Benutzer-Werkzeuge

Webseiten-Werkzeuge


Übersetzungen dieser Seite?:
de:tipitaka:sltp:mn_iii_utf8

Preperation of htmls into ATI.eu currently in progress. Please visite the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

MN III_utf8

Title:

Summary:

MN III_utf8

[PTS Vol M - 3] [\z M /] [\f III /]
[PTS page 001]
[BJT page 090]

3.1.7
Gaṇakamoggallāna suttaṃ
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho gaṇakamoggallāno brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca:

Seyyathāpi bho gotama, imassa migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ yāca pacchimā sopānakaḷebarā2 imesampi hi bho gotama brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ ajjhene. Imesampi hi bho gotama, issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ issatthe. Ambhākampi hi bho gotama, gaṇakānaṃ gaṇanajīvānaṃ3 dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ saṅkhāne. Mayaṃ hi bho gotama, antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema: ekaṃ ekakaṃ, dve dukā, tīṇī tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakāti; satampi mayaṃ bho gotama, gaṇāpema. Bhiyyopi gaṇāpema sakkānu kho bho gotama, imasamimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetu'nti.
[PTS page 002]
Sakkā brāhmaṇa, imasamimpi dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṃ. Seyyathāpi brāhmaṇa, dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne kāraṇaṃ kāreti. Atha uttariṃ kāraṇaṃ kāreti. Evameva kho brāhmaṇa, tathāgato purisadammaṃ4 labhitvā paṭhamaṃ evaṃ vineti: 'ehi tvaṃ bhikkhu,sīlavā hoti pātimokkhasaṃvarasaṃvutā viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvi samādāya sikkhassu sikkhāpadesu'ti.

Yato kho brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu. Tamenaṃ tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaṃ disvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjāhi. Rakkhāhi cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjāhi. Sotena saddaṃ sutvā mā nimittaggāhī hohi mānubyāñjanaggāhī yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjāhi. Rakkhāhi sotindriyaṃ. Sotindriye saṃvaraṃ āpajjāhi. Ghānena ghandhaṃ ghāyitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjāhi. Rakkhāhi ghānindriyaṃ. Ghānindriye saṃvaraṃ āpajjāhi. Jīvhāya rasaṃ sāyitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaṃ jīvhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjāhi. Rakkhāhi jīvhindriyaṃ. Jīvhindriye saṃvaraṃ āpajjāhi. Kāyena phoṭṭhabbaṃ phusitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjāhi. Rakkhāhi kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjāhi. Manasā dhammaṃ viññāya mā nimittaggāhī hohi mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjāhi. Rakkhāhi manindriyaṃ. Manindriye saṃvaraṃ āpajjihī'ti.


1.Sāraṇīyaṃ-majasaṃ. 3.Gaṇānaṃ gaṇānājīvānaṃ-[PTS.]
2.Pacchimasopānakalebarā-sīmu. 4.Purisadhammaṃ-sīmu.

[BJT page 092]

Yato kho brāhmaṇa, bhikkhu indriyesu guttadvāro hoti. Tamenaṃ tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu, bhojane mattaññū hohi. Paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā'ti.

Yato kho [PTS page 003] brāhmaṇa, bhikkhu bhojane mattaññū hoti. Tamenaṃ tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīye hi dhamme hi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehī'ti.

Yato kho brāhmaṇa, bhikkhu jāgariyaṃ anuyutto hoti tamenaṃ tathāgato uttariṃ vineti 'ehi tvaṃ bhikkhu, satisampajjaññena samannāgato hohi 'abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, sammiñjite pasārite samapajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jagārite bhāsite tuṇhīgāve sampajānakārī'ti.

Yato kho brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti. Tamenaṃ tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu, vivittaṃ senāsanaṃ bhaja1 araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñja'nti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigata thīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
[PTS page 004]


1.Bhajāhi-sīmu,majasaṃ.

[BJT page 094]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe civicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti, upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ3 upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ4 upasasampajja viharati.

Ye kho te brāhmaṇa, bhikkhū sekhā5 appattamānasā6 anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Tesu me ayaṃ evarūpī anusāsanī hoti: 'ye pana te bhikkhu arahanto bīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā. Tesaṃ ime dhammā diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññāya cā'ti.

Evaṃ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca: 'kinnu kho bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā sabbeva accantaniṭṭhaṃ nibbānaṃ ārādhenti, udāhu ekacce nārādhentī'ti?.

Appekacce kho brāhmaṇa, mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhentī'ti.

Ko nu kho bhante, hetu, ko paccayo, yaṃ tiṭṭhateva nibbānaṃ, tiṭṭhati nibbānagāmimaggo, tiṭṭhati bhavaṃ gotamo samādapetā, atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekaceva nārādhentī'ti.

Tena hi brāhmaṇa, taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi. 'Taṃ kiṃ [PTS page 005] maññasi brāhmaṇa, kusalo tvaṃ rājagahagāmissa maggassā'ti?
Evaṃ bho, kusalo ahaṃ rājagahagāmissa maggassā'ti.
Evaṃ bho, kusalo ahaṃ rājagahagāmissa maggassā'ti.
Taṃ kiṃ maññasi brāhmaṇa, idha puriso āgaccheyya rājagahaṃ gantukāmo, so taṃ upasaṅkamitvā evaṃ vadeyya: 'icchāmahaṃ bhante, rājagahaṃ gantuṃ, tassa me rājagahassa maggaṃ upadisāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: 'ehambho purisa, ayaṃ maggo rājagahaṃ gacchati, tena muhuttaṃ gaccha, tena muhuttaṃ ganatvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha, tena muhuttaṃ ganatvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka'nti. So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya.


1.Paṭhamajjhānaṃ-sīmu,[PTS. 2.]Dutiyajjhānaṃ-sīmu,[PTS.]
3.Tatiyajjhānaṃ-sīmu,[PTS. 4.]Catutthajjhānaṃ-sīmu,[PTS.]
5.Sekkhā-sīmu,majasaṃ. 6.Apattamānasā-sīmu,majasaṃ.

[BJT page 096]

Atha dutiyo puriso āgaccheyyarājagahaṃ gantukāmo. So taṃ upasaṅkamitvā evaṃ vadeyya: 'icchāmahaṃ bhante, rājagahaṃ gantuṃ. Tassa me rājagahassa maggaṃ upadisā'ti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: ehambho purisa, ayaṃ maggo rājagahaṃ gacchati, tena muhuttaṃ gaccha, tena muhuttaṃ gantavā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka'nti. So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno sotthinā rājagahaṃ gaccheyya.
[PTS page 006]
Ko nu kho brāhmaṇa, hetu, ko paccayo, yaṃ tiṭṭhateva rājagahaṃ tiṭṭhati rājagahagāmī maggo, tiṭṭhati tvaṃ samādapetā. Atha ca pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya. Eko sotthinā rājagahaṃ gaccheyyā'ti?

Ettha kyāhaṃ bho gotama karomi, maggakkhāyīhaṃ bho gotamā'ti.

Evameva kho brāhmaṇa, tiṭṭhateva nibbānaṃ, tiṭṭhati nibbānagāmimaggo, tiṭṭhāmahaṃ samādapetā, atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhenti. Ettha kyāhaṃ brāhmaṇa, karomi? Maggakkhāyīhaṃ, brāhmaṇa, tathāgato'ti.

Evaṃ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca: 'yeme bho gotama, puggalā assaddhā jīvikatthā1 agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino2 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto3 sikkhāya na tibbagāravā bāhulikā4 sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamugā, na tehi bhavaṃ gotamo saddhiṃ saṃvasati.

Ye paname kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto5 aneḷamūgā, tehi bhavaṃ gotamo saddhiṃ saṃvasati.


1.Jīvikatthā na saddhā-majasaṃ. 2.Ketabino-majasaṃ
3.Anapekhavanto-[PTS. 4.]Bāhullikā-syā.
5.Paññāvanto-sīmu.

[BJT page 098]

Seyyathāpi bho gotama, ye keci mūlagandhā, kālānusārikaṃ1 tesaṃ aggamakkhāyati. Ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Ye keci pupphagandhā, [PTS page 007] vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhoto gotamassa ovādo paramajjadhammesu.

'Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Gaṇaka moggallāna suttaṃ sattamaṃ.


1.Kālānusāri-sīmu,majasaṃ.

[BJT page 100]

3.1.8

Gopakamoggallāna suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṃ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi.

Atha kho āyasmato ānandassa etadahosi: 'atippago kho tāva rājagahaṃ1 piṇḍāya carituṃ, yannunāhaṃ yena gopakamoggallānassa brāhmaṇassa tammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkameyya'nti. Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkami. Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca:

'Etu kho bhavaṃ ānando, svāgataṃ bhoto ānandassa, cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamkāsi yadidaṃ idhāgamanāya. Nisīdatu bhavaṃ ānando, idamāsanaṃ paññatta'nti. Nisīdi kho āyasmā ānando paññatte āsane. Gopakamoggallānopi [PTS page 008] kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ etadavoca:

Atthi nu kho bho ānanda2, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho'ti.

Natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti.


1.Rājagahe-sīmu,majasaṃ,syā.
2.Atthi kho ānanda-[PTS.]

[BJT page 102]

Ayañca hidaṃ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā hoti1. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena gopakamoggallānassa brāhmaṇassa kammanto yena āyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ2 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca: kāyanuttha bho ānanda3, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti?

Idha maṃ brāhmaṇa, gopakamoggallāno brāhmaṇo evamāha: 'atthi nu kho bho ānanda, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho'ti. Evaṃ vutte ahaṃ brāhmaṇa, gopakamoggallānaṃ brāhmaṇaṃ etadavocaṃ: 'natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho so hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, [PTS page 009] asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido, maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti. Ayaṃ kho no brāhmaṇa, gopakamoggallānena brāhmaṇena saddhiṃ antarā kathā vippakatā. Atha tvaṃ anuppatto'ti.

Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthāti4?

Natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti.

Atthi pana kho bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: 'ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti, yaṃ tumhe etarahi paṭidhāveyyāthā'ti4?

Natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito, ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti, yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti4.

Evaṃ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti?

Na kho mayaṃ brāhmaṇa, appaṭisaraṇā, sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇā'ti.


1.Vippakathā ahosi-sīmu,majasaṃ,syā.
2.Sāraṇīyaṃ-sīmu,majasaṃ. 4.Paṭipādeyyāthāti-majasaṃ
3.Kāyanuttha ānanda-[PTS.]

[BJT page 104]

'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi [PTS page 010] bhikkhūhi ṭhapito: ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: 'ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. 'Evaṃ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti. Iti puṭṭho samāno: „na kho mayaṃ brāhmaṇa, appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa, dhammapaṭisaraṇā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaṃ attho daṭṭhabbo'ti?

Atthi kho brāhmaṇa, tena bhagavā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhaṃ. Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ upanissāya viharāma. Te sabbe ekajjhaṃ sannipatāma, sannipatitvā yassa taṃ pavattati. Taṃ ajjhasāma. Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti, hoti vītikkamo, taṃ mayaṃ yathādhammaṃ yathānusiṭṭhaṃ kāremā'ti.

Na kira no bhavanto kārenti. Dhammo no kāretīti.

Atthi nu kho bho ānanda, ekabhikkhūpi yaṃ tumhe etarahi sakkarotha, garukarotha1, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti?

'Natthi kho brāhmaṇa, ekabhikkhūpi yaṃ mayaṃ etarahi sakkaroma, garukaroma, mānema, pūjema, sakkatvā garukatvā upanissāya viharāmā'ti.

'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, eka bhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito:


1.Garuṃkarothā-sīmu,majasaṃ.

[BJT page 106]

'Ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthāti. [PTS page 011] iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti, yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. Atthi nu kho bho ānanda, ekabhikkhūpi yaṃ tumhe etarahi sakkarotha. Garukarotha, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāmā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaṃ attho daṭṭhabboti.
Atthi kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā, yasmiṃ no ime dhammā saṃvijjanti. Taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāma. Katame dasa:

Idha brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahusutā honti, dhatā2 vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Catuṇṇaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Akenavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaṃ3 karoti seyyathāpi udake. Udakepi abhijjamāne4 gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi [PTS page 012] pallaṅkena caṅkamati5 seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃmahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.


1.Sātthaṃ sabyañjanaṃ-sīmu,majasaṃ,[PTS.]
2.Dhātā-sīmu,majasaṃ. 4.Abhejjamāno-sī
3.Nimmujjaṃ-[PTS. 5.]Kamati-majasaṃ.

[BJT page 108]

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1 ubho sadde suṇāti dibbe ca manuse ca ye dūre santike ca.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ2, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃ vaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Ime kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā. Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma3 mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. [PTS page 013]


1.Atikkanta mānusikāya-[PTS.]
2.Upapādiṃ-sīmu.
3.Garuṃkaroma-sīmu,majasaṃ.

[BJT page 110]

Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi. Taṃ kiṃ maññasi bhavaṃ senāpati1, yadime evaṃ bhonto2 sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti. Mānetabbaṃ mānenti, pūjetabbaṃ pūjenti. Tagghime bhonto sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti. Imañca hi te bhonto na sakkareyyuṃ, na garukareyyuṃ, na māneyyuṃ, na pūjeyyuṃ, atha kiñcarahi te bhonto sakkareyyuṃ, garukareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyunti.
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca: 'kahaṃ pana bhavaṃ ānando etarahi viharatī'ti.

Veluvane kho ahaṃ brāhmaṇa etarahi viharāmīti.

Kacci pana bho ānanda, veluvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ3 paṭisallānasāruppanti.

Taggha brāhmaṇa, veluvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ tumhādisehi rakkhakehi gopakehīti.
Taggha bho ānanda, veluvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ bhavantehi jhānasīlīhi. Jhāyino ceva bhavanto jhānasilinoca.

Ekamidāhaṃ bho ānanda, samayaṃ so bhavaṃ gotamo vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho ahaṃ4 bho ānanda, yena mahāvanaṃ kūṭāgārasālā, yena so bhavaṃ gotamo, tenupasaṅkamiṃ. Tatra ca pana so bhavaṃ gotamo anekapariyāyena jhānakathaṃ kathesi. Jhāyī ceva so bhavaṃ gotamo ahosi jhānasīlī ca sabbañca pana so bhavaṃ gotamo jhānaṃ vaṇṇesīti.

Na kho5 brāhmaṇa, so bhagavā sabbaṃ jhānaṃ vaṇṇesi. Nāpi so bhagavā sabbaṃ jhānaṃ na vaṇṇesīti.


1.Evaṃ senāpati-syā,[PTS.]
2.Yadime bhoto-majasaṃ,[PTS.]
3.Manussarāhasseyyakaṃ-majasaṃ.
4.Atha khavāhaṃ-majasaṃ.
5.Na ca kho-majasaṃ.
6.Napi-majasaṃ.

[BJT page 112]

Kathaṃrūpañca [PTS page 014] brāhmaṇa, so bhagavā jhānaṃ na vaṇṇesi. Idha brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So kāmarāgaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Byāpādapariyuṭṭhitena cetasā viharati byapādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So byāpādaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So thīnamiddhaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti.So uddhaccakukkuccaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti so vicikicchaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Evarūpaṃ kho brāhmaṇa, so bhagavā jhānaṃ na vaṇṇesi.

Kathaṃ rūpañca brāhmaṇa, so bhagavā jhānaṃ vaṇṇesi. Idha brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesīti.

Gārayhaṃ kira bho ānanda, so bhavaṃ gotamo jhānaṃ garahi. Pāsaṃsaṃ pasaṃsi. Handa ca'dāni mayaṃ bho ānanda gacchāma bahukiccā mayaṃ bahukaraṇiyāti.

Yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti.
[PTS page 015]
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho gopakamoggallano brāhmaṇo acīrapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ etadavoca: 'yaṃ no mayaṃ bhavantaṃ ānandaṃ apucchimha1 taṃ no bhavaṃ ānando na byākāsīti.


1.Apucchimho - machasaṃ.

[BJT page 114]

Api nu te1 brāhmaṇa, avocumha: natthi kho brāhmaṇa ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṃ samāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidu maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti.

Gopakamoggallānasuttaṃ aṭṭhamaṃ.


1.Na nu te - sīmu, machasaṃ

[BJT page 116]

3.1.9

Mahāpuṇṇama suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde, tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: 'puccheyyāhaṃ bhante, bhagavantaṃ kiñcideva desaṃ sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā'ti.

Tena hi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasiti.

Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ etadavoca:

'Ime nu kho bhante, pañcupādānakkhandhā, [PTS page 016] seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.

Ime kho bhikkhu, pañcupādānakkhandhā, seyyathīdaṃ: 'rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ pucchi.

'Ime pana bhante pañcupādānakkhandhā kimmūlakā'ti?

'Ime kho bhikkhu, pañcupādānakkhandhā chandamūlakā'ti.

Taṃyeva nu kho bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi upādānaṃ'ti?

Na kho bhikkhu, taṃ yeva upādānaṃ te pañcupādānakkhandhā nāpi1 aññatra pañcupādānakkhandhehi upādānaṃ. Yo kho bhikkhu, pañcupādānakkhandhesu chandarāgo, taṃ tattha upādānanti.

Siyā pana bhante, pañcasu upādānakkhandhesu chandarāgavemattatāti?


1.Napi-[PTS.]

[BJT page 118]

Siyā bhikkhūti bhagavā avoca. Idha bhikkhu, ekaccassa evaṃ hoti. Evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho bhikkhu, siyā pañcasu upādānakkhandhesu chandarāgavemattatāti.

Kittāvatā pana bhante, khandhānaṃ khandhādhivacanaṃ hotīti?

Yaṃ kiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santine vā, ayaṃ rūpakkhandho. [PTS page 017] yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ vedanākkhandho. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ saññākkhandho. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, ayaṃ saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṃ khandhādhivacanaṃ hotī'ti.

Ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññā panāya, ko hetu ko paccayo vedanākkhandhassa paññāpanāya, ko hetu ko paccayo saññākkhandhassa paññāpanāya, ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya, ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti?

Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya, phasso hetu phasso paccayo vedanakkhandhassa paññāpanāya, phasso hetu phasso paccayo saññākkhandhassa paññāpanāya, phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya, nāmarūpaṃ kho bhikkhu, hetu nāma rūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti.

Kathaṃ pana bhante, sakkāyadiṭṭhi hotīti?

Idha bhikkhu , assutvā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamma avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavattaṃ vā attānaṃ [PTS page 018] attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, sakkāyadiṭṭhi hotīti.

[BJT page 120]

Kathaṃ pana bhante, sakkāyadiṭṭhi na hotīti?

Idha bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, nāttani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, nāttani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, nāttani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, nāttani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, sakkāyadiṭṭhi na hotīti.

Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko saṅkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇanti.

Yaṃ kho bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo, yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ rūpe ādīnavo, yo rūpe chandarāgavinayo chandarāgappahānaṃ idaṃ rūpe nissaraṇaṃ. Yaṃ kho bhikkhu, vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanaṃ assādo, yaṃ vedanaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ vedanā ādīnavo, yo vedano chandarāgavinayo chandarāgappahānaṃ idaṃ vedano nissaraṇaṃ. Yaṃ kho bhikkhu, saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññaṃ assādo, yaṃ yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ saññaṃ ādīnavo, yo sañño chandarāgavinayo chandarāgappahānaṃ idaṃ sañño nissaraṇaṃ. Yaṃ kho bhikkhu, saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāre assādo, yaṃ saṅkhāraṃ aniccaṃ dukkhaṃ viparināmadhammaṃ ayaṃ saṅkhāro ādīnavo, yo saṅkhāre chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhāre nissaraṇanti. Yaṃ kho bhikkhu, viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇe assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇe ādīnavo, yo viññāṇe chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.

Kathaṃ pana bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontīti?

Yaṃ kiñci bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ [PTS page 019] vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ rūpaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ vedanaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ saññaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahaddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ saṅkhāraṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attā'ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho bhikkhu jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā1na hontī'ti.


1.Ahaṅkāramamaṅkāramānānusayā-sīmu,majasaṃ,syā,[PTS.]

[BJT page 122]

Atha kho, aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: 'iti kira bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā1 anattakatāni kammāni kamattānaṃ phusissantīti.

Atha kho bhagavā tassa bhikkhuno cetasā coto parivitakkamaññāya bhikkhū āmantesi: ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya: 'iti kira bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā anattakatāni kammāni kamattānaṃ phusissantī'ti. Paṭicca vinītā2 kho me tumhe bhikkhave, tatra tatra dhammesu3 taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ

'Etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃmaññatha bhikkhave, vedanā niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante.
[PTS page 020]
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ

'Etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃmaññatha bhikkhave, saññā niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ

'Etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃmaññatha bhikkhave, saṅkhārā niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ

'Etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃmaññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ

'Etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ rūpaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vi paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ vedanā netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ saññā netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,'sabbaṃ saṅkhāraṃ netaṃ mama, nosohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.


1.Viññāṇaṃ anattaṃ-sīmu.
2.Paṭivinītā-sīmu,majasaṃ.
Paṭipucchāvinītā-syā.
3.Tatra tatra tesu tesu dhammesu sīmu,[PTS.]

[BJT page 124]

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti.

Idamoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Imasmiṃ kho pana1 veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

Mahāpuṇṇama suttaṃ navamaṃ.


1.Imasmiṃ ca pana-majasaṃ,syā.

[BJT page 126]

3.1.10

Cūḷapuṇṇama suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya [PTS page 021] puṇṇamāya rattiyā bhikkhusaṅghassaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhī bhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:

Jāneyya nu kho bhikkhave, asappuriso asappurisaṃ, 'asappuriso ayaṃ bhava'nti.

No hetaṃ bhante.

Sādhu bhikkhave, aṭṭhānametaṃ bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya, 'asappuriso ayaṃ bhava'nti.

Jāneyya pana bhikkhave, asappuriso sappurisaṃ, 'sappuriso ayaṃ bhava'nti.

No hetaṃ bhante.

Sādhu bhikkhave, etampi kho bhikkhave, aṭṭhānaṃ anavakaso, yaṃ asappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhava'nti.

Asappuriso bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṃ deti.

Kathañca bhikkhave. Asappuriso asaddhammasamannāgato1 hoti: idha bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. 'Evaṃ kho bhikkhave asappuriso asaddhammasamannāgato1 hoti.

Kathañca bhikkhave, asappuriso asappurisabhattī hoti: idha bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā. Evaṃ kho bhikkhave, asappuriso asappurisabhattī hoti.


1.Assaddhammasamannāgato-majasaṃ.

[BJT page 128]

Kathañca bhikkhave, asappuriso asappurisacintī hoti: idha bhikkhave, asappuriso attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, evaṃ kho bhikkhave asappuriso asappurisacintī hoti.

Kathañca bhikkhave, asappuriso asappurisamantī hoti: idha bhikkhave, asappuriso attavyābādhāyapi manteti, paravyābādhāyapi manteti, ubhayavyābādhāyapi [PTS page 022] manteti, evaṃ kho bhikkhave, asappuriso asappurisamantī hoti.

Kathañca bhikkhave, asappuriso asappurisavāco hoti: idha bhikkhave, asappuriso
Musāvādī1 hoti. Pisunavāco2 hoti. Parusavāco hoti. Samphappalāpī hoti. Evaṃ kho bhikkhave, asappuriso asappurisavāco hoti.

Kathañca bhikkhave, asappuriso asappurisakammanto hoti: idha bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaṃ kho bhikkhave asappuriso asappurisakammanto hoti.

Kathañca bhikkhave, asappuriso asappurisadiṭṭhī hoti: idha bhikkhave, asappuriso evaṃdiṭṭhī3 hoti: 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho bhikkhave asappuriso asappurisadiṭṭhī hoti.

Kathañca bhikkhave, asappuriso, asappurisadānaṃ deti: idha bhikkhave, asappuriso asakkaccaṃ dānaṃ4 deti, asahatthā dānaṃ deti, acittīkatvā5 dānaṃ deti, apaviddhaṃ6 dānaṃ deti,anāgamanadiṭṭhiko dānaṃ deti. Evaṃ kho bhikkhave asappuriso asappurisadānaṃ deti.

Sa kho so bhikkhave,7 asappuriso evaṃ asaddhammasamannāgato, evaṃ asappurisabhattī, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhī, evaṃ asappurisadānaṃ datvā kāyassa bhedā parammaraṇā yā asappurisānaṃ gati, tattha uppajjati. Kā ca bhikkhave, asappurisānaṃ gati, nirayo vā tiracchānayoni vā.

Jāneyya nu kho bhikkhave, sappuriso sappurisaṃ 'sappuriso ayaṃ bhava'nti.
[PTS page 023]
Evaṃ bhante.


1.Musāvādo-sīmu, 2.Pisuṇavāco-sīmu,majasaṃ,syā.
3.Evaṃdiṭṭhiko-syā. 4.Asakkaccadānaṃ5[PTS.]
5.Acittikatvā-sīmu,majasaṃ,[PTS.]
Acittiṃ katvā-syā.
6.Apaviṭṭhaṃ-sīmu,majasaṃ,syā. 7.So bhikkhave-sīmu,majasaṃ

[BJT page 130]

Sādhu bhikkhave, ṭhānametaṃ bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhava'nti.

Jāneyya pana bhikkhave, sappuriso asappurisaṃ 'asappuriso ayaṃ bhava'nti.

Evaṃ bhante.

Sādhu bhikkhave, etampi kho bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya 'asappuriso ayaṃ bhava'nti.

Sappuriso bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṃ deti.

Kathañca bhikkhave, sappuriso saddhammasamannāgato hoti: idha bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti. Evaṃ kho bhikkhave, sappuriso saddhammasamannāgato hoti.

Kathañca bhikkhave, sappuriso sappurisabhattī hoti: idha bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā.1 Evaṃ kho bhikkhave, sappuriso sappurisabhattī hoti.

Kathañca bhikkhave, sappuriso sappurisacintī hoti: idha bhikkhave, sappuriso nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti, evaṃ kho bhikkhave, sappuriso sappurisacintī hoti.

Kathañca bhikkhave, sappuriso sappurisamantī hoti: idha bhikkhave, sappuriso nevattavyābādhāya manteti, na paravyābādhāya manteti, na ubhayavyābādhāya manteti. Evaṃ kho bhikkhave, sappuriso sappurisamantī hoti.

Kathañca bhikkhave, sappuriso sappurisavāco hoti: idha bhikkhave, sappuriso musāvādā paṭivirato hoti, pisunāya vācāya2 paṭivirato hoti, pharusāya vācāya3 paṭivirato hoti. Samphappalāpā paṭivirato hoti. Evaṃ kho bhikkhave, sappuriso sappurisavāco hoti.

Kathañca bhikkhave, sappuriso sappurisakammanto hoti, idha bhikkhave, sappuriso pāṇātipātāpaṭivirato hoti, adinnādānā [PTS page 024] paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Evaṃ kho bhikkhave, sappuriso sappurisakammanto hoti.


1.Te sahāyā honti-[PTS.]
2.Pisuṇāvācāya-[PTS.]
3.Pharusāvācāya-[PTS.]

[BJT page 132]

Kathañca bhikkhave, sappuriso sappurisadiṭṭhī hoti: idha bhikkhave, sappuriso evaṃdiṭṭhi hoti: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho bhikkhave, sappuriso sappurisadiṭṭhi hoti.

Kathañca bhikkhave, sappuriso sappurisadānaṃ deti: idha bhikkhave, sappuriso sakkaccaṃ dānaṃ1 deti, sahatthā dānaṃ deti, cittīkatvā2 dānaṃ deti, parisuddhaṃ3 dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti. Evaṃ kho bhikkhave, sappuriso sappurisadānaṃ deti.

Sa kho so bhikkhave4, sappuriso evaṃ saddhammasamannāgato, evaṃ sappurisabhattī, evaṃ sappurisamantī, evaṃ sappurisavāco, evaṃ sappurisakammanto, evaṃ sappurisadiṭṭhi, evaṃ sappurisadānaṃ datvā kāyassa bhedā parammaraṇā yā sappurisānaṃ gati, tattha uppajjati. Kā ca bhikkhave, sappurisānaṃ gati, devamahattatā vā manussamahattatā vāti.
Idamavoca bhagavā , attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
[PTS page 025]
Cūḷapuṇṇama suttaṃ dasamaṃ

Devadaha vaggo paṭhamo.

Tassa vaggassa uddānaṃ

Devadahaṃ pañcattaya kinti sāma sunakkhattaka sappāyā.
Gaṇako gopaka puṇṇakā dve iti paṭhamo asamo varavaggo.


1.Sakkaccadānaṃ-[PTS.]
2.Cittikatvā-majasaṃ,[PTS.]
Cittiṃkatvā-syā.
3.Anapaviṭṭhaṃ-majasaṃ.
4.So bhikkhave-sīmu,majasaṃ.

[BJT page 134]

2 Anupadavaggo

3.2.1

Anupada suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Paṇḍito bhikkhave, sāriputto, mahāpañño bhikkhave, sāriputto puthupañño bhikkhave sāriputto, hāsupañño1 bhikkhave sāriputto, javanapañño bhikkhave sāriputto, tikkhapañño bhikkhave sāriputto, nibbedhikapañño bhikkhave sāriputto. Sāriputto bhikkhave, addhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.

Idha bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasammajja viharati. Ye ca paṭhame jhāne3 dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ4 sati upekkhā5 manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo6 anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ7 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa8 hoti.


1.Hāsapañño-majasaṃ,syā. 2.Paṭhamajjhānaṃ-sīmu,[PTS.]
3.Paṭhamajjhāne5sīmu,[PTS. 4.]Vīriyaṃ-majasaṃ
5.Upekhā-[PTS. 6.]Anupāyo-simu.
7.Uttari-majasaṃ. 8.Atthitevassa-[PTS.]

[BJT page 136]

Puna ca paraṃ bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ [PTS page 026] avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Ye ca dutiye jhāne2 dhammā ajjhattaṃ sampasādo ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraṃ bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca3 viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ye ca tatiye jhāne dhammā sukhañca sati ca sampajaññañca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro,
Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraṃ bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ye ca catutthe jhāne dhammā upekkhā adukkhamasukhā vedanā passaddhattā4 cetaso anābhogo satipārisuddhi cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro. Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, [PTS page 027] viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.


1.Dutiyajjhānaṃ-sīmu.[PTS. 2.]Dutiyajjhāne-sīmu,[PTS.]
3.Upekhakoca-[PTS.]
4.Passaddhatā-sīmu.
Parisuddhattā-syā.
Passi vedanā-[PTS.]

[BJT page 138]

Puna ca paraṃ bhikkhave, sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ1 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.

Puna ca paraṃ bhikkhave, sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Ye ca
Viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so atthi uttariṃ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.
[PTS page 028]
Puna ca paraṃ bhikkhave, sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaṃ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaṃ chando adhimokkhaṃ viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so atthi uttariṃ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraṃ bhikkhave, sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, so tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā3 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaṃ kira me dhammā ahutvā sambhonti,
Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo
Anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so atthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.


1.Uttari-majasaṃ. 2.Atthitevassa-[PTS.]
3.Ye dhammā-majasaṃ,syā,[PTS.]

[BJT page 140]

Puna ca paraṃ bhikkhave, sāriputto sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā1 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so natthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā natthitvevassa2 hoti.

Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya: vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto [PTS page 029] pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya3, vasippatto pāramippatto ariyāya vimuttiyāti. Sāriputtameva taṃ sammā vadamāno vadeyya vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā'ti.

Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya: bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti sāriputtameva taṃ sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti

Sāriputto bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattikaṃ sammadeva anuppavattetīti

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Anupada suttaṃ paṭhamaṃ.


1.Ye dhammā-majasaṃ,syā,[PTS.]
2.Natthitevassa-[PTS.]
3.Saññāya-[PTS.]

[BJT page 142]

3.2.2

Chabbisodhana suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu aññaṃ byākaroti: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmi'ti. Tassa bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā pañho pucchitabbo: cattāro me āvuso vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katame cattāro: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte [PTS page 030] viññātavāditā. Ime kho āvuso, cattāro vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhato.

Kathaṃ jānato panāyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimutta'nti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: diṭṭhe kho ahaṃ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā vihārāmi, sute kho ahaṃ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharāmi. Mute kho ahaṃ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharāmi, viññāte kho ahaṃ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutato visaṃyutto vimariyādīkatena cetasā viharāmī. Evaṃ kho me āvuso, jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimutta'nti.

Tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ, anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: pañca kho ime1 āvuso, upādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso, pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaṃ jānato panāyasmato


1.Pañcime-sīmu,majasaṃ.

[BJT page 144]

Kathaṃ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: rūpaṃ kho ahaṃ āvuso, abalaṃ virāgaṃ anassāsika'nti vidatvā ye rūpe upāyūpādānā1 [PTS page 031] cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Vedanaṃ kho āvuso abalaṃ virāgaṃ anassāsika'nti vidatvā ye vedanā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Saññaṃ kho ahaṃ āvuso abalaṃ virāgaṃ anassāsika'nti vidatvā ye saññā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi.Saṅkhāre kho ahaṃ āvuso abalaṃ virāgaṃ anassāsika'nti viditvā ye saṅkhārā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Viññāṇaṃ kho ahaṃ āvuso abalaṃ virāgaṃ anassāsika'nti viditvā ye viññāṇe upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Evaṃ kho me āvuso, jānato evaṃ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti.
Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṃ [PTS page 032] abhinanditabbaṃ, anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: chayimā2 āvuso, dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katamā cha: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā kho āvuso cha dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Kathaṃ jānato panāyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimutassa ayamanudhammo hoti veyyākaraṇāya: paṭhavīdhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca paṭhavīdhātunissitaṃ attānaṃ. Ye ca paṭhavīdhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Āpodhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca āpodhātunissitaṃ attānaṃ ye ca upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Tejodhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca tejodhātunissitaṃ attānaṃ. Ye ca tejodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Vāyodhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca vāyodhātunissitaṃ attānaṃ. Ye ca vāyodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā
Virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Ākāsadhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca ākāsadhātunissitaṃ attānaṃ. Ye ca ākāsadhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Viññāṇadhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca viññāṇadhātunissitaṃ attānaṃ. Ye ca viññāṇadhātunissitā upayūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me āvuso, jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttanti.


1.Upāyupādānā-sīmu,[PTS.]
Upāyūpādānā-majasaṃ.
Upādāyūpādāni-syā.
2.Cha kho panimāni-majasaṃ.

[BJT page 146]

Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: cha kho panimāni āvuso ajjhattikabāhirāni1 āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Katamāni cha: cakkhuṃ ceva2 rūpā ca, sotaṃ ca saddā ca, ghānaṃ ca ghandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca, imāni kho āvuso cha ajjhattikabāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Kathaṃ jānato panāyasmato kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: cakkhusmiṃ āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Sotasmiṃ āvuso, sadde sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Ghānasmiṃ āvuso, gandhe ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu yo
Chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Jivhāya āvuso, rase jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Kāyasmiṃ āvuso, phoṭṭhabbe kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Manasmiṃ āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me āvuso jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttanti.

Tassa bhikkhave, bhikkhuno 'sādhū'ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: 'kathaṃ jānato panāyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṅkāramānānusayā3 susamūhatāti4. [PTS page 033] khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: 'pubbe kho ahaṃ āvuso agāriyabhuto samāno aviddasu ahosiṃ. Tassa me tathāgato vā tathāgatasāvako vā dhammaṃ desesi. Tāhaṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhiṃ. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṃ sambādho ghārāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.


1.Ajjhattikāni bāhirāni-syā,[PTS.]
2.Cakkhu ceva-majasaṃ,syā,[PTS.]
3.Ahaṃkāramamaṃkāramānānusayā-majasaṃ,sīmu,syā.
4.Samūhatāti-majasaṃ.

[BJT page 148]

So kho ahaṃ āvuso, aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ, nihitadaṇḍo nihitasattho lajjīdayāpanno sabbapāṇabhūtahitānukampī vihāsiṃ. Adinnādānaṃ pahāya adinnādānā paṭivirato ahosiṃ. Dinnādāyī dinnapāṭikaṅkhī athenena suvibhutena attanā vihāsiṃ. Abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādi paṭivirato ahosiṃ, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato ahosiṃ, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ, yā sā vācā nelā kaṇṇasukhā [PTS page 034] pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ. Samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamāramhā paṭivirato ahosiṃ. Ekabhattiko ahosiṃ rattūparato paṭivirato vikālabhojanā. Naccagītavādita visukadassanā paṭivirato ahosiṃ. Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiṃ. Uccāsayanamahāsayanā paṭivirato ahosiṃ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ. Āmakadhañña paṭiggahaṇā paṭivirato ahosiṃ. Āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ. Itthikumārikapaṭiggahaṇā1 paṭivirato ahosiṃ. Dāsidāsapaṭiggahaṇā paṭivirato ahosiṃ. Ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ. Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ.Hatthigavāssa vaḷavapaṭiggahaṇā paṭivirato ahosiṃ. Khettavatthupaṭiggahaṇā paṭivirato ahosiṃ. Dūteyya pahinagamanānuyogā paṭivirato ahosiṃ. Kayavikkayā paṭivirato ahosiṃ. Tulākūṭakaṃsakuṭamānakuṭā paṭivirato ahosiṃ. Ukkoṭanavañcananikatisāciyogo paṭivirato ahosiṃ. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiṃ.

So santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṃ, samādāyeva pakkamiṃ. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva kho ahaṃ āvuso, santuṭṭho ahosiṃ, kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṃ, samādāyeva pakkamiṃ. So iminā ariyena silakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ.


1.Itthikumārikāpaṭiggahaṇā-katthavī.

[BJT page 150]

So cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ1 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ cakkhūndriyaṃ, cakkhundriye saṃvaraṃ āpajjiṃ. Sotena saddaṃ sutvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ sotindriyaṃ, sotindriye saṃvaraṃ āpajjiṃ. Ghānena gandhaṃ ghāyitvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjiṃ. Jivhāya rasaṃ sāyitvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya [PTS page 035] paṭipajjiṃ, rakkhiṃ jivhindriyaṃ, jivhindriye
Saṃvaraṃ āpajjiṃ. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī ahosiṃ
Nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ,
Rakkhiṃ kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjiṃ. Manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
Abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ manindriyaṃ, manindriye saṃvaraṃ āpajjiṃ. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ.

So abhikkante paṭikkante sampajānakārī ahosiṃ. Ālokite vilokite sampajānakārī ahosiṃ. Sammiñjite pasārite sampajānakārī ahosiṃ. Saṅghāṭipattacivaradhāraṇe sampajānakārī ahosiṃ. Asite pīte khāyite sāyite sampajānakārī ahosiṃ. Uccārapassāvakamme sampajākārī ahosiṃ. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So abhijjhaṃ loke pahāya vigātābhijjhena cetasā vihāsiṃ, abhijjhāya cittaṃ parisodhesiṃ. Byāpādapadosaṃ pahāya avyāpannacitto vihāsiṃ sabbapānabhūtahitānukampī, byāpādapadosā cittaṃ parisodhesiṃ. Thīnamiddhaṃ pahāya vigatathīnamiddho vihāsiṃ ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodhesiṃ. Uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodhesiṃ. Vicikicchaṃ pahāya tiṇṇavicikiccho vihāsiṃ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhesiṃ.
[PTS page 036]
So ime pañca nīvaraṇe pahāya cetaso upakkīlese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.


1.Yatodhikaraṇamenaṃ-katthaci.

[BJT page 152]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃdukkhanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Ime āsavāti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha1, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi: 'khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Evaṃ kho me āvuso, jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā susamūhatāti.

Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā evamassa vacanīyo: 'lābhā no āvuso, suladdhaṃ [PTS page 037] no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāmā'ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Jabbisodhanasutaṃ dutiyaṃ.


1.Vimucci-katthaci

[BJT page 154]

3.2.3

Sappurisa suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Sappurisadhammañca vo bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave, asappurisadhammo: idha bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati: 'ahaṃ khombhi uccākulā pabbajito ime panaññe bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti. Dosadhammā vā parikkhayaṃ gacchanti. Mohadhammā vā parikkhayaṃ gacchanti. No cepi uccākulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno [PTS page 038] anudhammacārī. So tattha pujjo, so tattha pāsaṃsoti. So paṭipadaṃ yeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti. Na paraṃ vambheti. Ayaṃ bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso mahākulā pabbajito hoti so iti paṭisañcikkhati: 'ahaṃ khombhi mahābhogakulā pabbajito ime panaññe bhikkhū na mahābhogakulā pabbajitāti. So tāya mahābhogakulīnatāya attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho mahābhogakulīnatāya lobhadhammā vā parikkhayaṃ gacchanti.
Dosadhammā vā parikkhayaṃ gacchanti. Mohadhammā vā parikkhayaṃ gacchanti. No cepi mahābhotakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃsoti. So paṭipadaṃ yeva antaraṃ karitvā tāya mahābhogakulīnatāya nevattānukkaṃseti. Na paraṃ vambheti. Ayaṃ bhikkhave, sappurisadhammo. Uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati:
'Ahaṃ khombhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā'ti. So tāya uḷārabhogatāya attānukkaṃseti, paraṃ vambheti.
Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti.
Dosadhammā vā parikkhayaṃ gacchanti. Mohadhammā vā parikkhayaṃ gacchanti. No cepi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃ yeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti, na paraṃ vambheti. Ayaṃ bhikkhave, sappurisadhammo.
[PTS page 039]
[BJT page 156]

Puna ca paraṃ bhikkhave, asappuriso ñāto hoti yasassasī. So iti paṭisañcikkhati: 'ahaṃ khomhi ñāto yasassasī. Ime panaññe bhikkhū appaññātā1 appesakkhā'ti. So tena ñātattena2 attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca bhikkhave, itipaṭisañcikkhati: 'na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ñāto hoti yasassasī, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena ñātattena. Nevattānukkaṃseti, na paraṃ vambhoti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So iti paṭisañcikkhati: 'ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. So tena lābhena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi lābhi hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. Paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi bahussuto, ime panaññe bhikkhū na bahussutā'ti. So tena bāhusaccena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃsoti. So paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.


1.Appañatā-syā.
2.Ñātena-sīmu.
Ñattena-majasaṃ.

[BJT page 158]

Puna ca paraṃ bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā'ti. So tena vinayadharattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho vinayadharattena [PTS page 040] lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi vinayadharā hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā'ti. So tena dhammakathikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
Puna ca paraṃ bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi āraññiko ime panaññe bhikkhū na āraññikā'ti. So tena āraññikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: na kho āraññikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi āraññiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena āraññikattena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso paṃsukūliko hoti. [PTS page 041] so iti paṭisañcikkhati: 'ahaṃ khomhi paṃsukūliko, ime panaññe bhikkhū na paṃsukūlikā'ti. So tena paṃsukūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi paṃsakūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

[BJT page 160]

Puna ca paraṃ bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā'ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi piṇḍapātiko hoti, so ca hoti. Dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti. Na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi rukkhamūliko ime panaññe bhikkhū na rukkhamūlikā'ti. So tena
Rukkhamūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So [PTS page 042] paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave,
Asappuriso sosāniko hoti. So iti paṭisañcikkhati: 'ahaṃ
Khomhi sosāniko, ime panaññe bhikkhū na sosānikā'ti. So tena sosānikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho sosānikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi sosāniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena sosānikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso abbhokāsiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi abbhokāsiko
Ime panaññe bhikkhū na abbhokāsikā'ti. So tena abbhokāsikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho abbhokāsikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi abbhokāsiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena abbhokāsikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo. Puna ca paraṃ bhikkhave, asappuriso nesajjiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi nesajjiko, ime panaññe bhikkhū na nesajjikā'ti. So tena nesajjikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho nesajjikattena lobhadhammā vā parikkhayaṃ gacchanti,
Dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi nesajjiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena nesajjikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso yathāsanthatiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi yathāsanthatiko, ime panaññe bhikkhū na yathāsanthatikā'ti. So tena yathāsanthanikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho yathāsanthatikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi yathāsanthatiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena yathāsanthatikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, ekāsaniko hoti so iti paṭisañcikkhati: 'ahaṃ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā'ti. So tena ekāsanikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, itipaṭisañcikkhati: 'na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino'ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā yena yena hi maññanti, tato taṃ hoti aññathā'ti so [PTS page 043] atammayataṃyeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

[BJT page 162]

Puna ca paraṃ bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino'ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya catutthajajhānasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī. Ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃvambheti. Ayampi bhikkhave, asappurisadhammo.

Sappuriso ca kho bhikkhave, iti paṭisañcikkhati:
Ākāsānañcāyatanasamāpattiyā'pi atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma1 anattaṃ viññāṇanati viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe [PTS page 044] bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino'ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā, yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṃ bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma1 natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino'ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.


1.Samatikkamā-[PTS.]

[BJT page 164]

Puna ca paraṃ bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṃ samatikkamma1 nevasaññānāsaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino'ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
[PTS page 045]
Puna ca paraṃ bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma1 saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti2 ayaṃ kho3 bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī'ti.

Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Sappurisa suttaṃ tatiyaṃ.


1.Samatikkamā-[PTS' 2.]Parikkhayāpenti-[PTS.]
3.Ayampi-sīmu,[PTS.]
Ayaṃ-majasaṃ.

[BJT page 166]

3.2.4

Sevitabbāsevitabba suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti: bhadanteti te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:

Sevitabbāsevitabbaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasi karotha. Bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:

Kāyasamācārampahaṃ1 bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāraṃ. Vacīsamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāraṃ. Manosamācārampahaṃ bhikkhave, duvidhena vadāmi:sevitabbampi asevitabbampi. Tañca aññamaññaṃ manosamācāraṃ. Cittuppādampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca [PTS page 046] aññamaññaṃ cittuppādaṃ. Saññāpaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ saññāpaṭilābhaṃ. Diṭṭhipaṭilābhampahaṃ bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābhaṃ. Attabhāvapaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ attabhāvapaṭilābha'nti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.

‘‘Kāyasamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāra‘‘nti. Iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.


1.Kāyasamācārampahaṃ-sīmu,majasaṃ.

[BJT page 168]

Kathaṃ rūpaṃ bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ āpajjitā hoti. Evarūpaṃ bhante [PTS page 047] kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.

Kathaṃ rūpaṃ bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti: idha bhante ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpitu rakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ na āpajjitā hoti. Evarūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

‘‘Kāyasamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāra‘‘nti iti yaṃ taṃ vuttaṃ bhagavatā. Idametaṃ paṭicca vuttaṃ.

‘‘Vacīsamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāra‘‘nti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo. Yathārūpañca kho bhante vacīsamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.

[BJT page 170]

Kathaṃ rūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante ekacco musāvādī hoti. Sahaggato1 vā parisaggato2 [PTS page 048] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti, jānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha 'passāmīti, passaṃ vā āha 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā4, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganadī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evarūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaṃ rūpa bhante, vacīsamācaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ 'vadehī'ti, so ajānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha [PTS page 049] 'na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganadī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ evarūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.


1.Sahāgato-syā. 5.Pharusavāco-sīmu,syā,
2.Parisagato-sīmu. 6.Kaṇṇakā-sīmu,majasaṃ
Parisāgato-majasaṃ,[PTS.]
3.Pisuṇavāco-majasaṃ,syā
Pisuṇāvāco-sīmu,[PTS.]
4.Bhedetā-syā.

[BJT page 172]

Vacīsamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāra‘‘nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
Manosamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ manosamācāranti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manosamācaro na sevitabbo. Yathārūpañca kho bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manosamācaro sevitabbo.

Kathaṃ rūpaṃ bhante, manosamācaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante ekacco abhijjhālu hoti, yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ abhijjhātā1 hoti: 'aho vata yaṃ parassa, taṃ mama assā'ti. Vyāpannavitto kho pana hoti paduṭṭhamanasaṃkappo: [PTS page 050] 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā, mā vā ahesunti2. Evarūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaṃ rūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ nābhijjhātā hoti: aho vata yaṃ parassa, taṃ mama assā'ti. Avyāpannacitto kho pana hoti. Appaduṭṭhamanasaṃkappo 'ime sattā averā abyāpajjhā anīghā sukhino attānaṃ3 pariharantu'ti. Evarūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

‘‘Manosamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ manosamācāra‘‘nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
Cittuppādampahaṃ4 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ cittuppāda‘‘nti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vittuppādo na sevitabbo. Yathārūpañca kho bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.


1.Abhijjhatā-[PTS. 3.]Sukhī attānaṃ-majasaṃ.
2.Mā ahesuṃ vāti-syā. 4.Cittuppādampāhaṃ-sīmu,majasaṃ.

[BJT page 174]

Kathaṃ rūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti. Vihesā sahagatena cetasā viharati. Evarūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.

Kathaṃrūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, [PTS page 051] kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyādapādasahagatena cetasā viharati. Avihesavā hoti, avihesāsahagatena cetasā viharati. Evarūpaṃ bhante cittuppādaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

‘‘Cittuppādampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ cittupāda‘‘nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.

‘‘Saññāpaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ saññāpaṭilābhanti‘‘ iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo, yathārūpaṃ ca kho bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo saññāpaṭilābho sevitabbo.

Kathaṃrūpaṃ bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti. Abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti. Vyāpādasahagatāya saññāya viharati. Vihesavā hoti. Vihesāsahagatāya saññāya viharati. Evarūpaṃ bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, kathaṃrūpaṃ bhante saññā paṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālū hoti, anabhijjhāsahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā avihesāsahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

‘‘Saññāpaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taṃ ca aññamaññaṃ saññāpaṭilābhanti‘‘ iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ. [PTS page 052]
‘‘Diṭṭhipaṭilābhampahaṃ1 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taṃ ca aññamaññaṃ diṭṭhipaṭilābhanti‘‘ iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ, yathārūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo, yathārūpañca kho bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.


1.Diṭṭhipaṭilābampāhaṃ-sīmu, majasaṃ.

[BJT page 176]

Kathaṃrūpaṃ bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco evaṃdiṭṭhiko hoti: 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā , natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evarūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha bhante, ekacco evaṃ diṭṭhiko hoti: 'atthi dinnaṃ. Atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evarūpaṃ bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

‘‘Diṭṭhipaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābha‘‘nti. Iti yaṃ taṃ vuttaṃ bhagavatā,idametaṃ paṭicca vuttaṃ.
‘‘Attabhāvapaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ attabhāvapaṭilābha‘‘nti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, [PTS page 053] attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo. Yathārūpaṃ ca kho bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo.

Kathaṃrūpaṃ bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: sabyāpajjhaṃ bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Abyāpajjhaṃ bhante, attabhāvapaṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti,

‘‘Attabhāvapaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ attabhāvapaṭilābha'nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
Imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāmīti.

Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi.

[BJT page 178]

‘‘Kāyasamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāra'nti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho sāritta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.
[PTS page 054]
Kathaṃrūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ āpajjitā hoti. Evarūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaṃ rūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ na āpajjitā hoti. Evarūpaṃ sāriputta kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘‘Kāyasamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, taṃ ca aññamaññaṃ kāyasamācāranti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

‘‘Vacīsamācārampahaṃ sāriputta, duvidhena [PTS page 055] vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ vacīsamācāra'nti iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, vacī samācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo, yathārūpaṃ ca kho sāriputta, vacīsamācaraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.

Kathaṃrūpaṃ sāriputta, vacīsamācaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha sāriputta, ekacco musāvādī hoti. Sabhaggato1 vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha 'passāmīti, passaṃ vā āha 'na passāmi'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā4, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃrūpaṃ sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinito sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ 'vadehī'ti, so ajānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha 'na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇiyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ evarūpaṃ sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

‘‘Vacīsamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāra'nti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

‘‘Manosamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ manosamācāra'nti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo manosamācāro na sevitabbo. Yathārūpañca kho sāriputta, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo.

[BJT page 180]

Kathaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ abhijjhātā1 hoti: 'aho vata yaṃ parassa, taṃ mama assā‘‘ti. Vyāpannacitto kho hoti paduṭṭhamanasaṃkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā , mā vā ahesunti2. Evaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ nābhijjhātā1 hoti: 'aho vata yaṃ parassa, taṃ mama assā‘‘ti. Avyāpannacitto kho hoti appaduṭṭhamanasaṃkappo: 'ime sattā averā anīghā sukhino attānaṃ pariharantū'ti. Evaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

‘‘Manosamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ manosamācāra‘‘nti iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
‘‘Cittuppādampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ cittuppādanti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. Yathārūpañca kho sāriputta, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

Kathaṃrūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti, vihesā sahagatena cetasā viharati. Evarūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāritta, ekacco anabhijjhālū hoti, anabhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyāpādasahagatena cetasā viharati.Avihesavā hoti, avihesāsahagatena cetasā viharati evarūpaṃ sāriputta cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

‘‘Cittuppādampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ cittuppāda‘‘nti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

‘‘Saññāpaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ saññā paṭilābhanti‘‘ iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. Yathārūpaṃ ca kho sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo.

[BJT page 182]

Kathaṃrūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti, abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti, vyāpādasahagatāya saññāya viharati. Vihesavā hoti vihesā sahagatāya saññāya viharati. Evarūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti, anabhijjhā sahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

‘‘Saññāpaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ saññāpaṭilābhanti‘‘ iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

'Diṭṭhipaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābhanti' iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ vuttaṃ? Yathārūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo. Yathārūpañca kho sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo diṭṭhipaṭipalābho sevitabbo.

Kathaṃrūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco evaṃdiṭṭhiko hoti: natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evarūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco evaṃdiṭṭhiko hoti: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evarūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

‘‘Diṭṭhipaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābhanti‘‘ iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

Attabhāvapaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ attabhāvapaṭilābha‘‘nti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo, yatharūpañca kho sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo attabhāvapaṭilābho sevitabbo.

[BJT page 184]

Kathaṃrūpaṃ sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: savyāpajjhaṃ sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Avyāpajjhaṃ sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato parinaṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘‘Attabhāvapaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ attābhāvapaṭilābhanti'8 iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Ghānaviññeyyaṃ gandhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi.
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:

'Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, [PTS page 056] duvidhena vadāmi: sevitabbampi asevitabbampi' iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. Yathārūpañca kho bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti' iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.

'Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviññeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo sotaviññeyyo saddo sevitabbo. 'Sotaviññeyyaṃ saddampahaṃ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.

[BJT page 186]

'Ghānaviññeyyaṃ gandhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñce taṃ paṭicca vuttaṃ yathārūpaṃ bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. [PTS page 057] evarūpo ghānaviññeyyo gandho na sevitabbo. Yathārūpañca kho bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo 'ghānaviññeyyaṃ gandhampahaṃ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.

Jivhāviññeyyaṃ rasampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo jivhāviññeyyaṃ rasampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā,idametaṃ paṭicca vuttaṃ.

'Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti' iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.

'Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, [PTS page 058] evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.

Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti

[BJT page 188]

Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa1 vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāsi.

'Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, cakkhuviññayyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. Yathārūpañca kho sāriputta, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. Cakkhuviññeyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttanti.

'Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviñañeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyā saddaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo. Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā. Idametaṃ paṭicca vuttaṃ. Evarūpo ghānaviññeyyo gandho na sevitabbo yathārūpañca kho mayā, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti,kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo. 'Ghānaviññeyyaṃ gandhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho mayā, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho mayā, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.

Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ yathārūpaṃ bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho mayā, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. 'Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena attho daṭṭhabbo.

Cīvarampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Piṇḍapātampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Senāsanampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Gāmampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nigamampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nagarampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Janapadampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Puggalampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti.
[PTS page 059]
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: 'imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:
1 [BJT] bhāsitatsa [corrected to] bhāsitassa

[BJT page 190]

Civarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ cīvaraṃ na sevitabbaṃ. Yathārūpañca kho bhante, cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ cīvaraṃ sevitabbaṃ. Cīvarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ piṇḍapātaṃ na sevitabbaṃ. Yathārūpañca kho bhante, piṇḍapātaṃ sevato akusalā dhammā parihāyanti, kusalā
Dhammā abhivaḍḍhanti. Evarūpaṃ piṇḍapātaṃ sevitabbaṃ. Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi:sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Senāsanampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Yathārūpañca kho bhante, senāsanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ senāsanaṃ sevitabbaṃ. Senāsanampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Gāmampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, gāmaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ gāmaṃ na sevitabbaṃ.
Yathārūpañca kho bhante, gāmaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ gāmaṃ sevitabbaṃ. Gāmampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Nigamampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, nigamaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ nigamaṃ na sevitabbaṃ. Yathārūpañca kho bhante, nigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ nigamaṃ sevitabbaṃ. Nigamampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Nagarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, nagaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ nagaraṃ na sevitabbaṃ. Yathārūpañca kho bhante, nagaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ nagaraṃ sevitabbaṃ. Nagarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Janapadampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, janapadaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ janapadaṃ na sevitabbaṃ. Yathārūpañca kho bhante, janapadaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ janapadaṃ sevitabbaṃ. Janapadampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ puggalaṃ na sevitabbaṃ. Yathārūpañca kho bhante, puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ puggalaṃ sevitabbaṃ. Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ atthaṃ ājānāmīti.

Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi.

'Cīvarampa'haṃ sāriputta, duvidhena vadāmi: [PTS page 060] sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ na sevitabbaṃ. Cīvarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpañca sāriputta, piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaṃ piṇḍapātaṃ na sevitabbaṃ. Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbapī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
Senāsanampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaṃ senāsanaṃ na sevitabbaṃ yathārūpañca kho bhante, senāsanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ senāsanaṃ sevitabbaṃ. Senāsanampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Yathārūpañca kho sāriputta, gāmaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo gāmo sevitabbo. Gāmampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Yathārūpañca kho sāriputta, nigamaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo nigamo sevitabbo. Nagarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Evarūpaṃ nagaraṃ na sevitabbaṃ. Yathārūpañca kho bhante, nagaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ nagaraṃ sevitabbaṃ. Nagarampa'haṃ sāriputta,duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Evarūpo janapado sevitabbo. Yathārūpañca kho bhante, janapadaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo janapado sevitabbo. Janapadampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. 'Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti. Evarūpo puggalaṃ sevitabbo. Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

[BJT page 192]

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa1 evaṃ vitthārena attho daṭṭhabbo.

Sabbe pi ce sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce sāriputta, brāhmaṇā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa brāhmaṇāṇaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce sāriputta, vessā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce sāriputta, suddā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ. Sabbesānampa'ssa suddānaṃ dīgharattaṃ hitāya sukhāya sadevako pi ce sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyya. Sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇīyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti.
[PTS page 061]
Idamavoca bhagavā attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.

Sevitabbāsevitabbasuttaṃ catutthaṃ.

[BJT page 194]

3.2.5

Bahudhātuka suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Yāni kānici bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti. Sabbe te bālato uppajjanti no paṇḍitato. Seyyathāpi bhikkhave, naḷāgāro vā tiṇāgāro vā1 aggimukko2 kūṭāgārāpi dahati3 ullittāvalittāni nivātāni phussitaggaḷāni4 pihitavātapānāni. Evameva kho bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Iti kho bhikkhave, sappaṭibhayo bālo appaṭibhayo paṇḍito. Saupaddavo bālo anupaddavo paṇḍito. Saupasaggo bālo anupasaggo paṇḍito. Natthi bhikkhave, paṇḍitato bhayaṃ. Natthi paṇḍitato upaddavo. Natthi paṇḍitato upasaggo. Tasmātiha bhikkhave, *evaṃ sikkhitabbaṃ: paṇḍitā bhavissāma vīmaṃsakāti5, evaṃ hi vo bhikkhave sikkhitabbanti.
[PTS page 062]
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: kittāvatā nu kho bhante, paṇḍito bhikkhu vimaṃsakoti alaṃ vacanāyā'ti.

Yato kho ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānaṭhānakusalo ca hoti, ettāvatā kho ānanda, paṇḍito bhikkhu vimaṃsakoti alaṃ vacanāyāti.

Kittāvatā pana bhante, dhātukusalo bhikkhuti alaṃ vacanāyāti.

Aṭṭhārasa kho imā ānanda, dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jīvhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātuti. Imā kho ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.


1.Naḷāgārā vā tiṇagārā vā-sīmu,majasaṃ.
2.Aggi mutto-syā,majasaṃ. 4.Phusitaggaḷāni-sīmu, majasaṃ.
3.Ḍahati-sīmu, 5.Paṇḍitā bhavissāmāti-syā.
* Evaṃ sikkhitabbaṃ'iti potthakesu na dissati.

[BJT page 196]

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhotu ākāsadhātu viññāṇadhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjādhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: kāmadhātu nekkhammadhātu vyāpādadhātu avyāpādadhātu [PTS page 063] vihiṃsādhātu avihiṃsādhātu1 imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā ānanda, tisso imā ānanda, dhātuyo: kāmadhātu rūpadhātu arūpadhātu. Imā kho ānanda, tisso dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.

Siyā ānanda, dve imā ānanda, dhātuyo: saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho ānanda, dve dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.

Kittāvatā pana bhante, āyatanakusalo bhikkhūti alaṃ vacanāyāti.

Cha kho panimāni ānanda, ajjhattikabāhirāni āyatanāni: cakkhuṃ ceva2 rūpā ca3, sotañca saddā ca4, ghānañca gandhā ca5, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca6, mano ca dhammā ca. Imāni kho ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati. Ettāvatā kho ānanda, āyatanakusalo bhikkhūti alaṃ vacanāyāti.


1.Vihesādhātu avihesādhātu-[PTS.]
2.Cakkhu ceva-sīmu, majasaṃ, syā. 3.Rūpañca-[PTS.]
4.Saddo ca-[PTS. 5.]Gandho ca-[PTS.]
6.Phoṭṭhabbo ca-[PTS.]

[BJT page 198]

Kittāvatā pana bhante, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti.

Idhānanda, bhikkhū evaṃ pajānāti: imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idhaṃ nirujjhati, yadidaṃ avijjā paccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā [PTS page 064] bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāsāyā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjayattheva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ettāvatā kho ānanda, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti.

Kittāvatā pana bhante, ṭhānaṭhānakusalo bhikkhūti alaṃ vacanāyāti.

Idhānanda, bhikkhū: 'aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato sukhato upagaccheyya, netaṃ ṭhānaṃ vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti.

[BJT page 200]

'Aṭṭhānametaṃ anavakāso, [PTS page 065] yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puthujjano pitaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puthujjano arahantaṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puthujjano duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati: yaṃ puthujjano saṅghaṃ bhindeyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati: yaṃ puthujjano aññaṃ satthāraṃ uddiseyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānaṃ ca kho etaṃ vijjati: yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānaṃ ca kho etaṃ vijjati: yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ itthī sakkattaṃ [PTS page 066] kareyya1, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puriso sakkattaṃ kareyya, ṭhānametaṃ vijjatī'ti pajānāti.


1.Kāreyya-syā.

[BJT page 202]

'Aṭṭhānametaṃ anavakāso: yaṃ itthī mārattaṃ kareyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puriso mārattaṃ kareyya, ṭhānametaṃ vijjatī'ti pajānāti.

Aṭṭhānametaṃ anavakāso: yaṃ itthī brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī'ti
Pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ puriso brahmattaṃ kareyya,ṭhānametaṃ vijjatī'ti pajānāti.

Aṭṭhānametaṃ anavakāso: yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ
Vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso: yaṃ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.
Aṭṭhānametaṃ anavakāso: yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.

'Aṭṭhānametaṃ anavakāso, yaṃ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti.Ṭhānañca kho etaṃ vijjati: yaṃ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.Yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.

Aṭṭhānametaṃ anavakāso: yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ kāyaduccaritasamaṅgī [PTS page 067] tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.
Aṭṭhānametaṃ anavakāso: yaṃ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ mano duccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.

Aṭṭhānametaṃ anavakāso: yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.

[BJT page 204]

Aṭṭhānametaṃ anavakāso, yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjayya,ṭhānametaṃ vijjatī'ti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ mano sucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. Ettāvatā kho ānanda, ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante, ko namo ayaṃ bhante, dhammapariyāyoti.

Tasmātiha tvaṃ ānanda, imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi, catuparivaṭṭotipi naṃ dhārehi dhammādāsotipi naṃ dhārehi, amatadundubhītipi naṃ dhārehi, anuttaro saṅgāmavijayotipi naṃ dhārehīti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
[PTS page 068]
Bahudhātukasuttaṃ pañcamaṃ.

[BJT page 206]

3.2.6

Isigili suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati isigilismiṃ pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Passatha no tumhe bhikkhave, etaṃ vebhāraṃ pabbatanti.

Evaṃ bhante.

Etassapi kho bhikkhave, vebhārassa pabbatassa aññāva samaññā ahosi aññā paññatti, passatha no tumhe bhikkhave, etaṃ paṇḍavaṃ pabbatanti.

Evaṃ bhante.

Etassapi kho bhikkhave, paṇḍavassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaṃ vepullaṃ pabbatanti.

Evaṃ bhante.

Etassapi kho bhikkhave, vepullassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaṃ gijjhakūṭaṃ pabbatanti.

Evaṃ bhante.

Etassapi kho bhikkhave, gijjhakūṭassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, imaṃ isagiliṃ pabbatanti.

Evaṃ bhante.

Imassa kho bhikkhave, isigilissa pabbatassa esāva samaññā ahosi esā paññatti.

Bhūtapubbaṃ bhikkhave, pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciranivāsino ahesuṃ. Te imaṃ pabbataṃ pavisantā dissanti, paviṭṭhā na dissanti. Tamena1 manussā disvā evamāhaṃsu: 'ayaṃ pabbato ime isī gilatī'ti isigili isigilītveva samaññā udapādi. Ācikkhissāmi bhikkhave, paccekabuddhānaṃ nāmāni. Kittayissāmi bhikkhave, paccekabuddhānaṃ nāmāni. Desissāmi [PTS page 069] bhikkhave, paccekabuddhānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.


1.Tamenaṃ-sīmu,majasaṃ.

[BJT page 208]

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Ariṭṭho nāma bhikkhave, paccekasambuddho1 imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Upariṭṭho nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Tagarasikhī nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate cīranivāsī ahosi. Yasassī nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Sudassano nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Piyadassī nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Gandhāro nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Piṇḍolo nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Upāsabho nāma bhikkhave, paccekasambuddho, imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Nīto nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Tatho nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Sutavā nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Bhāvitatto nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosīti.

Ye sattasārā anighā nirāsā
Paccekamevajjhagamuṃ subodhiṃ2,
Tesaṃ visallānaṃ naruttamānaṃ
Nāmāni me kittayato suṇātha.

Ariṭṭho upariṭṭho tagarasikhī yasassī
Sudassano piyadassī ca buddho3,
Gandhāro piṇḍolo upāsabho ca
Nīto tatho sutavā bhāvitatto.
[PTS page 070]
Sumbho subho methulo4 aṭṭhamo ca
Athassumegho anīgho sudāṭho,
Paccekabuddhā bhavanettikhīṇā
Hiṅgu ca hiṅgo ca mahānubhāvā.

Dve jālino munino aṭṭhako ca
Atha kosalo5 buddho atho subāhu,
Upanemiso nemiso santacitto
Sacco tatho virajo paṇḍito ca.


1.Paccekabuddho-[PTS. 2.]Gamaṃsu bodhiṃ-sīmu,majasaṃ
3.Sambuddho-majasaṃ,sīmu. 4.Matulo-majasaṃ,
5.Kosallo-majasaṃ.

[BJT page 210]

Kālupakālā vijito jito ca
Aṅgo ca paṅgo ca gutijjito1 ca,
Passī jahī upadhiṃ2 dukkhamūlaṃ
Aparājito mārabalaṃ ajesi.

Satthā pavattā sarabhaṅgo lomahaṃso
Uccaṅgamāyo asito anāsavo,
Manomayo mānacchido ca bandhumā
Tadādhimutto vimalo ca ketumā.

Ketumbarāgo ca mātaṅgo ariyo
Athaccuto accutagāmabyāmako,
Sumaṅgalo dabbilo suppatiṭṭhito3
Asayho khemabhirato ca sorato.

Dūrannayo saṅgho athopi uccayo4
Aparo munī5 sayho anomanikkamo,
Ānandanando6 upanando dvādasa
Bhāradvājo7 antimadehadhārī.

Bodhi mahānāmo athopi uttaro
Kesī sikhī sundaro bhāradvājo8
Tissūpatissā bhavabandhanacchidā
Upasīdarī9 taṇhacchido ca sīdarī10.

Buddho ahū maṅgalo vītarāgo
Usabhacchidā jāliniṃ dukkhamūlaṃ,
Santaṃ padaṃ ajjhagamūpanīto11.
Uposatho sundaro saccanāmo.

Jeto jayanto padumo uppalo ca
Padumuttaro rakkhito pabbato [PTS page 071] ca,
Mānatthaddho sobhito vītarāgo
Kaṇho ca buddho suvimuttacitto.

Ete ca aññe ca mahānubhāvā
Paccekabuddhā bhavanettīkhīṇā.
Te sabbasaṅgātigate12 mahesī
Parinibbute vandatha appameyye'ti.

Isigilisuttaṃ jaṭṭhaṃ


1.Guttilito-sīmu. Guttijito-majasaṃ. Guticchito-syā.
2.Passi jahi upadhi-majasaṃ. 3.Supatiṭṭhito-sīmu,majasaṃthasyā,[PTS.]
4.Ujjayo-[PTS.]
5.Muni-syā,majasaṃ.
6.Ānando nando-majasaṃ.
7.Bhāradvājā-[PTS.]
8.Dvārabhājo-majasaṃ.
9.Upasikhi-majasaṃ.
10.Sikharī-majasaṃ.
11.Ajjhagamopanīto-majasaṃ.
12.Sabbasaṅgādhigate-syā.

[BJT page 212]

3.2.7

Mahācattārīsaka suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:

Ariyaṃ vo bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho bhikkhave, imehi sattaha'ṅgehi1 cittassa ekaggatā parikkhatā ayaṃ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi, saparikkhāro itipi.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchādiṭṭhiṃ micchādiṭṭhīti pajānāti. Sammādiṭṭhiṃ sammādiṭṭhīti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamā ca bhikkhave, micchādiṭṭhi: natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, [PTS page 072] natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave, micchādiṭṭhi.

Katamā ca bhikkhave, sammādiṭṭhi: sammādiṭṭhimpahaṃ2 bhikkhave, dvayaṃ3 vadāmi: atthi bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā atthi bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.


1.Sattaṅgehi-[PTS.]
2.Sammādiṭṭhimpāhaṃ-sīmu.
3.Dvāyaṃ-majasaṃ.

[BJT page 214]

Katamā ca bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ1 ayaṃ vuccati bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So2 micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchādiṭṭhiṃ pajahati. Sato sammādiṭṭhiṃ upasampajja viharati. Sāssa hoti sammāsati. Itissime4 tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti: micchāsaṅkappaṃ micchāsaṅkappoti pajānāti sammāsaṅkappaṃ sammāsaṅkappoti pajānāti. Sāssa [PTS page 073] hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchāsaṅkappo, vyāpādasaṅkappo, vihiṃsāsaṅkappo. Ayaṃ bhikkhave, micchāsaṅkappo.

Katamo ca bhikkhave, sammāsaṅkappo: sammāsaṅkappampa'haṃ5 bhikkhave, dvayaṃ6 vadāmi. Atthi bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko: nekkhammasaṅkappo avyāpādasaṅkappo avihiṃsā saṅkappo ayaṃ bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo: yo kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato takko vitakko saṅkappo appaṇā vyappaṇā cetaso abhiniropanā vacīsaṅkhāro. Ayaṃ bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkappassa upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchāsaṅkappaṃ pajahati. Sato sammāsaṅkappaṃ upasampajja viharati. Sā'ssa hoti sammāsati. Itissi'me4 tayo dhammā sammāsaṅkappaṃ anuparidhāvanti. Anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāvācaṃ micchāvācāti pajānāti. Sammāvācaṃ sammāvācāti pajānāti. Sā'ssa hoti sammādiṭṭhi.


1.Maggaṅgā-sīmu,[PTS. 5.]Sammāsaṅkappampāhaṃ-sīmu.
2.Yo-[PTS. 6.]Dvāyaṃ-majasaṃ
3.Sāssa-sīmu. 7.Sāssa-sīmu,[PTS.]
4.Itiyime-majasaṃ.
Itime-sīmu.

[BJT page 216]

Katamā ca bhikkhave, micchāvācā: musāvādo pisunāvācā pharusāvācā samphappalāpo. Ayaṃ bhikkhave micchāvācā.

Katamā ca bhikkhave sammāvācā: sammāvācampa'haṃ bhikkhave, dvayaṃ vadāmi. Atthi bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā, atthi [PTS page 074] bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā: musāvādā veramaṇī, pisunāya vācāya veramaṇī. Pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṃ bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.

Katamā ca bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaṃ bhāvayato catuhipi vacīduccaritehi ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamatī, sammā vācāya upasampadāya. Svāssa1 hoti sammāvāyāmo. So sato micchāvācaṃ pajahati. Sato sammāvācaṃ upasammajja viharati. Sāssa hoti sammāsati. Itissime2 tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchākammantaṃ micchākammantoti pajānāti sammākammantaṃ sammākammantoti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchākammanto: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro. Ayaṃ bhikkhave, micchākammanto.

Katamo ca bhikkhave, sammākammanto: sammākammantampahaṃ bhikkhave, dvayaṃ vadāmi. Atthi bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko. Atthi bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī. Ayaṃ bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaṃ bhāvayato tīhipi kāyaduccaritehi ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave, sammākammanto [PTS page 075] ariyo anāsavo lokuttaro maggaṅgo. So micchākammantassa pahānāya vāyamati, sammākammantassa upasampadāya. Svā'ssa hoti sammāvāyāmo. So sato micchākammantaṃ pajahati. Sato sammākammantaṃ upasampajja viharati. Sā'ssa hoti sammāsati. Iti'ssi me1 tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo sammāsati.


1.Sāssa-sīmu.
2.Itiyime-majasaṃ.

[BJT page 218]

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāājīvaṃ micchāājīvoti pajānāti. Sammāājīvaṃ sammāājīvoti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchāājīvo: kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigiṃsanātā1 ayaṃ bhikkhave, micchāājīvo.

Katamo ca bhikkhave, sammāājīvo: sammāājīvampahaṃ bhikkhave, dvayaṃ vadāmi. Atthi bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko: idha bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammā ājīvena jīvakaṃ kappeti. Ayaṃ bhikkhave, sammā ājīvo sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. So micchāajīvassa pahānāya vāyamati. Sammā ājīvassa upasampadāya. Svāssa2 hoti sammāvāyāmo. So sato micchāājīvaṃ pajahati. Sato sammāājīvaṃ upasampajja viharati . Sā'ssa hoti sammāsati. Tassime tayo dhammā sammāājīvaṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: [PTS page 076] sammādiṭṭhissa bhikkhave, sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyamassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahoti. Sammāsamādhissa sammāñāṇaṃ pahoti. Sammāñāṇassa sammāvimutti pahoti. Iti kho bhikkhave, aṭṭhaṅgasamannāgato sekho3 dasaṅgasamannāgato arahā hoti.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Sammādiṭṭhissa bhikkhave,micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneka pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pārīpūriṃ gacchanti.

Sammāsaṅkappassa bhikkhave, micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.


1.Nijigisanatā-majasaṃ. 2.Sossa-sīmu,[PTS.]
3.Sekkho-majasaṃ.
Sekho paṭipado-[PTS.]

[BJT page 220]

Sammāvācassa bhikkhave, micchāvācā nijjiṇṇā hoti. Ye ca micchāvācāpaccayā aneke [PTS page 077] pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammākammantassa bhikkhave, micchākammanto nijjiṇṇo hoti. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāājīvassa bhikkhave, micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāvāyāmassa bhikkhave, micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pārīpūriṃ gacchanti.

Sammāsatissa bhikkhave, micchāsati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti; te cassa nijjiṇṇā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāsamādhissa bhikkhave, micchāsamādhi nijjiṇṇo hoti. Ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāñāṇassa bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā samabhavanti te cassa nijjiṇṇā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Iti kho bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā, mahācattārisako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

[BJT page 222]

Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Samamādiṭṭhiṃ ce bhavaṃ garahati. Ye ca micchādiṭṭhi samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā. Sammāsaṅkappaṃ ce bhavaṃ [PTS page 078] garahati. Ye ca micchāsaṅkappā samaṇabrāhmaṇā, te bhoto pujjā, te bhoto pāsaṃsā. Sammāvācaṃ ce bhavaṃ garahati, ye ca micchāvācā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammākammantaṃ ce bhavaṃ garahati. Ye ca micchākammantā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāajīvaṃ ce bhavaṃ garahati. Ye ca micchāājīvā samaṇabrāhmaṇā. Te bhoto pujjā te bhoto pāsaṃsā. Sammāvāyāmaṃ ce bhavaṃ garahati. Ye ca micchāvāyāmā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ garahati. Ye ca micchāsatī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāsamādhiñce bhavaṃ garahati. Ye ca micchāsamādhī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāñāṇaṃ ce bhavaṃ garahati. Ye ca micchāñāṇī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāvimuttiṃ ce bhavaṃ garahati. Ye ca micchāvimuttī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā.

Yo hi koci bhikkhave samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya. Tassa diṭṭheva dhamme ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti.

Yepi te bhikkhave, ahesuṃ ukkalā vassabhaññā1 ahetuvādā akiriyavādā natthivādā, tepi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ, na paṭikkositabbaṃ2 maññiṃsu.3 Taṃ kissa hetu: nindābyārosaupārambhabhayāti.

Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahācattārīsaka suttaṃ sattamaṃ.


1.Okkalā(vayabhiññā =majasaṃ.
2.Nappaṭikkositabbaṃ=majasaṃ.
3.Maññeyyuṃ majasaṃ-siya-[PTS.]
=Majasaṃ-siya-[PTS.]

[BJT page 224]

3.2.8

Ānāpānasati suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, āyasmatā ca sāriputtena āyasmatā ca mahā moggallānena āyasmatā ca mahākassapena āyasmatā ca mahā kaccāyanena āyasmatā ca mahākoṭṭhitena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā [PTS page 079] ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū vīsampi1 bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ2 pubbenāparaṃ visesaṃ pajānāti.3

Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi: 'āraddhosmi bhikkhave, imāya paṭipadāya. Āraddhacittosmi bhikkhave, imāya paṭipadāya. Tasmātiha bhikkhave, bhiyyosomattāya viriyaṃ ārabhatha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmiti.
Assosuṃ kho jānapadā bhikkhū: bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatīti. Te ca jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya. Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū visampi bhikkhū ovadanti. Appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā [PTS page 080] uḷāraṃ pubbenāparaṃ visesaṃ pajānanti.


1.Vīsatimpi-[PTS.]
2.Oḷāraṃ-syā.
3.Jānanti-sīmu,majasaṃ

[BJT page 226]

Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhibhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi: apalāpāyaṃ bhakkhave, parisā. Nippalāpāyaṃ bhikkhave, parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave, parisā. Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave, parisā. Yathārūpāya parisāya appaṃ dinnaṃ bahuṃ1 hoti, bahuṃ1 dinnaṃ bahutaraṃ. Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave, parisā. Yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave, parisā. Yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi2.

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āganatvā [PTS page 081] dukkhassantaṃ karissanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhu saṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe. Catunnaṃ iddhipādānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ indriyānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ balānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe sattannaṃ bojjhaṅgānaṃ bhāvanānuyegamayuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.


1.Bahu-majasaṃ,syā.
2.Puṭaṃsenāpi-pu.Syā.

[BJT page 226]

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū [PTS page 082] imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe karuṇābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe muditābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe upekkhābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe asubhabhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe aniccasaññābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānasati1bhāvanānuyogamanuyuttā viharanti. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Ānāpānasati bhikkhave bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti2 cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā3 hoti mahānisaṃsā. Idha bhikkhave, bhikkhū araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati, sato4 passasati.

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti [PTS page 083] sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedi assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.


1.Ānāpānassati-majasaṃ. 3.Kathaṃ mahamphalā-[PTS.]
2.Paripūrenti-majasaṃ,sīmu. 4.Satova-sīmu,majasaṃ.

[BJT page 230]

Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave,ānāpānasati1 evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.

Kathaṃ bhāvitā ca bhikkhave, ānāpānasati1 kathaṃ bahulikatā cattāro satipaṭṭhāne paripūreti: yasmiṃ samaye bhikkhave, bhikkhū dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati, kāye kāyānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kāyesu kāyaññatarāhaṃ bhikkhave, evaṃ vadāmī: yadidaṃ assāsapassāsā. Tasmātiha bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhave, [PTS page 084] bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati, sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedi passasissāmiti sikkhati, cittasaṅkhāra paṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhāra paṭisaṃvedī passasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, vedanāsu vedanānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanaññatarāhaṃ bhikkhave, evaṃ vadāmi: yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātiha bhikkhave, vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhave, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati, samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati, vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati, citte cittānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Nāhaṃ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṃ vadāmi. Tasmātiha bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpi sampajāno satimā vineyya loke abhijjhā domanassaṃ.


1.Ānāpānassati-majasaṃ.

[BJT page 232]

Yasmiṃ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassi assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ abhijjhādomanassānaṃ [PTS page 085] pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti.

Kathaṃ bhāvitā ca bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti: yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitassa1 tasmiṃ samaye sati hoti asammuṭṭhā2. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā2, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati, parivīmaṃsaṃ āpajjati. Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati,3 parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato4 parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Āraddhaviriyassa uppajjati pīti nirāmisā. Yasmiṃ samaye bhikkhave, bhikkhuno araddhaviriyassa uppajjati [PTS page 086] pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pitisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.


1.Upaṭṭhitāssa-majasaṃ. 4.Pavicarato-syā,[PTS.]
2.Appammuṭṭhā-syā.
3.Pavicarati-syā,[PTS.]

[BJT page 234]

Pītimanassa kāyopi passambhati. Cittampi passambhati. Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So kathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ samaye bhikkhave bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Yasmiṃ samaye bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati, parivīmaṃsaṃ āpajjati. Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati, parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ [PTS page 087] tasmiṃ samaye bhikkhu bhāveti. Dhammavicaya sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivimaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivimaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Āraddhaviriyassa uppajjati piti nirāmisā. Yasmiṃ samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

[BJT page 236]

Pītimanassa kāyopi passambhati cittampi passambhati. Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhave, bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pasmaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti . Upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta sambojjhaṅge paripūrenti.
[PTS page 088]
Kathaṃ bhāvitā ca bhikkhave, satta sambojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavijayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrenti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Ānāpānasati suttaṃ aṭṭhamaṃ

[BJT page 238]

3.2.9

Kāyagatāsati suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā'ti. Ayaṃ ca hidaṃ1 tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: kāyanuttha bhikkhave, etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatā'ti.
[PTS page 089]
Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamattarākathā udapādi: acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā'ti. Ayaṃ no2 bhante antarākathā vippakatā. Atha bhagavā anuppatto'ti.

Kathaṃ bhāvitā ca bhikkhave, kāyagatā sati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, sato3 passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ4 bhāveti.


1.Ayañca kho hidaṃ-syā. 3.Satova-sīmu,majasaṃ.
2.Ayaṃ kho no-sīmu,majasaṃ. 4.Kāyagatā satiṃ-majasaṃ.

[BJT page 240]

Puna ca paraṃ bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti. Ṭhito vā ṭhitomhīti pajānāti. Nisinno vā nisinnomhīti pajānāti. Sayāno vā sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti. Tathā tathā naṃ pajānāti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
[PTS page 090]
Puna ca paraṃ bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhibhāve sampajānakārī hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti: tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāvati.

Puna ca paraṃ bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatī: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semahaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti.

Seyyathāpi bhikkhave, ubhato mukhā mūtoḷi2 pūrā nānāvihitassa dhaññassa. Seyyathīdaṃ: sālīnaṃ vīhīnaṃ mūggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vihī, ime muggā, ime māsā, ime tilā, ime taṇḍulā'ti. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti samādhiyati, evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
[PTS page 091]
Puna ca paraṃ bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātuti.


1.Aṭṭhimiñjaṃ-majasaṃ.
2.Putoḷi-majasaṃ.

[BJT page 242]

Seyyathāpi bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe1 khilaso2 vibhajitvā3 nisinno assa, evameva kho bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍaḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti.4 Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhataṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ suvāṇehi5 vā khajjamānaṃ sigālehi6 vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃ dhammo evaṃbhāvi etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpito pahitatassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
[PTS page 092]
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ. So imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo
Evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino
Pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni7 aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ.8 Aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭhakaṃ9 aññena sisakaṭāhaṃ10 so imameva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.


1.Catumahāpathe-majasaṃ. 4.Evaṃ anatītoti-sīmu,majasaṃ
2.Palaso-syā. 5.Sunakhehi-sīmu,majasaṃ.
3.Paṭivibhavijitvā-syā,[PTS. 6.]Siṅgālehi-majasaṃ,syā.
7.Disā vidisā vikkhitoti-syā.
8.Ūruṭṭhikaṃ-majasaṃ,syā.
9.Piṭṭhiṭṭhikaṃ-sīmu,majasaṃ.
10.Visadisapadāni majasaṃ potthake dissante.

[BJT page 244]

Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 so imeva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni puñjakitāni2, terovassikāni, so imeva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa
Ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni, so imeva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Puna ca paraṃ bhikkhave, bhikkhu vivicce va kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pitisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave, dakkho nahāpako3 vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ sanneyya. Sāssa4 nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭṭhā snehena, na ca pagghariṇī. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena [PTS page 093] abhisandeti, parisandeti, paripūreti, parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahiyantī. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Puna ca paraṃ bhikkhave, bhikkhu vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imeva kāyaṃ samādhijena pītisukhena abhisandeti, parisandeti, paripūreti, parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pitisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave, udakarahado gambhīro ubabhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaṃ, na pacchimāya disāya udakassāyamukhaṃ5, na uttarāya disāya udakassāyamukhaṃ, na dakkhiṇāya disāya udakassāyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubabhijjitvā6 tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa virato ye gehasitā sarasasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīditi, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti


1.Saṅkhavaṇṇapaṭibhāgāni-majasaṃ. 3.Nahāpako-majasaṃ
2.Puñjakajātāni-syā. 4.Sāyaṃ-majasaṃ
5.Udakassāyumukhaṃ-[PTS. 6.]Ubbhijitvā-sīmu.

[BJT page 246]

Puna ca paraṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti, seyyathāpi bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto [PTS page 094] nimuggaposinī. Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Puna ca paraṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi bhikkhave, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa tiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpito pahitattassa viharato ye gehasitā sarasaṅkappā te pahiyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi kho bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa1 kusalā dhammā ye keci vijjābhāgiyā. Seyyathāpi bhikkhave, yassa kassaci mahāsamuddo cetasā phuṭo, antogadhā .Tassa1 kunnadiyo yā kāci samuddaṅgamā. Evameva kho bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā.

Yassa kassaci bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ, labhati tassa māro ārammaṇaṃ.


1.Antogadhāvāssa-majasaṃ.

[BJT page 248]

Seyyathāpi bhikkhave, puriso garukaṃ silāgulaṃ allamattikāpuñje pakkhipeyya, taṃ kimmaññatha bhikkhave, api nu taṃ garukaṃ silāgulaṃ allamattikāpuñje labhetha otāranti.
Evaṃ bhante.
[PTS page 095]
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.

Seyyathāpi bhikkhave, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi1. Tejo pātukarissāmīti2. Taṃ kimmaññatha bhikkhave, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ adāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti.

Evaṃ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.

Seyyathāpi bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya. Taṃ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.

Evaṃ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ. Seyyathāpi bhikkhave,puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggalaphalake pakkhipeyya. Taṃ kimmaññatha, bhikkhave, api nu so puriso taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggalaphalake labhetha otāranti.

No hetaṃ bhante,

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.

Seyyathāpi bhikkhave, allaṃ kaṭṭhaṃ sasnehaṃ, atha puriso āgaccheyya uttarāṇi ādāya aggiṃ abhinibbattesasāmi tejo pātukarissāmiti.Taṃ [PTS page 096] kimmaññatha, bhikkhave, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyāti.

No hetaṃ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.


1.Abhinibbattissāmi-syā.
2.Tejodhātuṃ karissāmīti-syā.

[BJT page 250]

Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya. Taṃ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.

No hetaṃ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagato sati bhāvitā bahulikatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatrave sakkhibhabbataṃ1 pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tamenaṃ balavā puriso yato yato āvajjeyya2, āgaccheyya udakanti. [PTS page 097]
Evaṃ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeni abhiññā sacchikiriyāya. Tatra tatrava sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, same bhūmibhāge caturassā pokkharaṇi3 assa āḷibaddhā4 pūrā udakassa samatittikā kākapeyyā. Tamenaṃ balavā puriso yato yato āḷiṃ muñceyya5, āgaccheyya udakanti.

Evaṃ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo6. Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ7 gahetvā yenicchakaṃ yadicchakaṃ sāreyyāpi paccāsāreyyāpi8 evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhi bhabbataṃ pāpuṇāti sati sati ayatane.


1.Sakkhibyataṃ-syā. 5.Āḷiṃ paccheyya-syā.
Sakkhivyataṃ-[PTS. 6.]Ubhantarapaṭodo-syā.
2.Āpajjeyya-syā. 7.Paṭodaṃ-syā.
Āvijjheyya-[PTS 8.]Yadicchakaṃ yadicchakaṃ sāreyya-syā. 3.Pokkharaṇi-sīmu.
4.Āḷibandhā-majasaṃ

[BJT page 252]

Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhā. Katame dasa:

Aratiratisaho hoti, na ca taṃ arati sahati, uppannaṃ aratiṃ abhibhuyya viharati, bhayabheravasaho hoti, na ca taṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ ahibhuyya viharati, khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ [PTS page 098] nikāmalābhī hoti akicchalābhī akasiralābhī.

So anekavihitaṃ iddhividhaṃ1 paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāne2. Gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
Dibbāya sotadhātuyā visuddhāyā atikkantamānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vitamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.


1.Iddhividhiṃ-syā.
2.Abhijjamāno-sīmu.

[BJT page 254]

So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: [PTS page 099] ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo visampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamahāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādī2, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamahāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapanno'ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti.

Idamavoca bhagavā. Attamānā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kāyagatāsati suttaṃ navamaṃ.

[BJT page 256]

3.2.10

Saṅkhāruppatti suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Saṅkhāruppattiṃ1 vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha, bhāsissāmīti evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
Idha bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ [PTS page 100] bhāveti. Tassa te saṅkhārā ca viharā ca evaṃ bhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti.Paññāya samannāgato hoti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, cittaṃ taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: cātummahārājikā2 devā dīghāyukā vaṇṇavanto sukhabāhulā'ti tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.


1.Saṅkhārūpapattiṃ-sīmu,majasaṃ,syā.
2.Cātumahārājikā-majasaṃ.

[BJT page 258]

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Paranimmitavasavattino1 devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmikavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikikhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya [PTS page 101] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. Sahasso bhikkhave, brahmā sahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, sahasso brahmā sahassiṃ lokadhātuṃ2 pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā sahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti. Cāgena samannāgato hoti, paññāya samannāgato hoti, tassa sutaṃ hoti:dvīsahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dvisahassopi bhikkhave, brahmā dvīsahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, dvīsahasso brahmā dvīsahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā dvīsahassassa brahmuno sahavyataṃ
Upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Tisahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Tisahassopi bhikkhave, brahmā tisahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, tisahasso brahmā tisahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā tisahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Catusahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Catusahassopi bhikkhave, brahmā catusahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, catusahasso brahmā catusahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā catusahassassa brahmuno sahavyataṃ
Upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Pañcasahassopi bhikkhave, brahmā pañcasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, pañcasahasso brahmā pañcasahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā pañcasahassassa brahmuno sahavyataṃ
Upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.


1.Paranimmitavasavattī-sīmu,majasaṃ.
2.Sahassī lokadhātuṃ-majasaṃ.

[BJT page 260]

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dasasahasso bhikkhave, brahmā dasasahassiṃ lokadhātuṃ pharitvā [PTS page 102] adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, maṇi veluriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambalo nikkhitto bhāsate ca, tapate ca,1 virocati ca. Evāmava kho bhikkhave, dasasahasso brahmā dasasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā dasasahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: satasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Satasahasso bhikkhave, brahmā satasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, nekkhaṃ jambonadaṃ dakkha kammāraputta-ukkāmukhakusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca1 virocati ca. Evameva kho bhikkhave, satasahasso brahmā satasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā satasahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca virāgā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: ābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Parittābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Appamāṇābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. Sotaṃ cittaṃ dahati, taṃcittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: parittasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Appamāṇasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Subhakiṇṇā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā subhakiṇṇānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā
Evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.


1.Bhāsati ca tapati ca-[PTS.]

[BJT page 262]

Puna ca paraṃ bhikkhave, bhikkhu saddhāya [PTS page 103] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: vehapphalā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Avihā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Atappā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Sudassā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Sudassī devā dighāyukā vaṇṇavatto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Akaṇiṭṭhā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā akaṇiṭṭhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Ākāsānañcāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Viññāṇañcāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: ākiñcaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Ākiñcaññāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Nevasaññānāsaññāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. So āsavanaṃ khayā anāsavaṃ ceto vimuttiṃ paññā vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, bhikkhu na katthaci upapajjati, na kuhiñci upapajjatīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS page 104]
Saṅkhāruppatti suttaṃ dasamaṃ.

Anupadavaggo dutiyo

Tassa vaggassa uddānaṃ.

Anupadasodhana porisa dhammā-sevitabba bahudhātu vibhatti.
Isigilikittitacattālīsaṃ-ānāpānasatī upapattiṃ.

[BJT page 264]

3 Suññatavaggo

3.3.1

Cūḷasuññata suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā1 vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Ekamidaṃ bhante, samayaṃ bhagavā sakkesu viharati nāgarakaṃ2 nāma sakyānaṃ nigamo. Tattha me bhante, bhagavatā sammukhā sutaṃ sammukhā paṭiggahitaṃ. Suññatāvihārenāhaṃ ānanda, etarahi bahulaṃ viharāmīti. Kacci me taṃ bhante, sussutaṃ suggahītaṃ3. Sumanasikataṃ sūpadhāritanti.

Taggha te etaṃ ānanda, sussutaṃ suggahītaṃ3. Sumanasikataṃ sūpadhāritaṃ. Pubbepāhaṃ4 ānanda, etarahi pi5 suññatāvihārena bahulaṃ viharāmi. Seyyathāpi ānanda, ayaṃ migaramātupāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthi purisasannipātena, atthi cevidaṃ asuññataṃ yadidaṃ bhikkhusaṅghaṃ paṭicca ekattaṃ. Evameva kho ānanda, bhikkhu amanasikaritvā gāmasaññaṃ,amanasikaritvā manussasaññaṃ, araññasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati6. So evaṃ pajānāti: 'ye assu darathā gāmasaññaṃ paṭicca, tedha na santi. Ye assu darathā manussasaññaṃ paṭicca tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattanti. So suññamidaṃ saññāgataṃ gāmasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ manussasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati. Yaṃ pana tattha [PTS page 105] avasiṭṭhaṃ hoti taṃ santamidaṃ atthīti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.


1.Patisallānā-syā. 4.Pubbe cāhaṃ-[PTS,]syā.
2.Nagarakaṃ-majasaṃ. 5.Etarahi ca-[PTS,]syā.
3.Suggahitaṃ-sīmu,majasaṃ. 6.Vimuccati-[PTS.]
Sugahitaṃ-syā.

[BJT page 266]

Puna ca paraṃ ānanda, bhikkhu amasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavisaññaṃ paṭicca manasikaroti ekattaṃ. Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Seyyathāpi ānanda, āsabhacammaṃ1 saṅkusatena suvihataṃ vigatavalikaṃ evameva kho ānanda, bhikkhu yaṃ imissā paṭhaviyā ukkūlavikūlaṃ2 nadīviduggaṃ khāṇukaṇṭakadhānaṃ3 pabbatavisamaṃ, taṃ sabbaṃ amanasikaritvā paṭhavisaññaṃ paṭicca manasikaroti ekattaṃ. Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: 'ye assu darathā manussasaññaṃ paṭicca, tedha na santi. Ye assu darathā araññasaññaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ paṭhavisaññaṃ paṭicca ekattanti. So puññamidaṃ saññāgataṃ manussasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ araññasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ paṭhavisaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavisaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: 'ye assu darathā araññasaññaṃ paṭicca, tedha na santi. Ye assu darathā [PTS page 106] paṭhavisaññaṃ paṭacca tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekatta'nti. So suññamidaṃ saññāgataṃ arañña saññāyāti pajānāti. Suññamidaṃ saññāgataṃ paṭhavisaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā paṭhavisaññaṃ, amanasikaritvā ākāsānañcāyatanasaññaṃ, viññāṇañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: 'ye assu darathā paṭhavisaññaṃ paṭicca, tedha na santi. Ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekatta'nti. So suññamidaṃ saññāgataṃ paṭhavisaññāyāti pajānāti. Suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.


1.Usabhacammaṃ-[PTS,]
2.Ukkūlavikkūlaṃ-sīmu,majasaṃ.
3.Khānukaṇṭakaṭṭhānaṃ-majasaṃ. Khāṇukaṇṭakādhānaṃ-sīmu.

[BJT page 268]

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: 'ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi. Ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamattā, yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekatta'nti. So suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. [PTS page 107] suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallattā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: 'ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, tedha na santi. Ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi. Atthi cevāyaṃ darathamattā, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekatta'nti. So suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. Tassa animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ye assu darathā ākiñcakaññāyatanasaññaṃ paṭicca, tedha na santi. 'Ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ [PTS page 108] jīvitapaccayā'ti. So suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

[BJT page 270]

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: 'ayampi kho animitto cetosamādhi abhisaṅkhato ābhisañcetasiko yaṃ kho pana kiñci abhisaṅkhataṃ ābhisañcetasikaṃ, tadaniccaṃ nirodhadhamma'nti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. So evaṃ pajānāti: 'ye assu darathā kāmāsavaṃ paṭicca, tedha na santi. Ye assu darathā bhavāsavaṃ paṭicca tedha na santi. Ye assu darathā avijjāsavaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamatthā, yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā'ti. So suññamidaṃ saññāgataṃ kāmāsavenāti pajānāti. Suññamidaṃ saññāgataṃ bhavāsavenāti pajānāti. Suññamidaṃ saññāgataṃ avijjāsavenāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santamidaṃ atthiti pajānāti. Evamassa esā ānanda, yathābhuccā [PTS page 109] avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.

Yepi hi keci ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. Sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. Yepi hi keci ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharisasanti. Sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. Yepi hi keci ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajajja viharanti. Sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. Tasmātiha ānanda, parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmāti. Evaṃ hi vo ānanda, sikkhitabbanti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Cūḷasuññatasuttaṃ paṭhamaṃ

[BJT page 272]

3.3.2

Mahāsuññata suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro, tenupasaṅkami divāvihārāya. Tena kho pana samayena kāḷakhemakassa vihāre sambahulāni senāsanāni paññattāni honti. Addasā kho bhagavā kāḷakhemakassa sakkassa vihāre sambahulāni [PTS page 110] senāsanāni paññattāni. Disvāna bhagavato etadahosi: sambahulāni kho kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā nu kho idha bhikkhu viharantīti.

Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre civarakammaṃ karoti. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito, yena ghaṭāya sakkassa vihāro tenupasaṅkami, upasaṅkamitvā paññatte āsane nisidi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: sambahulāni kho ānanda kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni, samabahulā nu kho ettha bhikkhū viharantīti.

Sambahulāni bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni, sambahulā ettha bhikkhū viharanti. Cīvarakārasamayo no bhante, vattatīti.

Na kho ānanda, bhikkhu sobhani saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. Yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ1 tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaṃ ṭhānaṃ vijjati. Yo ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati. Tassetaṃ bhikkhuno pāṭikaṅkhaṃ: yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ1 tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaṃ vijjati.

So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmayikaṃ2 vā kantaṃ cetovimuttiṃ upasampajja viharissati, asāmayikaṃ2 vā akuppanti netaṃ ṭhānaṃ vijjati. Yo ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati. Tassetaṃ bhikkhuno pāṭikaṅkhaṃ: sāmayikaṃ2 vā kantaṃ [PTS page 111] cetovimuttiṃ upasampajja viharissati, asāmayikaṃ3 vā akuppanti ṭhānametaṃ vijjati.


1.Sambodhisukhaṃ-syā,majasaṃ. 2.Sāmāyikaṃ-majasaṃ.
3.Asāmāyikaṃ-majasaṃ.

[BJT page 274]

Nāhaṃ ānanda, ekarūpampi samanupassāmi: yattha rattassa1 yatthābhirattassa2 rūpassa viparināmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.

Ayaṃ kho ānanda, vihāro tathāgatena3 abhisambuddho, yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ4 tatra ce ānanda, tathāgataṃ iminā vihārena viharantaṃ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatrānanda, tathāgato vivekaninneneva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammābhirattena byantībhutena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. Tasmātiha ānanda, bhikkhu cepi ākaṅkheyya: ajjhattaṃ suññataṃ upasampajja vihareyyanti. Tenānanda, bhikkhunā ajjhattameva cittaṃ saṇṭhapetabbaṃ, sannisādetabbaṃ, ekodi kātabbaṃ, samādahātabbaṃ

Kathañca ānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati. Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, catuttha jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho ānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti, sannisādeti, ekodi karoti, samādahati. [PTS page 112] so ajjhattaṃ suññataṃ manasikaroti. Tassa ajjhattaṃ suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, vimuccati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So bahiddhā suññataṃ manasikaroti. Tassa bahiddhā suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: bahiddhā suññataṃ kho me manasikaroto bahiddhā suññatāya cittaṃ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So ajjhattabahiddhā suññataṃ manasikaroti. Tassa ajjhattabahiddhā suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: ajjhattabahiddhā suññataṃ kho me manasikaroto ajjhattabahiddhā suññatāya cittaṃ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti.So āneñjaṃ manasikaroti.Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: ānejjaṃ kho me manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. Itiha tattha sampajāno hoti.

Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimittena ajjhattaṃ eva cittaṃ saṇṭhapetabbaṃ, sannisādetabbaṃ, ekodikātabbaṃ, samādahātabbaṃ. So ajjhattaṃ suññataṃ manasikaroti. Tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti.


1.Ratassa-sīmu,majasaṃ,[PTS. 3.]Tattha tathāgatena-syā.
2.Yatthābhiratassa-sīmu,majasaṃ,[PTS. 4.]Viharati-syā.

[BJT page 276]

Itiha tattha sampajāno hoti. So bahiddhā suññataṃ masikaroti. Tassa bahiddhā suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaṃ santametaṃ pajānāti: bahiddhā suññataṃ kho me manasikaroto bahiddhā suññatāya cittaṃ na pakkhanidati, nappasīdati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So ajjhattabahiddhā suññataṃ masikaroti. Tassa ajjhattabahiddhā suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaṃ santametaṃ pajānāti: ajjhattabahiddhā suññataṃ kho me manasikaroto ajjhattabahiddhā suññatāya cittaṃ na pakkhanidati, nappasīdati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So āneñjaṃ manasikaroti. Tassa āneñjaṃ
Manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: āneñjaṃ kho me manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti.

Tassa ce ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati. So caṅkamati evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā [PTS page 113] anvāssavissantīti. Itiha tattha sampajāno hoti. Tassa ce ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati. So tiṭṭhati: evaṃ maṃ tiṭṭhantaṃ1 nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantīti. Itiha tattha sampajāno hoti.
Tassa ce ānanda, bhikkhuno iminā vihārena viharato kathāya3 cittaṃ namati. So yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Seyyathīdaṃ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā purisakathā surākathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānatthakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā, iti vā iti evarūpiṃ kathaṃ na kathessāmiti. Itiha tattha sampajāno hoti. Yā ca kho ayaṃ ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā vimuttiñāṇadassanakathā, iti evarūpiṃ kathaṃ kathessāmīti. Itiha tattha sampajāno hoti.


1.Ṭhitaṃ-sīmu,majasaṃ,syā. 3.Bhāsāya-syā.
2.Nisinnaṃ-sīmu.

[BJT page 278]

Tassa ce ānanda, bhikkhuno iminā vihārena [PTS page 114] viharato vitakkāya cittaṃ namatī. So ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko, iti evarūpe vitakke na1 vitakkessāmīti. Itiha tattha sampajāno hoti. Ye ca kho ime ānanda, vitakkā ariyā niyyānikā niyyanti. Takkarassa sammā dukkhakkhayāya. Seyyathīdaṃ: nekkhamma vitakko avyāpādavitakko avihiṃsāvitakko iti evarūpe vitakke vitakkessāmīti. Itiha tattha sampajāno hoti.

Pañca kho ime ānanda, kāmaguṇā. Katame pañca: cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho ānanda, pañcakāmaguṇā, yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ. Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti. Sace ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: yo kho imesu pañcasu kāmaguṇesu chandarāgo, so me appahīnoti.2 Itiha tattha sampajāno hoti. Sace panānanda, bhikkhu paccavekkhamāno evaṃ pajānāti. Natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti, evaṃ santametaṃ ānanda, bhikkhū evaṃ pajānāti: yo kho imesu pañcasu kāmaguṇesu chandarāgo, so me pahīnoti. Itiha tattha sampajāno hoti.

Pañca kho ime ānanda, upādānakkhandhā, yattha bhikkhunā udayabbayānupassinā vihātabbaṃ. Iti rūpaṃ iti rūpassa samudayo. Iti rūpassa atthaṅgamo. Iti vedanā [PTS page 115] iti vedanāya samudayo. Iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārassa samudayo. Iti saṅkhārassa atthaṅgamo, iti viññāṇaṃ. Iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato, yo pañcasupādānakkhandhesu asmimāno, so pahīyati. Evaṃ santametaṃ ānanda, bhikkhu evaṃ pajānāti: yo kho imesu pañcasupādānakkhandhesu asmimāno, so me pahīnoti. Itiha tattha sampajāno hoti. Ime kho te ānanda, dhammā ekantakusalāyatikā3 ariyā lokuttarā anavakkantā pāpimatā.

Taṃ kiṃ maññasi ānanda, kaṃ atthavasaṃ sampassamāno arahati sāvako satthāraṃ anubandhituṃ api panujjamānoti.


1.Evarūpena vitakkena-sīmu.Syā. 2.Nappahīṇo-sīmu.
3.Ekantakusalāyātikā-sīmu.

[BJT page 280]

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampapaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantītī.
Na kho ānanda, arahati sāvako satthāraṃ anubandhituṃ yadidaṃ suttaṃ geyyaṃ veyyākaraṇaṃ tassa hetu1 taṃ kissa hetu: dīgharattassa hi vo2 ānanda, dhammā sutā dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yā ca kho ānanda, kathā abhisallekhikā ceto vinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambhodhāya nibbānāya saṃvattati. Seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kho ānanda kathāya hetu arahati sāvako satthāraṃ anubandhituṃ api panujjamāno.

Evaṃ sante kho ānanda, ācariyūpaddavo hoti. Evaṃ sante antevāsūpaddavo hoti. Evaṃ sante brahmacārūpaddavo hoti.

Kathaṃ cānanda, ācariyūpaddavo hoti: idhānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ [PTS page 116] vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhamaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu3 brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāyamati, gedhaṃ āpajjati, āvaṭṭati bāhullāya. Ayaṃ vuccatānanda, upaddavo ācariyo. Ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobhavikā4 sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, evaṃ kho ānanda, ācariyūpaddavo hoti.

Kathaṃ cānanda, antevāsūpaddavo hoti. Tasseva kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Yo anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāyamati, gedhaṃ āpajjati, āvaṭṭati bāhullāya. Ayaṃ vuccatānanda, upaddavo antevāsī. Antevāsupaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho ānanda, antevāsūpaddavo hoti.


1.Suttageyyaveyyākaraṇassa sotuṃ-syā.
Suttaṃ geyyaṃ veyyākaraṇassa hetu-[PTS.]
2.Te-sīmu,majasaṃ.
3.Anvāvattantesu-sīmu,majasaṃ.
Anvāvaṭṭesu-syā,[PTS.]
4.Ponobbhavikā-majasaṃ. 5.Kāmayati-[PTS.]

[BJT page 282]

Kathaṃ cānanda, brahmacārūpaddavo hoti: idhānanda tathāgato loke upapajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca na mucchati, na nikāmayati, na gedhaṃ āpajjati. [PTS page 117] na āvaṭṭati bāhullāya. Tasse kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṃ senāsanaṃ bhajati āraññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāmayati, gedhaṃ āpajjati. Āvaṭṭati bāhullāya. Ayaṃ vuccatānanda, upaddavo brahmacārī brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho ānanda, brahmacārūpaddavo hoti.

Tatrānanda, yo cevāyaṃ ācariyūpaddavo yo ca antevāsūpaddavo, ayaṃ tehi brahmacārūpaddavo dukkhavipākataro ceva kaṭukavipākataroca, api ca vinipātāya saṃvattati.

Tasmātiha maṃ ānanda, mittavatāya samudācaratha, mā sapattavatāya. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāya.

Kathaṃ cānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya: idhānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti. Vokkamma ca satthusāsanā vattanti. Evaṃ kho ānanda satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya.

Kathañcānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya: idhānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: idaṃ vo hitāya idaṃ vo sukhāyāti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ1 upaṭṭhapenti, na ca vokkamma satthusāsanā2 vattanti. Evaṃ kho ānanda, satthāraṃ


1.Aññaṃ cittaṃ-[PTS. 2.]Sāsanaṃ-syā.

[BJT page 284]

Sāvakā mittavatāya samudācaranti no sapattavatāya. Tasmātīha [PTS page 118] maṃ ānanda, mittavatāya samudācaratha, mā sapattavatāya taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. Na kho ahaṃ ānanda, tathā parakkamissāmi. Yathā kumbhakāro āmake āmakamatte. Niggayha niggayhāhaṃ ānanda vakkhāmi. Pavayha ānanda pavayha vakkhāmi. Yo sāro so ṭhassatīti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahāsuññata suttaṃ dutiyaṃ

[BJT page 286]

3.3.3

Acchariyabbhuta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā te bhagavanto ahesuṃ itipi, evaṃ gottā te bhagavanto ahesuṃ itipi, evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃ paññā te bhagavanto ahesuṃ itipi, evaṃvihāri te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipiti.

Evaṃ vutte āyasmā ānando te bhikkhū etadavoca: acchariyā ceva āvuso, tathāgatā acchariyadhammasamannāgatā ca abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatā cāti.
[PTS page 119]
Ayañca hidaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenūpaṭṭhānasālā tenupasaṃkami. Upasaṅkamitvā paññatte āsane nisīdi. Nissajja kho bhagavā bhikkhu āmantesi:

Kāyanuttha bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.
Idha bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā te bhagavantato ahesuṃ itipi, evaṃ gottā te bhagavanto ahesuṃ itipi, evaṃ sīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃ paññā te bhagavanto ahesuṃ itipi, evaṃvihāri te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipīti. Evaṃ vutte bhante, āyasmā ānando amhe etadavoca: acchariyā ceva āvuso. Tathāgatā acchariyadhammasamannāgatā ca, abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatācāti. Ayaṃ kho no bhante, antarā kathā vippakatā. Atha bhagavā anuppattoti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: tasmātiha taṃ ānanda, bhiyyosomattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti.


1.Mahānubhāvatā-sīmu,majasaṃ, [PTS.]

[BJT page 288]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: sato sampajāno ānanda1, bodhisatto tusitaṃ kāyaṃ upapajjīti yampi bhante, sato sampajāno bodhisatto tusitaṃ kāyaṃ upapajji. Idamahaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: sato sampajāno ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante sato sampajāno bodhisatto tusite kāye aṭṭhāsi. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yāvatāyukaṃ ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante, yāvatāyukaṃ bodhisatto tusite kāye aṭṭhāsi. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ. Sammukhā paṭiggahitaṃ: sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamīti. Yampi [PTS page 120] bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami. Atha sadevake loke samārake sabrahmake
Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvanti. Yampi bhante, sato sampajāno bodhisatto tusitaṃ kāyaṃ upapajjī. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda. Bodhisatto mātukucchiṃ okkanto hoti. Cattāro naṃ devaputtā2 catuddisaṃ ārakkhāya upagacchanti: mā naṃ kho bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesīti3. Yampi bhante, sato sampajāno bodhisatto tusite kāyaṃ upapajjī. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.


1.Upapajjamāno ānanda-[PTS.]
2.Cattāro devaputtā-majasaṃ,sīmu.
3.Vihesiti-syā

[BJT page 290]

Sammukhā metaṃ bhante, bhagavato sutaṃ sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Pakatiyā sīlavatī bodhisattamātā hoti. Viratā pāṇātipātā, viratā adinnādānā. Viratā kāmesu micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānāti. Yampi bhante, yāvatāyukaṃ bodhisatto tusite kāye aṭṭhāsi. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.
[PTS page 121]
Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Na bodhisattamātu purisesu mānasaṃ upapajjati kāmaguṇūpasaṃhitaṃ. Anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante. Bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī'ti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Na bodhisattamātu kocideva ābādho upapajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. Seyyathāpi ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. Tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti. Evameva kho ānanda, yadā bodhisatto mātukucchiṃ okkanto hoti. Na
Bodhisattamātu kocideva ābādho upapajjati. Sukhīnī bodhisattamātā hoti
Akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā
Kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.
[PTS page 122]
Sammukhā metaṃ bhante. Bhagavato sutaṃ, sammukhā paṭaggahitaṃ: sattāhajāte ānanda, bodhisatte bodhisattamātā kālaṃ karoti. Tusitaṃ kāyaṃ upapajjatī'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yathā kho panānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti. Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyatī'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

[BJT page 292]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yathā kho panānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti. Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Ṭhitāva kho bodhisattaṃ bodhisattamātā vijāyatīti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ. Sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṃ paṭhamaṃ paṭiggaṇhanti, pacchā manussāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati appattova bodhisatto paṭhaviṃ hoti. Cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti: 'attamanā devi hohi, mahesakkho te putto uppanno'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena1 amakkhito semhena, amakkhito ruhirena, amakkhito [PTS page 123] kenaci asucinā suddho visado. Seyyathāpi ānanda, maṇiratanaṃ kāsike vatthe nikkhittaṃ, neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti. Nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti. Taṃ kissa hetu: ubhinnaṃ suddhattā. Evameva kho ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaṃ karonti2 mātu cāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: sampati jāto ānanda, bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati. Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiṃ ca vācaṃ bhāsati: 'aggohamasmi lokassa, seṭṭhohamasmi lokassa, jeṭṭhohamasmi lokassa, ayamantimājāti, natthidāni punabbhavo'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.


1.Udena-majasaṃ. 2.Karoti-syā.
3.Anubhīramāne-[PTS.]
Anudhāriyamāne-sīmu,majasaṃ.

[BJT page 294]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti. Tatthapi [PTS page 124] appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ, yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati, sampakampati, sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamme va devānaṃ devānubhāvanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti.

Tasmātiha tvaṃ ānanda, idampi tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. Idhānanda, tathāgatassa viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Idampi kho tvaṃ ānanda, tathāgatassa acchariyaṃ abbhutadhammaṃ dhāremi.

Yampi bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhanthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Idampāhaṃ bhante bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti.

Idamavoca āyasmā ānando, samanuñño satthā ahosi. Attamanā ca te bhikkhu āyasmato ānandassa bhāsitaṃ abhinandunti.

Acchariyabbhuta suttaṃ tatiyaṃ

[BJT page 296]

3.3.4

Bakkula suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā bakkulo1 rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo2 āyasmato bakkulassa3 purāṇagihīsahāyo [PTS page 125] yenāyasmā bakkulo1 tenupasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho acelakassapo2 āyasmantaṃ bakkulaṃ etadavoca:
Kīvaciraṃ pabbajitosi, āvuso bakkulāti:

Asīti me āvuso vassāni pabbajitassāti.

Imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo patisevitoti:

Na kho maṃ āvuso kassapa, evaṃ pucchitabbaṃ: 'imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo patisevito'ti. Evañca kho maṃ āvuso kassapa, pucchitabbaṃ: 'imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā'ti.

Imehi pana te āvuso, bakkula. Asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbāti.

Asīti me āvuso kassapa, vassāni pabbajitassa, nābhijānāmi kāmasaññaṃ uppannapubbaṃ.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi byāpādasaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmanto bakkulassa accariyaṃ abbhutadhammaṃ dhārema.Vihiṃsāsaññaṃ uppannapubbaṃ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsāsaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kāmavitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti byāpādavitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsāvitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema.
[PTS page 126]


1.Bākulo-majasaṃ. 2.Acelo kassapo-syā.
3.Bākulassa-majasaṃ.

[BJT page 298]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi gahapati civaraṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sāditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi satthena cīvaraṃ chinditā.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ chinditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sūciyā cīvaraṃ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi rajanena cīvaraṃ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraṃ rajitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kaṭhine1 cīvaraṃ sibbitā.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sabrahmacārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ byāpāritā2 idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nimantanaṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaṃ sāditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ: ahovata maṃ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaṃ uppannapubbaṃ idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā. Idampi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhutadhammaṃ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo
Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhadhadada
Dhārema.
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi mātugāmassa anubyañjenaso nimittaṃ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaṃ gahetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi mātugāmassa dhammaṃ desitā, antamaso
Catuppadampi gāthaṃ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catuppadampi gāthaṃ.
Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇūpassayaṃ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaṃ upasaṅkamitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇīyā dhammaṃ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaṃ desitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.
Asīti me āvuso vassāni pabbajitassa nābhijānāmi sikkhamānāya dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaṃ desitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhammaṃ dhārema
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sāmaṇeriyā dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaṃ desitā. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nissayaṃ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaṃ dātā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraṃ upaṭṭhāpetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.


1.Kathine-majasaṃ.
2.Sabrahmacārīnaṃ cīvarakamme vicāritā-majasaṃ,syā.

[BJT page 300]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sabrahmacārī [PTS page 127] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahmacārī gattaparikamme vyāpāritā1 idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi apassenakaṃ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaṃ apassetā3 idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi seyyaṃ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.
Seyyaṃ kappetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi gāmantasenāsane vassaṃ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā. Idampi mayaṃ ayasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Sattāhameva kho ahaṃ āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ. Atha aṭṭhamiyaṃ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji, atha aṭṭhamiyaṃ aññā udapādi. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Labheyyāhaṃ āvuso bakkula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadanti.
Alattha kho acelakassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosi.


1.Vicāritā-majasaṃ. 2.Upaharitā-majasaṃ.
3.Apassayitā-sīmu,majasaṃ.

[BJT page 302]
Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evamāha: abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaṃ bhavissatī'ti.

Yampāyasmā bakkulo apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evamāha: 'abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaṃ bhavissatī'ti. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.
[PTS page 128]
Atha kho āyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi.

Yampāyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhāremāti.

Bakkulasuttaṃ catutthaṃ.


1.Avāpuraṇaṃ-majasaṃ.

[BJT page 304]

3.3.5

Dantabhūmi sutraya

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaṃ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami. Upasaṅkamitvā aciravatena samaṇuddesena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca: sutaṃ metaṃ bho aggivessana, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata'nti.

Evametaṃ rājakumāra, evametaṃ rājakumāra, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti.

Sādhu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ desetūti.

Na kho te ahaṃ rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. Ahaṃ carahi1 te rāja kumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ, tvañca me bhāsitassa atthaṃ na ājāneyyāsi. So mamassa kilamatho, sā mamassa vihesāti.
[PTS page 129]
Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ, appevanāmāhaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājāneyyanti.

Deseyyaṃ kho te ahaṃ rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ, sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi iccetaṃ kusalaṃ. No ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi. Yathā sake tiṭṭheyyāsi na maṃ tattha uttariṃ paṭipuccheyyāsīti.

Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. Sace ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi. Iccetaṃ kusalaṃ, no ce ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi. Yathā sake tiṭṭhissāmi. Nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭipucchissāmīti.

Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. Evaṃ vutte jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca: 'aṭṭhānametaṃ bho aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata'nti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.


1.Ahañca hi-sīmu,majasaṃ.

[BJT page 306]

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte bhagavā aciravataṃ samaṇuddesaṃ etadavoca: 'taṃ kutettha aggivessana, labbhā yaṃ taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno [PTS page 130] kāmapariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī'ti netaṃ ṭhānaṃ vijjati. Seyyathāpissu aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyunti.

Evaṃ bhante.

Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ. Adantāva dantabhūmiṃ sampāpuṇeyyuṃ. Syethāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti:

No hetaṃ bhante.

Evameva kho aggivessana, yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti netaṃ ṭhānaṃ vijjati.

Syethāpi aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato, tamenaṃ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato, tenupasaṅkameyyuṃ. Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya. Eko sahāyako uparipabbataṃ āroheyya. Tamenaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: 'yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhito'ti: so evaṃ vadeyya: 'passāmi


1.Ussuko-majasaṃ.

[BJT page 308]

Kho ahaṃ samma, upari pabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyanti. So evaṃ vadeyya: aṭṭhānaṃ kho etaṃ [PTS page 131] samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito pasesayyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇī rāmaṇeyyakanti. Tamenaṃ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: 'yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhitoti. So evaṃ vadeya: 'passāmi kho ahaṃ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. So evaṃ vadeyya: 'idāneva kho te samma, bhāsitaṃ: 'mayaṃ evaṃ ājānāma: aṭṭhānaṃ kho etaṃ samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. Idāneva ca pana te bhāsitaṃ: 'mayaṃ evaṃ ājānāma: passāmi kho ahaṃ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. So evaṃ vadeyya: tathā hi panāhaṃ samma, iminā mahatā pabbatena āvuto daṭṭheyyaṃ nāddasanti.

Evameva kho ato mahantatarena kho aggivessana, avijjā khandhena jayaseno rājakumaro āvuto1 nivuto ovuto, pariyonaddho. So vata yaṃ taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. Sace kho taṃ aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāseyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya: pasanno ca te pasannākāraṃ kareyyāti.

Kuto pana maṃ bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā. Seyyathāpi bhagavantanti.
[PTS page 132]
Seyyathāpi aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: tvaṃ samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya2 upanibandhāhīti. Evaṃ devāti kho aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya2 upanibandhati. Tamenaṃ rañño nāgo abbhokāsaṃ nīharati. Ettāvatā ca kho aggivessana, āraññako nāgo abbhokāsaṃ gato hoti. Ettha gedhā hi aggivessana, āraññakā nāgā yadidaṃ nāgavanaṃ, tamenaṃ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; abbhokāsagato kho deva, āraññako nāgoti.


1.Ovuṭo5majasaṃ. 2.Gīvāyaṃ-sīmu,majasaṃ.

[BJT page 310]

Atha kho aggivessana tamenaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmantesi: ehi tvaṃ samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañceva sīlānaṃ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu samādapanāyāti. Evaṃ devāti kho aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thamhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ uparibandhati. Āraññakānañceva sīlānaṃ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya. Tamenaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā, tathārūpāhi vācāhi samudācarati. Yato kho aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā [PTS page 133] bahujanamanāpā, tathārūpāhi vācāhi samudācariyamāno sussūsati. Sotaṃ odahati. Aññā cittaṃ upaṭṭhapeti. Tamenaṃ hatthidamako uttariṃ tiṇaghāsodakaṃ anuppavecchati.

Yato kho aggivessana āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ patigaṇhāti.1 Tatra hatthidamakassa evaṃ hoti: jivissati khodāni2 āraññako3 nāgo'ti. Tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti. Ādiya bho, nikkhipa bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapatikaro.4 Tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti. Abhikkama bho, paṭikkama bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro5 hoti, ovāda patikaro. Tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti. Uṭṭhaha bho, nisīda bhoti.6 Yato kho aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya7 vacanakaro hoti, ovādapatikaro. Tamenaṃ hatthidamako uttariṃ āneñjaṃ nāma kāraṇaṃ kāreti. Mahanta'ssa phalakaṃ soṇḍāya upanibandhati. Tomārahattho ca puriso upari gīvāya nisinno hoti. Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti. Hatthidamako ca dīgha tomarayaṭṭhiṃ gahetvā purato ṭhito hoti. So āneñjakaraṇaṃ kāriyamāno neva purime pāde copeti, na pacchime pāde copeti, na purimaṃ kāyaṃ copeti, na pacchimaṃ kāyaṃ copeti. Na sīsaṃ


1.Paṭiggaṇhāti-majasaṃ,syā. 6.Nisajja bhoti-syā.
2.Jīvissati nukho dāni-sīmu,[PTS. 7.]Uṭṭhānanipajjāya-syā.
3.Rañño-[PTS.]
4.Ovādappaṭikaro-majasaṃ.
5.Abhikkamapaṭikkama vacanakaro-sīmu,majasaṃ.

[BJT page 312]

Copeti. Na kaṇṇe copeti. Na dante copeti. Na naṅguṭṭhaṃ copeti. Na soṇḍaṃ copeti. So hoti āraññako nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasatthappahārānaṃ1 bheripaṇava2 vaṃsasaṅkhadeṇḍima3ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājaraho rājabhoggo rañño aṅganteva saṅkhaṃ gacchati.
[PTS page 134]
Evameva kho aggivessana, idha tathāgato loke upapajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrahmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: „sambādho gharāvāso rajāpatho, abbhākāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya“nti: so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñāti parivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

Ettāvatā kho aggivessana, ariyasāvako abbhokāsagato hoti. Ettha gedhā hi aggivessana, devamanussā, yadidaṃ pañcakāmaguṇā. Tamenaṃ tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhū sīlavā hohi. Pātimokkhasaṃvarasaṃvuto viharāhi, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesū'ti.

Yato kho aggivessana, ariyasāvako sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Tamenaṃ tathāgato uttariṃ vineti. 'Ehi tvaṃ bhikkhu indriyesu guttadvāro hohi. Cakkhunā rūpaṃ disvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajja. Sotena saddaṃ sutvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha sotindiyaṃ. Sotindriye saṃvaraṃ āpajja. Ghānena gandhaṃ ghāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha ghānindriyaṃ. Ghānindriye saṃvaraṃ āpajja. Jivhāya rasaṃ sāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajja. Kāyena phoṭṭhabbaṃ phusitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajja. Manasā dhammaṃ viññāya mā nimittaggāhī. Mānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha manindriyaṃ. Manindriye
Saṃvaraṃ āpajjā'ti.


1.Parasattuppahārānaṃ-siyā,[PTS.]
Sarasattappahārānaṃ-sīmu,majasaṃ.
2.Tinava-[PTS,]paṇḍa-syā.
3.Diṇḍima-sīmu,syā,ḍiṇḍima-majasaṃ.

[BJT page 314]

Yato kho aggivessana, ariyasāvako indriyesu guttadvāro hoti. Tamenaṃ tathāgato uttariṃ vineti. Ehi tvaṃ bhikkhu, bhojane mattaññu hohi. Paṭisaṅkhāyoniso āhāraṃ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.

Yato [PTS page 135] kho aggivessana, ariyasāvako bhojane mattaññū hoti. Tamenaṃ tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu jāgariyaṃ anuyutto viharāhi. Divasaṃ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaṃ parisodhehi. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaṃ parisodhehī'ti.

Yato kho aggivessana, ariyasāvako jāgariyaṃ anuyutto hoti. Tamenaṃ tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu satisampajaññena samannāgato hohi. Abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohī'ti.

Yato kho aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tamenaṃ tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu vivittaṃ senāsanaṃ bhaja, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjanti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vupasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ [PTS page 136] pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

[BJT page 316]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Seyyathāpi aggivessana, hatthidamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati. Āraññakānañceva sīlānaṃ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu sampādanāya1 evameva kho aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti. Gehasitānañceva sīlānaṃ abhinimmadanāya, gehasitānañceva sarasaṅkappānaṃ abhinimmadanāya, gehasitānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tamenaṃ tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu, kāye kāyānupassī viharāhi. Mā ca kāmūpasaṃhitaṃ1 vitakkaṃ vitakkesi. Vedanāsu vedanānupassī viharāhi. Mā ca kāmūpasaṃhitaṃ1 vitakkaṃ vitakkesi. Citte cittānupassī viharāhi. Mā ca kāmūpasaṃhitaṃ1 vitakkaṃ vitakkesi. Dhammesu dhammānupassi viharāhi. Mā ca kāmūpasaṃhitaṃ2 vitakkaṃ vitakkesī'ti. So vitakkavicāranaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ jhānaṃ upasmapajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese muhubhute kammaṇiye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbe nivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātiyo jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe; 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato vuto amutra upapādī, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamahāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaṇīye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vata pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anūpavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūthaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.


1.Kāyūpasaṃhitaṃ-[PTS. 2.]Dhammūpasaṃhitaṃ-[PTS]

[BJT page 318]

So hoti, bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ [PTS page 137] vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Mahallako cepi aggivessana, rañño nāgo adanto avinīto kālaṃkaroti. Adantamaraṇaṃ mahallako rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana, rañño nāgo adanto avinīto kālaṃkaroti. Adantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati. Daharo cepi aggivessana, rañño nāgo adanto avinīto kālaṃkaroti. Adantamaraṇaṃ daharo rañño nāgo kālaṅkakatotveva saṅkhaṃ gacchati. Evameva kho aggivessana thero cepi bhikkhu akhīṇāsavo kālaṃkaroti. Adantamaraṇaṃ thero bhikkhu kālaṅkakatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana bhikkhu akhīṇāsavo kālaṃkaroti. Adantamaraṇaṃ thero bhikkhu kālaṅkakatotveva saṅkhaṃ gacchati. Navo cepi aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti. Adantamaraṇaṃ navo bhikkhu kālaṅkatotveva saṅkhaṃ gacchati.

Mahallako cepi aggivessana, rañño nāgo sudanto suvinīto kālaṃkaroti. Dantamaraṇaṃ mahallako rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana, rañño nāgo sudanto suvinīto kālaṃkaroti. Dantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati.Daharo cepi aggivessana, rañño nāgo sudatto suvinīto kālaṃkaroti. Dantamaraṇaṃ daharo rañño nāgo kālaṅkattotveva saṅkhaṃ gacchati. Evameva kho aggivessana thero cepi bhikkhu khīṇāsavo kālaṃkaroti. Dantamaraṇaṃ thero bhikkhu kālakaṅkatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana, bhikkhu khīṇāsavo kālaṃkaroti. Dantamaraṇaṃ thero bhikkhu kālaṅkakatotveva saṅkhaṃ gacchati. Navo cepi aggivessana bhikkhu khīṇāsavo kālaṃ karoti. Dantamaraṇaṃ navo bhikkhu kālaṅkatotveva saṅkhaṃ gacchati.
Idamavoca bhagavā attamano aciravato samaṇuddeso bhagavato bhāsitaṃ abhinandīti.
[PTS page 138]
Dantabhūmi suttaṃ pañcamaṃ

[BJT page 320]

3.3.6

Bhūmija suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe, atha kho āyasmā bhūmijo pubbanhasamayaṃ nivāsetvā pattacivaramādāya yena jayasenassa rājakumārassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññattena āsane nisīdi.

Atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami. Upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdī. Ekamantaṃ nisinno kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ etadavoca: santi bho bhūmija. Eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī'ti?

Na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ vyākareyya: āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa [PTS page 139] adhigamāya. Anāsañcepi karitvā yoniyo brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyāti. Na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ, ṭhānañca kho etaṃ vijjati, yaṃ bhagavā evaṃ vyākareyyāti.

Sace kho bhoto bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti. Atha kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi.

[BJT page 322]

Atha kho āyasmā bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhūmijo bhagavantaṃ etadavoca: 'idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ, tenupasaṅkamiṃ. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante jayaseno rājakumāro yenāhaṃ, tenupasaṅkami. Upasaṅkamitvā mama saddhiṃ1 sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhante, jayaseno rājakumāro maṃ etadavoca: 'santi bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āsañcepi karitvā buhmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyīti?

Evaṃ vutte ahaṃ bhante, jayasenaṃ rājakumāraṃ etadavocaṃ: 'na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ. Ṭhānaṃ ca kho etaṃ vijjati, yaṃ bhagavā evaṃ vyākareyya: 'āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Sañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, anāsañcepi karitvā yoniyo brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniyo brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyā'ti. Na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati: yaṃ bhagavā evaṃ byākareyyāti. Sace bhoto bhūmijassa satthā evaṃvādī evaṃdiṭṭhi addhā bhoto bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti.

Kacci2 bhante, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmī. Dhammassa cānudhammaṃ vyākaromi. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.
[PTS page 140]
Taggha tvaṃ bhūmija, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī ceva me hoyi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ vyākarosi. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati.

Ye hi keci bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.


1.Mayā saddhiṃ-majasaṃ,syā. 2.Kaccāhaṃ-sīmu,majasaṃ,syā

[BJT page 324]

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Taṃ kissa hetu: ayoni hesā1 bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. [PTS page 141] taṃ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo khīrassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyaya, abhabbo khīrassa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti. Abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonīta2gavesī nonītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā manthena3 āviñjeyya, āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena3 āviñjeyya, abhabbo nonītassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo nonītassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā manthena āviñjeyya, abhabbo nonītassa adhigamāya. Taṃ kissa hetu: ayoni hesā1 bhūmija, nonītassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino. Te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya, taṃ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.


1.Ayoniso hesā-majasaṃ,sīmu. 2.Navanīta-sīmu,majasaṃ.
3.Matthena-sīmu,majasaṃ,syā,[PTS.]

[BJT page 326]

Seyyathāpi bhūmija, puriso aggatthiko1 aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ [PTS page 142] ādāya abhimantheyya2, āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo aggissa adhigamāya. Nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya, āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

Ye ca kho keci3 bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhikā sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañcepi karitvā tilapiṭṭhīṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ piḷeyya, bhabbo telassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, [PTS page 143] bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.


1.Aggitthiko-sīmu,majasaṃ,syā,[PTS.]
2.Abhimattheyya-simu,syā,[PTS.]
3.Yehi keci-sīmu,majasaṃ,[PTS.]

[BJT page 328]

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya, āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā
Ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ piḷeyya, bhabbo khīrassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā manthena āviñjeyya, āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. Anāsañcepi
Karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo nonītassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā manthena āviñjeyya, bhabbo nonītassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, nonītassa
Adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino. Te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso aggatthiko aggigavesī aggipariyesanaṃ caramāno sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa āsañcepi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Anāsañcepi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ [PTS page 144] uttarāṇiṃ ādāya abhimatteyya, bhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa
Adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

[BJT page 330]

Sace kho taṃ bhūmija,1 jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṃ, anacchariyaṃ te jayaseno rājakumāro pasīdeyya. Pasanno ca te pasannākāraṃ kareyyāti.

Kuto pana maṃ bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti. Anacchariyā pubbe assutapubbā, seyyathāpi bhagavantanti.

Idamavoca bhagavā. Attamano āyasmā bhūmijo bhagavato bhāsitaṃ abhinandīti.

Bhūmijasuttaṃ jaṭṭhaṃ.


1.Sace kho bhūmija-syā,[PTS.]

[BJT page 332]

3.3.7

Anuruddha suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisa, yenāyasmā anuruddho tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato [PTS page 145] anuruddhassa pāde sirasā vandāhi. Pañcakaṅgo bhante, thapati āyasmanto anuruddhassa pāde sirasā vandatī'ti. Evañca vadehi: adhivāsetu kira bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ, yena ca kira bhante, āyasmā anuruddho pagevataraṃ āgaccheyya, pañcaṅgo bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā'ti.

Evaṃ bhanteti kho so puriso pañcaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ anuruddhaṃ etadavoca: 'pañcaṅgo bhante, thapati āyasmato anuruddhassa pāde sirasā vandati. Evaṃ ca vadeti: 'adhivāsetu kira bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ. Yena ca kira bhante, āyasmā anuruddho pagevataraṃ āgaccheyya. Pañcakaṅgo bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā'ti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho āyasmā anuruddho tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ paṇītena bhojanīyena sahatthā santappesi sampavāresi. Atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ bhuttāviṃ oṇītapattapāṇīṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ etadavoca:

Idha maṃ bhante1 therā bhikkhū upasaṅkamitvā evamāhaṃsu: 'appamāṇaṃ gahapati, cetovimuttiṃ bhāvehī'ti. Ekacce therā evamāhaṃsu: 'mahaggataṃ gahapati, cetovimuttiṃ bhāvehī'ti. Yā cāyaṃ bhante, appamāṇā cetovimutti, yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva [PTS page 146] nānābyañjanā ca? Udāhu ekatthā byañjanameva nānanti?

Tena hi gahapati, taññevettha paṭibhātu apannakaṃ te ito bhavissatīti.


1.Idha bhante-[PTS.]

[BJT page 334]

Mayhaṃ kho bhante, evaṃ hoti. Yā cāyaṃ appamāṇā ceto vimutti, yā ca mahaggatā cetovimutti, ime dhammā ekatthā byañjanameva nānanti.

Yā cāyaṃ gahapati, appamāṇā cetovimutti, yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva nānābyañjanā ca. Tadamināpetaṃ gahapati, pariyāyena veditabbaṃ, yathā ime dhammā nānatthā ceva nānābyañjanā ca.

Katamā ca gahapati, appamāṇā cetovimutti? Idha gahapati bhikkhū mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti
Uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaṃ vuccati gahapati appamāṇā cetovimutti.

Katamā ca gahapati mahaggatā cetovimutti? Idha gahapati bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṃ vuccati gahapati, mahaggatā cetovimutti. Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayampi vuccati gahapati mahaggatā cetovimutti. Idha pana gahapati, bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā ceto vimutti. Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā ceto vimutti. Idha pana gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā cetovimutti. Idha [PTS page 147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayampi vuccati gahapati, mahaggatā cetovimutti. Idha pana gahapati bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā cetovimutti. Iminā kho etaṃ gahapati pariyāyena veditabbaṃ yathā ime dhammā nānatthā ceva nānābyañjenā ca.
Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso? Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjati. Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā appamāṇā bhānaṃ devānaṃ sahavyataṃ upapajjati. Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā saṅkiliṭṭhābhānaṃ devānaṃ sahavyataṃ upapajjati. Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā parisuddhābhānaṃ devānaṃ sahavyataṃ upapajjati. Imā kho gahapati, catasso bhavūpapattiyo.

[BJT page 336]

Hoti khe so gahapati, samayo, yā tā devatā ekajjhaṃ sannipatanti. Tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati. No ca ābhānānattaṃ. Seyyathāpi gahapati, puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya, tesaṃ ekaṃ gharaṃ pavesitānaṃ accinānattaṃ hi kho paññāyetha no ca ābhānānattaṃ. Evameva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaṃ sannipatanti, [PTS page 148] tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati. No ca ābhānānattaṃ. Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ ceva paññāyati, ābhānānantañca. Seyyathāpi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaṃ tato niharantānaṃ accinānattaṃ ceva paññāyetha ābhānānattañca. Evameva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti. Tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ ceva paññāyati ābhānānattañca. Na kho gahapati, tāsaṃ devatānaṃ evaṃ hoti: idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā. Api ca yattha yattheva tā devatā adhivasanti1 tattha tattheva tā devatā abhiramanti. Seyyathāpi gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti: idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā makkhikā abhinivisanti, tattha tattheva tā makkhikā abhiramanti. Evameva kho gahapati tāsaṃ devatāṃ na evaṃ hoti: idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā devatā adhivasanti, tattha tattheva tā devatā abhiramantīti.

Evaṃ vutte āyasmā sabhiyo kaccāno āyasmantaṃ anuruddhaṃ etadavoca: sādhu bhante anuruddha, atthi ca me phattha uttariṃ paṭipucchitabbaṃ. Yā tā bhante devatā ābhā, sabbā tā parittābhā? Udāhu santettha ekaccā devatā appamāṇābhāti?

Tadaṅgena kho āvuso kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.

Ko nu kho bhante anuruddha, hetu, ko paccayo. Yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā [PTS page 149] devatā parittābhā? Santi panetthekaccā devatā appamāṇābhāti?

Tena hāvuso kaccāna, taṃyevettha paṭipucchissāmi yathā te khameyya, tathā naṃ vyākareyyāsi. Taṃ kimmaññasi āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?


1.Abhinivisanti-sīmu.[PTS]
2.Santettha-majasaṃ.

[BJT page 338]

Yvāyaṃ bhante bhikkhū yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.

Taṃ kimmaññasi āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tiṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṃ bhante bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.

Taṃ kimmaññasi āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [PTS page 150] adhimuccitvā viharati. Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā
Adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.

Taṃ kimmaññasi āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṃ bhante bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.

Taṃ kimmaññasi āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.

Taṃ kimmaññasi āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṃ bhikkhu yāvatā samaddapariyantaṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?

[BJT page 340]

Yvāyaṃ bhante, bhikkhu yāvatā samaddapariyantaṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.

Ayaṃ kho āvuso kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.

Sādhu bhante anuruddha, atthi ca me ettha uttariṃ paṭipucchitabbaṃ. Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā? Udāhu santetthekaccā devatā parisuddhābhāti?
[PTS page 151]
Tadaṅgena kho āvuso kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.

Ko nu kho bhante anuruddha, hetu ko paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.

Tena hāvuso kaccāna, upamaṃ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi āvuso kaccāna, telappadīpassa jhāyato telampi aparisuddhaṃ, vaṭṭipi aparisuddhā, so telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaṃ viya jhāyāti. Evameva kho āvuso kaccāna, idhekacco bhikkhu saṃkiliṭṭhābhāti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi na suppaṭippassaddhaṃ hoti. Thīnamiddhampi na susamūhataṃ hoti. Uddhaccakukkuccampi na suppaṭivinītaṃ hoti. So kāyaduṭṭhullassapi na suppaṭippassaddhattā thīnamiddhassapi na susamūhattā uddhaccakkuccassapi na suppaṭivinītattā andhandhaṃ viya jhāyati. So kāyassa bhedā parammaraṇā saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ upapajjati. Seyyathāpi āvuso kaccāna, telappadīpassa jhāyato telampi parisuddhaṃ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṃ viya jhāyati. Evameva kho āvuso kaccāna, idhekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi suppaṭippassaddhaṃ hoti. Thīnamiddhampi susamūhataṃ hoti. Uddhaccakukkuccampi suppaṭivinītaṃ hoti. So kāyaduṭṭhullassapi suppaṭippassaddhattā thīnamiddhassapi susamūhatattā uddhaccakukkuccassapi suppaṭivinītattā na andhandhaṃ viya jhāyati. So kāyassa bhedā parammaraṇā parisuddhābhānaṃ devānaṃ sahavyataṃ upapajjati.
[PTS page 152]
Ayaṃ kho avuso kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.

Evaṃ vutte āyasmā sabhiyo kaccāno āyasmantaṃ anuruddhaṃ etadavoca: 'sādhu bhante anuruddha, na bhante, āyasmā anuruddho evamāha: evaṃ me sutanti vā, evaṃ arahati bhavitunti vā.

[BJT page 342]

Atha ca pana bhante, āyasmā anuruddho 'evampi tā devatā itipi tā devatāttheva bhāsati. Tassa mayhaṃ bhante, evaṃ hoti: addhāyasmatā anuruddhena tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti.

Addhā kho te ayaṃ āvuso kaccāna, āsajja upanīya vācā bhāsitā. Api ca te ahaṃ vyākarissāmi. Dīgharattaṃ kho āvuso kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti.

Evaṃ vutte āyasmā sabhiyo kaccāno pañcakaṅgaṃ thapatiṃ etadavoca: 'lābhā te gahapati. Suladdhaṃ te gahapati. Yaṃ tvaṃ ceva taṃ saṅkhādhammaṃ pahāsi. Mayañci'maṃ dhammapariyāyaṃ alatthamhā savaṇāyā'ti.

Anuruddha suttaṃ sattamaṃ

[BJT page 344]

3.3.8

Upakkilesa suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. [PTS page 153] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ etadavoca: idha bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Sādhu bhante, bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: 'alaṃ bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca. Āgametu bhante, bhagavā dhammassāmi. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Dutiyampi kho bhagavā te bhikkhū etadavoca: 'alaṃ bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti.

Dutiyampi kho so bhikkhu bhagavantaṃ etadavoca: āgametu bhante, bhagavā dhammassāmi. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Tatiyampi kho bhagavā te bhikkhū etadavoca: alaṃ bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti.

Tatiyampi kho so bhikkhu bhagavantaṃ etadavoca: 'āgametu bhante, bhagavā dhammassāmi. Appossukkho bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena paññāyissāmāti.

[BJT page 346]

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ1 piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya ṭhitakova imā gāthā abhāsi:
[PTS page 154]
Puthu saddo samajano na bālo koci maññatha,
Saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññatha2

Parimuṭṭhā paṇḍitā bhāsā vācā gocarabhāṇino,
Yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū.

Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye ca taṃ3 upanayhanti veraṃ tesaṃ na sammati.

Akkocchi maṃ avadhi maṃ ajini maṃ āhāsi me,
Ye taṃ na upanayhanti veraṃ tesūpasammati.

Na hi verena verāni sammantīdha kudācanaṃ,
Averena ca sammanti esa dhammo sanantano.

Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

Aṭṭhicchidā4 pāṇaharā gavāssadhanahārino,
Raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati kasmā tumhāka no siyā?

Sace labhetha nipakaṃ sahāyaṃ saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni careyya tenattamano satīmā.

No ce labhetha nipakaṃ sahāyaṃ saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo.

Ekassa caritaṃ seyyo natthi bāle sahāyatā,
Eko care na ca pāpāni kayirā appossukko mātaṅga
Raññeva nāgo'ti.

Atha kho bhagavā ṭhitakova imā gāthā bhāsitvā yena bālakaloṇakāragāmo tenupasaṅkami. Tena kho pana [PTS page 155] samayena āyasmā bhagu bālakaloṇakāragāme viharati. Addasā kho āyasmā bhagu bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi udakañca pādānaṃ5. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho bhagu bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ bhagavā etadavoca:

Kacci bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasīti?


1.Kosambīṃ-[PTS. 2.]Amaññaṃ-sīmu. 3.Ye taṃ-[PTS.]
4.Aṭṭhicchinnā-sīmu,majasaṃ. 5.Pādānaṃ dhovanaṃ-sīmu,majasaṃ

[BJT page 348]

Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, na cāhaṃ bhante piṇḍakena kilamāmī'ti.

Atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaṃsadāye viharanti. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ: 'mā mahāsamaṇa etaṃ dāyaṃ pāvisi, santettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsuṃ akāsī'ti. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca:

'Mā āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto'ti.

Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ca nandiyaṃ āyasmantaṃ ca kimbilaṃ etadavoca: 'abhikkamathāyasmanto, satthā no bhagavā anuppatto'ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacivaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca:

Kacci vo anurudhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti?
[PTS page 156]
'Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Na ca mayaṃ bhante, piṇḍakena kilamāmā'ti.

Kacci pana vo anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti?

Taggha mayaṃ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā'ti.

Yathā kathaṃ pana tumhe anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā'ti.

Idha mayhaṃ bhante, evaṃ hoti: 'lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mayhaṃ bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante, evaṃ hoti: yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ bhante, sakaṃ cittaṃ nikkhapitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā, ekaṃ ca pana maññe cittanti.


1.Kimilo-majasaṃ.

[BJT page 350]

Āyasmāpi kho nandiyo 'lābhā vata me, suladdhaṃ vata me, yohaṃ
Evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mayhaṃ bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante, evaṃ hoti: yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā, ekaṃ ca pana maññe cittanti.
Āyasmāpi kimbilo bhagavantaṃ etadavoca1. Mayhampi kho bhante, evaṃ hoti: 'lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī veva raho ca. Mettaṃ vavīkammaṃ paccupaṭṭhitaṃ āvī veva raho ca. Tassa mayhaṃ bhante evaṃ hoti: 'yannūnāhaṃ sakaṃ cittaṃ nīkkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe cittanti.

Evaṃ kho mayaṃ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti.

Sādhu sādhu anuruddhā, 'kacci pana vo anuruddhā, appamattā ātāpino pahitattā viharathā'ti?
[PTS page 157]
'Taggha mayaṃ bhante, appamattā ātāpino pahitattā viharāmā'ti.

'Yathā kathaṃ pana tumhe anuruddhā, appamattā ātāpino pahitattā viharathā'ti?

Idha bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati. So āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti, avakkārapātiṃ upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti. Avakkārapātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ. So upaṭṭhapeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapema. Natveva mayaṃ bhante tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ bhante, sabbarattiyaṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante, appamattā ātāpino pahitattā viharāmā'ti.

Sādhu sādhu anuruddhā, atthi pana vo anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuviharo'ti.

Idha mayaṃ bhante, appamattā ātāpino pahitattā viharantā obhāsañceva sañjānāma dassanañca rūpānaṃ. So kho pana no obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tañca nimittaṃ na paṭivijjhamā‘‘ti.

Taṃ kho pana vo anuruddhā, nimittaṃpaṭivijjhitabbaṃ. Ahampi sudaṃ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso [PTS page 158] na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi: 'ko nukho hetu ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna'nti. Tassa mayhaṃ anuruddhāyati dassanañca rūpāna'nti. Tassa mayhaṃ anuruddhā etadahosi: 'vicikicchā kho me udapādi. Vicikicchādhi


1.Etadavocuṃ-simū,[PTS.]

[BJT page 352]

Karaṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissatīti. So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na virasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi: 'ko nu kho hetu ko paccayo, yena me obhāso antaradhāyāti dassanañca rūpāna'nti. Tassa mayhaṃ anuruddhā etadahosi: 'amanasikāro kho me udapādi. Amanasikārādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi. Yathā me puna na vicikicchā uppajjissati. Na amanasikaroti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi: thīnamiddhaṃ kho me udapādi. Thinamiddhādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi [PTS page 159] yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thīnamiddhanti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: chamhitattaṃ kho me udapādi. Chambhitattādhikaraṇaṃ ca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi anuruddhā. Puriso addhānamaggapaṭipanno, tassa ubhato passe vadhakā1 uppateyyuṃ2 tassa tato nidānaṃ chambhitattaṃ uppajjeyya. Evameva kho me anuruddhā, chambhitattaṃ udapādi. Chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattanti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na virasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: ubbillaṃ3 kho me udapādi. Ubbillā4dhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi anuruddhā puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañcanidhimukhāni adhigaccheyya. Tassa tato nidānaṃ ubbillaṃ uppajjeyya. Evameva kho anuruddhā ubbillaṃ kho me udapādi. Ubbillādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīmiddhaṃ na chambhitattaṃ na ubbillanti.
So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: duṭṭhullaṃ kho me udapādi. Duṭṭhullādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullanti.


1. Vaddhakā-majasaṃ. 3. Uppillaṃ-majasaṃ.
2. Uppajjeyyuṃ-syā. 4. Uppalla-na-ma.

[BJT page 354]

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: accāraddhaviriyaṃ kho me udapādi. Accāraddhaviriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi anuruddhā puriso ubhogi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya. So tattheva patameyya1. Evameva kho anuruddhā, accāraddhaviriyaṃ kho me udapādi. Accāraddhaviriyādhikaraṇañca pana me rūpānaṃ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ, na ubbillaṃ, na duṭṭhullaṃ, na accāraddhaviriyanti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: atilīnaviriyaṃ kho me [PTS page 160] udapādi. Atilīnaviriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi anuruddhā puriso vaṭṭakaṃ sithilaṃ gaṇheyya. So tattha hatthato uppateyya. Evameva kho me anuruddhā, atilīnaviriyaṃ udapādi. Atilīnaviriyādhikaraṇañca pana me rūpānaṃ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyanti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi:'abhijappā kho me udapādi. Abhijappādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi anuruddhā, puriso ubhogi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya. So tatteva patameyya1. Evameva kho anuruddhā, abhijappāviriyaṃ udapādi. Abhijappādhikaraṇañca pana me rūpānaṃ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ, na abhijappāti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: nānattasaññā kho me udapādi. Nānattasaññādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro, na thīnamiddhaṃ, na chambhitattaṃ, na ubbillaṃ, na duṭṭhullaṃ, na accāraddhaviriyaṃ, na atilīnaviriyaṃ, na abhijappā, na nānattasaññā'ti.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā, etadahosi: 'ko nu kho hetu, ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna'nti. Tassa mayhaṃ anuruddhā etadahosi: 'atinijjhāyitattaṃ kho me rūpānaṃ udapādi. Atinijjhāyitattādhikaraṇañca pana me rūpānaṃ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ, sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappā na nānattasaññā na atinijjhāyitattaṃ rūpānanti.


1.Matameyya-sīmu.

[BJT page 356]

So kho ahaṃ anuruddhā, vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ. Amanasikāro cittassa upakkilesoti iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ. Thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahiṃ. Chambhitattaṃ cittassa upakkilesoti iti viditvā chambhitattaṃ cittassa upakkilesaṃ pajahiṃ. Ubbillaṃ1 cittassa upakkilesoti iti viditvā ubbillaṃ1 cittassa upakkilesaṃ pajahiṃ. Duṭṭhullaṃ cittassa upakkilesoti iti viditvā duṭṭhullaṃ cittassa upakkilesaṃ pajahiṃ. Accāraddhaviriyaṃ cittassa upakkilesoti iti viditvā accāraddhaviriyaṃ cittassa upakkilesaṃ pajahiṃ. Atilīnaviriyaṃ cittassa upakkilesoti iti viditvā atilīnaviriyaṃ cittassa upakkilesaṃ pajahiṃ. Abhijappā cittassa upakkilesoti iti viditvā abhijappaṃ cittassa upakkilesaṃ pajahiṃ. Nānattasaññaṃ cittassa upakkilosoti iti viditvā nānattasaññaṃ cittassa upakkilesaṃ pajahiṃ. Atinijjhāyitattaṃ rūpānaṃ cittassa [PTS page 161] upakkilesoti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ.

So kho ahaṃ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsampi hi kho sañjānāmi, na ca rūpāni passāmi. Rūpāni hi kho passāmi, na ca obhāsaṃ sañjānāmi. Kevalampi rattiṃ kevalampi divasaṃ2 kevalampi rattindivanti. Tassa mayhaṃ anuruddhā, etadahosi: ko nu kho hetu, ko paccayo, sohaṃ3 obhāsampi kho sañjānāmi. Na ca rūpāni passāmi. Rūpāni hi kho tasmiṃ samaye passāmi. Na ca obhāsaṃ sañjānāmi. Kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti. Tassa mayhaṃ anuruddhā, etadahosi: yasmiṃ hi kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasikaromi. Obhāsaṃ hi kho tasmiṃ samaye sañjānāmi na ca rūpāni passāmi. Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasi karitvā rūpanimittaṃ manasi karomi. Rūpāni hi kho tasmiṃ hi samaye passāmi. Na ca obhāsaṃ sañjānāmi. Kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti

So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto parittaṃ ceva obhāsaṃ sañjānāmi. Parittāni ca rūpāni passāmi. Appamānañceva obhāsaṃ sañjānāmi. Appamāṇāni ca rūpāni passāmi, kevalampi rattiṃ kevalampi divasaṃ, kevalampi rattindiva'nti. Tassa mayhaṃ anuruddhā, etadahosi: 'ko nu kho hetu, ko paccayo, sohaṃ3 parittaṃ ceva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi. Appamāṇañceva obhāsaṃ sañjānāmi, appamāṇi ca rūpāni passāmi. Kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindiva,nti. Tassa mayhaṃ anuruddhā, etadahosi: yasmiṃ kho me samaye paritto, samādhi hoti, parittaṃ me tasmiṃ samaye cakkhu hoti. Sohaṃ parittena cakkhunā parittañceva obhāsaṃ sañjānāmi. Parittāni ca rūpāni passāmi. Yasmiṃ pana samaye appamāṇo4 me samādhi hoti. Appamāṇaṃ me tasmiṃ samaye cakkhu hoti. Sohaṃ appamāṇena cakkhunā appamāṇañceva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindiva,nti.


1.Uppillaṃ-majasaṃ, 3.Yvāhaṃ-majasaṃ,
2.Divaṃ-majasaṃ, 4.Apparitto-[PTS.]

[BJT page 358]

Yato kho [PTS page 162] me anuruddhā, vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi. Amanasikāro cittassa upakkilesoti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi. Thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkileso pahīno ahosi. Chambhitattaṃ cittassa upakkilesoti iti viditvā chambhitattaṃ cittassa upakkileso pahīno ahosi. Ubbillaṃ cittassa upakkilesoti iti viditvā ubbillaṃ cittassa upakkileso pahīno ahosi. Duṭṭhullaṃ cittassa upakkilesoti iti viditvā duṭṭhullaṃ cittassa upakkileso pahīno ahosi. Accāraddhaviriyaṃ cittassa upakkilosoti iti viditvā accāraddhaviriyaṃ cittassa upakkileso pahīno ahosi. Atilīnaviriyaṃ cittassa upakkilesoti iti viditvā atilīnaviriyaṃ cittassa upakkileso pahīno ahosi. Abhijappā cittassa upakkilesoti iti viditvā abhijappā cittassa upakkileso pahīno ahosi. Nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi. Atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesoti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi. Tassa mayhaṃ anuruddhā etadahosi. Ye kho me cittassa upakkilesā, te me pahīnā handadānāhaṃ tividhena samādhiṃ bhāvemī'ti. So kho ahaṃ anuruddhā savitakkampi savicāraṃ samādhiṃ bhāvesiṃ. Avitakkampi vicāramattaṃ samādhiṃ bhāvesiṃ. Avitakkampi avicāraṃ samādhiṃ bhāvesiṃ. Sappītikampi samādhiṃ bhāvesiṃ. Nippītikampi samādhiṃ bhāvesiṃ. Sātasahagatampi samādhiṃ bhāvesiṃ. Upekkhāsahagatampi samādhiṃ bhāvesiṃ. Yato kho me anuruddhā, savitakkopi savicāro samādhi bhāvito ahosi, avitakkopi vicāramanto samādhi bhāvito ahosi, avitakkopi avicāro samādhi bhāvito ahosi, sappītikopi samādhi bhāvito ahosi. Nippītikopi samādhi bhāvito ahosi, sātasahagatopi samādhi bhāvito ahosi. Upekkhāsahagatopi samādhi bhāvito ahosi. Ñāṇañca pana me dassanaṃ udapādi: akuppā me ceto vimutti, ayamantimā jāti, natthidāni punabbhavoti.

Idamavoca bhagavā, attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. [PTS page 163]
Upakkilesasuttaṃ aṭṭhamaṃ

[BJT page 360]

3.3.9

Bālapaṇḍita suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

Tīṇimāni bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi: idha bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca. No cetaṃ bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkatakammakārī ca kena naṃ paṇḍitā jāneyyuṃ: bālo ayaṃ bhavaṃ asappuriso'ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca, tasmā naṃ paṇḍitā jānanti: bālo ayaṃ bhavaṃ asappurisoti.

Sa kho so bhikkhave, bālo tividhaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. Sace bhikkhave, bālo sabhāyaṃ vā nisinno hoti. Rathiyāya1vā nisinno hoti. Siṅghāṭake vā nisinno hoti. Tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti sace bhikkhave, bālo pāṇātipātī hoti. Adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti. Surāmerayamajjapamādaṭṭhāyī hoti. Tatra bhikkhave bālassa evaṃ hoti: yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti. Saṃvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmīti. Idaṃ bhikkhave, bālo paṭhamaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

Puna ca paraṃ bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente: kasāhipi [PTS page 164] tāḷente, vettehipi tāḷente, addhadaṇḍakehepi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cirakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante. Tatra bhikkhave, bālassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ


1.Rathikāya-majasaṃ,sīmu.

[BJT page 362]

Gahetvā vividhā kammakāraṇā karonti: kasāhipi tāḷenti. Vettehipi tāḷenti. Addhadaṇḍakehipi tāḷenti. Hatthampi chindanti. Pādampi chindanti. Hatthapādampi chindanti. Kaṇṇampi chindanti. Nāsampi chindanti. Kaṇṇanāsampi chindanti. Bilaṅgathālikampi karonti. Saṅkhamuṇḍikampi karonti. Rāhumukhampi karonti. Jotimālikampi karonti. Hatthapajjotikampi karonti. Cīrakavāsikampi karonti. Eṇeyyakampi karonti. Balisamaṃsikampi karonti. Kahāpaṇakampi karonti. Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapiṭṭhikampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaṃ chindanti. Saṃvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmi. Mañcepi rājāno ājāneyyuṃ mampi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ. Vettehipi tāḷeyyuṃ. Addhadaṇḍekehepi tāḷeyyuṃ hatthampi chindeyyuṃ. Pādampi chindeyyuṃ. Hatthapādampi chindeyyuṃ. Kaṇṇampi chindeyyuṃ. Nāsampi chindeyyuṃ. Kaṇṇanāsampi chindeyyuṃ. Bilaṅgathālikampi kareyyuṃ. Saṅkhamuṇḍikampi kareyyuṃ. Rāhumukhampi kareyyuṃ. Jotimālikampi kareyyuṃ. Hatthapajjotikampi kareyyuṃ. Erakavattikampi kareyyuṃ.Cīrakavāsikampi kareyyuṃ. Eṇeyyakampi kareyyuṃ. Balisamaṃsikampi kareyyuṃ. Kahāpaṇakampi kareyyuṃ. Khārāpatacchikampi kareyyuṃ. Palighaparavattikampi kareyyuṃ. Tattenapi telena osiñceyyuṃ. Sunakhehipi khādāpeyyuṃ. Jīvantampi sūle uttāseyyuṃ. Asināpi sīsaṃ chindeyyunti. Idampi bhikkhave, bālo dutiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

Puna ca paraṃ bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ yānissa pubbe pāpakāni kammāni katāni2 kāyena duccaritāni vācāya duccaritāni, manasā duccaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Seyyathāpi bhikkhave, mahantānaṃ3 pabbatakuṭānaṃ chāyā sāyanahasamayaṃ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ, yānissa pubbe pāpakāni [PTS page 165] kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tānissa tamhi olambanti, ajjholambanti, abhippalambanti, tatra bhikkhave bālassa evaṃ hoti: 'akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ. Kataṃ pāpaṃ, kataṃ luddakaṃ, kataṃ kibbisaṃ. Yā ca hoti akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati. Taṃ gati pecca gacchāmī'ti. So socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Idampi kho bhikkhave, bālo tatiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.


1.Chamāyaṃ-majasaṃ,sīmu,syā. 2.Pāpakāni kammāni-[PTS.]
3.Mahataṃ-majasaṃ.

[BJT page 364]

Sa kho so bhikkhave bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya: 'ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpa'nti. Nirayamevetaṃ1 sammā vadamāno vadeyya: ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpanti. Yāvañcidaṃ bhikkhave, upamāpi na2 sukarā yāva dukkhā nirayāti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: sakkā pana me bhante,* upamaṃ kātunti?

Sakkā bhikkhūti bhagavā avoca. 'Seyyathāpi bhikkhu, coraṃ āgucāriṃ gahetvā raññe dasseyyuṃ: 'ayaṃ kho deva, coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti. Tamenaṃ rājā evaṃ vadeyya: 'gacchatha bho, imaṃ purisaṃ pubbanhasamayaṃ sattisatena hanathā'ti. Tamenaṃ pubbanhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhantikasamayaṃ evaṃ vadeyya: 'ambho, kathaṃ so puriso'ti? 'Tatheva deva jīvatī'ti. Tamenaṃ rājā evaṃ vadeyya: 'gacchatha, bho, taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā'ti. Tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya: 'ambho, kathaṃ so puriso'ti? 'Tatheva deva jīvatī'ti, tamenaṃ rājā evaṃ vadeyya: 'gacchatha bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā'ti. Tamenaṃ sāyanhasamayaṃ [PTS page 166] sattisatena haneyyuṃ. Taṃ kimmaññatha bhikkhave, api nu so puriso tīhi sattisatena haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā'ti?

Ekissāpi bhante, sattiyā haññamāno puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha. Ko pana vādo tīhi sattisatehīti.

Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: 'taṃ kiṃ maññatha bhikkhave, katamo nu kho mahantaro, yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājā'ti?

Appamatto kho ayaṃ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito, himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi3 na upetī'ti.

Evameva kho bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Taṃ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti. Kalabhāgampi na upeti. Upanidhimpi na upeti.


1.Nirayameva taṃ-majasaṃ. 2.Upamāhipi-sīmu.
3.Upanidhampi-majasaṃ,syā. *“Sakkā pana bhante„aṭṭhakathāyaṃ.
4.Nirayakassa dukkhassa-majasaṃ.
Nerayikassa-[PTS.]

[BJT page 366]

Tamenaṃ bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ1 karonti: tattaṃ ayokhīlaṃ hatthe gamenti. Tattaṃ ayokhīlaṃ dutiye hatthe gamenti. Tattaṃ ayokhīlaṃ pāde gamenti. Tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā saṃvesetvā2 kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ3 adhosiraṃ gahetvā4 vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ taroti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi [PTS page 167] paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā mahattaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati. Sakimpi adho gacchati. Sakimpi tiriyaṃ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo.

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

Anekapariyāyenapi kho ahaṃ bhikkhave, nirayakathaṃ katheyyaṃ, yāvañcidaṃ bhikkhave, na sukaraṃ5 akkhānena pāpuṇituṃ yāva dukkhā nirayāti.


1.Kammakāraṇaṃ-majasaṃ,sīmu.
2.Saṃvedhetvā-syā. 4.Ṭhapetvā-[PTS.]
3.Uddhaṃ pādaṃ-syā 5.Sukarā-majasaṃ.Sīmu.

[BJT page 368]

Santi bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādanti. Katame ca bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā, assā goṇā gadrabhā ajā migā, ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati ye te sattā tiṇabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā gūthabhakkhā, te dūratova gūthagandhaṃ [PTS page 168] ghāyitvā dhāvanti: 'ettha bhuñjissāma, ettha bhuñjissāmā'ti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: 'ettha bhuñjissāma, ettha bhuñjissāmā'ti. Evameva kho bhikkhave, santi tiracchānagatā pāṇā gūthabhakkhā, te dūratova ghāyitvā dhāvanti: ettha bhuñjissāma, ettha bhuñjissāmāti. Katame ca bhikkhave, tiracchānagatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati ye te sattā gūthabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti: kīṭā pulavā gaṇḍuppādi, ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so bhikkhave, bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati, ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti: macchā kacchapā suṃsumārā2 ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati, ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti katame ca bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti: ye te bhikkhave sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti. Pūtikuṇape vā jāyanti pūtikuṇape jīyanti pūtikuṇape mīyanti. Pūtikummāse vā jāyanti pūtikummāse jīyanti pūtikummāse mīyanti. Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti. Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti. Sa kho so bhikkhave, [PTS page 169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.


1.Hatthi assā-majasaṃ.
2.Susumārā-majasaṃ.

[BJT page 370]

Anekapariyāyenapi kho ahaṃ bhikkhave, tiracchānayonikathaṃ katheyyaṃ, yāvañcidaṃ bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayonīti.

Seyyathāpi bhikkhave, puriso ekacchiggalaṃ yugaṃ mahāsamudde pakkhipeyya, tamenaṃ puratthimo vāto pacchimena saṃhareyya. Pacchimo vāto puratthimena saṃhareyya. Uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya. Tatrāssa kāṇakacchapo, so vassasatassa vassasatassa accayena sakiṃ ummujjeyya. Taṃ kimmaññatha bhikkhave, api nu so kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti?

Yadi nu na1 bhante, kadācī karahaci dighassa addhuno accayenāti.

Khippataraṃ kho so bhikkhave, kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyya. Ato dullabhatarāhaṃ bhikkhave manussattaṃ vadāmi sakiṃ vinipātagatena bālena. Taṃ kissa hetu: na hetthe bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā.

Sa kho so bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati. Yāni tāni nīcakulāni: caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ2 vā rathakārakulaṃ vā pukkusakulaṃ vā tathārūpe kule paccājāyati daḷidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho, kāṇo vā kuṇī vā khujjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa [PTS page 170] yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ3 nigaccheyya. Appamattako so bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ nigaccheyya. Atha kho ayameva tato mahantataro kaliggaho: yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayampi bhikkhave kevalaparipūrā4 bālabhumīti.


1.Yadi pana-majasaṃ,simu. 3.Andubandhaṃ-syā.
2.Venukulaṃ-syā 4.Kevalaṃ paripūrā-majasaṃ.

[BJT page 372]

Tīṇimāni bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tiṇi: idha bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No ce taṃ bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca. Kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappuriso'ti. Yasmā ca kho bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappuriso'ti.

Sa kho so bhikkhave, ayaṃ paṇḍito tividhaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti, rathiyāya vā nisinno hoti. Siṃghāṭake vā nisinno hoti. Tatra ce jāno tajjaṃ tassāruppaṃ kathaṃ manteti. Sāca bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā [PTS page 171] paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Tatra bhikkhave, paṇḍitassa evaṃ hoti: yaṃ kho jāno tajjaṃ tassāruppaṃ kathaṃ manteti. Saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī'ti. Idaṃ bhikkhave paṇḍito paṭhamaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

Puna ca paraṃ bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente. Kasāhipi tāḷente vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sisaṃ chindante. Tatra bhikkhave paṇḍitassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti. Vettehipi tāḷenti addhadaṇḍakehipi
Tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindanti na te dhammā mayi saṃvijjanti, ahañca na tesu dhammesu sandissāmiti. Idampi bhikkhave paṇḍito dutiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

Punacaparaṃ bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya2vā semānaṃ. Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti ajjholambanti abhippalambhanti. Seyyathāpi bhikkhave, mahantinaṃ3 pabbatakūṭānaṃ chāyā sāyanhasamayaṃ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Tatra bhikkhave, paṇḍitassa evaṃ hoti: 'akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ, kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ. Yāvatā hoti2 akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ, katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati, taṃ gatiṃ pecca gacchāmi'ti. So na socati, na kilamati. Na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Idampi bhikkhave, paṇḍito tatiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.


1.Sabhāyaṃ-sīmu,majasaṃ. 3.Mahataṃ-majasaṃ.
2.Chamāyaṃ-sīmu,majasaṃ. 4.Yāvatā bho-majasaṃ.

[BJT page 374]

Sa kho so bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa [PTS page 172] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya'ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpa'nti. Saggameva taṃ sammā vadamāno vadeyya 'ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpa'nti. Yāvañcidaṃ bhikkhave, upamāpi na sukarā yāvasukhā saggāti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: sakkā, pana bhante, upamaṃ kātu'nti?

'Sakkā bhikkhū'ti bhagavā avoca. „Seyyathāpi bhikkhu1, rājā cakkavattī satta hi ratanehi samannāgato catuhi ca iddhihi, tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedetī. Katamehi sattahi:

Idha bhikkhu rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Taṃ disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti: 'sutaṃ kho pana metaṃ: yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattī. Assaṃ nu kho ahaṃ rājā cakkavattī'ti.

Atha kho bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāyāsanā2 vāmena hatthena bhiṅkāraṃ3 gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati4, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāti. Tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya.

Ye kho pana [PTS page 173] bhitakhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ mahārājā, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatti evamāha: 'pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, na te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakkaratanaṃ puratthimasamuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati. Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavattati. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno. Te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā, paccuttaritvā uttaraṃ disaṃ pavattati. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya.


1.Bhikkhave-majasaṃ.
2.Uṭṭhāyāsanā-majasaṃ natthi. 3.Bhiṅgāraṃ-syā.
4.Abbhukirati-syā. 5.Anuyantā-majasaṃ,sīmu.

[BJT page 376]

Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāti. Tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: 'ehi kho mahārāja, svāgataṃ mahārāja, sakaṃ te mahārāja, anusāya mahārāja'ti.

Rājā cakkavantī evamāha: 'pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā,musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā bhavanti.

Atha kho taṃ bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijīnitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa ante puradvāre akkhāhataṃ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ. Rañño bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati.

Punacaparaṃ bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāgarājā. Taṃ disvāna rañño cakkavattissa cittaṃ pasiditi. Bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā'ti. Atha kho taṃ bhikkhave, [PTS page 174] hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto, evameva damathaṃ upeti. Bhūtapubbaṃ bhikkhave, rājā cakkavattī tameva hatthiratanaṃ vīmaṃsamāno pubbanhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsaṃ akāsi. Rañño bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati.

Punacaparaṃ bhikkhave,rañño cakkavattissa assaratanaṃ pātubhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assarājā. Disvāna rañño cakkavattissa cittaṃ pasīditi: bhaddakaṃ vata bho assayānaṃ, sace damathaṃ upeyyā'ti. Atha kho taṃ bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto, evameva damathaṃ upeti. Bhūtapubbaṃ bhikkhave, rājā cakkavattī tameva assaratanaṃ vīmaṃsamāno pubbanhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsaṃ akāsi. Rañño bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati.

Punacaparaṃ bhikkhave. Rañño cakkavattissa maṇiratanaṃ pātubhavati so hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato tassa kho pana bhikkhave, rājā cakkavatti tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyaṃ pāyāsi. Ye kho pana bhikkhave, samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati.


1.Uposathonāma-sīmu.
2.Kāḷasīso-majasaṃ. 3.Valāhakānāma-sīmu.

[BJT page 378]

Punacaparaṃ bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā [PTS page 175] nātithūlā nātikāḷī1 nāccodātā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ. Tassa kho pana bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti: seyyathāpi nāma tūlapicuno vā kappāsapicuno vā tassa kho pana bhikkhave, itthiratanassa sīte uṇhāni gattāni honti. Uṇhe sītāni gattāni honti. Tassa kho pana bhikkhave, itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho vāyati. Taṃ kho pana bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho pana bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasāpi no aticarati, kuto pana kāyena. Rañño bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati.

Punacaparaṃ bhikkhave, rañño cakkavattissa gahapatiratanaṃ pātubhavati. Tassa kammavipākajaṃ dibbaṃ cakkhuṃ pātubhavati, yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha: appossukko tvaṃ deva hohi. Ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī'ti. Bhūtapubbaṃ bhikkhave, rājā cakkavattī tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhegaṅgāya nadiyā sotaṃ ogahetvā gahapatiratanaṃ etadavoca: attho me gahapati hiraññasuvaṇṇenā'ti. Tena hi mahārāja ekaṃ tīraṃ nāvā upetū'ti. Idheva me gahapati, attho hiraññasuvaṇṇenā'ti. Atha kho taṃ bhikkhave, gahapatiratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ evamāha2: alaṃ ettāvatā mahārāja, kataṃ ettāvatā mahārāja, pūjitaṃ ettāvatā mahārājā'ti. Rājā cakkavattī evamāha: alaṃ ettāvatā gahapati, kataṃ ettāvatā gahapati, pūjitaṃ ettāvatā gahapatī'ti. Rañño bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati.

Punacaparaṃ bhikkhave, rañño cakkavattissa parināyakaratanaṃ [PTS page 176] pātubhavati. Paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upaṭṭhāpetabbaṃ3 upaṭṭhāpetuṃ4apayāpetabbaṃ apayāpetuṃ. Ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha: appossukko tvaṃ deva hohi, ahaṃ anusāsissāmī'ti. Rañño bhikkhave, cakkavattissa evarūpaṃ parināyakaratanaṃ pātubhavati.

Rājā bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

Katamāhi catuhi iddhīhi:

Idha bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.


1.Nātikāḷikā-majasaṃ,sayā. 3.Upayāpetabbaṃ-sīmu,majasaṃ.
2.Etadavoca-sīmu,majasaṃ. 4.Upayāpetuṃ-sīmu,majasaṃ.

[BJT page 380]

Punacaparaṃ bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.
Punacaparaṃ bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

Punacaparaṃ bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. Seyyathāpi bhikkhave, pitā puttānaṃ piyo hoti manāpo, evameva kho bhikkhave, rājā cakkavattī, brāhmaṇagahapatikānaṃ piyo hoti manāpo. Raññopi bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi bhikkhave, pituputtā piyā honti manāpā. Evameva kho bhikkhave, raññopi cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Bhūtapubbaṃ bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: 'ataramāno deva, yāhi, yathā taṃ mayaṃ cirataraṃ passeyyāmā'ti. Rājāpi bhikkhave, cakkavattī sārathiṃ āmantesi: [PTS page 177] 'ataramāno sārathi, pesehi yathā maṃ brahmaṇagahapatikā cirataraṃ passeyya'nti. Rājā bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti

Rājā bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti.

Taṃ kiṃ maññatha, bhikkhave, api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi, tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti.

Ekamekenāpi tena bhante, ratanena samannāgato rājā cakkavattī tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha. Ko pana vādo sattahi ratanehi catuhi ca iddhihīti.

Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: 'taṃ kiṃ maññatha bhikkhave, katamo nu kho mahantataro: yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājāti.

Appamattako ayaṃ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalahāgampi na upeti, upanidhimpi na upeti.

Evameva kho bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. Taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi na upeti.

[BJT page 382]

Sa kho so bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati. Yāni tāni uccākulāni khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā, tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandha vilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So [PTS page 178] kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya, appamattako so bhikkhave, kaṭaggaho, yaṃ so akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. Atha kho ayameva tato mahantataro kaṭaggaho, yaṃ so paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave, kevalaparipūrā paṇḍitabhūmīti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bālapaṇḍitasuttaṃ navamaṃ.

[BJT page 384]

3.3.10

Devadūta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi, anusañcarantepi anuvicarantepi. Evameva kho ahaṃ bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāmi.

Ime vata bhonto sattā kāyasucaritena samannāgato vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ [PTS page 179] anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā manussesu upapannā.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā pettivisayaṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.

Tamenaṃ bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti 'ayaṃ deva, puriso amatteyyo apetteyyo asāmañño abrahmañño na kulejeṭṭhāpacāyī, imassa devo daṇḍaṃ paṇetūti.

[BJT page 386]

Tamenaṃ bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta'nti? So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semāna'nti? So evamāha: 'addasaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, tassa te viññūssa sato mahallakassa na etadahosi: 'ahampi khomhi jātidhammo jātiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti? So evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī'ti.

Tamenaṃ bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti? So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātīyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ valitaṃ tilakāhatagatta'nti? So evamāha: 'addasaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho puriso, tassa te viññūssa. Sato mahallakassa na etadahosi: 'ahampi khomhi jarā dhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti? So evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā [PTS page 180] kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, tayā vetaṃ pāpaṃ kammaṃ kataṃ, tvaññeva etassa vipākaṃ paṭisaṃvedissasī'ti.

[BJT page 388]

Tamenaṃ bhikkhave, yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati, samanugāhati. Samanubhāsati: [PTS page 181] amho purisa, na tvaṃ addasa, manussesu tatiyaṃ devadūtaṃ pātubhūta'nti. So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave, yamorājā evamāha: 'amho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamāna'nti. So evamāha: 'addasaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi vyādhidhammo vyādhiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ na ñātisālohitehi kathaṃ, na samaṇabrāhmaṇehi kathaṃ, na devatāhi kataṃ. Tayā vetaṃ pāpaṃ kammaṃ kataṃ. Tvaṃññevetassa vipākaṃ paṭisaṃvedissasī'ti.

Tamenaṃ bhikkhave, yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati, samanugāhati, samanubhāsati: 'amho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūta'nti. So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucariṃ gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi taḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte kārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante'ti. So evamāha: 'addasaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ye kira bho pāpakāni kammāni karonti. Te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti. Kimaṅga pana [PTS page 182] parattha handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa pamādavatāya na kalyāṇamakāsi. Kāyena vācāya manasā, taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī'ti.

[BJT page 390]

Tamenaṃ bhikkhave, yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṃ devadutaṃ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūta'nti.. So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'amho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajāta'nti. So evamāha: 'addasaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi maraṇadhammo maraṇaṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. Tamenaṃ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho na te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī'ti.

Tamenaṃ bhikkhave, yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhi hoti.

Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ [PTS page 183] nāma kāraṇaṃ karonti. Tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti. Tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā
Saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ gahetvā1 vāsīhi tacchanti2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tippā kaṭukā3 vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.


1.Ṭhapetvā-sīmu,[PTS. 3.]Kharā kaṭukā-sīmu,majasaṃ
2.Tacchenti-sīmu,[PTS.]

[BJT page 392]

Tamenaṃ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo:

Catukkaṇṇo catudvāro vibhanto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā

Tassa kho pana bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā, paṭihaññati.Pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya [PTS page 184] bhittiyā paṭihaññati. Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati. Dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati. Heṭṭhā acci uṭṭhahitvā upari paṭihaññati. Uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ
Pāpaṃ kammaṃ byantīhoti.
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ avāpurīyati1. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataṃ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti.
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchīmaṃ dvāraṃ avāpurīyati1. Hoti kho so bhikkhave, sāmayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa uttaraṃ dvāraṃ avāpurīyati. Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa dakkhiṇaṃ dvāraṃ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbataṃ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti. Atha naṃ dvāraṃ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ
Byantīhoti.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataṃ tādisameva hoti. So tena dvārena nikkhamati.


1.Apāpurīyati-[PTS.]
2.Pathīyati-majasaṃ.

[BJT page 394]

Tassa kho pana bhikkhave, mahānirayassa samanantarā [PTS page 185] sahitameva mahanto gūthanirayo. So tattha papatati1 tasmiṃ kho pana bhikkhave, gūthaniraye sūcimukhā pāṇā chaciṃ chindanti. Chaviṃ chetvā cammaṃ chindanti cammaṃ chetvā maṃsaṃ chindanti maṃsaṃ chetvā nahāruṃ chindanti. Nahāruṃ chetvā aṭṭhiṃ chindanti. Aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha papatati1 so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṃ simbalīvanaṃ uddhaṃ2 yojanamuggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ, tattha āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā
Vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, simbalīvanassa samanantarā sahitameva mahantaṃ asipattavanaṃ. So tattha pavisati tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodikā3 nadī. So tattha papatati. So tattha anusotampi vuyhati. Paṭisotampi vuyhati. Anusotapaṭisotampi vuyhati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā baḷisena uddharitvā [PTS page 186] thale patiṭṭhāpetvā evamāhaṃsu: 'amho purisa, kiṃ icchasī'ti. So evamāha: jighacchitosmī bhante'ti. Tamenaṃ bhikkhave, nirayapālā tattena, ayosaṅkunā mukhaṃ vivaritvā ādittena samapajjalitena sajotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipatanti ādittaṃ samapajjalitaṃ sajotibhūtaṃ. So tassa4 oṭṭhampi ḍayhati,5 mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi6 ḍayhati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā
Vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.


1.Patati-simu,majasaṃ. 2.Uccaṃ-syā.
3.Khārodakā-[PTS,]majasaṃ,simu. 4.Tassa-sīmu,[PTS.]
5.Dahati-majasaṃ. 6.Udarampi-[PTS.]

[BJT page 396]

Tamenaṃ bhikkhave, nirayapālā evamāhaṃsu: 'amho purisa, kiṃ icchasī'ti. So evamāha: 'pipāsitosmi bhante'ti. Tamenaṃ bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Taṃ tassa oṭṭhampi ḍayhati, mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi ḍayhati. Antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā puna mahāniraye pakkhipanti.

Bhūtapubbaṃ bhikkhave, yamassa rañño etadahosi: 'ye kira bho loke pāpakāni akusalāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Ahovatāhaṃ manussattaṃ labheyyaṃ. Tathāgato ca loke upapajjeyya arahaṃ sammāsambuddho. Tañcāhaṃ bhagavantaṃ payirupāseyyaṃ, so ca me bhagavā dhammaṃ deseyya, tassa cāhaṃ bhagavato dhammaṃ ājāneyya'nti.

Taṃ kho pana ahaṃ bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva me sāmaṃ ñātaṃ, sāmaṃ diṭṭhaṃ, sāmaṃ viditaṃ tamevāhaṃ vadāmīti.
[PTS page 187]
Idamova bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Coditā devadūtehi ye pamajjanti mānavā,
Te dīgharattaṃ socanti hinakāyūpagā narā.

Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaṃ.

Upādāne bhayaṃ disvā jātimaraṇa sambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye.

Te khemappattā1 sukhino diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaṃ upaccagunti.

Devadūtasuttaṃ dasamaṃ.

Suññatavaggo tatiyo.

Tassa vaggassa udānaṃ.

Davidhā ca suññatā hoti-abbhutadhamma bāhulaṃ,
Aciravata bhūmija nāmo-anuruddhupakkilesaṃ
Bālapaṇḍito devadūtañca te dasāti.


1.Khemapattā-sīmu,[PTS.]

[BJT page 398]

4.Vibhaṅgavaggo

3.4.1

Bhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha. Bhāsissāmīti.

Evaṃ bhanteti kho bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassatī,
Asaṃhīraṃ asaṅkuppaṃ taṃ viditvā manubrūhaye.

Ajje va kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarottoti santo ācikkhate munīti.
[PTS page 188]
Kathañca bhikkhave, atītaṃ anvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhave, atitaṃ anvāgameti.
Kathañca bhikkhave, atītaṃ nānvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ
Atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhave, atītaṃ nānvāgameti.

[BJT page 400]

Kathañca bhikkhave, anāgataṃ paṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti.
Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ
Anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhave, anāgataṃ paṭikaṅkhati.
Kathañca bhikkhave, anāgataṃ nappaṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro
Siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ
Anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhave, anāgataṃ nappaṭikaṅkhati.

Kathañca bhikkhave, paccuppannesu dhammesu saṃhīrati: idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, [PTS page 189] saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ,attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave, paccuppannesu dhammesu saṃhīrati.

Kathañca bhikkhave, paccuppannesu dhammesu na saṃhīrati: idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attati vā na viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave, paccuppannesu dhammesu na saṃhīrati.
Atitaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

[BJT page 402]

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissā miti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bhaddekaratta suttaṃ paṭhamaṃ

[BJT page 404]

3.4.2

Ānanda bhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ānando upaṭṭhānasālayaṃ bhikkhū1 dhammiyā kathāya sandasseti. Samādapeti samuttejeti [PTS page 190] sampahaṃseti bhaddekarattassa uddesañca vibhaṅgañca bhāsati.

Atha kho bhagavā sāyanhasamayaṃ patisallānaṃ vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi 'ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū1 dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti.

Āyasmā bhante, ānando upāṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti.
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi 'yathā kathaṃ pana tvaṃ ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti?

Evaṃ kho ahaṃ bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsiṃ:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcāvuso atītaṃ anvāgameti: evarūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho āvuso atītaṃ anvāgameti.


1.Bhikkhūnaṃ-sīmu.

[BJT page 406]

Kathañcāvuso atītaṃ nānvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho āvuso atītaṃ nānvāgameti.
Kathañcāvuso anāgataṃ paṭikaṅkhati: evarūpo siyaṃ anāgatamaddhānanti tattha nandiṃ
Samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti.
Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho āvuso anāgataṃ paṭikaṅkhati.
Kathañcāvuso anāgataṃ nappaṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho āvuso anāgataṃ nappaṭikaṅkhati1.

Kathañcāvuso paccuppannesu dhammesu saṃhīrati: idhāvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu saṃhīrati.

Kathañcāvuso, paccuppannesu dhammesu na saṃhīrati: idhāvuso, sutavā ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido ariyadhamme suvinīto2 sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto2 na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā na viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu na saṃhīrati. [PTS page 191] atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.
Evaṃ kho ahaṃ bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsinti.


1.Na paṭikaṅkhati-sīmu. 2.Vinīto-[PTS.]

[BJT page 408]

Sādhu sādhu ānanda sādhu kho tvaṃ ānanda bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Bhaddekarattassa uddesañca vibhaṅgañca abhāsi.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcānanda, atītaṃ anvāgameti? Evaṃ rūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro ahosiṃ atitamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītāmaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho ānanda atītaṃ anvāgameti.
Kathañcānanda, atītā nānvāgameti? Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atitamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho ānanda, atitaṃ nānvāgameti.
Katañcānanda, anāgataṃ paṭikaṅkhati? Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho ānanda, anāgataṃ paṭikaṅkhati.

Kathañcānanda, anāgataṃ nappaṭikaṅkhati? Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho ānanda, anāgataṃ nappaṭikaṅkhati.

Kathañcānanda, paccuppannesu dhammesu saṃhīrati: idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ. Vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññavantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho ānanda, paccuppannesu dhammesu saṃhīrati.

Kathañcānanda, paccuppannesu dhammesu na saṃhīrati: idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, na attanī vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanaṃ attato samanupassati. Na vedavantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ.Evaṃ kho ānanda, paccuppannesu dhammesu na saṃhīrati.
Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
[PTS page 192]
Ānanda bhaddekaratta suttaṃ dutiyaṃ

[BJT page 410]

3.4.3

Mahakaccānabhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme. Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi, tenupasaṅkami, upasaṅkamitvā ekamattaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ samiddhiṃ etadavoca:

'Dhāresi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā'ti?

Na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthāti.

Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthā.

Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako'ti.

Idamavoca sā devatā, idaṃ vatvā tatthevantaradhāyi. Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca. Idhāhaṃ bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituṃ. [PTS page 193] tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhante, sā devatā maṃ etadavoca:


1.Tapodā-simu.

[BJT page 412]

Dharesi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti?

Evaṃ vutte ahaṃ bhante, taṃ devataṃ etadavocaṃ2: na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṃ pana āvuso, dhāresi bhaddekaratassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅghañca.

Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthāti?

Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaṃ panāvuso, dhāresi bhaddekaratti gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthāti.

Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca, vibhaṅgañca. Dhārehi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti.

Idamavoca bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetuti.

Tena hi bhikkhu, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.

Evaṃ bhanteti kho āyasmā samiddhi bhagavato paccassosi. Bhagavā etadavoca:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: 'idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.


1.Etadavoca-sīmu.

[BJT page 414]

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
[PTS page 194]
Atha kho tesaṃ bhikkhūnaṃ etadahosi: 'ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā'ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ: 'idaṃ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:
Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Tesaṃ no āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi: 'idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā'ti. Tesaṃ no āvuso kaccāna, amhākaṃ etadahosi: 'ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā'ti. Vibhajatāyasmā mahākaccānoti.

[BJT page 416]

Seyyathāpi āvuso, puriso sāratthiko sāgaravesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato [PTS page 195] atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya. Evaṃ sampadamidaṃ, āyasmantānaṃ satthari sammukhībhute taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So 'hāvuso bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya, tathā naṃ dhāreyyāthāti.

Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyya*ma. Yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma. Apicāyasmā mahākaccāno satthuceva saṃvaṇṇito. Sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agaruṃ karitvāti.

Tena āvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca:

Yaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Imassa kho ahaṃ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi.

Kathañcāvuso, atītaṃ anvāgameti: iti me cakkhuṃ1 [PTS page 196] ahosi atītamaddhānaṃ, iti rūpāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me sotaṃ ahosi atītamaddānaṃ, iti saddāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me ghānaṃ ahosi atītamaddhānaṃ, iti ghāndhāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me jivhā ahosi atītamaddhānaṃ, iti rasāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me kāyo ahosi atītamaddhānaṃ, iti me phoṭṭhabbāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me mano ahosi atītamaddhānaṃ, iti dhammāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandato atītaṃ anvāgameti. Evaṃ kho āvuso atītaṃ anvāgameti.


1.Cakkhū-sīmu,majasaṃ.

[BJT page 418]

Kathañcāvuso, atītaṃ nānvāgameti: iti me cakkhuṃ ahosi atitamaddhānaṃ, iti rūpāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me sotaṃ ahosi
Atītamaddhānaṃ, iti me saddāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me ghānaṃ ahosi atītamaddhānaṃ, iti gandhāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me jivhā ahosi atītamaddhānaṃ, iti rasāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me kāyo ahosi atītamaddhānaṃ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na
Tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me mano ahosi atītamaddhānaṃ, iti dhammāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā
Viññāṇassa na tadabhinandati. Na tadabhinandato atītaṃ nānvāgameti. Evaṃ kho āvuso atītaṃ nānvāgameti.Iti me saddāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me ghānaṃ ahosi atītamaddhānaṃ, iti gandhāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me jivhā ahosi atītamaddhānaṃ, iti rasāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me kāyo ahosi atītamaddhānaṃ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na
Tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me mano ahosi atītamaddhānaṃ, iti dhammāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā
Viññāṇassa na tadabhinandati. Na tadabhinandato atītaṃ nānvāgameti. Evaṃ kho āvuso atītaṃ nānvāgameti.

Kathañcāvuso, anāgataṃ paṭikaṅkhati: iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me ghānaṃ siyā anāgatamaddhānaṃ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandanti. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaṃ, iti rasāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaṃ, [PTS page 197] iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Evaṃ kho āvuso anāgataṃ paṭikaṅkhati.

Kathañcāvuso, anāgataṃ na paṭikaṅkhati1: iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati2. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me sotaṃ siyā anāgatamaddhānaṃ, itisaddāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me ghānaṃ siyā anāgatamaddhānaṃ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandanti. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaṃ, iti rasāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Cetaso appapaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaṃ, iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Evaṃ kho āvuso anāgataṃ na paṭikaṅkhati.


1.Nappaṭikaṅkhati-majasaṃ. 2.Nappaṇidahati-majasaṃ.

[BJT page 420]

Kathañcāvuso paccuppannesu dhammesu saṃhīrati: yañcāvuso cakkhuṃ ye ca rūpā, ubhayametaṃ paccuppannānaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yañcāvuso sotaṃ ye ca saddā, ubhayametaṃ paccuppannānaṃ. Tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandanti. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yañcāvuso ghānaṃ ye ca gandhā, ubhayametaṃ paccuppannānaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaṃ paccuppannaṃ,tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati evaṃ kho āvuso, paccuppannesu dhammesu saṃhīrati.

Kathañcāvuso paccuppannesu dhammesu na saṃhīrati: yañcāvuso, cakkhuṃ, ye ca rūpā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yañcāvuso, sotaṃ ye ca saddā, ubhayametaṃ paccuppannaṃ, tasmiṃ [PTS page 198] ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandanti. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati.Yañcāvuso ghānaṃ, ye ca gandhā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na
Chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati evaṃ kho āvuso, paccuppannesu dhammesu na saṃhīrati.

Yaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti satto ācikkhate munīti.

Imassa kho ahaṃ āvuso, bhagavato saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe, āyasmanto, bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti. Tathā naṃ dhāreyyātāti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: yaṃ kho no bhante, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

[BJT page 422]

Tesaṃ no bhante, amhākaṃ acirapakkantassa bhagavato etadahosi: 'idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.
[PTS page 199]
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no bhante amhākaṃ etadahosi: 'ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārinaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā'ti. Atha kho mayaṃ bhante, yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti.

Paṇḍito bhikkhave mahākaccāno. Mahāpañño bhikkhave mahākaccāno maṃ cepi tumhe bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ vyākareyyaṃ, yathā taṃ mahākaccānena vyākataṃ. Eso ceva tassa attho evañca naṃ dhārethāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahākaccānabhaddekaratta suttaṃ tatiyaṃ.

[BJT page 424]

3.4.4

Lomasakaṅgiya bhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lomasakaṅgiyo sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candano devaputto āyasmantaṃ lomasakaṅgiyaṃ etadavoca:

Dhāresi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti.
[PTS page 200]
Na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthāti

Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthā.

Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthāti.

Dhāremi khohaṃ bhikkhu, bhaddekarattiyo gāthāti.

Yathā kathaṃ pana tvaṃ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaṃ bhikkhu samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca ābhāsi:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

[BJT page 426]

Evaṃ kho ahaṃ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca candano devaputto. Idaṃ vatvā tatthevantaradhāyi.

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacivaraṃ ādāya yena sāvatthi [PTS page 201] tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṃ etadavoca:

'Ekamidāhaṃ bhante, samayaṃ sakkesu viharāmi kapilavatthusmiṃ nigrodhārāme. Atha kho bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhante, so devaputto maṃ etadavoca: 'dhāresi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā'ti. Evaṃ vutte ahaṃ bhante taṃ devaputtaṃ etadavocaṃ: 'na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā'ti ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthā'ti. Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso dhāresi bhaddekarattiyo gāthāti. Dhāremi kho ahaṃ bhikkhu, bhaddekarattiyo gāthāti. Yathā kathaṃ pana tvaṃ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaṃ bhikkhu, samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

'Evaṃ kho ahaṃ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca so bhante, devaputto, idaṃ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu'ti.

Jānāsi pana tvaṃ bhikkhu, taṃ devaputta'nti.

Na kho ahaṃ bhante, jānāmi taṃ devaputtanti.

[BJT page 428]

Candano nāma so bhikkhu, devaputto. Candano bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbacetaso1 samannāharitvā ohitasoto dhammaṃ suṇāti. Tena hi bhikkhu, suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmīti. Evaṃ bhanteti kho āyasmā lomasakaṅgiyo bhagavato paccassosi. Bhagavā etadavoca:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Kathañca bhikkhu, atītaṃ anvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ sañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ saṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhu atītaṃ anvāgameti.
[PTS page 202]
Kathañca bhikkhu, atītaṃ nānvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ sañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ saṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhu atītaṃ nānvāgameti.

Kathañca bhikkhu, anāgataṃ paṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhu, anāgataṃ paṭikaṅkhati.

Kathañca bhikkhu, anāgataṃ na paṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti.
Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhu, anāgataṃ na paṭikaṅkhati.

Kathañca bhikkhu, paccuppannesu dhammesu saṃhīrati: idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya
Vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ. Attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā
Attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato
Samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, paccuppannesu dhammesu saṃhīrati.


1.Sabbaṃ cetaso-sīmu.

[BJT page 430]

Kathañca bhikkhu, paccuppannesu dhammesu na saṃhīrati: idha bhikkhu, sutavā ariyasāvako. Ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ. Na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, paccuppannesu dhammesu na saṃhīrati.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.
Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaṃ abhinandīti.
Lomasakaṅgiya bhaddekaratta suttaṃ catutthaṃ.

[BJT page 432]

3.4.5

Cūḷakammavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho subho māṇavo todeyyaputto yena bhagavā,tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca:

Ko nu kho bho gotama, hetu ko paccayo, yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā. Dissanti hi bho gotama, manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā, dissanti nīcakulīnā, dissanti uccākulinā. Dissanti duppaññā, dissanti [PTS page 203] paññavanto. Ko nu kho gotama hetu ko paccayo, yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissanti hinappaṇītatāni.

Kammasakkā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti.

Na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi, sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti.

Tena hi māṇava, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti.

Evaṃ hoti kho subho māṇavo todeyyaputto bhagavato paccassosi bhagavā etadavoca:

Idha māṇava, ekacco itthi vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu1 so tena kammena evaṃ samantena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, appāyuko hoti. Appāyukasaṃvattanikā esā mānava paṭipadā, yadidaṃ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu.


1.Pāṇabhutesu-majasaṃ,[PTS.]

[BJT page 434]

Idha pana māṇava, ekacco itthi vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha paccājāyati, dīghāyuko hoti. Dīghāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato [PTS page 204] hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

Idha māṇava, ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, bavhābādho hoti. Bavhābādhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, appābādho hoti. Appābādhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthi vā puriso vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaṃvattanikā esā māṇava, paṭipadā yadidaṃ kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukareti.

[BJT page 436]

Idha pana māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati, na kuppati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa
Bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaṃvattanikā esā māṇava, paṭipadā yadidaṃ akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukareti.

Idha pana māṇava, ekacco itthī vā puriso vā issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati, upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati appesakkho hoti. Appesakkhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati.
[PTS page 205]
Idha pana māṇava, ekacco itthī vā puriso vā anissāmanako hoti,
Paralābhasakkāragarukāramānanavandanapūjanāsu na issati, na upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ anissāmanako hoti,
Paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati.

Idha pana māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussataṃ āgacchati, yattha yattha paccājāyati appabhogo hoti. Appabhogasaṃvattanikā esā māṇava, paṭipadā yadidaṃ na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

[BJT page 438]

Idha pana māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, mahābhogo hoti. Mahābhogasaṃvattanikā esā māṇava, paṭipadā yadidaṃ dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

Idha pana māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī. Abhivādetabbaṃ na abhivādeti. Paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa āsanaṃ na deti, maggārahassa maggaṃ na deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti. Mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, nīcakulīno hoti. Nīcakulīnasaṃvattanikā esā māṇava, paṭipadā yadidaṃ thaddho hoti atimānī, abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti.

Idha pana māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī. Abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukāti.
Mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hoti. Uccākulīnasaṃvattanikā esā māṇava, paṭipadā yadidaṃ atthaddho hoti anatimānī, abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti.

[BJT page 440]

Idha pana māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, duppañño hoti. Duppaññasaṃvattatikā esā māṇava, paṭipadā yadidaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti.
[PTS page 206]
Idha pana māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante, kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, mahāpañño hoti. Mahāpaññasaṃvattatikā esā māṇava, paṭipadā yadidaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti.

Iti kho māṇava, appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti. Dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti. Bavhābādhasaṃvattanikā paṭipadā bavhābādhattaṃ upaneti. Appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti. Dubbaṇṇasaṃvattanikā paṭipadā dubbaṇṇattaṃ upaneti. Pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti. Appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti. Mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti. Appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti. Mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti. Nīcakulīnasaṃvattanikā paṭipadānīcakulīnattaṃ upaneti. Uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti. Duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti. Mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti.

Kammassakā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, kammaṃ satte vibhajati yadidaṃ hinappaṇītatāyāti.

[BJT page 442]

Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjiṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
[PTS page 207]
Cūḷakammavibhaṅga suttaṃ pañcamaṃ.

[BJT page 444]

3.4.6

Mahākammavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā samiddhi araññakuṭikāyaṃ viharati.

Atha kho potaliputto paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmatā samiddhinā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho potaliputto paribbājako āyasmantaṃ samiddhiṃ etadavoca: 'sammukhā metaṃ āvuso samiddhi, samaṇassa gotamassa sutaṃ, sammukhā paṭiggahitaṃ: moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammameva sacca'nti. Atthi ca sā samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti.

Mā evaṃ āvuso potaliputta avaca, mā evaṃ āvuso potaliputta avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya: 'moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammameva sacca'nti. Atthi ca kho sā āvuso, samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti.

Kiva ciraṃ pabbajitosi āvuso, samiddhīti.

Na ciraṃ āvuso, tīṇi vassāniti.

Etthadāni mayaṃ there bhikkhu kiṃ vakkhāma, yatra hi nāmevaṃ navo bhikkhu satthāraṃ parirakkhitabbaṃ maññissati. Sañcetanikaṃ āvuso samiddhi, kammaṃ katvā kāyena vācāya manasā, kiṃ so vediyatīti.

Sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā, dukkhaṃ so vediyatīti.

Atha kho potaliputto paribbājako āyasmato samiddhissa bhāsitaṃ neva abhinandi na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā samiddhi acirapakkante potaliputte paribbājake yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [PTS page 208] āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi yāvatako ahosi potaliputtena paribbājakena saddhiṃ kathāsallāpo, taṃ sabbaṃ āyasmato ānandassa ārocesi. Evaṃ vutte āyasmā ānando āyasmantaṃ samiddhiṃ etadavoca: 'atthi kho idaṃ āvuso samiddhi, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso samiddhi. Yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā etamatthaṃ bhagavato āroceyyāma. Yathā no bhagavā vyākarissati, tathā naṃ dhāreyyāmāti.

[BJT page 446]

Evamāvusoti kho āyasmā samiddhi āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando āyasmā ca samiddhi yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato samiddhissa potaliputtena paribbājakena saddhiṃ kathā sallāpo, taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca: 'dassanampi kho ahaṃ ānanda, potaliputtassa paribbājakassa nābhijānāmi. Kuto panevarūpaṃ kathāsallāpaṃ. Iminā ca ānanda, samiddhinā moghapurisena potaliputtassa paribbājakassa vibhajja vayākaraṇīyo pañho ekaṃsena vyākato'ti.

Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: 'sace pana bhante, āyasmatā samiddhinā idaṃ sandhāya bhāsitaṃ,yaṃ kiñci vedayitaṃ taṃ dukkhasmi'nti.

Atha kho1 bhagavā āyasmantaṃ ānandaṃ āmantesi: 'passa kho tvaṃ ānanda, imassa udāyissa moghapurisassa ummaggaṃ2. Aññāsiṃ kho ahaṃ ānanda, idānevāyaṃ udāyī moghapuriso ummujjamāno ayoniso ummujjissatī'ti. Ādiṃyeva ānanda, potaliputtena paribbājakena tisso vedanā pucchitā. Sacāyaṃ ānanda, samiddhi moghapuriso [PTS page 209] potaliputtassa paribbājakassa evaṃ puṭṭho evaṃ vyākareyya: 'sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedaniyaṃ, sukhaṃ so vediyati.3 Sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedaniyaṃ, dukkhaṃ so vediyati3 sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṃ, adukkhamasukhaṃ so vediyatiti. Evaṃ vyākaramāno kho ānanda, samiddhi moghapuriso potaliputtassa paribbājakassa sammā vyākareyya. Apicānanda, ke ca aññatitthiyā paribbājakā bālā avyattā, ke ca tathāgatassa mahākammavibhaṅgaṃ jānissanti. Sace tumhe ānanda, suṇeyyātha tathāgatassa mahākammavibhaṅgaṃ vibhajantassāti.

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā mahākammavibhaṅgaṃ vibhajeyya. Bhagavato sutvā bhikkhu dhāressantīti.

Tena hā'nanda, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti.

Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
Cattāro me ānanda, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro: idhānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhi hoti, so kāyassa bedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.


1.Evaṃ vutte-syā. 2.Ummaṅgaṃ-majasaṃ.
3.Vedayati-majasaṃ.Sīmu.

[BJT page 448]

Idha pana ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhī hoti. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Idhānanda ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā1 paṭivirato hoti, [PTS page 210] pharusā vācā2 paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Idhapanānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā paṭivirato hoti, pharusā vācā paṭivirato hoti,
Samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati: 'idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunā vācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ. Kāyassa bhedā parammaraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannaṃ. So evamāha: 'atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipāko, apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannanti. So evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa3 abhinivissa voharati: idameva saccaṃ moghamañña'nti.


1.Pisuṇāya vācāya-majasaṃ,sīmu. 3.Paramāsā-majasaṃ
2.Pharusāya vācāya-majasaṃ,sīmu.

[BJT page 450]

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati. Idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunā vācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ, kāyassa bhedā parammaraṇā passati sugatiṃ saggaṃ lokaṃ uppannaṃ. So evamāha: 'natthi kira bho, pāpakāni kammāni, natthi duccaritassa vipāko, apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ uppannanti. So evamāha: 'yo kira bho pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: idameva saccaṃ
Moghamañña'nti.

Idhānanda, ekacco samaṇo vā brāhmaṇo [PTS page 211] vā ātappamanvāya padhānamanvāya
Anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ
Puggalaṃ passati 'idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā2 paṭivirataṃ pharusā vācā3 paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. So evamāha: 'atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko. Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ
Musāvādā paṭivirataṃ pisunāvācā paṭivirataṃ pharusāvācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ vyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna'nti. So evamāha: 'yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ye
Evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: 'idameva saccaṃ moghamañña'nti.

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ [PTS page 212] passati. Idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ
Samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. So evamāha: 'natthi kira bho kalyāṇāni kammāni,


1.Parāmāsā-majasaṃ.
2.Pisuṇāya vācāya-majasaṃ sīmu.
3.Pharusāya vācāya-majasaṃ,sīmu.

[BJT page 452]

Natthi sucaritassa vipāko. Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusāvācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ vyāpannacittaṃ sammādiṭṭhiṃ, kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna'nti. So evamāha: 'yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato
Pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi. Sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇa'nti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: 'idameva saccaṃ moghamañña'nti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipākoti. Idamassa anujānāmi. Yampi so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvāciṃ pharusāvāciṃ samphappalāpiṃ anabhijjhāluṃ avyāpannacittaṃ
Sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna'nti. Idampissa anujānāmi. Yañca kho so evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti, sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī'ti. Idamassa nānujānāmi. Yampi so evamāha: ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati, 'idameva saccaṃ moghamañña'nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho, pāpakāni kammāni natthi duccaritassa vipākoti. Idamassa nānujānāmi. Yampi kho so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvāciṃ pharusāvāciṃ samphappalāpiṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna'nti, idamassa anujānāmi. Yañca kho so evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī'ti. [PTS page 213] idamassa nānujānāmi. Yampi so evamāha: ye evaṃ jānanti, te sammā jānanti ye aññathā jānanti, micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: 'idameva saccaṃ moghamañña'nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

[BJT page 454]

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipākoti. Idamassa anujānāmi. Yampi kho so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ. Kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna'nti. Idampissa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī'ti. Idamassa nānujānāmi yampi so evamāha: ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaṃ moghamañña'nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho kalyāṇāni kammāni, natthi sucaritassa vipākoti. Idamassa nānujānāmi. Yañca kho so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ. Kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna'nti. Idamassa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī'ti. Idamassa nānujānāmi yañca so kho evamāha: [PTS page 214] ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaṃ moghamañña'nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhālū avyapannacittaṃ micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ. Pacchā vāssataṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ. Maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā.1 Tena so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti anabhijjhālū hoti avyapannacittaṃ micchādiṭṭhi hoti tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje2 vā, apare vā pariyāye.


1.Samādiṇṇā-[PTS.]
2.Upapajja-majasaṃ,sīmu.
Upapajjaṃ-[PTS.]

[BJT page 456]

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhāluṃ avyapannacittaṃ micchādiṭṭhi, kāyassa bhedā parammaraṇāsugatiṃ saggaṃ lokaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedaniyaṃ. Pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedaniyaṃ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā, tena so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti
Anabhijjhāluṃ hoti avyapannacittaṃ micchādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje vā, apare vā, pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
Pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedaniyaṃ. Pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃsukhavedaniyaṃ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato [PTS page 215] hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā paṭivirato hoti anabhijjhāluṃ hoti avyapannacittaṃ sammādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje vā, apare vā pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
Pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ. Pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ. Maraṇa kāle vāssa hoti micchādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā
Paṭivirato hoti anabhijjhāluṃ hoti avyapannacittaṃ sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje vā, apare vā, pariyāye.

Iti kho ānanda, atthi kammaṃ abhabbaṃ abhabbābhāsaṃ, atthi kammaṃ abhabbaṃ bhabbābhāsaṃ. Atthi kammaṃ bhabbañceva bhabbābhāsañca, atthi kammaṃ bhabbaṃ abhabbābhāsanti.

Idamoca: bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahākammavibhaṅga suttaṃ jaṭṭhaṃ

[BJT page 458]

3.4.7

Saḷāyatanavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Saḷayatanavibhaṅgaṃ vo bhikkhave, desissāmi taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
[PTS page 216]
Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni veditabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Aṭṭhārasa manopavicārā veditabbā. Chattiṃsa sattapadā veditabbā. Tatridaṃ nissāya idaṃ pajahatha tayo satipaṭṭhānā yadiriyo sevati, yadiriyo sevamāno satthā gaṇamanusāsitumarahati, so vuccati yoggācariyānaṃ anuttaro purisadammasārathī'ti. Ayamuddeso salāyatanavibhaṅgassa.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Cha ajjhattikāni āyatanāni veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
Cha bāhirāni āyatanāni veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. Cha bāhirāni āyatanāni veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Cha viññāṇakāyā veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Cha viññāṇakāyā veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Cha phassakāyā veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Cha phassakāyā veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

[BJT page 460]

Aṭṭhārasa manopavīcārā veditabbāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃrūpaṃ upavicarati. Domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati. Domanassaṭṭhāniyaṃ saddaṃ upavicarati. Upekkhaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati. Domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Upekkhaṭṭhāniyaṃ ghandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati. Domanassaṭṭhāniyaṃ rasaṃ upavicarati. Upekkhaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena [PTS page 217] phoṭṭhabbaṃ phusitvā somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati. Domanassaṭṭhāniyaṃ dhammaṃ upavicarati. Upekkhaṭṭhāniyaṃ1 dhammaṃ upavicarati. Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā. Aṭṭhārasa manopavicārā veditabbāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Chattiṃsa sattapadā veditabbāti iti kho panetaṃ vuttaṃ, kiñce taṃ paṭicca vuttaṃ: cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā

Tattha katamāni cha gehasitāni somanassāni: cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Sotaviññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ rūpānaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Ghānaviññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Jivhāviññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.
Kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkhammasitāni somanassāni: rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ.Saddānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Gandhānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Rasānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Phoṭṭhabbānaṃ tveva aniccataṃ viditvā
Vipariṇāmavirāganirodhaṃ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Dhammānaṃ [PTS page 218] tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva dhammā, etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpā somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.


1.Upekkhāṭhānīyaṃ-majasaṃ.

[BJT page 462]

Tattha katamāni cha gehasitāni domanassāni: cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Sotaviññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Ghānaviññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Jivhāviññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati
Domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Imāni cha gehasitāni domanassāni.

Tattha katamāni cha nekkhammasitāni domanassāni: rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Saddānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Gandhānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Rasānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Phoṭṭhabbānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti. [PTS page 219] evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ
Upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkhammasitāni domanassāni.

Tattha katamā cha gehasitā upekkhā: cakkhunā rūpaṃ disvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Sotena saddaṃ sutvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, saddā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Ghānena gandhaṃ ghāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaṃ upekkhā, gandhā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Jivhāya rasaṃ sāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaṃ upekkhā, rasā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Kāyena phoṭṭhabbaṃ phusitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthujjanassa. Yā evarūpaṃ upekkhā, phoṭṭhabbaṃ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Manasā dhammaṃ viññāya upapajjati upekkhā bālassa mūḷhassa puthujjanassa
Anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṃ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Imā cha gehasitā upekkhā.


1.Kudussu-majasaṃ.

[BJT page 464]

Tattha katamā cha nekkhammasitā upekkhā: rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rūpaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Saddhānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā saddaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Gandhānaṃ tveva aniccataṃ viditvā
Vipariṇāmavirāganirodhaṃ, pubbe ceva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā gandhaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Rasānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rasaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Phoṭṭhabbānaṃ tveva aniccataṃ viditvā
Vipariṇāmavirāganirodhaṃ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā phoṭṭhabbaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Dhammā tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā dhammaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Imā cha nekkhammasitā upekkhā. Chattiṃsa sattapadā veditabbāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
[PTS page 220]
Tatridaṃ nissāya idaṃ pajahathāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti. Tatra bhikkhave yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni, tāni pajahatha. Tāni samatikkamatha. Evametesaṃ pahānaṃ hoti. Evametesaṃ samatikkamo hoti. Tatra bhikkhave yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yā cha gehasitā upekkhā tā pajahatha, tā samatikkamatha evametāsaṃ pahānaṃ hoti, evametāsaṃ samatikkamo hoti. Tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni. Tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti. Tatra bhikkhave, yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

Atthi bhikkhave, upekkhā nānattā nānattasitā. Atthi upekkhā ekattā ekattasitā. Katamā ca bhikkhave, upekkhā nānattā nānattasitā: atthi bhikkhave, upekkhā rūpesu, atathi saddesu, atathi gandhesu, atthi rasesu, atthi phoṭṭhabbesu. Ayaṃ bhikkhave upekkhā nānattā nānattasitā.

[BJT page 466]

Katamā ca bhikkhave, upekkhā ekattā ekattasitā: atthi bhikkhave, upekkhā ākāsānañcāyatananissitā,atthi viññāṇañcāyatananissitā, ākiñcaññāyatananissitā, atthi nevasaññānāsaññāyatananissitā. Ayaṃ bhikkhave, upekkhā ekattā ekattasitā. Tatra bhikkhave, yā'yaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma, yā'yaṃ upekkhā nānattā nānattasitā, taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti. Atammayataṃ bhikkhave, nissāya atammayataṃ āgamma yā'yaṃ upekkhā ekattā ekattasitā taṃ pajahatha. Taṃ samatikkamatha. Evametissā samatikkamo hoti. Tatridaṃ [PTS page 221] nissāya idaṃ pajahathā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa sāvakā na sussūsanti. Na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti. Vokkamma ca satthusāsanaṃ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti. Na ca attamanataṃ paṭisaṃvedeti. Anavassuto ca viharati sato sampajāno. Idaṃ bhikkhave, paṭhamaṃ satipaṭṭhānaṃ, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

Puna ca paraṃ bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti. Tassa ekacce sāvākā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti. Vokkamma ca satthusāsanaṃ vattanti. Ekacce sāvakā sussūsanti. Sotaṃ odahanti aññā cittaṃ upaṭṭhapenti. Na ca vokkamma satthusāsanaṃ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti, na ca attamanataṃ paṭisaṃvedeti. Na ca anattamano hoti. Na ca anattamanataṃ paṭisaṃvedeti. Attamanatañca anattamanatañca1 tadūbhayaṃ abhinivajjetvā so upekkhako viharati sato sampajāno. Idaṃ vuccati bhikkhave, dutiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.


1.Attamanatā ca anattamanatā ca-majasaṃ.

[BJT page 468]

Puna ca paraṃ bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti tassa sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanaṃ vattanti. Tatra bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti. Anavassuto ca viharati sato sampajāno. Idaṃ vuccati bhikkhave, tatiyaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati.
[PTS page 222]
Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatīti iti yaṃ taṃ vuttaṃ idametaṃ, paṭicca vuttaṃ.

So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: hatthidamakena bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena bhikkhave, assadammo sārito ekaṃyeva disaṃ dhāvati, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Godamakena bhikkhave, godammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Tathāgatena hi bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati. Ayaṃ paṭhamā disā1 ajjhattaṃ arūpasaññī bahiddhā rūpāni passati. Ayaṃ dutiyā disā. Subhantveva adhimutto hoti. Ayaṃ tatiyā disā. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catutthī disā. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamī disā. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭhi disā. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamī disā. Sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamī disā. Tathāgatena bhikkhave, arahatā sammāsambuddhena purisadammo sārito. Imā aṭṭha disā vidhāvati. So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.

Idamoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS page 223]
Saḷāyatanavibhaṅgasuttaṃ sattamaṃ.


1.Ayaṃ ekādisā-majasaṃ.

[BJT page 470]

3.4.8

Uddesavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Uddesavibhaṅgaṃ vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha, bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā bhikkhave. Viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: 'idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, tathā tathā bhikkhave bhikkhū upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyati jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā'ti.

Atha kho tesaṃ bhikkhūnaṃ etadahosi: 'ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno [PTS page 224] tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā'ti. Atha kho te bhikkhū yenāyasmā mahākaccāno, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahā kaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ mahākaccānaṃ etadavocuṃ:


1.Yathā yathāssa-syā,[PTS.]
Yathā yathā-majasaṃ,sīmu.

[BJT page 472]

Idaṃ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. Tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā tassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Tesaṃ no āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi:

Idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhatthassa vittharena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

Tesaṃ no āvuso kaccāna, amhākaṃ etadahosi: ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūṇaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti. Vibhajatāyasmā mahākaccānoti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya,evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhute taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hā'vuso. Bhagavā jānaṃ jānāti, passaṃ pasasati, cakkhubhūto ñāṇabhūto dhammabhūto brahamabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā vayākareyya, tathā naṃ dhāreyyāthā'ti.


1.Yathāyathātassa-syā,[PTS.]
2.Yathā yathā-majasaṃ,sīmu.

[BJT page 474]

Addhāvuso kaccāna. Bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyāma, yathā no bhagavā [PTS page 225] vyākareyya, tathā naṃ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūṇaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agaruṃ karitvāti.

Tena hā'vuso, suṇātha sādhukaṃ manasikarotha bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca:

Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hoti'ti. Imassa kho ahaṃ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.

Kathañcāvuso, bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaṃ disvā rūpanimittānusāri viññāṇaṃ hoti. Rūpanimittassādagathitaṃ1 rūpanimittassādavinibaddhaṃ2 rūpanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
Sotena saddaṃ sutvā saddanimittānusārī viññāṇaṃ hoti. Saddanimittassādagathitaṃ saddanimittassādavinibaddhaṃ saddanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
Ghānena gandhaṃ ghāyitvā gandhanimittānusāri viññāṇaṃ hoti. Gandhanimittassādagathitaṃ gandhanimittassādavinibaddhaṃ gandhanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
Jivhāya rasaṃ sāyitvā rasanimittānusāri viññāṇaṃ hoti. Rasanimittassādagathitaṃ rasanimittassādavinibaddhaṃ rasanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
Kāyena phoṭṭhabbaṃ phusitvā phoṭṭhabbanimittānusāri viññāṇaṃ hoti. Phoṭṭhabbanimittassādagathitaṃ phoṭṭhabbanimittassādavinibaddhaṃ phoṭṭhabbanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
Manasā dhammaṃ viññāya dhammanimittānusāri viññāṇaṃ hoti. Dhammanimittassādagathitaṃ dhammanimittassādavinibaddhaṃ dhammanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
Evaṃ kho āvuso bahiddhā viññāṇaṃ vikkhattaṃ visaṭanti vuccati.

Kathañcāvuso, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaṃ disvā na rūpanimittānusāri viññāṇaṃ hoti. Na rūpanimittassādagathitaṃ na rūpanimittassādavinibaddhaṃ na rūpanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti [PTS page 226] vuccati.
Sotena saddaṃ sutvā na saddanimittānusārī viññāṇaṃ hoti. Na saddanimittassādagathitaṃ na saddanimittassādavinibaddhaṃ na Saddanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.
Ghānena gandhaṃ ghāyitvā na gandhanimittānusāri viññāṇaṃ hoti. Na gandhanimittassādagathitaṃ na gandhanimittassādavinibaddhaṃ na gandhanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.
Jivhāya rasaṃ sāyitvā na rasanimittānusāri viññāṇaṃ hoti. Na rasanimittassādagathitaṃ na rasanimittassādavinibaddhaṃ na rasanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.
Kāyena phoṭṭhabbaṃ phusitvā na phoṭṭhabbanimittānusāri viññāṇaṃ hoti. Na phoṭṭhabbanimittassādagathitaṃ na phoṭṭhabbanimittassādavinibaddhaṃ na phoṭṭhabbanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.
Manasā dhammaṃ viññāya na dhammanimittānusāri viññāṇaṃ hoti. Na dhammanimittassādagathitaṃ na dhammanimittassādavinibaddhaṃ na dhammanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.
Evaṃ kho āvuso, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.


1.Rūpanimittassādagadhitaṃ-majasaṃ.
2.Vinibandhaṃ-majasaṃ,syā

[BJT page 476]

Kathañcāvuso ajjhattaṃ cittaṃ saṇṭhitanti1 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tassa vivekajapītisukhānusāri viññāṇaṃ hoti. Vivekajapītisukhassādagathitaṃ vivekajapītisukhassādavinibaddhaṃ vivekajapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhū vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa samādhijapītisukhānusāri viññāṇaṃ hoti samādhijapītisukhassādagathitaṃ
Samādhijapītisukhassādavinibaddhaṃ samādhijapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihāriti. Taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa upekkhāsukhānusāri3 viññāṇaṃ hoti, upekkhāsukhassādagathitaṃ upekkhāsukhassādavinibaddhaṃ
Upekkhāsukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa adukkhamasukhānusāri viññāṇaṃ hoti. Adukkhamasukhassādagathitaṃ adukkhamasukhassādavinibaddhaṃ adukkhamasukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti1 vuccati.
[PTS page 227]
Kathañcāvuso, ajjhattaṃ cittaṃ asaṇṭhitanti2 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati tassa na vivekajapītisukhānusāri viññāṇaṃ hoti. Na vivekajapītisukhassādagathitaṃ na vivekajapītisukhassādavinibaddhaṃ na vivekajapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa na samādhijapītisukhānusāri viññāṇaṃ hoti. Na samādhijapītisukhassādagathitaṃ na
Samādhijapītisukhassādavinibaddhaṃ na samādhijapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
Sampajāno. Sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa na upekkhāsukhānusāri3 viññāṇaṃ hoti. Na upekkhāsukhassādagathitaṃ na upekkhāsukhassādavinibaddhaṃ na
Upekkhāsukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.


1.Ajjhattaṃ saṇṭhitanti-majasaṃ.
2.Ajjhattaṃ asaṇṭhitanti-majasaṃ.
3.Upekkhā nusāri-sī.

[BJT page 478]

Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa na adukkhamasukhānusāri viññānaṃ hoti. Na adukkhamasukhassādagathitaṃ na adukkhamasukhassādavinibaddhaṃ na adukkhamasukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati evaṃ kho āvuso, ajjhattaṃ cittaṃ asaṇṭhitanti1 vuccati.

Kathañcāvuso, anupādā paritassanā hoti: idhāvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Vedanaṃ [PTS page 228] attato samanupassati vedanavantaṃ vā attānaṃ attani vā vedanaṃ vedanasmiṃ vā attānaṃ. Tassa taṃ vedanaṃ
Vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ. Tassa taṃ saññaṃ vipariṇamati. Aññathā hoti. Tassa saññavipariṇāmaññathābhāvā saññavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saññavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saṅkhāraṃ attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ. Tassa taṃ saṅkhāraṃ vipariṇamati. Aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Viññāṇaṃ attato samanupassati viññaṇavantaṃ vā attānaṃ attani vā
Viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati. Aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā anupādāya ca paritassati. Evaṃ kho āvuso, anupādā paritassanā hoti.

Kathañcāvuso, anupādā3 aparitassanā hoti: idhāvuso, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme vinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na ca rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na vedanaṃ attato samanupassati, na vedanavantaṃ vā attānaṃ na attani vā vedanaṃ, na vedanasmiṃ vā attānaṃ. Tassa taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā na ca
Vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ, na saññasmiṃ vā attānaṃ. Tassa taṃ saññaṃ vipariṇamati, aññathā hoti. Tassa saññavipariṇāmaññathābhāvā na ca saññavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saññavipariṇāmānuparivattajā
Paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāraṃ na saṅkhārasmiṃ vā attānaṃ. Tassa taṃ saṅkhāraṃ vipariṇamati, aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā na ca saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkha vā anupādāya ca na paritassati. Na viññāṇaṃ attato samanupassati na viññaṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na ca viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti, cetaso pariyādānā na ceva uttāsavā hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Evaṃ kho āvuso, anupādā aparitassanā hoti.


1.Ajjhattaṃ asaṇṭhitanti-majasaṃ. 3.Anupādānā-majasaṃ.
2.Upekkhavā-[PTS. 4.]Na cevuttasāvā-majasaṃ.

[BJT page 480]

Yaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddissitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Imassa kho ahaṃ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena [PTS page 229] atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaṃyeva upasaṅkamitvā etamanthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti, tathā naṃ dhāreyyāthā'ti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdīṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: yaṃ kho no bhante, bhagavā saṅkhittena uddesaṃ uddissitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Tesaṃ no bhante, amhākaṃ acirapakkantassa bhagavato etadahosi:

'Idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddissitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti: tesaṃ no bhante, amhākaṃ etadahosi: 'ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ, yannūna mayaṃ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā'ti.

[BJT page 482]

Atha kho mayaṃ bhante, yenāyasmā mahākaccāno, tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto'ti.
Paṇḍito bhikkhave, mahākaccāno, mahāpañño bhikkhave, mahā kaccāno, mañcepi tumhe bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ vyākareyyaṃ, yathā taṃ mahākaccānena byākataṃ eso cevetassa attho. Evaṃ ca naṃ dhāreyyāthāti.
Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS page 230]
Uddesavibhaṅga suttaṃ aṭṭhamaṃ.

[BJT page 484]

3.4.9

Araṇavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Araṇavibhaṅgaṃ vo bhikkhave, desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ ananthasaṃhitaṃ. Na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Ete te1 bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ussādanañca jaññā, apasādanañca jaññā. Ussādanañca ñatvā apasādanañca ñatvā nevussādeyya nāpasādeyya dhammameva deseyya. Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyya, rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ2 bhaṇe, ataramāno ca bhāseyya, no taramāno. Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nāti dhāveyyāti. Ayamuddeso araṇavibhaṅgassa.

'Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhita'nti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto3 saupāyāso sapariḷāho micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaṃ [PTS page 231] ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, dukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā 'na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhita'nti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.


1.Ete kho-majasaṃ,sīmū. 2.Nātikhīṇaṃ-syā.
Etetveva-katthaci. Sa vighāto-katthaci.

[BJT page 486]

'Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī'ti iti ko panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī'ti iti1 yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Ussādanañca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: kathaṃ ca bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā:

Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hinaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti iti vadaṃ ittheke apasādeti. Ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti iti vadaṃ ittheke ussādeti.

'Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā [PTS page 232] saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti iti vadaṃ ittheke apasādeti. 'Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti iti vadaṃ ittheke ussādeti.

'Yesaṃ kesañci bhavasaññojanaṃ appahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti iti vadaṃ ittheke apasādeti. 'Yesaṃ kesañci vibhavasaññojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti iti vadaṃ ittheke ussādeti. Evaṃ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.

Kathañca bhikkhave, neva ussādanā hoti na apasādanā, dhamma desanā ca: ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchāpaṭipannā'ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā'ti iti vadaṃ dhammameva deseti.


1.Saṃvattati iti-sīmu.

[BJT page 488]

'Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti na evamāha. Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā'ti iti vadaṃ dhammameva deseti.
Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadāti iti vadaṃ dhammameva deseti.

Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti na evamāha: ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā'ti iti vadaṃ dhammameva deseti.

Yesaṃ kesañci bhavasaññojanaṃ appahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti na [PTS page 233] evamāha. Bhavasaññojane ca kho appahīne bhavopi appahīno hotī'ti iti vadaṃ dhammameva deseti.

Yesaṃ kesañci bhavasaññojanaṃ pahīnaṃ sabbe te adukkhā anupaghātā anupāyāsā
Apariḷāhā sammāpaṭipannāti na evamāha bhavasaññojane ca kho pahīne bhavopi
Pahīno hotīti iti vadaṃ dhammameva deseti. Evaṃ kho bhikkhave, nevussādanā hoti na apasādanā dhammadesanā ca.

'Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya. Dhammameva deseyyā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā kāyaviññeyyā poṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ. Na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi.

[BJT page 490]

Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ cakutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Na bhāyitabbaṃ etassa sukhassāti [PTS page 234] vadāmi. 'Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: tatra bhikkhave, yaṃ jaññā rahovādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sasakkaṃ taṃ rahovādaṃ na bhāseyya. Yampi jaññā rahovādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassapi sikkheyya avacanāya. Yañca kho jaññā rahovādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa rahovādassa vacanāya. Yatra bhikkhave, yaṃjaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ. Sasakkaṃ taṃ sammukhā khīṇavādaṃ na bhāseyya. Yampi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassapi sikkheyya avacanāya. Yañca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. 'Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Ataramānova bhāseyya, no taramāno'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tatra bhikkhave, taramānassa bhāsato kāyopi kilamati. Cittampi upahaññati. Saropi upahaññati. Kaṇṭhopi āturīyati. Avissaṭṭhampi hoti aviññeyyaṃ taramānassa bhāsitaṃ, tatra bhikkhave, ataramānassa bhāsato kāyopi na kilamati. Cittampi na upahaññati. Saropi na upahaññati. Kaṇṭhopi na āturīyati. Vissaṭṭhampi hoti viññeyyaṃ ataramānassa bhāsitaṃ. 'Ataramāno va bhāseyya, no taramāno'ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

'Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: kathañca bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro: idha bhikkhave, tadavekaccesu janapadesu pātīti sañjānanti, [PTS page 235] pattanti sañjānanti, vitthanti1 sañjānanti. Sarāvanti sañjānanti, dhāropanti sañjānanti,poṇanti sañjānanti. Pisīlavanti2 sañjānanti. Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti. Tathā tathā thāmasā parāmassa3 abhinivissa voharati: idameva saccaṃ moghamaññanti. Evaṃ kho bhikkhave,


1.Vittanti-majasaṃ,sīmū. 3.Parāmāsa-majasaṃ,sīmū.
2.Pisīlanti-[PTS,]syā.

[BJT page 492]

Janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro. Katañca bhikkhave,
Janapadaniruttiyā ca anabhiniveso hoti, samaññāya ca atisāro: idha bhikkhave, tadeva ekaccesu janapadesu pātīti sañjānanti. Pattanti sañjānanti, vitthanti sañjānanti. Sarāvanti sañjānanti. Dhāropanti sañjānanti. Poṇanti sañjānanti. Pisīlavanti sañjānanti. Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti: idaṃ kira me āyasmanto sandhāya voharantīti. Tathā tathā voharati aparāmasati1. Evaṃ kho bhikkhave janapadaniruttiyā ca anabhiniveso hoti. Samaññāya ca anatisāro yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto
Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. [PTS page 236] tasmā eso dhammo araṇo.

Tatra bhikkhave, yā'yaṃ majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yā'yaṃ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yā'yaṃ nevussādanā na apasādanā dhammadesanā ca. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaṃ kāmasukhaṃ mīḷhasukhaṃ pothujjanasukhaṃ anariyasukhaṃ, sadukkho eso dhammo saupaghāto. Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ2 adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.


1.Aparāmasaṃ majasaṃ. 2.Sambodhisukhaṃ-[PTS.](Ūnaṃ)

[BJT page 494]

Tatra bhikkhave, yvāyaṃ rahovādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo saupaghāto sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ rahovādo bhūto taccho anatthasaṃhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ rahovādo bhūto taccho anatthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaṃ sammukhā khīṇavādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ sammukhā [PTS page 237] khīṇavādo bhūto taccho anatthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaṃ taramānassa bhāsitaṃ, sadukkho eso dhammo saupaghāto
Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaṃ ataramānassa bhāsitaṃ, adukkho eso dhammo anupaghāto
Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaṃ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tasmātiha bhikkhave, saraṇañca dhammaṃ jānissāma. Araṇañca dhammaṃ jānissāma saraṇañca dhammaṃ ñatvā araṇañca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbaṃ. Subhūti ca pana bhikkhave, kulaputto araṇapaṭipadaṃ paṭipannoti.
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Araṇavibhaṅgasuttaṃ navamaṃ.

[BJT page 496]

3.4.10

Dhātuvibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena rājagahaṃ tadavasari. Yena bhaggavo kumbhakāro tenupasaṅkami. Upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca: 'sace te bhaggava agaru, viharema āvesane1 ekarattinti.

Na kho me bhante garu, atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti viharatha2 bhante, yathāsukhanti.
[PTS page 238]
Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhā3 agārasmā anagāriyaṃ pabbajito. So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pukkusātiṃ etadavoca: 'sace te bhikkhū agaru, viharema āvesane ekarattinti. Ūrundaṃ āvuso, kumbhakārāvesanaṃ. Viharatāyasmā yathāsukhanti.

Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthā rakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi. Atha kho bhagavato etadahosi: 'pāsādikaṃ nu kho ayaṃ kulaputto irīyati, yannūnāhaṃ puccheyyanti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ etadavoca: 'kaṃsi tvaṃ bhikkhu uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī'ti.

Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Tā'haṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā, tassāhaṃ4 bhagavato dhammaṃ rocemī'ti.

Kahaṃ pana bhikkhu etarahi so bhagavā viharati arahaṃ sammāsambuddho'ti:

Atthāvuso uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho'ti.

Diṭṭhapubbo pana te bhikkhu, so bhagavā. Disvā ca pana jāneyyāsī'ti.
[PTS page 239]


1.Viharemu āvesane - machasaṃ.
Viharāma nivesane-syā. 3.Saddhāya-sīmu,majasaṃ,[PTS.]
2.Vihara-[PTS. 4.]Tassa cāhaṃ-majasaṃ.

[BJT page 498]

Na kho me āvuso, diṭṭhapubbo so bhagavā. Disvā cāhaṃ na jāneyya'nti.

Atha kho bhagavato etadahosi: 'mamaṃ khvāyaṃ1 kulaputto uddissa pabbajito. Yannūnassāhaṃ dhammaṃ deseyya'nti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ āmantesi: 'dhammaṃ te bhikkhu, desissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī'ti.

Evamāvusoti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca:

'Chaddhāturo2 ayaṃ bhikkhu, puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno, yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santoti vuccati. Paññaṃ nappamajjeyya. Saccamanurakkheyya. Cāgamanubrūheyya. Santimeva so sikkheyyā'ti. Ayamuddeso chadhātu vibhaṅgassa.

'Chaddhāturo2 ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. 'Chaddhāturo2. Ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
'Chaphassāyatano ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhusamphassāyatanaṃ sotasamphassāyatanaṃ ghānasamphassāyatanaṃ jivhāsamphassāyatanaṃ kāyasamphassāyatanaṃ manosamphassāyatanaṃ. 'Chaphassāyatano ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
'Aṭṭhārasamanopavicāro ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati. Domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati. Domanassaṭṭhāniyaṃ saddaṃ upavicarati. Upekkhaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena [PTS page 240] gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati. Domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Upekkhaṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati. Domanassaṭṭhāniyaṃ rasaṃ upavicarati. Upekkhaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā
Somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati. Domanassaṭṭhāniyaṃ dhammaṃ upavicarati. Upekkhaṭṭhāniyaṃ dhammaṃ upavicarati. Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā. 'Aṭṭhārasamanopavicāro ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Caturādhiṭṭhāno ayaṃ bhikkhu, puriso'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno. 'Caturādhiṭṭhāno ayaṃ bhikkhu, puriso'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


1.Mamañca khvāyaṃ-majasaṃ,sīmu.
Maṃ khvāyaṃ-[PTS.]
2.Chadhāturo-majasaṃ,sīmū,[PTS.]

[BJT page 500]

'Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyā'ti iti kho panetaṃ vuttaṃ: kathañca bhikkhu. Paññaṃ nappamajjati: cha imā bhikkhu, dhātuyo: paṭhavidhātu āpodhātu tejodhātu vāyodhāto ākāsadhātu viññāṇadhātu.

Katamā ca bhikkhu, paṭhavidhātu: paṭhavidhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā paṭhavidhātu: yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ. Seyyathīdaṃ: kesā lomā nakhā dattā taco maṃsaṃ nahārū aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ, yakanaṃ kilomakaṃ pihakaṃ pappāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā paṭhavīdhātu. Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu, paṭhavīdhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti.

Katamā ca bhikkhu, āpodhātu: āpodhātu siyā ajjhattikā [PTS page 241] siyā bāhirā. Katamā ca bhikkhu, ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ. Seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikāmuttaṃ. Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

Katamā ca bhikkhu, tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ. Seyyathīdaṃ: yena ca santappati2 yena ca jīrīyati3, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.


1.Aṭṭhimiñjaṃ-majasaṃ.
2.Santapati-simū. 3.Jarīyati-sīmū,[PTS.]

[BJT page 502]

Katamā ca bhikkhu, vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā katamā ca bhikkhu, ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ. Seyyathīdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso, passāso, iti yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

Katamā ca bhikkhu, ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā [PTS page 242] ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ. Seyyathīdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā2 nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.

Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ. Tena va viññāṇena kiṃ jānāni: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Sukhavedaniyaṃ bhikkhu, phassaṃ paṭicca upapajjati sukhā vedanā, so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva sukhavedanissa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhanti, sā vūpasammatīti pajānāti.

Dukkhavedaniyaṃ bhikkhu. Phassaṃ paṭicca uppajjati dukkhā vedanā so dukkhā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati. Sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vediyāmīti pajānāti. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.


1.Koṭṭhāsayā-majasaṃ,simu
2.Adhobhāgaṃ-majasaṃ.

[BJT page 504]

Seyyathāpi bhikkhu dvinnaṃ kaṭṭhānaṃ samphassasamodhānā1 usmā jāyati, tejo abhinibbattati. Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vīnikkhepā yā tajjā usmā, sā nirujjhati sā vūpasammati. Evameva kho bhikkhu, sukhavedanīyaṃ [PTS page 243] phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmītipajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

Dukkhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva
Adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya. Tamenaṃ kālena kālaṃ abhidhameyya. Kālena kālaṃ udakena paripphoseyya. Kālena kālaṃ ajjhupekkheyya. Taṃ hoti jātarūpaṃ dhantaṃ2 sudhantaṃ niddhantaṃ nīhaṭaṃ3 nīhaṭakasāvaṃ4 mudu ca kammaññaṃ ca pabhassarañca. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati, yadi pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.

Evameva kho bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodhātā mudu ca kammaññā ca pabhassarā ca. So evaṃ pajānāti: 'imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imaṃ ce [PTS page 244] ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ. Tadanudhammañca cittaṃ bhāveyyaṃ, evaṃ me ayaṃ upekkhā tannissitā tadūpādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyā'ti.


1.Saṅghaṭṭā samodhānā-majasaṃ,sīmu. 3.Nihataṃ-sīmu.
2.Dhantaṃ-majasaṃ ūnaṃ. 4.Ninnitakasāvaṃ-sīmu,majasaṃ,[PTS.]

[BJT page 506]

So evaṃ pajānāti: 'imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, kadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ. Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃpariyodātaṃ nevasaññānāsañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametanti. So neva taṃ abhisaṅkharoti, nābhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

So sukhaṃ ce vedanaṃ vedeti. Sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedeti. Sā aniccāti pajānāti. Anajjhositāti pajānāti. Abhinanditāti pajānāti, adukkhamasukhañce vedanaṃ vedeti, sā aniccāti pajānāti, anajjhositāni pajānāti, anabhinanditāti pajānāti.

So sukhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti. So dukkhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti.1 Adukkhamasukhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti.1 So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ [PTS page 245] vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā parammaraṇā uddhaṃ jīvitapariyādānā ideva sabbavedayitāni anabhinanditāni sītībhavissantī'ti pajānāti.

Seyyathāpi bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati, tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā2 anāhāro nibbāyati. Evameva kho bhikkhu. Kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmiti pajānāti. Kāyassa bhedā parammaraṇā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anababhinanditāni sītībhavissatī'ti pajānāti. Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi bhikkhu, paramā ariyā paññā yadidaṃ sabbadukkhakkhaye ñāṇaṃ.

Tassa sā vimutti sacce ṭhitā akuppā hoti. Taṃ hi bhikkhu musā, yaṃ mosadhammaṃ. Taṃ saccaṃ, yaṃ amosadhammaṃ nibbānaṃ. Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaṃ hi bhikkhu, paramaṃ ariyasaccaṃ yadidaṃ amosadhammaṃ nibbānaṃ.


1.Visaṃyutto naṃ vedeti-majasaṃ,[PTS.]
2.Anupādānā-majasaṃ simu.
Anupahārā-syā.

[BJT page 508]

Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā. Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi bhikkhu, paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo. Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchinnamūlo [PTS page 246] tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti eso hi bhikkhu, paramo ariyo upasamo yadidaṃ rāgadosamohānaṃ upasamo.

'Paññaṃ nappamajjeyya. Saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Yattha ṭhitaṃ maññussavā nappavattanti. Maññussave kho pana appavattamāne muni santoti vuccatī'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: asmīti bhikkhu maññitametaṃ. Ayamahamasmīti. Maññitametaṃ. Bhavissanti maññitametaṃ. Na bhavissanti maññitametaṃ. Rūpī bhavissanti maññitametaṃ. Arūpī bhavissanti maññitametaṃ. Saññī bhavissanti maññitametaṃ. Asaññī bhavissanti maññitametaṃ. Nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ bhikkhu rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ. Sabbamaññitānaṃ tveva bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana bhikkhu, santo na jāyati na jīyati na mīyati na kuppati na vihesati. Tampissa bhikkhu natthi. Yena jāyetha, ajāyamāno kiṃ jīyissati, ajīyamāno kiṃ mīyissati, amīyamāno kiṃ kuppissati. Akuppamāno kissa vihessati. 'Yattha ṭhītaṃ maññussavā nappavattanti. Maññussave kho pana nappavattamāne muni santoti vuccatī'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Imaṃ kho me tvaṃ bhikkhu, saṅkhittena cha dhātuvibhaṅgaṃ dhārehīti.


1.Anabhāvaṃ katā-majasaṃ.

[BJT page 510]

Atha kho āyasmā pukkusāti 'satthā kira me anuppatto, sugato kira me anuppatto, sammāsambuddho kira me anuppatto'ti uṭṭhāyāsanā ekaṃsā civaraṃ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: 'accayo maṃ bhante, accagamā yathābālaṃ yathāmūḷhaṃ [PTS page 247] yathāakusalaṃ, yohaṃ bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ. Tassa me bhante, bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā'ti.

Taggha tvaṃ bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha. Yato ca kho tvaṃ bhikkhu, accayaṃ accayato disvā yathā dhammaṃ paṭikarosi. Taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhikkhu. Ariyassa vinaye yo accayaṃ accayato disvā yathā dhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī'ti.

Labheyyāhaṃ bhante, bhagavato santike upasampadanti.
Paripuṇṇaṃ pana te bhikkhu, pattacīvaranti:
Na kho me bhante, paripuṇṇaṃ pattacīvaranti.
Na kho bhikkhu, tathāgatā aparipuṇṇapattacīvaraṃ upasampādentīti.

Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi.

Atha kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ bhantagāvī1 jīvitā voropesi.

Atha kho sambahulā bhikkhu yena bhagavā, tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'yo so bhante, pukkusāti nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti.

Paṇḍito bhikkhave, pukkusāti kulaputto,paccapādi dhammassānudhammaṃ. Na ca maṃ dhammādhikaraṇaṃ viheṭhesi. Pukkusāti bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS page 248]
Dhātuvibhaṅgasuttaṃ dasamaṃ.


1.Vibhantagāvī-sīmu.
Vibhantā gāvī-majasaṃ.

[BJT page 512]

3.4.11

Saccavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhagāmiyā paṭipadāya1 ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Sevetha bhikkhave, sāriputtamoggallāne. Bhajatha bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ. Seyyathāpī bhikkhave, janetti2 evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ kho moggallāno. Sāriputto bhikkhave, sotāpattiphale vineti. Moggallāno uttamatthe. Sāriputto bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātunti.

Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
[PTS page 249]
Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:


1. …Gāminī paṭipadā-simū.
2. Janetā5majasaṃ,sīmū.

[BJT page 514]

Tathāgatena āvuso, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamañcāvuso dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā.

Katamācāvuso jāti: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti1 khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccatāvuso jāti.

Katamācāvuso jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccatāvuso jarā.

Katamañcāvuso2 maraṇaṃ: yaṃ tesaṃ tesaṃ3 sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo, jīvitindriyassa upacchedo idaṃ vuccatāvuso maraṇaṃ.

Katamo cāvuso soko: yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socittaṃ anto soko anto parisoko, ayaṃ vuttāvuso soko.

Katamo cāvuso paridevo: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo [PTS page 250] ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccatāvuso paridevo.

Katamaṃ cāvuso dukkhaṃ: yaṃ kho āvuso kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccatāvuso dukkhaṃ.

Katamaṃ cāvuso domanassaṃ: yaṃ kho āvuso cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ vedayitaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccatāvuso domanassaṃ.


1.Nibbanti abhinibbatti-[PTS. 2.]Katamā cāvuso-sīmū.
3.Yā tesaṃ-majasaṃ.

[BJT page 516]

Katamo cāvuso upāyāso: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccatāvuso upāyāso.

Katamaṃ cāvuso yampicchaṃ na labhati tampi dukkhaṃ: jātidhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ āvuso sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhidhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇadhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Sokaparidevadukkhadomanassupāyāsadhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

Katame cāvuso saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime vuccantāvuso saṅkhittena pañcūpādānakkhandhā dukkhā. Idaṃ vuccatāvuso dukkhaṃ ariyasaccaṃ.

Katamañcāvuso, dukkhasamudayo1 ariyasaccaṃ: yā'yaṃ taṇhā ponobhavikā2 nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā [PTS page 251] vibhavataṇhā. Idaṃ vuccatāvuso dukkhasamudayo ariyasaccaṃ.

Katamañcāvuso dukkhanirodho3 ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccatāvuso dukkhanirodho ariyasaccaṃ.

Katamañcāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā cāvuso sammādiṭṭhi: yaṃ kho āvuso dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Ayaṃ vuccatāvuso sammādiṭṭhi.

Katamo cāvuso sammāsaṅkappo: nekkhammasaṅkappo avyāpādasaṅkappo avihiṃsāsaṅkappo. Ayaṃ vuccatāvuso sammāsaṅkappo.

Katamā cāvuso samāvācā: musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṃ vuccatāvuso sammāvācā.


1.Dukkhasamudayaṃ-sīmū,majasaṃ.[PTS.]
2.Ponobbhavikā-majasaṃ.
3.Dukkhanirodhaṃ-sīmū,majasaṃ,[PTS.]

[BJT page 518]

Katamo cāvuso sammākammanto: pāṇātipātā veramaṇī, adinnādānā veramaṇī kāmesu micchācārā veramaṇī. Ayaṃ vuttāvuso sammākammanto.

Katamo cāvuso sammā ājīvo: idhāvuso ariyasāvako micchāājīvaṃ pahāya sammā ājīvena jīvikaṃ kappeti. Ayaṃ vuccatāvuso sammāājīvo.

Katamo cāvuso sammāvāyāmo: idhāvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyāmati viriyaṃ arabhati vittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ [PTS page 252] uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya1 bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccatāvuso sammāvāyāmo.

Katamā cāvuso sammāsati: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Ayaṃ vuccatāvuso sammāsati.

Katamo cāvuso, sammāsamādhi: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvesedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccatāvuso sammāsamādhi. Idaṃ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

Tathāgatenāvuso, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.

Idamavocāyasmā sāriputto, attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṃ abhinandunti.
[PTS page 253]
Saccavibhaṅga suttaṃ ekādasamaṃ


1.Asammohāya-[PTS.]

[BJT page 520]

3.4.12

Dakkhiṇāvibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī navaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:

Idaṃ me bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me bhante, bhagavā patigaṇhātu anukampaṃ upādāyā'ti. Evaṃ vutte bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: saṅge gotamī dehi, saṅghe te dinnaṃ ahaṃ ceva pūjito bhavissāmi saṅgho cā'ti. Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: idaṃ me bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me bhante, bhagavā patigaṇhātu anukampaṃ upādāyā'ti. Dutiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: saṅghe gotamī dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti. Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: idaṃ me bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me bhante, bhagavā patigaṇhātu anukampaṃ upādāyā'ti. Tatiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: saṅghe gotamī dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: 'patigaṇhātu bhante, bhagavā mahāpajāpatiyā gotamiyā navaṃ dussayugaṃ, bahūpakārā1 bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā, bhagavantaṃ janettiyā kālakatāya2 thaññaṃ pāyesi. Bhagavāpi bhante, bahūpakāro mahāpajāpatiyā gotamiyā. Bhagavantaṃ bhante, āgamma mahāpajāpatī gotamī buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. Bhagavantaṃ bhante. Āgamma mahāpajāpatī gotamī pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṃ bhante, āgamma mahāpajāpatī gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi [PTS page 254] sīlehi samannāgatā. Bhagavantaṃ bhante, āgamma mahāpajāpatī gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi bhante bahūpakāro mahāpajāpatiyā gotamiyāti.


1.Bahukārā-syā.
2.Kālaṅkatāya-majasaṃ,sīmū.

[BJT page 522]

Evametaṃ ānanda, evametaṃ ānanda, yaṃ hi ānanda, puggalo puggalaṃ āgamma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti.Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṃ hānanda, puggalo puggalaṃ āgamma. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṃ hānanda, puggalo puggalaṃ āgamma buddhe aveccappasādena samannāgato hoti, dhamme aveccappasādena samannāgato hoti, saṅghe aveccappasādena samannāgato hoti, ariyakantehi sīlehi samannāgato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṃ hānanda, puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Cuddasa kho panimānanda, pāṭipuggalikā dakkhiṇā. Katamā cuddasa: tathāgate arahante sammāsambuddhe dānaṃ deti, ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekabuddhe1 dānaṃ deti, ayaṃ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaṃ deti, ayaṃtatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaṃ deti, ayaṃ catutthī pāṭipuggalikā dakkhiṇā. Anāgāmissa dānaṃ deti, ayaṃ pañcamī pāṭipuggalikā dakkhiṇā. [PTS page 255] anāgāmiphalasacchakiriyāya paṭipanne dānaṃ deti, ayaṃ chaṭṭhi pāṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaṃ deti, ayaṃ sattamī pāṭipuggalikā dakkhiṇā. Sakadāgāmiphalasacchakiriyāya paṭipanne dānaṃ deti, ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaṃ deti, ayaṃ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchakiriyāya paṭipanne dānaṃ deti, ayaṃdasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaṃ deti, ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā. Puthujjanasīlavante dānaṃ deti, ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā. Puthujjanadussīle dānaṃ deti, ayaṃ terasamī pāṭipuggalikā dakkhiṇā. Tiracchānagate dānaṃ deti, ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.


1.Paccekasambuddhe-majasaṃ,sīmū.

[BJT page 524]

Tatrānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā. Ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo tathāgatasāvake arahante, ko pana vādo paccekabuddhe, ko pana vādo tathāgate arahante sammāsambuddheti.

Satta kho panimānanada, saṅghagatā dakkhiṇā. Katamā satta: buddhapamukhe ubhato saṅghe dānaṃ deti, ayaṃ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhato saṅghe dānaṃ deti, ayaṃ dutiyā saṅghagatā dakkhiṇā. Bhikkhusaṅghe dānaṃ deti, ayaṃ tatiyā saṅghagatā dakkhiṇā. Bhikkhunīsaṅghe dānaṃ deti, ayaṃ catutthī saṅghagatā dakkhiṇā. 'Ettakā me bhikkhū ca bhikkhuniyo [PTS page 256] ca saṅghato uddissathā'ti dānaṃ deti. Ayaṃ pañcamī saṅghagatā dakkhiṇā. 'Ettakā me bhikkhū saṅghato uddissathā'ti dānaṃ deti, ayaṃ chaṭṭhī saṅghagatā dakkhiṇā. 'Ettikā me bhikkhuniyo saṅghato uddissathā'ti dānaṃ deti. Ayaṃ sattamī saṅghagatā dakkhiṇā.

Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti. Tadāpahaṃ1 ānanda saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi. Natvevāhaṃ ānanda, kenacī pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi.

Catasso kho imā ānanda, dakkhiṇāvisuddhiyo. Katamā catasso: atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā paṭiggāhakato visujjhati. No dāyakato. Atthānanda, dakkhīṇā neva dāyakato visujjhati nopaṭiggāhakato. Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato: idhānanda, dāyako hoti silavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā. Evaṃ kho ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato: idhānanda dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto2 kalyāṇadhammā. Evaṃ kho ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Idhānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā. Evaṃ kho ānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.


1.Tadāpāhaṃ-majasaṃ. 2.Sīlavantā-sīmū.

[BJT page 526]

Kathañcānanda, dakkhiṇā dāyakatoceva visujjhati paṭiggāhakato ca: idhānanda, dāyako ca hoti silavā kalyāṇadhammo, paṭiggāhakā ca honti silavanto kalyāṇadhammā. [PTS page 257] evaṃ kho ānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho ānanda, catasso dakkhiṇāvisuddhiyoti.

Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Yo sīlavā dussīlesu dadāti dānaṃ
Dhammena laddhā1 supasannacinto,
Abhisaddahaṃ kammaphalaṃ uḷāraṃ
Sā dakkhiṇā dāyakato visujjhati.

Yo dussīlo silavantesu dadāti dānaṃ
Adhammena laddhā1 appasannacītto,
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ
Sā dakkhiṇā paṭiggāhakato visujjhati.

Yo dussīlo dadāti dānaṃ
Adhammena laddhā1 appasannacitto
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ
Na taṃ dānaṃ vipulaphalanti2 brūmi.

Yo sīlavā silavantesu dadāti dānaṃ
Dhammena laddhā1 supasannacitto,
Abhisaddahaṃ kammaphalaṃ uḷāraṃ
Taṃ ve dānaṃ vipulaphalanti2 brūmi.

Yo vītarāgo vītarāgesu dadāti dānaṃ
Dhammena laddhā1 supasannacitto
Abhisaddahaṃ kammaphalaṃ uḷāraṃ
Taṃ ve dānaṃ āmisadānānamagganti3
[PTS page 258]
Dakkhiṇāvibhaṅga suttaṃ dvādasamaṃ

Vibhaṅgavaggo catuttho.

Tassa vaggassa uddānaṃ

Bhaddekānanda kaccāna lomasaṅgiyā subho,
Mahākamma saḷāyatana vibhaṅgā,
Uddesa araṇā dhātu saccaṃ
Dakkhiṇā vibhaṅga suttanti4.


1.Laddhaṃ-sīmū. 2.Vipulapphalanti-majasaṃ,
3.Cipulantibrūmi-sīmū.

[BJT page 528]

5.Saḷāyatanavaggo

3.5.1

Anāthapiṇḍikovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ amho purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. 'Anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. 'So bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti.

'Evaṃ bhante'ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca: 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato sāriputtassa pāde sirasā vandati. Evañca vadeti: sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti.

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā [PTS page 259] paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca: 'kacci te gahapati, khamanīyaṃ kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyanti no abhikkamo'ti.

[BJT page 530]

Na me bhante sāriputta khamanīyaṃ, na yāpanīyaṃ,bāḷhā me dukkhā vedanā. Abhikkhamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamo'ti.

Seyyathāpi bhante sāriputta, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho bhante sāriputta, adhimattā vātā muddhani ūhananti. Na me bhante sāriputta, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, balavā puriso daḷhena varattabandhena1 sīse sīsaveṭhanaṃ2 dadeyya, evameva kho me bhante sāriputta, adhimattā vātā sīsaṃ parikantanti3. Na me bhante sāriputta, khamanīyaṃ na yāpanīyaṃ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamoti.

Seyyathāpi bhante sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me bhante sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me bhante sāriputta, khamanīyaṃ na yāpanīyaṃ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpyeṃ, evameva kho me bhante sāriputta, adhimatto kāyasmiṃ ḍāho. Na me bhante sāriputta, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na cakkhuṃ upādiyissāmī. Na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na sotaṃ upādiyissāmi. Na ca me sotanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na ghānaṃ upādiyissāmī. Na ca me ghānanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na jivhaṃ upādiyissāmi. Na ca me jivhanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.
Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na kāyaṃ upādiyissāmi. Na ca me kāyanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na manaṃ upādiyissāmī. Na ca me manonissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhītabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabba: 'na rūpaṃ upādiyissāmi. Na ca me rūpanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na saddaṃ upādiyissāmī. Na ca me saddanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: 'na gandhaṃ upādiyissāmi. Na ca me gandhanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na rasaṃ upādiyissāmī. Na ca me rasanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: 'na phoṭṭhabbaṃ upādiyissāmi. Na ca me phoṭṭhabbanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na dhammaṃ upādiyissāmī. Na ca me dhammanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhītabbaṃ.


1.Varattakhaṇḍena-sīmū.Majasaṃ.
2.Sīsaveṭhaṃ-majasaṃ.
3.Adhimattā sīse sīsavedanā-majasaṃ.

[BJT page 532]

Tasmātiha te gahapati, evaṃ sikkhitabba: 'na cakkhu viññāṇaṃ upādiyissāmi. Na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatī'ti evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na sotaviññāṇaṃ upādiyissāmī. Na ca me
Sotaviññāṇanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: 'na ghānaviññāṇaṃ upādiyissāmi. Na ca me ghānaviññāṇanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na jivhāviññāṇaṃ upādiyissāmī. Na ca me jivhāviññāṇanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: 'na kāyaviññāṇaṃ upādiyissāmi. Na ca me kāyaviññāṇanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na manoviññāṇaṃ upādiyissāmī. Na ca me mano viññāṇanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na cakkhusamphassaṃ upādiyissāmi. Na ca me cakkhusamphassanissitaṃ [PTS page 260] viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na sotasamphassaṃ upādiyissāmī. Na ca me
Sotasamphassanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na ghānasamphassaṃ upādiyissāmi. Na ca me ghānasamphassanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na jivhāsamphassaṃ upādiyissāmi. Na ca me jivhāsamphassanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na kāyasamphassaṃ upādiyissāmi. Na ca me kāyasamphassanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na manosamphassaṃ upādiyissāmi. Na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na cakkhusamphassajaṃ vedanaṃ upādiyissāmi. Na ca me cakkhusamphassajavedanānissitaṃ1 viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na sotasamphassajaṃvedanaṃ upādiyissāmī. Na ca me sotasamphassajavedanānissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: 'na ghānasamphassajaṃ vedanaṃ upādiyissāmi. Na ca me ghānasamphassajavedanānissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: 'na jivhāsamphassajaṃ vedanaṃ upādiyissāmi.Na ca me jivhāsamphassajavedanānissitaṃ viññāṇaṃ bhavissatī'ti.Evaṃ hi te gahapati sikkhitabbaṃ.Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na kāyasamphassajaṃ vedanaṃ upādiyissāmi.Na ca me kāyasamphassajavedanānissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: 'na manosamphassajaṃ vedanaṃ upādiyissāmi. Na ca me manosamphassajavedanānissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na paṭhavīdhātuṃ upādiyissāmi. Na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na āpodhātuṃ upādiyissāmi. Na ca me āpodhātunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na tejodhātuṃ upādiyissāmi. Na ca me tejodhātunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na vāyedhātuṃ upādiyissāmi. Na ca me vayodhātunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na ākāsadhātuṃ
Upādiyissāmi. Na ca me ākāsadhātunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na viññāṇadhātuṃ upādiyissāmi. Na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ na rūpaṃ upādiyissāmi. Na ca me rūpanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na vedanaṃ upādiyissāmi. Na ca me vedanānissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na saññaṃ upādiyissāmi. Na ca me saññānissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na saṅkhāre upādiyissāmi. Na ca me saṅkhāranissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na viññāṇaṃ upādiyissāmi. Na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na ākāsānañcāyatanaṃ upādiyissāmi. Na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na viññāṇañcāyatanaṃ upādiyissāmi, na ca me viññāṇañcāyatananissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na ākiñcaññāyatanaṃ [PTS page 261] upādiyissāmi. Na ca me
Ākiñcaññāyatananissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na nevasaññānāsaññāyatanaṃ upādiyissāmi. Na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.


1.Cakkhusamphassajāvedanānissitaṃ-majasaṃ,sīmū.

[BJT page 534]

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na idha lokaṃ upādiyissāmi. Na ca me idha lokanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na paralokaṃ upādiyissāmi. Na ca me paralokanissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha gahapati, evaṃ sikkhitabbaṃ: yampidaṃ1 diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ2 anuvicaritaṃ3 manasā. Tampi na upadiyissāmi. Na ca me tannissitaṃ viññāṇaṃ bhavissatī'ti. Evaṃ hi te gahapati, sikkhitabbanti.

Evaṃ vutte anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando, anāthapiṇḍikaṃ gahapatiṃ etadavoca: olīyasi kho tvaṃ gahapati, saṃsīdasi4. Kho tvaṃ gahapatī'ti.

Nāhaṃ bhante ānanda, oliyyāmi, napi saṃsīdāmi. Api ca me dīgharattaṃ satthā payirupāsito, manobhāvanīyā ca bhikkhu na ca me evarūpī dhammī kathā sutapubbā'ti.
Na kho gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti. Pabbajitānaṃ kho gahapati, evarūpī dhammī kathā paṭibhātī'ti.

Tena hi bhante sāriputta,gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi bhante sāriputta, kulaputtā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro'ti.

Atha kho āyasmā ca sāriputto āyasmā ca ānando, anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca [PTS page 262] ānande kāyassa bhedā parammaraṇā5 tusitaṃ kāyaṃ upapajji6.

Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi:

„Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.

Kammaṃ vijjā ca dhammo ca silaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.


1.Yampi me-majasaṃ. 5.Kālamakāsi-majasaṃ,sīmu.
2.Viññātaṃ pariyesitaṃ-[PTS. 6.]Uppajjī-[PTS.]
3.Anupariyesitaṃ anuvicaritaṃ-majasaṃ,sīmu.
4.Saṃsīdati-sīmu.

[BJT page 536]

Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.

Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyā‘‘ti.

Idamavoca anāthapiṇḍiko devaputto, samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave, so devaputto maṃ gāthāhi ajjhabhāsi:

„Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.

Kammaṃ vijjā ca dhammo ca silaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.

Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.

Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyāti.
[PTS page 263]
Idamavoca bhikkhave, so devaputto. Samanuñño me satthāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī'ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: 'so hi nūna so bhante, anāthapiṇḍiko devaputto bhavissati, anāthapiṇḍiko bhante, gahapati āyasmante sāriputte abhippasanno2 ahosīti.

Sādhu sādhu, ānanda, yāvatakaṃ kho ānanda, takkāya pattabbaṃ, anuppattaṃ tayā. Anāthapiṇḍiko so ānanda, devaputto nāññoti3.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Anāthapiṇḍikovāda suttaṃ paṭhamaṃ


1.Yo pi-majasaṃ.
2.Aveccappasanno-majasaṃ,sīmū,[PTS.]
3.Nāññoti-majasaṃ,ūnaṃ.

[BJT page 538]

3.5.2

Channovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti. Tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā mahācundo,tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahācundaṃ etadavoca: 'āyāma āvuso cunda, yenāyasmā channo, tenupasaṅkameyyāma gilānapucchakā'ti. Evamāvusoti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo, tenupasaṅkamiṃsu, upasaṅkamitvā āyasmatā channena saddhiṃ sammodiṃsu. Sammodanīyaṃ [PTS page 264] kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ channaṃ etadavoca: 'kacci te āvuso channa, khamanīyaṃ kacci yāpanīyaṃ kacci te dukkhā vedanā, paṭikkamanti no abhikkamanti. Paṭikkamosānaṃ paññāyati no abhikkamo'ti.

Na me āvuso sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā. Abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo'ti. Seyyathāpi āvuso sāriputta. Balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me āvuso sāriputta adhimattā vātā muddhani ūhananti. Na me āvuso sāriputta, khamanīyaṃ, yāpanīyaṃ, bāḷhā me dukkhā vedanā, abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi āvuso sāriputta. Balavā puriso daḷhena varatta bandhena sīse sīsaveṭhanaṃ dadeyya. Evameva kho me āvuso sāriputta, adhimattā vātā sīsaṃ parikantanti1 na me āvuso sāriputta, khamanīyaṃ na yāpanīyaṃ, baḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi āvuso sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya. Evameva kho me āvuso sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me āvuso sāriputta, khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamo'ti.


1.Sīse sīsavedanā-majasaṃ.

[BJT page 540]

Seyyathāpi āvuso sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ. Evameva kho me āvuso sāriputta, adhimatto kāyasmiṃ ḍāho. Na me āvuso sāriputta, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo'ti. Satthaṃ āvuso sāriputta, āharissāmi, nāvakaṅkhāmi jīvitanti.

'Māyasmā channo satthaṃ āharesi. Yāpetāyasmā channo, yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāma. Sace āyasmato channassa natthi sappāyāni bhojanāni, ahaṃ āyasmato channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaṃ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato channassa natthi patirūpo upaṭṭhāko, ahaṃ āyasmantaṃ channaṃ upaṭṭhahissāmi. Māyasmā channo satthaṃ āharesi. Yāpetāyasmā channo, yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmā'ti.

Napi me āvuso sāriputta, natthi sappāyāni bhojanāni. Napi me natthi sappāyani bhesajjāni napi me natthi patirūpā upaṭṭhākā. Api cāvuso sāriputta, pariciṇṇo me satthā dīgharattaṃ manāpeneva no amanāpena. Etaṃ hi āvuso sāriputta, sāvakassa patirūpaṃ: yaṃ satthāraṃ paricareyya manāpeneva no amanāpena, anupavajjaṃ channo bhikkhu satthaṃ āharissatī'ti. Evametaṃ āvuso sāriputta, dhārehīti.

Puccheyyāma mayaṃ āyasmantaṃ channaṃ kañcideva desaṃ, sace āyasmā channo okāsaṃ karoti pañhassa veyyākaraṇayā'ti. Pucchāvuso sāriputta, sutvā vedissāmāti.

Cakkhuṃ āvuso channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme etaṃ mama, esohamasmi, [PTS page 265] eso me attā'ti samanupassasi. Sotaṃ āvuso channa, sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme etaṃ mama, esohamasmi, eso me attā'ti samanupassasi. Ghānaṃ āvuso channa, ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme etaṃ mama, esohamasmi, eso me attā'ti samanupassasi. Jivhaṃ āvuso channa, jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme etaṃ mama, esohamasmi, eso me attā'ti samanupassasi. Kāyaṃ āvuso channa, kāyaviññāṇaṃ kāyaviññāṇaviññātabbe dhamme etaṃ mama,
Esohamasmi, eso me attā'ti samanupassasi. Manaṃ āvuso channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme etaṃ mama, esohamasmi, eso me attā'ti samanupassasīti.

Cakkhuṃ āvuso sāriputta, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. Sotaṃ āvuso sāriputta, sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. Ghānaṃ āvuso sāriputta, ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. Jivhaṃ āvuso sāriputta, jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. Kāyaṃ āvuso sāriputta, kāyaviññāṇaṃ
Kāyaviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. Manaṃ āvuso sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmīti.


1.Vedissāmīti-keci.

[BJT page 542]

Cakkhusmiṃ āvuso channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama,
Nesohamasmi, na meso attā'ti samanupassasi. Sotasmiṃ āvuso channa, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya sotaṃ sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassasi. Ghānasmiṃ āvuso channa, ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya ghānaṃ ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassasi. Jivhāya āvuso channa, jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassasi. Kāyasmiṃ āvuso channa, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya kāyaṃ kāyaviññāṇaṃ kāyaviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassasi. Manasmiṃ āvuso channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama, nesohamasmi, na meso attā'ti samanupassasīti.

Cakkhusmiṃ āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama, nesohasmi, na meso attā'ti samanupassāmi. Sotasmiṃ āvuso sāriputta, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya sotaṃ sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme netaṃ mama, nesohasmi, na meso attā'ti samanupassāmi. Ghānasmiṃ āvuso sāriputta, ghānaviññāṇe
Ghānaviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya ghānaṃ
Ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme netaṃ mama, nesohasmi, na meso attā'ti samanupassāmi. Jivhāya āvuso sāriputta, jivhā viññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme netaṃ mama, nesohasmi, na meso attā'ti samanupassāmi. Kāyasmiṃ āvuso sāriputta, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya kāyaṃ kāyaviññāṇaṃ kāyaviññāṇaviññātabbe dhamme netaṃ mama, nesohasmi, na meso attā'ti
Samanupassāmi. Manasmiṃ āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ [PTS page 266] manoviññāṇaviññātabbe dhamme netaṃ mama, nesohasmi, na meso attā'ti samanupassāmīti.

Evaṃ vutte āyasmā mahācundo, āyasmantaṃ channaṃ etadavoca: tasmātiha āvuso channa, idampi tassa bhagavato sāsanaṃ niccakappaṃ manasi kātabbaṃ: nissitassa calitaṃ. Anissitassa calitaṃ natthi. Calite asati passaddhi. Passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutupapāte asati neva idha na huraṃ na ubhayamantarena esevanto dukkhassā'ti.

Atha kho āyasmā sāriputto āyasmā ca mahācundo āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā channo, acirapakkante āyasmante ca sāriputte āyasmante ca mahācunde satthaṃ āharesi. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: āyasmatā bhante, channena satthaṃ āharitaṃ, tassa kā gati no abhisamparāyoti:

[BJT page 544]

Nanu te sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatāti:

Atthi bhante, pubbajiraṃ nāma vajjigāmo. Tatrāyasmato1 channassa mittakulāni suhajjakulāni upavajjakulānī'ti. Honti hete sāriputta, channassa bhikkhuno mittakulāni sahajjakulāni upavajjakulāni. Nāhaṃ sāriputta, ettāvatā saupavajjoti vadāmi. Yo kho sāriputta,imañca kāyaṃ nikkhipati. Aññaṃ ca kāyaṃ upādiyati, tamahaṃ saupavajjo'ti vadāmi. Taṃ channassa bhikkhuno natthi. Anupavajjo, channo bhikkhu satthaṃ āharesīti2.

Idamavoca bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.
[PTS page 267]
Channovāda suttaṃ dutiyaṃ


1.Tatthāyasmato-majasaṃ.
2.Evametaṃ sāriputta dhārehiti-majasaṃ, adhikaṃ.

[BJT page 546]

3.5.3

Puṇṇovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā puṇṇo sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca:

Sādhu maṃ bhante, bhagavā saṅkhittena ovādena ovadatu, 'yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya'nti.

Tena hi puṇṇa, suṇohi, sādhukaṃ manasi karohi, bhāsissāmīti.

Evaṃ bhantehi kho āyasmā puṇṇo bhagavato paccassosi. Bhagavā etadavoca:

Santi kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi.

Santi kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
Kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi.

Santi kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati. Nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ
Anabhinandato anabhivadato anajjhosāya tiṭṭhato nandinirujjhati. Nandi nirodhā dukkhanirodho puṇṇāti vadāmi.

Santi kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ
Anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa,
Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
Kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā [PTS page 268] rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

[BJT page 548]

Iminā ca tvaṃ puṇṇa, mayā saṅkhittena ovādena ovadito katarasmiṃ janapade viharissasīti. Imināhaṃ bhante, bhagavatā saṅkhittena ovādena ovadito atthi suṇāparanno nāma janapado tatthāhaṃ viharissāmi.

Caṇḍā kho puṇṇa, suṇāparantakā manussā. Pharusā kho puṇṇa, suṇāparantakā manussā. Sace taṃ puṇṇa, suṇāparantakā manussā akkosissanti paribhāsissanti, tattha te puṇṇa kinti bhavissatī'ti,

Sace maṃ bhante, suṇāparantakā manussā akkosissanti. Paribhāsissanti, tattha me evaṃ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā. Yaṃ me nayime pāṇinā pahāraṃ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te puṇṇa, kinti bhavissatī'ti.

Sace me1 bhante, suṇāparantakā manussā pāṇinā pahāraṃ dassanti. Tattha me evaṃ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaṃ me nayime leḍḍunā pahāraṃ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā leḍḍunā pahāraṃ dassanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. Sace me bhante, suṇāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.
[PTS page 269]
Sace pana te puṇṇa, suṇāparantakā manussā daṇḍena pahāraṃ dassanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. 'Sace pana me bhante suṇāparantakā manussā daṇḍena pahāraṃ dassanti. Tattha me evaṃ bhavissati: bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāpantakā manussā, yaṃ me nayime satthena pahāraṃ dentī'ti. Evamettha bhagavā, bhavissati evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā satthena pahāraṃ dassanti. Tattha pana te puṇṇa kinti bhavissatī'ti. 'Sace me bhante suṇāparantakā manussā satthena pahāraṃ dassanti. Tattha me evaṃ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaṃ maṃ2 nayime tiṇhena satthena jīvitā voropenti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.


1.Sace maṃ-sīmu. 2.Yaṃ me-sīmu.

[BJT page 550]

Sace pana taṃ puṇṇa1, suṇāparantakā manussā tiṇhena satthena jīvitā voropessanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. Sace maṃ bhante, suṇāparantakā manussā tiṇhena satthena jīvitā voropenti. Tattha pana me evaṃ bhavissati: santi kho bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti, taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ laddhanti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sādhu sādhu puṇṇa, sakkhissasi kho tvaṃ puṇṇa, iminā damūpasamena samannāgato suṇāparantasmiṃ janapade viharituṃ. Yassadāni tvaṃ puṇṇa, kālaṃ maññasiti.

Atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena suṇāparanto janapado, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena suṇāparanto janapado, tadavasari. Tatra sudaṃ āyasmā puṇṇo suṇāparantasmiṃ janapade viharati.

Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakatāni paṭipādesi.2 Tenevantara vassena pañcamattāni upāsikāsatāni paṭipādesi. Tenevantaravassena tisso vijjā sacchākāsi. Atha kho āyasmā puṇṇo aparena samayena parinibbāyi. Atha kho sambahulā bhikkhū yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: yo so bhante, puṇṇo [PTS page 270] nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti

Paṇḍito bhikkhave, puṇṇo kulaputto, paccapādī dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭhesi. Parinibbuto bhikkhave, puṇṇo kulaputtoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Puṇṇovāda suttaṃ tatiyaṃ


1.Sace pana te puṇṇa-majasaṃ.
2.Upāsakasatāni paṭivedesi-majasaṃ.

[BJT page 552]

3.5.4

Nandakovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mahāpajāpatī gotamī pañcamattehi bhikkhunīsatehi saddhiṃ yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: 'ovadatu bhante, bhagavā bhikkhuniyo, anusāsatu bhante, bhagavā bhikkhuniyo, karotu bhante, bhagavā bhikkhunīnaṃ dhammiṃ katha'nti.

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Āyasmā pana nandako na icchati bhikkhuniyo ovadituṃ pariyāyena. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'kassa nu kho ānanda, ajja pariyāyo bhikkhuniyo ovadituṃ pariyāyenā'ti

Nandakassa bhante. Pariyāyo bhikkhuniyo ovadituṃ pariyāyena1, ayaṃ bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṃ pariyāyenā'ti.

Atha kho bhagavā āyasamantaṃ nandakaṃ āmantesi: 'ovada nandaka, bhikkhuniyo. Anusāsa nandaka, bhikkhuniyo, karohi tvaṃ brāhmaṇa. Bhikkhunīnaṃ dhammiṃ katha'nti.

Evaṃ bhantehi kho so [PTS page 271] āyasmā nandako bhagavato paṭissutvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi, sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṃsu2 kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ. Nisidi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṃ, na ājānantīhi na ājānāmātissa vacaniyaṃ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo: 'idaṃ bhante, kathaṃ imassa kvattho'ti.

Ettakenapi mayaṃ bhante, ayyassa nandakassa attamanā abhiraddhā. Yaṃ no ayyo nandako pavāretī'ti.

Taṃ kiṃ maññatha bhaginiyo, cakkhuṃ3 niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.


1.Sabbeheva bhante, kato pariyāyo bhikkhuniyo ovadituṃ-majasaṃ,sīmu.
2.Addasāsuṃ-[PTS. 3.]Cakkhu-majasaṃ,sīmu.

[BJT page 554]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, sotaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, ghānaṃ niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.
[PTS page 272]

Taṃ kiṃ maññatha bhaginiyo, jihvā niccaṃ vā aniccaṃ vā'ti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, kāyo nicco vā anicco vā'ti.

Anicco bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, mano nicco vā anicco vā,ti.

Anicco bhante.

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante. Yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 'itipime cha ajjhattikā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo. Hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. Taṃ kiṃ maññatha bhaginiyo. Rūpā niccā vā aniccā vā'ti.
Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Saddā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo.

[BJT page 556]

Gandhā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Rasā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Phoṭṭhabbā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Dhammā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante. Taṃ kissa hotu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: itipi me cha bāhirā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo. Hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. Taṃ kiṃ maññatha bhaginiyo, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.
[PTS page 273]
Taṃ kiṃ maññatha bhaginiyo, sotaviññāṇaṃ niccaṃ vā aniccaṃ
Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, ghānaviññāṇaṃ niccaṃ vā aniccaṃ
Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, jihvāviññāṇaṃ niccaṃ vā aniccaṃ
Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, kāyaviññāṇaṃ niccaṃ vā aniccaṃ
Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, manoviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vātī.

Dukkhaṃ bhante.

[BJT page 558]

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
Esohamasmi, eso me attā'ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: itipi me cha viññāṇakāyā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpī bhaginiyo. Telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo evaṃ vadeyya. 'Amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā. Accipi aniccā vipariṇāmadhammā, yā khvāssa ābhā, sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

Nesā hetaṃ bhante. Taṃ kissa hetu: amussa hi bhante, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā'ti.

Evameva kho bhaginiyo, yo nu kho evaṃ vadeyya, cha hi kho imā ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaṃvedeti sukhaṃ vā dukakhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti. Sammā1 nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṃ bhante. Taṃ kissa hetu, 'tajjaṃ tajjaṃ bhante. Paccayā paṭicca tajjā tajjā vedanā uppajjanti. [PTS page 274] tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpī bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaṃ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṃ bhante. Taṃ kissa hetu: 'amussa hi bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, pagevassa chāyā aniccā vipariṇāmadhammā'ti.


1.Yaṃ sammā-sīmu.

[BJT page 560]

Evameva kho bhaginiyo, yo nu kho evaṃ vadeyya: cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā. Yañca kho cha bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti, sammā nu kho so bhaginiye, vadamāno vadeyyā'ti.

No hetaṃ bhante. Taṃ kissa hetu: tajjaṃ tajjaṃ bhante. Paccayaṃ paṭicca tajjā tajjā vedanā nirujjhantī'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena. Govikantanena gāviṃ vikanteyya,1 anupahacca antaraṃ maṃsakāya, anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena [PTS page 275] govikantanena sañchindeyya saṅkanteyya sampakanteyya. Samparikanteyya. Sañchinditvā, saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: 'tathevāyaṃ gāvī saṃyuttā imināva cammenā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṃ bhante. Taṃ kissa hetu: amu hi bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ. Anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena govikantanena sañchindeyya, saṅkanteyya, sampakanteyya, samparikanteyya. Sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: 'tathevāyaṃ gāvī saṃyuttā imināva cammenā'ti. Atha kho sā gāvī visaṃyuttā teneva cammenā'ti.

Upamā kho me ayaṃ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maṃsakāyoti kho bhaginiyo channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Bāhiro cammakāyoti kho bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Antarā vilīmaṃsaṃ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaṃ adhivacanaṃ. Tiṇhaṃ govikantananti kho bhaginiyo, ariyāyetaṃ paññāya adhivacanaṃ yā'yaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati sampakantati samparikantati.


1.Saṅkanteyya-majasaṃ,sīmu.

[BJT page 562]

Satta kho ime bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
Nirodhanissitaṃ vossaggapariṇāmiṃ, samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ime kho bhaginiyo, satta bojjhaṅgā: yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti
[PTS page 276]
Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhīṇaṃ katvā yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: 'gacchatha bhikkhuniyo kālo'ti.

Atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkamiṃsu.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathāpi bhikkhave, tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: 'ūno nu kho cando, puṇṇo nu kho cando'ti. Atha kho ūno cando tveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva honti, no ca kho paripuṇṇa saṅkappā'ti.

Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi: 'tena hi tvaṃ nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsīti. Evaṃ bhanteti kho āyasmā nandako bhagavato paccassosi.

Atha kho āyasmā nandako tassā rattiyā accayena pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratoca āgacchantaṃ, disvāna āsanaṃ paññāpesuṃ udakañca pādānaṃ upaṭṭhapesuṃ. Nisīdi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: 'paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṃ. Na ājānantīhi na ājānāmātissa vacanīyaṃ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha [PTS page 277] paṭipucchitabbo: 'idaṃ bhante kathaṃ imassa kvattho'ti.

[BJT page 564]

Ettakenapi mayaṃ bhante, ayyassa nandakassa attamanā abhiraddhā, yaṃ no ayyo nandako pavāretī'ti.

Taṃ kiṃ maññatha bhaginiyo, cakkhuṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, sotaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, ghānaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, jivhā niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, kāyo nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, mano nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 'itipi me cha ajjhattikā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. Taṃ kiṃ maññatha bhaginiyo, rūpā niccā vā aniccā vāti.
Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

[BJT page 566]

Taṃ kiṃ maññatha bhaginiyo, saddā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, gandhā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, rasā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, phoṭṭhabbā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 'itipime cha bāhirā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Taṃ kiṃ maññatha bhaginiyo, cakkhu viññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama. Esohamasmi, eso me attāti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Manoviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

[BJT page 568]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante, taṃ kissa hetu: pubbeva no hetaṃ bhante. Yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 'itipi me cha viññāṇakāyā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho, bhaginiyo, evaṃ vadeyya: 'amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

No hetaṃ bhante, taṃ kissa hetu: 'amussa hi bhante, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā'tī.

Eva meva kho bhaginiyo, yo nu kho evaṃ vadeyya: 'cha kho me ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamma'nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṃ bhante. Taṃ kissa hetu: 'tajjaṃ tajjaṃ bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaṃ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammo'ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

[BJT page 570]

No hetaṃ bhante. Taṃ kissa hetu: 'amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, pagevassa chāyā aniccā vipariṇāmadhammā'ti.

Evameva kho bhaginiyo, yo nu kho evaṃ vadeyya: 'cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā, yañca kho cha bāhire āyatane paṭicca paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamma'nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṃ bhante. Taṃ kissa hetu 'tajjaṃ tajjaṃ bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti.

Sādu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ, teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: 'tathevāyaṃ gāvī saṃyuttā iminā cammenā'ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṃ bhante, taṃ kissa hetu. 'Asu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: 'tathevāyaṃ gāvī saṃyuttā iminā cammenā'ti. Atha kho sā gāvī visaṃyuttā teneva cammenā'ti.

Upamā kho me ayaṃ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maṃsakāyoti kho bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Bāhiro cammakāyoti kho bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Antarā vilīmaṃsaṃ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaṃ adhivacanaṃ. Tiṇhaṃ govikantanti kho bhaginiyo, ariyāyetaṃ paññāya adhivacanaṃ, yāyaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati sampakantati samparikantati.

[BJT page 572]

Satta kho panime bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavijayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ime kho bhaginiyo satta bojjhaṅgo yesaṃ bhāvitattā bahulīkatattā bhikkhū āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti.

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti.

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā. Tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: 'gacchatha bhikkhuniyo, kālo'ti.

Atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathāpi bhikkhave, tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā: ūno nu kho cando puṇṇo nu kho cando'ti, atha kho puṇṇo candotveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ bhikkhave, pañcannaṃ bhikkhunīsatānaṃ yā pacchimā1 bhikkhunī, sā sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Nandakovādasuttaṃ catutthaṃ.


1.Pacchimikā-majasaṃ. 2.Tā bhikkhūniyo sotāpannā-majasaṃ

[BJT page 574]

3.5.5

Cūḷarāhulovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi. Paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyanti.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi: 'gaṇhāhi rāhula nisīdanaṃ, yena andhavanaṃ tenupasaṅkamissāma [PTS page 278] divāvihārāyā'ti.

Evaṃ bhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ1 piṭṭhato anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni honti. 'Ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī'ti.

Atha kho bhagavā andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca:

'Taṃ kiṃ maññasi rāhula, cakkhuṃ niccaṃ2vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula. Rūpā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.
No hetaṃ bhante.


1.Bhagavato-sīmū. 2.Cakkhu niccaṃ-majasaṃ,sīmū.

[BJT page 576]

Taṃ kiṃ maññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ cāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi. Eso me attā'ti.
[PTS page 279]
No etaṃ bhante.

Taṃ kiṃ maññasi rāhula, cakkhusamphasso nicco vā anicco vāti.

Anicco bhante.

'Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ, vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Tampi niccaṃ vā aniccaṃ vā'ti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, sotaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, ghānaṃ niccaṃ vā aniccaṃ vā'ti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, jivhā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, kāyo nicco vā anicco vā'ti.

Anicco bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, mano nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

[BJT page 578]

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, manoviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, eso hamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, manosamphasso nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Tampi niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yampanāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me attā'ti.

No hetaṃ bhante.

[BJT page 580]

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmiṃ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati, yampidaṃ1 cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Sotasmiṃ nibbindati, saddesu nibbindati, sotaviññāṇe nibbindati. Sotasamphasse nibbindati, yampidaṃ1 sotasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Ghānasmiṃ nibbindati, gandhesu nibbindati, ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati, yampidaṃ1 ghānasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Jivhāya nibbindati, rasesu nibbindati, rasaviññāṇe nibbindati. Rasasamphasse nibbindati, yampidaṃ1 rasasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Kāyasmīṃ nibbindati, poṭṭhabbesu nibbindati, poṭṭhabbaviññāṇe nibbindati.
Phoṭṭhabbasamphasse nibbindati, yampidaṃ1 phoṭṭhabbasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati. Manosamphasse nibbindati, yampidaṃ1
Manosamphassapaccayā [PTS page 280] uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti. Vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Idamavoca bhagavā, attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.

Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci. Tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma'nti.

Cūḷarāhulovāda suttaṃ pañcamaṃ.


1.Yamidaṃ-sīmu,majasaṃ.

[BJT page 582]

3.5.6

Cha chakka suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: 'bhikkhavo'ti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Dhammaṃ vo bhikkhave, desissāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsissāmi. Yadidaṃ cha chakkāni. Taṃ suṇātha, sādhukaṃ manasikarotha. Bhāsissāmī'ti.

Evaṃ bhantehi kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni vedinabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Cha vedanākāyā veditabbā. Cha taṇhākāyā veditabbā.

Cha ajjhattikāni āyatanāni veditabbānī'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 'Cha ajjhattikāni āyatanāni veditabbānī'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ paṭhamaṃ chakkaṃ.
[PTS page 281]
'Cha bāhirāni āyatanāni veditabbānī'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. Cha bāhirāni āyatanāni veditabbānī'ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ dutiyaṃ chakkaṃ.

'Cha viññāṇakāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. 'Cha viññāṇakāyā veditabbā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ tatiyaṃ chakkaṃ

[BJT page 584]

'Cha phassakāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṃ, tiṇṇaṃ saṅgati phasso. 'Cha phassakāyā veditabbā'ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Idaṃ catutthaṃ chakkaṃ.

'Cha vedanākāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. 'Cha vedanākāyā veditabbā'ti iti yaṃ [PTS page 282] taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. Idaṃ pañcamaṃ chakkaṃ.
'Cha taṇhākāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Manañca paṭicca dhamme ca uppajjati manoviññāṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 'Cha taṇhākāyā veditabbā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ chaṭṭhaṃ chakkaṃ.

Cakkhuṃ1 attāti yo vadeyya taṃ na upapajjati.2 Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, cakkhuṃ attāti yo vadeyya. Iti cakkhuṃ anattā.

'Rūpā attā'ti yo vadeyya taṃ na upapajjati. Rūpānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati rūpā attāti yo vadeyya. Iti cakkhuṃ anattā. Rūpā anattā.


1.Cakkhu-majasaṃ,sīmu.
2.Uppajjati-[PTS.]

[BJT page 586]

Cakkhuviññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati 'cakkhuviññāṇaṃ attā'ti yo vadeyya. Iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā.

Cakkhusamphasso attā'ti yo vadeyya taṃ na upapajjati. Cakkhusamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati. 'Attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati cakkhusamphasso attā'ti yo vadeyya. Iti cakkhuṃ anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā.

'Vedanā attā'ti yo vadeyya [PTS page 283] taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, vedanā attāti yo vadeyya. Iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā. Vedanā anattā.

'Taṇhā attā'ti yo vadeyya taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, 'taṇhā attā'ti yo vadeyya. Iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā, vedanā anattā. Taṇhā anattā.

Sotaṃ attāti yo vadeyya taṃ na upapajjati. Sotassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, sotaṃ attāti yo vadeyya. Iti sotaṃ anattā.
Ghānaṃ attāti yo vadeyya taṃ na upapajjati. Ghānassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, ghānaṃ attāti yo vadeyya. Iti ghānaṃ anattā.
Jivhā attāti yo vadeyya taṃ na upapajjati. Jivhassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, jivhā attāti yo vadeyya. Iti jivhā anattā.
Kāyo attāti yo vadeyya taṃ na upapajjati. Kāyassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, kāyaṃ attāti yo vadeyya. Iti kāyaṃ anattā.
Mano attāti yo vadeyya. Taṃ na upapajjati. Manassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vāyopi paññāyati. 'Attā me uppajjati ca ceti cāti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati mano attāti yo vadeyya. Iti mano anattā.
'Dhammā attā'ti yo vadeyya. Taṃ na upapajjati. Dhammānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā.

'Manoviññāṇaṃ attā'ti yo vadeyya. Taṃ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā, mano viññāṇaṃ anattā.

[BJT page 588]

'Manosamphasso attā'ti yo vadeyya. Taṃ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Manosamphasso attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā.

'Vedanā attā'ti yo vadeyya. Taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana [PTS page 284] uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Vedanā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā.

'Taṇhā attā'ti yo vadeyya. Taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Taṇhā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.

Ayaṃ kho pana bhikkhave, sakkāya samudayagāminī paṭipadā: cakkhuṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Rūpe 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhuviññāṇaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhusamphassaṃ etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Sotaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Ghānaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Jivhaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Kāyaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Manaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Dhamme 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Manoviññāṇaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Manosamphassaṃ etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati.

Ayaṃ kho pana bhikkhave, sakkāya nirodhagāminīpaṭipadā: cakkhuṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Rūpe 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhuviññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhusamphassaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Sotaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Ghānaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Jivhaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Kāyaṃ 'netaṃ mama, nesohamasmi, na neso attā'ti samanupassati. Manaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Dhamme 'netaṃ mama,

[BJT page 590]

Nesohamasmi, na meso attā'ti samanupassati. Manoviññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Manosamphassaṃ netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaṃ [PTS page 285] '@nataṃ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati.

Cakkhuñca bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.

Sotañca bhikkhave paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati, tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
[PTS page 286]
Cakkhuñca kho bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati, tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.

[BJT page 592]

Sotañca bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.

Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako cakkhusmiṃ nibbindati. Rūpesu nibbindati. Cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Sotasmiṃ nibbindati. Saddesu nibbindati. Sotaviññāṇe nibbindati. Sotasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Ghānasmiṃ nibbindati. Gandhesu nibbindati. Ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Jivhāya nibbindati. Rasesu nibbindati. Jivhāviññāṇe nibbindati. Jivhāsamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Kāyasmiṃ nibbindati. Phoṭṭhabbesu nibbindati. Kāyaviññāṇe nibbindati. Kāyasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Manasmiṃ nibbindati. Dhammesu nibbindati. Manoviññāṇe nibbindati. Manosamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Nibbindaṃ [PTS page 287] virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti.

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti. Imasmiñca kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

Cha chakka suttaṃ chaṭṭhaṃ.

[BJT page 594]

3.5.7

Mahāsaḷāyatanika suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Mahāsaḷāyatanikaṃ vo bhikkhave, desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Cakkhuṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yampidaṃ1 cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, [PTS page 288] cetasikāpi darathā pavaḍḍhanti, kayikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.

Sotaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, sadde ajānaṃ apassaṃ yathābhūtaṃ, sotaviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, sotasamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, sotasmiṃ sārajjati, saddesu sārajjati, sotaviññāṇe sārajjati, sotasamphasse sārajjati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

Ghānaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, gandhe ajānaṃ apassaṃ yathābhūtaṃ, ghānaviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, ghānasamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ gandhasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, ghānasmiṃ sārajjati, gandhesu sārajjati, ghānaviññāṇe sārajjati, ghānasamphasse sārajjati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.
Jivhaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rasā ajānaṃ apassaṃ yathābhūtaṃ, jivhāviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, jivhāsamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, jivhasmiṃ sārajjati, rasesu sārajjati, jivhāviññāṇe sārajjati, jivhāsamphasse sārajjati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.
Kāyaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, phoṭṭhabbe ajānaṃ apassaṃ yathābhūtaṃ, kāyaviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, kāyasamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, kāyasmiṃ sārajjati, phoṭṭhabbesu sārajjati, kāyaviññāṇe sārajjati, kāyasamphasse sārajjati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati. Manaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, manosamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.


1.Yamidaṃ-majasaṃ,sīmu.

[BJT page 596]

Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti, kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.

Cakkhuñca kho bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi na sārajjati.

Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti, kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti, kāyikāpi pariḷāhā [PTS page 289] pahīyanti, cetasikāpi pariḷāhā pahīyanti, so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.
Yā yathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāparipūriṃ gacchati.

Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.

Tassime dve dhammā yuganaddhā1 vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahatī. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyaṃ. Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.


1.Yuganandhā-majasaṃ.

[BJT page 598]

Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame [PTS page 290] ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbā.

Sotaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, sadde jānaṃ passaṃ yathābhūtaṃ, sotaviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, sotasamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ
Sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, sotasmiṃ na sārajjati. Saddesu na sājjati. Sotaviññāṇe na sārajjati. Sotasamphasse na sārajjati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Ghānaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, gandhe jānaṃ passaṃ yathābhūtaṃ, ghānaviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, ghānasamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, ghānasmiṃ na sārajjati. Gandhesu na sājjati. Ghānaviññāṇena sārajjati. Ghānasamphasse na sārajjati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Jivhaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rasā jānaṃ passaṃ yathābhūtaṃ, jivhāviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, jivhāsamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, jivhasmiṃ na sārajjati. Rasesu na sārajjati. Jivhāviññāṇe na sārajjati. Jivhāsamphasse na sārajjati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Kāyaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, poṭṭhabbe jānaṃ passaṃ yathābhūtaṃ, kāyaviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, kāyasamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, kāyasmiṃ na sārajjati. Poṭṭhabbesu na sājjati. Kāyaviññāṇe na sārajjati. Kāyasamphasse na sārajjati. Yampidaṃ kayesamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Manaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, dhamme jānaṃ passaṃ yathābhūtaṃ, manoviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, manosamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, manasmiṃ na
Sārajjati. Dhammesu na sājjati. Manoviññāṇe na sārajjati. Manosamphasse na sārajjati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati.

Tassa asāratassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandīnī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti kāyikāpi santāpā pahīyanti. Cetasikāpi santāpā pahīyanti. Kāyikāpi pariḷāhā pahīyanti. Cetasikāpi pariḷāhā pahīyanti. So kāyasukhampi cetosukhampi paṭisaṃvedeti.

Yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi. Svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacikammaṃ ājīvo suparisuddho hoti. Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.

Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti. Pañcapi indriyāni bhāvanāpāripūriṃ gacchanti. Pañcapi balāni bhāvanāpāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.

Tassime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā. Te dhammā abhiññā pajahati. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

[BJT page 600]

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandho'tissa vacanīyaṃ seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.
Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbāti.

Idamo ca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāsaḷāyatanika suttaṃ sattamaṃ.

[BJT page 602]

3.5.8

Nagaravindeyya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena nagaravindaṃ nāma kosalānaṃ brāhmaṇagāmo, tadavasari. Assosuṃ kho nagaravindeyyakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena [PTS page 291] saddhiṃ nagaravindaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddo vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañchanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā, tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca:

Sace vo gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kathaṃrūpā gahapatayo, samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā, na garukātabbā, na mānetabbā, na pūjetabbā. Taṃ kissa hetu: mayampihi cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ apassataṃ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā

[BJT page 604]

Sotaviññeyyesu saddesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu, avītarāgā avītadosā avītamohā ajjhattaṃ
Avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā. Na pūjetabbā. Taṃ kissa hetu: mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā [PTS page 292] ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ apassataṃ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na manetabbā na pūjetabbāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha.

Sace pana vo gahapatayo aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kathaṃrūpā1 gahapatayo samaṇabrāhmaṇā sakkātabbā, garukātabbā, mānetabbā, pūjetabbā'ti. Evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyayātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṃ kissa hetu: mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ passataṃ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṃ kissa hetu: mayampi hi mano viññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ passataṃ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā'ti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha.


1.Kathaṃbhūtā-majasaṃ.

[BJT page 606]

Sace pana vo gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ke panāyasmantānaṃ ākārā ke anvayā, yena tumhe āyasmanto evaṃ vadetha: addhā te āyasmanto [PTS page 293] vītarāgā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā vītamohā vā mohavinayāya vā paṭipannā'ti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: tathā hi te āyasmanto araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Natthi kho pana tattha tathā rūpā cakkhuviññeyyā rūpā, ye disvā disvā abhirameyyuṃ. Natthi kho pana tattha tathārūpā sotaviññeyyā saddā, ye sutvā sutvā abhirameyyuṃ. Natthi kho pana tattha tathārūpā ghānaviññeyyā gandhā, ye ghāyitvā ghāyitvā abhirameyyuṃ. Natthi kho pana tattha tathā rūpā jivhāviññeyyā rasā, ye sāyitvā sāyitvā abhirameyyuṃ. Natthi kho pana tattha tathārūpā kāyaviññeyyā poṭṭhabbā, ye phusitvā phusitvā abhirameyyuṃ. Ime kho no āvuso, ākārā ime anvayā, yena mayaṃ āyasmanto evaṃ vadema. Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthā'ti.

Evaṃ vutte nagaravindeyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: 'abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti.

Nagaravindeyya suttaṃ aṭṭhamaṃ.


1.Araññavanapatthāni-majasaṃ.

[BJT page 608]

3.5.9

Piṇḍapātapārisuddhi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca:

[PTS page 294]
Vippasannāni kho te sāriputta, indriyāni parisuddho chavivaṇṇo pariyodāto. Katamena kho tvaṃ sāriputta, vihārena etarahi bahulaṃ viharasīti:

Suññatā vihārena kho ahaṃ bhante, etarahi bahulaṃ viharāmī'ti.

Sādhu sādhu sāriputta, mahāpurisavihārena kira tvaṃ sāriputta, ekarahi bahulaṃ viharasi. 'Mahāpurisavihāro hesa sāriputta, yadidaṃ suññatā. Tasmātiha sāriputta, bhikkhu sace ākaṅkheyya, suññatā vihārena etarahi bahulaṃ vihareyya'nti. Tena sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya avariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmañca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

[BJT page 610]

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.
Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiṃ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiṃ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. [PTS page 295] sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso'ti. Yena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kulesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: pahīnā nu kho me pañca kāmaguṇā'ti, sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: appahīnā kho me pañca kāmaguṇā'ti. Tena sāriputta, bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: pahīnā kho me pañca kāmaguṇā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'pahīnā nu kho me pañca nīvaraṇā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: appahīnā kho me pañca nīvaraṇā'ti. Tena sāriputta, bhikkhunā pañcannaṃ nivaraṇānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: pahīnā kho me pañca nīvaraṇā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: pariññātā nu kho me pañcupādānakkhandhā'ti, sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: apariññātā kho me pañcupādānakkhandhā'ti. Tena sāriputta, bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu [PTS page 296] paccavekkhamāno evaṃ jānāti: pariññātā kho me pañcupādānakkhandhā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

[BJT page 612]

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me cattāro satipaṭṭhānā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me cattāro satipaṭṭhānā'ti. Tena sāriputta, bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhunā paccavekkhamāno evaṃ jānāti: bhavitā kho me cattāro satipaṭṭhānā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me cattāro sammappadhānā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me cattāro sammappadhānā'ti. Tena sāriputta, bhikkhunā catunnaṃ sammappadhānānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me cattāro sammappadhānā'ti. Tena sāriputta, bhikkhunā teneva
Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me cattāro iddhipādā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me cattāro iddhipādā'ti. Tena sāriputta, bhikkhunā catunnaṃ iddhipādānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me cattāro iddhipādā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me pañcindriyānī'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me
Pañcindriyānī'ti. Tena sāriputta, bhikkhunā pañcannaṃ indriyānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me
Pañcindriyānī'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ
Ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me pañcabalānī'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me pañcabalānī'ti. Tena sāriputta, bhikkhunā pañcannaṃ balānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me pañcabalānī'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me sattabojjhaṅgā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me sattabojjhaṅgā'ti. Tena sāriputta, bhikkhunā sattannaṃ bojjhaṅgānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me sattabojjhaṅgā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.

[BJT page 614]

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'bhāvito nu kho me ariyo aṭṭhaṅgiko maggo'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'abhāvito kho me ariyo aṭṭhaṅgiko maggo'ti. Tena sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'bhāvito kho me ariyo aṭṭhaṅgiko [PTS page 297] maggo'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'bhāvitā nu kho me samatho ca vipassanā cā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'abhāvitā kho me samatho ca vipassanā cā'ti. Tena sāriputta, bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'bhāvitā kho me samatho ca vipassanā cā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: 'sacchikatā nu kho me vijjā ca vimutti1 cā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'asacchikatā kho me vijjā ca vimutti cā'ti. Tena sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 'sacchikatā kho me vijjā ca vimutti cā'ti. Tena sāriputta, bhikkhunā teneva
Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Ye hi keci sāriputta, atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ. Sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhesuṃ. Yepi hi keci sāriputta, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti. Yepi hi keci sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhenti. Tena hi vo2 sāriputta, evaṃ sikkhitabbaṃ: 'paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmā'ti. Evaṃ hi vo sāriputta. Sikkhitabbanti.

Idamavoca: bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.

Piṇḍapātapārisuddhi suttaṃ navamaṃ.


1.Vipassanā-sīmu.
2.Tasmātiha sāriputta-sīmu,majasaṃ.

[PTS page 298]
[BJT page 616]

3.5.10

Indriyabhāvanā suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kajaṅgalāyaṃ1 viharati mūkheluvane2. Atha kho uttaro māṇavo pārāsariyantevāsī3 yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsariyantevāsiṃ bhagavā etadavoca:

Deseti uttara, pārāsariyo4 brāhmaṇo sāvakānaṃ indriyabhāvananti.

Deseti bho gotama, pārāsariyo4 brāhmaṇo sāvakānaṃ indriyabhāvananti.

Yathā kathaṃ pana uttara, deseti pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvananti.
Idha bho gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti. Evaṃ bho gotama, deseti pārāsariyo4 brāhmaṇo sāvakānaṃ indriyabhāvananti.

Evaṃ sante kho uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati. Yathā pārāsariyassa brāhmaṇassa vacanaṃ. Andho hi uttara, cakkhunā rūpaṃ na passati. Badhiro sotena saddaṃ na suṇātī'ti.

Evaṃ vutte uttaro māṇavo pārāsariyantevāsī tuṇhībhuto maṅkubhuto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā uttaraṃ māṇavaṃ pārāsariyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā āyasmantaṃ ānandaṃ āmantesi: 'aññathā kho ānanda, deseti pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ, aññathā ca panānanda ariyassa vinaye anuttarā indriyabhāvanā hotī'ti.

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā [PTS page 299] ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti.

Tena'hānanda, suṇāhi sādhukaṃ manasikarohi bhāsissāmī'ti.

Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:


1.Gajaṅgalāyaṃ-majasaṃ
2.Sukheluvane-sīmu. Sukheḷuvane-machasaṃ 3.Pārāsiviyantevāsī-majasaṃ.
4.Pārāsiviyo-majasaṃ.

[BJT page 618]

Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti: idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: 'uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ, etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā'ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, cakkhumā puriso ummīletvā vā nimīleyya nimīletvā vā ummīleyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.

Puna ca paraṃ ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā'ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti seyyathāpi ānanda, balavā puriso appakasireneva accharaṃ pahareyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.

Puna ca paraṃ ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: 'uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā'ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi [PTS page 300] ānanda, īsakapoṇe1, paduminīpatte2 udakaphusitāni pavattanti, na saṇṭhahanti.3 Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.


1.Īsakaṃ poṇe-sīmū,majasaṃ. 2.Padumapalāse-majasaṃ.
3.Saṇṭhanti-majasaṃ.

[BJT page 620]

Puna ca paraṃ ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: 'uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā'ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyuhitvā appakasirena vameyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.

Puna ca paraṃ ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: 'uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā'ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya1. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.

Puna ca paraṃ ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: 'uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamūppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā'ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso divasasantatte2 ayokaṭāhe dve vā tīṇī vā udakaphusitāni nipāteyya. Dandho ānanda, udakaphusitānaṃ nipāto, atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. Evaṃ kho ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.


1.Samiñjeyya-majasaṃ.
2.Divasaṃ santatte-majasaṃ.

[BJT page 622]

Kathañcānanda, sekho hoti pāṭipado. Idānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Sotena [PTS page 301] saddaṃ sutvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Jivhāya rasaṃ sāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Evaṃ kho ānanda, sekho hoti pāṭipado.

Kathañcānanda, ariyo hoti bhāvitindriyo. Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: 'paṭikkūle1 appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace
Ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ. Uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: paṭikkūlaṃ ca appaṭikkūlaṃ [PTS page 302] ca tadūbhayaṃ2 abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno. Evaṃ kho ānanda, ariyo hoti bhāvitindriyo.


1.Paṭikūle-majasaṃ
2.Tadubhayampi-majasaṃ.

[BJT page 624]

Iti kho ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā. Desitā sekho paṭipado. Desito ariyo bhāvitindriyo. Yaṃ kho ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Indriyabhāvanā suttaṃ dasamaṃ.

Saḷāyatana vaggo pañcamo

Uparipaṇṇāsakaṃ samattaṃ.

Tassa vaggassa uddānaṃ.

Anāthapiṇḍiko channo puṇṇo nandaka rāhulā,
Cha chakkaṃ saḷāyatanikaṃ nagaravindeyya suddhikā,
Indriyabhāvanā cāpi vaggo ovāda pañcamoti.1

Idaṃ vaggānamuddānaṃ.

Devadaho'nupado ca suññato ca vibhaṅgako,
Saḷāyatanoti vaggā uparipaṇṇāsake ṭhitā'ti.

Tīhi paṇṇāsakehi patimaṇḍito sakalo
Majjhamanikāyo samatto.


1.Anātha piṇḍiko channo
Puṇṇo nanda rāhula chakkañca saḷāyatanikaṃ nagaravindeyyaṃ suddhike indriyabhāvanañcāpi
Vaggo ovādapañcamoti-majasaṃ.
*

—-

Hilfe | Über | Kontakt | Umfang der Dhamma-Gabe | Mitwirken
Anumodana puñña kusala!

de/tipitaka/sltp/mn_iii_utf8.txt · Zuletzt geändert: 2019/10/30 14:54 von Johann