en:lib:authors:thanissaro:bmc:section0070

Preperation of htmls into ATI.eu currently in progress. Please visit the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

The Buddhist Monastic Code, Volumes I & II: Vuṭṭhāna-vidhī for Saṅghādisesa Offenses

Title: The Buddhist Monastic Code, Volumes I & II: Vuṭṭhāna-vidhī for Saṅghādisesa Offenses

Summary:

by

Ṭhānissaro Bhikkhu

Alternate translation:

APPENDIX THREE

Vuṭṭhāna-vidhī for Saṅghādisesa Offenses

It would be impossible to give examples for all the various permutations that could conceivably happen when a bhikkhu has committed a saṅghādisesa offense and must negotiate the vuṭṭhāna-vidhī. Here, only some of the more likely permutations are given. Others can be inferred from what is given here. The best way to use this appendix would be to read through the first few examples — which are given in full, with complete translations — to get a sense of their basic pattern. This pattern can then be applied to complete the later examples given in an incomplete form. For example, in some of the later cases, only the request for probation is given. The remaining statements for the vuṭṭhāna-vidhī in such cases can be inferred by comparing the request given in those cases with the request in an earlier, complete, example, noticing where the two differ, and then making appropriate adjustments in the remaining statements given in the complete example. Similarly, there are some cases where no translations are given. The translations here may be inferred from the translations included in earlier examples. For instance, the translation for the transaction statement granting penance for multiple unconcealed offenses may be inferred by comparing the translations given for the request for multiple unconcealed offenses with the translation for the transaction statement for granting penance for one unconcealed offense.

A. For one unconcealed offense

The basic example given here, and in most of the following cases, is for the offense of intentional emission of semen. The phrases specific to this offense are given in capital letters in the examples for one unconcealed offense. They are not capitalized in other examples, but should be recognizable. Variations for other offenses are given after the request. These may be inserted in the place of the capitalized phrases in the basic example. These variations can be used in other vuṭṭhāna-vidhī statements for single offenses as well.

Requesting penance (mānatta):

(Cv.III.1.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ dutiyam-pi bhante saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ tatiyam-pi bhante saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācāmi.

Venerable sirs, I have fallen into one offense, unconcealed, of intentional semen-emission. I ask the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission.

Venerable sirs …. A second time …. A third time, I ask the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission.

For other offenses:

bodily contact: KĀYA-SAṀSAGGAṀ / KĀYA-SAṀSAGGĀYA

lewd statement: DUṬṬHULLA-VĀCAṀ / DUṬṬHULLA-VĀCĀYA

a statement (recommending) ministering to one’s own sensual passion: ATTA-KĀMA-PĀRICARIYAṀ VĀCAṀ / ATTA-KĀMA-PĀRICARIYĀYA VĀCĀYA

acting as a go-between: SAÑCARITTAṀ / SAÑCARITTĀYA

Transaction statement for granting penance:

(Cv.III.1.3)

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācati. Saṅgho Itthannāmassa bhikkhuno ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinnaṁ saṅghena Itthannāmassa bhikkhuno ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Venerable sirs, may the Community listen to me. This Bhikkhu (name) has fallen into one offense, unconcealed, of intentional semen-emission. He asks the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. If the Community is ready, it should grant Bhikkhu (name) the six-day penance for one offense, unconcealed, of intentional semen-emission. This is the motion.

Venerable sirs, may the Community listen to me. This Bhikkhu (name) has fallen into one offense, unconcealed, of intentional semen-emission. He asks the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. The Community is granting Bhikkhu (name) the six-day penance for one offense, unconcealed, of intentional semen-emission. He to whom the granting of the six-day penance to Bhikkhu (name) for one offense, unconcealed, of intentional semen-emission is agreeable should remain silent. He to whom it is not agreeable should speak.

A second time … A third time I speak about this matter ….

The six-day penance has been granted by the Community to Bhikkhu (name) for one offense, unconcealed, of intentional semen-emission. This is agreeable to the Community, therefore it is silent. Thus do I hold it.

Notifying other bhikkhus of one’s penance:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ carāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Venerable sirs, I have fallen into one offense, unconcealed, of intentional semen-emission. I asked the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. The Community granted me the six-day penance for one offense, unconcealed, of intentional semen-emission. I am undergoing penance. I notify you (of this), venerable sirs. May the Community remember me as one who has notified.

(When notifying three bhikkhus, say — instead of saṅgho dhāretu — āyasmanto dhārentu; for two bhikkhus, āyasmantā dhārentu; for a single bhikkhu, āyasmā dhāretu.)

Requesting rehabilitation (abbhāna):

(Cv.III.2.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ …. So’haṁ bhante ciṇṇa-mānatto dutiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ …. So’haṁ bhante ciṇṇa-mānatto tatiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Venerable sirs, I have fallen into one offense, unconcealed, of intentional semen-emission. I asked the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. The Community granted me the six-day penance for one offense, unconcealed, of intentional semen-emission. I — having undergone penance — ask the Community for rehabilitation.

Venerable sirs …. A second time …. A third time, I — having undergone penance — ask the Community for rehabilitation.

Transaction statement for granting rehabilitation:

(Cv.III.2.3)

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāci. Tassa saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmaṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāci. Tassa saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Saṅgho Itthannāmaṁ bhikkhuṁ abbheti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno abbhānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Abbhito saṅghena Itthannāmo bhikkhu. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Venerable sirs, may the Community listen to me. This Bhikkhu (name) has fallen into one offense, unconcealed, of intentional semen-emission. He asked the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. The Community granted him the six-day penance for one offense, unconcealed, of intentional semen-emission. He — having undergone penance — asks the Community for rehabilitation. If the Community is ready, it should rehabilitate Bhikkhu (name). This is the motion.

Venerable sirs, may the Community listen to me. This Bhikkhu (name) has fallen into one offense, unconcealed, of intentional semen-emission. He asked the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. The Community granted him the six-day penance for one offense, unconcealed, of intentional semen-emission. He — having undergone penance — asks the Community for rehabilitation. The Community is rehabilitating Bhikkhu (name). He to whom the rehabilitation of Bhikkhu (name) is agreeable should remain silent. He to whom it is not agreeable should speak.

A second time … A third time I speak about this matter ….

Bhikkhu (name) has been rehabilitated by the Community. This is agreeable to the Community, therefore it is silent. Thus do I hold it.

Alternate pattern:

Replace

ekaṁ āpattiṁ āpajji(ṁ) SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ

with

ekaṁ saṅghādisesaṁ āpattiṁ āpajji(ṁ) apaṭicchannaṁ

(have/has fallen into one unconcealed saṅghādisesa offense)

and

ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya

with

ekissā saṅghādisesāya āpattiyā apaṭicchannāya

B. For one concealed offense

The basic pattern is for an offense concealed five days. The compound for “five days” is given in capital letters. This may be replaced with the compound forms for other time periods, as necessary, listed after the request. These time-period expressions can be used in other vuṭṭhāna-vidhī statements as well.

Requesting probation (parivāsa):

(Cv.III.3.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA- paṭicchannaṁ. So’haṁ dutiyam-pi bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA- paṭicchannaṁ. So’haṁ tatiyam-pi bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for five days. I ask the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days.

Venerable sirs …. A second time …. A third time, I ask the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days.

1 day: EKĀHA-

2 days: DVĪHA-

3 days: TĪHA-

4 days: CATŪHA-

5 days: PAÑCĀHA-

6 days: CHĀHA-

7 days: SATTĀHA-

8 days: AṬṬHĀHA

9 days: NAVĀHA-

10 days: DASĀHA-

11 days: EKĀDASĀHA-

12 days: DVĀDASĀHA-

13 days: TERASĀHA-

14 days: CUDDASĀHA-

A fortnight: PAKKHA-

More than a fortnight: ATIREKA-PAKKHA-

A month: MĀSA-

More than a month: ATIREKA-MĀSA-

2 months: DVI-MĀSA-

More than 2 months: ATIREKA-DVI-MĀSA-

(In each of the following examples, the option for “more than x” is expressed by adding the word ATIREKA- in front of x.)

3 months: TE-MĀSA-

4 months: CATU-MĀSA-

5 months: PAÑCA-MĀSA-

6 months: CHA-MĀSA-

7 months: SATTA-MĀSA-

8 months: AṬṬHA-MĀSA-

9 months: NAVA-MĀSA-

10 months: DASA-MĀSA-

11 months: EKĀDASA-MĀSA-

1 year: EKA-SAṀVACCHARA-

2 years: DVI-SAṀVACCHARA-

3 years: TE-SAṀVACCHARA-

Transaction statement for granting probation:

(Cv.III.3.3)

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yācati. Saṅgho Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinno saṅghena Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāso. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Venerable sirs, may the Community listen to me. This Bhikkhu (name) has fallen into one offense of intentional semen-emission, concealed for five days. He asks the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days. If the Community is ready, it should grant Bhikkhu (name) a five-day probation for one offense of intentional semen-emission, concealed for five days. This is the motion.

Venerable sirs, may the Community listen to me. This Bhikkhu (name) has fallen into one offense of intentional semen-emission, concealed for five days. He asks the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days. The Community is granting Bhikkhu (name) a five-day probation for one offense of intentional semen-emission, concealed for five days. He to whom the granting of a five-day probation to Bhikkhu (name) for for one offense of intentional semen-emission, concealed for five days, is agreeable should remain silent. He to whom it is not agreeable should speak.

A second time … A third time I speak about this matter ….

A five-day probation has been granted by the Community to Bhikkhu (name) for one offense of intentional semen-emission, concealed for five days. This is agreeable to the Community, therefore it is silent. Thus do I hold it.

Notifying other bhikkhus of one’s probation:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ parivasāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for five days. I asked the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days. The Community granted me a five-day probation for one offense of intentional semen-emission, concealed for five days. I am undergoing probation. I notify you (of this), venerable sirs. May the Community remember me as one who has notified.

(When notifying three bhikkhus, say — instead of saṅgho dhāretu — āyasmanto dhārentu; for two bhikkhus, āyasmantā dhārentu; for a single bhikkhu, āyasmā dhāretu.)

Requesting penance:

(Cv.III.4.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ bhante parivuttha-parivāso dutiyam-pi saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ bhante parivuttha-parivāso tatiyam-pi saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for five days. I asked the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days. The Community granted me a five-day probation for one offense of intentional semen-emission, concealed for five days. Having completed probation, I ask the Community for the six-day penance for one offense of intentional semen-emission, concealed for five days.

Venerable sirs …. A second time …. A third time, I ask the Community for the six-day penance for one offense of intentional semen-emission, concealed for five days.

Transaction statement for granting penance:

(Cv.III.4.3)

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yācati. Saṅgho Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinnaṁ saṅghena Itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s penance:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ carāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

(When notifying three bhikkhus, say — instead of saṅgho dhāretu — āyasmanto dhārentu; for two bhikkhus, āyasmantā dhārentu; for a single bhikkhu, āyasmā dhāretu.)

Requesting rehabilitation:

(Cv.III.5.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ…. So’haṁ bhante ciṇṇa-mānatto dutiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ bhante ciṇṇa-mānatto tatiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Transaction statement for granting rehabilitation:

(Cv.III.5.3)

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmaṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Saṅgho Itthannāmaṁ bhikkhuṁ abbheti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno abbhānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Abbhito saṅghena Itthannāmo bhikkhu. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Mid-course adjustment

Request for extending probation when the period of concealment was originally understated: (Cv.III.24.3)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ DVEMĀSA-paṭicchannaṁ. Tassa me etadahosi. Ahaṁ kho ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ DVEMĀSA-paṭicchannaṁ. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā DVEMĀSA-paṭicchannāya EKAMĀSA-parivāsaṁ yāceyyanti. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā DVEMĀSA-paṭicchannāya EKAMĀSA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā DVEMĀSA-paṭicchannāya EKAMĀSA-parivāsaṁ adāsi. Tassa me parivasantassa lajji-dhammo okkami, ahaṁ kho ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ DVEMĀSA-paṭicchannaṁ. Tassa me etadahosi. Ahaṁ kho ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ DVEMĀSA-paṭicchannaṁ. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā DVEMĀSA-paṭicchannāya EKAMĀSA-parivāsaṁ yāceyyanti. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā DVEMĀSA-paṭicchannāya EKAMĀSA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā DVEMĀSA-paṭicchannāya EKAMĀSA-parivāsaṁ adāsi. Tassa me parivasantassa lajji-dhammo okkami. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā DVEMĀSA-paṭicchannāya itaram-pi MĀSA-parivāsaṁ yāceyyanti. So’haṁ bhante saṅghaṁ ekissā āpattiyā DVEMĀSA-paṭicchannāya itaram-pi MĀSA-parivāsaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ DVEMĀSA-paṭicchannaṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ ekissā āpattiyā DVEMĀSA-paṭicchannāya itaram-pi MĀSA-parivāsaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ DVEMĀSA-paṭicchannaṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ ekissā āpattiyā DVEMĀSA-paṭicchannāya itaram-pi MĀSA-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for two months. The thought occurred to me, “… What if I were to ask the Community for a one-month probation for one offense of intentional semen-emission concealed for two months?” I asked the Community for a one-month probation for one offense of intentional semen-emission, concealed for two months. The Community granted me a one-month probation for one offense of intentional semen-emission, concealed for two months. While undergoing probation, I was hit by a feeling of shame: “I actually fell into one offense of intentional semen-emission, concealed for two months …. The Community granted me a one-month probation for one offense of intentional semen-emission, concealed for two months. I have been hit by a feeling of shame. What if I were to ask the Community for an additional one-month probation for one offense of intentional semen-emission, concealed for two months.” I ask the Community for an additional one-month probation for one offense of intentional semen-emission, concealed for two months.

Venerable sirs …. A second time …. A third time, I ask the Community for an additional one-month probation for one offense of intentional semen-emission, concealed for two months.

C. Aggha-samodhāna-parivāsa (Combined Probation)

1. For multiple unconcealed offenses

The basic pattern is for “many” (SAMBAHULĀ) offenses, the pattern used for four offenses or more. This may be replaced with two (DVE) or three (TISSO) wherever appropriate. The name of the offense — in this case, intentional emission of semen — is given in capital letters. The plural forms for other offenses are listed after the request. These may be inserted in the place of the name of the offense in the basic example. These variations can be used in other vuṭṭhāna-vidhī statements for multiple offenses as well.

Requesting penance:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ dutiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ tatiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Venerable sirs, I have fallen into many offenses, unconcealed, of intentional semen-emission. I ask the Community for the six-day penance for many offenses, unconcealed, of intentional semen-emission.

Venerable sirs …. A second time …. A third time, I ask the Community for the six-day penance for many offenses, unconcealed, of intentional semen-emission.

bodily contact: KĀYA-SAṀSAGGĀYO / KĀYA-SAṀSAGGĀNAṀ

lewd statement: DUṬṬHULLA-VĀCĀYO / DUṬṬHULLA-VĀCĀNAṀ

statements (recommending) ministering to one’s own sensual passion: ATTA-KĀMA-PĀRICARIYĀYO VĀCĀYO / ATTA-KĀMA-PĀRICARIYĀNAṀ VĀCĀNAṀ

acting as a go-between: SAÑCARITTĀYO / SAÑCARITTĀNAṀ

Transaction statement for granting penance

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yācati. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinnaṁ saṅghena Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s penance:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ carāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

(When notifying three bhikkhus, say — instead of saṅgho dhāretu — āyasmanto dhārentu; for two bhikkhus, āyasmantā dhārentu; for a single bhikkhu, āyasmā dhāretu.)

Requesting rehabilitation:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto dutiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So’haṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto tatiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Transaction statement for granting rehabilitation:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmaṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji SAÑCETANIKĀYO SUKKA-VISAṬṬHIYO apaṭicchannāyo. So saṅghaṁ tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ SAÑCETANIKĀNAṀ SUKKA-VISAṬṬHĪNAṀ apaṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Saṅgho Itthannāmaṁ bhikkhuṁ abbheti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno abbhānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Abbhito saṅghena Itthannāmo bhikkhu. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

2. For combined concealed & unconcealed offenses

For the concealed offense, request probation and notify the other bhikkhus of one’s probation as in the case of one concealed offense, above.

For two offenses, one unconcealed and one concealed for five days.

Requesting penance:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ parivuttha-parivāso.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for five days. I asked the Community for a five-day probation for one offense of intentional semen-emission, concealed for five days. The Community granted me a five-day probation for one offense of intentional semen-emission, concealed for five days. I have completed probation.

Venerable sirs, I have fallen into one offense, unconcealed, of intentional semen-emission. I ask the Community for the six-day penance for those offenses of intentional semen-emission, concealed and unconcealed.

Venerable sirs …. A second time …. A third time, I ask the Community for the six-day penance for those offenses of intentional semen-emission, concealed and unconcealed.

Transaction statement for granting penance:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso.

Ayaṁ Itthannāmao bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkha-visaṭṭhiṁ apaṭicchannaṁ. So saṅgham tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso.

Ayaṁ Itthannāmao bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkha-visaṭṭhiṁ apaṭicchannaṁ. So saṅgham tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yācati. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinnaṁ saṅghena Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s penance:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ apaṭicchannaṁ. So’haṁ saṅghaṁ tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ carāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Requesting rehabilitation:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ apaṭicchannaṁ. So’haṁ saṅghaṁ tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ bhante ciṇṇa-mānatto dutiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ …. So’haṁ bhante ciṇṇa-mānatto tatiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Transaction statement for granting rehabilitation:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso.

Ayaṁ Itthannāmao bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkha-visaṭṭhiṁ apaṭicchannaṁ. So saṅgham tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmaṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukka-visaṭṭhiṁ PAÑCĀHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukka-visaṭṭhiyā PAÑCĀHA-paṭicchannāya PAÑCĀHA-parivāsaṁ adāsi. So parivuttha-parivāso.

Ayaṁ Itthannāmao bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkha-visaṭṭhiṁ apaṭicchannaṁ. So saṅgham tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ sañcetanikānaṁ sukka-visaṭṭhīnaṁ paṭicchannāya ca apaṭicchannāya ca chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Saṅgho Itthannāmaṁ bhikkhuṁ abbheti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno abbhānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Abbhito saṅghena Itthannāmo bhikkhu. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

3. Combining offenses concealed different lengths of time

For four offenses, one concealed one day, one concealed three days, one concealed five days, and one concealed seven days.

Requesting probation:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into many offenses of intentional semen-emission — one offense concealed for one day, one for three days, one for five days, one for seven days. I ask the Community for a combined probation for those offenses at the rate of the offense concealed for seven days.

Venerable sirs …. A second time …. A third time, I ask the Community for a combined probation for those offenses at the rate of the offense concealed for seven days.

Transaction statement for granting probation:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA- paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yācati. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinno saṅghena Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāso. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s probation:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So’haṁ saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So’haṁ parivasāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Requesting penance:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante parivuttha-parivāso dutiyam-pi saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante parivuttha-parivāso tatiyam-pi saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Transaction statement for granting penance:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācati. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinnaṁ saṅghena Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s penance:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So’haṁ saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ carāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Requesting rehabilitation:

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante ciṇṇa-mānatto dutiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante ciṇṇa-mānatto tatiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Transaction statement for granting rehabilitation:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmaṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Saṅgho Itthannāmaṁ bhikkhuṁ abbheti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno abbhānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Abbhito saṅghena Itthannāmo bhikkhu. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Mid-course adjustments

Requesting increased probation (adding an offense not originally remembered):

Ahaṁ bhante SAMBAHULĀ saṅghādisesā āpattiyo āpajjiṁ, ekā āpatti EKĀHA-paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So’haṁ parivasanto itaram-pi āpattiṁ sariṁ DASĀHA-paṭicchannaṁ. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti DASĀHA-paṭicchannā tassā agghena samodhāna-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into many offenses of intentional semen-emission — one offense concealed for one day, one for three days, one for five days, one for seven days. I asked the Community for a combined probation for those offenses at the rate of the offense concealed for seven days. The Community granted me a combined probation for those offenses at the rate of the offense concealed for seven days. While undergoing probation I remembered an additional offense concealed for ten days. I ask the Community for a combined probation for those offenses at the rate of the offense concealed for ten days.

Venerable sirs …. A second time …. A third time, I ask the Community for a combined probation for those offenses at the rate of the offense concealed for ten days.

Transaction statement:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu SAMBAHULĀ saṅghādisesā āpattiyo āpajji, ekā āpatti EKĀHA- paṭicchannā, ekā āpatti TĪHA-paṭicchannā, ekā āpatti PAÑCĀHA-paṭicchannā, ekā āpatti SATTĀHA-paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti SATTĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ adāsi. So parivasanto itaram-pi āpattiṁ sari DASĀHA-paṭicchannaṁ. So saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti DASĀHA-paṭicchannā tassā agghena samodhāna-parivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ, yā āpatti DASĀHA-paṭicchannā, tassā agghena samodhāna-parivāsaṁ dadeyya. Esā ñatti.

Request for adding an offense not originally admitted (having originally asked for probation for one offense when in actuality having committed two offenses): (Cv.III.22.3)

Ahaṁ bhante DVE saṅghādisesā āpattiyo āpajjiṁ DVEMĀSA-paṭicchannāyo. Tassa me etadahosi, ahaṁ kho DVE saṅghādisesā āpattiyo āpajjiṁ DVEMĀSA-paṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yāceyyanti. So’haṁ saṅghaṁ ekissā saṅghādisesāya āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā saṅghādisesāya āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ adāsi. Tassa me parivasantassa lajji-dhammo okkami, ahaṁ kho DVE saṅghādisesā āpattiyo āpajjiṁ DVEMĀSA-paṭicchannāyo. Tassa me etadahosi, ahaṁ kho DVE saṅghādisesā āpattiyo āpajjiṁ DVEMĀSA-paṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yāceyyanti. So’haṁ saṅghaṁ ekissā saṅghādisesāya āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā saṅghādisesāya āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ adāsi. Tassa me parivasantassa lajji-dhammo okkami. Yannūnāhaṁ saṅghaṁ itarissā-pi āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yāceyyanti. So’haṁ bhante saṅghaṁ itarissā-pi āpattiyā āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yācāmi.

Ahaṁ bhante DVE saṅghādisesā āpattiyo āpajjiṁ DVEMĀSA-paṭicchannāyo …. So’haṁ dutiyam-pi bhante saṅghaṁ itarissā-pi āpattiyā āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yācāmi.

Ahaṁ bhante DVE saṅghādisesā āpattiyo āpajjiṁ DVEMĀSA-paṭicchannāyo …. So’haṁ tatiyam-pi bhante saṅghaṁ itarissā-pi āpattiyā āpattiyā DVEMĀSA-paṭicchannāya DVEMĀSA-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into two offenses of intentional semen-emission, concealed for two months. The thought occurred to me, “… What if I were to ask the Community for a two-month probation for one offense of intentional semen-emission concealed for two months?” I asked the Community for a two-month probation for one offense of intentional semen-emission, concealed for two months. The Community granted me a two-month probation for one offense of intentional semen-emission, concealed for two months. While undergoing probation, I was hit by a feeling of shame: “I actually fell into two offenses of intentional semen-emission, concealed for two months …. The Community granted me a two-month probation for one offense of intentional semen-emission, concealed for two months. I have been hit by a feeling of shame. What if I were to ask the Community for a two-month probation for the additional one offense of intentional semen-emission, concealed for two months?” I ask the Community for a two-month probation for the additional one offense of intentional semen-emission, concealed for two months.

Venerable sirs …. A second time …. A third time, I ask the Community for a two-month probation for the additional one offense of intentional semen-emission, concealed for two months.

D. Missaka-samodhāna-parivāsa (Mixed Combination for Offenses of Different Bases)

Requesting probation (for one offense of lustful bodily contact, concealed two days, and one offense of lewd speech, concealed four days):

Ahaṁ bhante DVE āpattiyo āpajjiṁ EKAṀ KĀYA-SAṀSAGGAṀ DVĪHA-paṭicchannaṁ EKAṀ DUṬṬHULLA- VĀCAṀ CATŪHA-paṭicchannaṁ. So’haṁ bhante saṅghaṁ DVINNAṀ āpattīnaṁ nānā-vatthukānaṁ yā āpatti CATŪHA-paṭicchannā tassā agghena samodhāna-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into two offenses, one of bodily contact, concealed for two days, and one of lewd words, concealed for four days. I ask the Community for a combined probation for those two offenses of different bases at the rate of the offense concealed for four days.

Venerable sirs …. A second time …. A third time, I ask the Community for a combined probation for those two offenses of different bases at the rate of the offense concealed for four days.

Alternate request:

Ahaṁ bhante DVE saṅghādisesā āpattiyo āpajjiṁ nānā-vatthukāyo EKĀ āpatti DVĪHA-paṭicchannaṁ EKĀ āpatti CATŪHA-paṭicchannaṁ. So’haṁ bhante saṅghaṁ DVINNAṀ āpattīnaṁ nānā-vatthukānaṁ yā āpatti CATŪHA-paṭicchannā tassā agghena samodhāna-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into two saṅghādisesa offenses of different bases, one concealed for two days, and one concealed for four days. I ask the Community for a combined probation for those two offenses of different bases at the rate of the offense concealed for four days.

Venerable sirs …. A second time …. A third time, I ask the Community for a combined probation for those two offenses of different bases at the rate of the offense concealed for four days.

E. Odhāna-samodhāna (Nullifying Combination) ( = Mūlāya paṭikassanā — Sending Back to the Beginning)

1. For an unconcealed offense committed while undergoing penance for an unconcealed offense

(Cv.III.10)

Request to be sent back to the beginning:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ bhante mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Venerable sirs, I have fallen into one offense, unconcealed, of intentional semen-emission. I asked the Community for the six-day penance for one offense, unconcealed, of intentional semen-emission. The Community granted me the six-day penance for one offense, unconcealed, of intentional semen-emission. While undergoing penance I fell into one interim offense, unconcealed, of intentional semen-emission. I ask the Community for a sending-back-to-the-beginning for the one interim offense, unconcealed, of intentional semen-emission.

Venerable sirs …. A second time …. A third time, I ask the Community for a sending-back-to-the-beginning for the one interim offense, unconcealed, of intentional semen-emission.

Transaction statement for sending back to the beginning:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāci. Tassa saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannānaṁ bhikkhuṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāci. Tassa saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho Itthannānaṁ bhikkhuṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassati. Yass’āyasmato khamati, Itthannāmassa bhikkhuno antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanā, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Paṭikassito saṅghena Itthannāmo bhikkhu antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Requesting penance: (Cv.III.12.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ bhante mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassi. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya chārattaṁ mānattaṁ yācāmi.

2. For an unconcealed offense committed while undergoing probation for a concealed offense

(In the example, the original offense was concealed for a fortnight.)

Request to be sent back to the beginning: (Cv.III.7.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā … PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So’haṁ bhante parivasanto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for a fortnight. I asked the Community for a fortnight probation for one offense of intentional semen-emission, concealed for a fortnight. The Community granted me a fortnight probation for one offense of intentional semen-emission, concealed for a fortnight. While undergoing probation I fell into one interim offense, unconcealed, of intentional semen-emission. I ask the Community for a sending-back-to-the-beginning for the one interim offense, unconcealed, of intentional semen-emission.

Venerable sirs …. A second time …. A third time, I ask the Community for a sending-back-to-the-beginning for the one interim offense, unconcealed, of intentional semen-emission.

Transaction statement for sending back to the beginning: (Cv.III.7.3)

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannānaṁ bhikkhuṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho Itthannānaṁ bhikkhuṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassati. Yass’āyasmato khamati, Itthannāmassa bhikkhuno antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanā, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Paṭikassito saṅghena Itthannāmo bhikkhu antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying the bhikkhus of one’s probation:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā … PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So’haṁ bhante parivasanto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā … apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ maṁ saṅgho antarā ekissā … apaṭicchannāya mūlāya paṭikassi. So’haṁ parivasāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Requesting penance: (Cv.III.9.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā … PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So’haṁ bhante parivasanto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā … apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ maṁ saṅgho antarā ekissā … apaṭicchannāya mūlāya paṭikassi. So’haṁ bhante parivuttha-parivāso saṅghaṁ dvinnaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ dutiyam-pi bhante parivuttha-parivāso saṅghaṁ dvinnaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ tatiyam-pi bhante parivuttha-parivāso saṅghaṁ dvinnaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmi.

3. For an unconcealed offense committed while undergoing penance after having undergone probation

(As in the preceding example, the original offense was concealed for a fortnight.)

Request to be sent back to the beginning:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā … PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So’haṁ parivuttha-parivāso saṅghaṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ apaṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ .… So’haṁ dutiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ .… So’haṁ tatiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ apaṭicchannāya mūlāya paṭikassanaṁ yācāmi.

4. For a concealed offense committed while undergoing probation for a concealed offense

(In this example, the original offense was concealed for a fortnight, while the new offense was concealed for two days.)

Request to be sent back to the beginning: (Cv.III.14.2)

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā … PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So’haṁ bhante parivasanto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ DVĪHA-paṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya mūlāya paṭikassanaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for a fortnight. I asked the Community for a fortnight probation for one offense of intentional semen-emission, concealed for a fortnight. The Community granted me a fortnight probation for one offense of intentional semen-emission, concealed for a fortnight. While undergoing probation I fell into one interim offense of intentional semen-emission, concealed for two days. I ask the Community for a sending-back-to-the-beginning for the one interim offense of intentional semen-emission, concealed for two days.

Venerable sirs …. A second time …. A third time, I ask the Community for a sending-back-to-the-beginning for the one interim offense of intentional semen-emission, concealed for two days.

Requesting combined probation:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ PAKKHA-paṭicchannaṁ. So’haṁ ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ yāciṁ. Tassa me saṅgho ekissā … PAKKHA-paṭicchannāya PAKKHA-parivāsaṁ adāsi. So’haṁ bhante parivasanto antarā ekaṁ āpattiṁ āpajjiṁ SAÑCETANIKAṀ SUKKA-VISAṬṬHIṀ DVĪHA-paṭicchannaṁ. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya mūlāya paṭikassi. So’haṁ bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya purimāya āpattiyā samodhāna-parivāsaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ dutiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya purimāya āpattiyā samodhāna-parivāsaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ …. So’haṁ tatiyam-pi bhante saṅghaṁ antarā ekissā āpattiyā SAÑCETANIKĀYA SUKKA-VISAṬṬHIYĀ DVĪHA-paṭicchannāya purimāya āpattiyā samodhāna-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into one offense of intentional semen-emission, concealed for a fortnight. I asked the Community for a fortnight probation for one offense of intentional semen-emission, concealed for a fortnight. The Community granted me a fortnight probation for one offense of intentional semen-emission, concealed for a fortnight. While undergoing probation I fell into one interim offense of intentional semen-emission, concealed for two days. I asked the Community for a sending-back-to-the-beginning for the one interim offense of intentional semen-emission, concealed for two days. The Community gave me a sending-back-to-the-beginning for the one interim offense of intentional semen-emission, concealed for two days. I ask the Community for a combined probation for the one interim offense of intentional semen-emission, concealed for two days, together with the earlier offense.

Venerable sirs …. A second time …. A third time, I ask the Community for a combined probation for the one interim offense of intentional semen-emission, concealed for two days, together with the earlier offense.

F. Suddhanta-parivāsa (Purifying Probation)

1. Cūḷa-suddhanta

Requesting probation: (Cv.III.26.2)

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ, āpatti-pariyantaṁ ekaccaṁ jānāmi ekaccaṁ na jānāmi, ratti-pariyantaṁ ekaccaṁ jānāmi ekaccaṁ na jānāmi, āpatti-pariyantaṁ ekaccaṁ sarāmi ekaccaṁ na sarāmi, ratti-pariyantaṁ ekaccaṁ sarāmi ekaccaṁ na sarāmi, āpatti-pariyante ekacce vematiko ekacce nibbematiko, ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ dutiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ tatiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into many saṅghādisesa offenses. I know the number of offenses in some cases, but not in others. I know the number of nights (concealed) in some cases, but not in others. I remember the number of offenses in some cases, but not in others. I remember the number of nights (concealed) in some cases, but not in others. I am doubtful about the number of offenses in some cases, but not in others. I am doubtful about the number of nights (concealed) in some cases, but not in others. I ask the Community for a purifying probation for those offenses.

Venerable sirs …. A second time …. A third time, I ask the Community for a purifying probation for those offenses.

Transaction statement for granting probation:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpatti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti, ratti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti, āpatti-pariyantaṁ ekaccaṁ sarati ekaccaṁ na sarati, ratti-pariyantaṁ ekaccaṁ sarati ekaccaṁ na sarati, āpatti-pariyante ekacce vematiko ekacce nibbematiko, ratti-pariyante ekacce vematiko ekacce nibbematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpatti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācati. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinno saṅghena Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāso. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s probation:

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ, āpatti-pariyantaṁ ekaccaṁ jānāmi ekaccaṁ na jānāmi …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So’haṁ parivasāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Requesting penance:

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ, āpatti-pariyantaṁ ekaccaṁ jānāmi ekaccaṁ na jānāmi …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante parivuttha-parivāso dutiyam-pi saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante parivuttha-parivāso tatiyam-pi saṅghaṁ tāsaṁ āpattīnaṁ paṭicchannānaṁ chārattaṁ mānattaṁ yācāmi.

Transaction statement for granting penance:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpatti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpatti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Dinnaṁ saṅghena Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

Notifying other bhikkhus of one’s penance:

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ, āpatti-pariyantaṁ ekaccaṁ jānāmi ekaccaṁ na jānāmi …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So’haṁ mānattaṁ carāmi. Vedayām’ahaṁ bhante, vedayatīti maṁ saṅgho dhāretu.

Requesting rehabilitation:

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ, āpatti-pariyantaṁ ekaccaṁ jānāmi ekaccaṁ na jānāmi …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So’haṁ bhante parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So’haṁ bhante ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante ciṇṇa-mānatto dutiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. So’haṁ bhante ciṇṇa-mānatto tatiyam-pi saṅghaṁ abbhānaṁ yācāmi.

Transaction statement for granting rehabilitation:

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpatti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho Itthannāmaṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ Itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpatti-pariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti …. ratti-pariyante ekacce vematiko ekacce nibbematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yāci. Saṅgho Itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ adāsi. So parivuttha-parivāso saṅghaṁ tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So ciṇṇa-mānatto saṅghaṁ abbhānaṁ yācati. Saṅgho Itthannāmaṁ bhikkhuṁ abbheti. Yass’āyasmato khamati, Itthannāmassa bhikkhuno abbhānaṁ, so tuṇh’assa. Yassa nakkhamati, so bhāseyya.

Dutiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Tatiyam-pi etam-atthaṁ vadāmi. Suṇātu me bhante saṅgho …. so bhāseyya.

Abbhito saṅghena Itthannāmo bhikkhu. Khamati saṅghassa, tasmā tuṇhī. Evam-etaṁ dhārayāmi.

2. Mahā-suddhanta

Requesting probation: (Cv.III.26.2)

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ, āpatti-pariyantaṁ na jānāmi, ratti-pariyantaṁ na jānāmi, āpatti-pariyantaṁ na sarāmi, ratti-pariyantaṁ na sarāmi, āpatti-pariyante vematiko, ratti-pariyante vematiko. So’haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. ratti-pariyante vematiko. So’haṁ dutiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācāmi.

Ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ …. ratti-pariyante vematiko. So’haṁ tatiyam-pi bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhanta-parivāsaṁ yācāmi.

Venerable sirs, I have fallen into many saṅghādisesa offenses. I don’t know the number of offenses, I don’t know the number of nights (concealed). I don’t remember the number of offenses, I don’t remember the number of nights (concealed). I am doubtful about the number of offenses, I am doubtful about the number of nights (concealed). I ask the Community for a purifying probation for those offenses.

Venerable sirs …. A second time …. A third time, I ask the Community for a purifying probation for those offenses.

(The remaining statements for this option may be inferred from the statements for the cūḷa-suddhanta-parivāsa.)

</div>

back to index forward to next page


Help | About | Contact | Scope of the Dhamma gift | Collaboration
Anumodana puñña kusala!

en/lib/authors/thanissaro/bmc/section0070.txt · Last modified: 2023/02/06 05:07 by Johann