Benutzer-Werkzeuge

Webseiten-Werkzeuge


Übersetzungen dieser Seite?:
de:tipitaka:sltp:mn_ii_utf8

Preperation of htmls into ATI.eu currently in progress. Please visite the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

MN II_utf8

Title:

Summary:

MN II_utf8

[PTS Vol M - 2] [\z M /] [\f II /]
[PTS page 001]


1.Naparadhammavambhanā-machasaṃ,[PTS.]

[BJT page 332]

2.3.7

Mahāsakuludāyi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā moranivāpe paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro1 varadharo2 sakuludāyi ca paribbājako aññeva abhiññātā abhiññātā paribbājakā. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: 'atippago kho tāva rājagahe piṇḍāya carituṃ. Yannūnāhaṃ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya3 anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathīdaṃ: 'rājakathaṃ corakathaṃ mahā mattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ [PTS page 002] pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ' iti vā.

Addasā kho sakuludāyi paribbājako bhagavantaṃ dūratova āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: 'appasaddā bhonto hontu mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena sakuludāyi paribbājako tenupasaṅkami. Atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato, cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Sakuludāyi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakuludāyiṃ paribbājakaṃ bhagavā etadavoca:


1. Annahārā-machasaṃ. Anugāro-sīmu,[PTS 2.] Varacaro-sīmu, varataro-syā 3. Uccāsaddāmahāsaddāya-sīmu, machasaṃ uccāsaddāya, mahāsaddāya-[PTS.]

[BJT page 334]

Kāyanuttha1 udāyi etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā, nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ. Ayamantarā kathā udapādi: lābhā vata bho aṅgamagadhānaṃ, suladdhaṃ2 vata bho aṅgamagadhānaṃ, yatthime samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, rājagahaṃ vassāvāsaṃ osaṭā,3 ayampi kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo [PTS page 003] ca ñāto yasassī titthakaro
Sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo, ayampi kho makkhaligosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho sañjayo bellaṭṭhiputto4 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho nigaṇṭho nātaputto5 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo, ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca, ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Konu kho imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saṅghīnaṃ gaṇīnaṃ gaṇācariyānaṃ ñātānaṃ yasassīnaṃ titthakarānaṃ sādhusammatānaṃ bahujanassa. Sāvakānaṃ sakkato garukato mānito pūjito. Kathañca pana sāvakā sakkatvā garukatvā6 upanissāya viharantī'ti.?

Tatrekacce evamāhaṃsu:'ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaṃ kassapaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ pūraṇo kassapo anekasatāya parisāya dhammaṃ deseti. Tatraññataro pūraṇassa kassapassa sāvako
Saddamakāsi: mā bhonto pūraṇaṃ kassapaṃ etamatthaṃ pucchittha. Neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha. Mayametaṃ bhavantānaṃ7 byākarissāmāti. Bhūtapubbaṃ pūraṇo kassapo bāhā paggayha kandanto na labhati: appasaddā bhonto hontu mā bhonto saddamakattha. Nete bhavante pucchanti. Amhe ete pucchanti. Mayametesaṃ byākarissāmāti. Bahū kho pana pūraṇassa kassapassa sāvakā vādaṃ āropetvā apakkantā: 'na tvaṃ imaṃ dhammavinayaṃ ajānāsi. Ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi,


1. Kāyanvattha-syā 2. Suladdhalābhā-sīmu, machasaṃ 3. Upagatā-syā 4. Belaṭṭhaputto- machasaṃ 5. Nāthaputto-sīmu nāṭaputto-machasaṃ 6. Garuṃkatvā-machasaṃ. 7. Bhavataṃ-[PTS.]

[BJT page 336]

Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, āciṇṇaṃ1 te viparāvattaṃ. Āropito te vādo, niggahītosi, cara vādappamokkhāya, nibbeṭhehi2 vā sace pahosi'ti. Iti pūraṇo kassapo sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaṃ kassapaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho3 ca pana pūraṇo kassapo dhammakkosenāti. [PTS page 004]

Ekacce evamāhaṃsu: ayampi kho makkhali gosālo saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana makkhaliṃ gosālaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ makkhalī gosālo anekasatāya parisāya dhammaṃ deseti. Tatraññataro makkhalissa gosālassa sāvako saddamakāsi: ' mā bhonto makkhaliṃ gosālaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ makkhali gosālo bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana makkhalissa gosālassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti makkhali gosālo sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana makkhaliṃ gosālaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana makkhali gosālo dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana ajitaṃ kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ ajito kesakambalī anekasatāya parisāya dhammaṃ deseti. Tatraññataro ajitassa kesakambalissa sāvako saddamakāsi: ' mā bhonto ajitaṃ kesakambaliṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ ajito kesakambalī bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana ajitassa kesakambalissa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti ajito kesakambalī sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana ajitaṃ kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana ajito kesakambalī dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana pakudhaṃ kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ pakudho kaccāyano anekasatāya parisāya dhammaṃ deseti. Tatraññataro pakudhassa kaccāyanassa sāvako saddamakāsi: ' mā bhonto pakudhaṃ kaccāyanaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ pakudho kaccāyano bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana pakudhassa kaccāyanassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti pakudho kaccāyano sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana pakudhaṃ kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana pakudho kaccāyano dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho sañjayo bellaṭṭhiputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana sañjayaṃ bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ sañjayo bellaṭṭhiputto anekasatāya parisāya dhammaṃ deseti. Tatraññataro sañjayassa bellaṭṭhiputtassa sāvako saddamakāsi: ' mā bhonto sañjayaṃ bellaṭṭhiputtaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ sañjayo bellaṭṭhiputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana sañjayassa bellaṭṭhiputtassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti sañjayo bellaṭṭhiputto sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana sañjayaṃ bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana sañjayo bellaṭṭhiputto dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho nigaṇṭho nātaputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana nigaṇṭhaṃ nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ nigaṇṭho nātaputto anekasatāya parisāya dhammaṃ deseti. Tatraññataro nigaṇṭhassa nātaputtassa sāvako saddamakāsi: ' mā bhonto makkhaliṃ gosālaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ nigaṇṭho nātaputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana nigaṇṭhassa nātaputtassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti nigaṇṭho nātaputto sāvakānaṃ na sakkato na garukato na mānito pūjito na ca pana nigaṇṭhaṃ nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana nigaṇṭho nātaputto dhammakkosenā'ti.

Ekacce evamāhaṃsu: 'ayaṃ kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṃ sakkato garukato mānito pūjito. Samaṇañca pana gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ samaṇo gotamo anekasatāya parisāya dhammaṃ deseti. Tatraññataro samaṇassa gotamassa sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇuke5 ghaṭṭesi6 appasaddo [PTS page 005] āyasmā hotu, māyasmā saddamakāsi, satthā no bhagavā dhammaṃ desetī'ti. Yasmiṃ samaye samaṇo gotamo anekasatāya parisāya dhammaṃ deseti.


1. Adiciṇṇaṃ-sīmu,machasaṃ 2. Nibbedhehi-syā. 3. Akkudho 4.Kesakambalo-machasaṃ 5. Jannukena-sīmu. 6. Ghaṭesi-syā.

[BJT page 338]

Neva tasmiṃ samaye samaṇassa gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Tamenaṃ janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: 'yaṃ no bhagavā dhammaṃ bhāsissati, taṃ no sossāmā'ti. Seyyathāpi nāma
Puriso cātummahāpathe khuddaṃ madhuṃ1 anelakaṃ papīḷeyya2 tamenaṃ mahājanakāyo paccāsiṃsamānarūpo paccupaṭṭhito assa. Evamevaṃ yasmiṃ samaye samaṇo gotamo anekasatāya parisāya dhammaṃ deseti. Neva tasmiṃ samaye samaṇassa gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā, tamenaṃ mahājanakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: yaṃ no bhagavā dhammaṃ bhāsissati, taṃ no sossāmāti. Yepi samaṇassa gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṃ paccakkhāya hīnāyāvattanti, tepi satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saṅghassa vaṇṇavādino honti. Attagarahino yeva honti anaññagarahino: mayamevettha3 alakkhikā, mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. Te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. Iti samaṇo gotamo sāvakānaṃ sakkato garukato mānito pūjito, samaṇañca pana gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharantīti.

Kati pana tvaṃ udāyi, dhamme samanupassasi yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharantīti?

Pañca kho ahaṃ bhante bhagavati dhamme samanupassāmi yehi bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Bhagavā hi bhante, appāhāro appāhāratāya ca vaṇṇavādī yampi bhante bhagavā appāhāro appāhāratāya ca vaṇṇavādī4 imaṃ kho ahaṃ bhante. Bhagavati paṭhamaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. [PTS page 006]

Punaca paraṃ bhante bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati dutiyaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.


1.Khuddamadhuṃ-machasaṃ 2. Uppīḷeyya-sīmu pīḷeyya-machasaṃ.Syā.[PTS 3.] Mayamevamhā- i.Machasaṃ.Syā 4. Yampi bhante bhagavā appāhāro appāhāratāya vaṇṇavādī -[PTS] (ūnaṃ)

[BJT page 340]

Puna ca paraṃ bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapāta santuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati tatiyaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati catutthaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Yampi bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati pañcamaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharanti. Ime kho ahaṃ bhante
Bhagavati pañcadhamme samanupassāmi yehi bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharantīti.

Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ1 māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi [PTS page 007] ahaṃ kho panudāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā paṃsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā2 vā nantakāni uccinitvā3 saṅghāṭiṃ karitvā dhārenti. Ahaṃ kho panudāyi, appekadā gahapaticīvarāni4 dhāremi daḷhāni yattha lūkhāni alāpulomasāni5. Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītara cīvara santuṭṭhiyā.


1. Garuṃ kareyyuṃ- machasaṃ. 2. Pāpaṇikāti-sīmu. 3. Ucciṇitvā -sīmu. 4. Gahapatāni cīvarāni-syā.[PTS 5.] Satthalukhāni alābulomasāni-machasaṃ suttalukhāni alāpulomasāni-syā

[BJT page 342]

Ca vaṇṇavādīti. Iti ce maṃ udāyi sāvakā sakkareyyuṃ. Garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi, mama sāvakā paṃsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ karitvā dhārenti, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, te antaragharaṃ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti. Ahaṃ kho panudāyi, appekadā nimantanepi bhuñjāmi sālīnaṃ odanaṃ [PTS page 008] vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ. Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, antaragharaṃ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭhamāse channaṃ na upenti. Ahaṃ kho panudāyi, appekadā kūṭāgāresupi viharāmi ullittāvalittesu nivātesu phussitaggalesu2 pihitavātapānesu. Santuṭṭho samaṇo gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channaṃ na upenti. Na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.


1.Ucchepake-[PTS.] Uñchāsake-machasaṃ. Uccāpake vatte-syā 2. Phusitaggalesu-machasaṃ.

[BJT page 344]

Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti iti ce maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsaṃ2 saṅghamajjhe osaranti pātimokkhuddesāya. Ahaṃ kho panudāyi appekadā ākiṇṇo viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi raññā3 rājamahāmattehi titthiyehi titthiyasāvakehi. Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti [PTS page 009] iti ce maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ mānyeṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā4 viharanti anvaddhamāsaṃ saṅghamajjhe osaranti pātimokkhuddesāya. Na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyunti.

Iti kho udāyi, na mamaṃ sāvakā imehi pañcahi dhammehi sakkaronti. Garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Atthi kho udāyi, aññe ca pañca dhammā yehi5 mamaṃ sāvakā6 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Idhūdāyi, mamaṃ sāvakā adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti yampudāyi7 mamaṃ sāvakā8 adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti. Ayaṃ kho udāyi, paṭhamo dhammo yena mamaṃ sāvakā8 sakkaronti garukaronti. Mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mamaṃ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṃyevāha samaṇo gotamo jānāmīti, passaṃyevāha samaṇo gotamo passāmīti, abhiññāya samaṇo gotamo dhammaṃ deseti no anabhiññāya, sanidānaṃ samaṇo gotamo dhammaṃ deseti no anidānaṃ, sappāṭihāriyaṃ samaṇo gotamo dhammaṃ deseti no appāṭihāriyanti. Yampudāyi mamaṃ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṃyevāha samaṇo gotamo.


1. Āraññavanapatthāni-[PTS. ,]Araññavanapatthāni - machasaṃ
2. Anvaḍḍhamāsaṃ-syā 3. Raññe-[PTS 4.] Ajjhogāhetvā-machasaṃ 5. Yehi pañcahi dhammehi-machasaṃ syā. 6. Mama sāvakā-[PTS] syā. 7. Yamudāyi-syā, yampanudāyi-[PTS 8.] Mama sāvakā-sīmu,syā,[PTS.]

[BJT page 346]

Jānāmīti. Passaṃyevāha samaṇo gotamo passāmīti. Abhiññāya samaṇo gotamo dhammaṃ deseti no anabhiññāya, sanidānaṃ samaṇo gotamo dhammaṃ deseti no anidānaṃ, sappāṭihāriyaṃ samaṇo gotamo dhammaṃ deseti no appaṭihāriyanti. Ayaṃ kho udāyi, dutiyo dhammo yena mamaṃ [PTS page 010] sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mamaṃ sāvakā1 adhipaññāya sambhāventi: paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na sahadhammena suniggahītaṃ niggaṇhissatīti2 netaṃ ṭhānaṃ vijjati. Taṃ kiṃ maññasi udāyi? Api nu me sāvakā evaṃ jānantā evaṃ passantā antarantarā kathaṃ opāteyyunti? No hetaṃ bhante. Na kho panāhaṃ udāyi sāvakesu anusāsaniṃ paccāsiṃsāmi aññadatthu mamaṃyeva sāvakā anusāsaniṃ paccāsiṃsanti. Yampudāyi3 mamaṃ sāvakā adhipaññāya samabhāventi paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na sahadhammena suniggahītaṃ niggaṇhissatīti2 netaṃ ṭhānaṃ vijjati. Ayaṃ kho udāyi, tatiyo dhammo yena mamaṃ sāvakā1 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṃ upasaṅkamitvā dukkhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhasamudayaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Yampudāyi3, mamaṃ sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṃ upasaṅkamitvā dukkhaṃ ariyasaccaṃ pucchanti, tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi. Tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhasamudayaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Ayaṃ kho udāyi, catuttho dhammo [PTS page 011] yena mamaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. Idhūdāyi bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.


1.Mama sāvakā-syā,[PTS 2.] Niggahissati-syā,[PTS 3.]Yamudāyi-syā. Yampanudāyi-[PTS.]

[BJT page 348]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā cattāro sammappadhāne bhāventi. Idhūdāyi, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā cattāro iddhipāde bhāventi. Idhūdāyi bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvānaṃ paṭipadā. Yathāpaṭipannā me sāvakā pañcindriyāni bhāventi. Idhūdāyi [PTS page 012] bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Satindriyaṃ bhaveti upasamagāmiṃ sambodhagāmiṃ. Samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Tatra ca pana me sāvakā bahū abhiññāvosāna pāramippattā viharanti.
Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā pañcabalāni bhāventi. Idhūdāyi, bhikkhu saddhābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Viriyabalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Satibalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Samādhibalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Paññābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā sattabojjhaṅge bhāventi. Idhūdāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhi sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventi. Idhūdāyi, bhikkhu sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāveti, sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti, sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT page 350]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā aṭṭha vimokkhe bhāventī. Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññi bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ [PTS page 013] samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ' ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā aṭṭha abhihāyatanāni bhāventi. Ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

Ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmiti. Evaṃsaññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ2 nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ3 evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññi hoti. Idaṃ pañcamaṃ [PTS page 014] abhibhāyatanaṃ.


1.Atthagamā-sīmu 2. Ubhatobhāgavimaddhaṃ - [PTS 3.] Nīladassanaṃ nīlahāsaṃ-[PTS.]

[BJT page 352]

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujivakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāti odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā dasakasiṇāyatanāni bhāventi. Paṭhavikasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpo kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Lohitakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko sañjānāti [PTS page 015] uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT page 354]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā cattāri jhānāni bhāventi. Idhudāyi, bhikkhū vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ3 hoti. Seyyathāpi udāyi, dakkho nahāpako4 vā nahāpakantevāsivā kaṃsathāle nāhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ5 sandeyya.6 Sāssa nahānīyapiṇḍi7 snehānugatā snehaparetā8 santarabāhirā9 phuṭhā10 snehena, na ca pagagharaṇī11 evameva kho udāyi, bhikkhū imameva kāyaṃ vivekajena pītisukhena abhisandeti, parisandeti2 paripūreti parippharati. Nāssakiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ3 hoti.

Puna ca paraṃ udāyi, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi udāyi, udakarahado12 ubbhidodako.13 Tassa nevassa puratthimāya disāya udakassāyamukhaṃ, na pacchimāya disāya udakassāyamukhaṃ, na uttarāya disāya udakassāyamukhaṃ, na dakkhiṇāya disāya [PTS page 016] udakassāyamukhaṃ. Devo ca kālena kālaṃ na sammā dhāraṃ anuppaveccheyya. Atha kho tamhā ca udakarahadā sītā vāridhārā ubhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya. Nāssa kiñci sabbāvato udakarahadassa sitena vārinā apphuṭaṃ assa. Evameva kho udāyi, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ udāyi, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukha vihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippitikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi udāyi, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposinī.14 Tāni yāva caggā yāva ca


1. Paṭhamajjhānaṃ-sīmu,[PTS 2.] Abhisanneti,parisanneti-syā 3. Apphutaṃ-sīmu,syā,[PTS 4.] Nhāpako-machasaṃ 5. Paripphosakaṃ-syā(ekaṃ padaṃ) 6. Abhisanneyya-syā 7. Sāyaṃ,nhānīyapiṇḍi-machasaṃ. 8. Subhānugatā subhaparetā-sīmu 9. Samanantarabāhirā-sīmu 10.Puṭṭhā-syā 11. Subhena ca paggharati-sīmu. -Na ca paggharinī-[PTS.]Syā na ca pagghariṇī-machasaṃ 12. Gambhiro udakarahado-machasaṃ,syā 13. Ubbhitodako-syā 14. Nimuggapositāni-sīmu ,nimmuggapositāni-syā.

[BJT page 356]

Mūlā sītena vārinā ahisannāni parisannāni1 paripūrāni paripphuṭāni.2 Na nesaṃ3 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.Evameva kho udāyi, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippitikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā4 adukkhaṃ asukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi udāyi, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho udāyi, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena [PTS page 017] cetasā pariyodātena apphuṭaṃ hoti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā evaṃ pajānanti: ayaṃ kho me kāyo rūpī cātummahābhūtiko5 mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhaṃ6 seyyathāpi udāyi maṇi vephariyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamena cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho manī vephariyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno,tadidaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā evaṃ jānanti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.


1. Abhisandāni- parisandāni-sīmu, machasaṃ 2. Paripaphutāni-sīmu 3. Nāssa-machasaṃ,syā,[PTS.4.] Atthagamā-sīmu. 5. 5.Cātumahābhūtikomachasaṃ,syā 6. Paṭibandhaṃ-syā.

[BJT page 358]

Puna ca paraṃ udāyi,akkhātā mayā sāvakānaṃ paṭipadā, yathapaṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ1 seyyathāpi udāyi, tassa evamassa: ayaṃ muñjo īsikaṃ pabbāheyya. Īsikā3, añño muñjo aññā īsikā3 muñjamhā tveva īsikā pabbāḷhāti. Seyyathāpi vā panudāyi puriso asiṃ kosiyā pabbāheyya4. Tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷhoti. Seyyathāpi [PTS page 018] vā panudāyi, puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti. Rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honiti.5 Āvībhāvaṃ6 tirobhāvaṃ tirokuḍḍaṃ7 tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi palliṅkena kamanti seyyathāpi [PTS page 019] pakkhi sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāninā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti. Seyyathāpi udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho dantakāro vā dantakārantevāsi vā suparikammakatasmiṃ dantasmiṃ yaññadeva dantavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā suparikammakatasmiṃ suvaṇṇasmiṃ yaññadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva kareyya abhinippādeyya, evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti5 āvībhāvaṃ6 tirobhāvaṃ tirokuḍḍaṃ7 tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhi sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti. Tatra ca pana me sāvakā bahū abhiññā abhiññāvosānapāramippattā viharanti.


1. Abhinnindriyaṃ-[PTS 2.] Isikaṃ-sīmu.[PTS 3.] Isikā-sīmu.[PTS 4.] Ubbāheyya- syā 5. Hoti-machasaṃ 6. Āvibhāvaṃ-sīmu, machasaṃ,syā,[PTS 7.] Tirokuṭṭaṃ-machasaṃ.

[BJT page 360]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya1 ubho sadde suṇanti dibbe ca mānuse ca, ye dūre santike ca. Seyyathāpi udāyi, balavā saṅkhadhamako2. Appakasireneva catuddisā viññāpeyya. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti dibbe ca mānuse ca ye dūre santike ca. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi,akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti sarāgaṃ vā cittaṃ .2
Sarāgaṃ cittanti pajānanti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānanti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānanti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānanti, samohaṃ vā cittaṃ samohaṃ cittanti pajānanti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānanti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānanti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānanti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānanti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānanti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānanti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānanti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānanti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānanti,vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānanti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānanti. Seyyathāpi udāyi, itthi vā puriso vā daharo yuvā .2
Maṇḍanakajātiko3 ādāse vā parisuddhe pariyodāte acche vā udapatte4 sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti5 [PTS page 020] jāneyya. Akaṇikaṃ vā akaṇikanti6 jāneyya evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānanti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānanti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānanti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānanti,samohaṃ vā cittaṃ samohaṃ cittanti pajānanti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānanti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānanti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānanti. Mahaggataṃ vā cittaṃ mahaggataṃ gataṃ cittanti pajānanti,amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānanti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānanti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānanti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānanti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānanti,vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānanti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.


1.Atikkantamānusakāya-syā 2. Sabbadhammo-[PTS 3. 3.]Maṇḍanajātiko-[PTS 4.]Udakapatte-sīmu,machasaṃ,syā,[PTS 5. 5.]Sakaṇikaṅgaṃ-sīmu. 6. Akaṇikaṅgaṃ-sīmu.

[BJT page 362]

Puna ca paraṃ udāyi, akkhatā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi udāyi, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ1 tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ. Evaṃ abhāsiṃ. Evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agañchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ [PTS page 021] evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Somhi tamhā gāmā sakaññeva gāmaṃ paccāgatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṃ pubbe nivāsaṃ anussaranti. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampijātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamā evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭinnā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassudāyi2 dve agārā sadvārā. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ3 pavisantepi nikkhamantepi anusañcarantepi4 anuvicarantepi. Eva meva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

[PTS page 022]


1.Agacchiṃ- machasaṃ,syā. 2.Seyyathāpi udāyi-machasaṃ, 3.Manusse gehe syā,[PTS 4.] Anucaṅkamantepi-machasaṃ,syā,[PTS.]

[BJT page 364]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Seyyathāpi udāyi, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukāpi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipīti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. Ayaṃ kho udāyi, pañcamo dhammo yena mamaṃ sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharanti.

Ime kho udāyi, pañca dhammā yehi mamaṃ1 sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharantīti.

Idamavoca bhagavā. Attamano sakuludāyi paribbājako bhagavato bhāsitaṃ abhinanditi.

Mahāsakuludāyi suttaṃ sattamaṃ.


1.Mama-syā.[PTS.]

[BJT page 366]

2.3.8.

Samaṇamaṇḍikā suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme [PTS page 023] paṭivasati mahatiyā paribbājakaparisāya saddhiṃ sattamattehi1 paribbājakasatehi.

Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṃ dassanāya. Atha kho pañcakaṅgassa thapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya, paṭisallīno bhagavā, manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya, paṭisallīnā manobhāvanīyā2 bhikkhū, yannūnāhaṃ yena samayappavādako tindukācīro3 ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkameyyanti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukāciro ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami.

Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.

Addasā kho uggahamāno paribbājako samaṇamaṇḍikāputto pañcakaṅgaṃ thapatiṃ dūratova āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: „ appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati
Pañcakaṅgo thapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro pañcakaṅgo thapati. Appasaddā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā“ti. Atha kho te paribbājakā tuṇhī ahesuṃ.


1.Timattehi-[PTS.] Pañcamattehi -syā, machasaṃ. 2. 2..:Bhāvaniyyā-sīmu, …Bhāvaniyā-machasaṃ,[PTS 3. 3.]Tindukācīraṃ-sīmu

[BJT page 468]

Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami. Upasaṅkamitvā uggāhamānena paribbājakena samaṇamaṇḍikāputtena saddhiṃ [PTS page 024] sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno paribbājako samaṇamaṇḍikāputto putto etadavoca:

„Catūhi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catuhi: idha thapati na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājivaṃ ājivati. Imehi kho ahaṃ thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha“nti.

Atha kho pañcakaṅgo thapati uggahamānassa paribbājakassa samaṇamaṇḍikāputtassa bhāsitaṃ neva abhinandi, nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmiti. Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisidi. Ekamantaṃ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggahamānena paribbājakena samaṇamaṇḍikāputtena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte bhagavā pañcakaṅgaṃ thapatiṃ etadavoca: evaṃ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṃ. Daharassahi thapati, kumārassa mandassa uttānaseyyakassa kāyotipi na hoti, kuto pana kāyena pāpakaṃ kammaṃ karissati aññatra phanditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa vācātipi na hoti. Kuto pana pāpikaṃ vācaṃ bhāsissati aññatra roditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa saṅkappoti pina hoti, kuto pana pāpikaṃ saṅkappaṃ saṅkappissati aññatra vikujitamattā2. Daharassa hi thapati, kumārassa mandassa uttānaseyyakassa ājivo tipi na hoti, kuto pana [PTS page 25] pāpakaṃ ājivaṃ ājivissati aññatra mātuthaññā. Evaṃ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalā uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṃ.

Catuhi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati. Katamehi catuhi: idha thapati na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti. Na pāpakaṃ ājivaṃ ājivati. Imehi kho ahaṃ thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati.


1. Sāraṇīyaṃ-machasaṃ 2. Vikujjantamattā-sīma ,vikujjitamattā-syā,[PTS.]

[BJT page 370]

Dasahi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ.

Ime akusalasīlā1. Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalāsīlā. Tāhaṃ thapati, veditabbanti vadāmi, idha akusalasīlā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi. Evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime akusalasīlā3. Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalāsīlā. Tāhaṃ thapati, veditabbanti vadāmi, idha kusalasīlā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi. Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime akusalasaṅkappā4.Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalasaṅkappā. Tāhaṃ thapati,veditabbanti vadāmi, idha [PTS page 026] akusalasaṅkappā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi.Evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime kusalasaṅkappā5.Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalasaṅkappā. Tāhaṃ thapati,veditabbanti vadāmi, idha kusalasaṅkappā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi.Evaṃ paṭipanno kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Katame ca thapati, akusalasīlā: akusala kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājivo. Ime vuccanti thapati, akusalasīlā. Ime va thapati, akusalasīlā kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ cittasamuṭṭhānātissa vacanīyā6. Katamaṃ cittaṃ: cittampi hi bahuṃ7 anekavidhaṃ nānappakārakaṃ. Taṃ cittaṃ sarāgaṃ sadosaṃ samohaṃ. Ito samuṭṭhānā akusalasīlā. Ime ca thapati, akusalasīlā kuhiṃ aparisesā nirujjhanti. Nirodhopi nesaṃ vutto. Idha thapati, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya mano sucaritaṃ bhāveti. Micchāājivaṃ pahāya.


1.Akusalā sīlā- machasaṃ,syā. 2. Kahaṃ-sīmu.Tahaṃ-[PTS ,]tamahaṃ-machasaṃ,syā 3. Kusalā sīlā-machasaṃ,syā 4. Akusalā saṅkappā-machasaṃ syā 5. Kusalā saṅkappā-machasaṃ,syā 6. Vacaniyyā-sīmu. 7. Bahu-syā.[PTS.]

[BJT page 372]

Sammā ājivena jivikaṃ kappeti, etthete akusalasīlā aparisesā nirujjhanti kathaṃ paṭipanno ca thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti: idha thapati bhikkhū anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno [PTS page 027] kho thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasīlā: kusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ. Ājīvapārisuddhipi suddhipi kho ahaṃ thapati, sīlasmiṃ vadāmi. Ime vuccanti thapati, kusalasīlā. Ime ca thapati, kusalasīlā kiṃsamuṭṭhānā, samuṭṭhānampi nesaṃ vuttaṃ cittasamuṭṭhānātissa vacanīyā. Katamaṃ cittaṃ: cittampi hi bahuṃ anekavidhaṃ nānappakārakaṃ. Taṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ. Itosamuṭṭhānā akusalasīlā.Ime ca thapati,kusalasīlā kuhiṃ aparisesā nirujjhanti: nirodhopi nesaṃ vutto, idha thapati, bhikkhu sīlavā hoti no ca sīlamayo,tañca cetovimuttiṃ paññā vimuttiṃ yathābhūtaṃ pajānāti. Yatthassa te kusalasīlā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti: idha thapati anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasaṅkappā: kāmasaṅkappo byāpādasaṅkappo vihiṃsāsaṅkappo, ime vuccanti thapati akusalasaṅkappā ime ca thapati. Akusalasaṅkappā kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā: saññāpi hi bahū anekavidhā nānappakārakā1 kāmasaññā byāpādasaññā vihiṃsā saññā, ito samuṭṭhānā akusalaṅkappā. Ime ca thapati, akusalasaṅkappā kuhiṃ aparisosā nirujjhanti: nirodhopi nesaṃ vutto. Idha thapati bhikkhū vivicceva kāmehī [PTS page 028] vivicca akusalehī dhammehī savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃjhānaṃ upasampajja viharati. Etthete akusalasaṅkappā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati, akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati,anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati, akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.


1.Nānappakārikā-[PTS.]

[BJT page 374]

Katame ca thapati, kusalasaṅkappā: nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo, ime vuccanti thapati kusalasaṅkappā. Ime ca thapati, kusalasaṅkappā kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā:saññāpi hi bahū anekavidhā nānappakārakā1 nekkhammasaññā abyāpādasaññā avihiṃsāsaññā,ito samuṭṭhānā kusalaṅkappā. Ime ca thapati, kusalasaṅkappā kuhiṃ aparisesā nirujjhanti: nirodhopi nesaṃ vutto. Idha thapati bhikkhū vitakka vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. Etthete kusalasaṅkappā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati,anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.

Katamehi cāhaṃ2 thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ [PTS page 029] paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ: idha thapati, bhikkhu asekhāya3 sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho ahaṃ thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhanti.

Idamavoca bhagavā. Attamano pañcakaṅgo thapati bhagavato bhāsitaṃ abhinanditi.
Samaṇamaṇḍikā suttaṃ4 aṭṭhamaṃ.


1.Nānappakārikā-[PTS 4.']Cāhaṃ' -syāmapotthake natthi, 3. Asekkhāya-sīmu: 4. Samaṇamuṇḍakasuttaṃ-machasaṃ,syā

[BJT page 376]

2.3.9
Cūḷasakuludāyi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sakuludāyi paribbājako moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva rājagahaṃ piṇḍāya carituṃ. Yannūnāhaṃ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājaka parisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya1 [PTS page 030] anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho sakuludāyi paribbājako bhagavantaṃ dūratoca āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: 'appasaddā honto hontu mā bhonto saddamakattha ayaṃ samaṇo gotamo āgacchati, appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādi, appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuṃ.

Atha kho bhagavā yena sakuludāyi paribbājako tenupaṅkami. Atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā: 'svāgataṃ bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṃ paññatta'nti. Nisīdi bhagavā paññatte āsane. Sakuludāyīpi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakuludāyi paribbājakaṃ bhagavā etadavoca:

Kāyanuttha udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Yadāhaṃ bhante imaṃ parisaṃ anupasaṅkanto homi. Athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā


1. Uccāsaddāya mahāsaddāya-sīmu, [PTS]

[BJT page 378]

Hoti. Yadā ca kho ahaṃ bhante, imaṃ parisaṃ upasaṅkanto homi. Athāyaṃ parisā mamaṃyeva mukhaṃ ullokentī1 nisinnā hoti: yaṃ no samaṇo udāyi dhammaṃ bhāsissati. Taṃ no sossāmāti. Yadā [PTS page 031] pana bhante bhagavā imaṃ parisaṃ upasaṅkanto hoti, atha ahañceva ayañca parisā bhagavatova2 mukhaṃ ullokento1 nisinnā homa3: yaṃ no bhagavā dhammaṃ bhāsissati, taṃ sossāmā'ti.

Tenahudāyi, taññevettha paṭibhātu, yathā maṃ paṭibhāseyyāti. Purimāni bhante divasāni purimatarāni sabbaññu sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti, so mayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari. Bahiddhā kataṃ apanāmesi. Kopañca dosañca appaccayañca pātvākāsi. Tassa mayhaṃ bhante, bhagavantaṃyeva ārabbha pīti udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ kusalo'ti.

Ko paneso udāyi, sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti, yo tayā4 pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari, bahiddhā kathaṃ apanāmesi. Kopañca dosañca appaccayañca pātvākāsī'ti? Nigaṇṭho bhante nātaputto'ti.

Yo kho udāyi,anekavihitaṃ pubbenivāsaṃ anussareyya, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanno. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya. So vā maṃ pubbantaṃ ārabbha pañhaṃ puccheyya taṃ vāhaṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ. So vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya, tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ.

Yo kho5 udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, so vā maṃ aparantaṃ ārabbha [PTS page 032] pañhaṃ puccheyya. Taṃ vāhaṃ aparantaṃ ārabbha pañhaṃ puccheyyaṃ. So vā me aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya. Tassa vāhaṃ aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ. Apicudāyi, tiṭṭhatu pubbanto tiṭṭhatu aparanto, dhammaṃ te desessāmi: ' imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā imaṃ nirujjhatī'ti. Ahaṃ hi


1. Olokentī-syā. 2. Bhagavato-machasaṃ. 3. Hoti- sya 4. So tayā-syā 5. So kho-sīmu,[PTS.]

[BJT page 380]

Bhante1 yāvatakampi me iminā attabhāvena paccanubhūtaṃ, tampi nappahomi sākāraṃ2 sauddesaṃ anussarituṃ. Kuto panāhaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi, seyyathīdaṃ: ekampi jātiṃ dvepi dvepi jātiyo ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathāpi bhagavā. Ahaṃ hi bhante etarahi paṃsu pisācakampi na passāmi, kuto panāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi. Seyyathāpi bhagavā. Yaṃ pana maṃ bhante bhagavā evamāha: api cudāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto,dhammaṃ te desessāmi: 'imasmiṃ sati idaṃ hoti, imassuppādā idaṃ upapajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī'ti. Tañca pana me bhiyyosomattāya na pakkhāyati appevanāmāhaṃ bhante sake ācariyake bhagavato cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā'ti.
Kinti pana te udāyi, sake ācariyake hotīta?

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: 'ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo'ti.

Yaṃ pana te etaṃ udāyi, sake ācariyake evaṃ hoti: 'ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo'ti. Katamo so paramo vaṇṇo'ti?

Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so udāyi vaṇṇo,3 yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthiti? [PTS page 033]

Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā udāyi, phareyya. Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natti, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesi. Seyyathāpi udāyi puriso evaṃ vadeyya: ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇīṃ icchasi kāmesi. Jānāsi tvaṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddīvāti? Iti puṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā iti vāti tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā itivāti dīghā vā rassā vā majjhimā vāti iti puṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā iti vāti kāḷī vā sāmā vā maṅguracchavī vāti iti puṭṭho, noti vadeyya. Amukasmiṃ gāme vā nigame vā nagare vāti iti pūṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesiti iti puṭṭho āmāti vadeyya. Taṃ kiṃ maññasi udāyi, nanu evaṃ sante tassa purisassa appāṭihīrakaṃ4 bhāsitaṃ sampajjatīti?


1. Ahaṃ bhante-sīmu,[PTS 2.] Iti sākāraṃ -sīmu,[PTS 3.] So paramo vaṇṇo- machasaṃ 4. Appāṭihirīkataṃ-machasaṃ, [PTS] appāṭihirikataṃ-syā.

[BJT page 382]

Addhā kho bhante, evaṃ sante tassa purisassa appāṭihīrakaṃ bhāsitaṃ sampajjatīti.

Evameva kho udāyi, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesīti.
Seyyathāpi bhante, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṃ vaṇṇo attā hoti arogo parammaraṇāti.

Taṃ kiṃ maññasi udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto [PTS page 034] bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṃ kimi khajjopaṇako, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyambhante, rattandhakāratimisāyaṃ kimi khajjopaṇako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ2 kimi khajjopaṇako. Yo vā rattandhakāratimisāyaṃ telappadipo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataroca paṇītataro cāti?

Yvāyaṃ bhante, rattandhakāratimisāyaṃ telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ telappadipo yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bhante, rattandhakāratimisāyaṃ mahāaggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yāyaṃ bhante, rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido3 aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti

1. Bhāsate ca tapate ca-sīmu, machasaṃ virocate ca sīmu bhāsateva tapateva virocateca-syā 2. Rattandhakāratimisāya-machasaṃ,[PTS,] syā 3. Abhide-sīmu.

384

Yvāyaṃ bhante, tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [PTS page 035]

Taṃ kiṃ maññasi udāyi, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando. Yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaṃ samayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo ca vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaṃ bhante, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaṃ samayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Ato2 kho te udāyi, bahū hi bahutarā devā ye imesaṃ candimasuriyānaṃ ābhā3 nānubhonti, tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi'ti. Atha ca pana tvaṃ udāyi: yvāyaṃ vaṇṇo kiminā khajjopaṇakena hīnataro4ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesiti.

Acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti.

Kiṃ pana tvaṃ udāyi, evaṃ vadesi: acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: 'ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo'ti. Te mayaṃ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā'ti.

Kiṃ panudāyi, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti.

Katamā pana sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Idha bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṃ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato [PTS page 036] hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, aññataraṃ vā pana tapoguṇaṃ samādāya vattati, ayaṃ kho sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.


1. Ahide-sīmu 2. Tato-syā 3. Ābhā te-sīmu 4. Nihīnataro-machasaṃ,syā.

[BJT page 386]

Taṃ kiṃ maññasi udāyi, yasmi samaye pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī cāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye adinnādānaṃ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye musāvādāṃ pahāya musāvādā paṭivirato hoti, ekantasukhi vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye aññataraṃ tapoguṇaṃ samādāya vattati, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, api nu kho vokiṇṇasukhadukkhaṃ paṭipadaṃ āgamma ekantasukhassa lokassa sacchikiriyā hotīti?

Acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti.

Kiṃ pana tvaṃ udāyi, evaṃ vadesi: 'acchidaṃ bhagavā kathaṃ, acchidaṃ sugato katha'nti.

Amhākaṃ bhante, sake ācariyake evaṃ hoti: 'atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Te mayaṃ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhāti.

Kiṃ pana bhante, atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? [PTS page 037]

Atthi kho udāyi, ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Katamā pana sā bhante,ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?


1.Aparaddhāpi-syā,[PTS]

[BJT page 388]

Vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṃ tatiyaṃjhānaṃ upasampajja viharati. Ayaṃ kho sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti

Na kho1 sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato hissa bhante, ettāvatā ekantasukho loko hotīti.

Nakhvāssa udāyi,ettāvatā ekantasukho loko sacchikato hoti, ākāravatītveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Evaṃ vutte sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaṃ anassāma sācariyakā, ettha mayaṃ panassāma3 sācariyakā, na mayaṃ ito bhiyyo utatritaraṃ pajānāmāti.

Atha kho sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaṃ anassāma sācariyakā , ettha mayaṃ panassāma3 sācariyakā, na mayaṃ ito bhiyyo uttarītaraṃ pajānāmāti.

Atha kho sakuludāyi paribbājako te paribbājake appasadde katvā bhagantaṃ etadavoca: ' kittāvatā panassa bhante ekantasukho loko sacchikato hotī'ti.
Idhūdāyi, bhikkhū sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yāvatā devatā ekantasukhaṃ lokaṃ upapannā tāhi devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, ettāvatā khvāssa udāya, ekantasukho loko sacchikato hotī'ti.

Etassa nūna bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti?

Na kho udāyi, etassa4 ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Atthi kho udāyi, aññe ca5 dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. [PTS page 038]

Katame pana te bhante, dhammā uttarītarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti?

Idhudāyi, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti,so dhammaṃ deseti:ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.Taṃ dhammaṃ suṇāti.

Gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati cakkhundriyaṃ,cakkhundriyesaṃvaraṃ āpajjati.
So sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati sotendriyaṃ, sotendri yesaṃvaraṃ āpajjati.

So ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati ghānendriyaṃ,ghānendri yesaṃvaraṃ āpajjati.
So jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati jivhendriyaṃ,jivhendriye saṃvaraṃ āpajjati.
So kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati kāyendriyaṃ,kāyendriye saṃvaraṃ āpajjati.
So manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvaraṃ paṭipajjati,rakkhati manendriyaṃ,manendriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati. Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddaṃ pahāya vigatatīnamiddo viharati ālokasaññi sato sampajāno. Thīnamiddā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho udāyi, dhammo uttarītaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.


1. Kiṃ nu kho-syā 2. Uccāsaddā mahāsaddā-syā, machasaṃ 3 anassāma-machasaṃ,[PTS 4.] Etassa-machasaṃ(natthi)
5.Aññeva-machasaṃ,[PTS]

[BJT page 390]

Puna ca paraṃ udāyi, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja viharati.Ayampi kho udāyi,dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ayampi kho udāyi dhammo uttarītaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,ayampi kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yatābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yatābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti [PTS page 039] yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evañjānato evampassato kāmāsavā pi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Ayaṃ kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho udāyi, dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā hetu bhikkhū mayi brahmacariyaṃ carantīti.
Evaṃ vutte sakuludāyi paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭiccannaṃ vā vicareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante, bhagavato santike pabbajjaṃ,labheyyaṃ upasampadanti.

[BJT page 392]

Evaṃ vutte sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribbājakaṃ etadavoca: mā bhavaṃ udāyi, samaṇe gotame brahmacariyaṃ cari, mā bhavaṃ udāyi, ācariyo hutvā antevāsīvāsaṃ vasi. Seyyathāpi nāma udakamaṇīko1 hutvā udañcaniko2 assa. Evaṃ sampadamidaṃ3 bhoto udāyissa bhavissati. Mā bhavaṃ udāyi samaṇe gotame brahmacariyaṃ cari. Mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasīti. Iti hidaṃ sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribrabājakaṃ antarāyamakāsi bhagavati brahmacariyeti. [PTS page 040]

Culasakuludāyisuttaṃ navamaṃ.


1.Maṇiko-[PTS 2.] Uddekaniko-syā,[PTS 3.] Sampadamekaṃ - [PTS.]

[BJT page 394]

2.3.10

Vekhanassa suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vekhanasso1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho vekhanasso1 paribbājako bhagavato santike udānaṃ udānesi: ' ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo'ti.

Kiṃ pana tvaṃ kaccāna, evaṃ vadesi:'ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo'ti. Katamo kaccāna, so paramo vaṇṇo'ti?

Yasmā bho gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so kaccāna,vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthiti?

Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā kaccāna, phareyya. Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇitataro vā natthi. So paramo vaṇṇoti vadesi. Tañca vaṇṇaṃ na paññāpesi. Seyyathāpi kaccāna, puriso evaṃ vadeyya: ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi tvaṃ janapadakalyāṇī khattiyi vā brāhmaṇī vā vessī vā suddi vā'ti? Iti puṭṭho noti vadeyya. Tamenaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, janāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṃgottā iti cā'ti. Tamenaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapada kalyāṇiṃ icchasi kāmesi, jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṃgottā iti cā'ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā vā maṅguracchavī vā'ti?Iti puṭṭho noti vadeyya. Amukasmiṃ gāme vā nigame vā nagare vā'ti? Iti pūṭṭho noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti? Iti puṭṭho āmāti vadeyya. Taṃ [PTS page 041] kiṃ maññasi kaccāna, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī'ti?

Addhā kho bho gotama, evaṃ sante tassa purisassa appāṭihirakataṃ bhāsitaṃ sampajjatīti.


1. Vekhanaso-machasaṃ, vekhaṇaso-syā

[BJT page 396]

Evameva kho tvaṃ kaccāna,yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi,so paramo vaṇṇo'ti vadesi, tañca vaṇṇaṃ na paññāpesīti.
Seyyathāpi bho gotama,maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṃ vaṇṇo attā hoti arogo parammaraṇāti.

Taṃ kiṃ maññasi kaccāna,yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṃ2 kimi khajjopaṇako, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bho gotama, rattandhakāratimisāyaṃ2 kimi khajjopaṇako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ kimi khajjopaṇako, yo vā rattandhakāratimisāyaṃ telappadipo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataroca paṇītataro cāti?

Yvāyaṃ ho gotama,rattandhakāratimisāyaṃ telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ telappadipo yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bho gotama, rattandhakāratimisāyaṃ mahāaggikkhandho,ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, yā vā rattiyā paccusasamayaṃ [PTS page 042] viddhe vigatavalāhake deve osadhītārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yvāyaṃ bho gotama, rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.


1. Bhāsate ca tapate ca- sīmu, machasaṃ , tapateca- sīma
Bhāsateva tapateva virocateva-syā
2. Rattandhakāratimisāya-machasaṃ,syā,[PTS]

[BJT page 398]

Taṃ kiṃ maññasi maññasi kaccāna,yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti

Yvāyaṃ bho gotamo,tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaṃ bho gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Ato kho2 te kaccāna, bahū hi bahutarā devā, ye imesaṃ candimasuriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi'ti.Atha ca pana tvaṃ kaccāna, yvāyaṃ vaṇṇo kiminā khajjopaṇakena hīnataro3ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesi.

Pañca kho ime kaccāna, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā [PTS page 043] iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho kacchāna, pañca kāmaguṇā. Yaṃ kho kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. Iti kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.

Evaṃ vutte vekhanasso4 paribbājako bhagavantaṃ etadavoca: acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvasubhāsitañcidaṃ5 bhotā gotamena: kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.


1. Abhide-sīmu, 2. Atha kho- sīmu. Tato kho - syā 3. Nihinataro - machasaṃ,syā4. Vekhanaso-machasaṃ ,vekhaṇaso - syā 5. Yāvasubhāsitamidaṃ-sīmu.

[BJT page 400]

Dujjānaṃ kho etaṃ kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena1 aññathācariyakena kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vā. Ye kho te kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇiyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te kho etaṃ jāneyyuṃ kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vāti.

Evaṃ vutte vekhanasso paribbājako kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vamhento bhagavantaṃ yeva vadamāno samaṇo ca gotamo pāpito2 bhavissati'ti bhagavantaṃ etadavoca: evameva panidheke3 samaṇabrāhmaṇā ajānantā pubbantaṃ, apassantā aparantaṃ, atha ca pana: khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti pajānāmā'ti paṭijānanti4 tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati, lāmakaṃyeva sampajjati, rittakaṃyeva sampajjati,tucchakaṃyeva sampajjatī'ti.

Yo kho te kaccāna, samaṇabrāhmaṇā ajānantā pubbantaṃ [PTS page 044] apassantā aparantaṃ khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ nāparaṃ itthattāyāni pajānāmā'ti paṭijānanti, tesaṃ soyeva sahadhammiko niggaho hoti. Api ca kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati, sāmaṃ dakkhiti. Evaṃ kira sammā5 bandhanā vippamokkho hoti yadidaṃ avijjābandhanā6. Seyyathāpi kaccāna. Daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi, tassa vuddhimanvāya indriyānaṃ paripākamanvāya tāni bandhanāni mucceyyuṃ7 so mokkhomhīti kho jāneyya no ca bandhanaṃ. Evameva kho kaccāna, etu viññū puriso asaṭho amāyāvi ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati. Sāmaṃ dakkhiti. Evaṃ kira sammā bandhanā vippamokkho hotī yadidaṃ avijjābandhanāti.


1. Aññatthayogena syā. 2. Pāpiko-sīmu. 3. Panidhekamme-machasaṃ,syā 4. Itthattayāti paṭijānanti-[PTS 5.] Evaṃ kirāyasmā-syā. 6. Avijjābandhanaṃti-sīmu.6. Muñceyyuṃ-syā.

[BJT page 402]

Evaṃ vutte vekhanasso paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama,seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vīvareyya,mūḷhassa vā maggaṃ ācikkheyya'andhakāre vā telapajjotaṃ dhāreyya,' cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [PTS page 045]
Vekhanassasuttaṃ dasamaṃ

Paribbājakavaggo tatiyo

Tassa vaggassa uddānaṃ

Puṇḍarī aggi sahā katināmo, dīghanakho puna bhāradvājagotto sandaka uddāyi maṇḍikaputto, maṇiko tathā kaccāno varavaggo.

*Puṇḍarī aggi samākathināmo dīghanakho puna bhāradvāja gotto. Sandaka uddayi muṇḍikaputto maṇiko tathā kaccāno varavaggo - machasaṃ.

[BJT page 404]

4. Rājavaggo

2.4.1

Ghaṭīkārasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho āyasmato ānandassa etadahosi: ' ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṃ pātukarontī'ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ2 katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: 'ko nu kho bhante hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṃ pātukarontī'ti.
Bhūtapubbaṃ ānanda, imasmiṃ padese vehaliṅgaṃ3 nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vehaliṅgaṃ3 kho ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi, idha sudaṃ ānanda kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatīti.

Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññāpetvā bhagavantaṃ etadavoca: tena hi bhante, bhagavā nisīdatu, evā'yaṃ bhūmippadeso dvīhi arahantehī sammāsambuddhehi paribhūtto bhavissatī'ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi:

'Bhūtapubbaṃ ānanda, imasmiṃ padese vehaliṅgaṃ nāma gāmanigamo ahosi iddho ceva thito ca bahujano ākiṇṇamanusso. Vehaliṅgaṃ kho ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako [PTS page 046] bhikkhusaṅghaṃ ovadati.

Vehaliṅge kho ānanda gāmanigame ghaṭīkāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭīkārassa kho ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi: 'āyāma samma


1. Na akāraṇena-machasaṃ,syā[PTS 2.] Uttarāsaṅgaṃ-syā 3. Vegaḷiṅgaṃ-machasaṃ vebhaḷiṅgaṃ-syā,[PTS]

[BJT page 406]

Jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Evaṃ vutte ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: 'alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?'Āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāra kumbhakāraṃ etadavoca: 'āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: 'alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti. Tena hi samma jotipāla, sottiṃ sināniṃ1 ādāya nadiṃ gamissāma sināyitunti. Evaṃ sammā'ti kho ānanda, jotipālo māṇavo ghaṭīkārassa kumbhakārassa paccassosi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo sottiṃ sināniṃ 1 ādāya nadiṃ agamaṃsu sināyituṃ.

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhu sammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.

Evaṃ vutte ānanda jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Dutiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca:'āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassa'ti. Dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: 'āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddha dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.Tatiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?

Atha kho ānanda, ghaṭīkāro kumabhakāro jotipālaṃ māṇavaṃ ovaṭṭikāya2 parāmasitvā etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.

Atha kho ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivedhetvā3 ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana [PTS page 047] tena muṇḍakena samaṇakena diṭṭhenāti?


1. Sottisināniṃ-machasaṃ 2. Ovaṭṭikāyaṃ-machasaṃ
Sottisinānaṃ-syā
3. Vinivaṭṭetvā-machasaṃ.

[BJT page 408]

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ sasīsaṃ nahātaṃ1 kesesu parāmasitvā etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṃ bhagavantaṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti.

Atha kho ānanda, jotipālassa māṇavassa etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata bho, yatra hi nāmāyaṃ ghaṭīkāro kumbhakāro ittarajacco samāno ambhākaṃ sasīsaṃ nahātānaṃ2 kesesu parāmasitabbaṃ maññissati. Na vatidaṃ3 orakaṃ maññe bhavissatīti. Ghaṭīkāraṃ kumbhakāraṃ etadavoca: yāvetadohipi4 samma ghaṭīkārā'ti. Yāvetadohipi samma jotipāla, tathā [PTS page 048] hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassāti. Tena hi samma ghaṭīkāra,muñca gamissāmāti.

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu. Upasaṅkamitvā ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ānanda, ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ayaṃ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imassa bhagavā dhammaṃ desetu'ti. Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭīkārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi, samādapesi pesi, samuttejesi, sampahaṃsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho ānanda,jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: iṅgha nu tvaṃ5 samma ghaṭīkāra, dhammaṃ suṇanto tā, atha ca pana agārasmā na anagāriyaṃ4 pabbajasīti7

Nanu maṃ samma jotipāla, jānāsi andhe jiṇṇe mātāpitaro posemī'ti?
Tena hi samma ghaṭīkāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmīti.


1. Sīsaṃ nhātaṃ-machasaṃ. Sisanahātaṃ-[PTS] sīsanahātaṃ- syā
2. Sīsaṃ nahātānaṃ-machasaṃ sīsanahatānaṃ-[PTS,] sīsanahātānaṃ syā
3. Na vatidaṃ kira-machasaṃ, 4. Yāvatādohipi - machasaṃ 5. Imaṃ nu tvaṃ-syā,[PTS,]machasaṃ 6. Āgārasmā anagāriyaṃ-sīmu, machasaṃ. 7.Pabbajissasīti-sīmu, machasaṃ, pabbajjasīti-syā.

[BJT page 410]

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho [PTS page 049] tenupasaṃkamiṃsu . Upasaṃkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho ānanda,ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ayaṃ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imaṃ bhagavā pabbājetu'ti. Alattha kho ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ.

Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave addhamāsūpasampanne1 vehaliṅge yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bāraṇasī tadavasari.

Tatra sudaṃ ānanda, kassapo bhagavā arahaṃ sammāsambuddho bāraṇasiyaṃ viharati isipatane migadāye. Assosi kho ānanda, kikī kāsirājā: kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto, bārāṇasiyaṃ viharati isipatane migadāyeti. Atha kho ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahatā rājānubhāvena kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami. Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ānanda kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandessesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: [PTS page 050] 'adhivāsetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha kho ānanda, kikī kāsirājā kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho ānanda, kikī kāsirājā tassa rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa2 sālino vicitakālakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi: 'kālo bhante, niṭṭhitaṃ bhatta'nti.

Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho ānanda, kikī kāsirājā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi.


1. Acirūpasampanno jotipālo māṇavo addhamāsūpasampanno-sīmu. 2.Paṇḍumudikassa-syā.

[BJT page 412]

Atha kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ oṇitapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti. 'Alaṃ mahārāja, adhivuttho1 me vassāvāso'ti. Dutiyampi kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti. Tatiyampi kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti. 'Alaṃ mahārāja, adhivuttho me vassāvāso'ti. Atha kho ānanda, kikissa kāsirañño: 'na me kassapo bhagavā [PTS page 051] arahaṃ sammāsambuddho adivāseti bārāṇasiyaṃ vassāvāsa'nti ahudeva aññathattaṃ, ahu domanassaṃ. Atha kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: 'atthi nu te bhante, añño koci mayā upaṭṭhākataro'ti.

Atthi mahārāja, vehaliṅgaṃ nāma gāmanigamo. Tattha ghaṭīkāro nāma kumbhakāro. So me upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana mahārāja:'na me kassapo bhagavā arahaṃ sammāsambuddho adivāseti bārāṇasiyaṃ vassāvāsa'nti, atthi aññathattaṃ atthi domanassaṃ. Tayidaṃ ghaṭīkāre kumbhakāre natthi ca na ca bhavissati.

Ghaṭīkāro kho mahārāja, kumabhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato.

Ghaṭīkāro kho mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādāna paṭivirato, kāmesu micchācārāpaṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato.

Ghaṭīkāro kho mahārāja, kumbhakāro buddho aveccappasādena samannāgato, dhamme aveccappasādena samannāgato ariyakantehi sīlehi samannāgato saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato.

Ghaṭīkāro kho mahārāja,kumabhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.

Ghaṭīkāro kho mahārāja, kumabhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo.

Ghaṭīkāro kho mahārāja, kumabhakāro nikkhittamaṇisuvaṇṇo,apetajātarūparajato.


1.Adhivuṭṭho-syā.

[BJT page 414]

Ghaṭīkāro kho mahārāja, kumbhakāro pannamusalo1. Na sahatthā paṭhaviṃ2 khaṇati. Yaṃ hoti kulapaluggaṃ vā yo hoti mūsikukkāro vā3 taṃ kājena4 āharitvā bhājanaṃ karitvā evamāha: 'ettha yo icchati taṇḍulapaṭibhastāni5 vā muggapaṭibhastāni6 vā kalāya7 paṭibhastāni8 vā nikkhipitvā yaṃ icchati taṃ haratuti.

Ghaṭīkāro kho mahārāja, kumbhakāro andhe [PTS page 052] jiṇṇe mātāpitaro poseti.
Ghaṭīkāro kho mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Ekami'dāhaṃ mahārāja, samayaṃ vehaliṅge gāmanigame viharāmi. Atha khvāhaṃ maharāja, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ. Upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaṃ: handa ko nu kho ayaṃ bhaggavo9 gatoti. Nikkhanto kho te bhante upaṭṭhāko, ato kumhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. Atha khvāhaṃ mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ10 atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho maharāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me,suladdhaṃ vata me yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ ahivissattho'ti11. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ12 pītisukhaṃ na vijahi13 sattāhaṃ mātāpitunnaṃ.

Ekami'dāhaṃ mahārāja, samayaṃ tattheva vehaliṅge gāmanigame viharāmi. Atha khvāhaṃ mahārāja, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ, upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaṃ: handa ko nu kho ayaṃ bhaggavo9 gato'ti. Nikkhanto kho te bhante, upaṭṭhāko, ato khaḷopiyā kummāsaṃ gahetvā pariyogā [PTS page 053] sūpaṃ gahetvā paribhuñjāti. Atha khvāhaṃ mahārāja, khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ.


1. Na musalena-syā,[PTS 2.] Paṭhaviñca-syā 3. Mūsikukkaro machasaṃ mūsikukkuro - sīmu, syā,[PTS 4.] Kāmena sīmu.[PTS 5.] Taṇḍulapatibhastāni-syā taṇḍupabhivattāni-[PTS 6.] Muggapabhivattāni-[PTS 7.] Kālāya-sīmu. 8. Kāḷāyapatibhastāni-syā kāḷāyapabhivattāni-[PTS 10.] Pakkāmiṃ-syā,[PTS 11.] Abhivissaṭṭhoti-syā1. Aḍḍhamāsaṃ-syā 13. Na vijahati-machasaṃ.

[BJT page 416]

Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ko khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaṃ sammāsambudadho khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhavissattho'ti. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na vijahi,1 sattāhaṃ mātāpitunnaṃ.

Ekami'dāhaṃ mahārāja, samayaṃ tattheva vehaliṅge gāmanigame viharāmi. Tena kho pana samayena gandhakuṭi2 ovassati. Atha khvāhaṃ mahārāja, bhikkhū āmantesiṃ: gacchatha bhikkhave, ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ jānāthā'ti.3 Evaṃ vutte mahārāja, bhikkhū maṃ etadavocuṃ: natthi kho bhante, ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ, atthi ca khvāssa āvesanaṃ tiṇacchadana'nti. Gacchatha bhikkhave ghaṭīkārassa kumbhakārassa āvesanaṃ4 uttiṇaṃ karothā'ti. Atha kho te mahārāja bhikkhū ghaṭīkārassa kumabhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho mahārāja, ghaṭīkārassa kumabhakārassa mātāpitaro bhikkhū etadavocuṃ: ke āvesanaṃ uttiṇaṃ karontī'ti. Bhikkhū bhagini, kassapassa bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti haratha bhante, bhadramukhāti. Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ke āvesanaṃ uttiṇamakaṃsū'ti. Bhikkhū tāta, kassapassa kira5 bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti.Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho'ti. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ [PTS page 054] addhamāsaṃ pītisukhaṃ na vijahi, sattāhaṃ mātāpitunnaṃ. Atha kho taṃ mahārāja āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na cātivassi6 evarūpo ca mahārāja, ghaṭīkāro kumbhakāroti.

Lābhā bhante, ghaṭīkārassa kumbhakārassa, suladdhaṃ7. Bhante, ghaṭīkārassa kumbhakārassa yassa bhagavā evaṃ abhivissatthoti.

Atha kho ānanda, kikī kāsirājā ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañca tadupiyañceva sūpeyyaṃ. Atha kho te ānanda, rājapurisā ghaṭīkāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ: imāni te bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañca sūpeyyaṃ. Tāni bhante, patigaṇhātu'ti8. Rājā kho bhahukicco bahukaraṇiyo, alaṃ me raññova hotuti.


1. Na vijahati-machasaṃ 2. Kuṭi-machasaṃ, syā,kuṭi-[PTS 3.] Jānathāti-syā[PTS 4.] Āvesane-machasaṃ 5. Kira-[PTS](natthi) 6. Na devo cātivassi-sīmu na devotivassi-machasaṃ 7. Suladdhalābhā-sīmu , suladdhā-machasaṃ. 8.Paṭiggaṇhāthāti-machasaṃ.

[BJT page 418]

Siyā kho pana te ānanda, evamassa: añño nūna tena samayena jotipālo māṇavo ahosīti. Na kho panetaṃ ānanda, evaṃ daṭṭhabbaṃ, ahaṃ tena samayena jotipālo māṇavo ahosinti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
Ghaṭīkārasuttaṃ paṭhamaṃ.

[BJT page 420]

2.4.2
Raṭṭhapālasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhitaṃ1 nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho thullakoṭṭhitakā2 brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kurūsu [PTS page 055] cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhitaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhūggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī„ti.

Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā, ekamantaṃ nisidiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhitake4 brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhite4 aggakulikassa5 putto tassaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi : yathā yathā kho bhagavā dhammaṃ deseti6 nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā [PTS page 056] bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo


1.Thullakoṭṭhikaṃ- machasaṃ 2. Thullakoṭṭhikā-macasaṃ 3.Sāraṇīyaṃ -sīmu, machasaṃ 4. Thullakoṭṭhitake-sīmu. 5. Aggakulassa-machasaṃ
Thullakoṭṭhike-machasaṃ
6. Khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi-machasaṃ,syā,[PTS.]

[BJT page 422]

Kulaputto acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca: 'yathā yathāhaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ,1 labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampada'nti.

Anuññātosi pana tvaṃ raṭṭhapāla, mātāpituhi agārasmā anagāriyaṃ pabbajjāyāti?

Na kho ahaṃ bhante, anuññāto mātāpituhi agārasmā anagāriyaṃ pabbajjāyāti.

Na kho raṭṭhapāla, tathāgatā ananuññātaṃ mātāpituhi pabbājentīti.

Svāhaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti.

Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: 'amma tāta,2 yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā'ti.

Evaṃ vutte raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ khosi3 tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito4 sukhaparibhato5 na tvaṃ tāta raṭṭhapāla, kassaci6 dukkhassa jānāsi. Ehi tvaṃ tāta raṭṭhapāla, bhuñja [PTS page 057] ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni7 paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?


1. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ(adhikaṃ) machasaṃ. [PTS.] Syā, potthakesu
2. Ammatātā-machasaṃ,[PTS 3.] Tvaṃ kho-[PTS 4.]Sukhe ṭhito-[PTS 5.]Sukhaparihato-syā 6.Kiñci-syā 7. Kāme-machasaṃ, syā, [PTS.]

[BJT page 424]

Dutiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.

Tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.

Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ
Etadavocuṃ:'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Ehi tvaṃ tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mayā akāmakā vinā bhavissāma,kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā'ti?

Atha kho raṭṭhapālo kulaputto mātāpitusu pabbajjaṃ alabhamāno1 tattheva anantarahitāya bhumiyā nipajji, idheva me maraṇaṃ bhavissati pabbajjā vāti2. [PTS page 058]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato,na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehī tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.


1. Na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti machasaṃ, syā.

2. 'Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji - pe - sattapi bhattāni na bhuñji iti sudinnabhāṇavāre viya - machasaṃ, syāma potthakesu disasati.

[BJT page 426]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro yena raṭṭhapālassa kulaputtassa sahāyakā tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa sahāyake etadavocuṃ: 'eso tātā, raṭṭhapālo kulaputto anantarahitāya bhumiyā nipanno: 'idheva me maraṇaṃ bhavissati pabbajjā vā'ti. Etha1 tātā, yena raṭṭhapālo kulaputto tenupasaṅkamatha, upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ evaṃ vadetha: 'tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā [PTS page 059] vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā'ti?2

Atha kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālassa kulaputtassa matāpitunnaṃ paṭissutvā3 yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ kho sammaraṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā'ti.

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā'ti. Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ: 'amma tāta, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno idheva me maraṇaṃ [PTS page 060] bhavissati pabbajjā vā'ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ


1. Ehī -[PTS]
2. Atha kho raṭṭhapālassa kulaputtassa -pe- pabbajjāyāti. Ayaṃ pāṭho machasaṃ, syāmapotthakesu na dissati.

3. 'Raṭṭhapālassa kulaputtassa mātāpitunnaṃ paṭissutvā' iti machasaṃ, syāma potthakesu natthi.

[BJT page 428]

Nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tatthevassa1 maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā cassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā'ti.

Anujānāma tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbāti.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu. Upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, anuññātosi mātāpituhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca te mātāpitaro uddassetabbā'ti.

Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca: 'anuññāto ahaṃ bhante, matāpituhi agārasmā anagāriyaṃ pabbajjāya, pabbājetu maṃ bhagavā'ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ.

Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle addhamāsūpasampanne, thullakoṭṭhite yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ [PTS page 061] bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.
Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca: 'icchāmahaṃ bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī'ti.


1.Tattheva maraṇaṃ - machasaṃ, syā,[PTS.]

[BJT page 430]

Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto parivitakkaṃ1 manasākāsi. Yadā bhagavā aññāsi: 'abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu'nti. Atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca: yassadāni tvaṃ raṭṭhapāla, kālaṃ maññasī'ti.

Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena thullakoṭṭhitaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena thullakoṭṭhitaṃ tadavasari. Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre. Atha kho āyasmā raṭṭhapālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya thullakoṭṭhitaṃ piṇḍāya pāvisi, thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.2 Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ, disvāna etadavoca: 'imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo [PTS page 062] pabbājito'ti. Atha kho āyasmā raṭṭhapālo sakapitunivesane neva dānaṃ alattha, na paccakkhānaṃ, aññadatthu akkosameva alattha.

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsi ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca: 'sace taṃ bhagini, chaḍḍanīyadhammaṃ3 idha me patte ākirā'ti.

Atha kho āyasmato raṭṭhapālassa ñātidāsi taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato raṭṭhapālassa ñātidāsi yenāyasmato raṭṭhapālassa mātā tenupasaṅkami. Upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca: 'yaggheyye4 jāneyyāsi. Ayyaputto raṭṭhapālo anuppatto'ti.

Sace je, saccaṃ vadasi, adāsī bhavasī'ti.5 Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami, upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṃ etadavoca: yagghe gahapati jāneyyāsi, raṭṭhapālo kira kalaputto anuppatto'ti.

Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍaṃ6 nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca: atthi nāma tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi, nanu tāta raṭṭhapāla, sakaṃ gehaṃ gantabbanti.


1. Paricca-machasaṃ,syā 2. Ullikkhāpeti-syā 3. Ābhidosikaṃ kummāsaṃ chaḍḍetakāmāsi-sīmu. 4. Yagaghayye-syā 5. Bhaṇasi adāsiṃ taṃ karomīti-sīmu, machasaṃ,syā 6. Kuṭṭamūlaṃ-machasaṃ.

[BJT page 432]

Kuto no gahapati, ambhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ,anagārā mayaṃ gahapati, agamamhā [PTS page 063] kho te gahapati gehaṃ, tattha neva dānaṃ alatthambha ,na paccakkhānaṃ aññadatthu1 akkosameva alatthamhā'ti.

'Ehi tāta raṭṭhapāla, gharaṃ gamissāmā'ti.
'Alaṃ gahapati, kataṃ me ajja bhattakicca'nti.
'Tena hi tāta raṭṭhapāla, adhivāsehi svātanāya bhatta'nti.

Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami, upasaṅkamitvā2 mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato raṭṭhapālassa purāṇadutiyikā3 āmantesi: etha tamhe vadhuyo4 yena alaṅkārena alaṅkataṃ pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena alaṅkarothā'ti.

Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi: 'kālo tāta raṭṭhapāla, niṭṭhitaṃ bhatta'nti atha kho āyasmā raṭṭhapālo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitunivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca: 'idaṃ te tāta raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Sakkā tāta raṭṭhapāla, bhoge ca bhuñjituṃ, puññāni ca kātuṃ, ehi tvaṃ tāta [PTS page 064] raṭṭhapāla, sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohīti.

Sace kho me tvaṃ gahapati vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote osīdāpeyyāsi.5 Taṃ kissa hetu: 'uppajjissanti hi te gahapati, tato nidānaṃ sokaparidevadukkhadomanassupāyāsā'ti.


1. Aññadattuṃ-syā
2. Haritena gomayena paṭhaviyā upalimpetvā mahantaṃ hīraññasuvaṇṇassa puñjaṃ kārāpetvā, dve puñje kārāpetvā ekaṃ hiraññassa ekaṃ suvaṇṇassa, mahantā puñjā ahesuṃ orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati, tathā pārato ṭhito puriso orato ṭhitaṃ. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato raṭṭhapālassa purāṇadutiyike āmantesi - syāmapotthake dissate.

3. Purāṇadutiyike-syā,[PTS 4.] Vadhuke-syā.[PTS 5.] Opilāpeyyāsi-sīmu.

[BJT page 434]

Atha kho āyasmato raṭṭhapālassa purāṇadutiyikāyo paccekaṃ pādesu1 gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ: 'kīdisā nāma tā2 ayyaputtaka, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī'ti?

'Na kho mayaṃ bhaginī,accharānaṃ hetu brahmacariyaṃ carāmā'ti.

Bhaginīvādena no ayyaputto raṭṭhapālo samudācaratī'ti tattheva mucchitā papatiṃsu.

Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca: sace gahapati, bhojanaṃ dātabbaṃ detha, mā no viheṭhathā'ti.

Bhuñja tāta raṭṭhapāla, niṭṭhitaṃ bhattanti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho āyasmā raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi:

„Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.

Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhittacena3 onaddhaṃ saha vatthehi sobhati.

Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino. [PTS page 065]

Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.

Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.

Odahi migavo pāsaṃ nāsadā vākaraṃ migo,
Bhūtvā nivāpaṃ gacchāma4 kandante migabandhake“ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraṃ tenupasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.


1. Purāṇadutiyikā paccekapādesu-[PTS 2.] Tāta-sya. 3. Aṭṭhitacena-machasaṃ,syā ,aṭṭhitañcena-[PTS. 4.] Gacchāmi-sīmu,machasaṃ.

[BJT page 436]

Atha kho rājā korabyo migavaṃ āmantesi: sodhehi samma migava, migācīraṃ, uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā'ti. Evaṃ devāti kho migavo rañño korabyassa paṭissutvā migācīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ,disvāna yena rājā korabyo tenupasaṅkami. Upasaṅkamitvā rājānaṃ korabyaṃ etadavoca: 'suddhaṃ kho deva migācīraṃ, atthi ca tattha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭite aggakulikassa putto, yassa tvaṃ abhiṇhaṃ kittayamāno ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnoti. Tena hi samma migava,alaṃ dānajja uyyānabhūmiyā, tamevadāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā'ti.

Atha kho rājā korabyo 'yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā'ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaṃ raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmatā raṭṭhapālena [PTS page 066] saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca:

'Idha bhavaṃ raṭṭhapālo vatthatthare nisīdatu'ti.
'Alaṃ mahārāja, nisīda tvaṃ, nisinno ahaṃ sake āsane'ti.

Nisidi kho rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca: 'cattārimāni bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Katamāni cattāri: jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.

Katamañca pana bho raṭṭhapāla, jarāpārijuññaṃ: idha bho raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. So iti paṭisañcikkhati: 'ahaṃ khomhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ 2 adhigantuṃ, adigataṃ vā bhogaṃ phātikattuṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjeyya'nti. So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla, jarāpāripuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā, taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?


1.Mahaccā rājānubhāvena-sīmu, machasaṃ 2.Anadhigatā vā bhogā-sīmu,[PTS]

[BJT page 438]

Katamañca pana bho raṭṭhapāla, byādhipārijuññaṃ: idha bho raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati: ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ1 adhigantuṃ adhigataṃ vā bhogaṃ phātikattuṃ. [PTS page 067] yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

Katamañca pana bho raṭṭhapāla, bhogapārijuññaṃ: idha bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati: ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo tassa me te bhogā anupubbena parikkhayaṃ gatā, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ2 adhigantuṃ adhigataṃ vā bhogaṃ phātikattuṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhite aggakulikassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaṃ pabbajito?

Katamañca pana bho raṭṭhapāla, ñātipārijuññaṃ: idha bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisāḷohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati: mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisāḷohitā, tassa me te ñātakā anupubbena parikkhayaṃ gatā, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ. Yannūnāhaṃ [PTS page 068] kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla,ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhite bahū mittāmaccā ñātisāḷohitā taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?.


1. Anadhigatā vā bhogā-sīmu,[PTS]
2. Anadhigatā vā bhogā-simu, [PTS] anadhigate vā bhoge-syā.

[BJT page 440]

Imāni kho bho raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā sutvā vā agārasmā anagāriyaṃ pabbajitoti?

Atthi kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā ye'haṃ1 ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. Katame cattāro:

'Upanīyati loko addhuvo'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

'Attāṇo loko anabhissaro'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

'Assako loko sabbaṃ pahāya gamanīya'nati kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

'Ūno loko atitto taṇhādāso'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

Ime kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena [PTS page 069] cattāro dhammuddesā uddiṭṭhā, ye'haṃ1 ñatvā ca disā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

'Upanīyati loko addhuvo'ti bhavaṃ raṭṭhapālo āha. Idha pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti? Taṃ kimmaññasi mahārāja, ahosi tvaṃ vīsati vassuddesikopi pañcavīsati2 vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?

Ahosiṃ ahaṃ bho raṭṭhapāla, vīsativassuddesikopi pañcavisativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro, appekadāhaṃ bho raṭṭhapāla,iddhimā va maññe3 na attano balena samasamaṃ4 samanupassāmīti.


1.Yamaṃ-sayyā, ye ahaṃ-[PTS,]machasaṃ, 2. Paṇṇavīsati-macasaṃ,syā paṇṇuvīsati-[PTS 3.] Iddhimā ca maññe-sīmu. Iddhimā maññe-syā. 4.Attano balena samaṃ-sīmu.

[BJT page 442]

Taṃ kiṃ maññasi mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaroti.?

Nohidaṃ bho raṭṭhapāla, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati. Appekadāhaṃ bho raṭṭhapāla, idha pādaṃ karissāmīti aññeneva pādaṃ kāromīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ 'upanīyati loko addhuvo'ti. Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāvasubhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upanīyati loko addhuvoti. Upanīyati hi bho raṭṭhapāla, loko addhuvo.

Saṃvijjante kho bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, ye amhākaṃ āpadāsu pariyodhāya [PTS page 070] vattissanti. 'Attāṇo1 loko anabhissaro'ti bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla ,bhāsitassa kathaṃ attho daṭṭhabboti?.

Taṃ kiṃ maññasi mahārāja, atthi te koci anusāyiko ābādhoti?

Atthi me bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ bho raṭṭhapāla, mittāmaccā ñātisāḷohitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṃ karissati, idāni rājā korabeyyā kālaṃ karissatī'ti.

Taṃ kiṃ maññasi mahārāja, labhasi tvaṃ te mittāmacce ñātisāḷohite 'āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya'nti, udāhu tvaṃyeva taṃ vedanaṃ vediyasīti?

Nāhaṃ bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti. Atha kho ahameva taṃ vedanaṃ vediyāmīti.
Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ'attāṇo1 loko anabhissaro'ti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāvasubhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'attāṇo loko anabhissaro'ti. Attāṇo hi bho raṭṭhapāla, loko anabhissaro.


1.Atāṇe-sīmu, machasaṃ,sya.

[BJT page 444]

Saṃvijjati kho bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇaṇaṃ bhūmigatañceva vehāsagatañca, 'assako loko sabbaṃ pahāya gamanīya'ntī, bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti?.

Taṃ kiṃ maññasi mahārāja, yathā tvaṃ etarahi pañcahi [PTS page 071] kāmaguṇehi samappito samaṅgībhūto paricāresi. Lacchasi tvaṃ paratthāpi, evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti. Udāhū aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasīti.?

Yathāhaṃ bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi. Nāhaṃ lacchāmi paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremiti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti. Ahaṃ pana yathākammaṃ gamissāmīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: 'assako loko sabbaṃ pahāya gamaṇīya'nti. Yamahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāva subhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'assako loko, sabbaṃ pahāya gamanīya'nti, assako hi bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

'Ūno loko atitto taṇhā dāso'ti bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti?

Taṃ kiṃ maññasi mahārāja, phītaṃ kuruṃ ajjhāvasasīti?

Evaṃ bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmīti.

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ1, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena2 abhivijinituṃ, abhivijina mahārājā'ti. Kinti naṃ kareyyāsīti? [PTS page 072]

Tampi mayaṃ bho raṭṭhapāla, abhivijiya3 ajjhāvaseyyāmāti.


1.Bahu tattha dantājinaṃ-syā, [PTS 2.] Balatthena-[PTS,] tāvattakena balatthena syā. 3.Abhivijjiya-syā.

[BJT page 446]

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya pacchimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi pacchimāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi uttarāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi dakkhiṇāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya parasamuddato saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi parasamuddato disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti naṃ kareyyāsīti?

Tampi mayaṃ bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: 'ūno loko atitto taṇhādāso'ti. Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Accariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāva subhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'ūno loko atitto taṇhādāso'ti. Ūno hi bho raṭṭhapāla loko atitto taṇhādāsoti.

Idamavocāyasmā raṭṭhapālo, idaṃ vatvā athāparaṃ etadavoca:

Passāmi loke sadhane manusse
Laddhāna cittaṃ na dadanti mohā,
Luddhā dhanaṃ sannicayaṃ karonti
Bhiyyova1 kāme abhipatthayanti.

Rājā pasayha2 paṭhaviṃ vijitvā3
Sasāgarantaṃ mahimāvasanto,4
Oraṃ samuddassa atittarūpo
Pāraṃ samuddassapi patthayetha. [PTS page 073]

Rājā ca aññe ca bahū manussā
Avītataṇhā5 maraṇaṃ upenti,
Ūnāva hutvāna jahanti dehaṃ
Kāme hi lokamhi nahatthi titti.


1. Bhiyyo ca-syā 2. Pasayhā-sīmu, machasaṃ,[PTS 3.] Jinitvā-sīmu. 4. Mahiṃ āvasanto-[PTS] mahiyāvasanto-sīmu. 5. Atittataṇhā-machasaṃ.

[BJT page 448]

Kandanti naṃ ñātī1 pakiriya kese
Aho vatā no2 amarāti cāhu,
Vatthena naṃ pārutaṃ nīharitvā
Citaṃ samādhāya tato ḍahanti.

So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
Ñātīdha mittā atha vā sahāyā.

Dāyādakā tassa dhanaṃ haranti
Satto pana gacchati yena kammaṃ,
Na mīyamānaṃ dhanamanveti kiñci
Puttā ca dārā ca dhanañca raṭṭhaṃ.

Na dīghamāyuṃ labhate dhanena
Na cāpi cittena jaraṃ vihanti,
Appaṃ hidaṃ3 jīvitamāhu dhīrā
Asassataṃ4 vipparināmadhammaṃ.

Aḍḍhā daḷiddā ca phūsanti phassaṃ
Bālo ca dhīro ca tatheva phūṭṭho,
Bālo hi bālyāvadhitova seti
Dīro ca na vedhati phassaphūṭṭho.

Tasmā hi paññāva dhanena seyyo
Yāya vosānaṃ idhādhigacchati,
Abyositattā5 hi bhavābhavesu
Pāpāni kammāni karonti mohā.

Upeti gabbhañca parañca lokaṃ
Saṃsāramāpajja paramparāya,
Tassappapañño abhisaddahanto
Upeti gabbhañca parañca lokaṃ. [PTS page 074]

Coro yathā sandhimūkhe gahīto
Sakammanā6 haññati pāpadhammo,
Evaṃ pajā pecca paraṃ hi loke
Sakammanā haññati pāpadhammo.7


1. Taṃ ñāti-sīmu. 2.Ne-[PTS 3.] Appakañcidaṃ- syā. 4. Assassataṃ-syā. 5. Asositattā-sīmu,[PTS 6.] Sakammunā-machasaṃ,syā 7. Pāpadhammā-syā.

[BJT page 450]

Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Tasmā ahaṃ pabbajitomhi rāja.

Dumapphalānīca1 patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā2 pabbajitomhi rāja
Apaṇṇakaṃ sāmaññameva seyyo“ti.

Raṭṭhapālasuttaṃ dutiyaṃ.


1.Dūmapphalāneva-sīmu, machasaṃ,syā. 2. Etaṃ viditvā-syā evampi disvā-sīmu.

[BJT page 452]

2.4.3.
Makhādevasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mithilāyaṃ viharati makhādevambavane.1 Atha kho bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi: ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe2 tathāgatā sitaṃ pātukarontī'ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: ko nu kho bhante,hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇe2 tathāgatā sitaṃ pātukarontī'ti.

Bhūtapubbaṃ ānanda, imissāyeva mithilāya rājā ahosi makhādevo3 nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu4 cepi jānapadesu ca. Uposathañca upavasati cātuddasiṃ [PTS page 075] pañcadasiṃ aṭṭhamiñca pakkhassa.
Atha kho ānanda, rājā makhādevo bahunnaṃ5 vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: 'yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni6 jātāni, atha me āroceyyāsī'ti. Evaṃ devāti kho ānanda, kappako rañño makhādevassa paccassosi. Addasā kho ānanda, kappako bahunnaṃ5 vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño makhādevassa sirasmiṃ palitāni jātāni. Disvāna rājānaṃ makhādevaṃ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni6 jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama7 añjalismiṃ patiṭṭhāpehīti. Evaṃ devāti kho ānanda, kappako rañño makhādevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṃ patiṭṭhāpesi.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: pātubhūtā kho me tāta kumāra devadūtā, dissanti sirasmiṃ palitāni jātāni,bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ


1.Maghadevambavane-machasaṃ,syā. 2. Na akāraṇena-[PTS 3.] Maghadevo-machasaṃ,syā 4. Nigamesu-sīmu. 5. Bahūnaṃ - machasaṃ,syā 6.Phalitāni-[PTS 7.]Mamaṃ-[PTS]

[BJT page 454]

Pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vaṭṭaṃ1 nihitaṃ anuppavatteyyāsi. Mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kālyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: 'yena me idaṃ kalyāṇaṃ [PTS page 076] vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,

Rājā kho panānanda, makhādevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ3 kāresi, caturāsīti vassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃ yeva makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Atha kho ānanda, rañño makhādevassa putto bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: 'yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni. Atha me āroceyyāsī'ti. Evaṃ devāti kho ānanda, kappako rañño makhādevassa puttassa paccassosi. Addasā kho ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño makhādevassa puttassa sirasmiṃ palitāni jātāni, disvāna rañño makhādevassa puttaṃ etadavoca: 'pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ [PTS page 077] palitāni jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī'ti. Evaṃ devāti kho ananda, kappako rañño makhādevassa puttassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṃ patiṭṭhāpesi.


1.Vattaṃ-machasaṃ,syā 2. Catutthaṃ-machasaṃ,syā 3. Uparajjaṃ-syā.

[BJT page 456]

Atha kho ānanda, rañño makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā dissanti, sirasmiṃ palitāni jātāni, bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ, ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyasi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā, jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.
Atha kho ānanda,rañño makhādevo putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [PTS page 078] pharitvā vihāsi. Rañño kho panānanda, makhādevassa putto caturāsītivassasahassāni kumārakiḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Rañño kho panānanda,makhādevassa puttappaputtakā2. Tassa paramparā caturāsītikhattiyasahassāni3 imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu. Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ4. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā vihariṃsu. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu.


1.Sabbatthatāya-sīmu. 2.Puttappaputtikā -sīmu. 3. Caturāsītirājasahassāni-machasaṃ caturāsītisahassāni-syā 4. Catutthaṃ-machasaṃ,syā.

[BJT page 458]

Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. Te caturāsītivassasahassāni kumārakiḷitaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ1 kāresuṃ,caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajitā brahmacariyaṃ cariṃsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagā ahesuṃ.

Nimi tesaṃ rājānaṃ2 pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.

Bhūtapubbaṃ ānanda, devānaṃ tāvatiṃsānaṃ [PTS page 079] sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: 'lābhā vata bho videhānaṃ, suladdhaṃ vata3 bho videhānaṃ. Yesaṃ nimirājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti.

Atha kho ānanda, sakko devānamindo deve tāvatiṃse āmantesi: 'iccheyyātha no tumhe mārisā, nimiṃ rājānaṃ daṭṭhu'nti. Icchāma mayaṃ mārisa, nimiṃ rājānaṃ daṭṭhunti. Tena kho pana samayena nimi rājā tadahuposathe paṇṇarase sasīsaṃ nahāto4 uposathiko upari pāsādavaragato nisinno hoti. Atha kho ānanda, sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito nimissa rañño pamukhe5 pāturahosi. Atha kho ānanda, sakko devānamindo nimiṃ rājānaṃ etadavoca: 'lābhā te mahārāja,suladdhaṃ te mahārāja, devā te mahārāja tāvatiṃsāsudhammāya sabhāyaṃ kittayamānarūpā sannisinnā: 'lābhā vata bho videhānaṃ, suladdhaṃ vata bho videhānaṃ yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiṃsā dassanakāmā, tassa te ahaṃ mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi, abhiruheyyāsi mahārāja, dibbaṃ yānaṃ avikampamāno'ti.

Adhivāsesi kho ānanda,nimirājā tuṇhībhāvena. Atha kho ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi.


1.Uparajjaṃ-syā,machasaṃ. 2. Rājā-syā. 3. Suladdhalābhāvata-sīmu.
4. Sīsanahāto-syā sīsaṃ nahāto-[PTS 5.]Sammukhe-syā.

[BJT page 460]

Atha kho ānanda, sakko devānamindo mātalisaṅgāhakaṃ āmantesi: ehi tvaṃ samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadesi: 'ayaṃ te mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito. Abhirubheyyāsi mahārāja, dibbaṃ [PTS page 080] yānaṃ avikampamāno'ti. Evaṃ bhaddantavāti2 kho ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca: 'ayaṃ te mahārāja sahassayutto ājaññaratho sakkena devānamindena pesito, abhiruha mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇānaṃ kammānaṃ vipākaṃ paṭisaṃvedentī'ti?. Ubhayeneva maṃ mātali nehīti. Sampāpesi3 kho ānanda, mātalisaṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ4. Addasā kho ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ,disvāna nimiṃ rājānaṃ etadavoca:

Ehi kho mahārāja, svāgataṃ5 mahārāja, devā te6 mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā, 'lābhā vata bho videhānaṃ, suladdhaṃ vata7 bho videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca. Uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiṃsā dassanakāmā, abhirama mahārāja, devesu devānubhāvenāti. Alaṃ mārisa, tattheva maṃ mithilaṃ paṭinetu. Tatthāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasissāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti atha kho ananda, sakko devānamindo mātali saṅgāhakaṃ āmantesi: ehi tvaṃ samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mitilaṃ paṭinehīti. Evaṃ bhaddantavāti kho ānanda, mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi.

Tatra sudaṃ ānanda, nimirājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca [PTS page 081] upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa. Atha kho ānanda, nimirājā bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi, 'yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī'ti. Evaṃ devāti kho ānanda, kappako nimissa rañño paccassosi. Addasā kho ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena nimissa rañño sirasmiṃ palitāni jātāni, disvāna nimiṃ rājānaṃ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī'ti. Tena hi samma


1. Mātaliṃ saṅgāhakaṃ-machasaṃ,syā 2. Evaṃ hotu bhaddantavāti-[PTS 3.] Sampavesesi-syā,machasaṃ 4. Sudhammāyaṃ sabhāyaṃ-syā 5. Sāgataṃ-sīmu.[PTS 6.@]Ta dassanakāmā- machasaṃ. 7. Suladdhalābhā vata-sīmu.

[BJT page 462]

Kappaka,tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī'ti. Evaṃ devāti kho ānanda, kappako nimissa rañño paṭisutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi. Atha kho ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā, dissanti sirasmiṃ palitāni jātāni, bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi, yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: 'yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihita anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā [PTS page 082] tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,

Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsīti vassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Nimissa kho panānanda, rañño kalārajanako nāma putto ahosi. So na agārasmā anagāriyaṃ pabbaji. So taṃ kalyāṇaṃ vaṭṭaṃ samucchindi. So tesaṃ antimapuriso ahosi. Siyā kho pana te ānanda, evamassa: añño nūna tena samayena rājā makhādevo

[BJT page 464]

Ahosi yena1 taṃ kalyāṇaṃ vaṭṭaṃ nihitanti2. Na kho panetaṃ ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā makhādevo ahosiṃ., Ahaṃ taṃ kalyāṇaṃ vaṭṭaṃ nihiniṃ3 mayā taṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ pacchimā janatā anuppavattesi. Taṃ kho panānanda, kalyāṇaṃ vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā.

Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā cānanda,etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo [PTS page 083] sammāvāyāmo sammāsati sammāsamādhi. Idaṃ kho ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Taṃ kho ahaṃ ānanda, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha. Mā kho me tumhe antimasurisā ahuvattha. Yasmiṃ kho ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ vo ahaṃ ānanda, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha. Mā kho me tumhe antimapurisā ahuvatthā'ti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinanditi.
Makhādeva4 suttaṃ tatiyaṃ.


1.Yo-sīmu. 2. Nihinīti-sīmu 3. Nihaniṃ-[PTS 4.] Maghadeva-machasaṃ,syā.

[BJT page 466]

2.4.4.

Madhurasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane.1 Assosi kho rājā mādhuro2 avantiputto: samaṇo khalu bho kaccāno madhurāyaṃ viharati gundāvane.1 Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'paṇḍito byatto medhāvī bahussuto cittakathi kalyāṇapaṭibhāno vuddho3 ceva arahā ca, sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti. Atha kho rājā mādhuro2 avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena4 āyasmantaṃ mahākaccānaṃ dassanāya, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā [PTS page 084] āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca: „brāhmaṇā bho kaccāna, evamāhaṃsu. Brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā“ti. Idha5 bhavaṃ kaccāno kimāhāti6. Ghosoyeva kho eso mahārāja,lokasmiṃ: brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Tadaminā petaṃ mahārāja, pariyāyena veditabbaṃ,yathā ghosoyeva eso lokasmiṃ: 'brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi mahārāja, khattiyassa cepi ijjheyya7 dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
Brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti


1.Gundavane-sīmu, gundhuvane-syā 2. Madhuro-machasaṃ,syā,[PTS 3.] Vuḍḍho-syā 4. Mahaccā rājānubhāvena-sīmu. 5. Iti-sīmu, idaṃ-syā. 7. Iccheyya sīmu.

[BJT page 468]

Khattiyassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,khattiyopissāssa pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī,brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti
Taṃ kiṃ maññasi mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa [PTS page 085] pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Brāhmaṇassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti?

Vessassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā. Vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādi, kattiyopissāssa pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti?

[BJT page 470]

Suddassa cepi bho kacacāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvi manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā1 honti, no vā, kathaṃ vā te ettha hotīti? [PTS page 086]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā1 honti. Nesaṃ2 ettha kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: 'yathā ghosoyeveso lokasmiṃ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā„ti.

Taṃ kiṃ maññasi mahārāja, idhāssa khattiyo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hoti'ti?

Khattiyopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya3. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa brāhmaṇo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha voti'ti

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa vesso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hoti'ti

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa suddo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Suddopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.2. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja,yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti? [PTS page 087]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti.


1. Samā honti-syā. 2. Nāhaṃ-syā 3.Uppajjeyya-[PTS.]

[BJT page 472]

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghoso yeveso lokasmiṃ 'brahmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti,no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi mahārāja, idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Khattiyopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, idhāssa brāmaṇo pāṇātipātā paṭivirato adinnādāna paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā,kathaṃ vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, idhāssa vesso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja,idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?.

Suddopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti?

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti. Nesaṃ2 ettha kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghoso yeveso lokasmiṃ,brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo,kaṇaho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā“ti.


1. Pisuṇāya vācāya-machasaṃ,syā. - Pisunāvācāya-[PTS]
2. Pharusāya vācāya-machasaṃ,fasyā - pharusāvācāya-[PTS]
3. Nāsaṃ-sīmu. Nāhaṃ-syā.

[BJT page 474]

Taṃ kiṃ maññasi mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī1, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma2vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, idha brāhmaṇo sandhiṃ vā chindeyya,nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, idha vesso sandhiṃ vā chindeyya,nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, idha suddo sandhiṃ vā chindeyya,nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti? [PTS page 088]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghosoyeveso lokasmiṃ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā„ti.

Taṃ kiṃ maññasi mahārāja, idha khattiyo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ3 gacchatīti.


1.Āguṃ cārī- syā. 2. Phāleyyāma-sya 3. Saṅkhyaṃ - machasaṃ.

[BJT page 476]

Taṃ kiṃ maññasi mahārāja, idha brāhmaṇo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, idha vesso kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, idha suddo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti?

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, nesaṃ ettha kiñci nānākaraṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo, [PTS page 089] hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. [PTS page 090]

Evaṃ vutte rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca: abhikkantaṃ bho kaccāna, abhikkantaṃ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito, esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca bhikkhūsaṅghañca, upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Mā kho maṃ tvaṃ mahārāja, saraṇaṃ agamāsi, tameva tvaṃ bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gatoti.

Kahaṃ pana bho kaccāna, etarahi so bhagavā viharati arahaṃ sammāsambuddhoti?
Parinibbuto kho mahārāja, etarahi so bhagavā arahaṃ sammāsambuddhoti.

[BJT page 478]

Sace hi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu, dasapi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace hi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu, tiṃsatiyā yojanesu, cattāḷīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ yojanasate cepi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ,yojanasatampi mayaṃ gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca kho bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṃ taṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [PTS page 091]

Madhurasuttaṃ catutthaṃ.

[BJT page 480]

2.4.5
Bodhirājakumārasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado1 nāma pāsādo acirakārito hoti anajjhāvuttho2 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda3, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, bodhi bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca: bodhi bho gotama, rājakumāro4 [PTS page 092] bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti: adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghonāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami, upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca: “ avocumhā kho mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ: bodhi bho gotama, rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: 'adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā„ti. Adhivutthañca pana samaṇena gotamenāti.


1. Kokanudo-syā 2.Anajjhāvuṭṭho - machasaṃ ,syā 3. Vandāhi-sīmu. 4. Bodhi kho rājakumāro-sīmu, machasaṃ.

[BJT page 482]

Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimā sopāṇakaḷeparā1 sañjikāputtaṃ māṇavaṃ amantesi:'ehi tvaṃ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavato kālaṃ ārocehi: 'kālo bhante, niṭṭhitaṃ bhatta'nti. Evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaṃ ārocasi: 'kālo bho gotama2, niṭṭhitaṃ bhattanti.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ, disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā3 yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaṃ sopāṇakaḷeparaṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṃ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhirūhatu sugato dusasāni, yaṃ mamaṃ asasa dīgharattaṃ hitāya sukhāyā'ti. Evaṃ vutte bhagavā tuṇhī ahosi dutiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṃ mamaṃ assa dīgharattaṃ hitāya sukhāyā'ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyamipi kho bodhi rājakumāro bhagavantaṃ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṃ mamaṃ assa dīgharattaṃ hitāya sukhāyā'ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha [PTS page 093] kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca: 'saṃharatu4 rājakumāra, dussāni. Na kho bhagavā celapattikaṃ5 akkamissati. Pacchimaṃ janataṃ tathāgato apaloketī'ti.6 Atha kho bodhi rājakumāro dussāni saṃharāpetvā upari kokanade pāsāde7 āsanāni paññāpesi. Paññāpesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhapamukhaṃ bhikkhusaṅgha paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho bodhi rājakumāro bhagavantaṃ bhuttāviṃ oṇītapattapāṇīṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca: 'mayhaṃ kho bhante, evaṃ hoti, 'na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba'nti.


1.Sopāṇakaḷevarā-machasaṃ, syā,[PTS 2.] Kālo bhante-sīmu 3. Purakkhitvā-[PTS 4.] Saṃharantu-[PTS 5.] Telapaṭikaṃ-sīmu, machasaṃ,syā. 6. Anukampatīti-machasaṃ 7. Kokanadapāsāde-machasaṃ.

[BJT page 484]

Mayhamipi kho rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sate etadahosi: “ na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantatabba„ nti. So kho ahaṃ rājakumāra, aparena samayena daharo'ca samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitunnaṃ1 assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṃkamiṃ, upasaṃkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: 'icchāmahaṃ āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. Evaṃ vutte rājakumāra, āḷāro kālāmo maṃ etadavoca: 'viharatāyasmā, tādiso ayaṃ dhammo, yattha viññā puriso na cirasse'va sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā“ti. So kho ahaṃ rājakumāra, na cirasse'va khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ rājakumāra, [PTS page 094] tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi, passāmī'ti ca paṭijānāmi, ahañce va aññe ca. Tassa mayhaṃ rājakumāra etadahosi: „ na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharati'ti.

Atha khvāhaṃ rājakumāra, yena āḷāro kālāmo tenupasaṃkamiṃ. Upasaṃkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: “ kittāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti. Pavedesī„ti. Evaṃ vutte rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ rājakumāra, etadahosi: “ na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasse'va kālāmassa atthi viriyaṃ, mayhampatthi viriyaṃ, na kho āḷārasse'va kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasse'va kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya„nti. So kho ahaṃ rājakumāra, na cirasse'va khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

Atha khvāhaṃ rājakumāra, yena āḷāro kālāmo tenupasaṃkamiṃ. Upasaṃkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: „ettāvatā, no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī“ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti.


1.Mātāpitūnaṃ-machasaṃ.

[BJT page 486]

Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi. Taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi. Tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ yādiso tvaṃ, tādiso ahaṃ. Ehidāni āvuso ubho'va santā imaṃ gaṇaṃ pariharāmā'ti. Iti kho rājakumāra āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano.1 Samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ rājakumāra, etadahosi: “ nāyaṃ dhamamo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yāvadeva ākiñcaññāyatanūpapattiyā„ti. So kho ahaṃ rājakumāra, taṃ dhammaṃ analaṃ karitvā tasmā dhammā nibbijja apakkamiṃ.
So kho ahaṃ rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako2 rāmaputto tenupasaṃkamiṃ. Upasaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: „icchāmahaṃ āvuso rāma3 imasmiṃ dhammavinaye brahmacariyaṃ caritu“nti. Evaṃ vutte rājakumāra, uddako rāmaputto maṃ etadavoca: “ viharatāyasmā, tādiso ayaṃ dhammo, yattha viññū puriso na cirasse'va sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā„ti so kho ahaṃ rājakumāra. Na cirasse'va khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ rājakumāra, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ rājakumāra, etadahosi: “ na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena 'sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī„ti.

Atha khvāhaṃ rājakumāra, yena uddako rāmaputto tenupasaṃkamiṃ, upasaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: „kittāvatā no āvuso rāma4 imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī“ti. Evaṃ vutte rājakumāra, uddako rāmaputto nevasaññā nāsaññāyatanaṃ pavedesi. Tassa mayhaṃ rājakumāra etadahosi: “ na kho rāmasse'va ahosi saddhā, mayhampatthi saddhā. Na kho rāmasse'va ahosi viriyaṃ, mayhampatthi viriyaṃ. Na kho rāmasse'va ahosi sati, mayhampatthi sati. Na kho rāmasse'va ahosi samādhi, mayhampatthi samādhi. Na kho rāmasse'va ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo 'sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya„nti. So kho ahaṃ rājakumāra, na cirasse'va khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā vihāsiṃ.


1.Attanā-machasaṃ 2.Udako-machasaṃ 3.Āvuse-machasaṃ 4 rāmo-machasaṃ.

[BJT page 488]

Atha khvāhaṃ rājakumāra, yena uddako rāmaputto tenupasaṃkami, usaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: 'ettāvatā no āvuso rāma1 imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī“ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi'ti2. 'Ahampi kho avuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma, iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṃ, yādiso tvaṃ tādiso rāmo ahosi. Ehidāni āvuso tvaṃ imaṃ gaṇaṃ pariharā'ti. Iti kho rājakumāra uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca3 maṃ ṭhapesi. Uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ rājakumāra, etadahosi: „ nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā'ti. So kho ahaṃ rājakumāra, taṃ dhammaṃ analaṃ karitvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ rājakumāra, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇiyaṃ bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ nadīñca sandantiṃ, setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ rājakumāra, etadahosi: “ ramaṇīyo vata bhūmibhāgo, pāsādiko ca vanasaṇḍo nadī ca sandati. Setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā„ti. So kho ahaṃ rājakumāra, tatthe'va nisīdiṃ alamidaṃ padhānāyā'ti.

Apissu maṃ rājakumāra, tisso upamāyo paṭibhaṃsu. Anacchariyā pubbe assutapubbā: “ seyyathāpi rājakumāra,allaṃ kaṭṭhaṃ sasnehaṃ4 udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi rājakumāra, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ4 udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento5 aggiṃ abhinibbatteyya, tejo pātukareyyā'ti. No hidaṃ 6 bhante. Taṃ kissa hetu? Aduṃ hi bhante7 allaṃ kaṭṭhaṃ sasnehaṃ4 tañca pana udake nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra yehi keci8 samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi9 avupakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho10 kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno heti. Na


1. Rāmo-machasaṃ 2.Pavedesī'ti- machasaṃ 3. Ācariyaṭṭhāne-macasaṃ 4. Sassinehaṃ-sīmu. 5. Abhimatthanto-syā 6. No hetaṃ-sīmu. 7. Bho gotama-sīmu. 8. Yekeci-sīmu. 9. Kāyena ceva kāmehi-syā. 10.Kāmasneho-machasaṃ

[BJT page 490]

Suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti. Abhabbā ca te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā'pi kho maṃ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathā'pi rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi2 tejo pātukarissāmī'ti. Taṃ kiṃ maññasi rājakumāra, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā'ti? No hidaṃ bhante, taṃ kissa hetu? Aduṃ hi bhante allaṃ kaṭṭhaṃ sasnehaṃ kiñcā'pi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra, yehi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti, yo ca tesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno3 hoti na suppaṭippassaddho4 opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kharā kaṭukā vedanā vediyanti5 abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce'pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maṃ rājakumāra, tatiyā upamā paṭibhāsi. Anacchariyā pubbe assutapubbā. Seyyathā'pi rājakumāra, sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya „ aggiṃ abhinibbattessomi tejo pātukarissāmī“ ti. Taṃ kiṃ maññasi rajakumāra,api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātu kareyyāti. Evambhante, taṃ kissa hetu, aduṃ hi bhante sukkhaṃ kaṭṭhaṃ kolāpaṃ, tañca pana ārakā udakā thale nikkhittanti. Evameva kho rājakumāra,ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca6 kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti, bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ rājakumāra,tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.


1. Tibbā-machasaṃ 2.Aggi nibbattessāmi-machasaṃ 3. Supahīno-machasaṃ 4. Supaṭippassaddho-machasaṃ. 5. Vedayanti-machasaṃ 6. Kāyena ceva-syā.

[BJT page 492]

Tassa mayhaṃ rājakumāra etadahosi: „ yannūnāhaṃ dantehi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya“nti. So kho ahaṃ rājakumāra, dantehidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ rājakumāra, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathā'pi rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me rājakumāra, dantehidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me rājakumāra, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā1, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: „ yannūnāhaṃ appāṇakaṃ jhānaṃ2 jhāyeyya“nti, yo kho ahaṃ rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ,tassa mayhaṃ rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathā'pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evameva kho rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me rājakumāra, viriyaṃ hoti asallīnaṃ upaṭṭhitā sati apammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: „ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya“nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ3 ūhananti4 seyyathā'pi rājakumāra, balavā puriso tiṇhena sikharena muddhānaṃ3 abhimantheyya, evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati apammūṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhābhitunnassa sato.


1.Asammuṭṭhā- machasaṃ, appammuṭṭhā-syā 2. Appāṇaṃyeva jhānaṃ-machasaṃ 3.Muddhati-machasaṃ, 4. Ohananti-syā.

[BJT page 494]

Tassa mayhaṃ rājakumāra, etadahosi: „ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya“nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā'pi rājakumāra, balavā puriso daḷhena varattakabandhena1 sīse sīsavedhaṃ dadeyya, evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato. .1
Tassa mayhaṃ rājakumāra, etadahosi: „ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya“nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathā'pi rājakumāra,dakkho goghātako vā goghātakantevāsi vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena nena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: „ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya“nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathā'pi rājakumāra, dve balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ.Evameva kho me rāja kumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato.

Apissu maṃ rājakumāra, devatā disvā evamāhaṃsu: „ kālakato2 samaṇo gotamo“ ti ekaccā devatā evamāhaṃsu: „ na kālakato2 samaṇo gotamo apica kālaṃkarotī“ti. Ekaccā devatā evamāhaṃsu: „ na kālakato2 samaṇo gotamo na'pi kālaṃ karoti, arahaṃ samaṇo gotamo, vihāro'tveveso3 arahato evarūpo hotī'ti.


1. Varattakkhaṇḍena-machasaṃ. Varattakkhandhena-syā 2. Kālaṃkato-machasaṃ 3. Vihāro'tvevaso-machasaṃ,syā.

[BJT page 496]

Tassa mayhaṃ rājakumāra, etadahosi: “ yannūnāhaṃ sabbaso āhārūpacchedāya paṭipajjeyya„nti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavocuṃ: “ mā kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakupehi ajjhoharissāma1 tāya tvaṃ yāpessasī„ti tassa mayhaṃ rājakumāra, etadahosi: “ ahañceva kho pana sabbaso ajaddhukaṃ2 paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ3 tāya cāhaṃ yāpeyyaṃ, taṃ mamāssa musā„ti. So kho ahaṃ rājakumāra, tā devatā paccācikkhāmi halanti vadāmi.

Tassa mayhaṃ rājakumāra, etadahosi: “ yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ, yadi vā kalāyayūsaṃ yadi vā hareṇukayūsanti, so kho ahaṃ rājakumāra thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ,yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayusaṃ yadi vā hareṇukayūsaṃ, adhimattakasīmānaṃ patto kāyo hoti seyyathā'pi nāma āsītikapabbāni vā kākapabbāni vā. Evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathā'pi nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathā'pi nāma vaṭṭanāvalī evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathā'pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evamevassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathā'pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathā'pi nāma tittikālābu āmakacchinno vātātapena samphuṭito hoti sammilāto evamevassu me sīsacchavi samaphuṭitā hoti sammilātā tāyevappahāratāya. So kho ahaṃ rājakumāra, 'udaracchaviṃ parāmasissā'mīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parāmasissāmī'ti udaracchaviṃyeva parigaṇhāmi. Yāvassu me rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ rājakumāra, 'vaccaṃ vā muttaṃ vā karissāmī'ti, tatthe'va avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ rājakumāra, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ rājakumāra, manussā disvā evamāhaṃsu: 'kāḷo samaṇo gotamo'ti ekacce manussā evamāhaṃsu: 'na kāḷo samaṇo gotamo sāmo samaṇo gotamo'ti. Ekacce manussā evamāhaṃsu: „ na kāḷo samaṇo gotamo na'pi sāmo, maṅguracchavi samaṇo gotamo'ti. Yāvassu me rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto,upahato hoti tāyevappāhāratāya.


1. Ajjhohāressāma-machasaṃ 2. Ajajjitaṃ-machasaṃ 3. Ajjhohāreyyaṃ-machasaṃ.
[BJT page 498]

Tassa mayhaṃ rājakumāra etadahosi: “ ye kho keci atīta maddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṃsu, etāvaparamaṃ nayito bhiyyo. Ye'pi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaṃ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāva paramaṃ nayito bhiyyo. Na kho panā'haṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarīmanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nukho añño maggo bodhāyā'ti?

Tassa mayhaṃ rājakumāra, etadahosi: „ abhijānāmi,kho panā'haṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso maggo bodhāyā'ti? Tassa mayhaṃ rājakumāra, satānusārī viññāṇaṃ ahosi: “ eso'va maggo bodhāyā„ti. Tassa mayhaṃ rājakumāra, etadahosi: „kinnu kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatre'va kāmehi aññatra akusalehī dhammehi“ti. Tassa mayhaṃ rājakumāra, etadahosi: “ na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatre'va kāmehi aññatra akusalehi dhammehi„ti.

Tassa mayhaṃ rājakumāra, etadahosi: „na kho taṃ sukaraṃ sukhaṃ adigantuṃ evaṃ adhimattakasīmānaṃ pattakāyena. Yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsanti. Yo kho ahaṃ rājakumāra,oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ tena kho pana maṃ rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti: “ yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī“ti. Yato kho ahaṃ rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu „ bāhuliko2 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā“ti.

So kho ahaṃ rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja vihāsiṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.


1. Tibbā-machasaṃ. 2.Bāhulliko-machasaṃ,syā 3. Seyyathīdaṃ-machasaṃ.

[BJT page 500]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mūdubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so 'idaṃ dukkha'nti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dakkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. 'Ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ 'ayaṃ āsava samudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsava nirodhoti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccittha, bhavāsavā'pi cittaṃ vimuccittha, avijjāsavā'pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khiṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇiyaṃ nāparaṃ itthattāya'ti abbhaññāsiṃ. Ayaṃ kho me rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno,yathā taṃ appamattassa ātāpino pahitattassa viharato.

Tassa mayhaṃ rājakumāra , etadahosi: „ adhigato kho myāyaṃ dhammo gamhīro duddaso duranubodho santo paṇito atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panā'yaṃ pajā ālayaratā ālayasammuditā, ālayarāmāya kho pana pajāya ālaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ahañce'va kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā“ti. Apissu maṃ rājakumāra, imā anacchāriyā gāthā1 paṭibhaṃsu pubbe assutapubbā.

„ Kicchena me adhigataṃ halaṃ dāni pakāsituṃ
Rāgadosaparetehi nā'yaṃ dhammo susambudho
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
Rāgarattā na dakkhinti2 tamokkhandhena āvaṭā3“ ti.

Itiha me rājakumāra, paṭisaṃcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.


1.Gāthāyo-machasaṃ 2. Dakkhanti-machasaṃ,syā 3. Tamokhandhena āvuṭā-machasaṃ, tamokkhandhena āvutā-syā.

[BJT page 502]

Atha kho rājakumāra, brahmuṇo sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi. „ Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā“ti. Atha kho rājakumāra, brahmā sahampati seyyathā'pi nāma balavā puriso sammiñjitaṃ1 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya2, evameva brahmaloke antarahito mama purato pāturahosi, atha kho rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenā'haṃ tenañjaliṃ paṇāmetvā maṃ etadavoca: desetu bhante bhagavā dhammaṃ,desetu sugato dhammaṃ, santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro„ti. Idamavoca rājakumāra, brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:
„Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito
Avāpuretaṃ3 amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ.

Sele yathā pabbatamuddhaniṭṭhito
Yathā'pi passe janataṃ samantato
Tathūpamaṃ dhammamayaṃ sumedha
Pāsādamāruyha samantacakkhu
Sokāvatiṇṇaṃ4 janatamapetasoko
Avekkhassu jātijarābhibhūtaṃ

Uṭṭhehi vīra vijitasaṅgāma
Satthavāha anaṇa5 vicara loke
Desassu6 bhagavā dhammaṃ
Aññātāro bhavissantī“ti.

Atha khvāhaṃ rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ olokesiṃ. Addasaṃ kho ahaṃ rājakumāra, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye7 appekacce paralokavajjabhayadassāvino8 viharante. Seyyathā'pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposinī9 appekaccāni uppalāni vā padumāni vā puṇḍarīkāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evameva kho ahaṃ


1. Samiñjitaṃ-machasaṃ 2.Samiñjeyya-machasaṃ 3. Apāpuretaṃ-machasaṃ,syā 4.Sokāvakiṇṇaṃ-syā 5. Aṇṇa-machasaṃ 6. Desetu-syā 7. Svākāre dvākāre suviññāpaye duviññāpaye-machasaṃ,syā 8. Bhayadassāvine-syā. 9. Positāni-syā

[BJT page 504]

Rājakumāra, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye appekacce paralokavajjabhayadassāvino viharante, atha khvāhaṃ rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ:

„Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ
Vihiṃsasaññi paguṇaṃ na bhāsiṃ
Dhammaṃ panetaṃ manujesu brahme“ti.

Atha kho rājakumāra, brahmā sahampati “ katāvakāso khomhi bhagavatā dhammadesanāyā„ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Tassa mayhaṃ rājakumāra, etadahosi: “ kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī„ti. Tassa mayhaṃ rājakumāra, etadahosi: “ ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvi dīgharattaṃ apparajakkhajātiko, yannūnā„haṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī“ti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavoca: „ sattāhakālakato1 bhante, āḷāro kālāmo“ti ñāṇañca pana me dassanaṃ udapādi: „ sattāhakālakato āḷāro kālāmo“ti. Tassa mayhaṃ rājakumāra, etadahosi: „ mahājāniyo kho āḷāro kālāmo, sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā“ti.

Tassa mayhaṃ rājakumāra, etadahosi: „ kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī“ti. Tassa mayhaṃ rājakumāra, etadahosi: „ ayaṃ kho uddako2 rāmaputto paṇḍito byatto medhāvi dīgharattaṃ apparajakkhajātiko, yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī“ti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavoca: „ abhidosakālakato1 bhante, uddako rāmaputto“ti tassa mayhaṃ rājakumāra etadahosi: „ mahājāniyo kho uddako rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā“ti.

Tassa mayhaṃ rājakumāra, etadahosi: „ kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī“ti tassa mayhaṃ rājakumāra, etadahosi: „ bahukārā kho me pañcavaggiyā bhikkhu ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya“nti. Tassa mayhaṃ rājakumāra, etadahosi: „ kahannū kho etarahi pañcavaggiyā bhikkhū viharantī“ti. Addasaṃ kho ahaṃ rājakumāra, dibbena cakkhunā visuddhena atikkanta mānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ rājakumāra, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmiṃ. Addasā kho maṃ rājakumāra,


1.Kālaṃkato-machasaṃ 2. Udako-machasaṃ.

[BJT page 506]

Upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ. Disvāna maṃ etadavoca: „vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ avuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī“ti. Evaṃ vutte ahaṃ rājakumāra, upakaṃ ājivakaṃ gāthāhi ajjhabhāsiṃ:

„Sabbābhibhū sabbavidūhamasmi
Sabbesu dhammesu anūpalitto
Sabbañjaho taṇhakkhayo vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ

Na me ācariyo atthi sadiso me na vijjati
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo

Ahaṃ hi arahā loke ahaṃ satthā anuttaro
Ekomhi sammāsamubuddho sitibhūtosmi nibbuto.

Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ
Andhabhūtasmiṃ1 lokasmiṃ āhañchaṃ2 amatadundubhiṃ“ti.

Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino„ti,

„Mādisā ve jinā honti ye pattā āsavakkhayaṃ
Jitā me pāpakā dhammā tasmāhaṃ upakā jino“ti.

Evaṃ vutte rājakumāra, upako ājivako “ hūveyya pāvuso„ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

Atha khvāhaṃ rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṃkamiṃ. Addasaṃsu kho maṃ rājakumāra, pañcavaggiyā bhikkhū dūrato'va āgacchantaṃ disvāna aññamaññaṃ saṇṭhapesuṃ: “ ayaṃ kho āvuso samaṇo gotamo āgacchati bāhuliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsanaṃ ṭhapetabbaṃ sace ākaṃkhissati nisīdissatī„ti. Yathā yathā kho ahaṃ rājakumāra, upasaṃkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññāpesuṃ. Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: 'mā bhikkhave tathāgataṃ nāmena ca āvusovādena ca samudācarittha3 arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ,amatamadhigataṃ,ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā“ti.


1. Andhibhūtasmiṃ-machasaṃ 2 āhaññiṃ-syā 3. Samudācaratha-machasaṃ.

[BJT page 508]

Evaṃ vutte rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: „tāya'pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṃ, kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvaṭṭo bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa“nti. Evaṃ vutte ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: „ na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ, amatamadhigataṃ ahamanusāsāmi. Ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā“ti. Dutiyampi kho rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: „tāya'pi kho tvaṃ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto na āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa'nti. Dutiyampi kho ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: „na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto arahaṃ bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā“ti. Tatiyampi kho rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: “ tāya'pi kho tvaṃ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañaṇādassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasī uttarimanussadhammā alamariyañāṇadassanavisesa„nti. Evaṃ vutte ahaṃ rājakumāra, pañcavagagiye bhikkhū etadavocaṃ: abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ vabbhāvitameta'nti1 no hetaṃ bhante na bhikkhave tathāgato bāhuliko, na padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho, odahatha bhikkhave sotaṃ,
Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā“ti.

Asakkhiṃ kho ahaṃ rājakumāra, pañcavaggiye bhikkhu saññāpetuṃ. Dve'pi sudaṃ rājakumāra, bhikkhū ovadāmi tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā yāpema. Tayo'pi sudaṃ rājakumāra, bhikkhū ovadāmi, dve bhikkhū pīṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti. Tena chabbaggiyā yāpema atha kho rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsū'ti.


1. Pabhāvitametanti-machasaṃ, bhāsitametanti-syā.

[BJT page 510]

Evaṃ vutte bodhirājakumāro bhagavantaṃ etadavoca: 'kīvacīrena nu kho bhante, bhikkhū tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agarasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.

Tena hi rājakumāra, taññevettha paṭipucchissāmi yathā te khameyya, tathā naṃ byākareyyāsi taṃ kimmaññasi rājakumāra, kusalo tvaṃ hatthāruyhe1 aṅkusagayhe2 sippeti? Evaṃ bhante, kusalo ahaṃ hatthāruyhe1 aṅkusagayhe2 sippeti. Taṃ kimmaññasi rājakumāra, idha puriso āgaccheyya 'bodhirājakumāro hatthāruyhaṃ3 aṅkusagayhaṃ4 sippaṃ jānāti. Tassāhaṃ santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmiti. So cassa assaddho. Yāvatakaṃ saddhena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa bavhābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa saṭho māyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ na sampāpuṇeyya. So cassa kusīto, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na sampāpuṇeyya, so cassa duppañño, yāvatakaṃ paññavatā pattabbaṃ, taṃ na sampāpuṇeyya. Taṃ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso na mama santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. Ko pana vādo pañcahaṅgehīti.

Taṃ kimmaññasi rājakumāra,idha puriso āgaccheyya [PTS page 095] '@bādhirājakumāro hatthāruyhaṃ3 aṅkusagayhaṃ4 sippaṃ jānāti. Tassāhaṃ santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmiti. So cassa saddho yāvatakaṃ saddhena pattabbaṃ, taṃ sampāpuṇeyya. So cassa appābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ sampāpuṇeyya. So cassa asaṭho amāyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ sampāpuṇeyya. So cassa āraddhaviriyo, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa paññavā, yāvatakaṃ paññavatā pattabbaṃ, taṃ sampāpuṇeyya. Taṃ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso mama santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. Ko pana vādo pañcahaṅgehīti.


1: Hatthārūḷhe-machasaṃ,syā. 2. Aṅkusagaṇhe-syā. 3. Hatthārūḷhaṃ-machasaṃ,syā 4. Aṅkusagaṇhaṃ-syā.

[BJT page 512]

Eva meva kho rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha rājakumāra, bhikkhū saddho hoti, saddahati tathāgatassa bodhiṃ 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā„ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvi yathābhūtaṃ attānaṃ āvikattā1 satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya2 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho rājakumāra, pañca padhāniyaṅgāni. Imehi kho rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja [PTS page 096] vihareyya sattavassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya dve vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ vassaṃ.

Tiṭṭhantu rājakumāra,ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya sattamāsāni.

Tiṭṭhantu rājakumāra,ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ vassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya sattavassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chaṭṭhavassāni.

Tiṭṭhantu rājakumāra,chaṭṭha māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu rājakumāra,pañca māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu rājakumāra,cattāri māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu rājakumāra,tīṇi māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya dvevassāni.

Tiṭṭhantu rājakumāra,dve māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ māsaṃ vassāni.

Tiṭṭhantu rājakumāra,ekaṃ māsaṃ māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya addhamāsaṃ vassāni.

Tiṭṭhatu rājakumāra, addhamāso, imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni.

Tiṭṭhantu rājakumāra,satta rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha rattindivāni.

Tiṭṭhantu rājakumāra,chaṭṭha rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya pañca rattindivāni.

Tiṭṭhantu rājakumāra,pañca rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cattāri rattindivāni.

Tiṭṭhantu rājakumāra,cattāri rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya tīṇi rattindivāni.

Tiṭṭhantu rājakumāra,tīṇi rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya dve rattindivāni.

Tiṭṭhantu rājakumāra,dve rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ rattindivāni.


1.Āvīkatvā-sīmu, āvīkatvā-sīmu, [PTS 2.] Upasampadāya-machasaṃ,syā,[PTS 3.] Tiṭṭhatu-[PTS.]

[BJT page 514]

Tiṭṭhatu rājakumāra, ekaṃ rattindivaṃ,1 imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati. Pātamanusiṭṭho sāyaṃ visesaṃ adhigamissati.

Evaṃ vutte bodhi rājakumāro bhagavantaṃ etadavoca: aho buddho, aho dhammo, aho dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatīti.

Evaṃ vutte sañjikāputto māṇavo bodhirājakumāraṃ etadavoca: evameva panāyaṃ bhavaṃ bodhi aho buddho, aho dhammo, aho dhammassa svākkhātatāti ca vadeti2. Atha ca pana bhavaṃ2 na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati4 dhammañca bhikkhusaṅghañcāti.

Mā hevaṃ samma sañjikāputta avaca, mā hevaṃ samma sañjikāputta avaca, sammukhāmetaṃ samma sañjikāputta, ayyāya sutaṃ [PTS page 097] sammukhā paṭiggahītaṃ ekamidaṃ samma sañjikāputta, samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho me ayyā kucchimati5 yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca: yo me ayaṃ bhante, kucchigato kumārako vā kumārikā vā, so bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca, upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Ekamidaṃ samma sañjikāputta, samayaṃ bhagavā idheva bhaggesu viharati suṃsumāragire bhesakalāvane migadāye atha kho mamaṃ dhātī aṅkena vāhitvā6 yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho mamaṃ7 dhātī bhagavantaṃ etadavoca:ayaṃ bhante, bodhirājakumāro bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Esā'haṃ samma sañjikāputta, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Bodhirājakumārasuttaṃ pañcamaṃ.


1. Eko rattindivo-machasaṃ,syā,[PTS 2.] Vadesi-sīmu, pavedeti-syā 3. Atha ca pana- machasaṃ,sīmu,[PTS. 4.] Gacchāmi-[PTS 5.] Kucchivatī-[PTS 6.] Pāyitvā-syā haritvā-machasaṃ, 7. Maṃ dhātī-machasaṃ,[PTS.]
Ritvā-machasaṃ, 7. Maṃ dhātī-machasaṃ,[PTS.]

[BJT page 516]

2.4.6

Aṅgulimāla suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi [PTS page 098] anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena coro aṅgulimālo tena'ddhānamaggaṃ paṭipajji.

Addasaṃsu2 kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggaṃ paṭipannaṃ disvāna bhagavantaṃ etadavocuṃ: mā samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etaṃ hi samaṇa, maggaṃ dasapi purisā vīsatimpi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṃharitvā saṃharitvā4 paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṅgacchantī'ti5. Evaṃ vutte bhagavā tuṇhībhūto agamāsi.

Dutiyampi kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṃ etadavocuṃ: mā samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etaṃ samaṇa, maggaṃ dasapi purisā vīsatimpi purisā tiṃsampi purisā vattārisampi purisā paññāsampi purisā saṃharitvā saṃharitvā4 paṭipajjanti, tepi corassa aṅgulimālassa hatthatthaṅgacchantī'ti.5 Tatiyampi kho bhagavā tuṇhībhūto agamāsi.


1. Sāvatthiyaṃ-sīmu 2. Addasāsuṃ-machasaṃ,sīmu,[PTS 3.]Padhāvino-[PTS,]syā. 4. Saṅkaritvā saṅkaritvā-machasaṃ ,saṅkaritvā saṅkaritvā-syā.
5. Hatthattaṃ gacchanti-sīmu. Hatthatthaṃ gacchanti-machasaṃ,syā,[PTS.]

[BJT page 518]

Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ, disvānassa etadahosi: acchariyaṃ vata bho abbhūtaṃ vata bho. Imaṃ hi maggaṃ dasapi purisā, vīsatimpi [PTS page 099] purisā, tiṃsampi purisā, cattārisampi purisā, paññāsampi purisā saṃharitvā saṃharitvā paṭipajjanti, tepi mama hatthatthaṅgacchanti. Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. Yannūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyya'nti.

Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayahitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhiṅkhāsi1. Yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi: acchariyaṃ vata bho abbhūtaṃ vata bho, ahaṃ hi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi dhāvantaṃ anupatitvā gaṇhāmi. Atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkomi sampāpuṇitu'nti ṭhito bhagavantaṃ etadavoca: tiṭṭha samaṇa, tiṭṭha samaṇāti. Ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhāti.

Atha kho corassa aṅgulimālassa etadahosi: ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiñño, atha ca panāyaṃ samaṇo gacchaṃyeva samāno evamāha2 ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhā'ti. Yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti. Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi:

Gacchaṃ vadesi samaṇa ṭhitomhi
Mamañca brūsi ṭhitaṃ aṭṭhitoti,
Pucchāmi taṃ samaṇa etamatthaṃ
Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī'ti?

Ṭhito ahaṃ 'aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaṃ tuvamaṭṭhitosī'ti.
[PTS page 100]
Cirassaṃ vata me mahito mahesī
Mahāvanaṃ samaṇoyaṃ paccupādi3,
Sohaṃ cirassāpi pahassaṃ4 pāpaṃ
Sutvāna gāthaṃ tava dhammayuttaṃ.

Itveva coro asiāvudhañca
Sobbhe papāte narake anvakāri5,
Avandi coro sugatassa pāde
Tattheva naṃ pabbajjaṃ ayāci.


1. Abhisaṅkhāresi-syā. 2. Gacchaṃyevāha- machasaṃ,syā,[PTS]
3. Mahāvanaṃ pāpuṇi saccavādi-machasaṃ mahāvanaṃ samaṇa paccupādi-syā, mahāvanaṃ samaṇoyaṃ paccavādi [PTS. 4.] Pahāya-machasaṃ. Pajahissa-syā pahāssaṃ-sīmu, [PTS 5.] Akiri-machasaṃ. Manvakāri-syā.

[BJT page 520]

Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhūti tadā avoca
Esova tassa ahu bhikkhubhāvo'ti.

Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo santipatitvā uccāsaddo mahāsaddo hoti. Coro te deva, vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā, so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetu'ti.

Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami. Divādivassa yenārāmo tena pāyāsi. Yāvatikā1 yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami, upasaṅkamitvā [PTS page 101] bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca: kinnu te maharāja, rājā māgadho seniyo bimbisāro kupito, vesālikā vā licchavī, aññe vā paṭirājāno'ti. Na kho me bhante, rājā māgadho seniyo bimbisāro kupito, napi vesālikā licchavī, napi aññe paṭirājāno. Coro me bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ bhante paṭisedhissāmīti.
Sace pana tvaṃ mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā virataṃ adinnādānā virataṃ musāvādā ekabhattikaṃ brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ, kinti naṃ kareyyāsīti? Abhivādeyyāma vā mayaṃ bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāmapi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa ra rakkhāvaraṇaguttiṃ saṃvidaheyyāma kuto panassa bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatīti? Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ2 paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: eso maharāja, aṅgulimālo'ti.


1.Yāvatiko-[PTS. 2.] Dakkhiṇabāhaṃ-[PTS.]

[BJT page 522]

Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ ahuchamhitattaṃ ahu lomahaṃso. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: mā bhāyi maharāja, mā bhāyi mahārāja, natthi te ato bhayanti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ [PTS page 102] vā chamhitattaṃ vā lomahaṃso vā, so paṭippassamhī. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca: ayyo no bhante, aṅgulimāloti? Evaṃ mahārājāti. Kathaṃgotto bhante, ayyassa pitā, kathaṃgottā mātāti? Gaggo kho mahārāja, pitā, mantānī mātāti. Abhiramatu bhante, ayyo gaggo mantāniputto. Ahamayyassa gaggassa mantāniputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti1.

Tena kho pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko paṃsukuliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca: alaṃ mahārāja, paripuṇṇaṃ me ticīvaranti atha kho rājā pasenadi kosalo yena bhagavā, tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante, yāvañcidaṃ bhante, bhagavā adantānaṃ dametā asantānaṃ2 sametā aparinibbutānaṃ3 parinibbāpetā. Yaṃ hi mayaṃ bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ. So bhagavatā adaṇḍena asattheneva4 danto. Handa ca dāni5 mayaṃ bhante, gacchāma bahukiccā mayaṃ bahukaraṇiyāti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ6 piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabhaṃ7 disvānassa [PTS page 103] etadahosi: kilissanti vata bho sattā kilissanti vata bho sattā'ti. Atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ6 piṇḍāya pāvisiṃ addasaṃ kho ahaṃ bhante, sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ7 disvāna me etadahosi: kilissanti vata bho sattā, kilissanti vata bho sattā'ti.


1. Parikkhārehīti-sīmu. 2. Asamentānaṃ-syā 3. Apparinibbutānaṃ-syā 4. Asatthena-syā 5. Handadāni-syā,[PTS 6.] Sāvatthiyaṃ-sīmu,machasaṃ 7. Visātagabbhaṃ-[PTS.]

[BJT page 524]

Tena hi tvaṃ aṅgulimāla, yena sā itthi1 tenupasaṅkama, upasaṅkamitvā taṃ itthiṃ evaṃ vadehi: yatohaṃ bhagini jāto2 nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. Tena saccena sotthi te hotu, sotthi gabbhassā'ti. So hī nūna me bhante, sampajānamusāvādo bhavissati, mayā hi bhante, bahū sañcicca pāṇā jīvitā voropitāti.

Tena hi tvaṃ aṅgilimāla, yena sā itthi itthināparaṃ tenupasaṅkama. Upasaṅkamitvā taṃ itthiṃ evaṃ vadehi: yatohaṃ bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. Tena saccena sotthi te hotu sotthi gabbhassā'ti. Evaṃ bhanteti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthi1, tenupasaṅkami, upasaṅkamitvā taṃ itthiṃ etadavoca: yatohaṃ bhagini, āriyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu sotthi gabbhassā'ti. Atha kho sotthi itthiyā ahosi3 sotthi gabbhassa.
Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusita brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ [PTS page 104] itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā aṅgulimālo arahataṃ ahosi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi, tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgalimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya4 saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ aṅgulimālaṃ etadavoca: adhivāsehi tvaṃ brāhmaṇa, adhivāsehi tvaṃ brāhmaṇa, yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi. Tassa tvaṃ brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī'ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṃvedi tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.


1. Sāvatti- [PTS 2.] Jātiyā jāto-sīmu. 3. Atha khvāssā itthiyā sotthi ahosi- sīmu, machasaṃ 4. Vipphāritāya-sīmu.

[BJT page 526]
Yassa pāpaṃ kataṃ kammaṃ kusalena pithiyati,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.

Yo have daharo bhikkhu yuñjati buddhasāsane,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā

Disā hi me dhammakathaṃ suṇantu
Disā hi me yuñjantu buddhasāsane,
Disā hi me te manuje1 bhajantu
Ye dhammamevādapayanti santo.
[PTS page 105]
Disā hi me khantivādānaṃ2 avirodhappasaṃsinaṃ,3
Suṇantu dhammaṃ kālena tañca anuvidhīyantu.

Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcanaṃ4,
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.

Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ
Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.

Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaṃ dantomhi tādinā.

Ahiṃsakoti me nāmaṃ hiṃsakassa pure sato,
Ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañcanaṃ5.

Coro ahaṃ pure āsiṃ aṅgulimālo ti vissuto,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.

Lohitapāṇi pure āsiṃ aṅgulimāloti vissuto,
Saraṇāgamanaṃ passa bhavanetti samūhatā.

Tādisaṃ kammaṃ katvāna bahuṃ6 duggatigāminaṃ,
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.

Pamādamanuyuñjanti bālā dummedhino janā,
Appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati.

Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ,
Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ.


1. Manussā-sīmu- manujā -machasaṃ,syā, manusse-[PTS 2.] Khantivodāniṃ-syā 3. Avirodhappasaṃsanaṃ-syā, saṃsinaṃ-machasaṃ. 4. Kiñci naṃ-machasaṃ 5. Kañci naṃ - sīmu, [PTS,]syā. Kiñci naṃ - machasaṃ 6. Bahu-[PTS.]

[BJT page 528]
Sāgataṃ1 nāpagataṃ nayidaṃ dummantitaṃ mama,
Saṃvibhattesu2 dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ.

Sāgataṃ1 nāpagataṃ nayidaṃ dummantitaṃ mama,
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
[PTS page 106]
Aṅgulimālasuttaṃ jaṭṭhaṃ.


1. Svāgata1-machasaṃ,syā 2. Suvibhattesu-syā paṭibhattesu[PTS.]

[BJT page 530]

2.4.7

Piyajātika suttaṃ

Evaṃ me sutaṃ: ekaṃ samaya1 bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato1 hoti. Tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. So āḷāhanaṃ2 gantvā gantvā kandati kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti. Atha kho so gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ bhagavā etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta'nti.

Kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati? Mayhaṃ hi bhante, ekaputtako piyo manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ2 gantvā gantvā kandāmi kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti.

Evameva gahapati, piyajātikā hi gahapati , sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti3.

Kissa nu kho4 nāmetaṃ bhante, evaṃ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha kho so gahapati bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā5 uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami, upasaṅkamitvā te akkhadhutte etadavoca: idhāhaṃ bhonto, yena samaṇo [PTS page 107] gotamo tenupasaṅkamiṃ. Upasaṅkamitvā samaṇaṃ gotamaṃ abhivādetvā ekamantaṃ nisidiṃ. Ekamantaṃ nisinnaṃ kho maṃ bhonto, samaṇo gotamo etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni atthi. Te indriyānaṃ aññathatta'nti. Evaṃ vutte ahaṃ bhonto, samaṇaṃ gotamaṃ etadavocaṃ: kiṃ hi me bhante, indriyānaṃ nāññathattaṃ bhavissati, mayhaṃ hi bhante, ekaputtako piyo manāpo kālakato, tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā gantvā kandāmi: ' kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti. Evametaṃ gahapati, evametaṃ gahapati, piyajātikā hi gahapati, sokaparidevadukkhadomassupāyāsā piyappabhavikāti. Kissa4nu.


1. Kālaṃkato-machasaṃ 2.Āḷāhaṇaṃ-sīmu. 3. Piyappabhūtikāti-syā 4. Kassa kho-machasaṃ,[PTS.] Kassa kho-syā 5. Appaṭikkositvā-syā.

[BJT page 532]

Kho nāmetaṃ bhante, evaṃ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha khvāhaṃ1 bhonto, samaṇassa gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkami'nti.

Evametaṃ gahapati, evametaṃ gahapati, piyajātikā hi gahapati, ānandasomanassā piyappabhavikā'ti. Atha kho so gahapati, sameti me akkhadhuttehīti pakkāmi. Atha kho idaṃ kathāvatthuṃ anupubbena rājantepuraṃ pāvisi.

Atha kho pasenadi kosalo mallikaṃ deviṃ āmantesi: idante mallike, samaṇena gotamena bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Sace taṃ mahārāja, bhagavatā bhāsitaṃ, evametanti.

Evamevaṃ panāyaṃ mallikā yaññadeva samaṇo gotamo bhāsati taṃtadevassa abbhanumodati. Sace taṃ mahārāja, bhagavatā bhāsitaṃ evameta'nti. Seyyathāpi nāma ācariyo yaññadeva antevāsissa2 bhāsati, taṃ tadevassa antevāsī abbhanumodati: evametaṃ ācariyā evametaṃ ācariyāti. Evamevaṃ kho tvaṃ mallike, yaññadeva samaṇo gotamo bhāsati. Taṃ tadevassa abbhanumodasi. Sace taṃ [PTS page 108] mahārāja, bhagavatā bhāsitaṃ evameta'nti. Cara pare3 mallike vinassāti.

Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 'mallikā bhante, devī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evañca vadehi: “ bhāsitā nu kho bhante, bhagavatā esā vācā: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Yathā ca te bhagavā vyākaroti, tathā taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī„ti. Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṃ etadavoca: 'mallikā bho gotama, devī bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: “ bhāsitā nu kho bhante, bhagavatā esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā„ti.


1. Atha khohaṃ-syā 2. Antevāsiṃ-sīmu. 3.Cara pi re - [PTS]

[BJT page 534]

Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa, piyajātikā hi kho brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

Tadamināpetaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me mātaraṃ addasatha3 api me mātaraṃ addasathā'ti?
[PTS page 109]

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā pitā kālamakāsi sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅgāṭakaṃ upasaṅkamitvā evamāha: api me pitaraṃ assasatha3 api me pitaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassā1 itthiyā bhātā kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: api me bhātaraṃ addasatha api me bhātaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā bhaginī kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me bhaginiṃ addasatha3 api me bhaginiṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā putto kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me puttaṃ addasatha3 api me puttaṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā dhītā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me dhītaraṃ addasatha3 api me dhītaraṃ addasathā'ti ?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me sāmikaṃ addasatha3 api me sāmikaṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me mātaraṃ addasatha, api me mātaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ' api me pitaraṃ addasatha api me pitaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhātā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:'api me bhātaraṃ addasathā api me bhātaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhaginī kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me bhaginiṃ addasatha3 api me bhaginiṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me puttaṃ addasatha3 api me puttaṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa dhītā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:'api me dhītaraṃ addasatha3 api me dhītaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:'api me pajāpatiṃ addasatha3 api me pajāpatiṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthi ñātikulaṃ āgamāsi. Tassā te ñātakā sāmikā4 acchinditvā aññassa dātukāmā, sā ca taṃ na icchati. Atha kho sā itthi5 sāmikaṃ etadavoca: 'ime maṃ6 ayyaputta, ñātakā tayā7 acchinditvā aññassa dātukāmā ahañca


1. Aññatarissā- machasaṃ 2. Rathikāya rathikaṃ-machasaṃ , rathiyā rathiyaṃ-sīmu. 3. Adassatha-syā , addassatha-machasaṃ 4. Sāmikaṃ-sīmu, machasaṃ, syā, [PTS. 5.] Sāvatthi-[PTS 6.] Mama-syā,mamaṃ-[PTS 7.] Taṃ- sīmu, syā,[PTS.] Tvaṃ-machasaṃ.

[BJT page 536]

Taṃ na icchāmi'ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā [PTS page 110] attānaṃ opādesi1, 'ubho pecca bhavissāmā'ti. Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā, piyappabhavikā'ti.
Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami, upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo, taṃ sabbaṃ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami,upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca:

Taṃ kiṃ maññasi mahārāja, piyā te vajirī kumārīti?

Evaṃ mallike,piyā me vajirī kumārīti.

Taṃ kiṃ maññasi mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā'ti?

Vajiriyā me mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ,kimpana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti?
.2
Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyā te vāsabhā khattiyāti2?.
Evaṃ mallike, piyā me vāsabhā khattiyāti.2

Taṃ kiṃ maññasi mahārāja, vāsabhāya te khattiyāya viparināmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti?
Vāsabhāya me mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ,kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyo te viḍūḍabho3 senāpatī'ti?.
Evaṃ mallike, piyo me viḍūḍabho senāpatī'ti. [PTS page 111]

Taṃ kiṃ maññasi mahārāja, viḍūḍabhassa te senāpatissa viparināmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti?


1.Upphālesi-machasaṃ,syā. ,Uppāṭesi-sīmu,[PTS 2.]Vāsabhakhattiyāti-syā 3. Viṭaṭūbho machasaṃ.

[BJT page 538]

Viḍūḍabhassa me mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti?

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyā te ahanti?
Evaṃ mallike, piyā mesi tvanti.
Taṃ kiṃ maññasi mahārāja, mayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā'ti?

Tuyhaṃ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyā te kāsikosalāti?
Evaṃ mallike, piyā me kāsikosalā. Kāsikosalānaṃ mallike,anubhāvena kāsikosalaṃ kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremā'ti.

Taṃ kiṃ maññasi mahārāja, kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā'ti?

Kāsikosalānaṃ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Acchariyaṃ mallike, abbhūtaṃ mallike, yāvañca [PTS page 112] so bhagavā paññāya ativijjha maññe1 passati. Ehi mallike, ācāmehīti2

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañchaliṃ panāmetvā tikkhattuṃ udānaṃ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā'ti.

Piyajātikasuttaṃ sattamaṃ.


1. Ativijjha paññāya-[PTS 2.]Ācamehīti- machasaṃ.

[BJT page 540]

2.4.8.

Bāhitika suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho ayasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto, yena pubbārāmo migāramātu2 pāsādo tenupasaṅkami divāvihārāya.

Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā niyyāsi divādivassa. Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi: 'āyasmā nu kho eso samma sirivaḍḍha, ānando'ti? Evaṃ mahārāja, āyasmā eso ānando'ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisa, yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi: rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī'ti.3 Evañca vadehi4: 'sace kira bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira bhante, āyasmā ānando [PTS page 113] muhuttaṃ anukampaṃ upādāyā'ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca: “ rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati, evañca vadeti: 'sace kira bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā„ti. Adivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi, nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: 'sace bhante,āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ, tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.


1. Sāvatthiyaṃ-sīmu, machasaṃ 2. Migāramātuyā-syā 3. Vandati-sīmu. 4,Vadeti-sīmu.

[BJT page 542]

Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ, tenupasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: idha bhante, āyasmā ānando hatthatthare nisīdatu'ti. Alaṃ mahārāja, nisīda tvaṃ, nisinno ahaṃ sake āsane'ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane, nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca:

Kinnu kho bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa1 kāyasamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti. [PTS page 114]

Kimpana bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti. Kimpana bhante ānanda, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Acchariyaṃ bhante,abbhūtaṃ bhante, yaṃ hi mayaṃ bhante, nāsakkhimhā pañhena paripūretuṃ, taṃ bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. Ye te bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayaṃ taṃ sārato paccāgacchāma. Ye ca kho te3 bhante, paṇḍitā byattā4 medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, taṃ mayaṃ sārato paccāgacchāma.

Katamo pana bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti?.

Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo?
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?


1. Yvāyaṃ-syā. 2.Brāhmaṇehi viññūhīti-sīmu,[PTS 3.] Ye pana te-machasaṃ, 4. Viyattā-machasaṃ 5. Sabyābajjho-machasaṃ.

[BJT page 544]

Yo mahārāja, kāyasamācāro attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja,kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.

Katamo pana bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro akusalo
Katamo pana bhante, manosamācāro akusalo?
Yo kho mahārāja, manosamācāro sāvajjo.
Katamo pana bhante, manosamācāro sāvajjo?
Yo kho mahārāja, manosamācāro sabyāpajjho5.
Katamo pana bhante, manosamācāro sabyāpajjho?
Yo kho mahārāja, manosamācāro dukkhavipāko.
Katamo pana bhante, manosamācāro dukkhavipāko?

Yo kho mahārāja, manosamācāro attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.

Kinnu kho bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti?

Sabbā'kusaladhammapahīno1 kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Katamo pana bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti?

Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo? [PTS page 115]
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?


1. Sabbā akusalā dhammā pahīṇo-sīmu. 2. Abyābajjho-machasaṃ.

[BJT page 546]

Yo kho mahā rāja, kāyasamācāro nevattavyābādhāyapisaṃvattati, na paravyābādhāyapi saṃvattati, na ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Katamo pana bhante ānanda, vacīsamācāro

Katamo pana bhante ānanda,so bhagavā tathārūpaṃ vacīsamācāro samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ vacīsamācāro samācareyya yvāssa vacīsamācāro anopārambho samaṇehi brāhmaṇehi viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṃ manosamācāro samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja,so bhagavā tathārūpaṃ manosamācāro samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro kusalo [PTS page 116]
Katamo pana bhante, manosamācāro kusalo?
Yo kho mahārāja, manosamācāro anavajjo.
Katamo pana bhante, manosamācāro anavajjo?
Yo kho mahārāja, manosamācāro abyāpajjho5.
Katamo pana bhante, manosamācāro abyāpajjho?
Yo kho mahārāja, manosamācāro sukhavipāko.
Katamo pana bhante, manosamācāro sukhavipāko?

Yo kho mahā rāja, manosamācāro nevattavyābādhāyapisaṃvattati, na paravyābādhāyapi saṃvattati, na ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Kiṃ pana1 bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti?

Sabbā'kusaladhammapahīno kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Acchariyaṃ bhante, abbhūtaṃ bhante, yāvasubhāsitañcidaṃ2 bhante, āyasmatā ānandena. Iminā ca mayaṃ bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā, evaṃ attamanābhiraddhā ca mayaṃ bhante, āyasmato ānandassa subhāsitena, sace bhante, āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa assa ratanaṃ kappeyya, assaratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa gāmavaraṃ kappeyya, gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. Api ca bhante, mayampetaṃ3 jānāma: netaṃ āyasmato ānandassa kappatīti. Ayaṃ me bhante, bāhitikā raññā4 māgadhena ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena, taṃ bhante, āyasmā ānando patigaṇhātu anukampaṃ upadāyāti.


1.Kiṃnukho pana-syā. 2,Subhāsitamidaṃ-sīmu. 3. Mayampetaṃ taṃ-sīmu 4. Rañño-[PTS 5.] Chattanāḷiyā-syā,[PTS.]

[BJT page 548]

Alaṃ mahārāja, paripuṇṇaṃ me ticīvaranti. [PTS page 117]

Ayaṃ bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca, yadā upari pabbate mahāmegho ahippavuṭṭho hoti1 athāyaṃ aciravatī nadī ubhato kulāni saṃvissandantī gacchati. Evameva kho bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati. Yampanāyasmato ānandassa purāṇaṃ ticīvaraṃ, taṃ sabrahmacārīhi saṃvibhajissati. Evāya ambhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. Patigaṇhātu bhante, āyasmā ānando bāhitikanti.

Paṭiggahesi kho āyasmā ānando bāhitikaṃ. Atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: 'handa cadāni mayaṃ bhante ānanda, gacchāma, bahukiccā mayaṃ bahukaraṇīyā'ti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti.
Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā ānando acirapakkantassa raññopasenadissa kosalassa yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo. Taṃ sabbaṃ bhagavato ārocesi. Tañca bāhitikaṃ bhagavato pādāsi.

Atha kho bhagavā bhikkhū āmantesi: 'lābhā bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā bhikkhave, rañño pasenadissa kosalassa. Yaṃ rājā2 pasenadi kosalo labhati ānandaṃ dassanāya. Labhati payirupāsanāyāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS page 118]

Bāhitikasuttaṃ aṭṭhamaṃ.


1.Abhippavāhoti-sīmu, 2.Ayaṃ rājā-sīmu.

[BJT page 550]

2.4.9.

Dhammacetiya suttaṃ

Evaṃ me sutaṃ: eka samayaṃ bhagavā sakkesu viharati medataḷumpaṃ1 nāma sakyānaṃ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ2 anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi: ' yojehi samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā'ti. Evaṃ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: 'yuttāni kho deva bhadrāni bhadrāni yānāni, yassadāni kālaṃ maññasī'ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagaramhā niyyāsi mahacca3 rājānubhāvena yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanī yāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati udapādi: 'imāni kho tāni4 rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhanti.

Atha kho rājā pasenadi kosalo dighaṃ kārāyanaṃ āmantesi: imāni kho samma kārāyana, tāni rukkhamūlāni pāsādāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Yattha sudaṃ5 mayaṃ taṃ bhagavanataṃ payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho samma kārāyana, etarahi [PTS page 119] so bhagavā viharati arahaṃ sammāsambuddho'ti.?

Atthi mahārāja, medataḷumpaṃ1 nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi arahaṃ sammāsambuddho viharatī'ti. Kīva dūro pana samma kārāyana, nagarakamhā6 medataḷumpaṃ1 nāma sakyānaṃ nigamo hotīti? Na dūre mahārāja, tīṇi yojanāni. Sakkā divasāvasesena gantunti. Tena hi samma kārāyana, yojehi bhadrāni bhadrāni yānāni gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha'nti.


1. Medāḷupaṃ- machasaṃ,syā, medaḷumpaṃ-[PTS] metalupaṃ-sīmu. 2. Naṅgarakaṃ-[PTS 3.] Mahaccā-sīmu,machasaṃ 4. Imāni khodāni-sīmu. 5. Yatthassudaṃ-[PTS 6.] Naṅgaramhā-[PTS.]

[BJT page 552]

Evaṃ devāti kho digho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: yuttāni kho te deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasi'ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā nikkhamitvā yena metaḷumpaṃ nāma sakyānaṃ nigamo tena pāyāsi teneva divasāvasesena medataḷumpaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: kahaṃ nu kho bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha'nti. Eso mahārāja vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭehi, vivarissati te bhagavā dvāra'nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi, atha kho dīghassa kārāyanassa etadahosi: rahāyati khodāni mahārājā tenidhevadāni1 mayā ṭhātabba'nti. Atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo [PTS page 120] vihāraṃ pavisitvā bhagavato pāde sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati, nāmañca sāveti: rājāhaṃ bhante, pasenadi kosalo, rājāhaṃ bhante, pasenadi kosalo'ti.
Kiṃ pana tvaṃ mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi cittūpahāraṃ2 upadaṃsesīti?

Atthi kho me bhante, bhagavati dhammanvayo, hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno3 bhagavato sāvakasaṅgho'ti. Idhāhaṃ bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ caranti. Dasapi vassāni, vīsatimpi vassāni, tiṃsampi vassāni,cattārisampi vassāni. Te aparena samayena sunahātā suvilittā kappitakesamassu pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti4 idha panāhaṃ bhante, bhikkhu passāmi yāvajīvaṃ apāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante, na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. Ayampi kho me bhante, bhagavatī dhammanvayo, hoti sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti5.


1. Idhevadāni-sīmu, machasaṃ,syā,[PTS 2.] Mittūpahāraṃ-machasaṃ,syā,[PTS 3.] Suppaṭipanno-machasaṃ 4. Parivārenti - [PTS 5.] Bhagavato sāvakasaṅghoti-machasaṃ.

[BJT page 554]

Puna ca paraṃ bhante, rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginiyāpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Idha panāhaṃ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ [PTS page 121] piyacakkhūhi sampassantā viharanti1. Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaṃ bhante, ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte2 dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ bhante evaṃ hoti3 addhā ime āyasmanto anabhiratā4 vā brahmacariyaṃ caranti. Atthi vā nesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuṃ bandhanti janassa dassanāyāti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: kinnu tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyāti. Te evamāhaṃsu: bandhukarogo no maharājā'ti. Idha panāhaṃ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti5 tassa mayhaṃ bhante evaṃ hoti3. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī'ti. Ayampi kho me bhante, bhagavatī dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaṃ bhante, rājā khattiyo muddhāvasitto [PTS page 122] pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ. Pabbājetāyaṃ vā pabbājetuṃ. Tassa mayhaṃ bhante, aṭṭakaraṇe6 nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi: māme7 bhonto aṭṭakaraṇe6 nisinnassa me antarantarā kathaṃ opātetha.8 Kathāpariyosānaṃ me bhavanto āgamentūti. Tassa mayhaṃ bhante, antarantarāva.


1. Samagge sammodamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi passante viharante-[PTS ,]machasaṃ. 2. Uppaṇḍupaṇḍukajāte-syā 3. Etadahosi-syā 4. Anabhirataṃ-sīmu. 5. Haṭṭhapahaṭṭhe udaggudagge abhiratarūpe paṇītindriye appossukke paṇṇalome paradavutte migabhūtena cetasā viharante- [PTS.] Machasaṃ 6. Atthakaraṇe-sīmu.[PTS 7.] Ime-sīmu. 8. Opātentu-sīmu.

[BJT page 556]
Kathaṃ opātenti. Idha panāhaṃ bhante bhikkhu pasasāmi yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti. Neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ bhante, bhagavā anekasatāya parisāya dhammaṃ desasi. Tatraññataro bhagavato sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇukena ghaṭṭesi: ' appasaddo āyasmā hotu, māyasmā saddamakāsi. Satthā no bhagavā dhammaṃ desatī'ti, tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata bho. Adaṇḍena vata kira bho asatthena evaṃ suvinītā parisā bhavissatī'ti. Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno saṅgho'ti.
.1
Puna ca parāhaṃ bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: 'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [PTS page 123] sampahaṃseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
.1
Puna caparāhaṃ bhante, passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: 'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.

Puna ca parāhaṃ bhante, passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: 'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.

Puna ca parāhaṃ bhante, passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: 'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavantaññeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā


1. Te bhindantā - syā, machasaṃ 2. Kutassa-syā 3. Aññadatthuṃ-syā.

[BJT page 558]

Pabbājeti. Te tathā pabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu: 'manaṃ 1 vata bho anassāma, manaṃ1 vata bho panassāma. Mayaṃ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimhā, anarahantova samānā arahantomhāti paṭijānimhā. Idāni khomhā samaṇā, idāni khomhā brāhmaṇā, idāni khomhā arahanto'ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.

Puna ca paraṃ bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā ahaṃ nesaṃ jīvitassa padātā2 yasassa āhattā atha ca pana no tathā mayi [PTS page 124] nipaccākāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ bhante senaṃ abbhūyyāno samāno imeva isidattapurāṇā thapatayo vimaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagañchiṃ. Atha kho bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā yato ahosi bhagavā tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. Tassa mayhaṃ bhante, etadahosi: 'acchariyaṃ vata bho, abbhūtaṃ vata bho,ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ tesaṃ jīvitassa padātā, yasassa āhattā. Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī'ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo supaṭipanno saṅgho'ti.

Puna ca paraṃ bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahampi āsitiko yampi bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahamipi āsītiko, imināvārahāmevāhaṃ bhante, bhagavati paramanipaccākāraṃ kattuṃ. Cittūpavāraṃ upadaṃsetuṃ. Handa ca dāni mayaṃ bhante, gacchāma. Bahukiccā mayaṃ bahukaraṇiyā'ti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti:atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


1.Mayaṃ-syā 2. Jivikāya,dātā-machasaṃ ,jīvitaṃ dātā-[PTS.]

[BJT page 560]

Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi: 'eso bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhātha1 bhikkhave, dhammacetiyāni. Pariyāpuṇātha [PTS page 125] bhikkhave, dhammacetiyāni. Dhāretha bhikkhave, dhammacetiyāni. Atthasaṃhitāni bhikkhave, dhammacetiyāni ādibrahmacariyakānī'ti.

Idamavoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Dhammacetiyasuttaṃ navamaṃ.


1. Uggaṇhatha -machasaṃ,syā.

[BJT page 562]

2.4.10
Kaṇṇakatthala suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujukāyaṃ1 viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo ujukaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisā yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evañca vadehi: 'ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhūttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca: 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti.

Assosuṃ kho somā ca bhaginī sakulā ca bhaginī 'ajja [PTS page 126] kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ: 'tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 'somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṃ appataṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchanti'ti.

Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: 'somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantī'ti. Kimpana mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthu'nti.

[BJT page 564]

Assosuṃ kho bhante, somā ca bhaginī sakulā ca bhaginī, ' ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti. Atha kho bhante, somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ: tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantī'ti.

Sukhiniyo hontu mahārāja, somā ca bhaginī sakulā ca bhaginīti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: “ sutaṃ metaṃ bhante samaṇo gotamo evamāha: 'natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī'ti. Ye te bhante evamāhaṃsu: 'samaṇo gotamo evamāha: [PTS page 127] natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati. Netaṃ ṭhānaṃ vijjatīti. Kacci te bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti. Dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī'ti.

Ye te mahārāja, evamāhaṃsu: 'samaṇo gotamo evamāha: natthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati. Netaṃ ṭhānaṃ vijjati. Na me tena vuttavādino abbhācikkhanti ca pana maṃ te asatā abhutenā'ti.

Atha kho rājā pasenadi kosalo viḍūḍabhaṃ1 senāpatiṃ āmantesi: 'ko nu khojja2 senāpati, imaṃ kathāvatthuṃ 3 rājantepure abbhudāhāsīti? 'Sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.

Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi,'ehi tvaṃ amho purisa, mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantesi. Rājā taṃ4 bhante, pasenadi kosalo āmantetī'ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami, upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca: 'rājā taṃ bhante, pasenadi kosalo āmantetī'ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: siyā nu kho bhante, bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5, tañca jano aññathā vipaccāgaccheyyāti?6.

Abhijānāmi mahārāja vācaṃ bhāsitāti7.


1. Viṭaṭūbhaṃ-machasaṃ 2. Ko nu kho-machasaṃ,syā[PTS 3.] Kathāvatthu-sīmu 4. Rājā te-[PTS 5.] Sandhāya bhāsitaṃ-machasaṃ,syā,[PTS 6.] Paccāgaccheyya-machaṃ,syā,[PTS 7.] Abhijānāmi mahārāja vācaṃ bhāsitāti. Machasaṃ,syā,[PTS,]ūnaṃ.

[BJT page 566]
Yathā kathampana bhante, bhagavā abhijānāti vācaṃ bhāsitāti?1.

Evaṃ kho ahaṃ mahārāja, abhijānāmi vācaṃ bhāsitā1 'natthi so samaṇo vā brāhmaṇo vā, [PTS page 128] yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī'ti.

Heturūpaṃ bhante, bhagavā āha saheturūpaṃ bhante bhagavā āha:'natthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatīti. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ nu kho bhante, catunnaṃ vaṇṇānaṃ siyā viseso, siyā nānākaraṇa'nti?

Cattāro 'me mahārāja, vaṇṇā. Khattiyā brāhmaṇā vessā suddā. Imesaṃ kho mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggamakkhāyanti, khattiyā ca brāhmaṇā ca. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmicīkammānanti2.

Nāhaṃ bhante, bhagavantaṃ diṭṭhadhammikaṃ pucchāmi, samparāyikāhaṃ bhante, bhagavantaṃ pucchāmi. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ nu kho bhante, catunnaṃ vaṇṇānaṃ siyā viseso, siyā nānākaraṇanti?

Pañcimāni mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha mahārāja, bhikkhū saddho hoti, saddahati tathāgatassa bodhiṃ: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho mahārāja, pañca padhāniyaṅgāni. Cattārome mahārāja, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, taṃ nesaṃ3 cassa dīgharattaṃ hitāya sukhāyāti.

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [PTS page 129] suddā,te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaṃ bhante, siyā viseso siyā nānākaraṇanti?.


1.Vacā bhāsitā-sīmu. 2. Sāmīcikammānīti-machasaṃ ,sāmicikammanti-syā,[PTS. 3.]Ettha pana nesaṃ-machasaṃ

[BJT page 568]

Ettha kho pana nesāhaṃ mahārāja, padhānavemattataṃ1 vadāmi. Seyyathāpassu2 mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ. Dantāva dantabhūmiṃ sampāpuṇeyyunti?

Evaṃ bhante.
Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ. Adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti?

Nohetaṃ bhante.

Evameva kho mahārāja, yaṃtaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññavatā, taṃ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī'ti netaṃ ṭhānaṃ vijjatīti.

Heturūpaṃ bhante, bhagavā āha. Saheturūpaṃ bhante bhagavā āha. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, te cassu sammappadhānā. Ettha pana nesaṃ bhante, siyā viseso, siyā nānākaraṇanti.

Ettha kho pana nesāhaṃ3 mahārāja, na kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā vimuttiṃ. Seyyathāpi mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṃ sālakaṭṭhaṃ [PTS page 130] ādāya, aggiṃ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya. Tejo pātukareyya. Atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya. Taṃ kiṃ maññasi mahārāja, siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ, acciyā vā acciṃ vaṇṇena vā vaṇṇaṃ, ābhāya vā ābhanti?

No hetaṃ bhante.

Evameva kho mahārāja, yaṃ taṃ tejaṃ viriyaṃ nippharati, taṃ4 padhānābhinibbattaṃ5 nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti.


1. Nānatthaṃ-sīmu, vemattaṃ-[PTS 2.] Seyyathāpissu-machasaṃ,[PTS 3.] Ettha kho nesāhaṃ- machasaṃ,[PTS 4.] Vīriyā nimmathitaṃ-machasaṃ 5. Pacchābhinibbattaṃ-sīmu.

[BJT page 570]

Heturūpaṃ bhante, bhagavā āha, saheturūpaṃ bhante, bhagavā āha kiṃ pana bhante, atthi devāti? Kiṃ pana tvaṃ mahārāja? Evaṃ vadesi: kiṃ pana bhante, atthi devāti? Yadi vā te bhante, devā āgantāro itthattaṃ, yadi vā anāgantāro itthattanti. Ye te mahārāja? Devā sabyāpajjhā te devā āgantāro itthattaṃ ye te devā abyāpajjhā, te devā anāgantāro itthattanti.

Evaṃ vutte viḍūḍabho1 senāpati bhagavantaṃ etadavoca: 'ye te bhante devā sabyāpajjhā āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā'ti.

Atha kho āyasmato ānandassa etadahosi: 'ayaṃ kho viḍūḍabho senāpati rañño pasenadissa kosalassa putto. Ahaṃ bhagavato putto. Ayaṃ kho kāloyaṃ putto puttena manteyyā'ti.

Atha kho āyasmā ānando viḍūḍabhaṃ senāpatiṃ āmantesi: 'tenahi senāpati, taṃ yevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi senāpati, yāvatā rañño pasenadissa kosalassa vijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti?

Yāvatā bho rañño pasenadissa kosalassa vijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ [PTS page 131] rajjaṃ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti

Taṃ kiṃ maññasi senāpati, yāvatā rañño pasenadissa kosalassa avijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ na kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti

Yāvatā rañño pasenadissa kosalassa avijitaṃ, yattha ca rājā pasenadissa kosalo issariyādhipaccaṃ rajjaṃ na kāreti.Na tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti
Taṃ kiṃ maññasi senāpati, sutā te devā tāvatiṃsāti?

Evaṃ bho, sutaṃ me devā tāvatiṃsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiṃsā'ti.


1. Viṭaṭūbho-machasaṃ.

[BJT page 572]

Taṃ kiṃ maññasi senāpati, pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti?

Dassanāyapi bho rājā pasenadi kosalo deve tāvatiṃse nappahoti. Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā'ti.

Evameva kho senāpati. Ye te devā sabyāpajjhā āgantāro itthattaṃ te devā, ye te devā abyāpajjhā anāgantāro itthattaṃ, te devā dassanāyapi nappahonti, kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā'ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: 'ko nāmo ayaṃ bhante bhikkhūti?

Ānando nāma mahārājāti.

Ānando vata bho ānandarūpo vata bho. Heturūpaṃ [PTS page 132] bhante āyasmā ānando āha. Saheturūpaṃ bhante, āyasmā ānando āha.

Kiṃ pana bhante, atthi brahmāti?

Kiṃ pana tvaṃ mahārāja evaṃ vadesi: kiṃ pana bhante, atthi brahmāti?

Yadi vā so bhante, brahmā āgantā itthattaṃ. Yadi vā anāgantā itthattanti.
Yo so mahārājā brahmā sabyāpajjho,so brahmā āgantā itthattaṃ, yo so brahmā abyāpajjho so brahmā anāgantā itthattanti.

Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca: 'sañjayo mahārāja, brāhmaṇo ākāsagotto āgato'ti.

Atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca: 'ko nu kho brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti?
'Viḍūḍabho mahārāja, senāpatī'ti. Viḍūḍabho senāpati evamāha: sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.

Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca. Yānakālo mahārājāti. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: sabbaññūtaṃ mayaṃ bhante bhagavantaṃ apucchimhā sabbaññūtaṃ bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā cātuvaṇṇiṃ suddhiṃ1 mayaṃ bhante, bhagavantaṃ apucchimhā cātuvaṇṇiṃ suddhiṃ bhagavā vyākāsi tañca panamhākaṃ ruccati. Ceva khamati ca. Tena camhā attamanā adhideve mayaṃ


1.Cātuvaṇṇisuddhiṃ-machasaṃ.

[BJT page 574]

Bhante, bhagavantaṃ apucchimhā, adhideve bhagavā vyākāyi. Tañca panamhākaṃ ruccati ceva khamati ca. Tena camhā attamanā. Adhibrahmānaṃ mayaṃ bhante, bhagavantaṃ apucchimhā, adhibrahmānaṃ bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca pana maya bhante, bhagavantaṃ apucchimhā tantadeva bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā handa [PTS page 133] cadāni mayaṃ bhante, gacchāma bahukiccā mayaṃ bahukaraṇīyāti.

Yassadāni tvaṃ mahārāja, kālaṃ maññasiti.

Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.

Kaṇṇakatthala suttaṃ dasamaṃ.

Rājavaggo catuttho

Tassa vaggassa uddānaṃ.

Ghaṭīkāro raṭṭhapālo makhādevo madhuriyaṃ,
Bodhi aṅgilimālo ca piyajātaṃ bāhitikaṃ,
Dhammacetiya suttaṃ ca dasamaṃ kaṇṇakatthalaṃ.

[BJT page 576]

5. Brāhmaṇavaggo

2.5.1

Brahmāyusuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhūsatehi. Tena kho pana samayena brāhmāyu nāma brāhmaṇo mithilāyaṃ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho brahmāyu brāhmaṇo: „ samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo .1
Abbhūggato 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti. [PTS page 134]
.1
Tena kho pana samayena brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho brahmāyu brāhmaṇo uttaraṃ māṇavaṃ āmantesi: 'ayaṃ tāta uttara, samaṇo gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhūsaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhūggato'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā ññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti. Ehi tvaṃ tāta uttara, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo abbhuggato. Yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso, yadi vā na tādiso, tayā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmā'ti. Yathā kathampanāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi: yadi vā taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso yadivā natādiso'ti.

[BJT page 578]

Āgatāni kho tāta uttara, amhākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati: sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado1. Ahaṃ kho pana te tāta uttara,mantānaṃ dātā, tvaṃ me mantānaṃ paṭiggahetāti.

Evaṃ hoti kho uttaro māṇavo brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā videhesu yena bhagavā tena [PTS page 135] cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uttaro māṇavo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi. Addasā kho uttaro māṇavo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati: ' kosohite ca vatthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: 'passati kho me ayaṃ uttaro māṇavo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati kosohite ca catthaguyhe pahūtajivhatāya cā'ti.
Atha kho bhagava tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi2. Yathā addasa uttaro māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi3. Ubhopi nāsikāsotāni anumasi parimasi. Kevalampi4 lalāṭamaṇḍalaṃ5 jivhāya chādesi.

Atha kho uttarassa māṇavassa etadahosi: samannāgato kho samaṇo gotamodvattiṃsa mahāpurisalakkhaṇehi. Yannūnāhaṃ samaṇaṃ gotamaṃ anubandheyyaṃ iriyāpathañcassa passeyya'nti. Atha kho uttaro māṇavo satta māsāni bhagavantaṃ anubandhi jāyāva anapāyinī atha kho uttaro māṇavo sattannaṃ māsānaṃ accayena videhesu yena mithilā tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena mithilā yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ brahmāyu brāhmaṇo etadavoca: kacci tāta uttara, taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo [PTS page 136] abbhuggato no aññatā, kacci ca pana so bhavaṃ gotamo tādiso, no aññādiso'ti.


1.Vīvattacchaddo-sīmu 2. Abhisaṅkhāresi-syā 3. Paṭimasi-machasaṃ,syā,[PTS 4.] Kevalakampi-[PTS 5.] Nalāṭamaṇḍalaṃ-machasaṃ,syā,[PTS.]

[BJT page 580]

Tathāsantaṃyeva bho taṃ bhavantaṃ gotamaṃ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaṃ gotamo, na aññādiso. Samannāgato ca so bho bhavaṃ gotamo dvattiṃsa mahāpurisalakkhaṇehi.

Suppatiṭṭhitapādo kho pana so bhavaṃ gotamo, idampi tassa1 bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

Heṭṭhā kho panassa bhoto gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi.

Āyatapaṇhī kho pana so bhavaṃ gotamo

Dīghaṅgulī kho pana so bhavaṃ gotamo
Mudutaḷuṇahatthapādo kho pana so bhavaṃ gotamo

Jālahatthapādo kho pana so bhavaṃ gotamo

Ussaṅkhapādo kho pana so bhavaṃ gotamo

Eṇijaṅgho kho pana so bhavaṃ gotamo

Ṭhitakova kho pana so bhavaṃ gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.

Kosohitavatthaguyho kho pana so bhavaṃ gotamo.

Suvaṇṇavaṇṇo kho pana so bhavaṃ gotamo kañcanasantibhattaco.

Sukhumacchavi kho pana so bhavaṃ gotamo sukhumattā chaviyā rajojallaṃ kāye na upalippati.2

Ekekalomo kho pana so bhavaṃ gotamo,ekekāni lomāni lomakūpesu jātāni.

Uddhaggalomo kho pana so bhavaṃ gotamo uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni3 padakkhiṇāvattakajātāni.

Brahmujjugatto kho pana so bhavaṃ gotamo

Sattussado kho pana so bhavaṃ gotamo

Sīhapubbaddhakāyo kho pana so bhavaṃ gotamo

Citantaraṃso kho pana so bhavaṃ gotamo

Nigrodhaparimaṇḍalo kho pana so bhavaṃ gotamo, yāvatakvassa kāyo tāvatakvassa vyāmo yāvatakvassa vyāmo tāvatakvassa kāyo


1. Idampissa-sīmu. 2. Upalimpati-sīmu, machasaṃ 3, kuṇḍalāvaṭṭāni-machasaṃ, syā.

[BJT page 582]

Samavattakkhandho kho pana so bhavaṃ gotamo
Rasaggasaggi kho pana so bhavaṃ gotamo
Sīhahanu kho [PTS page 137] pana so bhavaṃ gotamo
Cattāḷisadanto kho pana so bhavaṃ gotamo
Samadanto kho pana so bhavaṃ gotamo
Avivaradanto kho pana so bhavaṃ gotamo
Susukkadāṭho kho pana so bhavaṃ gotamo
Pahutajivho kho pana so bhavaṃ gotamo
Brahmassaro kho pana so bhavaṃ gotamo ,karavīkabhāṇī.
Abhinīlanetto kho pana so bhavaṃ gotamo
Gopakhumo kho pana so bhavaṃ gotamo

Uṇṇā kho panassa bhoto gotamassa bhamukantare jātā odātā mudutulasantibhā.

Uṇhīsasīso kho pana so bhavaṃ gotamo idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Imehi kho so bhavaṃ gotamo dvatiṃsa mahāpurisalakkhaṇehi samannāgato.

Gacchanto kho pana so bhavaṃ gotamo dakkhiṇeneva pādena paṭhamaṃ pakkamati, so nātidūre pādaṃ uddharati, nāccāsanne pādaṃ nikkhipati, so nātisīghaṃ gacchati, nātisanikaṃ gacchati, na ca adduvena addūvaṃ saṅghaṭṭento gacchati, na ca gopphakena gopphakaṃ gaṅghaṭṭento gacchati, so gacchanto na satthiṃ unnāmeti, na satthiṃ onāmeti, na sattiṃ sannāmeti, na sattiṃ vināmeti. Gacchato kho panassa bhoto gotamassa adharakāyova1 iñjati. Na ca kāyabalena gacchati. Avalokento kho pana so bhavaṃ gotamo sabbakāyeneva avaloketi. So na uddhaṃ ulloketi. Na adho oloketi. Na ca vipekkhamāno gacchati. Yugamattañca pekkhati. Tato cassa uttariṃ anāvaṭaṃ ñāṇadassanaṃ bhavati.

So antaragharaṃ pavisanto na kāyaṃ unnāmeti. Na kāyaṃ onāmeti. Na kāyaṃ sannāmeti. [PTS page 138] na kāyaṃ vināmeti. So nātidūre nāccāsanne āsanassa parivattati. Na ca pāṇinā ālambhitvā āsane nisīdati. Na ca āsanasmiṃ kāyaṃ pakkhipati. So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati. Na pādakukkuccaṃ āpajjati. Na ca adduvena adduvaṃ2 āropetvā nisīdati. Na ca gopphakena gopphakaṃ āropetvā nisīdati. Na ca pāṇinā hanukaṃ upādiyitvā3 nisīdati. So antaraghare nisinnova samāno nacchambhati na kampati na vedhati na paritassati. Acchamahī akampī avedhī aparitassī vigatalomahaṃso. Vivekāvatto ca4 so bhavaṃ gotamo antaraghare nisinno hoti.


1. Āraddhakāyova-syā 2. Addhavena addhavaṃ-sya 3. Upadahitvā-machasaṃ upadahetvā-syā 4. Vivekavatto-sīmu.

[BJT page 584]
So pattodakaṃ patigaṇhanto na pattaṃ unnāmeti. Na pattaṃ onāmeti. Na pattaṃ sannāmeti. Na pattaṃ vināmeti. So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. So na bulubulukārakaṃ1 pattaṃ dhovati. Na samparivattakaṃ pattaṃ dhovati. Na pattaṃ bhumiyaṃ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.

So odanaṃ patigaṇhanto2 na pattaṃ unnāmeti. Na pattaṃ onāmeti. Na pattaṃ sannāmeti na pattaṃ vināmeti. So odanaṃ patigaṇhāti nātithokaṃ nātibahuṃ. Byañjanaṃ kho pana so bhavaṃ gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṃ atimāneti3. Dvattikkhattuṃ kho pana so bhavaṃ gotamo mukhe ālopaṃ samparivattetvā ajjhoharati. Na cassa kāci odanamiñjā asambhinnaṃ kāyaṃ pavisati, na cassa kāci odanamiñjā mukhe avasiṭṭhā hoti. Athāparaṃ ālopaṃ upanāmeti. Rasapaṭisaṃvedi kho pana so bhavaṃ gotamo āhāraṃ āhāreti no ca rasarāgapaṭisaṃvedī. Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ gotamo āhāraṃ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca [PTS page 139] vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti.

So bhuttāvī pattodakaṃ patigaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti. Na pattaṃ sannāmeti. Na pattaṃ vināmeti. So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. So na bulubulukārakaṃ1 pattaṃ dhovati na samparivattakaṃ pattaṃ dhovati. Na pattaṃ bhumiyaṃ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. So bhuttāvī na pattaṃ4 bhumiyaṃ nikkhipati nātidure nāccāsanne. Na ca anattiko pattena hoti, na ca ativelānurakkhī pattasmiṃ.

So bhuttāvī muhuttaṃ tuṇhī nisidati. Na ca anumodanassa kālamatināmeti. So bhuttāvī anumodati. Na taṃ bhattaṃ garahati. Na aññaṃ bhattaṃ pāṭikaṅkhati5 aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. So taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkamati.


1.Khulukhulukārakaṃ-machasaṃ,syā,[PTS. 2.] Paṭiggaṇhantomachasaṃ,syā 3. Atināmeti-machasaṃ,syā,[PTS 4.] Bhuttāvī pattaṃ-[PTS 5.] Paṭikaṅkhī-sīmu.

[BJT page 586]

So nātisīghaṃ gacchati. Nātisanikaṃ gacchati. Na ca nimuccitukāmo1 gacchati na ca tassa bhoto gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti, na ca accokkaṭṭhaṃ, na ca kāyasmiṃ allīnaṃ, na ca kāyasmā apakaṭṭhaṃ, na ca tassa bhoto gotamassa kāyamhā vāto cīvaraṃ apavahati2. Na ca tassa bhoto gotamassa kāye rajojallaṃ upalippati3

So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti. Na ca so bhavaṃ gotamo pādamaṇḍanānuyogamanuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So neva attavyābādhāya ceteti na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva [PTS page 140] so bhavaṃ gotamo cintento nisinno hoti.

So ārāmagato parisatiṃ dhammaṃ deseti na taṃ parisaṃ ussādeti. Na taṃ parisaṃ apasādeti. Aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. Aṭṭhaṅgasamannāgato kho panassa bhoto gotamassa mukhato ghosoniccharati. Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca. Yathāparisaṃ kho pana so bhavaṃ gotamo sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Te tena bhotā gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā pakkamanti apalokayamānāyeva avijahantā bhāvena4. Addasāma kho mayaṃ bho taṃ bhavantaṃ gotamaṃ gacchantaṃ. Addasāma ṭhitaṃ. Addasāma antaragharaṃ pavisantaṃ5 addasāma antaraghare nisinnaṃ tuṇhībhūtaṃ. Addasāma bhuttāviṃ anumodantaṃ. Addasāma ārāmaṃ gacchantaṃ6 addasāma āramagataṃ nisinnaṃ tuṇhībhūtaṃ. Addasāma āramagataṃ parisatiṃ dhammaṃ desentaṃ. Ediso ca ediso ca bho so bhavaṃ gotamo, tato ca bhiyyo'ti.

Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ panāmetvā tikkhattuṃ udānaṃ udānesi: namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa. Appeva nāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo'ti.


1. Muccitukāmo-machasaṃ,syā,[PTS,] vimuccitukāmo-sīmu. 2. Asaṃvahati-syā 3. Upalimpati-sīmu,syā,machasaṃ 4. Avijahantā-machasaṃ 5. Addasāma antaragharaṃ pavisantaṃ-[PTS,]ūnaṃ 6.Āgacchantaṃ-syā.

[BJT page 588]

Atha kho bhagavā videhesu anupubbena cārikaṃ caramāno yena mithilā tadavasari. Tatra sudaṃ bhagavā mithilāyaṃ viharati makhādevambavane assosuṃ kho methileyyakā1 brāhmaṇagahapatikā samaṇo khalu bho [PTS page 141] gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ caramāno mahatā bhikkhū saṅghena saddhiṃ pañcamattehi bhikkhusatehi mithilaṃ anuppatto mithilāyaṃ viharati makhādevambavane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti. Atha kho methileyyakā1 appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ2 vītisāretvā ekamantaṃ nisidiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisidiṃsu, appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

Assosi kho brahmāyu brāhmaṇo,'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito mithilaṃ anuppatto, mithilāyaṃ viharati makhādevambavane'ti. Atha kho brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiṃ yena makhādevambavanaṃ tenupasaṅkami, atha kho brahmāyuno brāhmaṇassa avidūre ambavanassa etadahosi: 'na kho metaṃ patirūpaṃ yohaṃ pubbe appaṭisaṃvidito samaṇaṃ gotamaṃ dassanāya upasaṅkameyya'nti. Atha kho brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi: 'ehi tvaṃ māṇavaka, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, brahmāyu bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evaṃ ca vadehi,brahmāyu bho gotama,brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā kho brāhmaṇagahapatikā mithilāyaṃ paṭivasanti brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi. Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi. [PTS page 142] brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.


1.Mithileyyakā-machasaṃ,sya 2.Sāraṇiyaṃ-machasaṃ.

[BJT page 590]

Evaṃ bhoti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so māṇavako bhagavantaṃ etadavoca: brahmāyu bho gotama, brāhmaṇo bhagavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ la lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Brahmāyu bho gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā bho brāhmaṇagahapatikā mithilāyaṃ paṭivasanti, brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi. Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi. Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.

'Yassadāni māṇavaka, brahmāyu brāhmaṇo kālaṃ maññatī'ti.

Atha kho so māṇavako yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ etadavoca: 'katāvakāso kho bhavaṃ samaṇena gotamena, yassadāni bhavaṃ kālaṃ maññatī'ti.

Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Addasā kho sā parisā brahmāyuṃ brāhmaṇaṃ dūratova āgacchantaṃ, disvāna atha naṃ1 okāsamakāsi yathā taṃ ñātassa yasassino. Atha kho brahmāyu brāhmaṇo taṃ parisaṃ etadavoca: alaṃ bho, nisīdatha tumhe sake āsane, idhāhaṃ samaṇassa gotamassa santike nisīdissāmīti. Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brahmāyu brāhmaṇo bhagavato [PTS page 143] kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi. Addasā kho brahmāyu brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni, yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati. Kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi:

'Ye me dvattiṃsāti sutā mahāpurisalakkhaṇā,
Duve tesaṃ na passāmi bhoto kāyasmiṃ gotama.

Kacci kosohitaṃ bhoto vatthaguyhaṃ naruttama,
Nārīsahanāma savhayā2 kacci jivhā na rassikā3

Kacci pahutajivhosi? Yathā taṃ jāniyāmase,
Ninnāmayetaṃ tanukaṃ kaṅkhaṃ vinaya no ise,

Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāsā pucchemu4 yaṃ kiñci abhipatthita'nti.


1. Disvāna oramiya-machasa , disvā oramattha-syā , disvāna oramattha-[PTS 2.] Nārīsamānasavhayā-sīmu, machasaṃ 3. Tadassikā-sīmu, na dassakā-machasaṃ 4, pucchema-sīmu, pucchāma -machasaṃ,syā,[PTS]

[BJT page 592]

Atha kho bhagavato etadahosi: 'passati kho me ayaṃ brahmāyu brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādimuccati na sampasīdati kosohite ca catthaguyha pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. Yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaṃ catthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi1, ubhopi nāsikāsotāni anumasi parimasi. Kevalampi2 lalāṭamaṇḍalaṃ3 jivhāya chādesi4 atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.

Ye te dvattiṃsāti sutā mahāpurisalakkhaṇā,
Sabbe te mama kāyasmiṃ mā te kaṅkhāhu brāhmaṇa.

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa. [PTS page 144]
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāso pucchassu yaṃ kiñci abhipatthitanti.

Atha kho brahmāyussa brāhmaṇassa etadahosi: 'katāvakāso khomhi samaṇena gotamena. Kinnu kho ahaṃ samaṇaṃ gotamaṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vāti. Atha kho brahmāyussa brāhmaṇassa etadahosi: 'kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti. Yannūnāhaṃ samaṇaṃ gotamaṃ samparāyikaññeva atthaṃ puccheyya'nti. Atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi.

'Kathaṃ bho5 brāhmaṇo hoti kathaṃ bhavati vedagu,
Tevijjo bho kathaṃ hoti sottiyo6 kintivuccati.
Arahaṃ bho kathaṃ hoti kathaṃ bhavati kevalī,
Municca7 bho kathaṃ hoti buddho kinti pavuccatī'ti.

Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.

'Pubbenivāsaṃ yo vedi saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññā vosito muni.

Cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso,
Pahīna jātimaraṇo brahmacariyassa kevalī
Pāragu sabbadhammānaṃ buddho tādi pavuccati'ti.


1.Paṭimasi-machasaṃ,syā,[PTS 2.] Kevalakampi-[pts.] Kevalakappaṃ-syā. 3. Nalāṭamaṇḍalaṃ-machasaṃ,syā,[PTS 4.] Pacchādesi-[PTS 5.] Kathaṃ kho-machasaṃ 6.Sotthiyo-sīmu,[PTS 7.] Muni ca-sīmu, machasaṃ,syā,[PTS]

[BJT page 594]

Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti: brahmāyu cāhaṃ1 bho gotama brāhmaṇo, brahmāyu cāhaṃ1 bho gotama brāhmaṇo'ti. Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: 'acchariyaṃ vata bho, abbhūtaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā2. Yatrahi nāmāyaṃ brahmāyu brāhmaṇo ñāto yassasī evarūpaṃ paramanipaccakāraṃ3 karissatī'ti.

Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ etadavoca: [PTS page 145] 'alaṃ brāhmaṇa, uṭṭhaha, nisīda tvaṃ sake āsane, yato te mayi cittaṃ pasanna'nti. Atha kho brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.

Atha kho bhagavā brahmāyussa brāhmaṇassa ānupubbīkathaṃ kathesi. Seyyathīdaṃ: 'dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi yadā bhagavā aññāsi brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evamevaṃ brahmāyussa brāhmaṇassa tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Atha kho brahmāyu brāhmaṇo diṭṭhadhammo, pattadhammo, viditadhammo, pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: “ abhikkantaṃ ho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya. Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhūmanto rūpāni dakkhinti'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhavaṃ gotamamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ. Adivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā„ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho brahmāyu brāhmaṇo bhagavato adivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhatta'nti. [PTS page 146] atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena brahmāyussa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.


1. Brahmāyu ahaṃ- machasaṃ, ,brahmāyvāhaṃ-syā,[PTS , 2.] Samaṇassa mahīddhikatā mahānubhāvatā-machasaṃ,ūnaṃ 3. Paramanipaccākāraṃ-sīmu, paramaṃ nipaccākāraṃ-syā.

[BJT page 596]

Saddhiṃ bhikkhusaṅghena. Atha kho brahmāyu brāhmaṇo sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bhagavā tassa sattāhassa accayena videhesu cārikaṃ pakkāmi. Atha kho brahmāyu brāhmaṇo acirapakkantassa bhagavato kālamakāsi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: 'brahmāyu bhante, brāhmaṇo kālakato, tassa kā gati, ko abhisamparāyo'ti.

Paṇḍito bhikkhave, brahmāyu brāhmaṇo, paccapādi dhammassānudhammaṃ na ca maṃ1 dhammādhikaraṇaṃ vihesesi. Brahmāyu bhikkhave, brāhmaṇo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Brahmāyusuttaṃ paṭhamaṃ


1. Neva maṃ-syā.

[BJT page 598]

2.5.2.

Sela suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno māno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi, yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari. Assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti.

Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyojaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: ' adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti.

Evaṃ vutte bhagavā keṇiyaṃ jaṭilaṃ etadavoca: mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: 'kiñcāpi bho gotama, mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghonā'ti. Dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca: 'mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti, tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: ' 'kiñcāpi bho gotama mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni. Ahañca brāhmaṇesu abhippasanno, adivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT page 600]

Atha kho kheṇiyo jaṭilo bhagavato adivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami. Upasaṅkamitvā mittāmacce ñātisālohite āmantesi: suṇantu me bhonto mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena. Yena me kāyaveyyāvaṭikaṃ1. Kareyyāthā'ti. Evaṃ bhoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti, keṇiyo pana jaṭilo sāmaññeva maṇḍalamālaṃ paṭiyādeti.

Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Tīṇi ca māṇavakasatāni mante vāceti. Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tihi māṇavakasatehī parivuto chaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṃ patiṭṭhāpente, appekacce āsanāni paññāpente2, keṇiyaṃ pana jaṭilaṃ sāmaññeva maṇḍalamālaṃ paṭiyādentaṃ. Disvāna keṇiyaṃ jaṭilaṃ etadavoca: kinnu bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā'ti. Na me bho sela āvāho bhavissati, napi vivābho bhavissati, napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena. Api ca kho me mahāyañño paccupaṭṭhito. Atthi bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅgena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhagavantaṃ3 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi'ti.

Atha kho selassa brāhmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddhoti. Āgatāni kho panasmākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva4 gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ


1.Kāyaveyyāvattikaṃ-syā 2, paññapente-machasaṃ 3. Bhavantaṃmachasaṃ,syā 4. Dveyeva-machasaṃ.

[BJT page 602]

Maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado1 kahaṃ pana bho keṇiyaṃ etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho'ti. Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca: yenesā bho sela nīlavanarājī'ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā bhonto āgacchantu pāde pādaṃ2 nikkhipantā, durāsadā hi te bhagavanto sīhāva ekacarā,yadā cāhaṃ bho samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentu'ti.

Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi3 addasā ko selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisa lakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca catthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: passati kho me ayaṃ selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ ahisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi4. Ubhopi nāsikāsotāni5 anumasi parimasi. Kevalampi6 lalāṭamaṇḍalaṃ7 jivhāya chādesi.

Atha kho selassa brāhmaṇassa etadahosi: samannāgato kho samaṇo gotamo dvattiṃsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no va kho naṃ jānāmi buddho vā no vā. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ. Ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukaronti. Yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya'nti. Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.


1. Vivattacchaddo-sīmu. Vivaṭacchado-syā 2. Pade padaṃ -machasaṃ,syā 3. Samannesi-machasaṃ 4. Paṭimasi-macasaṃ 5. Nāsikasotāni-machasaṃ,syā, 6. Kevalakappaṃ-syā 7. Nalāṭamaṇḍalaṃ-machasaṃ,syā.

[BJT page 604]

Paripuṇṇakāyo suruci sujāto cārudassano
Suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā1

Narassa hi sujātassa ye bhavanti viyañjanā2
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.

Pasannanetto sumukho brahā3 uju patāpavā,
Majjhe samaṇasaṅghassa ādiccova virocasi.

Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kinte samaṇabhāvena evaṃ uttamavaṇṇino

Rājā arahasi bhavituṃ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa4 issaro

Khattiyā bhogi rājāno5 anuyuttā6 bhavantu te,
Rājābhirājā manujindo rajjaṃ kārehi gotama.

Rājāhamasmi selā'ti dhammarājā anuttaro,
Dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ7

Sambuddho paṭijānāsi dhammarājā anuttaro.
Dhammena cakkaṃ vattemi iti hāsasi gotama.

Ko nu senāpati bhoto sāvako satthuranvayo8,
Ko te imaṃ anuvatteti9 dhammacakkaṃ pavattitaṃ

Mayā pavattitaṃ cakkaṃ(selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ.

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.

Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.

Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso,
Sohaṃ brāhmaṇa sambuddho sallakatto anuttaro.

Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte10 vasī katvā modāmi akutobhayo.

Imaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro sīhova nadatī vane.


1. Vīriyavā-machasaṃ, susukkadāṭho saviriyavā-syā 2. Vyañjanā-sīmu, vissuñjanā-syā 3. Brahmā-syā. 4. Jambumaṇḍassa-sīmu. 5. Bhojarājāno-sīmu. 6. Anuyantā-machasaṃ 7. Appaṭivaṭṭiyaṃ-machasaṃ,syā 8. Satthudanvayo-syā 9. Tamanuvatteti-machasaṃ 10.Sabbe mitte-sīmu.

[BJT page 604]

Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ,
Ko disvā nappasīdeyya api kaṇhābhijātiko,

Yo maṃ icchati anvetu yo vānicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike

Etañce1 ruccati bhoto sammāsambuddhasāsanaṃ2
Mayampi pabbajissāma varapaññassa santike.

Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaṃ carissāma bhagavā tava santike.

Svākkhātaṃ brahmacariyaṃ ( selāti bhagavā) sandiṭṭhimakālikaṃ,
Yattha amoghā pabbajjā appamattassa sikkhato'ti.

Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: 'kālo bho gotama, niṭṭhitaṃ bhatta'nti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaṃ3 bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ asanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi.

Aggihuttamukhā yaññā sāvittī chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ nadinaṃ sāgaro mukhaṃ.

Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,
Puññaṃ ākaṅkhamānānaṃ saṅgho ve yajataṃ mukha'nti.

Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā selo sapariso arahataṃ ahosi.


1.Evañce-machasa,syā, 2. Sāsane-macasa. 3. Buddhappamukhaṃ-machasaṃ.

[BJT page 608]

Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi.
Yantaṃ saraṇamāgamma ito aṭṭhami cakkhumā1,
Sattarattena2 bhagavā dantamhā3 tava sāsane.

Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhu muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.

Upadhī te samatikkantā āsavā te padālitā,
Sīhova anupādāno pahīnabhayabheravo.

Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno'ti.

Selasuttaṃ [PTS page 147] dutiyaṃ.


1.Cakkhuma-syā 2. Anutrena-machasaṃ 3. Dantamha-sīmu,machasaṃ.

[BJT page 610]

2.5.3.

Assalāyanasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: 'ayaṃ kho samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti1 ko nu kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu'nti.

Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: 'ayaṃ kho assalāyano māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu'nti.

Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiṃsu, upasaṅkamitvā assalāyanaṃ māṇavaṃ etadavocuṃ: 'ayaṃ bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti1 etu bhavaṃ assalāyano samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu'ti. Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asamiṃ vacane patimantetu'nti. Dutiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: 'ayaṃ bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti. Etu bhavaṃ assalāyano samaṇena gotamena [PTS page 148] saddhiṃ asmiṃ vacane patimantetuṃ. Caritaṃ kho pana bhotā assalāyaṇena paribbājaka'nti. Dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu'nti. Tatiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: 'ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti. Etu bhavaṃ asasalāyano samaṇena gotamena saddhiṃ asmiṃ vacane patimantetuṃ. Caritaṃ kho pana bhotā assalāyanena paribbājakaṃ, mā bhavaṃ assalāyano ayuddhaparājitaṃ parājiyī'ti.


1.Paññapeti-machasaṃ.

[BJT page 612]

Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'addhā kho ahaṃ bhavanto1 na labhāmi. Samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane patimantetuṃ. Api cāhaṃ bhavantānaṃ2 vacanena gamissāmi'ti.

Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho assalāyano māṇavo bhagavantaṃ etadavoca: 'brāhmaṇā bho gotama, evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo. Hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo, brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Idha bhavaṃ gotamo kimāhā'ti?

Dissante3 kho pana assalāyana, brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā, yonijāva samānā, evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho brāhmaṇā evametaṃ maññanti. 'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. [PTS page 149]

Taṃ kiṃ maññasi assalāyana, sutaṃ te: 'yonakambojesu4 aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hotī'ti.

Evaṃ bho sutaṃ me yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hoti'ti. Ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṃ kiṃ maññasi assalāyana, khattiyova nu kho pāṇātipāti adinnādāyi kāmesu micchācārī musāvādi pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no brāhmaṇo vessova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo. Suddova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco parusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no brāhmaṇoti.


1. Bhante-syā bhavante-[PTS 2.] Bhavataṃ-syā 3. Dissanti-machasaṃ 4. Yonakakambojesu-syā.

[BJT page 614]

No hidaṃ bho gotama, khattiyopi hi bho gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, brāhmaṇopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, vessopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, suddopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātī1
Adinnādāyī [PTS page 150] kāmesu micchācārī musāvādī pisunāvācā pharusāvācā samphappalāpī abhijjhālu byāpannacittā micchādiṭṭhī, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyu'nti.
.1
Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evamāhaṃsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha [PTS page 151] brāhmaṇā evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. .1
Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvāda paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. No khattiyo, no vesso, no suddo'ti.
No hidaṃ bho gotama, khattiyopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. No khattiyo, no vesso, no suddo'ti.

No hidaṃ bho gotama, brāhmaṇopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama, vessopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama, suddopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyu'nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evamāhaṃsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.


1. Pāṇātipātino-machasaṃ,syā,[PTS]

[BJT page 616]

Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ no khattiyo no vesso no suddo'ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, brāhmaṇopi hi bho gotama ,pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,vessopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, suddopi hi bho gotama pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, sabbepi hi bho gogatama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetu'nti.

.1
Ettha assalāyana,brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
.1
Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,no khattiyo no vesso no suddo'ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, brāhmaṇopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, vessopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, suddopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti. Ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha, atha kho ettha brāhmaṇā evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi assalāyana,idha rājā khattiyo [PTS page 152] muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā salaḷassa vā2 candanassa vā padumassa3 vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu, āyantu puna bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā4 rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu'ti.


1. Sottisināniṃ-machasaṃ ,sotthiṃ sināniṃ-simu. 2, Sākassa vā sallassa vā-machasaṃ,syā 3. Padumakassa-machasaṃ,syā, [PTS 4.@]Vaṇūkulā- syā .

[BJT page 618]

Taṃ kiṃ maññasi assalāyana yo evaṃ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na ceva accimā, na ca vaṇṇavā, na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṃ kātu'nti.
.2
No hidaṃ bho gotama, yo so bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ. Yopi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so cassa agginā accimā ca vaṇṇavā, ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi hi bho gotama, aggi accimā [PTS page 153] ca vaṇṇavā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātu'nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇaṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā. Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Kiñcāpi bhavaṃ gotamo evamāha, atha kho ettha brāhmaṇā evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi assalāyana, idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya. Tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattikumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso. Pitupi sadiso 'khattiyo' tipi vattabbo 'brāhmaṇo' tipi vattabbo'ti.

Yo so bho gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, 'khattiyo' tipi vattabbo, brāhmaṇo' tipi vattabboti.

Taṃ kiṃ maññasi assalāyana, idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya. Tesaṃ saṃvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso,pitupi sadiso, khattiyotipi vattabbo, brāhmaṇotipi vattabbo'ti.

[BJT page 620]

Yo so bho gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, khattiyo tipi vattabbo, brāhmaṇotipi vattabbo'ti.

Taṃ kiṃ maññasi assalāyana,idha vaḷavaṃ gadrabhena sampayojeyyuṃ. Tesaṃ sampayogamanvāya kisoro jāyetha. Yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātupi sadiso pitupi sadiso, assoti vattabbo, gadrabhoti vattabbo'ti.

Vekurañjāya hi1 so bho gotama, assataro hoti. Idaṃ [PTS page 154] hissa bho gotama, nānākaraṇaṃ passāmi. Amutra ca panesānaṃ2 na kiñci nānākaraṇaṃ3 passāmīti.
Taṃ kiṃ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto, eko anajjhāyako anupanīto. Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?

Yo so bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā. Kiṃ hi bho gotama, anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatī'ti?

Taṃ kiṃ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo. Kamettha brāhmaṇā paṭamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vāti? Yo so bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddho vā thālipāke vā yaññe vā pāhune vā. Kiṃ hi bho gotama, dussīle papadhamme dinnaṃ mahapphalaṃ bhavissati'ti?

Pubbe kho tvaṃ assalāyana, jātiṃ agamāsi. Jātiṃ gantvā mante agamāsi. Mante gantvā tape agamāsi. Tape gantvā cātuvaṇṇiṃ suddhiṃ paccāgato yamahaṃ paññāpemī'ti.

Evaṃ vute assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca.


1.Kuṇḍaṃhi-machasaṃ ,kumāraṇḍupihi-syā 2. Amutra ca pana - sānaṃ,syā 3. Nānākāraṇaṃ-sīmu. 4. Pāhuṇe-sīmu.[PTS 5.] Apaṭibhāno-[PTS]

[BJT page 622]

Bhūtapubbaṃ assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: brāhmaṇāva seṭṭho vaṇṇo, hīno [PTS page 155] añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Assosi kho assalāyana, asito devalo isi sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭisu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.Atha kho assalāyana, asito devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo1 upāhanā āruhitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi.

Atha kho assalāyana, asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho2 ime bhavante brāhmaṇisayo gatā.Handa kva nu kho2 ime bhavanto brāhmaṇisayo gatā'ti3 atha kho assalāyana,sattannaṃ brāhmaṇisīnaṃ etadahosi: konāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā, handa kva nu kho ime bhavanto brāhmaṇisayo gatā'ti. Handanaṃ abhisapāmāti4. Atha kho assalāyana, sattabrāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu: bhasmā vasala hohīti5. Yathā yathā kho assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu. Tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.

Atha kho assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi: moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ, mayaṃ hi pubbe yaṃ abhisapāma bhasmā vasala hohī'ti bhasmāva bhavati ekacco. Imaṃ pana mayaṃ yathā yathā abhisapāma, tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā'ti.

Na bhavantānaṃ moghaṃ tapo, nāphalaṃ6 brahmacariyaṃ. Iṅgha bhavanto yo mayi manopadoso, taṃ pajahathāti. [PTS page 156]

Yo bhavati manopadoso taṃ pajahāma. Ko nu kho bhavaṃ hotīti?

Suto no bhavataṃ asito devalo isi'ti?

Evaṃ bho.
So khvāhaṃ homiti.


1. Paṭaliyo-machasaṃ, agaliyo- syā 2. Handa ko nu kho-machasaṃ,syā,[PTS 3.] Gantā-syā. 4. Abhisapissāmāti-syā 5. Bhasmā vasaḷa hotīti-sīmu. Bhasmā vasala hoti bhasmā vasala hohiti-machasaṃ bhasmā capali hoti bhasmā capalī hoti bhasmā capalī hohīti- syā , bhasmā vasalī hohīti[PTS 6.] Na panāphalaṃ-[PTS.]

[BJT page 624]

Atha kho assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upasaṅkamiṃsu.

Atha kho assalāyana, asito devalo isi satta brāhmaṇisayo etadavoca:'sutaṃ metaṃ bho, sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu vasantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā1 orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Evambho
Jānanti pana bhonto yā janikā mātā2 brāhmaṇaṃ yeva agamāsi. No abrāhmaṇanti.
No hidaṃ bho.

Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṃ yeva agamāsi, no abrāhmaṇanti.

No hidaṃ bho.

Jānanti pana bhonto yo janako pitā3 brāhmaṇiṃ yeva agamāsi no abrāhmaṇinti.
No hidaṃ bho.

Jānanti pana bhonto yo janakapitupitā yāvasattamā pitāmahayugā brāhmaṇiṃyeva agamāsi, no abrāhmaṇinti.

No hidaṃ bho.
Jānanti pana bhonto yathā gabbhassa avakkanti hotīti?

Jānāma mayaṃ bho yathā gabbhassa avakkanti hoti. [PTS page 157] idha mātāpitaroca sannipatitā honti. Mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti.

Jānanti pana bhonto yagghe4 so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?

Na mayaṃ bho, jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.


1. Putto-[PTS 2.]Janimātā-syā. Janīmātā-[PTS 3.] Janīpitā-syā,[PTS 4.] Tagghe-machasaṃ.

[BJT page 626]

Evaṃ sante bho jānātha ke tumhe hothāti1

Evaṃ sante bho, na mayaṃ jānāma ke ca mayaṃ homāti.

Tehi nāma assalāyana, satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti. Kiṃ pana tvaṃ etarahī mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi. Yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.

Evaṃ vutte assalāyano māṇavo bhagavantaṃ etadavoca: acchariyambhante, abbhūtambhante. Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti. Anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Assalāyanasuttaṃ tatiyaṃ


1.Hotiti-simu,

[BJT page 628]

2.5.4

Ghoṭamukhasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā udeno bārāṇasiyaṃ viharati khemiyambavane. Tena kho pana samayena ghoṭamukho brāhmaṇo bārāṇasiṃ anuppatto hoti kenacideva karaṇīyena. Atha kho ghoṭamukho brāhmaṇo [PTS page 158] chaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena khemiyambavanaṃ tenupasaṅkami. Tena kho pana samayena āyasmā udeno abbhokāse caṅkamati.

Atha kho so ghoṭamukho brāhmaṇo yenāyasmā udeno tenupasaṅkami, upasaṅkamitvā āyasmatā udenena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā āyasmantaṃ udenaṃ caṅkamantaṃ1 anucaṅkamamāno evamāha: ambho samaṇa, natthi dhammiko paribbājo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā panettha dhammo'ti.

Evaṃ vutte āyasmā udeno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Ghoṭamukhopi kho brāhmaṇo caṅkamā orohitvā vihāraṃ pavisitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho ghoṭamukhaṃ brāhmaṇaṃ āyasmā udeno etadavoca: saṃvijjante kho brāhmaṇa, āsanāni sace ākaṅkhasi nisidā'ti.
Etadeva ca kho pana mayaṃ bhoto udenassa āgamayamānā na nisīdāma. Kathaṃ hi nāma mādiso pubbe animantito āsane nisiditabbaṃ maññeyyā'ti. Atha kho ghoṭamukho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ghoṭamukho brāhmaṇo āyasmantaṃ udenaṃ etadavoca: ambho samaṇa, natthi dhammiko paribbājo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā panettha dhammo'ti.

Sace kho pana me tvaṃ brāhmaṇa, anuññeyyaṃ2 anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca pana me bhāsitassa attha na jāneyyāsi, mamaṃyeva tattha uttariṃ paṭipuccheyyāsi: idaṃ bho udena kathaṃ, imassa kvatthoti? Evaṃ katvā sayā no ettha kathāsallāpoti.

Anuññeyyaṃ2 khvāhaṃ bhoto udenassa anujānissāmi, paṭikkositabbañca paṭikkosissāmi. Yassa ca panāhaṃ [PTS page 159] bhoto udenassa bhāsitassa atthaṃ na jānissāmi, bhavantaṃyeva tattha udenaṃ uttariṃ paṭipucchissāmi: idaṃ bho udena kathaṃ, imassa kvattho'ti? Evaṃ katvā hotu no ettha kathāsallāpoti.


1.Ekamantaṃ-[PTS 2.] Anumaññeyyaṃ-[PTS.]

[BJT page 630]

Cattārome brāhmaṇa, puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: idha brāhmaṇa, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha brāmhaṇa, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. Imesaṃ brāhmaṇa, catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī'ti.?

Yvāyaṃ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṃ me puggalo cittaṃ nārādheti. Yopāyaṃ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṃ nārādheti. Yopāyaṃ bho udena,puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṃ nārādheti. Yo ca kho ayaṃ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. Ayaṃ me puggalo cittaṃ ārādhetī'ti.

Kasmā pana te brāhmaṇa, ime tayo puggalā cittaṃ nārādhenti'ti? Yvāyaṃ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti,iminā me ayaṃ puggalo cittaṃ nārādheti. [PTS page 160] yopāyaṃ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ bho udena, puggalo attantapo ca attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ nārādheti. Yo ca kho ayaṃ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. So attānañca parañca sukhakāme dukkhapaṭikkūle neva ātāpeti, na paritāpeti, iminā me ayaṃ puggalo cittaṃ ārādheti'ti.

[BJT page 632]

Dvemā brāhmaṇa parisā, katamā dve: idha brāhmaṇa, ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati. Idha pana brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā. Yvāyaṃ brāhmaṇa,puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. Imaṃ tvaṃ brāhmaṇā,puggalaṃ katamassa parisāyaṃ bahulaṃ samanupassasi:1 yā cāyaṃ2 parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati. Yā cāyaṃ2 parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā'ti. [PTS page 161]

Yvāyaṃ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. Imāhaṃ puggalaṃ yāyaṃ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbājitā, imissaṃ parisāyaṃ bahulaṃ samanupassāmi'ti.

Idāneva kho pana te brāhmaṇa, bhāsitaṃ: mayaṃ evaṃ ājānāma, ambho samaṇa, natthi dhammiko paribbājo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā panettha dhammo'ti.

Addhāmesā bho udena, sānuggahā vācā bhāsitā atthi dhammiko paribbājo, evaṃ me ettha hoti, evañca pana maṃ bhavaṃ udeno dhāretu. Yecime bhotā udenena cattāro puggalo saṅkhittena vuttā vitthārena avibhattā, sādhu me bhavaṃ udeno ime cattāro puggale vitthārena vibhajatu anukampaṃ upādāyāti.

Tena hi brāhmaṇa, suṇāhi,sādhukaṃ manasi karohi, bhāsissāmiti.

Evaṃ bhoti kho ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi. Āyasmā udeno etadavoca:


1. Idha katamaṃ tvaṃ brāhmaṇa, puggalaṃ katamāya parisāya bahulaṃ samanupassasi-machasaṃ, 2. Yā vāyaṃ-[PTS.]

[BJT page 634]

Katamo ca brāhmaṇa, puggalo attantapo attaparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo acelako hoti muttācāro, hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissa kaṭaṃ na nimantanaṃ sādiyati, so na kumhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya [PTS page 162] na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati, so ekāgāriko vā hoti ekālopiko vā, dvāgāriko vā hoti dvālopiko vā sattāgāriko vā hoti sattālopiko vā,ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeta sattahipi dattehi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā heti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti. Tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhoji. Se sāṇānipi dhāreti, masāṇānipi dhāreti, cavadussānipi dhāreti, paṃsukulānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti. Kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbaṭṭakopi1 hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati brāhmaṇa,puggalo attantapo attaparitāpanānuyogamanuyutto.

Katamo ca brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo orabhiko hoti, sūkariko sākuntiko2 māgaviko ḷuddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā,ayaṃ vuccati brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto.


1. Ubbaṭṭhakopi-machasaṃ ,ubbhatthakopi-syā 2. Sākuṇiko-machasaṃ.

[BJT page 636]

Katamo ca brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo rājā vā hoti khattiyo muddhābhisitto1, brāhmaṇā vā mahāsāḷo, so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena2 piṭṭhiṃ kaṇaḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya3 seyyaṃ kappeti, ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khiraṃ hoti, tena rājā yāpeti. Yaṃ dutiyasmiṃ thane khīraṃ hoti, tena mahesi yāpeti. Yaṃ tatiyasmiṃ thane khiraṃ hoti, tena brāhmaṇo purohito yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ juhanti. Avasesena vacchako yāpeti. So evamāha: 'ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyā'ti.4 Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

Katamo ca brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati: 'idha brāhmaṇa, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhā paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñāti parivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.


1.Muddhāvasitto-machasaṃ 2.Magavisāṇena-machasaṃ 3. Haritūpalittāya-machasaṃ,syā 4. Parisatthāyāti-syā.

[BJT page 638]

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihāri kena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati cakkhundriyaṃ,cakkhundriyesaṃvaraṃ āpajjati.
So sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati sotendriyaṃ, sotendriyesaṃvaraṃ āpajjati.

So ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati ghānendriyaṃ,ghānendriye saṃvaraṃ āpajjati.
So jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati jivhendriyaṃ,jivhendriye saṃvaraṃ āpajjati.
So kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati kāyendriyaṃ,kāyendriye saṃvaraṃ āpajjati.
So manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvaraṃ paṭipajjati,rakkhati manendriyaṃ,manendriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti

[BJT page 640]

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati. Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ palālapuñjaṃ.
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatatīnamiddho viharati ālokasaññi sato sampajāno. Thīnamiddhā cittaṃ parisodheti, uddaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja viharati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

[BJT page 642]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti, so idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāni yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharatī'ti.

Evaṃ vutte ghoṭamukho brāhmaṇo āyasmantaṃ udenaṃ etadavoca: abhikkantaṃ bho udena, abhikkantaṃ bho udena, seyyathāpi bho udena, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā udenena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ udenaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata'nti.

Mā kho maṃ tvaṃ brāhmaṇa,saraṇaṃ agamāsi, tameva tvaṃ bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gatoti.

Kahaṃ pana bho udena, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddhoti?
Parinibbuto kho brāhmaṇa, etarahi so bhagavā arahaṃ sammāsambuddhoti.

[BJT page 644]

Sace hi mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ dassu yojanesu, dasapi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ vīsatiyā yojanesu,vīsatipi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace hi mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ tiṃsāya yojanesu, tiṃsmapi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ cattārisāya yojanesu, cattārismapi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yojanasatepi [PTS page 163] mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ, yojanasatampi mayaṃ gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca kho bho udena, parinibbuto so bhavaṃ gotamo, parinibbutampi mayaṃ taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Atthi ca me bho udena, aṅgarājā devasikaṃ niccabhikkhaṃ dadāti. Tatohaṃ bhoto udenassa ekaṃ niccabhikkhaṃ dadāmīti.

Kiṃ pana te brāhmaṇa, aṅgarājā devasikaṃ niccabhikkhaṃ dadātīti? Pañca bho udena, kahāpaṇasatānīti na kho no brāhmaṇa, kappati jātarūparajata paṭiggahetunti.

Sace taṃ bhoto udenassa na kappati, vihāraṃ bhoto udenassa kārāpessāmīti.
Sace kho me tvaṃ brāhmaṇa, vihāraṃ kārāpetukāmo,pāṭalīputte saṅghassa upaṭṭhānasālaṃ kārāpehīti.

Imināpahaṃ1 bhoto udenassa bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhavaṃ udeno saṅghe dāne2 samādapeti. Esāhaṃ3 bho udena, etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpessāmiti.

Atha kho ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpesi. Sā etarahi ghoṭamukhiti vuccatīti. [PTS page 164]

Ghoṭamukhasuttaṃ catutthaṃ


1.Imināhaṃ-syā,imināpavaṃ-[PTS 2.] Dānaṃ-[PTS 3.] Sohaṃ-sīmu

[BJT page 646]

2.5.5.
Caṅkīsuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena opasādaṃ1 nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā opasāde viharati uttarena opasādaṃ1 devavane sālavane. Tena kho pana samayena caṅkībrāhmaṇo opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Assosuṃ kho opasādakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane
Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho opasādakā2 brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṃ sālavanaṃ. Tena kho pana samayena caṅkī brāhmaṇo upari pāsāde divāseyyaṃ upagato hoti. Addasā kho caṅkī brahmaṇo opasādake brāhmaṇagahapatike, opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūte uttarena mukhe gacchante yena devavanaṃ sālavanaṃ5, disvāna khattaṃ āmantesi: kinnu kho bho khatte, opasādakā brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṃ sālavananti.
Atthi bho caṅkī, samaṇo bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamanti'ti.


1. Opāsādaṃ-machasaṃ,syā 2 opāsādakā-machasaṃ,syā 3. Saṅghasaṅghī-syā,machasaṃ, 4. Uttarena mukhe-[PTS 5.] Uttarena mukhaṃ yena devavanaṃ salavanaṃ tenusaṅkamante-machasaṃ.

[BJT page 648]

Tena hi bho khatte, yena opasādakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā opasādake brāhmaṇagahapatike evaṃ vadehi: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaṃ getamaṃ dassanāya upasaṅkamissati'ti. Evaṃ bhoti kho so khatto1 caṅkissa brāhmaṇassa [PTS page 165] paṭissutvā yena opasādakā brāhmaṇagahapatikā tenupasaṅkami, upasaṅkamitvā opasādake brāhmaṇagahapatike etadavoca: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati'ti.

Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni opasāde paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā caṅkī kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati'ti. Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṃsu, upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ: saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti.

Evaṃ kho me bho hoti,ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti.

Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Bhavaṃ hī caṅkī ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, yampi bhavaṃ caṅkī ubhato sujāto mātito ca pītito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī aḍḍho mahaddhano mahābhogo imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī tiṇṇaṃ vedanānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ,padako veyyākaraṇaṇo lokāyatamahāpurisalakkhaṇesu anavayo imināpaṅgena na arahati bhavaṃ ḍaṅki samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ hi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dasnāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ caṅkī, sīlavā vuddhasīlī vuddhasīlena samannāgato imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī kalyāṇavāco kalyāṇavākkaraṇo [PTS page 166] poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī, bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ hi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññaṃ pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ caṅkī opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitu'nti.


1.Khattā-[PTS 2.] Brahmavacchasī-sīmu, machasaṃ,syā 3. Rañño-[PTS]

[BJT page 650]

Evaṃ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca: tena hi bho, mamapi suṇātha yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ1 dassanāya upasaṅkamituṃ. Na tveva arahati so bhavaṃ gātamo amhākaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalū bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitato ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalū bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ pahāya pabbajito bhumigatañca vehāsaṭṭhañca yampi bho samaṇo gotamo pahutaṃ hiraññasuvaṇṇaṃ pahāya pabbajito bhūmigatañca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇapokkharatāya samannāgato [PTS page 167] brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati kho bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo3 imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnā khattiyakulā imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.


1. Samaṇaṃ gotamaṃ-syā 2.Brahmavacchasī- sīmu, machasaṃ,syā. 3. Vigatapapañco-sīmu.

[BJT page 652]

Samaṇo khalu bho gotamo aḍḍhakulā1 pabbajito mahaddhanā mahābhogā imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaranasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ1 buddho bhagavāti imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputtadāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rāja pasenadi kosalo saputtadāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti saputtadāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ , atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane. Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgaccanti. Atithi no te honti. Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā, yampi bho samaṇo gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane. Atithi asmākaṃ2 samaṇo gotamo. Atithi kho panambhehi sakkātabbā garukātabbo mānetabbo pūjetabbo. [PTS page 168] iminā paṅgena3 na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettakaṃ kho ahaṃ bho tassa bhoto gotamassa vaṇṇaṃ pariyāpuṇāmi. Na ca so bhavaṃ gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaṃgotamo. Ekamekenapi bho, aṅgena samannāgato na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Tena hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā'ti.


1. Addhakulā-syā 2. Atithamhākaṃ-machasaṃ 2. Atithismākaṃ-[PTS 3.] Imināpanaṅgena bho-sīmu.

[BJT page 654]

Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana samayena bhagavā vuddhehi vuddhehi1 brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti.

Tena kho pana samayena kāpaṭiko2 nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaṃ parisāyaṃ nisinno hoti. So vuddhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ mantayamānānaṃ antarantarā kathaṃ opāteti. Atha kho bhagavā kāpaṭikaṃ māṇavaṃ apasādesi: māyasmā bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ opātetu3, kathāpariyosānaṃ āyasmā bharadvājo āgametu'ti. Evaṃ vutte caṅkī brāhmaṇo bhagavantaṃ etadavoca: mā bhavaṃ gotamo kāpaṭikaṃ māṇavaṃ apasādesi, kulaputto ca kāpaṭiko māṇavo bahussuto ca kāpaṭiko māṇavo kalyāṇavākkaraṇo va kāpaṭiko māṇavo paṇḍito ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetu'nti.

Atha kho bhagavato etadahosi :'addhā [PTS page 169] kho kāpaṭikassa māṇavassa tevijjake pāvacane kataṃ4 bhavissati. Tathā hi naṃ brāhmaṇā sampurekkharontī'ti. Atha kho kāpaṭikassa māṇavassa etadahosi: 'yadā me samaṇo gotamo cakkhunā cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmī'ti. Atha kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṃhāsi. Atha kho kāpaṭikassa māṇavassa etadahosi: 'samannāharati kho maṃ samaṇo gotamo, yannūnāhaṃ samaṇaṃ gotamaṃ pañhaṃ puccheyyanti. Atha kho kāpaṭiko māṇavo bhagavantaṃ etadavoca: 'yamidaṃ bho gotama, brāhmaṇānaṃ porāṇānaṃ mantapadaṃ itihitiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti. ' Idameva saccaṃ moghamañña'nti, idha bhavaṃ gotamo kimāhā'ti.
Kiṃ pana bhāradvāja, atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāhaṃ: 'ahametaṃ jānāmi, ahametaṃ passāmi: 'idameva saccaṃ moghamañña'nti.

No hidaṃ bho gotama.

Kiṃ pana bhāradvāja, atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugāpi, yo evamāha: ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamaññanti.

Nohidaṃ bho gotama.


1.Vuḍḍhehi vuḍḍhehi-syā 2. Kāpadiko-syā, kāpaṭhīko-[PTS 3.] Opātetuṃ-sīmu, opātesi-syā 4. Kathaṃ-sīmu,kathā-machasaṃ.

[BJT page 656]

Kiṃ pana bhāradvāja, yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanu bhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṃ1: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu: 'mayametaṃ jānāma, mayametaṃ passāma: 'idameva saccaṃ moghamañña'nti. [PTS page 170]

No hidaṃ bho gotama.

Iti kira bhāradvāja, natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: 'ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamañña'nti. Natthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā, yo evamāha: 'ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamañña'nti. Yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro. Yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṃ: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu' tepi na evamāhaṃsu: 'mayametaṃ jānāma, mayametaṃ passāma, idameva saccaṃ moghamañña'nti.

'Seyyathāpi bhāradvāja, andhaveṇi2 paramparāsaṃsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati. Evameva kho bhāradvāja, andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati. Purimopi na passati, majjhimopi na passati, pacchimopi na passati. Taṃ kiṃ maññasi bhāradvāja, na nu evaṃ sante brāhmanānaṃ amūlikā saddhā sampajjati'ti.

Na khottha3 bho gotama, brāhmaṇā saddhāyeva payirupāsanti, anussavāpettha brāhmaṇā payirupāsantī'ti.

Pubbeva kho tvaṃ bhāradvāja, saddhaṃ agamāsi, anussavaṃ idāni vadesi. Pañca kho ime bhāradvāja, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti. Ime kho bhāradvāja, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Api ca bhāradvāja, susaddahitaṃ yeva hoti, tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api ca bhāradvāja, surucitaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api ca bhāradvāja, svānussutaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api [PTS page 171] ca bhāradvāja suparivitakkitaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti. Api ca bhāradvāja sunijjhāyitaṃ yeva hoti tañca hoti rittaṃ tucchaṃ musā, no cepi sunijjhāyitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Saccamanurakkhatā bhāradvāja, viññunā purisena nālamettha ekaṃsena niṭṭhaṃ gantuṃ 'idameva sacchaṃ moghamañña'nti.


1. Seyyathīdaṃ-chasaṃ 2.Andhaveṇu-sīmu. 3. Na khvettha-sīmu,machasaṃ,syā.

[BJT page 658]

Kittāvatā pana bho gotama, saccānurakkhanā hoti, kittāvatā saccamanurakkhati? Saccānurakkhanaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā'ti.

Saddhā cepi bhāradvāja, purisassa hoti, 'evaṃ me saddhā'ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: 'idameva saccaṃ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ruci cepi bhāradvāja, purisassa hoti, 'evaṃ me ruci'ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: 'idameva saccaṃ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Anussavo cepi bhāradvāja,purisassa hoti,'evaṃ me anussavo'ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: 'idameva saccaṃ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ākāraparivitakko cepi bhāradvāja, purisassa hoti. 'Evaṃ me ākāraparivitakkana'ti iti vadaṃ saccamanurakkhati,na tveva tāva ekaṃsena niṭṭhaṃ gacchati:'idameva saccaṃ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Diṭṭhinijjhānakkhanti cepi bhāradvāja, purisassa hoti, 'evaṃ me diṭṭhinijjhānakkhantī'ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati:'idameva saccaṃ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ettāvatā bho gotama, saccānurakkhanā hoti, ettāvatā saccamanurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ pekkhāma. Kittāvatā pana bho gotama, saccānubodho hoti, kittāvatā saccamanubujjhati? Saccānubodhaṃ mayaṃ bhavantaṃ gotamaṃ pucchamā'ti.
Idha2 bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ3 gahapati vā gahapatiputto vā upasaṅkamitvā tīsu dhammesu samannesati: [PTS page 172] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu. Atthi nu kho imassa āyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya4 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehī pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya4 samādapeyya, yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti, tathā5 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aluddhassa.Yaṃ kho pana ayamāyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo luddhenāti.


1. Ettāvatā-pe- hoti-machasaṃ ūnaṃ 2 idha kira-syā 3. Tameva-syā. 4 Tadatthāya-sīmu, machasaṃ 5. Tathārūpo-machasaṃ.

[BJT page 660]

Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi samanupassati1. Tato naṃ uttariṃ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya, yaṃ paresaṃ assa digharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā dosanīyā dhammā, yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya2 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyā'ti. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aduṭṭhassa. Yaṃ kho pana ayamāyasmā dhammaṃ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo duṭṭhenāti.

Yato naṃ samannesamāno visuddhiṃ dosanīyehi dhammehi [PTS page 173] samanupassati. Tato naṃ uttariṃ samannesati mohanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā mohanīyā dhammā, yathā rūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti. Paraṃ vā tathattāya2 samādapeyya, yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā mohanīyā dhammā, yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti. Paraṃ vā tathattāya2 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāya. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ amūḷhassa. Yaṃ kho pana ayamāyasmā dhammaṃ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenā'ti.

Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanu passati. Atha tasmiṃ saddhaṃ niveseti. Saddhājāto upasaṅkamati upasaṅkamanto payirupāsati. Payirupāsanto sotaṃ odahati. Ohitasoto dhammaṃ suṇāti. Sutvā dhammaṃ dhāreti. Dhatānaṃ dhammānaṃ atthaṃ upaparikkhati. Atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti. Dhammanijjhānakkhantiyā sati chando jāyati. Chandajāto ussahati. Ussahitvā tulayati. Tulayitvā pahadati. Pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti. Paññāya ca naṃ ativijjha passati. Ettāvatā kho bhāradvāja, saccānubodho hoti. Ettāvatā saccamanubujjhati. Ettāvatā ca mayaṃ saccānubodhaṃ paññāpema. Na tveva tāva4 saccānupatti hotīti.


1. Passati samanupassati-syā. 2. Tadatthāya-sīmu. 3. Tathārūpo-machasaṃ. 4. Na tveva-[PTS.]

[BJT page 662]

Ettāvatā bho gotama, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma. Kittāvatā pana bho gotama, saccānupatti hoti? Kittāvatā saccamanupāpuṇāti? Saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ pucchamāti. [PTS page 174]

Tesaṃyeva kho bhāradvāja, dhammānaṃ āsevanā bhāvanā bahulī kammā saccānupatti hoti, ettāvatā kho bhāradvāja, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti.

Ettāvatā bho gotama, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ pekkhāma. Saccānupattiyā pana bho gotama, katamo dhammo bahukāro? Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchamāti.
Saccānupattiyā kho bhāradvāja, padhānaṃ bahukāraṃ. No cetaṃ padaheyya, nayidaṃ saccaṃ anupāpuṇeyya. Yasmā ca kho padahati, tasmā saccaṃ anupāpuṇāti. Tasmā saccānupattiyā padhānaṃ bahukāranti.

Padhānassa pana bho gotama, katamo dhammo bahukāro? Padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Padhānassa kho bhāradvāja, tulanā bahukārā. No cetaṃ tuleyya, nayidaṃ padaheyya. Yasmā ca kho tuleti, tasmā padahati. Tasmā padhānassa tulanā bahukārāti.

Tulanāya pana bho gotama, katamo dhammo bahukāro? Tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Tulanāya kho bhāradvāja, ussāho bahukāro. No cetaṃ ussaheyya, nayidaṃ tuleyya. Yasmā ca kho ussahati, tasmā tuleti. Tasmā tulanāya ussāho bahukāroti.

Ussāhassa pana bho gotama, katamo dhammo bahukāro? Ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Ussāhassa kho bhāradvāja, chando bahukāro. No cetaṃ chando jāyetha, nayidaṃ ussaheyya. Yasmā ca kho chando jāyati, tasmā ussahati. Tasmā ussāhassa chando bahukāroti.

Chandassa pana bho gotama, katamo dhammo bahukāro? [PTS page 175] chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Chandassa kho bhāradvāja, dhammanijjhānakkhanti bahukārā. No cetaṃ dhammanijjhānaṃ khameyyuṃ, nayidaṃ chando jāyetha. Yasmā ca kho dhammanijjhānaṃ khamanti, tasmā chando jāyati. Tasmā chandassa dhammanijjhānakkhanti bahukārāti.

[BJT page 664]

Dhammanijjhānakkhantiyā pana bho gotama, katamo dhammo bahukāro? Dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammanijjhānakkhantiyā kho bhāradvāja, atthūpaparikkhā bahukārā. No cetaṃ atthaṃ upaparikkheyya, nayidaṃ dhammanijjhānaṃ khameyyuṃ. Yasmā ca kho atthaṃ upaparikkhati, tasmā dhammanijjhānaṃ khamanti. Tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.

Atthūpaparikkhāya pana bho gotama, katamo dhammo bahukāro atthūpaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Atthūpaparikkhāya kho bhāradvāja, dhammadhāraṇā bahukārā. No cetaṃ dhammaṃ dhāreyya, nayidaṃ atthaṃ upaparikkheyya. Yasmā ca kho dhammaṃ dhāreti, tasmā atthaṃ upaparikkhati. Tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.

Dhammadhāraṇāya pana bho gotama, katamo dhammo bahukāro? Dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammadhāraṇāya kho bhāradvāja, dhammasavanaṃ bahukāraṃ no cetaṃ dhammaṃ suṇeyya, nayidaṃ dhammaṃ dhāreyya. Yasmā ca kho dhammaṃ suṇāti, tasmā dhammaṃ dhāreti tasmā dhammadhāraṇāya dhammasavanaṃ bahukāranti.

Dhammasavanassa pana bho gotama, katamo dhammo bahukāro? Dhammasavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammasavanassa kho bhāradvāja, sotāvadhānaṃ [PTS page 176] bahukāraṃ. No cetaṃ sotaṃ odaheyya, na idaṃ dhammaṃ suṇeyya. Yasmā ca kho sotaṃ odahati, tasmā dhammaṃ suṇāti tasmā dhammasavanassa sotāvadhānaṃ bahukāranti.

Sotāvadhānassa pana bho gotama, katamo dhammo bahukāro? Sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Sotāvadhānassa kho bhāradvāja, payirupāsanā bahukārā. No cetaṃ payirupāseyya, nayidaṃ sotaṃ odaheyya. Yasmā ca kho payirupāsati. Tasmā sotaṃ odahati. Tasmā sotāvadhānassa payirupāsanā bahukārāti.

Payirupāsanāya pana bho gotama, katamo dhammo bahukāro? Payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Payirupāsanāya kho bhāradvāja, upasaṅkamanaṃ bahukāraṃ. No cetaṃ upasaṅkameyya, nayidaṃ payirupāseyya. Yasmā ca kho upasaṅkamati, tasmā payirupāsati. Tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.

Upasaṅkamanassa pana bho gotama, katamo dhammo bahukāro? Upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

[BJT page 666]

Upasaṅkamanassa kho bhāradvāja, saddhā bahukārā. No cetaṃ saddhā jāyetha, nayidaṃ upasaṅkameyya. Yasmā ca kho saddhā jāyati, tasmā upasaṅkamati. Tasmā upasaṅkamanassa saddhā bahukārāti.

Saccānurakkhanaṃ mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānurakkhanaṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānubodhaṃ1 mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānubodhaṃ1 bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānupattiṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ [PTS page 177] gotamaṃ apucchimha. Saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca pana mayaṃ bhavantaṃ gotamaṃ apucchimha, taṃ tadeva bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā.

Mayaṃ hi bho gotama, pubbe evaṃ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāroti. Ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ, samaṇesu samaṇapasādaṃ, samanesu samaṇagāravaṃ. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Caṅkīsuttaṃ pañcamaṃ.


1.Saccamanubodhaṃ-syā.

[BJT page 668]

2.5.6.
Phasukārīsuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisidi. Ekamantaṃ nisinno kho esukārī brāhmaṇo bhagavantaṃ etadavoca:

Brāhmaṇā bho gotama, catasso pāricāriyā paññāpenti. Brāhmaṇassa pāricariyaṃ paññāpenti, khattiyassa pāricariyaṃ paññāpenti, vessassa pāricariyaṃ paññāpenti, suddassa pāricariyaṃ paññāpenti. Tatridaṃ bho gotama, brāhmaṇā brāhmaṇassa [PTS page 178] pāricariyaṃ paññāpenti, brāhmaṇo vā brāhmaṇaṃ paricareyya, khattiyo vā brāhmaṇaṃ paricareyya, vesso vā brāhmaṇaṃ paricareyya, suddo vā brāhmaṇaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. Khattiyo vā khattiyaṃ paricareyya, vesso vā khattiyaṃ paricareyya, suddo vā khattiyaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama brāhmaṇā vessassa pāricariyaṃ paññāpenti. Vessā vā vessaṃ paricareyya, suddo vā vessaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. Suddo vā suddaṃ paricareyya. Ko vā panañño suddaṃ paricarissatī'ti. Idaṃ kho bho gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. Brāhmaṇā bho gātama, imā catasso pāricariyā paññāpenti. Idha bhavaṃ gotamo kimāhāti?

Kiṃ pana brāhmaṇa, sabbo loko brāhmaṇānaṃ etadabbhanūjānāti imā catasso pāricariyā paññāpentī'ti.1

Nohidaṃ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmakassa bilaṃ olaggeyyuṃ: idha te ambho purisa, maṃsaṃ khāditabbaṃ, mūlañca anuppadātabba'nti. Evameva kho brāhmaṇa, brāhmaṇā apaṭiññāya2 tesaṃ samaṇabrāhmaṇānaṃ. Atha ca panimā catasso paricariyā paññāpenti nāhaṃ brāhmaṇa, sabbaṃ paricaritabbanti vadāmi. Na panāhaṃ brāhmaṇa, sabbaṃ na paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa, paricarato, pāricariyāhetu pāpiyo assa na seyyo. Nāhantaṃ paricaritabbanti vadāmi. Yañca khvāssa brāhmaṇa, paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricaritabbanti vadāmi.


1.Paññapentuti-machasaṃ,syā.- Paññāpentūti [PTS 2.] Appaṭiññāya-sīmu,machasaṃ,

[BJT page 670]

Khattiyañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Khattiyo'pi hi brāhmaṇa, [PTS page 179] sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Brāhmaṇañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Brāhmaṇo'pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Vessañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Vesso'pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Suddañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Suddo'pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Nāhaṃ brāhmaṇa, uccākulīnatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uccākulīnatā pāpiyaṃsoti vadāmi. Nāhaṃ brāhmaṇa uḷāravaṇṇatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uḷāravaṇṇatā pāpiyaṃsoti vadāmi. Nāhaṃ brāhmaṇa, uḷārabhogatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uḷārabhogatā pāpiyaṃsoti vadāmi.

Uccākulīno'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uccākulīnatā seyyaṃsoti vadāmi. Uccākulīno'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uccākulīnatā pāpiyaṃsoti vadāmi.

Uḷāravaṇṇo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷāravaṇṇatā seyyaṃsoti vadāmi. Uḷāravaṇṇo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷāravaṇṇatā pāpiyaṃsoti vadāmi.

Uḷārabhogo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷārabhogatā seyyaṃsoti vadāmi. Uḷārabhogo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷārabhogatā [PTS page 180] pāpiyaṃsoti vadāmi.

Nāhaṃ brāhmaṇa, sabbaṃ paricaritabbanti vadāmi. Na panāhaṃ brāhmaṇa, sabbaṃ na paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaṃ vaḍḍhati, sutaṃ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati. Tamahaṃ paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṃ vaḍḍhati, na sutaṃ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati. Nāhaṃ taṃ paricaritabbanti vadāmī'ti.

[BJT page 672]

Evaṃ vutte phasukārī brāhmaṇo bhagavantaṃ etadavoca: brāhmaṇā bho gotama, cattāri dhanāni paññāpenti. Brāhmaṇassa sandhanaṃ paññāpenti. Khattiyassa sandhanaṃ paññāpenti. Vessassa sandhanaṃ paññāpenti. Suddassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti bhikkhācariyaṃ. Bhikkhācariyañca pana brāhmaṇo sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti. Idaṃ kho bho gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti dhanukalāpaṃ. Dhanukalāpañca pana khattiyo sandhanaṃ atimaññamāno akiccakārī hoti. Gopova adinnaṃ ādiyamāno'ti. Idaṃ kho bho gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti kasigorakkhaṃ. Kasigorakkhañca pana vesso sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamāno'ti. Idaṃ kho bho gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti asitabyābhaṅgiṃ. Asitabyābhaṅgiñca pana suddo sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamāno'ti. Idaṃ kho bho gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti brāhmaṇā bho gotama, imāni cattāri dhanāni paññāpenti. Idha bhavaṃ gotamo kimāhāti.

Kiṃ pana brāhmaṇa, sabbo loko brāhmaṇānaṃ etadabhanujānāti. Imāni cattāri1 dhanāni paññāpentī'ti2? [PTS page 181] no hidaṃ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṃ olaggeyyuṃ: idaṃ te amho purisa, maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti. Evameva kho brāhmaṇa, apaṭiññāya tesaṃ3 samaṇabrāhmaṇānaṃ. Atha ca panimāni cattāri dhanāni paññāpenti:

Ariyaṃ kho ahaṃ brāhmaṇa, lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. Porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaṃ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaṃ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṃ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṃ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṃ gacchati.


1.Cattāri-[PTS,]ūnaṃ 2. Paññāpetūti-machasaṃ,syā,[PTS 3.]Appaṭiññāye tesaṃ-[PTS]

[BJT page 674]

Seyyathāpi brāhmaṇa yaññadeva paccayaṃ paṭicca aggi jalati, tena teneva saṅkhaṃ gacchati. Kaṭṭhañce paṭicca aggi jalati, kaṭṭhaggitveva saṅkhaṃ gacchati. Sakalikañce paṭicca aggi jalati, sakalikaggitveva saṅkhaṃ gacchati. Tiṇañce paṭicca aggi jalati, tiṇaggitveva saṅkhaṃ gacchati. Gomayañce paṭicca aggi jalati, gomayaggitveva saṅkhaṃ gacchati. Evameva kho ahaṃ brāhmaṇa, ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. Porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaṃ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaṃ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṃ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṃ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṃ gacchati.

Khattiyakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti. Ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇa,agārasmā [PTS page 182]

Taṃ kiṃ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. No khattiyo, no vesso, nosuddoti?

No hidaṃ bho gotama, khattiyo pi hī bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. Brāhmaṇopi hī bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ . Vessopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. Suddopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetu'nti. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetu'nti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṃ dhammaṃ kusalaṃ. Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca
[BJT page 676]

Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Taṃ kiṃ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. No khattiyo, no vesso, no suddo'ti?
No hidaṃ bho gotama, khattiyopi hī bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Brāhmaṇopi hi bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Vessopi hī bho gotama,pahoti [PTS page 183] sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetuṃ. Suddopi hi bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
*
Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. *

Taṃ kiṃ maññasi brāhmaṇa, idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya, āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā2 sālassa vā, salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu. Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu'ti. Taṃ kiṃ maññasi brāhmaṇa, yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro vā, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato. Svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṃ kātunti.


1. Sottisināniṃ-machasaṃ,2.Sākassa vā -sīmu,natthi. 3.Veṇukulā-sīmu.

[BJT page 678]

No hidaṃ bho gotama, yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [PTS page 184] vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ. Yopi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo patukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tenapi ca1 sakkā agginā aggikaraṇīyaṃ kātuṃ. Sabbopi bho gotama, aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca2 sakkā agginā aggikaraṇīyaṃ kātunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. . Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Evaṃ vutte phasukārī brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vīvareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Phasukārīsuttaṃ chaṭṭhamaṃ.


1.Tena ca- machasaṃ 2. Sabbenapi-machasaṃ.

[BJT page 680]

2.5.7
Dhanañjānisuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho aññataro [PTS page 185] bhikkhu rājagahe vassaṃ vuttho yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā sāriputto etadavoca:

Kaccāvuso, bhagavā arogo ca balavā cā'ti?
Arogo cāvuso, bhagavā balavā cā'ti.
Kacci panāvuso, bhikakkhusaṅgho arogo ca balavā cā'ti?
Bhikkhusaṅghopi kho āvuso, arogo ca balavā cā'ti.

Etthāvuso, taṇḍulapāladvārāyaṃ1 dhanañjāni2 nāma brāhmaṇo atthi. Kaccāvuso, dhanañjāni nāma brāhmaṇo arogo ca balavā cā'ti.

Dhanañjānipi kho avuso, brāhmaṇo arogo ca balavā cā'ti.

Kacci panāvuso dhanañjāni brāhmaṇo appamattoti.

Kuto no āvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Brāhmaṇagahapatike nissāya rājānaṃ vilumpati. Yāpissa bhariyā saddhā saddhākulā3 ānītā, sāpissa kālakatā, añña'ssa4 bhariyā assaddhā assaddhākulā5 ānītā'ti.

Dussutaṃ1 vatāvuso assumhā, dussutaṃ vatāvuso assumhā, ye mayaṃ dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumhā. Appevanāma mayaṃ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma. Appevanāma siyā kocideva kathāsallāpo'ti.


1. Taṇḍulapālidvārāyaṃ-machasaṃ 2. Dhānañjāni-[PTS 3.]Saddhakulā-machasaṃ 4.Aññāssa-sīmu,machasaṃ, 5.Assaddhakulā-machasaṃ.

[BJT page 682]

Atha kho āyasmā sāriputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
[PTS page 186]
Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe dohāpeti1 atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami. Addasā kho dhanañjāni brāhmaṇo āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna yenāsmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: ito bho sāriputta, payo pīyataṃ tāva bhattassa kālo bhavissatī'ti.

Alaṃ brāhmaṇa, katamme ajja bhattakiccaṃ. Amukasmiṃ me rukkhamūle divāvihāro bhavissati. Tattha āgaccheyyāsī'ti.

Evaṃ bhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Atha kho dhanañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yenayasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā sāriputto etadavoca:

Kaccisi dhanañjāni, appamatto'ti?

'Kuto bho sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadārā posetabbā, dāsakammakaraporisaṃ posetabbaṃ, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ ñātisālo hitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayampi kāyo pīnetabbo brūhetabbo'ti.

Taṃ kiṃ maññasi dhanañjāni, idhekacco mātāpitunnaṃ2 hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho mātāpitunnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ [PTS page 187] nirayapālā'ti. Mātāpitaro vā panassa labheyyuṃ 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti.

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃ3 yeva niraye nirayapālā pakkhipeyyuṃ.


1.Dūhāpeti-machasaṃ,syā. 2. Mātāpitunaṃ-syā,machasaṃ, 3.Vikandantaṃ-syā,[PTS.]

[BJT page 684]

Taṃ kiṃ maññasi dhanañjāni, idhekacco puttadārassa hetu dhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Puttadārā vā panassa labheyyuṃ1 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Dāsakammakaraporisaṃ vā panassa labheyya,'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Mittāmaccā vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
[PTS page 188]

Taṃ kiṃ maññasi dhanañjāni, idhekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho ñātisāḷohitānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Ñātisāḷohitā vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco atithīnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so'ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Atithi vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.


1. Labheyya-sīmu.

[BJT page 886]

Taṃ kiṃ maññasi dhanañjāni, idhekacco pubbapetānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho pubbapetānaṃ hetu adhammacārī visamacārī ahosi, mā maṃ nirayaṃ nirayapālā'ti. Pubbapetā vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?
No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco devatānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so'ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Devatā vā panassa labheyyuṃ 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?
No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Rājā vā panassa labheyya 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?
No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so'ahaṃ kho kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Pare vā panassa labheyyuṃ 'eso kho kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, yo vā mātāpitunnaṃ hetu adhammacārī visamacārī assa. Yo vā mātāpitunnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo'ti?

Yo hi bho sāriputta, mātāpitunnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo yo ca kho bho sāriputta, mātāpitunnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, brahmacariyā samacariyā seyyo'ti.


1. Pīṇanāhetu-machasaṃ,syā,[PTS 2.]Brūhanāhetu-machasaṃ,syā,[PTS.]

[BJT page 688]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṃ. Na ca pāpaṃ kammaṃ kattuṃ1, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā puttadāre2 ceva posetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?
[PTS page 189]

Yo hi bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā dāsakammakaraporisañceva posetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā mittāmaccānaṃ hetu adhammacārī visamacārī assa,yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

[PTS page 190]

Yo hi bho sāriputta, ñātisālehitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?


1.Pāpakammaṃ kātuṃ-machasaṃ,[PTS. 2.]Puttadāraṃ-syā.

[BJT page 690]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā atithīnaṃ hetu adhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacarī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañajāni , aññe sahetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

Yo hi bho sāriputta, devatānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tadevettha [PTS page 191] seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni , aññe sahetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

Yo hi bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, añño sahetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanahetu brūhanahetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

[BJT page 692]

Yo hi bho sāriputta, kāyassa piṇanahetu brūhanahetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, kāyassa piṇanahetu brūhanahetu dhammacārī samacārī assa, tadevettha seyyo, adhammacariyā visamacariyāhī bho sāriputta, dhammacariyā samacariyā seyyoti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ brūhetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjitunti.

Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho dhanañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi: ehi tvaṃ amho [PTS page 192] purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhī,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti.

Evaṃ bhanteti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca. 'Dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: 'dhanañjāni nte, brāhmaṇo ābādiko dukkhito bāḷhagilāno so āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti. 'Sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto nivāsetvā pattacīvaraṃ ādāya yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ etadavoca: 'kacci te dhanañjāni, khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati, no abhikkamoti?

[BJT page 694]

Na me bho sāriputta, khamanīyaṃ na yāpanīya, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Seyyathāpi [PTS page 193] bho sāriputta, balavā puriso tiṇhena sikharena muddhani1 abhimantheyya.2 Evameva kho me bho sāriputta, adimattā vātā muddhani1 ūhananti3 na me ho sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, balavā puriso daḷhena varattabandhanena4 sīse sīsaveṭhanaṃ5 bandheyya6, evameva kho me bho sāriputta, adhimattā sīse sīsavedanā hoti. Na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikattanena kucchiṃ parikanteyya. Evameva kho me bho sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me bho sāriputta, adhimatto kāyasmiṃ dāho, na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamantī no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, nirayo vā tiracchānayoni vā'ti?

Nirayā bho sāriputta, tiracchānayoni seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, tiracchānayoni vā pettivisayo7 vā'ti?

Tiracchānayoniyā bho sāriputta, pettivisayo seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, pettivisayo vā manusso vā'ti?

Pettivisayā bho sāriputta, manussā seyyoti. [PTS page 194]

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, manussā vā cātummahārājikā devā vā'ti?


1.Muddhānaṃ-syā 2.Abhimattheyya-machasaṃ,[PTS 3.]Ohananti-syā 4.Varattakhandhena-syā 5.Sīsavedhanaṃ-syā,sīsaveṭhaṃ-machasaṃ. 6.Dadeyya-machasaṃ,syā 7.Pittivisayo-syā.

[BJT page 696]

Manussehi bho sāriputta, cātummahārājikā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, cātummahārājikā vā devā tāvatiṃsā vā devā'ti?

Cātummahārājikehi bho sāriputta, devehi tāvatiṃsā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo,tāvatiṃsā vā devā yāmā vā devā'ti?

Tāvatiṃsehi bho sāriputta, devehi yāmā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo,yāmā vā devā tusitā vā
Devāti?

Yāmehi bho sāriputta, devehi tusitā devā yyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, tusitā vā devā nimmānaratī vā devā'ti?

Tusitehi bho sāriputta, devehi nimmānaratī devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, nimmānaratī vā devā paranimmitavasavattī vā devā'ti?

Nimmānaratīhi bho sāriputta, devehi paranimamitavasavattī devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, paranimmitavasavattī vā devā brahmaloko vā'ti?

Brahmalokoti bhavaṃ sāriputte, āha, brahmalokoti bhavaṃ sāriputto āhāti.

Atha kho āyasmato sāriputtassa etadahosi: ime kho brāhmaṇā brahmalokādhimuttā. Yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahavyatāya maggaṃ deseyyanti. Brahmānaṃ te dhanañjāni sahavyatāya maggaṃ desissāmi. Taṃ suṇāhi sādhukaṃ manasi karohī bhāsissāmī'ti. Evambhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. [PTS page 195]

Āyasmā sāriputto etadavoca: 'katamo ca dhanañjāni, brahmānaṃ sahavyatāya maggo? Idha dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṃ sahavyatāya maggo.


1.Sabbatthatāya-sīmu, syā.

[BJT page 698]

Puna ca paraṃ dhanañjāni, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṃ sahavyatāya maggo'ti.

Puna ca paraṃ dhanañjāni, bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañāni, brāhmānaṃ sahavyatāya maggo'ti.

Puna ca paraṃ dhanañjāni , bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañajāni, brahmānaṃ sahavyatāya maggo'ti.

Tena hi bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi, 'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.

Atha kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇiye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji1.

Atha kho bhagavā bhikkhū āmantesi: eso bhikkhave, sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto'ti.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: dhanañjāni bhante, brāhmaṇo ābādiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.

Kiṃ pana tvaṃ sāriputta, dhanañjāniṃ brāhmaṇaṃ [PTS page 196] sati uttariṃ kariṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti?

Mayhaṃ kho bhante, evaṃ ahosi: ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahavyatāya maggaṃ deseyyanti.

Kālakato ca sāriputta, dhanañjāni brāhmaṇo brahmalokañca upapannoti2.

Dhanañjānisuttaṃ3 sattamaṃ.


1.Uppajji -sīmu,[PTS 2,] uppannoti-sīmu,[PTS 3.]Dhānañjānisuttaṃ-[PTS.]

[BJT page 700]

2.5.8.
Vāseṭṭhasuttaṃ

Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsāḷā icchānaṅgale paṭivasanti. Seyyathīdaṃ: caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jānussoṇi brāhmaṇo, todeyyo brāhmaṇo, añño ca abhiññātā abhiññātā brāhmaṇamahāsāḷā.

Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamamānānaṃ anuvicaramānānaṃ1 ayamantarā kathā udapādi: ' kathambho brāhmaṇo hotī'ti. Bhāradvājo māṇavo evamāha: yato kho bho ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ettāvatā kho bho, brāhmaṇo hoti'ti. Vāseṭṭho māṇavo evamāha: 'yato kho bho, sīlavā ca hoti vatasampanno2 ca. Ettāvatā kho bho, brāhmaṇo hotī'ti. Neva kho asakkhī bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ. Na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.

Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: 'ayaṃ kho bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati. Tathā naṃ dhāressāmā'ti. Evambhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Atha kho vāseṭṭha, bhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhī ajjhabhāsi:


1.Anucaṅkamantānaṃ anuvicarantānaṃ- machasaṃ,syā. 2.Vattasampanno-machasaṃ,sīmu.Syā.

[BJT page 702]

Anuññātapaṭiññātā tevijjā mayamassu bho
Ahaṃ pokkharasātissa tārukkhassāyaṃ māṇavo

Tevijjānaṃ yadakkhātaṃ tattha kevalino'smase
Padakasmā veyyākaraṇā1 jappe ācariyasādisā.

Tesaṃ no jātivādasmiṃ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati
Ahañca kammanā brūmi evaṃ jānāhi cakkhuma.

Te na sakkoma ñāpetuṃ aññamaññaṃ mayaṃ ubho
Bhagavantaṃ puṭṭumāgamma2 sambuddhaṃ iti vissutaṃ.

Candaṃ yathā khayātītaṃ pecca pañjalikā janā
Candamānā namassanti evaṃ lokasmiṃ gotamaṃ
Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ.

Jātiyā brāhmaṇo hoti udāhu bhavati kammanā
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇanti.

Tesaṃ vohaṃ vyācikkhissaṃ3(vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ
Jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo.

Tiṇarukkhepi jānātha na cāpi paṭijānare
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

Catuppadepi jānātha khuddake ca mahallake
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo

Pādūdarepi jānātha urage dīghapiṭṭhike5
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

Tato macchepi jānātha udake vārigocare
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hī jātiyo.

Tato pakkhīpi jānātha pattayāne vihaṅgame
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu
Evaṃ natti manussesu liṅgaṃ jātamayaṃ puthu.


1.No byākaraṇā-sīmu 2.Puṭṭhumāgamā-machasaṃ, puṭṭhuṃ āgamma-syā 3.Vo ahaṃ byakkhissaṃ-machasaṃ 4.Pataṅge-sīmu. 5.Dighapiṭṭhake-sīma.

[BJT page 704]

Na kesehi na sīsehi na kaṇṇehi na akkhīhi,
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.

Na gīvāya na aṃsehi na udarena na piṭṭiyā
Na soṇiyā na urasā na sambādhena methune.

Na hatthehi na pādehi nāṅgulīhi nakhehi vā,
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā
Liṅgaṃ jātimayaṃ neva yathā aññāsu jātisu.

Paccattaṃ ca sarīresu manussesvetaṃ na vijjati
Vokārañca manussesu samaññāya pavuccati.

Yo hi koci manussesu gorakkhaṃ upajīvati
Evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo.

Yo hi koci manussesu puthusippena jīvati
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.

Yo hi koci manussesu vohāraṃ upajīvati
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.

Yo hi koci manussesu parapessena jīvati
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.

Yo hi koci munussesu adinnaṃ upajīvati
Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo

Yo hi koci manussesu issatthaṃ upajīvati
Evaṃ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.

Yo hi koci manussesu porohiccena jīvati
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.

Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.

Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ
Bhovādi nāma so hoti sace hoti sakiñcano
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

Sabbasaññojanaṃ chetvā yo ve na paritassati
Saṅgātigaṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.

Chetvā nandiṃ varattañca sandānaṃ sahanukkamaṃ
Ukkhittapaḷighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

[BJT page 706]

Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati
Khantibalaṃ balāṇikaṃ tamahaṃ brūmi brāhmaṇaṃ.

Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ
Dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.

Vāri pokkharapatteva āraggeriva sāsapo
Yo na lippati1 kāmesu tamahaṃ brūmi brāhmaṇaṃ.

Yo dukkhassa pajānāti idheva khayamattano
Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.

Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ
Uttamatthamanuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.

Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ
Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.

Nidhāya daṇḍanaṃ bhūtesu tasesu thāvaresu ca
Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ

Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ
Sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

Yassa rāgo ca doso ca māno makkho ca ohito
Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ

Akakkasaṃ viññapaniṃ2 giraṃ saccaṃ udīraye
Yāya nābhisaje3 kiñci tamahaṃ brūmi brāhmaṇaṃ

Yo ca dīghaṃ ca rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ
Loke adinnaṃ nādiyati4 tamahaṃ brūmi brāhmaṇaṃ

Āsā yassa na vijjanti asmiṃ loke paramhi ca
Nirāsayaṃ5 visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ

Yassālayā navijjanti aññāya akathaṅkathī6
Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ

Yodha puññañca pāpañca ubhosaṅgaṃ upaccagā
Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ

Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ
Nandībhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ


1.Limpati-sīmu,machasaṃ,syā 2.Viññāpaniṃ-sīmu,machasaṃ,syā 3.Nābhisajje-machasaṃ,syā 4.Nādeti-machasaṃ,syā 5.Nirāsāsaṃ-machasaṃ,syā 6.Akataṅkathī-sīmu.

[BJT page 708]

Yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ mohamaccagā
Tiṇṇo pāragato jhāyī anejo akathaṅkathī
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.

Yodha kāme pahatvāna anāgāro paribbaje
Kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ

Yodha taṇhaṃ pahatvāna anāgāro paribbaje
Taṇhā bhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.

Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā
Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ

Hitvā ratiñca aratiṃ sītībhūtaṃ nirūpadhiṃ
Sabbālokābhibhūṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.

Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso
Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ

Yassa gatiṃ na jānanti devā gandhabbamānusā
Khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.

Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ
Anejaṃ nahātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

Pubbenivāsaṃ yo vedi saggāpāyañca passati
Atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ.

Samaññā'hesā lokasmiṃ nāmagottaṃ pakappitaṃ
Samucca1 samudāgataṃ tattha tattha pakappitaṃ

Dīgharattamanusayitaṃ diṭṭhigatamajānataṃ
Ajānantā2 no pabruvanti3 jātiyā hoti brāhmaṇo.

Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo5
Kammanā brāhmaṇo4 hoti kammanā hoti abrāhmaṇo5

Kassako kammanā hoti sippiko hoti kammanā
Vāṇijo kammanā hoti pessiko hoti kammanā.

Coropi kammanā hoti yodhājīvopi kammanā
Yājako kammanā hoti rājāpi hoti kammanā.


1.Sammuccā-sīmu. 2.Jānantā-sīmu. 3.Pabrunti-machasaṃ 4.Vasalo-syā 5.Brāhmaṇo-syā.

[BJT page 710]

Evametaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā
Paṭiccasamuppādadasā kammavipākakovidā

Kammanā vattati loko kammanā vattati pajā
Kammanibandhanā sattā rathassāṇīva yāyato

Tapena brahmacariyena saṃyamena damena ca
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ.

Tīhi vijjāhi sampanno santo khīṇapunabbhavo,
Evaṃ vāseṭṭha jānāhi brahmā sakko vijānatanti.

Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gateti.

Vāseṭṭhasuttaṃ aṭṭhamaṃ.

[BJT page 712]

2.5.9

Subhasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena. Atha kho subho māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati, taṃ gahapatiṃ etadavoca: sutaṃ metaṃ gahapati, avīvittā sāvatthi arahantehī'ti. Kannu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmā'ti? [PTS page 197]

Ayaṃ bhante, bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ bhante, bhagavantaṃ payirupāsassū'ti.

Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo tedeyyaputto bhagavantaṃ etadavoca:

Brāhmaṇā bho gotama, evamāhaṃsu: gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusala'nti. Idha bhavaṃ gotamo kimāhāti?

Vibhajjavādo kho ahamettha māṇava, nāhamettha ekaṃsavādo, gihissa vāhaṃ māṇava, pabbajitassa vā micchāpaṭipattiṃ na vaṇṇemi. Gihī vā hī māṇava, pabbajito vā micchāpaṭipanno micchāpaṭipannādhīkaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Gihissa vāhaṃ māṇava, pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi. Gihī vā hī māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipannādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusala'nti.

Brāhmaṇā bho gotama, evamāhaṃsu:'mahaṭṭhamidaṃ1 mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti appaṭṭhamidaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ pabbajjākammaṭṭhānaṃ appaphalaṃ hotī'ti. Idha bhavaṃ gotamo kimāhāti?


1.Mahaṭṭhaṃ-syā.

[BJT page 714]

Etthāpi kho ahaṃ māṇava, vibhajjavādo, nāhamettha ekaṃsavādo. Atthi māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. Atthi māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. Atthi māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. Atthi māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti.

Katamañca1 [PTS page 198] māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: kasī kho māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.

Katamañca māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti: kasiyeva kho māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.

Katamañca māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: vaṇijjā kho māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.

Katamañca māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti: vaṇijjāyeva kho māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti.

Seyyathāpi māṇava, kasi kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: evameva kho māṇava, gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.

Seyyathāpi māṇava, kasiyeva kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti: evameva kho māṇava, gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti.


1.Katamaṃ-syā.

[BJT page 716]

Seyyathāpi māṇava, vaṇijjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. Evameva kho māṇava, pabbajjākammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.

Seyyathāpi māṇava, vaṇijjāyeva kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. Evameva [PTS page 199] kho māṇava, pabbajjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti.

Brāhmaṇā bho gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Sace te agaru, sādhu te pañca dhamme imasmiṃ parisatiṃ bhāsassūti.

Na kho me bho gotama, garu yatthassu bhavanto vā nisinnā bhavantarūpā vā'ti.
Tena hi māṇava, bhāsassūti.

Saccaṃ kho bho gotama, brāhmaṇā paṭhamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Tapaṃ kho bho gotama, brāhmaṇā dutiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brahmacariyaṃ kho bho gotama, brāhmaṇā tatiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ajjhesanaṃ kho bho gotama, brāhmaṇā catutthaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cāgaṃ kho bho gotama, brāhmaṇā pañcamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brāhmaṇā bho gotama, ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti. Idha bhavaṃ gotamo kimāhāti?

Kiṃ pana māṇava, atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: 'ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti?

No hidaṃ bho gotama.

Kiṃ pana māṇava, atthi koci brāhmaṇānaṃ ekācariyopi ekācariya pācariyopi yāvasattamā ācariyamahayugā, yo evamāha: ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti.

No hidaṃ bho gotama.
[PTS page 200]
[BJT page 718]

Kiṃ pana māṇava, yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu: mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemā'ti?

No hidaṃ bho gotama.

Iti kira māṇava, natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti. Natthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāvasattamā ācariyamahayugā, yo evamāha: 'ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti. Yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu: mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemā'ti?

No hetaṃ bho gotama.

Seyyathāpi māṇava, andhaveṇiparamparā saṃsattā:?1 Purimopi na passati, majjhamopi na passati, pacchimopi na passati. Evameva kho māṇava, andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati. Purimopi na passati, majjhamopi na passati, pacchimopi na passatīti.
Evaṃ vutte subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno 'samaṇo gotamo pāpito bhavissatī'ti. Bhagavantaṃ etadavoca: brāhmaṇo bho gotama, pokkharasāti opamañño subhagavaniko evamāha: evameva panimeke2 samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṃ paṭijānanti. Tesamidaṃ bhāsitaṃ [PTS page 201] hassakaṃyeva sampajjati, nāmakaṃyeva sampajjati, rittakaṃyeva sampajjati, tucchakaṃyeva sampajjati. Kathaṃ hī nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti3 vā sacchi vā karissati. Netaṃ ṭhānaṃ vijjatī'ti.


1.Sambhattā-syā 2.Panimekacce-machasaṃ 3.Dakkhati-machasaṃ.Dakkhissati-sīmu.

[BJT page 720]

Kiṃ pana māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko sabbesaṃyeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānāti'ti.?

Sakāyapi hi bho gotama, puṇṇakāya dāsiyā brāhmaṇo pokkharasāti opamañño subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaṃyeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānissatī'ti.

Seyyathāpi māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohītakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaṃ1, na passeyya tārakarūpāni, na passeyya candimasūriye. So evaṃ vadeyya: natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvi, natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī, natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvi, natthi lohitakāni rūpāni, natthi lohītakānaṃ rūpānaṃ dassāvi. Natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaṃ rūpānaṃ dassāvi, natthi samavisamaṃ, natthi samavisamassa dassāvi, natthi tārakarūpāni, natthi tārakarūpānaṃ dassāvī, natthi candimasūriyā ,natthi candimasūriyānaṃ dassāvi, ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā natthī'ti. Sammā nu kho so māṇava, vadamāno vadeyyāti?

No hidaṃ bho gātama, atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvi, atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvi, atthi pītakāni rūpāni, atthi pītakānaṃ rūpānaṃ dassāvi, atthi lohitakāni rūpāni, atthi lohitakānaṃ rūpānaṃ dassāvi. Atthi mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaṃ rūpānaṃ dassāvi, atthi samavisamaṃ, atthi samavisamassa dassāvi, atthi tārakarūpāni, atthi tārakarūpānaṃ dassāvi, atthi candimasuriyā2, atthi candimasuriyānaṃ dassāvi, ahametaṃ [PTS page 202] na jānāmi, ahametaṃ na passāmi tasmā natthī'ti na hi so bho gotama, sammā vadamāno vadeyyāti.

Evameva kho māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko andho acakkhuko. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti3 vā sacchi vā karissatī'ti netaṃ ṭhānaṃ vijjati.

Taṃ kiṃ maññasi māṇava, ye te kosalakā4 brāhmaṇamahāsāḷā seyyathīdaṃ: 'caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jānussoṇi brāhmaṇo pitā vā te todeyyo. Katamā nesaṃ seyyā'yaṃ vā te sammuccā5 vācaṃ bhāseyyuṃ. Yaṃ vā asammuccāti6

Sammuccā bho gotama.


1.Samavisamāni-syā,[PTS 2.]Candimasuriyo-sīmu. 3.Dakkhati-machasaṃ 4.Ye pana te kosalikā-syā. 5.Sammusā-sīmu,[PTS,] sammucchā-syā 6.Asammusāti-sīmu,[PTS.]

[BJT page 722]

Katamā tesaṃ seyyo, yaṃ vā te mantā vācaṃ bhāseyyuṃ. Yaṃ vā amantāti?

Mantā bho gotama

Katamā tesaṃ seyyo, yaṃ vā te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāyāti?

Paṭisaṅkhāya bho gotama.

Katamā tesaṃ seyyo, yaṃ vā te atthasaṃhitaṃ vācaṃ bhāseyyuṃ. Yaṃ vā anatthasaṃhitanti?

Atthasaṃhitaṃ bho gotama.

Taṃ kiṃ maññasi māṇava, yadi evaṃ sante brāhmaṇena pokkharasātinā opamaññena subhagavanikena sammuccā vācā bhāsitā, asammuccā vā'ti?

Asammuccā bho gotama
Mantā vācā bhāsitā, amantā vā'ti?
Amantā bho gotama
Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā'ti?
Apaṭisaṅkhāya bho gotama,
Atthasaṃhitā vācā bhāsitā, anatthasaṃhitā vā'ti?
Anatthasaṃhitā bho gotama. [PTS page 203]

Pañca kho ime māṇava, nīvaraṇā. Katame pañca: kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Ime kho māṇava, pañcanīvaraṇā. Imehi kho māṇava, pañcahi nīvaraṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko āvuto1 nivuto ovuto2 pariyonaddho. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti. Netaṃ ṭhānaṃ vijjati.


1.Āvaṭo-[PTS 2.]Ophuṭo-machasaṃ,syā.Ophuto-[PTS]

[BJT page 724]

Pañca kho ime māṇava kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho māṇava, pañca kāmaguṇā. Imehi kho māṇava, pañcahi kāmaguṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko gathito1 mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati.

Taṃ kiṃ maññasi māṇava, yaṃ vā tiṇakaṭṭhūpādānaṃ paṭicca aggiṃ jāleyya, yaṃ vā nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāleyya, katamo nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti?

Sace taṃ bho gotama, ṭhānaṃ nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāletuṃ, svāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti.

Aṭṭhānaṃ kho etaṃ māṇava, anavakāso, yaṃ nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāleyya aññatra iddhimatā. Seyyathāpi māṇava, tiṇakaṭṭhūpādānaṃ paṭicca aggi jalati, tathūpamāhaṃ māṇava, imaṃ pītiṃ vadāmi. Yāyaṃ pīti pañcakāmaguṇe paṭicca: seyyathāpi māṇava, nissaṭṭhatiṇakaṭṭhūpādānaṃ paṭicca aggi jalati. Tathūpamāhaṃ māṇava, imaṃ pītiṃ vadāmi, yāyaṃ pīti [PTS page 204] aññatreva kāmehi aññatra akusalehi dhammehi.

Katamā ca māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi: idha māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi. Puna ca paraṃ māṇava, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Kamettha brāhmaṇā dhammaṃ mahapphalataraṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti

Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cāgamettha brāhmaṇā dhammaṃ mahapphalataraṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.


1.Gabhito-syā.

[BJT page 726]

Taṃ kiṃ maññasi māṇava, idhaññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa. Atha dve brāhmaṇā āgaccheyyuṃ: 'itthannāmassa brāhmaṇassa mahāyaññaṃ anubhavissāmā'ti. Tatrekassa brāhmaṇassa evamassa: 'aho vata ahameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāñño brāhmaṇo labheyya1 bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti. Ṭhānaṃ kho panetaṃ māṇava, vijjati: 'yaṃ añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na so brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Añño brāhmaṇo labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa'nti, iti [PTS page 205] so kupito hoti anattamano. Imassa pana māṇava, brāhmaṇā kiṃ vipākaṃ paññāpentī'ti?

Na khottha2 bho gotama, brāhmaṇā evaṃ dānaṃ denti: iminā paro kupito hotu anattamano'ti atha khvettha brāhmaṇā anukampājātikaṃyeva dānaṃ denti'ti.

Evaṃ sante kho māṇava, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ anukampājātikanti.

Evaṃ sante bho gotama, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ anukampājātikanti.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi3 gahaṭṭhesu vā pabbajitesuvā'ti?

Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ saccavādī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ saccavādī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ tapassī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ tapassī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ brahmacārī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ brahmacārī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ sajjhāya bahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ sajjhāya bahulo hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ cāgabahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ cāgabahulo hoti. Hoti. Yeme bho gotama, brāhmaṇā4 pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya , imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesūti.


1. Na aññe brāhmaṇā labheyyuṃ - sya 2. Nakhevattha-machasaṃ,syā.[PTS 3.] Samanupassati-sīmu. 4. Samaṇabrāhmaṇā-[PTS.]

[BJT page 728]

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassāhaṃ [PTS page 206] ete parikkhāre vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu saccavādī hoti. So saccavādīmhīti1 labhati atthavedaṃ labhati, dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu tapassī hoti. So tapassīmhīti labhati atthavedaṃ labhati, dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu brahmacārī hoti. So brahmacārīmhīti labhati atthavedaṃ labhati, dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu sajjhāyabahulo hoti. So sajjhāyabahulomhīti labhati atthavedaṃ labhati, dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu cāgabahulo hoti. So cāgabahulomhīti labhati atthavedaṃ labhati, dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassā'haṃ ete parikkhāre vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti.

Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca: sutaṃ metaṃ bho gotama, samaṇo gotamo brahmānaṃ sahavyatāya maggaṃ jānātīti.3.

Taṃ kiṃ maññasi māṇava, āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti?

Evaṃ bho. Āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti.

Taṃ kiṃ maññasi māṇava, idhassa4 puriso naḷakāragāme jātavaddho5 tamenaṃ naḷakāragāmato tāvadeva avasaṭaṃ6 naḷakāragāmassa maggaṃ puccheyyuṃ. Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti?

No hidaṃ bho gotama, taṃ kissa hetu: asu hi bho gotama, puriso naḷakāragāme jātavaddho tassa sabbāneva naḷakāragāmassa maggāni suviditānī'ti.


1.Saccavādīmhīti-sīmu,syā 2. Pāmojjaṃ-machasaṃ 3. Pajānātīti-syā 4. Idhakhvassa-syā. 5. Jātasaṃvaḍḍho-syā. 6. Apasattaṃ-syā.

[BJT page 730]

Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ [PTS page 207] vā vitthāyitattaṃ vā, na tveva tathāgatassa brahmalokaṃ vā brahmalokagāminiṃ vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. Brahmānaṃ cāhaṃ māṇava, pajānāmi, brahmalokañca brahmalokagāminiñca paṭipadaṃ. Yathā paṭipanno ca brahmā brahmalokaṃ upapanno, tañca pajānamī'ti.

'Sutaṃ metaṃ bho gotama, samaṇo gotamo brahmāṇaṃ sahavyatāya maggaṃ desetī'ti. Sādhu me bhavaṃ gotamo brahmānaṃ sahavyatāya maggaṃ desetu'ti.

Tena hi māṇava, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti.

Evaṃ bhoti kho subho māṇavo todeyyaputto bhagavato paccassosi.

Bhagavā etadavoca: 'katamo ca māṇava, brahmānaṃ sahavyatāya maggo: idha māṇava, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettā sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava, mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhati.

Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā2 viññāpeyya. Evameva kho māṇava, evaṃ bhavitāya mettāya ceto vimuttiyā, yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhati. Ayampi kho māṇava, brahmāṇaṃ sahavyatāya maggo.

Punacaparaṃ māṇava, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena [PTS page 208] appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava, karuṇāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṃ bhāvitāya karuṇāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaṃ sahavyatāya maggoti.

Punacaparaṃ māṇava bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava, muditāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṃ bhāvitāya muditāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmāṇaṃ sahavyatāya maggoti.

Punacaparaṃ māṇava, bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava, upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaṃ sahavyatāya maggoti.


1.Sabbatthāya-sīmu,syā. 2.Cātuddisā-syā.

[BJT page 732]

Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Handa cadāni mayaṃ bho gotama, gacchāma, bahukiccā mayaṃ bahukaraṇiyyāti.

Yassadāni tvaṃ māṇava, kālaṃ maññasīti.

Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Tena kho pana samayena jānussoṇi brāhmaṇo sabbasetena valabhīrathena2 sāvatthiyā niyyāti divādivassa. Addasā kho jānussoṇi brāhmaṇo subhaṃ māṇavaṃ todeyyaputtaṃ dūratova āgacchantaṃ. Disvāna subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca: 'handa kuto nu bhavaṃ bhāradvājo āgacchati divādivassāti?

Ito hi kho bho, ahaṃ āgacchāmi samaṇassa gotamassa sannikāti.

Taṃ kiṃ maññasi bhavaṃ bhāradvājo samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito maññeti? [PTS page 209]
Ko cāhaṃ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi. Sopi nūnassa tādisova, yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti.

Uḷārāya khalu bhavaṃ bhāradvājo samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti.

Ko cāhaṃ bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi. Pasatthapasattho ca so bhavaṃ gotamo, seṭṭho devamanussānaṃ, ye cime bho brāhmaṇa, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassa te samaṇo gotamo parikkhāre vadeti. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti.


1. Dakkhantīti-syā 2. Vaḷavābhirathena-machasaṃ,[PTS]

[BJT page 734]

Evaṃ vutte jāṇussoṇī brāhmaṇo sabbasetā vaḷabhīrathā1. Orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā udānaṃ udānesi. Lābhā rañño pasenadissa kosalassa suladdhalābhā rañño pasenadissa kosalassa, yassa vijite tathāgato viharati arahaṃ sammāsambuddho'ti.

Subhasuttaṃ navamaṃ.


1.Vaḷavāhirathā-machasaṃ,[PTS.]

[BJT page 736]

2.5.10
Saṅgāravasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena dhanañjānī1 nāma brāhmaṇī maṇḍalakappe2 paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā'ti. [PTS page 210]

Tena kho pana samayena saṅgāravo3 nāma māṇavo maṇḍalakappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya, sutvā dhanañjāniṃ brāhmaṇiṃ etadavoca: avabhūtāva ayaṃ dhanañjānī brāhmaṇī paribhūtāva ayaṃ dhanañjānī brāhmaṇī vijjamānānaṃ brāhmaṇānaṃ. Atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatīti4

Na hi pana tvaṃ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jānāsi. Sace tvaṃ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ tāta bhadramukha, taṃ bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti.

Tena hi bhoti, yadā samaṇo gotamo maṇḍalakappaṃ anuppatto hoti. Atha me5 āroceyyāsīti. Evaṃ bhadramukhāti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.

Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena maṇḍalakappaṃ tadavasari. Tatra sudaṃ bhagavā maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Assosi kho dhanañjānī brāhmaṇī. 'Bhagavā kira maṇḍalakappaṃ anuppatto maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane'ti.


1. Dhānañjānī-[PTS 2.] Cañcalikappe-machasaṃ , paccalakappesyā ,caṇḍalakappe-sīmu. 3. Sagāravo-syā 4. Bhāsissatīti-machasaṃ 5. Atha kho,me-sīmu.

[BJT page 738]

Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo, tenupasaṅkami, upasaṅkamitvā saṅgāravaṃ māṇavaṃ etadavoca: 'ayaṃ tāta mudramukha, so bhagavā maṇḍalakappaṃ anuppatto, maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Yassadāni tvaṃ1 tāta bhadramukha, kālaṃ maññasīti.

'Evaṃ bhotī'ti2 kho saṅgāravo māṇavo dhanañjāniyā brāhmaniyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ [PTS page 211] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo māṇavo bhagavantaṃ etadavoca:

'Santi kho bho gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. Tatra bho gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ gotamo katamo'ti.?

Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ paṭijānantānampi kho ahaṃ bhāradvāja, vemattataṃ3 vadāmi. Santi bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi brāhmaṇā tevijjā. Santi pana bhāradvāja, eke samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi takkī vīmaṃsī. Santi bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti.

Tatra bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. Tesāhamasmi. Tadamināpetaṃ bhāradvāja, pariyāyena veditabbaṃ: yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāhamasmīti.


1.Yassadāni-machasaṃ 2.Evaṃ bhoti-machasaṃ 3. Vemattaṃ-machasaṃ.

[BJT page 740]

Idha me bhāradvāja, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya“nti. So kho ahaṃ bhāradvāja, aparena [PTS page 212] samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: „icchāmahaṃ āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu“nti. Evaṃ vutte bhāradvāja, āḷāro kālāmo maṃ etadavoca: „ viharatāyasmā tādiso ayaṃ dhammo, yattha viññū puriso na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā“ti. So kho ahaṃ bhāradvāja, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca ' jānāmi passāmī„ ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ bhāradvāja, etadahosi: “ na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena 'sayaṃ abhiññā sacchikatvā upasampajja viharāmi„ti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī“ti.

Atha khvāhaṃ bhāradvāja, yena āḷāro kālāmo tanupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: „kittāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedemī“ti. Evaṃ vutte bhāradvāja, āḷārokālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhāradvāja, etadahosi: „ na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasseva kālāmassa atthi viriyaṃ ,mayhampatthi viriyaṃ. Na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya“nti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchitvā upasampajja vihāsiṃ.


1.Udako-machasaṃ, 2attanā- machasaṃ.

[BJT page 742]

Atha khvāhaṃ bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: „ ettāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī“ti. Ettāvatā kho ahaṃ āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no avuso, suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti, yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upayampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tuvaṃ. Yādiso tuvaṃ, tādiso ahaṃ. Ehi dāni āvuso, ubho'va santā imaṃ gaṇaṃ pariharāmā'ti. Iti kho bhāradvāja, āḷāro kālāmo ācariyo me samāno attano antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhāradvāja, etadahosi: „ nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyanūpapattiyā“ti. So kho ahaṃ bhāradvāja, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako2 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: „ icchāmahaṃ āvuso rāma1 imasmiṃ dhammavinaye brahmacariyaṃ caritu“nti. Evaṃ vutte bhāradvāja, uddako rāmaputto maṃ etadavoca: 'viharatāyasmā, tādiso ayaṃ dhammo, yattha viññū puriso na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā„ti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapita lāpanamattena ñāṇavādañca vadāmi theravādañca 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ bhāradvāja, etadahosi: “ na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmī„ti. Pavedesi, addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī'ti.

Atha khvāhaṃ bhāradvāja, yena uddako2 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: “ kittāvatā no āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī„ti. Evaṃ vutte bhāradvāja, uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ bhāradvāja, etadahosi: “ na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva ahosi viriyaṃ, mayhampatthi virayaṃ. Na kho rāmasseva ahosi sati mayhampatthi sati. Na kho rāmasseva ahosi samādhi ,mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya„nti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.


1.Āvuso-machasaṃ 2. Udako-machasaṃ.

[BJT page 744]

Atha khvāhaṃ bhāradvāja, yena uddako rāmaputto tenupasaṅkamiṃ, upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: “ ettāvatā no avuso rāma1 imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī„ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī'ti2. 'Ahampi kho āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi, tādiso tuvaṃ, yādiso tuvaṃ, tādiso rāmo ahosi. Ehi dāni āvuso, tuvaṃ imaṃ gaṇaṃ pariharā'ti. Iti kho bhāradvāja, uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhāradvāja, etadahosi: “ nāyaṃ dhammo nibbidāya na virāgāya na nirodhaya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā„ti. So kho ahaṃ bhāradvāja, taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vaṇasaṇḍaṃ nadīñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ samantā ca gocaragāmaṃ. Tassa mayhaṃ bhāradvāja, etadahosi: “ ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo ,nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā„ti. So kho ahaṃ bhāradvāja, tattheva nisīdiṃ 'alamimaṃ padhānāyā'ti.

Apissu maṃ bhāradvāja, tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā:

Seyyathā'pi bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukirissāmī'ti. Taṃ kiṃ maññasi bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā'ti?


3. Rāmo-machasaṃ 2. Ettāvatā kho āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī'ti.Machasaṃ.

[BJT page 746]

No hidaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ. Tañca pana udake nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avupakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No ce'pi te bhonto samaṇabrāhmaṇā oppakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, paṭhamā upamā paṭihāsi anacchariyā pubbe assutapubbā.

Aparā'pi maṃ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: seyyathā'pi bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi bhāradvāja, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā'ti?

No hidaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ. Kiñcāpi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā va te ñāṇaya dassanāya anuttarāya sambodhāya no ce'pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti2, ababbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā'pi kho maṃ bhāradvāja, tatiyā upamā paṭibhāsi, anacchariyā pubbe assutapubbā: seyyathāpi bhāradvāja, sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi bhāradvāja, apinu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā'ti?


1.Tibbā kharā -machasaṃ. 2.Vedayanti-machasaṃ.

[BJT page 748]

Evaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, sukkhaṃ kaṭṭhaṃ kolāpaṃ, tañca pana ārakā udakā thale nikkhitta'nti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ bhāradvāja, tisso upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Tassa mayhaṃ bhāradvāja, etadahosi: “ yannūnāhaṃ dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya„nti. So kho ahaṃ bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi bhāradvāja, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena pādhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: “ yannūnāhaṃ appāṇakaṃ1 jhānaṃ jhāyeyya„nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhammānāya adhimatto saddo hoti evameva kho me bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā2, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato


1. Appāṇakaṃyeva - machasaṃ 2.Asammuṭṭhā - machasaṃ.

[BJT page 750]

Tassa mayhaṃ bhāradvāja, etadahosi: “ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya„nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ1 ūhananti. Seyyathāpi bhāradvāja, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: “ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya„nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi bhāradvāja, balavā puriso daḷhena varattakabandhena2 sīse sīsaveṭhaṃ dadeyya, evameva kho bhāradvāja mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: “ yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya„nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti, seyyathāpi bhāradvāja, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: “ yannūnāhaṃ appaṇakaṃyeva jhānaṃ jhāyeyya„nti so kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā kāyasmiṃ ḍāho hoti, seyyathāpi bhāradvāja, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyya samparitāpeyya evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.


1.Muddhani-machasaṃ 2.Varattakkhaṇḍena-machasaṃ.

[BJT page 752]

Apissu maṃ bhāradvāja, devatā disvā evamāhaṃsu:“ kālakato1 samaṇo gotamo„ti ekaccā devatā evamāhaṃsu: “ na kālakato samaṇo gotamo, api ca kālaṅkarotī'ti. Ekaccā devatā evamāhaṃsu: „ na kālakato samaṇo gotamo, na'pi2 kālaṅkaroti. Arahaṃ samaṇo gotamo, vihārotveveso3 arahato evarūpo hotī“ti.

Tassa mayhaṃ bhāradvāja, etadahosi: „ yannūnāhaṃ sabbaso āhārūpacchedāya paṭipajjeyya“nti. Atha kho maṃ bhāradvāja, devatā upasaṅkamitvā etadavocuṃ: „mā kho tvaṃ mārisa, sabbaso āhārūpacchedāya paṭipajji. Sace kho tvaṃ mārisa, sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma4 tāyaṃ tvaṃ yāpessatī'ti. Tassa mayhaṃ bhāradvāja, etadahosi: 'ahañceva kho pana sabbaso ajaddhukaṃ5 paṭijāneyyaṃ, imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā“ti. So kho ahaṃ bhāradvāja, tā devatā paccācikkhāmi, halanti vadāmi.

Tassa mayhaṃ bhāradvāja, etadahosi: „yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsa“nti. So kho ahaṃ bhāradvāja, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ bhāradvāja, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ adhimattakasīmānaṃ patto kāyo hoti seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvalī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jara sālāya gopānasiyo oluggaviluggā bhavanti, evamassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma


1.Kālaṅkato-machasaṃ 2.Nāpi-machasaṃ 3. Vihārotveva so - machasaṃ 4.Ajjhoha ressāma-machasaṃ 5. Ajajjitaṃ-machasaṃ.

[BJT page 754]

Tittakā lābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavī samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ bhāradvāja, udaracchaviṃ parāmasissāmī'ti piṭṭhikaṇṭakaṃyeva parigaṇhāmi. 'Piṭṭhikaṇṭakaṃ parāmasissāmī'ti udaracchaviṃyeva parigaṇhāmi. Yāvassu me bhāradvāja, udaracchavi piṭṭhikaṇaṭakaṃ allinā hoti tāyevappahāratāya, so kho ahaṃ bhāradvāja,'vaccaṃ vā muttaṃ vā karissāmī'ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ bhāradvāja, imameva kāyaṃ assāsento pāṇīnā gattāni anumajjāmi. Tassa mayhaṃ bhāradvāja, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ bhāradvāja, manussā disvā evamāhaṃsu: „kāḷo samaṇo gotamo“ti. Ekacce manussā evamāhaṃsu: „ na kāḷo samaṇo gotamo, sāmo samaṇo gotamo“ti ekacce manussā evamāhaṃsu: „ na kāḷo samaṇo gotamo ,na'pi sāmo, maṅguracchavi samaṇo gotamo“ti. Yāvassu me bhāradvāja, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

Tassa mayhaṃ bhārādvāja, etadahosi: „ ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṃsu,2 etāva paramaṃ nayito bhiyyo. Ye'pi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyissanti,3 etāva paramaṃ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,4 etāva paramaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakāriyāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā“ti.?

Tassa mayhaṃ bhāradvāja, etadahosi: „ abhijānāmi kho panā'haṃ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nukho eso maggo bodhāyā“ti. Tassa mayhaṃ bhāradvāja, satānusārī viññāṇaṃ ahosi: „ eso'va5 maggo bodhāyā“ti. Tassa mayhaṃ bhāradvāja, etadahosi: „ kiṃ nukho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī“ti. Tassa mayhaṃ bhāradvāja, etadahosi: „ na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī“ti.


1.Tibbā kharā-machasaṃ 2. Vedayiṃsu-machasaṃ
3. Vedayissanti-machasaṃ 4. Vedayanti-machasaṃ 5. Eseva-machasaṃ.

[BJT page 756]

Tassa mayhaṃ bhāradvāja, etadahosi:„ na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasīmānaṃ pattakāyena, yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsa“nti. So kho ahaṃ bhāradvāja, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ bhāradvāja, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti, „ yaṃ kho samaṇo gotamo dhammaṃ adhigamissati, taṃ no ārocessatī“ti yato kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu „ bāhuliko1 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā“ti.

So kho ahaṃ bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ. Sato ca sampajāno sukhañca kāyena paṭisaṃvediṃ. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja vihāsiṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me bhāradvāja, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato aloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yatākammūpage satte pajānāmi, ayaṃ kho me bhāradvāja, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahītattassa viharato.


1.Bāhulliko-machasaṃ.

[BJT page 758]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṃ abbhāññāsiṃ. Ime āsavāti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ āsavasamudayoti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhāññāsiṃ ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ abbhāññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavā pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me bhāradvāja, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato ,āloko uppanno, yathā taṃ appamattassa ātāpino pahītattassa viharatoti.

Evaṃ vutte saṅgāravo māṇavo bhagavantaṃ etadavoca: aṭṭhitavataṃ bhoto gotamassa padhānaṃ ahosi. Sappurisavataṃ bhoto gotamassa padhānaṃ ahosi, yathā taṃ arahato sammāsambuddhassa.

Kinnu kho bho gotama, atthi devāti. Ṭhānaso metaṃ bhāradvāja, viditaṃ yadidaṃ atthi devāti.

Kinnu kho bho gotama, atthi devāti puṭṭho samāno, ṭhānaso metaṃ bhāradvāja, viditaṃ yadidaṃ atthi devāti1 vadesi? Na nu kho bho gotama, evaṃ sante tucchā2 musā hotī'ti.

Atthi devā'ti bhāradvāja, puṭṭho samāno, atthi devā'ti [PTS page 213] yo vadeyya. Ṭhānaso me viditāti yo vadeyya, atha khevattha viññūnā purisena3 ekaṃsena niṭṭhaṃ gantabbaṃ4 yadidaṃ atthi devāti.

Kissa pana me bhavaṃ gotamo, ādikeneva na byākāsīti

Uccena sammataṃ kho etaṃ bhāradvāja, lokasmiṃ yadidaṃ atthi devā'ti.


1.Adhidevāti-sīmu. 2.Tucchā-sīmu. 3.Viññūpurisena [PTS,]syā 4.Gantuṃvā -syā.

[BJT page 760]

Evaṃ vutte saṅgāravo māṇavo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[PTS page 214]
Saṅgāravasuttaṃ dasamaṃ.

Brāhmaṇavaggo pañcamo

Tassa vaggassa uddānaṃ

Brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo
Esu caṅkī dhanañjāni vāseṭṭho subha gāravoti.

Idaṃ vaggāna'muddānaṃ

Vaggo gahapati bhikkhu paribbājakanāmako
Rājavaggo brāhmaṇoti pañca majjhimaāgame

Majjhimapaṇṇāsakaṃ samattaṃ

[BJT Vol M - 3] [\z M /] [\w III /]
[BJT page 002]

Suttantapiṭake

Majjhimanikāyo

Uparipaṇṇāsako

1 Devadahavaggo

Namo tassa bhagavato arahato sammā sambuddhassa

3.1.1.

Devadaha suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Santi bhikkhave, eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti evaṃvādino bhikkhave nigaṇṭhā2.

Evaṃ vādāhaṃ bhikkhave, nigaṇṭhe upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āvuso nigaṇṭhā evaṃvādino evaṃdiṭṭhino 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

Te ce me bhikkhave, nigaṇṭhā evaṃ puṭṭhā āmāti paṭijānanti: tyāhaṃ evaṃ vadāmi: 'kiṃ pana tumhe āvuso nigaṇṭhā, jānātha. Ahuvamheva mayaṃ pubbe, na nāhuvamhā'ti.

No hidaṃ āvuso.


1.Byantībhāvā-majasaṃ.
Byantibhāvā-syā.

2.Niganthā-syā.

[BJT page 004]

Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti.

No hidaṃ āvuso.

Kiṃ pana tumhe āvuso nigaṇṭhā jānātha evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti.

No hidaṃ āvuso.

Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

[PTS page 215]

No hidaṃ āvuso.

Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampada'nti.

No hidaṃ āvuso.

Iti kira tumhe āvuso nigaṇṭhā, na jānātha: 'ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti. Na jānātha, 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Na jānātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ1, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Na jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: „yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbe katahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī“ti.

Sace2 tumbhe āvuso nigaṇṭhā, jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Jāneyyātha akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti. Jāneyyātha 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti, jāneyyātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ, evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya: „yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ [PTS page 216] kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī“ti.


1.Nijjiretabbaṃ-majasaṃ.
2.Sace pana-sīmu, majasaṃ, syā.

[BJT page 006]

Seyyathāpi āvuso nigaṇṭhā, puriso sallena viddho assa savisena gāḷhūpalepanena, so sallassapi vedanāhetu1 dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya. So satthenapi vaṇamukhassa parikantanahetu dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto esaniyā sallaṃ eseyya. So esaniyāpi sallassa esanā hetu3 dukkhā tippā2 kaṭukā vedanā vediyeyya, tassa so bhisakko sallakatto sallaṃ abbaheyya4. So sallassapi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya. So agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yena kāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena. So'haṃ sallassapi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpesuṃ6. Tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikanti. So'haṃ satthenapi7 vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto esaniyā sallaṃ esi. So'haṃ esaniyāpi sallassa esanāhetu3 dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto sallaṃ abbahi8 so'haṃ sallassāpi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi. So'haṃ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ. [PTS page 217] so'mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yena kāmaṅgamo'ti.

Evameva kho āvuso nigaṇṭhā, sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe, na nānuvamhā'ti. Jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ. Ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.


1.Vedanahetu-syā
2.Tibbā-majasaṃ
3.Esanahetu-syā.
Esaṇāhetu-sīmu
4.Abbhuṇheyya-syā abbyaheyya-[PTS]
5.Abbhuṇhanahetu-syā.
Abbyahanahetu-[PTS]
6.Upaṭṭhapesuṃ-majasaṃ,syā.
7.Sallenapi-[PTS]
8.Abbyahi-[PTS]
Abbhuṇhi-syā.

[BJT page 008]

Yasmā ca kho tumhe āvuso nigaṇṭhā, na jānātha 'ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhā'ti. Na jānātha 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. Tasmā āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ1 nijjiṇṇaṃ bhavissatī'ti.

Evaṃ vutte bhikkhave, te nigaṇṭhā maṃ etadavocuṃ: [PTS page 218] 'nigaṇṭho2 āvuso, nātaputto3 sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti. So evamāha: 'atthi kho vo āvuso nigaṇṭhā, pubbeva pāpaṃ kammaṃ kataṃ, taṃ imāya kaṭukāya dukkarakārikāya nijjīretha4. Yampanettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā, taṃ āyatiṃ pāpassa kammassa5 akaraṇaṃ, iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā'ti

Evaṃ vutte ahaṃ bhikkhave, te nigaṇṭhe etadavocaṃ: 'pañca kho ime āvuso nigaṇṭhā, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhi nijjhānakkhanti. Ime kho āvuso nigaṇṭhā, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Tatrāyasmantānaṃ nigaṇṭhānaṃ kā atītaṃse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī'ti. Evaṃvādi kho ahaṃ bhikkhave, nigaṇṭhesu na kiñci sahadhammikaṃ vādapaṭihāraṃ6 samanupassāmi

Punacaparāhaṃ bhikkhave, te nigaṇṭhe evaṃ vadāmi: 'taṃ kimmaññathāvuso nigaṇṭhā, yasmiṃ hi vo samaye tibbo upakammo hoti tibbaṃ padhānaṃ, tibbā7 tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha. Yasmiṃ pana vo samayena na tibbo upakkamo hoti na nibbaṃ padhānaṃ, na tibbā tasmiṃ8 samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyethā'ti.


1.Sabbaṃ taṃ dukkhaṃ-[PTS]
2.Nigantho-syā.
3.Nāṭaputto-majasaṃ,syā.
4.Nijjiretha-sīmu,majasaṃ
5.Pāpakammassa-majasaṃ.
6.Parihāraṃ-majasaṃ,sīmu,syā.
7.Tippaṃ,tippā-[PTS]
8.Tamhi-[PTS]

[BJT page 010]

Yasmiṃ no āvuso gotama, samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. Yasmiṃ pana no [PTS page 219] samaye na tibbo upakkamo hoti, na tibbaṃ padhānaṃ,na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā'ti.

Iti kirāvuso1 nigaṇṭhā, yasmiṃ vo2 samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo samaye na tibbo upakkamo hoti, na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

Sace āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, tibbā yasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
Anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

Yasmā ca kho āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Te tumhe sāmaññeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā [PTS page 220] vipaccetha: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyattībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Evaṃ vādīpi kho ahaṃ bhikkhave, nigaṇṭhesu na kañci3 sahadhammikaṃ vādapaṭihāraṃ samanupassāmi.

Punacaparāhaṃ4 bhikkhave, te nigaṇṭhe evaṃ vadāmi: 'taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.


1.Kira āvuso-sīmu,majasaṃ.
2.Yasmiṃ vo pana-sīmu.
3.Kiñci-sīmu,[PTS]
4.Punacapanāhaṃ-[PTS']

[BJT page 012]

Yaṃ panidaṃ kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso

Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso

Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotū'ti labbhameta'nti

No hidaṃ āvuso.

Taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ [PTS page 221] bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā 'appavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhānena vā 'bahuvedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā 'avedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti labbhametanti.

No hidaṃ āvuso.

[BJT page 014]

Iti kirāvuso nigaṇṭhā, yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā 'samparāyavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ1 kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā 'diṭṭhadhammavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā 'dukkhavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipikkavedanīyaṃ hotū'ti alabbhametaṃ, yamidaṃ kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā 'paripakkavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā appavedanīyaṃ hotū'ti. Yamidaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhāne vā bahuvedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti alabbhametaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ aphalo [PTS page 222] upakkamo hoti aphalaṃ padhānaṃ. Evaṃvādi bhikkhave, nigaṇṭhā evaṃvādīnaṃ bhikkhave nigaṇṭhānaṃ dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ2 āgacchanti.

Sace bhikkhave sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, nigaṇṭhā pubbe dukkatakammakārino, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, nigaṇṭhā pāpakena issarena nimmitā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave nigaṇṭhā pāpasaṅgatikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave,nigaṇṭhā pāpābhijātikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, nigaṇṭhā pāpadiṭṭhadhammūpakkamā3. Yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti.


1.Yaṃ panidaṃ-sīmu.Majasaṃ.
2.Gārayhaṭṭhānaṃ-syā.
3.Evarūpā diṭṭhadhammupakkamā-sīmu,majasaṃ.

[BJT page 016]

Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā nigaṇṭhā. No ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, [PTS page 223] gārayhā nigaṇṭhā. Evaṃvādī bhikkhave nigaṇṭhā. Evaṃvādīnaṃ bhikkhave, nigaṇṭhānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Evaṃ kho bhikkhave, aphalo upakkamo hoti aphalaṃ padhānaṃ.

Kathañca bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. Idha bhikkhave, bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati. Tasmiñca sukhe anadhimucchito1 hoti so evaṃ pajānāti: imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ2 bhāvayato virāgo hotīti. So yassa hi khvāssa3 dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṃ tattha padahati. Yassa panassa4 dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.

Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. So taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. Taṃ kiṃ maññatha bhikkhave, api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.

Evaṃ bhante, taṃ kissa hetu: asu hi6 bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. [PTS page 224] tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.


1.Anadhimucchite-[PTS.]
2.Upekhaṃ-[PTS.]
3.Yassa hi khopanassa-sīmu
Yassa khavāssa-[PTS.]
4.Yassa hī khavāssa-sīmu.
5.Tibbāpekho-[PTS.]
6.Amuhi-[PTS.]

[BJT page 018]

Atha kho bhikkhave, tassa purisassa evamassa: ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. Tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā. Yannūnāhaṃ so me amussā itthiyā chandarāgo taṃ pajaheyya'nti. So yo amussā itthiyā chandarāgo taṃ pajaheyya, so taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. Taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.

No hetaṃ bhante, taṃ kissa hetu: asu hi bhante, puriso amussā itthiyā vītarāgo, tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.

Evameva kho bhikkhave, bhikkhu na heva1 anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañca sukhaṃ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So evaṃ pajānāti: 'imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotī'ti. So yassa khvāssa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṃ tattha padahati. Yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ [PTS page 225] hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Evampissa taṃ dukkhaṃ2 nijjiṇṇaṃ hoti. Evampi bhikkhave saphalo upakkamo hoti, saphalaṃ padhānaṃ.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: 'yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyya'nti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaṃ padahati. Taṃ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṃ padahati.

Seyyathāpi bhikkhave, usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. Yato kho bhikkhave, usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ hoti ujuṃ kataṃ hoti kamaniyaṃ. Na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti ujuṃ karoti kammaniyaṃ. Taṃ kissa hetu: yassa hi so bhikkhave, atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya ujuṃ kareyya kammaniyaṃ. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ.


1.Bhikkhave naheva-[PTS.]
2.Evampissa dukkhaṃ-[PTS.]

[BJT page 020]

Evameva kho bhikkhave, bhikkhu iti paṭisañcikkhati: 'yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyya'nti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya [PTS page 226] attānaṃ padahati. Taṃ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṃ padahati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacāri hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitaṃ hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

[BJT page 022]

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikā1 paṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavā2paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ tāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti. Sammiñjite3 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So iminā ca ariyena sīlakkhandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samanāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ.


1.Itthikumārika-sīmu,machasaṃ. 2.Gavāssavaḷava-sīmu,machasaṃ.
3.Samiñjite-machasaṃ.

[BJT page 024]

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati. Ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā,ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo, dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

[BJT page 026]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucariteta samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
[PTS page 227]
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. „Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Evampi kho1 bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Evaṃvādī bhikkhave, tathāgato.2 Evaṃvādiṃ3 bhikkhave tathāgataṃ4 dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti: sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave tathāgato pubbe sukatakammakārī, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato bhaddakena issarena nimmito, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇasaṅgatiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave,sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇābhijātiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇadiṭṭhadhammūpakkamo, yaṃ etarahi evarūpā sukhā vedanā vedeti.


1.Evaṃ kho-[PTS.]
2.Tathāgato-sīmu,machasaṃ.
3.Evaṃ vādīnaṃ-sīmu,machasaṃ.
4.Tathāgatānaṃ-sīmu,machasaṃ.

[BJT page 028]

Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato.No ce sattā saṅgatibhāvahetū sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato, no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu [PTS page 228] sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato evaṃvādi bhikkhave tathāgato1. Evaṃvādiṃ2 bhikkhave, tathāgataṃ3 ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantīti.

Idamoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Devadahasuttaṃ paṭhamaṃ.


1.Tathāgatā-sīmu,machasaṃ.
2.Evaṃ vādīnaṃ-sīmu,machasaṃ.
3.Tathāgatānaṃ-sīmu,machasaṃ

[BJT page 030]

3.1.2

Pañcattaya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni1 abhivadanti saññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Asaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Nevasaññī nāsaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vā paneke abhivadanti iti santaṃ vā attānaṃ paññāpenti arogaṃ parammaraṇā. Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vā paneke abhivadanti. Iti imāni pañca hutvā tīṇī honti tīṇī hutvā pañca honti. Ayamuddeso pañcattayassa.

Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ2 [PTS page 229] paññāpenti3 arogaṃ parammaraṇā. Rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nānattasaññiṃ vā te bhonto samaṇabrahmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Etaṃ vā panekesaṃ upātivattataṃ viññāṇakasiṇaṃ eke abhivadanti appamāṇaṃ āneñjaṃ. Tayidaṃ bhikkhave, tathāgato pajānāti.


1.Adhimuttipadāti-syā.
2.Saññīmattānaṃ-sīmu.
3.Paññapenti-majasaṃ.

[BJT page 032]

Ye kho te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Yā vā panetāsaṃ saññānaṃ parisuddhā paramā aggā anuttariyā [PTS page 230] akkhāyati. Yadi rūpasaññānaṃ yadi arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi kiñci'ti ākiñcaññāyatanaṃ eke abhivadanti appamāṇaṃ āneñjaṃ. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto

Tatra bhikkhave, ye te samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, tesaṃ eke paṭikkosanti. Taṃ kissa hetu: saññārogo, saññāgaṇḍo, saññāsallaṃ etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ asaññanti. Tayidaṃ bhikkhave, tathāgato abhijānāti.

Ye kho te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpanti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya: 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa1 āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ2 vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī'ti, netaṃ ṭhānaṃ vijjati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ
[PTS page 231] nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.


1.Aññatra viññāṇā-syā.
Aññatra viññāṇassa-[PTS.]
2.Uppattiṃ-sīmu,[PTS.]

[BJT page 034]

Tatra bhikkhave, ye te samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ1 attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā,tesaṃ eke paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Tesaṃ eke paṭikkosanti. Taṃ kissa hetu: saññā rogo, saññāgaṇḍo, saññā sallaṃ, asaññā sammoho. Etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññanti, tayidaṃ bhikkhave, tathāgato abhijānāti.

Ye kho te bhonto, samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbassa saṅkhāramattena2 etassa āyatanassa upasampadaṃ paññāpenti. Byasanaṃ hetaṃ bhikkhave, akkhāyati etassa āyatanassa upasampadāya. [PTS page 232] na hetaṃ bhikkhave, āyatanaṃ sasaṅkhārasamāpatti3 pattabbamakkhāyati. Saṅkhārāvasesa4 samāpattipattabbametaṃ bhikkhave āyatanaṃ akkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Tatra bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā,tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ5 paññāpenti arogaṃ parammaraṇā, tesameke paṭikkosanti. Taṃ kissa hetu: sabbepime bhonto samaṇabrāhmaṇā uddhaṃsarā6 āsattiṃ yeva abhivadanti. Iti pecca bhavissāma iti pecca bhavissāmā'ti. Seyyathāpi nāma vāṇijassa gacchato evaṃ hoti: ito me idaṃ bhavissati, iminā idra lacchāmī'ti. Evameva ime7 bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti iti pecca bhavissāma, iti pecca bhavissāmī'ti. Tayidaṃ bhikkhave, tathāgato abhijānāti.


1.Nevasaññīnāsaññiṃ-majasaṃ.
2.Diṭṭhasutamuta viññātabbasaṅkhāramattena-sīmu,majasaṃ.
3.Saṅkhārasamāpatti-majasaṃ.
4.Sasaṅkhārāvasesa-sīmu.
5.Nevasaññīṃ nasaññiṃ attānaṃ-majasaṃ.
6.Uddhaṃ saraṃ-sīmu,majasaṃ
Uddhaṃ parāmasanti-syā.
7.Evamevime-majasaṃ.
Evameva khome-syā.

[BJT page 036]

Ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti. Seyyathāpi nāma sā gaddulabaddho1 daḷeha thambhe vā khīle vā upanibaddho2. [PTS page 233] thameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati. Evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti, anuparivattanti. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho atthetanti. Iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sabbe te imāneva pañcāyatanāni abhivadanti etesaṃ vā aññataraṃ.

Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Asassato attā
Ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Sassato ca asassato ca attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Nānattasaññī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Parittasaññi attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca, idameva [PTS page 234] saccaṃ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti.


1.Gaddulabandho-syā.
2.Upanibandho-syā

[BJT page 038]

Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: sassato attā ca loko ca, idameva saccaṃ moghamaññanti. Tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti. Netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: asassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Sassato ca asassato attā ca loko ca, idameva saccaṃ moghamaññanti itteke abhivadanti.Neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Nānattasaññi attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Parittasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca idameva saccaṃ moghamasaññanti. Tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti netaṃ [PTS page 235] ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadipi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti. Tadipi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati. 'Etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ. Domanassassa nirodhā [PTS page 236] uppajjati pavivekā pīti. Seyyathāpi bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati, yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṃ bhikkhave, tathāgato abhijānāti:' ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso-

[BJT page 040]

Kāmasaññojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ. Domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, attheta'nti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ-yadidaṃ [PTS page 237] nirāmisaṃ sukhaṃ upasampajja viharāmī'ti tassa taṃ nirāmisaṃ sukhaṃ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti. Pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Seyyathāpi bhikkhave, yaṃ chāyā jahati, taṃ ātapo pharati. Yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti , pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Tayidaṃ bhikkhave, tathāgato abhijānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmī'ti. Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati.' Etaṃ santaṃ eta paṇītaṃ yadidaṃ adukakhamasukhaṃ vedanaṃ upasampajja viharāmī'ti.Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Seyyathāpi bhikkhave, yaṃ chāyā jahati, taṃ ātapo pharati. Yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṃ bhikkhave, tathāgato pajānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmī'ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

[BJT page 042]

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Tayidaṃ bhikkhave, tathāgato pajānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Addhā ayamāyasmā nibbānasappāyaññeva paṭipadaṃ abhivadati. Atha ca panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati. Aparantānudiṭṭhiṃ vā upādiyamāno upādiyati. Kāmasaññojanānaṃ vā upādiyamāno upādiyati. Pavivekaṃ vā pītiṃ upādiyamāno upādiyati. Nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati. Adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati. Yañca kho ayamāyasmā 'santohamasmi, nibbutohamasmi anupādinohamasmī'ti samanupassati. Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idaṃ kho pana bhikkhave, tathāgatena anuttaraṃ santivarapadaṃ1 [PTS page 238] abhisambuddhaṃ 'yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho'ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Pañcattayasuttaṃ dutiyaṃ


1.Santaṃ varapadaṃ-syā.

[BJT page 044]

3.1.3

Kinti suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusiṇārāyaṃ1 viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:

Kinti vo bhikkhave, mayi hoti: 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetī'ti.

Na kho no bhante, bhagavati evaṃ hoti: 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ deseti'tī.

Na ca kira vo bhikkhave, mayi evaṃ hoti : 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetī'ti. Atha kinti carahi vo bhikkhave mayi hotī'ti.

Evaṃ kho no bhante, bhagavati hoti: 'anukampako bhagavā hitesī, anukampaṃ upādāya dhammaṃ desetī'ti

Evañca kira vo bhikkhave, mayi hoti: 'anukampako bhagavā hitesī, anukampaṃ upādāya dhammaṃ desetī'ti. Tasmātiha bhikkhave, ye vo mayā dhammā abhiññā desitā,
Seyyathīdaṃ : 'cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta [PTS page 239] bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ.


1.Pisinārāyaṃ-machasaṃ.

[BJT page 046]

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, tattha siyuṃ1 dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato ceva nānaṃ byañjanato ca nāna'nti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato ceva nānaṃ. Byanañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha yathā atthato ceva nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: ' āyasmantānaṃ kho atthato ceva nānaṃ byañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha yathā atthato ceva nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā'ti. Iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tatra ce tumhākaṃ evamassa. 'Imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sametī'ti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha yathā atthato hi kho nānaṃ, byañjanato sameti. Mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho nānaṃ, byañjanato sameti. Mā āyasmanto vivādaṃ āpajjitthā'ti. [PTS page 240] iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ duggahito dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato hi kho sameti. Byañjanato nāna'nti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato hi sameti. Byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho sameti. Byañjanato nānaṃ. Appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ mā āyasmanto appamattake vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: āyasmantānaṃ kho atthato hi kho sameti. Byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho sameti byañjanato nānaṃ. Appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ. Mā āyasmanto appamattake vivādaṃ āpajjitthā'ti. Iti suggahitaṃ suggahitato dharetabbaṃ duggahitaṃ duggahitato dhāretabbaṃ. Suggahitaṃ suggahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.


1.Siyaṃsu-machasaṃ,sīmū.

[BJT page 048]

Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato ceva sameti. Byañjanato ca sametī'ti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato ceva sameti. Byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti.Mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho attato ceva sameti. Byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti. Mā āyasmanto [PTS page 241] vivādaṃ āpajjitthā'ti. Iti suggahitaṃ suggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, siyā aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave, na codanāya taritabbaṃ, puggalo upaparikkhitabbo, iti mayhañca avihesā bhavissati. Parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cā' haṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṃ vacanāya.

Sace pana bhikkhave, evamassa: 'mayhaṃ kho avihesā bhavissati. Parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ yadidaṃ parassa puggalassa upaghāto. Atha kho etadeva bahutaraṃ, 'sohaṃ1 sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaṃ vacanāya.

Sace pana bhikkhave, evamassa: 'mayhaṃ kho vihesā bhavissati. Parassa ca puggalassa
Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī. Sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ 'yadidaṃ mayhaṃ vihesā. Atha kho etadeva bahutaraṃ, sohaṃ
Sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaṃ vacanāya.

Sace pana bhikkhave, evamassa: mayhañca kho vihesā bhavissati. Parassa ca puggalassa
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī duppaṭinissaggī.
Sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ 'yadidaṃ mayhañca vihesā parassa ca puggalassa upaghāto,
Atha kho etadeva bahutaraṃ, sohaṃ sakkomi etaṃ puggalaṃ akusalā
Vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṃ vacanāya.


1.Svāhaṃ-machasaṃ.

[BJT page 050]

Sace pana bhikkhave, evamassa: 'mayhañca kho vihesā bhavissati. Parassa ca puggalassa upaghāto, paro [PTS page 242] hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī. Na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Evarūpe bhikkhave, puggale upekkhā nātimaññitabbā

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro1 uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Tattha ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'yaṃ no āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Sammā byākaramāno [PTS page 243] bhikkhave, bhikkhu evaṃ byākareyya: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Etaṃ panāvuso dhammaṃ appahāya nibbānaṃ sacchikareyyāti. Sammā byākaramāno bhikkhave, evaṃ byākareyya: etaṃ kho āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti.

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacatarā maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsaro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ byākareyya: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno garaheyyāti. Etaṃ panāvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ byākareyya: etaṃ kho āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyā'ti.

Tañce bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ byākareyya: idhāhaṃ āvuso, yena bhagavā tenupasaṅkamiṃ, tassa me bhagavā dhammaṃ desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ: taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu. Kusale patiṭṭhahiṃsū'ti. Evaṃ byākaramāno kho bhikkhave, bhikkhu na ceva attānaṃ ukkaṃseti, na paraṃ vambheti, dhammassa cānudhammaṃ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī'ti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kinti suttaṃ tatiyaṃ


1.Vacīsaṃhāro-machasaṃ.
Saṃkhāro-sīmu.
2.Samaṇo-machasaṃ,[PTS.]

[BJT page 052]

3.1.4

Sāmagāma suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāme. Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṃ adhunā kālakato2 hoti. Tassa kālakiriyāya3 bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. 'Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā [PTS page 244] avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho5 maññe nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.

Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho6 yena sāmagāmo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: nigaṇṭho bhante, nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṃ mukhasattīhi vitudantā viharanti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ
Imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.

Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: atthi kho idaṃ āvuso cunda, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā etamatthaṃ bhagavato ārocessāmā'ti. Evaṃ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.


1.Nāthaputto-machasaṃ,syā.
2.Kālaṅkato-machasaṃ,simu.
3.Kālaṅkiriyāya-machasaṃ,
4.Adhiviṇṇaṃ-machasaṃ. Aviciṇṇaṃ-sīmu.
5.Vadho yeveko-sīmu,[PTS.]
6.Vassaṃ vuṭṭho-machasaṃ.
Vassavuttho-[PTS.]

[BJT page 054]

Atha kho āyassamā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho [PTS page 245] āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante, cundo samaṇuddeso evamāha: nigaṇṭho bhante, nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṃ mukhasattīhi vitudantā viharanti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti. Tassa mayhaṃ bhante, evaṃ hoti: māheva bhagavato accayena saṅghe vivādo uppajji. Sossa1 vivādo bahu janāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussāna'nti.

Taṃ kiṃ maññasi ānanda, ye vo mayā dhammā abhiññā desitā seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Passasi no tvaṃ ānanda, imesu dhammesu dvepi bhikkhū nānāvāde'ti. Yeme bhante, dhammā bhagavatā abhiññā desitā, seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Nāhaṃ passāmi imesu dhammesu dvepi bhikkhū nānāvāde. Ye ca kho2 bhante, puggalā bhagavantaṃ patissayamānarūpā viharanti. Tepi bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.

Appamattako so ānanda, vivādo yadidaṃ ajjhājīve vā adhipātimokkhe vā magge vāpi ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya dvemanussānanti.

Chayimāni ānanda, vivādamūlāni. Katamāni cha: idhānanda, bhikkhu kodhano hoti upanāhī, yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo [PTS page 246] viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.


1.Svāssa-machasaṃ,syā.
2.Santi ca kho-syā.

[BJT page 056]

Puna ca paraṃ ānanda, bhikkhu makkhī hoti palāsī
Yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo
Viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ [PTS page 247] hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Issukī hoti maccharī yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Saṭho hoti māyāvi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Pāpiccho hoti
Micchādiṭṭhi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Sandiṭṭhiparāmāsī hoti ādhānagāhi1 duppaṭinissaggī. Yo so ānanda, bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. So sattharipi agāravo viharati appatisso., Dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso., Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakārī hoti. So saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni kho ānanda, cha vivādamūlāni.

Cattārimāni ānanda, adhikaraṇāni. Katamāni cattāri: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni kho ānanda cattāri adhikaraṇāni.

Satta kho panime ānanda, adhikaraṇasamathā upannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya, sammukhāvinayo dātabbo sativinayo dātabbo amūḷahavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako'ti.

Kathañca ānanda, sammukhāvinayo hoti: idhānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Tehānanda2 bhikkhuhi sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho ānanda, sammukhāvinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vupasamo hoti, yadidaṃ sammukhāvinayena.
Kathañca ānanda, yebhuyyasikā hoti: te ce ānanda, bhikkhu na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ. Tehānanda, bhikkhuhi yasmiṃ āvāse bahutarā bhikkhu, so āvāso gantabbo. Tattha sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasammetabbaṃ. Evaṃ kho ānanda, yebhuyyasikā hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ yebhuyyasikāya.


1.Ādhānaggāhī-majasaṃ.
2.Teneva ānanda-sīmu,syā.

[BJT page 058]

Katañca ānanda, sativinayo hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā evarūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ [PTS page 248] vā'ti. Tassa kho ānanda2, bhikkhuno sativinayo dātabbo. Evaṃ kho ānanda, sativinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ sativinayena.

Kathañca ānanda, amūlhavinayo hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'ahaṃ kho āvuso, ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ4. Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ5, nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti. Tassa kho ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaṃ kho ānanda, amūḷhavinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ amūḷhavinayena.

Kathañca ānanda, paṭiññātakaraṇaṃ hoti: idhānanda, bhikkhu codito vā acodito vā6 āpattiṃ sarati vivarati uttānīkaroti. Tenānanda, bhikkhunā buḍḍhataro bhikkhu7 upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo 'ahaṃ bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī'ti. So evamāha: 'passasī'ti, 'passāmī'ti8. Āyatiṃ saṃvaraṃ āpajjeyyāsīti9 saṃvaraṃ āpajjissāmīti10. Evaṃ kho ānanda, paṭiññātakaraṇaṃ hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ paṭiññātakaraṇena. [PTS page 249]
Katañca ānanda, tassapāpiyyasikā11 hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā, 'saratāyasmā evarūpiṃ garukaṃ āpattiṃ


1.Evarūpaṃ-syā.
2.Tassa kho evaṃ ānanda-sīmu,syā.[PTS.]
3.Nibbedhentaṃ ativedheti-syā.
4.Vipariyāsaṃ-majasaṃ,[PTS.]
5.Parikkantaṃ-majasaṃ
6.Cudito vā acudito vā-syā.
7.Vuḍḍhataraṃ bhikkhuṃ-majasaṃ,sīmu.
8.Āma passāmiti-sīmu, majasaṃ.
9.Āyatiṃ saṃvareyyāsīti-majasaṃ.
10.Saṃvarissāmīti-majasaṃ.
11.Tassapāpiyasikā-majasaṃ,syā.

[BJT page 060]

Āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamahā: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti tamenaṃ so nibbaṭhentaṃ ativeṭheti. Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, sarāmi kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti tamenaṃ so nibbeṭhentaṃ ativeṭheti, iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'imaṃ hi nāmāhaṃ āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī'ti. So evamāha: 'imaṃ hi nāma tvaṃ āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi. Kimpana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi, 'iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'sarāmi kho ahaṃ āvuso , evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'davā me evaṃ vuttaṃ, ravā me evaṃ vuttaṃ, 'nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Evaṃ kho ānanda, tassapāpiyyasikā hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidra tassapāpiyyasikāya.
[PTS page 250]
Kathañca ānanda, tiṇavatthārako hoti: idhānanda, bhikkhunaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tehānanda, bhikkhuhi sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā ekato pakkhikānaṃ bhikkhunaṃ byattatarena1. Bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo.

'Suṇātu me bhante, saṅgho: idaṃ amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsiparikantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyutta'nti.

Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ byattatarena1 bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo:


1.Byattena-majasaṃ,syā.

[BJT page 062]

'Suṇātu me bhante, saṅgho: idaṃ amhākaṃ1 bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyutta'nti.

Evaṃ kho ānanda, tiṇavatthārako hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ tiṇavatthārakena.

Chayime ānanda, dhammā sārāṇīyā2 piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame cha: idhānanda, bhikkhuno mettaṃ kāyakammaṃ paccuṭṭhitaṃ hoti sabrahmacārīsu āvīceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo [PTS page 251] saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogi3 hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni4 viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī
Ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Ime kho ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti.


1.Idhamhākaṃ-syā.
2.Sārāṇīyā-majasaṃ.
3.Apaṭivibhattabhogī-sīmu.
4.Bhujjissāni-[PTS.]
[BJT page 064]

Ime ce tumhe ānanda, cha sārāṇīye dhamme samādāya saṃvatteyyātha. Passatha no tumhe, ānanda, taṃ vacanapathaṃ aṇuṃ vā thulaṃ vā, yaṃ tumhe nādhivāseyyāthāti.
No hetaṃ bhante,

Tasmātihānanda, ime cha sārāṇīye dhamme samādāya vattatha1. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. [PTS page 252]
Sāmagāma suttaṃ catutthaṃ.


1.Saṃvatteyyātha-syā.

[BJT page 066]

3.1.5

Sunakkhatta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā'ti. Assosi kho sunakkhatto licchaviputto 'sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā'ti.

Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sunakkhatto licchaviputto bhagavantaṃ etadavoca:

'Sutaṃ metaṃ bhante sambhahulehi kira bhikkhūhi bhagavato santike aññā byākatā 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti pajānāmā'ti. Ye te bhante, bhikkhū bhagavato santike aññaṃ byākaṃsu 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti pajānāmā'ti. Kacci te bhante, bhikkhū sammadeva aññaṃ byākaṃsu udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū'ti.?

Ye te sunakkhatta, bhikkhū mama santike aññaṃ byākaṃsu 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā'ti. Santetthekacce bhikkhū sammadeva aññaṃ byākaṃsu,santi panidhekacce bhikkhū adhimānenapi aññaṃ byākaṃsu. Tatra sunakkhatta, ye te bhikkhū sammadeva aññaṃ byākaṃsu tesaṃ taṃ tatheva hoti. Ye pana te bhikkhū adhimānena aññaṃ byākaṃsu, tatra sunakkhatta, tathāgatassa evaṃ hoti: 'dhammaṃ nesaṃ desessa'nti. Evañcettha sunakkhatta, tathāgatassa hoti: 'dhammaṃ nesaṃ desessa'nti. Atha ca panidhekacce moghapurisā pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti. Tatra sunakkhatta, [PTS page 253] yampi tathāgatassa evaṃ hoti: 'dhammaṃ nesaṃ desessa'nti. Tassapi hoti aññathattanti.

Etassa bhagavā kālo, etassa sugata kālo. 'Yaṃ bhagavā dhammaṃ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi sunakkhatta, suṇohi sādhukaṃ manasi karohi bhāsissāmīti.

Evaṃ bhantehi kho sunakkhatto licchaviputto bhagavato paccassosi. Bhagavā etadavoca:

[BJT page 068]

Pañca kho ime sunakkhatta, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.

Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati yaṃ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti1, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, puriso sakammā gāmā vā nigamā vā ciravippavutto assa, so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirapakkantaṃ, so taṃ purisaṃ tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca [PTS page 254] appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca saṃseyya. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso tassa pūrisassa sussūseyyā,2 sotaṃ odaheyya, aññā cittaṃ upaṭṭhapeyya, tañca purisaṃ bhajeyya, tena ca vittiṃ āpajjeyyā'ti?

Evaṃ bhante.

Evameva kho, sunakkhatta, ṭhānametaṃ3 vijjati: yaṃ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpi ceva kathā saṇṭhāti. Tadanudhamamañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti,1 na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. So evamassa veditabbo: āneñjasaṃyojanena hi kho visaṃyutto lokāmisādhimutto purisapuggaloti.

Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo āneñjādhimutto assa, āneñjādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Lokāmisapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti1, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.


1.Upaṭṭhāpeti-majasaṃ. 2.Tassa sussūseyya-[PTS.]
3.Ṭhānaṃ etaṃ-sīmu.

[BJT page 070]

Seyyathāpi sunakkhatta, pāṇḍupalāso bandhanā pavutto abhabbo haritattāya. Evameva kho sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane se pavutte. So evamassa veditabbo: lokāmisasaññojanena hi kho visaññutto āneñjādhimutto purisapuggalo'ti.

Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo ākiñcaññāyatanādhimutto assa, ākiñcaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ [PTS page 255] āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti. Evameva kho sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaññojane se bhinne. So evamassa veditabbo: āneñjasaññojanena hi kho visaññutto ākiñcaññāyatanādhimutto purisapuggalo'ti.

Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa, nevasaññānāsaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Ākiñcaññāyatanapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti,
Na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, puriso manuññabhojanaṃ bhuttāvi chaḍḍeyya. Taṃ kiṃ maññasi sunakkhatta, api nu tassa purisassa tasmiṃ bhante puna bhottukamyatā1 assā'ti?

No hetaṃ bhante, taṃ kissa hetu: aduṃ hi bhante, bhattaṃ paṭikkulasammatanti.

Evameva kho sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaññojane se vante. So evamassa veditabbo: ākiñcaññāyatanasaññojanena hi kho visaññutto nevasaññānāsaññāyatanādhimutto purisapuggalo'ti.


1.Bhattakamyatā5-[PTS.]

[BJT page 072]

Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo sammānibbānādhimutto assa, sammānibbānādhimuttassa kho sunakkhatta,
Purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Nevasaññānāsaññāyatanapaṭisaññuttāya ca pana kathāya [PTS page 256] kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā. Evameva kho sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaññojane se ucchinnamūle tālāvatthukate anabhāvakate1 āyatiṃ anuppādadhamme. So evamassa veditabbo: 'nevasaññānāsaññāyatanasaññojanena hi kho visaññutto sammā nibbānādhimutto purisapuggalo'ti.

Ṭhānaṃ kho panetaṃ sunakkhatta vijjati. Yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimuttohamasmī'ti. Evaṃ mānī2 assa atathaṃ 'sa mānaṃ3. So yāni sammā nibbānādhimuttassa asappāyāni, tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghāneta gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.

Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ4 tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya, esaniyā sallaṃ esetvā [PTS page 257] sallaṃ abbaheyya5 apaneyya visadosaṃ saupādisesaṃ saupādisesoti6 maññamāno7 so evaṃ vadeyya: 'ambho purisa, ubbhataṃ kho te sallaṃ, apanīto


1.Anabhāvaṃ kate-sīmu,majasaṃ
Anabhāvaṃ gate-syā. 2.Evaṃmāni-majasaṃ,evamāni-syā.
3.Atthaṃ samānaṃ-[PTS,]syā. 4.Upaṭṭhapeyyuṃ-sīmu,syā,majasaṃ.
Atathaṃ samānaṃ-sīmu.
5.Abbuheyya-sīmu,majasaṃ.
Abbāheyya-syā. 6.Anupādisesoti-syā,[PTS.]
7.Jānamāno-sīmu,majasaṃ.Syā.

[BJT page 074]

Visadoso saupādiseso1, analañca2 te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Kālena ca kālaṃ vaṇaṃ dhoveyyāsi, kālena ca kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā te na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rājosūkaṃ3 vaṇamukhaṃ anuddhaṃsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī'ti. Tassa evamassa: 'ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So asappayāni ceva bhojanāni bhuñjeyya. Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Na ca kālena kālaṃ vaṇaṃ dhoveyya. Na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya. Tassa na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandheyya. Vātātape ca cārittaṃ anuyuñjeyya. Tassa vātātape cārittaṃ anuyuttassa rajosūkaṃ3 vaṇamukhaṃ anuddhaṃseyya na ca vaṇānurakkhī vihareyya na vaṇasāropī. Tassa imissā ca4 asappāyakiriyāya, asu ca visadosā5 apanīto saupādiseso, tadubhayena vaṇo puthuttaṃ gaccheyya, so puthuttaṃ gatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.

Evameva kho sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena6 ruppati, taṃ me taṇhāsallaṃ pahīnaṃ, [PTS page 258] apanīto avijjāvisadoso, sammā nibbānādhimuttohama'smī'ti evaṃ māni assa. Atathaṃ'sa mānaṃ7. So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena voṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya, maraṇa mattaṃ vā dukkhaṃ. Maraṇaṃ hetaṃ sunakkhatta, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaṃ hetaṃ sunakkhatta, dukkhaṃ yo aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati.


1.Anupādiseso-syā,[PTS.]
2.Alañca-syā,[PTS. 6.]Chandarāgavyāpādehi-[PTS,]syā
3.Rajosukaṃ-syā,[PTS, 7.]Atthaṃ samānaṃ-sabbattha.
4.Imissāva-syā. 5.Asuci visadoso-sabbattha.
6. Chandarāgavyāpādehi - [PTS,] syā. 7.Atthaṃ samānaṃ sabbattha.

[BJT page 076]

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekaccassa bhikkhuno evamassa: 'taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato. So yāni sammānibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñejayya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya: asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa, asappāyaṃ sotena saddaṃ nānuyuttassa, asappāyaṃ ghānena gandhaṃ nānuyuttassa, asappāyaṃ jivhāya rasaṃ nānuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya. So na [PTS page 259] rāgānuddhaṃsitena cittena neva maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.

Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya. Satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya. Esaniyā sallaṃ esetvā sallaṃ abbaheyya1 apaneyya visadosaṃ anupādisesaṃ. Anupādisesoti jānamāno. So evaṃ vadeyya: amho purisa, ubbhataṃ kho te sallaṃ apanīto visadoso anupādiseso, analañca te antarāyāya. Sappayāni ceva bhojanāni bhuñjeyyāsi. Mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena ca kālaṃ vaṇaṃ dhoveyyāsi. Kālena ca kālaṃ vaṇamukhaṃ ālimpeyyāsi. Mā te na kālena kālaṃ vaṇaṃ dhevato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi. Mā ca vātā tape cārittaṃ anuyuñji. Mā te vātātape cārittaṃ ananuyuttassa2 rajosūkaṃ vaṇamukhaṃ anuddhaṃsesi. Vaṇānurakkhī ca ambho purisa, vihareyyāsi vaṇasāropi'ti. Tassa evamassa: ubbhataṃ kho me sallaṃ apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So sappāyāni ceva bhojanāni bhuñjeyya, tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa. Kālena ca kālaṃ vaṇaṃ dhoveyya, kālena ca kālaṃ vaṇamukhaṃ ālimpeyya, tassa kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ na pariyonandheyya, na ca vātātape cārittaṃ anuyuñjeyya, tassa vātātape cārittaṃ ananuyuttassa rajosūkaṃ vaṇamukhaṃ nānuddhaṃseyya, vaṇānurakkhī ca vihareyya vaṇasāropī. Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto anupādiseso. Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā neva maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.


1.Abbuheyya-majasaṃ. 2.Anuyuttassa-[PTS.]
Abbāheyya-syā 4.Parūheyya-[PTS.]

[BJT page 078]

Evameva kho sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṃ samaṇena [PTS page 260] vuttaṃ. Avijjā visadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato so yāni sammā nibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa asappāyaṃ sotena saddaṃ nānuyuttassa asappāyaṃ ghānena gandhaṃ nānuyuttassa asappāyaṃ jivhāya rasaṃ nānuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa asappāyaṃ manasā dhammaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya, so na rāgānuddhaṃsitena cīttena neva maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.

Upamā kho me ayaṃ sunakkhatta, katā atthassa viññāpanāya. Ayamevettha attho: vaṇoti kho sunakkhatta, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Visadosoti kho sunakkhatta, avijjāyetaṃ adhivacanaṃ. Sallanti kho sunakkhatta, taṇhāyetaṃ adhivacanaṃ. Esanīti kho sunakkhatta, satiyāyetaṃ adhivacanaṃ. Satthanti kho sunakkhatta, ariyāyetaṃ paññāya adhivacanaṃ.Bhisakko sallakattoti kho sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. So vata sunakkhatta, bhikkhu chasu essāyatanesu saṃvutakārī. Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppādessatī'ti netaṃ ṭhānaṃ vijjati.

Seyyathāpi sunakkhatta, āpāniyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso amuṃ āpāniyakaṃsa piveyya. Yaṃ jaññā imāhaṃ pivitvā maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkha'nti?

No hetaṃ bhante.
[PTS page 261]
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati, cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati.


1.Dukkhamūlaṃ-syā.

[BJT page 080]

Seyyathāpi sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso amussa āsīvisassa ghoravisassa hatthaṃ aṅguṭṭhaṃ vā yuñjeyya yaṃ jaññā imināhaṃ daṭṭho maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkha'nti?

No hetaṃ bhante.

Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī, upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhi saṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati, cittaṃ vā uppādessatī'ti netaṃ ṭhānaṃ vijjatīti.

Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato bhāsitaṃ abhinandī'ti.
Sunakkhatta suttaṃ pañcamaṃ

[BJT page 082]

3.1.6

Āneñjasappāya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti, bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Aniccā bhikkhave, kāmā tucchā mosadhammā. Māyākatametaṃ bhikkhave, bālalāpanaṃ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā [PTS page 262] kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayametaṃ māradheyyaṃ, mārassesavisayo, marassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti.

Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ubhayametaṃ māradheyyaṃ. Mārassesavisayo, mārassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Yannūnāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā. Ye pāpakā akusalā manasā abhijjhāpi
Sārambhāpi, te na bhavissanti. Tesaṃ pahānā aparittañca me cittaṃ bhavissati, appamāṇaṃ subhāvita'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.Sampasāde sati etarahi vā āneñjaṃ1 samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.


1.Ānejjaṃ-sīmu.

[BJT page 084]

Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yaṃ kiñci rūpaṃ1 cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ rūpa'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
[PTS page 263]
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yeca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā ubhayametaṃ aniccaṃ yadaniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositu'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati,
Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.

Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati. Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā yā ca āneñjasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ ākiñcaññāyatana'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraṃ bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññamidaṃ attena vā attaniyena vā'ti. Tassa evaṃ
Paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.


1.Yaṃ kiññi rūpaṃ sabbaṃ rūpaṃ-majasaṃ,syā.

[BJT page 086]

Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati: nāhaṃ kvacani kassacī kiñcanattasmiṃ, na ca [PTS page 264] mama kvacani kismici kiñcanatatthi'ti1 tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāyatana'nti. Tassa evaṃ paṭipannassa
Tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ, ayaṃ bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.

Evaṃ vutte āyasmā ānando bhavantaṃ etadavoca: 'idha bhante. Bhikkhu evaṃ paṭipanno hoti, no cassa, no ca me siyā na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati. Parinibbāyeyya nu kho so bhante. Bhikkhu na vā parinibbāyeyyā'ti.

Apetthekacco ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā'ti.

Ko nu kho bhante, hetu, ko paccayo, yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyāti.

Idhānanda bhikkhu evaṃ paṭipanno hoti: 'no cassa, no ca me siyā. Na bhavissati. Yadatthi [PTS page 265] yaṃ bhūtaṃ taṃ pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ hoti viññāṇaṃ, tadupādānaṃ saupādāno ānanda, bhikkhu na parinibbāyatī'ti.


1.Kiñcanaṃ natthiti-sīmu,majasaṃ,[PTS.]

[BJT page 088]

'Kahampana so bhante, bhikkhu upādiyamāno upādiyatī'ti.

Nevasaññānāsaññāyatanaṃ ānandāti.

Upādānaseṭṭhaṃ kira so bhante, bhikkhu upādiyamāno upādiyatīti.

Upādānaseṭṭhaṃ hi so ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhaṃ hetaṃ ānanda, yadidaṃ nevasaññānāsaññāyatanaṃ.

Idhānanda bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati. Na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmī'ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ hoti viññāṇaṃ, na tadupādānaṃ anupādāno ānanda, bhikkhu parinibbāyatīti.

Acchariyaṃ bhante! Abbhutaṃ bhante! Nissāya nissāya kira no bhante, bhagavatā oghassa nittharaṇā akkhātā. Katamo pana bhante, ariyo vimokkhoti

Idhānanda, ariyasāvako bhikkhu itipaṭisañcikkhati: ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo, yāvatā sakkāyo, etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho.

Iti kho ānanda, desitā mayā aneñjasappayā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. Yaṃ kho ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya. [PTS page 266] kataṃ vo taṃ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyatha ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Āneñjasappāya suttaṃ jaṭaṭhaṃ.


Hilfe | Über | Kontakt | Umfang der Dhamma-Gabe | Mitwirken
Anumodana puñña kusala!

de/tipitaka/sltp/mn_ii_utf8.txt · Zuletzt geändert: 2019/10/30 14:54 von Johann