Benutzer-Werkzeuge

Webseiten-Werkzeuge


Übersetzungen dieser Seite?:
de:tipitaka:sltp:cp_utf8

Preperation of htmls into ATI.eu currently in progress. Please visite the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

Cp_utf8

Title:

Summary:

Cp_utf8

[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[PTS page 073a]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[BJT page 250]
Cariyāpiṭaka pāḷi
Namo tassa bhagavato arahato sammā sambuddhassa

1. Dānapāramitā

Akitti cariyaṃ

[PTS page 073b]

1. Kappe ca satasahasse caturo ca asaṅkhiye1
Etthantare yaṃ caritaṃ sabbaṃ taṃ bodhipācanaṃ.

2. Atītakappe caritaṃ ṭhapayitvā bhavābhave
Imamhi kappe caritaṃ pavakkhissaṃ suṇohi me.
3. Yadā ahaṃ brahāraññe suññe vipina kānane 2
Ajjhogahetvā3 vihārāmi akitti nāma tāpaso.

4. Tadā maṃ tapatejena santatto tidivādhibhū 4
Dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃupāgami.

5. Pavanā ābhataṃ5 paṇṇaṃ atelañca aloṇikaṃ
Mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ.

6. Tassa datvānahaṃ paṇṇaṃ nikkujjitvāna bhājanaṃ
Punesanaṃ jahitvāna pāvisaṃ paṇṇasālakaṃ.

7. Dutiyampi tatiyampi upagañchi mamantikaṃ
Akampito anolaggo evamevamadāsahaṃ.

8. Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ
Pītisukhena ratiyā vītināmemi taṃ divaṃ.

1. Asaṅkheyya-sīmu. 2. Vijana-siṃ, vīvana-syā. 3. Ajjho gāhetvā machasaṃ [PTS]
4. Tidivāhibhū, mu-machasaṃ, pa. 5. Āhaṭaṃ - syā, [PTS]

[BJT page 252]

9. Yadi māsampi dve māsaṃ dakkhiṇeyyaṃ varaṃ labhe
Akampito anolīno dadeyyaṃ dānamuttamaṃ.

10. Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ
Sabbaññutaṃ patthayāno tāni kammāni ācarinti.

Akitti cariyaṃ paṭhamaṃ.

2. Saṅkha cariyaṃ
[PTS page 074]
11. Punāparaṃ yadā homi brāhmaṇo saṅkhasavhayo
Mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ1.

12. Tatthaddasāmi paṭipathe sayambhuṃ aparājitaṃ
Kantāraddhāna1 paṭipannaṃ tattāya kaṭhinabhūmiyā.

13. Tamahaṃ paṭipathe disvā imamatthaṃ vicintayiṃ
Idaṃ2 khettaṃ anuppattaṃ puññakāmassa jantuno.

14. Yathāpi 3 kassako puriso khettaṃ disvā mahāgamaṃ. 4
Tattha bījaṃ na ropeti na so dhaññena atthiko.

15. Evamevāhaṃ puññakāmo disvā khetta 5 varuttamaṃ
Yadi tattha kāraṃ na karomi nāhaṃ puññena atthiko.

16. Yathā amacco muddikāmo rañño ante pure jane
Na deti tesaṃ dhanadhaññaṃ muddito parihāyati.

17. Evamevāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ
Yadi tassa dānaṃ na dadāmi parihāyissāmi puññato.

18. Evāhaṃ vintayitvāna orohitvā upāhanā
Tassa pādāni vanditvā adāsiṃ chattupāhanaṃ.

19. Tenevāhaṃ sataguṇato sukhumālo sukhedhito
Apica dānāṃ paripūrento evaṃ tassa adāsahanti.

Saṅkhacariyaṃ dutiyaṃ.

1. Kantāraddhānaṃ-machasaṃ. 2. Imaṃ-syā. 3. Yathā-machasaṃ.
Kantāramaddhānaṃ-syā. 4. Mahārāmaṃ-syā. 5. Khetakaṃ-syā.

[BJT page 254]

3. Kurudhammacariyaṃ

20. Punāparaṃ yadā homi indapatthe1 puruttame
Rājā dhanañjayo nāma kusale 2 dasa hupāgato.

21. Kāliṅga 3 raṭṭhavisayā brāhmaṇā upagañju maṃ
Āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ.

22. Avuṭṭhiko janapado dubbhikkho jātako mahā
Dadāhi pavaraṃ nāgaṃ nīlaṃ añjanasavhayaṃ.
[PTS page 075]
23. Na me yācakamanuppatte paṭikkhepo anucchavo
Mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ.

24. Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye
Jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ.

25. Tassa nāge padinnamhi amaccā etadabrūvuṃ
Kinnu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi.

26. Dhaññaṃ maṅgalasampannaṃ saṅgāmavijayuttamaṃ
Tasmiṃ nāge padinnamhi kinte rajjaṃ4 karissati.

27. Rajjampi me dade sabbaṃ sarīraṃ dajjamattano
Sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adāsahanti 5.

Kurudhammacariyaṃ tatiyaṃ.

4. Mahāsudassanacariyaṃ

28. Kusāvatimhi nagare yadā āsiṃ mahīpati
Mahāsudassano nāma cakkavatti mahabbalo.

29. Tatthāhaṃ6 divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ
Ko kiṃ icchati pattheti kassa kiṃ dīyatu dhanaṃ.

1. Indapatte-sīmu. 2. Kusalehi-syā. 3. Kaliṅga-machasaṃ. 4. Kururāja-machasaṃ.
5. Tadāhaṃ-pra.

[BJT page 256]

30. Ko chātako ko tasito ko mālaṃ ko vilepanaṃ
Nānārattāni vatthāni ko naggo paridahissati.

31. Ko pathe chattamādeti ko pāhanā mudū subhā
Iti sāyañca pāto ca ghosāpemi tahiṃ tahiṃ.

32. Na taṃ dasasu ṭhānesu na pi1 ṭhānasatesu vā
Anekasataṭhānesu paṭiyattaṃ yācake dhanaṃ.

33. Divā vā yadi vā rattiṃ yadi eti vaṇibbako
Laddhā yadicchakaṃ bhogaṃ pūrahatthova gacchati.

34. Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ
Napāhaṃ dessaṃ dhanaṃ dammi napi natthi nicayo mayi.

35. Yathā'pi āturo nāma rogato parimuttiyā
Dhanena vejjaṃ tappetvā rogato parimuccati.

36. Tathevāhaṃ jānamāno paripūretumasesato
Ūnamanaṃ pūrayituṃ demi dānaṃ vaṇibbake
Nirālayo apaccāso sambodhimanupattiyāti.

Mahāsudassanacariyaṃ catutthaṃ.

5. Mahāgovinda cariyaṃ.
[PTS page 076]
37 Punāparaṃ yadā homi satta rājapurohito
Pūjito naradevehi mahāgovindabrāhmaṇo.

38. Tadāhaṃ sattarajjesu yaṃ me āsi upāyanaṃ tena demi mahādānaṃ akkhobhaṃ2 sāgarūpamaṃ.

39. Na me dessaṃ dhanaṃ dhaññaṃ napi natthi nivayo mayi
Sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhananti.
Mahāgovinda cariyaṃ pañcamaṃ.

1. Nahi-syā. 2. Akekhākhahaṃ sīmu - machasaṃ
Acachaṃ - pra.

[BJT page 258]

6. Nimirāja cariyaṃ

40. Punāparaṃ yadā homi mithilāyaṃ puruttame
Nimi nāma mahārājā paṇḍito kusalatthiko.

41. Tadāhaṃ māpayitvāna catussālaṃ1 catummukhaṃ
Tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ.

42. Acchādanañca sayanañca annaṃ pānañca bhojanaṃ
Abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ.

43. Yathāpi sevako sāmiṃ dhanahetumupāgato
Kāyena vācā manasā ārādhaniyamesati.

44. Tathevāhaṃ sabbabhave pariyesissāmi bodhijaṃ
Dānena satte tappetvā icchāmi bodhimuttamanti

Nimirājacariyaṃ chaṭṭhamaṃ.

7. Candakumāra cariyaṃ
[PTS page 077]
45. Punāparaṃ yadā homi ekarājassa atrajo
Nagare pupphavatiyā kumāro candasavhayo.

46. Tadāhaṃ yajanā mutto nikkhanto yaññavāṭato2
Saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ.

47. Nāhaṃ pivāmi khādāmi napi bhuñjāmi bhojanaṃ
Dakkhiṇeyye adatvāna 3 api chappañca rattiyo.

48. Yathāpi vāṇijo nāma katvāna bhaṇḍasañcayaṃ
Yattha lābho mahā hoti tattha taṃ harati bhaṇḍakaṃ.

49. Tatheva sakabhuttāpi 4 pare dinnaṃ mahapphalaṃ
Tasmā parassa dātabbaṃ satabhāgo bhavissati.

50. Etamatthavasaṃ ñatvā demi dānaṃ bhavābhave
Na paṭikkamāmi dānato sambodhimanupattiyāti.

Candakumāracariyaṃ sattamaṃ.

1. Catusālaṃ-syā. 2. Yaññavātato-syaṃ.
3. Dakkhiṇeyyaṃ-katthaci
Yaññapātato-sīmu. 4. Sakaparituttāpi-pu.

[BJT page 260]

8. Sivirāja cariyaṃ

51. Ariṭṭhasavhaye nagare sivi nāmāsiṃ1 khattiyo
Nisajja pāsādavare evaṃ cintesahaṃ tadā.

52. Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati
Yopi vāceyya maṃ cakkhuṃ dadeyyaṃ avikampito.

53. Mama saṅkappamaññāya sakko devānamissaro
Nisinno devaparisāya idaṃ vacanamabruvi.

54. Nisajjapāsādavare sivirājā mahiddhiko
Vintento vividhaṃ dānaṃ adeyyaṃ so na passati,

55. Tathannu vitathantetaṃ handa vīmaṃsayāmi 2 taṃ
Muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ.

56. Pavedhamāno palitasiro valitagatto jarāturo
Andhavaṇṇova hutvāna rājānaṃ upasaṅkami.
[PTS page 078]
57. So tadā paggahetvāna vāmaṃ dakkhiṇabāhu ca
Sirasmiṃ añjaliṃ katvā idaṃ vacanamabruvi.

58. Yācāmi taṃ mahārāja dhammikaraṭṭhavaḍḍhana
Tava dānaratā kitti uggatā devamānuse.

59. Ubhopi nettā nayanā andhā upahatā mama
Ekaṃ me nayanaṃ dehi tvampi ekena yāpaya.

60. Tassāhaṃ vacanaṃ sutvā bhaṭṭho saṃviggamānaso
Katañjalī vedajāto idaṃ vacanamabruviṃ.

61. Idānāhaṃ cintayitvā3 pāsādato idhāgato
Tvaṃ mama cittamaññāya nettaṃ yācitumāgato.

1. Nāmādhi-katthaci 2. Vimaṃsissāmi-katthaci 3. Cītatadhitvāna-machasaṃ, syā.

[BJT page 262]

62. Aho me mānasaṃ siddhaṃ saṅkappo paripūrito
Adinnapubbaṃ dānavaraṃ ajja dassāmi yācake.

63. Ehi sīvaka uṭṭhehi mā dandhayi mā pavedhayi ubhopi nayane dehi uppāṭetvā vaṇibbake.

64. Tato so vodito mayhaṃ sīvako vacanaṅkaro
Uddharitvāna pādāsi tālamiñjaṃva yācake.

65. Dadamānassa dennassa dinnadānassa me sato
Cittassa aññathā natthi bodhiyā yeva kāraṇā.

66. Na me dessā ubho cakkhu attā na me na dessiyo1
Sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adāsahanti. 2

Sivirājacariyaṃ aṭṭhamaṃ.

9. Vessantara cariyaṃ

67. Yā me ahosi janikā phusati nāma 3 khattiyā
Sā atītāsu jātisu sakkassa mahesi piyā. 4

68. Tassā āyukkhayaṃ disvā devindo etadabruvi
Dadāmi te dasavare vara5 bhadde yadicchasi.

69. Evaṃ vuttā ca sā devī sakkaṃ punida mabruvi
Kinnū me aparādhatthi kinnu dessā ahaṃ tava
Rammā cāvesi maṃ ṭhānā vātova dharaṇīruhaṃ.

70. Evaṃ vutto ca so sakko puna tassīda6mabruvi
Na ceva te kataṃ pāpaṃ na ca me tvamasi appiyā.

1. Attānaṃ me na dessiyā-pu 2. Adā ahaṃ-pra. 3. Pussati syā-machasaṃ.
Attāpi me na dessiyo-pu 4. Sakkassa mahesīsi sā-syā.
Sakkassa ca mahesiyā-sīmu. 5. Varaṃ-siṃ 6. Tasesada-[PTS,] syā.

[BJT page 264]
[PTS page 079]
71. Ettakaṃ yeva te āyu1 vacanakālo bhavissati
Paṭiggaṇha mayā dinne vare dasa varuttame.

72. Sakkena sā sinnavarā tuṭṭhahaṭṭhā pamoditā
Mama abbhantaraṃ katvā phusatī dasavare carī.

73. Tato cutā sā phusatī khattiye upapajjatha
Jetuntaramhi nagare sañjayena samāgamī.

74. Tadāhaṃ phūsatiyā kucchiṃ okkanto piyamātuyā
Mama tejena me mātā sadā dānaratā ahū.

75. Adhane āture jiṇṇe yācake addhike jane 2
Samaṇe brāhmaṇe 3 khīṇe deti dānaṃ akiñcane.

76. Dasamāse dhārayitvāna karonto4 purapadakkhiṇaṃ
Vessānaṃ vīthiyā majjhe janesi phusatī mamaṃ.

77. Na mayhaṃ mattikaṃ nāmaṃ napi pettikasambhavaṃ
Jātomhi vessavīthiyā tasmā vessantaro ahū.

78. Yadāhaṃ dārako homi jātiyā aṭṭhavassiko
Tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ.

79. Hadayaṃ dadeyyaṃ cakkhuṃ maṃsampi rudhirampi ca
Dadeyyaṃ kāyaṃ sāvetvā yadi koci yācaye mamaṃ.

80. Sābhavaṃ cintayantassa akampitamasaṇadhitaṃ
Akampī tattha paṭhavī sineruvanavaṭaṃsakā.

81. Anvaddhamāse paṇṇarase puṇṇamāse uposathe
Paccayaṃ nāgamāruyha dānaṃ dātuṃ upāgamiṃ.

1. Āyuṃ-katthaci. 2. Pathike-katthaci. 3. Samaṇa brāhmaṇe-katthaci-pa. 4. Karonti-katthaci. 5. Mettikaṃ nāmaṃ-sīmu.

[BJT page 266]

82. Kāliṅgaraṭṭhavisayā brāhmaṇā upagañju maṃ
Āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ.

83. Avuṭṭhiko janapado dubbhikkho chātako mahā dadāhi pavaraṃ nāgaṃ sabbasetaṃ gajuttamaṃ.

84. Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā
Santaṃ nappatiguhāmi1 dāne me ramatī 2 mano.

85. Na me yācakamanuppatte paṭikkhepo anucchavo mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ.

86. Nāgaṃ gahetvā soṇḍāya bhiṅkāre 3 ratanāmaye
Jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ.

87. Punāparaṃ dadantassa sabbasetaṃ gajuttamaṃ
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

88. Tassa nāgassa dānena sivayo kuddhā samāgatā
Pabbojesuṃ sakā raṭṭhā „vaṅkaṃ gacchatu pabbata. “

89. Tesaṃ nicchuha 4 mānānaṃ akampitamasaṇṭhitaṃ
Mahādānaṃ pavattetuṃ ekaṃ varamayācisaṃ5.
[PTS page 080]
90. Yācitā sivayo sabbe ekaṃ varamadaṃsu me
Sāvayitvā kaṇṇabheriṃ mahādānaṃ dadāmahaṃ.

91. Atettha vattatī saddo tumulo bheravo mahā
Dānena maṃ6 nīharanti puna dānaṃ dadātayaṃ7.

92. Hatthi 8 asse rathe datvā dāsidāsaṃ gavaṃ dhanaṃ
Mahādānaṃ daditvāna nagarā nikkhamiṃ tadā.

1. Nappaṭiguyyāmi-syā. 2. Ramate-machasaṃ-pa. 3. Bhiṅgāre-machasaṃ-syā.
4. Nicavubha-[PTS] 5. Ekavara mayācihaṃ-syā. 6. Dānena-machasaṃ, sīmu.
7. Dadāmahaṃ-sīmu. 8. Hatthiṃ-machasaṃ.

[BJT page 268]

93. Nikkhamitvāna nagarā nivattitvā vilokite
Tadāpi paṭhavī kampī sineruvanavaṭaṃsakā.

94. Catuvāhiṃ rathaṃ datvā ṭhatvā cātummahāpathe1.
Ekākiyo adutiyo maddideviṃ idamabrūviṃ.

95. „Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahukā esā kaniṭṭhikā2
Ahaṃ jāliṃ gahessāmi garuko bhātiko hi so.

96. Padumaṃ puṇḍarīkaṃ'va maddikaṇhājinaggī
Ahaṃ suvaṇṇabimbaṃva jāliṃ khattiyamaggahiṃ.

97. Ahijātā sukhumālā khattiyā caturo janā
Visamaṃ samaṃ akkamantā vaṅkaṃ gacchāma pabbataṃ.

98. Ye keci manujā enti 3 anumagge paṭippathe
Maggaṃ te paṭi pucchāma kuhiṃ vaṅkatapabbato4.

99. Te tattha amhe passitvā karuṇaṃ giramudīrayuṃ
Dukkhante paṭivedenti dūre vaṅkatapabbato.

100. Yadi sassanti pavane dārakā phalite 5 dume tesaṃ phalānaṃ hetumhi uparodanti dārakā.
101. Rodante dārake disvā ubbiggā6 vipulā dumā sayamevonamitvāna upagacchanti dārake.

102. Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ sādhukāraṃ pavattesi maddī sabbaṅgasobhanā.

103. Accheraṃ vata lokasmiṃ abbhutaṃ lomahaṃsanaṃ vessantarassa tejena sayamevonatā dumā.

104. Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake
Nikkhantadivase yeva 7 cetaraṭṭhamupāgamuṃ.

1. Catumhā, cātumahā-katthaci. 2. Kaṇiṭṭhikā-sīmu. 3. Yanati [PTS]
4. Vaṅkanana-machasaṃ. 5. Phalite-machasaṃ. 6. Ubbiddhā-machasaṃ ubbhiggā-syā 7. Divaseneva machasaṃ, syā.

[BJT page 270]

105. Saṭṭhirājasahassāni tadavasanti mātule1
Sabbe pañjalikā hutvā rodamānā upāgamuṃ.

106. Tattha vattetvā sallāpaṃ cetehi cetaputtehi
Te tato nikkhamitvāna vaṅkaṃ agamuṃ pabbata.

107. Āmantayitvā devindo vissakammaṃ2 mahiddhikaṃ
Assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya.

108. Sakkassa vacanaṃ sutvā vissakammo mahiddhiko
Assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayī“.
[PTS page 081]
109. Ajjhogahetvā pavanaṃ appasaddaṃ nirākulaṃ.
Caturo janā mayaṃ tattha vasāma pabbatantare.

110. Ahañca maddidevī ca jālī kaṇhājinā cuho
Aññamaññaṃ sokanudā vasāma assame tadā.

111. Dārake anurakkhanto asuñño3 homi assame
Maddī phalaṃ āharati 4 poseti sā tayo jane.

112. Pavane vasamānassa addhiko maṃ upāgami
Āyāci puttake mayhaṃ jāliṃ kaṇhājinañcubho.

113. Yācakaṃ upagataṃ disvā hāso me upapajjatha
Ubho putte gahetvāna adāsiṃ brāhmaṇe tadā.

114. Sake putte cajantassa jūjake 5 brāhmaṇe yadā
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

115. Punadeva sakko oruyha hutvā brāhmaṇasannibho
Āyāci maṃ maddideviṃ sīlavantiṃ6 patibbataṃ.

1. Mātulā-syā. 2. Vissukamba-syā. 3. Asuññe-pu. 4. Āharitvā-machasaṃ.
5. Yācake-[PTS] 6. Sīlavatiṃ-syā.

[BJT page 272]

116. Maddiṃ hatthe gahetvāna udakañjali pūriya1
Pasantamanasaṅkappo tassa maddimadāsahaṃ.

117. Maddiyā dīyamānāya gagane devā pamoditā
Tadāpi paṭhavī kampī sineruvanavaṭaṃsakā.

118. Jāliṃ kaṇhājinaṃ dhītaṃ maddideviṃ patibbataṃ
Cajamāno na cintesiṃ bodhiyāyeva kāraṇā.

119. Na me dessā ubho puttā maddi devi na dessiyā
Sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahaṃ.

120. Punāparaṃ brahāraññe mātāpitusamāgame
Karuṇaṃ paridevante' sallapante sukhaṃ dukhaṃ2.

121. Hirottappena garunā3 ubhinnaṃ upasaṅkamiṃ
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

122. Punāparaṃ brahāraññe nikkhamitvā sañātihi
Pavisāmi 4 puraṃ rammaṃ jetuttara 5 puruttamaṃ.

123. Ratanāni satta vassiṃsu mahāmegho pavassatha
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

124. Acetanā'yaṃ paṭhavī aviññāya sukhaṃ dukhaṃ
Sāpi dānabalā mayhaṃ sattakkhattuṃ pakampathāti.

Vessantaracariyaṃ navamaṃ.

1. Udakañjaliṃ puraya-katthaci. 2. Dukkhaṃ-[PTS] sīmu syā. 3. Garūnaṃ-syā. 4. Pavissāmi-syā. 5. Jetuttaraṃ-sīmu [PTS]

[BJT page 274]

10. Sasapaṇḍita cariyaṃ
[PTS page 082]
125. Punāparaṃ yadā homi sasako pavanacāriko1
Tiṇapaṇṇasākaphalahakkho paraheṭhanavivajjito.

126. Makkeṭā ca sigālo ca 2 uddapoto cahaṃ tadā
Vasāma ekasāmantā sāyaṃ pāto padissare 3.

127. Ahaṃ te anusāsāmi kiriye kalyāṇapāpake
Pāpāni parivajjetha kalyāṇebhinivissatha.

128. Uposathamhi divase candaṃ disvāna pūritaṃ
Etesaṃ tattha ācikkhiṃ4 divaso ajjuposatho.

129. Dānāni paṭiyādetha dakkhiṇeyyassa dātave
Datvā dānaṃ dakkhiṇeyye upavassathuposathanti.

130. Te 5 me sādhūti vatvāna yathāsatti yathābalaṃ
Dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ6.

131. Ahaṃ nissajja cintesiṃ dānaṃ dakkhiṇānucchavaṃ
Yadihaṃ labhe dakkhiṇeyyaṃ kiṃ me dānaṃ bhavissati.

132. Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ
Ahaṃ tiṇena yāpemi nasakkā tiṇa dātave.

133. Yadi koci eti 7 dakkhiṇeyyo bhikkhāya mama santike
Dajjāhaṃ sakamattānaṃ na so tuccho gamissati.

134. Mama saṅkappamaññāya sakko brāhmaṇavaṇṇinā8
Āsayaṃ me upāgañji dānaṃ vīmaṃsanāya me.

135. Tamahaṃ disvāna santuṭṭho idaṃ vacanamabrūviṃ
Sādhu khosi anuppatto ghāsa hetu mamantike.

1. Cārako-machasaṃ. 2. Siṅgālo-machasaṃ. 3. Pātocādissare-sīmu.
4. Ācikkhi-machasaṃ sīmu. 5. Taṃme-machasaṃ. 6. Gavesiyuṃ-sīmu. Gaveseyayuṃ-machasaṃ.
7. Yadi eti - [PTS] 8. Vaṇṇino - sīmu.

[BJT page 276]

136. Adinnapubbaṃ1 dānavaraṃ ajja dassāmi te ahaṃ
Tuvaṃ sīlaguṇūpeto ayuttante paraheṭhanaṃ.

137. Ehi aggiṃ padīpehi nānā kaṭṭhe samāniya
Ahaṃ pacissamattānaṃ pakkaṃ tvaṃ bhakkhayissasi.

138. Sādhūti so haṭṭhamano nānā kaṭṭhe samānayi
Mahantaṃ adāsi citakaṃ katvā naṅgāra 2 gabbhakaṃ.

139. Aggiṃ tattha padīpesi yathāso khippaṃ mahā bhave
Phoṭetvā rajagate gatte ekamantaṃ upāvisiṃ.

140. Yadā mahā kaṭṭhapuñjo āditto'dhama dhamāyati3
Taduppatitvā papatiṃ4 majjhe jālasikhantare.
[PTS page 083]
141. Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci
Sameti darathapariḷāhaṃ assādaṃ deti pīti ca 5.

142. Tatheva jalataṃ aggiṃ paviṭṭhassa mamaṃ6 tadā
Sabbaṃ sameti darathaṃ yathā sītodakaṃ viya.

143. Chavi chammaṃ maṃsaṃnaharuṃ7 aṭṭhiṃ hadaya bandhanaṃ
Kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adāsahantī.

Sasapaṇḍita cariyaṃ dasamaṃ.

Akitti brāhmaṇo saṅkho kurārājā dhanañjayo
Mahā sudassano rājā mahāgovinda brāhmaṇo.

Nimi canda kumāro ca sivi vessantaro saso
Ahameva tadā āsiṃ yo te dānavare adā.
Ete dānaparikkhārā ete dānassa pāramī
Jīvitaṃ8 yācake datvā imaṃ pārami 9 pūrayiṃ.
Bhikkhāyupagataṃ disvā sakattānaṃ pariccajiṃ
Dānena me samo natthi esā me dānapāramīti.

Dānapāramitā niṭṭhitā.

1. Pubba-machasaṃ. 2. Aṅgāra-machasaṃ. 3. Dhūma dhūmāyati-sī. Mu. Dhummāyati-machasaṃ.
4. Pasati-siṃ. Machasaṃ. 5. Pītiñca-machasaṃ. 6. Mama-machasaṃ. 7. Nahāru-machasaṃ.
8. Jīvita-majyayaṃ. 9. Pāramiṃ-yajasaṃ.

[BJT page 278]

2. Sīlapāramitā

1. Mātuposaka cariyaṃ
[PTS page 084]
144. Yadā ahosi1 pavane kuñjaro mātuposako
Na tadā atthi mahiyā guṇena mama sādiso.

145. Pavane disvā vanacaro rañño maṃ paṭivedayi
Tavānucchavo mahārāja gajo vasati kānane.

146. Na tassa parikhāya'tthe 2 napi āḷhakakāsuyā3
Samaṃ gahite soṇḍāya sayameva idhehiti 4.

147. Tassa taṃ vacanaṃ sutvā rājāpi tuṭṭhamānaso
Pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ.

148. Gantvāna 5 so hatthidamako addasa padumassare
Bhisamulālaṃ uddharantaṃ yāpanatthāya mātuyā.

149. Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi
Ehi puttāni vatvāna mama soṇḍāya aggahi.

150. Yamme tadā pākatikaṃ sarīrānugataṃ balaṃ
Ajja nāgasahassānaṃ balena samasādisaṃ.

151. Yadihaṃ tesaṃ pakuppeyyaṃ upetānaṃ6 gahanāya maṃ
Paṭibalo bhave tesaṃ yāva rajjampi mānusaṃ.

152. Api cāhaṃ sīla7 rakkhāya sīlapāramī pūriya 8
Na karomi citte aññathattaṃ pakkhipante mamāḷhake.

153. Yadi te maṃ tattha koṭṭeyyuṃ erasūhi tomarehi ca
Neva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamāti.

Mātuposakacariyaṃ paṭhamaṃ9.

1. Ahosi-machasaṃ. 2. Parikkhā-machasaṃ. 3. Napiyāḷhaka-sīmu napiḷālaka-[PTS-]napiāḷaka-machasaṃ.
4. Iteyehiti-machasaṃ. 5. Gantvā-sīmu. 6. Upetaṃ-katthaci.
7. Sīlaṃrakkhāya-sīmu. 8. Pūriyā-nā-machasaṃ, 9. Sīlavanāgacariyaṃ paṭhamaṃ-siṃ.
Pūrayiṃ-siṃ.

[BJT page 280]

2. Bhūridatta cariyaṃ
[PTS page 085]
154. Punāparaṃ yadā homi bhūridatto mahiddhiko
Virūpakkhena mahāraññā devalokamagacchahaṃ.

155. Tattha passitvahaṃ deve ekantaṃ sukha samappite
Taṃ saggaṃ gamanatthāya sīlabbataṃ samādiyiṃ.

156. Sarīrakiccaṃ katvāna bhūtvā yāpanamattakaṃ
Caturo aṅge adhiṭṭhāya semi vammika muddhani.

157. Chaviyā cammena maṃsena nahāruaṭṭhikehi vā
Yassa etena karaṇīyaṃ dinnaṃ eva harātu1 so.

158. Saṃsito akataññunā ālambano2 mamaggahi
Peḷāya pakkhipitvāna 3 kīḷeti maṃ tahiṃ tahiṃ.

159. Peḷāya pakkhipantepi sammaddantepi pāṇinā
Ālambane 4 na kuppāmi sīlakhaṇḍabhayā mama.

160. Sakajīvita pariccāgo tiṇato lahuko kama
Sīlavītikkamo mayhaṃ paṭhavīubbattanā5 viya.

161. Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitaṃ
Neva sīlaṃ pabhindeyyaṃ catudīpānahetupi.

162. Api cāhaṃ sīla 6 rakkhāya sīlapāramipūriyā
Na karomi citte aññathattaṃ pakkhipantamhi peḷaketi.

Bhūridatta cariyaṃ dutiyaṃ.

1. Haratu-sīmu. 2. Ālampāyano-machasaṃ. 3. Pakkhipetvāna-machasaṃ.
Ālampano-[PTS] 4. Ālampane-machasaṃ. 5. Uppatanā-siṃ-uppattanā-machasaṃ. 6. Sīlaṃ rakkhāya-sī. Mu.

[BJT page 282]

3. Campeyyanāga cariyaṃ

167. Punāparaṃ yadā homi campeyyako mahiddhiko
Tadāpi dhammiko āsiṃ1 sīlabbatasamappito.

168. Tadāpi maṃ dhammacāriṃ upavutthaṃ uposathaṃ
Ahituṇḍiko2 gahetvāna rājadvāramhi kīḷati.

169. Yaṃ3 so vaṇṇaṃ cintayati nīlaṃ pītañca 4 lohitaṃ
Tassa cittānuvattento homi cintīta santibho.
[PTS page 086]
170. Thalaṃ kareyyaṃ5 udakaṃ udakampī thalaṃ kare
Yadihaṃ tassa pakuppeyyaṃ khaṇena jārikaṃ kare.

171. Yadi cittavasī hessaṃ parihāyissāmi sīlato
Sīlena parihīṇassa uttamattho na sijjhati.

172. Kāmaṃ bhijjatu yaṃ kāyo idheva vikirīyatu
Neva sīlaṃ pabhindeyyaṃ vikirante bhusaṃ viyāti.

Campeyya nāgacariyaṃ tatiyaṃ.

4. Cullabodhi cariyaṃ

173. Punāparaṃ yadā homi cullabodhi 6 susīlavā
Bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ7.

174. Yāme dutīyikā āsi brāhmaṇī kanakasantibhā
Sāpi vaṭṭe anapekkhā nekkhammaṃ abhinikkhamī.

175. Nirālayā jinna bandhu anapekkha kule gaṇe
Carantāgāmanigamaṃ bārāṇasi mupāgamuṃ.

176. Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe
Nirākule appasadde rājuyyāne vasāmubho.

1. Āsī-siṃ-[PTS] 2] Ahiguṇḍiko siṃ. 3. Yaṃ yaṃ - machasaṃ.
4. Nīlapītaṃca-[PTS-]nīlaṃca pītaṃ machasaṃ.
Nīlañca pītaṃlohitaṃ-sī. Mu. 5. Kareyya mudakaṃ - machasaṃ.
6. Cūḷa- machasaṃ. 7. Abhinikkhami -sīmu.

[BJT page 284]

177. Uyyāna dassanaṃ gantvā rājā addasa brāhmaṇiṃ
Upagamma mamaṃ pucchi tuyhesā kassa bhāriyā1.

178. Evaṃ vutte ahaṃ tassa idaṃ vacanamabravi
Na mayhaṃ bhariyā esā sahadhammā2 ekasāsanī.

179. Tassā3sārattādhigato4 gāhāpetvāna veṭake 5
Nippīḷayanto balasā antepuraṃ pavesayī.

180. Odapattakiyā6 mayhaṃ sahajā ekasāsanī
Ākaḍḍhitvā nayantiyā7 kopo me uppajjatha.

181. Saha kope samuppanne sīlabbatamanussariṃ
Tattheva kopaṃ niggaṇhiṃ nādāsiṃ vaḍḍhitūpari 8

182. Yadihaṃ9 brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā
Neva sīlaṃ pabhindeyyaṃ bodhiyāyeva kāraṇā.

183. Name sā brāhmaṇī dessā na pi me balaṃ na vijjati
Sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissanti.
Cullabodhicariyaṃ catutthaṃ.

5. Mahisarāja cariyaṃ
[PTS page 087]
184. Punāparaṃ yadā homi mahiso10 pavanacāriko11
Pavaḍḍhakāyo balavā mahanto bhīma dassano.

185. Pabbhāre giri dugge ca rukkhamūle dakāsaye
Hotettha ṭhānaṃ mahisānaṃ12 koci koci tahiṃ tahiṃ.

186. Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ
Taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca.

1. Bhāriyāti-machasaṃ. 2. Sahajā-machasaṃ. 3. Tissā-machasaṃ. 4. Sārattagadhito-sīmu
5. Cetake-machasaṃ. 6. Odapattikiyā-[PTS] 7. Nīyantiyā-[PTS]
8. Vaḍaḍtuppari-machasaṃ. 9. Yadidaṃ-machasaṃ. 10. Mahiṃsā-machasaṃ.
Vuḍaḍhitupari-[PTS] 11. Cārako-siṃ. 12. Mahisānaṃ-machasaṃ.

[BJT page 286]

187. Athettha kapimāgantvā pāpo anariyo lahū
Khandhe nalāṭe bhamuke mutteti ohaṇeti maṃ.

188. Sakimpi divasaṃ dutiyaṃ tatiyaṃ catutthampi ca
Dūseti maṃ sabbakālaṃ tena homi upadduto.

189. Mamaṃ upaddutaṃ disvā yakkho maṃ idamabravi
Nāsehetaṃ1 chavaṃ pāpaṃ siṅgehi ca khurehi ca.

190. Evaṃ vutte tadā yakkhe ahaṃ taṃ idamabraviṃ
Kiṃtvaṃ makkhesi kuṇapena pāpena anariyena maṃ2.

191. Yadihaṃ tassa kuppeyyaṃ tato hīnataro bhave
Sīlañca me pabhijjeyya viññū ca garaheyyu maṃ.

192. Hīḷitā jīvitā cāpi parisuddhena mataṃ varaṃ
Kyāhaṃ jīvitahetupi kāhāmi paraheṭhanaṃ.

193. Mame vāya 3 maññamāno aññepevaṃ karissati
Teva tattha vadhissanti sā me mutti bhavissati.

194. Hīnamajjhimaukkaṭṭhe sahanto avamānitaṃ
Evaṃ labhati sappañño manasā yathāpatthitanti.

Mahisa 4 rājacariyaṃ pañcamaṃ.

6. Rurumigarāja cariyaṃ

195. Punāparaṃ yadā homi suttanta kanakasannībho
Migarājā rūrunāma paramasīla samāhito.

196. Ramme padese ramaṇīye vivitte amanussake
Tattha vāsaṃ upagañjiṃ gaṃgākūle manorame.

[X] ūhadaki itibhavitabbaṃ
1. Nāsahetaṃ-simu. 2. Anariyena-machasaṃ. 3. Maṃ-ḷuvāyaṃ-[PTS] 4. Mahiṃsa-machasaṃ
[PTS page 088]
[BJT page 288]
197. Atho uparigaṃgāya dhanikehi paripīḷito
Puriso gaṃgāya papati1 jīvāmi vā marāmi vā

198. Rattindivaṃ so gaṅgāya vuyhamāno mahodake
Ravanto karuṇaṃ rāvaṃ2 majjhe gaṅgāya gacchati.

199. Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato
Gaṅgāya tīre ṭhatvāna apucchiṃ kosi tvaṃ naro.

200. So me puṭṭho ca vyākāsi attano kāraṇaṃ tadā
Dhanikehi bhīto tasito pakkhannohaṃ mahānadiṃ.

201. Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ
Pavisitvā nīhariṃ tassa andhakāramhi rattiyā.

202. Assattha 3 kālamaññāya tassāhaṃ idamabruviṃ
Ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada.

203. Nagaraṃ gantvāna ācikkhi pucchito dhana hetuko
Rājānaṃ so gahetvāna upagañchī mamantikaṃ.

204. Yāvatā kāraṇaṃ sabbaṃ rañño ārocitaṃ mayā
Rājā sutvāna vacanaṃ usuṃ4 tassa pakappayī
Idheva ghātayissāmi mitta dubbhiṃ5 anāriyaṃ.

205. Tamahaṃ anurakkhanto nimminiṃ mama attano
Tiṭṭhate so mahārāja kāmaṅkāro6 bhavāmi te.

206. Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
Sīlavā hi tadā āsiṃ bodhiyā eva kāraṇāti.

Rururāja cariyaṃ chaṭṭhamaṃ.

1. Patati-machasaṃ-nā-[PTS] 2. Ravaṃ-machasaṃ-[PTS] 3. Assatta-sīmu.
4. Ussuṃ-machasaṃ-[PTS] 5. Dubhiṃ-sīmu-dubbhi-nā. 6. Kāmakāro-sī. Mu.

[BJT page 290]

7. Mātaṅga cariyaṃ

207. Punāparaṃ yadā homi jaṭilo uggatāpano
Mātaṅgo nāma nāmena sīlavā supamāhito.

208. Ahañca brāhmaṇo eko gaṅgākūle vasāmubho
Ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo.

209. Vicaranto anukūlamhi uddhaṃ me assamaddasa
Tattha maṃ paribhāsetvā1 abhisapi muddhaphālanaṃ.

210. Yadihaṃ tassa pakuppeyyaṃ yadi sīlaṃ na gopaye
Oloketvāna 'haṃ tassa kareyyaṃ chārikaṃ viya.
[PTS page 089]
211. Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso
Tasseva matthake nipati yogena taṃ pamocayiṃ.

212. Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
Sīlavā hi tadā āsiṃ bodhiyā yeva kāraṇāti.

Mātaṅgacariyaṃ sattamaṃ.

8. Dhammadevaputta cariyaṃ

213. Punāparaṃ yadā homi mahesakko2 mahiddhiko
Dhammo nāma mahāyakkho sabbalokānukampako.

214. Dasa kusalakammapathe samādapento mahājanaṃ
Carāmi gāmanigamaṃ samitto saparijjano.

215. Pāpo kadariyo yakkho dīpento dasa pāpake
Sopettha 3 mahiyā carati samitto saparijjano.

216. Dhammavādī adhammo ca ubho paccanikā mayaṃ
Dhūre dhūraṃ ghaṭṭayantā samimhā paṭipathe ubho.

1. Paribhāsitvā-sīmu. 2. Mahāyakkho-siṃ-[PTS] 3. Socettha-sīmu.

[BJT page 292]

217. Kalaho vattatī bhesmā kalyāṇapāpakassa ca
Maggā okkamanatthāya1 mahāyuddho upaṭṭhito.

218. Yadihaṃ tassa pakuppeyyaṃ yadi bhinde tapoguṇaṃ
Saha parijanaṃ tassa rajabhūtaṃ kareyyahaṃ.

219. Apicā'haṃ sīlarakkhāya nibbāpetvāna mānasaṃ
Saha janenokkamitvā pathaṃ pāpassa 'dāsahaṃ.

220. Saha pathato okkante katvā cittassa nibbutiṃ
Cīvaraṃ adāsi paṭhavī pāpayakkhassa tāvadeti.
Dhamma 2devaputta cariyaṃ aṭṭhamaṃ.

9. Alīnasatta cariyaṃ
[PTS page 090]
221. Pañcālaraṭṭhe nagaravare 3 kampillāyaṃ4 puruttame
Rājā jayaddiso nāma sīlaguṇamupāgato.

222. Tasasa rañño ahaṃ putto sutadhammo susīlavā
Alīnasatto guṇavā anurattaparijano5 sadā.

223. Pitā me migavaṃ gantvā porisādaṃ upāgami
So me pitumaggahesi bhakkhosi mama mā cali.

224. Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito
Ūrukkhambho ahū tassa disvāna porisādakaṃ.

225. Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna
Brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ.

226. Rajjaṃ putta, paṭipajja mā pamajjī puraṃ idaṃ
Kataṃ me porisādena mama āgamanaṃ puna.

1. Ukkamanatthāya-syā. 2. Dhammā dhamma deva putta-sī. Mu. 3. Nagare-[PTS] 4. Kapilāyaṃ-sī. Mu.
Kappilāya-[PTS-]kappi
Lāyaṃ-syā. 5. Anurakkha parijano-[PTS-]syā.

[BJT page 294]

227. Mātu pitū ca vanditvā nissajitvāna attānaṃ1
Nikkhipitvā dhanuṃ2 khaggaṃ porisāda mupāgamiṃ.

228. Sasatthahatthūpagataṃ kadāci so tasissatī
Tena bhijjissatī sīlaṃ parittāsaṃ kate3 mayi.

229. Sīla khaṇḍabhayā, mayhaṃ tassa dessaṃ na byāhariṃ
Mettacitto hitavādī idaṃ vacanamabruviṃ.

230. Ujjālehi mahāaggiṃ papatissāmi rukkhato
Sampakka kālamaññāya bhakkhaya tvaṃ4 pitāmaha.

231. Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ
Pabbājesiṃ cahaṃ5 tassa sadā pāṇātipātikanti.

Alīnasatta cariyaṃ navamaṃ.

10. Saṅkhapāla cariyaṃ
[PTS page 091]
232. Punāparaṃ yadā homi saṅkhapālo mahiddhiko
Dāṭhāvudho ghoraviso dvijivho urāgādhibhū 6.

233. Catuppathe mahāmagge nānā janasamākule
Caturo aṅge adhiṭṭhāya tattha vāsamakappayiṃ.

234. Chaviyā cammena maṃsena nahāru aṭṭhikehi vā
Yassa etena karaṇīyaṃ dinnaṃ yeva harātu so.

235. Addasaṃsu bhojaputtā kharā luddā akāruṇā
Upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino.

236. Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake
Kāje āropayitvāna bhojaputtā hariṃsu maṃ.

1. Nimminitvāna attanā-sī. Mu, pa. 2. Dhanu-[PTS] 3. Gate-sī. Mu.
4. Bhakkhaya maṃ-sī. Mu. 5. Pabbājesimhaṃ sī. Mu.
Pabbājesiṃcāhaṃ [PTS] 6. Uragābhigu sī. Mu.

[BJT page 296]

237. Sapāgarantaṃ paṭhaviṃ sakānanaṃ sapabbataṃ icchamāno cahaṃ1 tattha nāsāvātena 2 jhāpaye.
238. Sūlehi vijjhiyantepi koṭṭayantepi sattihi
Bhojaputte na kuppāmi esā me sīlapāramīti.

Saṅkhapāla cariyaṃ dasamaṃ.

Hatthi nāgo bhūridatto campeyyo bodhi māhiso
Rurāmātaṅgo dhammo ca atrajo ca jayaddiso.
Ete sabbe sīlabalā parikkhārā padesikā
Jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ.
Saṅkhapālassa me sato sabbakālampi jīvitaṃ
Yassa kassaci nīyantaṃ tasmā sā sīlapāramīti.

Sīla pāramīniddeso niṭṭhito.

1. Mahaṃ sī. Mu. 2. Nāsa vātena - [PTS]
[BJT page 298]

3. Nekkhamma pāramitā

1. Yudhañjaya cariyaṃ
[PTS page 092]
239. Yadā ahaṃ amitayaso rājaputto yudhañjayo
Ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ1.

240. Taññevādhipatiṃ katvā saṃvegamanubrūhayiṃ
Mātāpitu 2 ca vanditvā pabbajjamanuyācahaṃ.

241. Yācanti maṃ pañjalikā sanegamā saraṭṭhakā
Ajjeva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ.

242. Sarājake sahorodhe sanegame saraṭṭhake
Karuṇaṃ paridevante anepekkho hi pabbajiṃ3.

243. Kevalaṃ paṭhaviṃ rajjaṃ ñāti parijana 4 yasaṃ
Vajamāno na cintesiṃ bodhiyāyeva kāraṇā.
244. Mātā pitā na me dessā napi 5 dessaṃ mahāyasaṃ
Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti.

Yudhañjaya cariyaṃ paṭhamaṃ.

2. Somanassa cariyaṃ

245. Punāparaṃ yadā homi indapatte puruttame
Kāmito dayito putto somanassoti vissuto.

246. Sīlavā guṇa sampanno kalyāṇapaṭibhāṇavā
Vuddhāpacāyī hirimā saṅgahesu ca kovido.

247. Tassa rañño patikaro ahosi kuhakatāpaso
Ārāmaṃ mālāvacchañca ropayitvāna jīvati

1. Saṃviji-[PTS] 2. Mātā pitu-[PTS] 3. Anapekkho pariccajiṃ-sī. Mu.
4. Parijjanaṃ-[PTS] 5. Napi me dessaṃ-sī. Mu.

[BJT page 300]
[PTS page 093]
248. Tamahaṃ disvāna kuhakaṃ thusarāsiṃva ataṇḍulaṃ1
Dumaṃ anto va susiraṃ kadaliṃva asārakaṃ.

249. Natthi'massa sataṃ dhammo sāmaññāpagato ayaṃ
Hiri sukkadhammajahito jīvitavuttikāraṇā.

250. Kupito ahosi paccanto aṭavīhi parantihi
Taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ.

251. Mā pamajji tuvaṃ tāta jaṭilaṃ uggatāpanaṃ
Yadicchakaṃ pavattehi sabbakāmadado hi so.

252. Tamahaṃ gantvānu' paṭṭhānaṃ idaṃ vacanamabraviṃ
Kaccite gahapati kusalaṃ kiṃ vā te āharīyatu.
253. Tena so kupito āsi kuhako mānanissito
Ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā.

254. Nisedhayitvā paccantaṃ rājā kuhakamabravi
Kacci te bhante khamanīyaṃ sammāno te pavattito
Tassa ācikkhati pāpo kumāro yathā nāsiyo.

255. Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati
Sīsaṃ tattheva chinditvā katvāna catukhaṇḍikaṃ
Rathiyā rathiyaṃ dassetha sā gatī jaṭilahīḷito. 2

256. Tattha kāraṇikā gantvā caṇḍā luddā akāruṇā
Mātu aṅke nisissassa ākaḍḍhitvā nayanti maṃ.

257. Tesāhaṃ evamavacaṃ bandhataṃ gāḷhabandhanaṃ
„Rañño dassetha maṃ khippaṃ rājakiriyāni atthime“.

1. Rāsiṃva taṇḍulaṃ-sī. Mu. 2. Hīḷitā-sī. Mu [PTS]

[BJT page 302]

258. Te maṃ rañño dassayiṃsu pāpassa pāpasevino
Disvāna taṃ saññapesiṃ1 mamañca vasamānayiṃ.

259. So maṃ tattha khamāpesi mahārajjamadāsi me
Sohaṃ tamaṃ dāḷayitvā pabbajiṃ anagāriyaṃ.

260. Name dessaṃ mahārajjaṃ kāmabhogo na dessiyo
Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti.

Somanassa cariyaṃ dutiyaṃ.

3. Ayoghara cariyaṃ
[PTS page 094]
261. Punāparaṃ yadā homi kāsirājassa atrajo
Ayogharamhi saṃvaḍḍho nāmenāsi ayogharo.

262. Dukkhena jīvito laddho sampīḷe patiposito
Ajjeva putta paṭipajja kevalaṃ vasudhaṃ imaṃ.

263. Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ
Añjalimpaggahetvāna idaṃ vacanamabruviṃ.

264. Ye keci mahiyā sattā hīnamukkaṭṭhamajjhimā
Nirārakkhā sake gehe vaḍḍhanti saha ñātihi. 2
265. Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ
Ayogharamhi saṃvaḍḍho appabhe'candasūriye.

266. Pūtikuṇapasampuṇṇā3 muccitvā mātu kucchito
Tato ghoratare dukkhe puna pakkhitto ayoghare

267. Yadihaṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ
Rajjesu yadi rañjāmi 4 pāpānaṃ uttamo siyā5.

1. Saññāpesiṃ-sīmu-[PTS] 2. Ñātihi-[PTS] katthaci. 3. Sampuṇṇo-sīmu. 4. Rajjāmi-pa. 5. Siyaṃ-[PTS,] katthaci.

[BJT page 304]

271. Ukkaṇaṭhitomhi kāyena rajjenamhi anatthiko
Nibbutiṃ pariyesissaṃ yattha maccu na maddiye.

272. Evāhaṃ cintayitvāna viravantaṃ mahājanaṃ
Nāgova bandhanaṃ chetvā pāvisiṃ1 kānanaṃ vanaṃ.

273. Mātā pitā na me dessā napi me dessaṃ mahāyasaṃ
Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti.

Ayoghara cariyaṃ tatiyaṃ.

4. Bhisa cariyaṃ

274. Punā paraṃ yadā homi kāsīnaṃ puravaruttame bhaginī bhātaro satta nibbattā sotthiye kule.

275. Etesaṃ pubbajo āsiṃ giri sukkamupāgato
Bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ.
[PTS page 095]
276. Mātā pitūhi pahitā2 sahāyā ekamānasā
kāmehi maṃ nimantenti kulavaṃsaṃ dharehīti.

277. Yaṃ tesaṃ vacanaṃ vuttaṃ gihī dhamme sukhāvahaṃ
Tamme ahosi kaṭhinaṃ tattaphālasamaṃ3 viya.

278. Te maṃ tadā ukkhīpantaṃ pucchiṃsu patthitaṃ mama
Kiṃ tvaṃ patthayasī? Samma ! Yadikāme na bhuñjasī.

279. Tesāhaṃ evamavacaṃ atthakāmo4 hitesinaṃ
Nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ.

280. Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ5
Mātā pitā evamāhu sabbepi 6 pabbajāma bho.

281. Ubho mātā pitā mayhaṃ bhaginī ca 7 satta bhātaro
Amitaṃ dhanaṃ chaḍḍhayitvā pāvisimhā8 mahāvananti.

Bhisa cariyaṃ catutthaṃ.

1. Pāvisi-[PTS] 2. Pahito-sīmu. 3. Tattapāla-sīmu-santatta-machasaṃ.
4. Atthakāma hitesinaṃ-sīmu. 5. Sāveyyuṃ-nā-sāvesu-machasaṃ. 6. Sabbeva-sīmu-pa. 7. Bhaginī-sīmu. 8. Pāvisi-nā-[PTS]

[BJT page 306]

5. Soṇapaṇḍita cariyaṃ

282. Punāparaṃ yadā homi nagare brahmavaḍḍhane
Tattha kulavare seṭṭhe mahāsāḷe ajāyahaṃ1.

283. Tadāpi lokaṃ disvāna andhabhūtaṃ2 tamotthataṃ3
Cittaṃ bhavato patikuṭati tuttavegahataṃ viya.

284. Disvāna vividhaṃ pāpaṃ evaṃ cintesahaṃ tadā
Kadāhaṃ gehā nikkhamma pavisissāmi kānanaṃ.

285. Tadāpi maṃ nimantiṃsu 4 kāmabhogehi ñātayo
Tesampi chandamācikkhiṃ mānimantetha tehi maṃ5.

286. Yome kaṇiṭṭhako bhātā nandonāmāsi paṇḍito
Sopi maṃ anusikkhanto pabbajjaṃ samarocayī.

287. Ahaṃ soṇo ca nando ca ubho mātā pitā mama
Tadāpi bhoge chaḍḍetvā pāvisimhā6 mahāvananti.

Soṇapaṇḍita cariyaṃ pañcamaṃ.

Nekkhammapāramitā niṭṭhitā.

1. Ajāyihaṃ-machasaṃ. 2. Andhibhūtaṃ-machasaṃ. 3. Tamotthaṭaṃ-sīmu pa.
4. Nimantesuṃ-sīmu. 5. Tenimaṃ-muṃ-tehi mamaṃ-machasaṃ. 6. Pāvisimha-mu.

[BJT page 308]

Adhiṭṭhāna pāramitā

6. Temiya paṇḍita cariyaṃ
[PTS page 096]
288. Punā paraṃ yadā homi kāsirājassa atrajo
Mūgapakkhoti nāmena temiyoti vadanti maṃ.

289. Noḷasitthi sahassānaṃ na vijjati pumo tadā1
Ahorattānaṃ accayena nibbatto ahamekako.

290. Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ
Setacchattaṃ dhārayitvāna sayane poseti maṃ pitā.

291. Niddāyamāno sayanavare pabujjhitvānahaṃ tadā
Addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato.

292. Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo
Vinicchayaṃ samāpanno kadāhaṃ2 imaṃ muñcissaṃ3.

293. Pubbasālohitā mayhaṃ devatā atthakāminī
Sāmaṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayī.

294. Māpaṇḍiccaṃ4 vihāya bālamato bhava sabbapāṇinaṃ5
Sabbo jano ocināyatu 6 evaṃ tava attho7 bhavissati.

295. Evaṃ vuttāya haṃ tassā idaṃ vacanamabraviṃ8
Karomi te naṃ vacanaṃ yaṃ tvaṃ9 bhaṇasi devate
Atthakāmāsi me amma! Hitakāmāsi devate!.

296. Tassāhaṃ vacanaṃ sutvā sāgareva thalaṃ labhiṃ
Haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ.

1. Sadā-sīmu. 2. Kathāhaṃ-sī-mu-pa. 3. Muccissaṃ-machasaṃ.
4. Mā paṇḍiccayaṃ-sīmu-pa. 5. Bahumataṃ sappāṇiṃ-katthaci. 6. Ojināyatu-sīmu.
7. Evaṃ attho-katthaci. 8. Mabruvi-nā-katthaci. 9. Yaṃ maṃ - katthaci.

[BJT page 310]

297. Mūgo ahosiṃ badhiro pakkho gati vivajjito
Ete aṅge adhiṭṭhāya vassānaṃ soḷasaṃ1 vasiṃ.

298. Tato me hatthapāde ca jivhaṃ2 sotañca maddiya
Anūnataṃ me passitvā kālakaṃṇīti nindisuṃ3.

299. Tato jānapadā4 sabbe senāpati purohitā
Sabbe ekamanā hutvā chaḍḍanaṃ anumodiṃsu. 5

300. Sohaṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso
Yassatthāya tapo ciṇṇo some attho samijjhatha.

301. Nahāpetvā6 anulimpitvā veṭhetvā rājaveṭhanaṃ
Chattena abhisiñcitvā7 kāresuṃ pura 8 padakkhiṇaṃ.
302. Satta haṃ dhārayitvāna uggate ravimaṇḍale
Rathena maṃ nīharitvā sārathī vanamupāgamī.
[PTS page 097]
303. Ekokāse rathaṃ katvā sajjassa 9 hatthamuñcito10
Sārathī khaṇatī kāsuṃ nikhātuṃ paṭhaviyā11 mamaṃ12.

304. Adhiṭṭhitamadhiṭṭhānaṃ tajjento13 vividhakāraṇā
Nābhindiṃ14 vatamadhiṭṭhānaṃ bodhiyā yeva kāraṇā.

305. Mātā pitā na me dessā attā me na ca15 dessiyo
Sabbaññutaṃ piyaṃ mayhaṃ tasmā vatamadhiṭṭhahiṃ.

306. Ete aṅge adhiṭṭhāya vassāni soḷasiṃ16 vasiṃ17.
Adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti.

Temiya18 cariyaṃ chaṭṭhamaṃ.
Adhiṭṭhānapāramitā niṭṭhitā.

1. Vassāni soḷasaṃ-katthaci 2. Jivhā-machasaṃ. 3. Niddisuṃ-mu-nā-niddiṃsu-machasaṃ vassāni soḷasiṃ-sīmu. 6. Nāhapetvā-machasaṃ. 7. Abhisicetva-katthaci. 8. Puraṃ-machasaṃ.
9. Sajjissaṃ-machasaṃ. 10. Muccito-machasaṃ. 11. Paṭhaviyaṃ-sīmu.
12. Mama-machasaṃ. 13. Tajjento-sīmu. 14. Nabhindivatamadhiṭṭhānaṃ-nā-. Gacchanto-katthaci. Nabhindita madhiṭṭhānaṃ-ma. 15. Attānameva-nā-katthaci. 16. Soḷasaṃ-katthaci.
17. Imaṃgāthaddhaṃ marammapotthakesu natthi. 18. Temiya paṇḍita cariyaṃ-sīmu-.

[BJT page 312]

5. Sacca pāramitā

7. Kapirāja cariyaṃ

307. Yadā ahaṃ kapi āsiṃ nadī kule arīsaye
Pīḷito suṃsumārena1 gamanaṃ nalabhāmihaṃ2.

308. Yambhokāse ahaṃ ṭhatvā ora 3 pāraṃ patāmahaṃ
Tatthacchi sattu 4 vadhako kumbhīlo ludda5 dassano.

309. Somaṃ asaṃsi 6 ehīti ahamemīti 7 taṃ vadiṃ8
Tassa matthakamakkamma parakule patiṭṭhahiṃ.

310. Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ akāsahaṃ
Saccena me samo natthi esā me sacca pāramīti.

Kapirāja cariyaṃ sattamaṃ.

8. Sacca tāpasa cariyaṃ

311. Punā paraṃ yadā homi tāpaso saccasavhayo
Saccena lokaṃ pālesiṃ9 samaggaṃ janamakāsahanti.

Sacca paṇḍita cariyaṃ aṭṭhamaṃ.

9. Vaṭṭapotaka cariyaṃ.
[PTS page 098]
312. Punāparaṃ yadā homi magadhe vaṭṭa potako
Ajātapakkho taruṇo maṃsapesi kulāvake.

313. Mukhatuṇḍake10 nāharitvā mātā posayatī mamaṃ
Tassā phassena jīvāmi natthi me kāyikaṃ balaṃ.

1. Susumārena-machasaṃ. 2. Labhā mahaṃ-sīmu. 3. Orā-machasaṃ. 4. Satthu-nā-.
5. Rudda-nā-katthaci. 6. Āsiṃsi-sīmu- 7. Ahaṃpemīti-machasaṃ.
8. Vadi-nā-katthaci. 9. Pālemi-sīmu. 10. Tuṇḍenāharitvā-sumu-epa.

[BJT page 314]

314. Saṃvacchare gimhasamaye davaḍāho1 padippati
Upagacchati amhākaṃ pāvako kaṇhavattanī.

315. Dhūmaṃ dhūmaṃ janitvevaṃ2 saddāyanto mahāsikhī
Anupubbena jhāpento aggī mama mupāgami.

316. Aggivegabhayā bhītā tasitā mātā pitā mama
Kulāvake maṃ chaḍḍhetvā attānaṃ parimocayuṃ.

317. Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ
So, haṃ agatiko tattha evaṃ cintesahaṃ tadā.

318. Yesāhaṃ upadhāveyyaṃ bhīto tasitavedhito
Temaṃ ohāya pakkhantā kathaṃ me ajja kātave.

319. Atthi loke sīlaguṇo saccaṃ soceyya nuddayā
Tena saccena kāhāmi saccakiriyamuttamaṃ.

320. Āvajjetvā dhamma balaṃ saritvā pubbako jine
Saccabalamavassāya sacca kiriya makāsahaṃ.

321. Santi pakkhā apatanā santi pādā avañcanā3
Mātā pitā ca nikkhantā jātaveda paṭikkama.

322. Saha sacce kataṃ mayhaṃ mahā pajjalito sikhī
Vajjesi soḷasa karīsāni udakampatvā4 yathā sikhī
Saccena me samo natthi esā me saccapāramīti.

Vaṭṭapotaka 5 cariyaṃ navamaṃ.

10. Maccharāja cariyaṃ
[PTS page 099]
323. Punāparaṃ yadā homi maccharājā mahāsare
Uṇhe suriyasantāpe sare udakaṃ khīyatha 6.

324. Tato kākā ca gijjhā ca bakā7 kuḷala senakā
Bhakkhayantī divā rattiṃ macche upanisīdiya.

1. Vanadāho-machasaṃ-davadhāho-nā. 2. Dhuma dhūmaṃ iti evaṃ-machasaṃ.
3. Avañjanā-sīmu-katthaci. 4. Udakampatetā-nā. 5. Vaṭṭakarāja cariyaṃ-pa.
6. Khīyyatha-machasaṃkhīyetha-sīmu-. 7. Kaṃkā-machasaṃ.

[BJT page 316]

325. Evaṃ cintesahaṃ tattha saha ñātīhi pīḷito
Kena nukho upāyena ñāti dukkhā pamocaye.

326. Vicintayitvā dhammatthaṃ saccaṃ addasa passayaṃ
Sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ.

327. Anussaritvā saddhammaṃ1 paramatthaṃ vicintayaṃ
Akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ.

328. Yato sarāmi attānaṃ yato pattosmi viññutaṃ
Nābhijānāmi sañcicca ekapāṇaṃ vihiṃsitaṃ2
Etena saccavajjena pajjunno abhivassatu.

329. Abhitthanaya pajjunna nidhiṃ kākassa nāsaya
Kākaṃ sokāya rundhehi 3 macche sokā pamocaya.

330. Sahakate saccavare pajjunto4 cābhigajjiya
Thalaṃ ninnañca pūrento khaṇena abhivassatha.

331. Evarūpaṃ saccavaraṃ katvā viriyamuttamaṃ
Vassāpesiṃ mahā meghaṃ5 saccateja balassito
Saccena me samo natthi esā me saccapāramīti.

Maccharāja cariyaṃ dasamaṃ.

11. Kaṇhadīpāyana cariyaṃ

332. Punāparaṃ yadā homi kaṇhadīpāyano isī
Paro paññāsavassāni anabhirato cariṃ6 ahaṃ.

333. Na koci etaṃ jānāti anabhiratimanaṃ mama
Ahaṃ7 kassavi nācikkhiṃ arati me carati 8 mānase.

[PTS page 100]
334. Sabrahmacāri maṇḍabyo9 sahāyo me mahāisī
Pubbakammasamāyutto sūlamāropaṇaṃ labhī.

1. Sataṃ dhamma-machasaṃ. 2. Ekaṃpāṇaṃ pihiṃsitaṃ-nā-machasaṃ.
Ekapāṇampi hiṃsitaṃ-sīmu. 3. Randhehi-machasaṃ.
4. Cagigajjiya-nā-abhigajjiya-katthaci. 5. Vassāpesimahaṃ meghaṃ-machasaṃ.
6. Cariyaṃ-katthaci-cariṃ-nā-. 7. Ahampi-katthaci-nā-.
8. Araṃtimeratimānasaṃ-katthaci-.
Araṃti merati mānase-nā-. 9. Maṇḍabbo-katthaci.

[BJT page 318]

335. Tamahaṃ upaṭṭhahitvāna ārogya manupāpayiṃ1
Āpucchitvāna āgañjiṃ2 yaṃ mayhaṃ sakamassamaṃ.

336. Sahāyo brāhmano mayhaṃ bhariyaṃ3 ādāya puttakaṃ
Tayo janā samāgantvā4 āgañjuṃ pāhunāgataṃ.

337. Sammodamāno tehi 5 saha nisinno sakamassame
Dārako vaṭṭamanukkhipaṃ āsivisamakopayī.

338. Tato so vaṭṭagataṃ maggaṃ anve 6 santo kumārako
Āsivisassa hatthena uttamaṅgaṃ parāmasī.

339. Tassa āmasane kuddho sappo visa balassito
Kupito paramakopena aḍaṃsi 7 dārakaṃ khaṇe.

340. Saha daṭṭho āsivisena 8 dārako papati bhūmiyaṃ
Tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ.

341. Tyāhaṃ assāsa yitvāna dukkhite sokasallite
Paṭhamaṃ ākāsiṃ9 tiriyaṃ aggaṃ saccaṃ varuttamaṃ.
342. Sattāhamevāhaṃ pasannacitto puññatthiko acariṃ brahmacariyaṃ
Athāparaṃ yañcaritaṃ mamayidaṃ vassāni paññāsa samādhikāni. 10

343. Akāmako vāhi11 ahaṃ carāmi etena saccena suvatthi hoti
Hataṃ visaṃ jīvatu yaññadatto.
344. Sahasacce kate mayhaṃ visavegena vedhito
Abujjhitvāna vuṭṭhāsi ārogo cāsi māṇavo
Saccena me samo natthi esā me saccapāramīti.

Kaṇhadīpāyana cariyaṃ ekādasamaṃ.

1. Manupāpayi-nā-katthaci. 2. Āgañji-nā-tatthami. 3. Bhāriyaṃ-katthami-ariyaṃ-machasaṃ.
4. Samā- machasaṃ. 5. Teti-nā-. Bhariyamādāya-nā-. 6. Anne santo-nā-. 7. Adasiṃ-nā-katthaci.
8. Ativisena-nā-katthaci. 9. Akāsī-machasaṃ. 10. Samādhikāki-nā-.
11. Akāma kevāhaṃ-machasaṃ.

[BJT page 320]

Sutasoma cariyaṃ

345. Punāparaṃ yadā homi sutasomo mapīpatī
Gahito porisādena brāhmaṇo saṅgaraṃ1 sariṃ.
346. Khattiyānaṃ ekasataṃ āvuṇitvā karatale 2
Ete sampamilāpetvā yaññatthe upanayī 3 mamaṃ.
[PTS page 101]
347. Apucchi4 maṃ porisādo kintvaṃ icchasi nissajaṃ5.
Yathāmati te kāhāmi yadi me tvaṃ punehisi.
348. Tassa paṭissuṇitvāna 6 paṇhe āgamanaṃ mama
Upāgantvā puraṃ rammaṃ rajjaṃ nīyādayiṃ tadā
349. Anussaritvā saddhammaṃ7 pubbakaṃ jinasevitaṃ
Brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ.

350. Natthi me saṃsayo tattha ghātayissati 8 vā navā
Saccavācānurakkhanto jīvitaṃ cajitu mupāgamiṃ
Saccena me samo natthi esā me sacca pāramīti.

Sutasoma cariyaṃ dvādasamaṃ.

Sacca pāramitā niṭṭhitā.

1. Sakhakāraṃ-nā-katthaci. 2. Karaṃtale-katthaci-karattale-machasaṃ.
3. Upanāmayī-katthaci. 4. Āpucchiṃ-sīmu. 5. Nissajjaṃ-machasaṃ.
6. Paṭisuṇitvā-machasaṃ. 7. Sataṃ dhammaṃ-machasaṃ-nā-katthaci.
8. Ghātayissāmi-nā.

[BJT page 322]

6. Mettā pāramitā

13. Suvaṇṇasāma cariyaṃ

351. Sāmo yadā vane āsiṃ sakkena abhinimmito
Pavane sīhabyageghahiva mettāya mupanāmayiṃ.

352. Sīhabyageghahi dīpīhi acchehi mahi1sehi ca
Pasadamigavarāhehi parivāretvā vane vasiṃ.

353. Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci,
Mettābalenupatattha'ddho ramāmi pavane tadāti.

Suvaṇṇa sāma cariyaṃ terasamaṃ.

14. Ekarāja cariyaṃ

354. Punāparaṃ yadā homi ekarājāti vissuto
Paramaṃ sīlaṃ adhiṭṭhāya 2 pasāsāmi mahāmahiṃ.

355. Dasakusalakammapathe vattāmi anavasesato
Catūhi saṅgahavatthūhi saṅgaṇhāmi 3 mahājanaṃ.
[PTS page 102]
356. Evaṃ me appamattassa idhaloke parattha ca
Dabbaseno upāgantvā acchindanto puraṃ mamaṃ. 4

357. Rājūpajīve nigame sabalaṭṭhe saraṭṭhake 5.
Sabbaṃ hatthagataṃ katvā kāsuyaṃ nikhaṇī mamaṃ.

358. Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama
Acchinditvāna gahitaṃ piyaṃ puttaṃva passahaṃ
Mettāya me samo natthi esā me mettāpāramīti.

Ekarājacariyaṃ cuddasamaṃ.

Mettā pāramitā niṭṭhitā.

1. Mahiṃsehi ca-machasaṃ. 2. Paramaṃsīla madhiṭaṭhāya-nā-
Paramasīlaṃ adhiṭṭhāya-sumu-.
3. Saṃgahāmi-machasaṃ. 4. Puraṃ mama-samu-. 5. Saralaṭṭhake-nā-.

[BJT page 324]

7. Upekkhā pāramitā

15. Mahālomahaṃsa cariyaṃ

359. Susāne seyyaṃ kappemi javaṭṭhikaṃ upanidhāya haṃ1
Gomaṇḍalā2 upāgantvā rūpaṃ dassenti nappakaṃ4.

360. Apare gandhañca mālañca 5 bhojanaṃ vividhaṃ bahuṃ
Upāyanānyupanenti haṭṭhā saṃviggamānasā.

361. Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama
Sabbesaṃ samako homi dayākopo6 navijjati.

362. Sukhadukkhatulā bhūto yasesu ayasesuca
Sabbattha samako homi esā me upekkhā pāramīti.

Mahālomahaṃsa cariyaṃ paṇṇarasamaṃ.

Upekkhā pāramitā niṭṭhitā.

Uddāna gāthā:

363. Yudhañjayo somanasso ayoghara bhisenaca
Soṇanando7 mūgapakkho kapirājā8 saccasavhayo.

364. Vaṭṭako maccharājāca kaṇhadīpāyano isi
Sutasomo puna āsiṃ sāmoca ekarājahu
Upekkhā pāramī āsi iti vuttaṃ mahesinā.

365. Evaṃ bahuvidhiṃ dukkhaṃ sampatti ca 9 bahuvidhā10
Bhavā bhave anubhavitvā patto sambodhimuttamaṃ.

366. Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato
Nekkhamme11 pāramiṃ gantvā patto sambodhimuttamaṃ.

1. Upanidhā-machasaṃ javaṭṭhiṃ upadhāyahaṃ- 2. Gāmaṇḍalā-machasaṃ. 3. Upaganatvā-nāmachasaṃ. 4. Dassenta nappaka-pa. 5. Gandhamāla bhuca-machasaṃ. 6. Dayakopo-nā.
7. Soṇadaṇḍo-nā- 8. Kapirāja-nā. 9. Sampattiṃca-machasaṃ. 10. Bahuvidhaṃ-machasaṃ-tatthaci. 11. Nekkhamma-machasaṃ.

[BJT page 326]

367. Paṇḍite paripucchitvā viriyaṃ katvāna muttamaṃ1.
Khantiyā pāramiṃ gantvā patto sambodhi muttamaṃ.
[PTS page 103]
368. Katvā daḷhamadhiṭṭhānaṃ saccavāvānurakkhiya 2
Mettāya pāramiṃ gantvā patto sambodhimuttamaṃ.

369. Lābhālābhe yasa yase sammānanāvamānane
Sabbattha samako hutvā patto sambādhi muttamaṃ.

370. Kosajjaṃ bhayato disvā viriyārambhañca khemato
Āraddhaviriyā hotha esā buddhānusāsanī 3.

371. Vivādaṃ bhayato disvā avivādañca khemato
Samaggā sakhilā hotha esā buddhānusāsanī 4.

Yudhañjayavaggo tatiyo.

Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
Cariyāpiṭakapāḷi samattā5

1. Uttamaṃ-sīmu- 2. Rakkhiyā-nā- 3. Buddhāna sāsanī-aṭṭha-sīmu-. 4. Buddhānasāsanī-aṭṭha-sīmu- 5. Cariyā piṭakaṃ niṭṭhataṃ-katthaci.


Hilfe | Über | Kontakt | Umfang der Dhamma-Gabe | Mitwirken
Anumodana puñña kusala!

de/tipitaka/sltp/cp_utf8.txt · Zuletzt geändert: 2019/10/30 14:54 von Johann