en:tipitaka:sltp:an_i_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:an_i_utf8 [2019/08/14 09:15] – content div into span Johannen:tipitaka:sltp:an_i_utf8 [2023/11/22 17:00] (current) – [2. Dukanipāto] Johann
Line 1: Line 1:
 +<div navi>[[en:index|{{en:img:home_en.png|Index page}}]] >> [[en:tipitaka:sltp:index|SLTP Tipiṭaka]] >> [[en:tipitaka:sltp:sut.an|Index Aṅguttaranikāyo]] >> AN I (AN 01-03) [[en:tipitaka:sltp:index#an_i_utf8|{{en:img:question_16.gif|Info in Index}}]]</div>
  
 +====== AN I_utf8 (AN 01-03; Sri Lanka Tipitaka project) ======
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks>AN 01-03</div>
 +
 +
 +<div #h_doctitle>AN I_utf8 (AN 01-03; SLTP)</div>
 +
 +<div #h_docauthortransinfo>edited by</div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2020]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[:en:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +<div navigation>[[en:tipitaka:sltp:index|{{:img:left.png |back to Index Tipitaka SLTP}}]] [[en:tipitaka:sltp:an_ii_utf8|{{ :img:right.png|go to AN II (AN 03)}}]]</div>
 +
 +</div>
 +
 +<span #h_content></span>  
 +
 +======== Suttantapiṭake ========
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div>
 +
 +[PTS Vol A - 1] [\z A /] [\f I /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol A - 1] [\z A /] [\w I /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>
 +
 +======= Aṅguttaranikāyo =======
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div>
 +
 +====== Paṭhamo bhāgo ======
 +
 +====== 1. Ekakanipāto ======
 +<span para #para_1>[1]</span>
 +<div ref_source><span sang_id #sut.an.01>[[:cs-rm:tipitaka:sut:an:01:index|sut.an.01]] | [[:cs-rm:atthakatha:sut:an:01:index|att]]</span></div>
 +
 +===== 1. Cittapariyādānavaggo =====
 +<span para #para_1.1>[1.1]</span>
 +<div ref_source><span sang_id #sut.an.01.v01>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v01]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v01_att|att]]</span></div>
 +
 +<div centeralign>Namo tassa bhagavato arahato sammāsambuddhassa</div>
 +
 +==== [1-10.] ====
 +
 +<span para #para_1.1.1>[1.1.1]</span> Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthirūpaṃ. Itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.2>[1.1.2]</span> Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthisaddo. Itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.3>[1.1.3]</span> Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthigandho. Itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. <span pts_page #pts.002>[PTS page 002]</span> 
 +
 +<span para #para_1.1.4>[1.1.4]</span> Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthiraso. Itthiraso bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. <span bjt_page #bjt.004>[BJT page 004]</span>
 +
 +<span para #para_1.1.5>[1.1.5]</span> Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthiphoṭṭhabbebā.((1 [BJTS]  = itthiphoṭṭhabbā 
 +[ChS]=itthiphoṭṭhabbo [PTS] = itthiphoṭṭhabbo [Thai] = itthiphoṭṭhabbo)) Itthiphoṭṭhabbo((2 [BJTS]  = itthiphoṭṭhabbo 
 +[ChS]= itthiphoṭṭhabbo [PTS] = itthiphoṭṭhabbo + 1. [MS]. phoṭṭhabbaṃ 
 +[Thai] = itthiphoṭṭhabbo)) bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.6>[1.1.6]</span> Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ. Purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.7>[1.1.7]</span> Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisasaddo. Purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.8>[1.1.8]</span> Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisagandho. Purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.9>[1.1.9]</span> Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisaraso. Purisaraso bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<span para #para_1.1.10>[1.1.10]</span> Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisaphoṭṭhabbo. Purisaphoṭṭhabbo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. 
 +
 +<div centeralign>Vaggo paṭhamo.((3 [BJTS] = Vaggo paṭhamo + *. Rūpādivaggo paṭhamo - machasaṃ - [PTS] 
 +[ChS]= Rūpādivaggo paṭhamo [PTS] = Rūpādivaggo paṭhamo + 2. [From PH The other MSS]. Vaggo paṭhamo 
 +[Thai] = Vaggo paṭhamo))</div>
 +
 +<span pts_page #pts.003>[PTS page 003]</span> <span bjt_page #bjt.006>[BJT page 006]</span>  
 +
 +===== 2. Nīvaraṇappahāṇavaggo =====
 +<span para #para_1.2>[1.2]</span>
 +<div ref_source><span sang_id #sut.an.01.v02>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v02]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v02_att|att]]</span></div>
 +
 +==== [11-20.] ====
 +
 +<span para #para_1.2.1>[1.2.1]</span> (Sāvatthinidānaṃ) Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati, uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave subhanimittaṃ. Subhanimittaṃ bhikkhave ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando vepullāya saṃvattatīti. 
 +
 +<span para #para_1.2.2>[1.2.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo((4 [BJTS] = Vyāpādo + 1. Byāpādo - machasaṃ -syā. 
 +[ChS]= byāpādo [PTS] = Vyāpādo 
 +[Thai] = byāpādo)) uppajjati, uppanno vā vyāpādo bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave paṭighanimittaṃ paṭighanimittaṃ bhikkhave ayoniso manasi karoto anuppanno ceva vyāpādo((5 [BJTS] = Vyāpādo + 1. Byāpādo - machasaṃ -syā. 
 +[ChS]= byāpādo [PTS] = vyāpādo 
 +[Thai] = byāpādo)) uppajjati, uppanno va vyāpādo bhiyyobhāvāya veppulāya saṃvattatīti. 
 +
 +<span para #para_1.2.3>[1.2.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thīnamiddhaṃ((6 [BJTS] = Thīnamiddhaṃ + 2. Thinamiddhaṃ - machasaṃ [ChS]= thinamiddhaṃ + 1. Thīnamiddhaṃ (Sī, Syā, Kaṃ, I)[PTS] = thīnamiddhaṃ [Thai] = thīnamiddhaṃ)) uppajjati, uppannaṃ vā thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave arati tandi((7 [BJTS]  = tandi [ChS]= tandī + 2. Tandi (ka) [PTS] = tandī [Thai] = tandi)) vijambhikā((8 [BJTS] vijambhikā + 3. vijambhitā - machasaṃ [ChS]= vijambhitā + 3. vijambhikā (Sī, Syā, Kaṃ, I) [PTS] =aratī-tandīvijambhikā + 1. [Ph]. vijambhitā.[Com] -kā  [Thai] = vijambhikā)) bhattasammado((9 [BJTS]  = bhattasammado [ChS]= bhattasammado [PTS] = bhatta-sammado + 2. [Ph]., bhattamado [Thai] = bhattasammado)) cetaso ca līnattaṃ. Līnacittassa bhikkhave anuppannaṃ ceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya veppulāya saṃvattatīti. 
 +
 +<span para #para_1.2.4>[1.2.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati, uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave cetaso avupasamo. Avupasantacittassa((10 [BJTS]  =avupasantacittassa [ChS]= avūpasantacittassa [PTS] = avūpasantacittassa + 3. [Ph]., avūpasantassa [Thai] = avūpasantacittassa)) bhikkhave anuppannaṃ ceva uddhaccakukkuccaṃ uppajjati, uppannaṃ ca uddhaccakukkuccaṃ bhiyyobhāvāya veppulāya saṃvattatīti. <span pts_page #pts.004>[PTS page 004]</span> 
 +
 +<span para #para_1.2.5>[1.2.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā vicikicchā uppajjati, uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasi karoto anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatīti. <span bjt_page #bjt.008>[BJT page 008]</span>  
 +
 +<span para #para_1.2.6>[1.2.6]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati, uppanno vā kāmacchando pahīyati, yathayidaṃ bhikkhave asubhanimittaṃ asubhanimittaṃ bhikkhave yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyatīti. 
 +
 +<span para #para_1.2.7>[1.2.7]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo nuppajjati, uppanno vā vyāpādo pahīyati. Yathayidaṃ bhikkhave mettā cetovimutti. Mettaṃ bhikkhave cetovimuttiṃ yoniso manasi karoto anuppanno ceva vyāpādo nuppajjati, uppanno ca vyāpādo pahīyatīti. 
 +
 +<span para #para_1.2.8>[1.2.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannaṃ vā thīnamiddhaṃ nuppajjati, uppannaṃ vā thīnamiddhaṃ pahīyati, yathayidaṃ bhikkhave ārambhadhātu nikkamadhātu((11 [BJTS]  = nikkamadhātu [ChS]= nikkamadhātu [PTS] = nikkamadhātu + 1. [Ph]. nikkamma; [T]. nikkama [Thai] = nikkamadhātu)) parakkamadhātu. Āraddhaviriyassa bhikkhave anuppannañceva thīnamiddhaṃ nuppajjati, uppannañca thīnamiddhaṃ pahīyatīti. 
 +
 +<span para #para_1.2.9>[1.2.9]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati, uppannaṃ vā uddhaccakukkuccaṃ pahīyati, yathayidaṃ bhikkhave cetaso vūpasamo. Vūpasantacittassa bhikkhave anuppannaṃ ceva uddhaccakukkuccaṃ nuppajjati, uppannañca uddhaccakukkuccaṃ pahīyatīti. 
 +
 +<span para #para_1.2.10>[1.2.10]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi <span pts_page #pts.005>[PTS page 005]</span> yena anuppannā vā vicikicchā nuppajjati, uppannā vā vicikicchā pahīyati. Yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasi karoto anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyatīti. 
 +
 +<div centeralign>Vaggo dutiyo.((12 [BJTS] = Vaggo dutiyo + *. Nīvaraṇappahānavaggo dutiyo - machasaṃ [ChS]= Nīvaraṇappahānavaggo dutiyo [PTS] = Nīvaraṇapahāna-vaggo dutiyo + 1. [T. Ba. Bb. read] Vaggo dutiyo [The Com. sanctions the ChS title] [Thai] = Vaggo dutiyo))</div>
 +
 +<span bjt_page #bjt.010>[BJT page 010]</span>  
 +
 +===== 3. Akammaniyavaggo =====
 +<span para #para_1.3>[1.3]</span>
 +<div ref_source><span sang_id #sut.an.01.v03>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v03]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v03_att|att]]</span></div>
 +
 +==== [21-30.] ====
 +
 +<span para #para_1.3.1>[1.3.1]</span> (Sāvatthinidānaṃ:) Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti, yathayidaṃ((13 [BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ - syā. machasaṃ. [ChS]= yathayidaṃ bhikkhave cittaṃ + 1. yathayidaṃ cittaṃ (Sī, I) evamuparipi [PTS] = yathayidaṃ cittaṃ + 2. [Ph. reads] bhikkhave [after] yathayidaṃ [in the first four suttas]. [Thai] = yathayidaṃ bhikkhave cittaṃ)) cittaṃ. Cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hotīti. 
 +
 +<span para #para_1.3.2>[1.3.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotīti. 
 +
 +<span para #para_1.3.3>[1.3.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.3.4>[1.3.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.3.5>[1.3.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati. Yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.3.6>[1.3.6]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, <span pts_page #pts.006>[PTS page 006]</span> yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati. Yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.3.7>[1.3.7]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti. <span bjt_page #bjt.012>[BJT page 012]</span>  
 +
 +<span para #para_1.3.8>[1.3.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati, yathayidaṃ((14 [BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ - syā machasaṃ. [ChS]= yathayidaṃ bhikkhave cittaṃ [PTS] = yathayidaṃ cittaṃ [Thai] = yathayidaṃ bhikkhave cittaṃ)) cittaṃ. Cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.3.9>[1.3.9]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhāvahaṃ((15 [BJTS] = dukkhāvahaṃ + 1. Dukkhādhivāhaṃ'itipi pāṭho aṭṭhakathāyaṃ. [ChS]= dukkhādhivahaṃ [PTS] = dukkhādhivāhaṃ + 1. [Ph]. dukkha-vipākaṃ. [Thai] = dukkhādhivāhaṃ)) hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ dukkhāvahaṃ hotīti. 
 +
 +<span para #para_1.3.10>[1.3.10]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhāvahaṃ((16 [BJTS] = sukhāvahaṃ + 2. Sukhādhivāhaṃ'iti ca pāṭho, aṭṭhakathāyaṃ [ChS]= sukhādhivahaṃ [PTS] =sukhādhivāham [Thai] = sukhādhivāhaṃ)) hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ sukhāvahaṃ hotīti. 
 +
 +<div centeralign>Vaggo tatiyo.((17 [BJTS] = Vaggo tatiyo + 3. Akammaniyavaggo tatiyo - mchasaṃ [ChS]= akammaniyovaggo tatiyo [PTS] = Akammanīya-vaggo tatiyo + 2. [Ph and Com. have this title. The other MSS. read] Vaggo tatiyo [Thai] = Vaggo tatiyo))</div>
 +
 +===== 4. Adantavaggo =====
 +<span para #para_1.4>[1.4]</span>
 +<div ref_source><span sang_id #sut.an.01.v04>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v04]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v04_att|att]]</span></div>
 +
 +==== [31-40.] ====
 +
 +<span para #para_1.4.1>[1.4.1]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave adantaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.4.2>[1.4.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ dantaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave dantaṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.4.3>[1.4.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi <span pts_page #pts.007>[PTS page 007]</span> yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave aguttaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.4.4>[1.4.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ guttaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave guttaṃ mahato atthāya saṃvattatīti. <span bjt_page #bjt.014>[BJT page 014]</span>  
 +
 +<span para #para_1.4.5>[1.4.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.4.6>[1.4.6]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.4.7>[1.4.7]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.4.8>[1.4.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati, yathayidaṃ((18 [BJTS]  = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ syā. Machasaṃ [ChS]= yathayidaṃ bhikkhave cittaṃ [PTS] = yathayidaṃ cittaṃ [Thai] = yathayidaṃ bhikkhave cittaṃ)) cittaṃ. Cittaṃ bhikkhave saṃvutaṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.4.9>[1.4.9]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.4.10>[1.4.10]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatīti. 
 +
 +<div centeralign>Vaggo catuttho.((19 [BJTS]  = Vaggo catuttho + 1.  Adantavaggo catuttho - machasaṃ [ChS]= adantavaggo catuttho [PTS] = Adanta-vaggo catuttho +1.  [From Ph. The Com. has] Danta-vagga catuttho [Thai] = Vaggo catuttho))</div>
 +
 +<span pts_page #pts.008>[PTS page 008]</span> <span bjt_page #bjt.016>[BJT page 016]</span>  
 +
 +===== 5. Sūkavaggo =====
 +<span para #para_1.5>[1.5]</span>
 +<div ref_source><span sang_id #sut.an.01.v05>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v05]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v05_att|att]]</span></div>
 +
 +==== [41-50.] ====
 +
 +<span para #para_1.5.1>[1.5.1]</span> (Sāvatthinidānaṃ) Seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ pādaṃ vā bhecchati,((20 [BJTS]  =bhecchati + *. bhejjati - sīmu. Manorathapūraṇī. [ChS]= bhecchati + 1. bhijjissati (Sya, Kaṃ, Ka), bhejjati (Sī) moggallānabyākaraṇaṃ passitabbazṃ. [PTS] = bhecchati + 1. [Compare Dhammapada], 311 [Thai] = bhijjissati)) lohitaṃ vā uppādessatīti netaṃ((21 [BJTS]  = netaṃ [ChS]= netaṃ [PTS] = N'etaṃ +2. [Ph]. bhijjissati [this is obviously a wrong numbering] [Thai] = netaṃ)) ṭhānaṃ((22 [BJTS]  = ṭhānaṃ [ChS]= ṭhānaṃ [PTS] = ṭhānaṃ + 3. [Ph] has ṭhānam etam [Thai] = ṭhānaṃ)) vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave sūkassa. Evameva kho bhikkhave so vata bhikkhu((23 [BJTS]  = so vata bhikkhu [ChS]= so vata bhikkhu [PTS] =so vata bhikkhu +(7. [Ph]. n'etaṃ ṭhānam) [this should obviously be note] 4. [Ph for] so vata bhikkhu [reads] sārakā bhikkhū. [Thai] = so vata bhikkhu)) micchāpaṇihitena cittena avijjaṃ bhecchati, vijjaṃ uppādessati, nibbāṇaṃ sacchikarissatīti netaṃ ṭhānaṃ((24 [BJTS]  = netaṃ ṭānaṃ [ChS]= netaṃ ṭhānaṃ [PTS] = N'etaṃ ṭhānaṃ + 5. [Ph has] ṭhānaṃ etaṃ. [Thai] = netaṃ ṭānaṃ)) vijjati taṃ kissa hetu: micchāpaṇihitattā bhikkhave cittassāti. 
 +
 +<span para #para_1.5.2>[1.5.2]</span> Seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati,((25 [BJTS]  = bhecchati + *. bhejjati - sīmu. Manorathapūraṇī. [ChS]= bhecchati [PTS] = bhecchati +6. [Ph]. bijjissati. [Thai] = bhijjissati)) lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammāpaṇihitattā bhikkhave sūkassa.((26 [BJTS]  = sūkassa. + 1. Sālisūkassa - machasaṃ. [ChS]= sūkassa [PTS] = sālisūkassa [Thai] = sālisūkassa)) Evameva kho bhikkhave so vata bhikkhu((27 [BJTS]  =so vata bhikkhu [ChS]= so vata bhikkhu [PTS] = so vatta bhikkhu + 4. [Ph for] so vata bhikkhu [reads] sārakā bhikkhū. [Thai] = so vata bhikkhu)) sammāpaṇihitena cittena avijjaṃ bhecchati,((28 [BJTS]  = Bhecchati [ChS]= bhecchati [PTS] =becchati + 6. [Ph]. bhijjissati [Thai] = bhijjissati)) vijjaṃ uppādessati, nibbāṇaṃ sacchikarissatīti ṭhānametaṃ vijjati taṃ kissa hetu: sammāpaṇihitattā bhikkhave cittassāti. 
 +
 +<span para #para_1.5.3>[1.5.3]</span> Idāhaṃ((29 [BJTS]  = idāhaṃ +2.  Idhāhaṃ - syā, machasaṃ. [ChS]= idhāhaṃ + 1. idāhaṃ (Sī) [PTS] = idhāhaṃ [Thai] = idhāhaṃ)) bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi: imamhi ce ayaṃ samaye puggalo kālaṃ kareyya, yathābhataṃ nikkhitto evaṃ niraye. Taṃ kissa hetu: cittaṃ hissa bhikkhave paduṭṭhaṃ. Cetopadosahetucca((30 [BJTS]  = cetopadosahetucca + 3. Cotopadosa hetu ca - syā. Cetopadosa hetu pana - machasaṃ. [ChS]= cetopadosahetu pana [PTS] = ceto-padosa-hetucca + 8. [Ph]. hetu [Thai] = Cotopadosahetu ca)) pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. 
 +
 +<span para #para_1.5.4>[1.5.4]</span> Idāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi: imamhi ce <span pts_page #pts.009>[PTS page 009]</span> ayaṃ samaye puggalo kālaṃ kareyya, yathābhataṃ nikkhitto evaṃ sagge. Taṃ kissa hetu: cittaṃ hissa bhikkhave pasannaṃ. Cetopasādahetucca((31 [BJTS]  = cetopasādahetucca + 4. Cetopasāda hetu ca - syā, cetopasāda hetu pana- machasaṃ. [ChS]= cetopasādahetu pana [PTS] = ceto-pasāda-hetucca [Thai] = Cetopasādahetu ca)) pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. <span bjt_page #bjt.018>[BJT page 018]</span>  
 +
 +<span para #para_1.5.5>[1.5.5]</span> Seyyathāpi bhikkhave udakarahado āvilo lulito kalalībhūto,((32 [BJTS]  = kalalībhūto [ChS]= kalalībhūto [PTS] = kalalībhūto + 1. [Ph] luli sahakalaḷi-. [Thai] = kalalībhūto)) tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukampi((33 [BJTS]  =sippisambukampi + * Sippika sambukampi - katthaci [ChS]= sippisambukampi + 2. sippikasambukampi (ka) [PTS] = sippisambukam + 2. [Ph]. sibbi-. [Thai] = sippisambukampi)) sakkharakaṭhalampi macchagumbampi((34 [BJTS]  = macchagumbampi [ChS]= macchagumbampi [PTS] = maccha-gumbam pi + 3. [Ph]. m - kumbham. [Thai] = macchagumbampi)) carantampi tiṭṭhantamapi. Taṃ kissa hetu: āvilattā bhikkhave udakassa. Evameva kho bhikkhave so vata bhikkhu āvilena cittena attatthaṃ vā ñassati,((35 [BJTS]  =ñassati [ChS]= ñassati [PTS] = nassati + 4. [Ph]. ussati  [in all 4 places] [Thai] =ñassati)) paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā((36 [BJTS]  = manussadhammā [ChS]=manussadhammā [PTS] = manussadhammā + 5. [Ph. alone has] -dhammaṃ [The Com. T. supports] -dhammā. [Thai] = manussadhammā)) alamariyañāṇadassanavisesaṃ sacchikarissatīti, netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: āvilattā bhikkhave cittassāti.((37 [BJTS] = cittassāti [ChS]= cittassāti [PTS] = cittassā ti + 6. [See Jātaka, vol ii p. 100] [Thai] =cittassāti))
 +
 +<span para #para_1.5.6>[1.5.6]</span> Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantamapi. Taṃ kissa hetu: anāvilattā bhikkhave udakassa. Evameva kho bhikkhave so vata bhikkhu anāvilena cittena attatthaṃ vā ñassati, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti, ṭhānametaṃ vijjati. Taṃ kissa hetu: anāvilattā bhikkhave cittassāti. 
 +
 +<span para #para_1.5.7>[1.5.7]</span> Seyyathāpi bhikkhave yāni kānici rukkhajātānaṃ((38 [BJTS]  = rukkhajātānaṃ + 1. Rukkhajātāni - syā [ChS]= rukkhajātānaṃ [PTS] = rukkhajātāni [Thai] =rukkhajātāni)) phandano((39 [BJTS]  =phandano + 2. Candano - syā [ChS]= phandano [PTS] = candano [Thai] =candano)) tesaṃ aggamakkhāyati, yadidaṃ mudutāya ceva kammaññatāya ca. Evameva kho ahaṃ bhikkhave na aññaṃ((40 [BJTS]  =na aññaṃ + 3. Nāññaṃ - syā machasaṃ [ChS]= nāññaṃ [PTS] = na aññaṃ [Thai] =nāññaṃ)) ekadhammampi samanupassāmi, yaṃ evaṃ((41 [BJTS]  = yaṃ evaṃ [ChS]= yaṃ evaṃ
 +[PTS] = yaṃ evaṃ + 7. [Ph]. yena [Thai] =yaṃ evaṃ)) bhāvitaṃ bahulīkataṃ mudu ca((42 [BJTS]  =mudu ca + 4. Muduñca - sīmu [ChS]= mudu ca [PTS] = mudu ca + 9. [Tr]. muduṇca. [Thai] = Muduñca)) hoti kammaññañca((43 [BJTS]  = kammaññañca + 5. Kammaniyañca - syā kammaññañca hoti - machasaṃ [ChS]= kammaññañca [PTS] = kammaññañ ca + 8. [Ph]. kammaniyañ. [Thai] = Kammaniyañca)) yathayidaṃ cittaṃ, cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mudu ca hoti kammaññañcāti.((44 [BJTS]  = kammaññañcāti. [ChS]= kammaññañca hotīti [PTS] = kammaññañ cā ti. + 10. [Ph] kammaññañ ca hoti [Thai] =kammaniyañcāti)) <span pts_page #pts.010>[PTS page 010]</span> 
 +
 +<span para #para_1.5.8>[1.5.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ cittaṃ, yāvañcidaṃ((45 [BJTS]  = yāvañcidaṃ [ChS]= yāvañcidaṃ [PTS] = yāvañ c'idaṃ + 1. [Ph]. yāvañhidam. [Thai] = yāvañcidaṃ)) bhikkhave upamāpi na sukarā yāva lahuparivattaṃ cittanti. 
 +
 +<span para #para_1.5.9>[1.5.9]</span> Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti. 
 +
 +<span para #para_1.5.10>[1.5.10]</span> Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi vippamuttanti. 
 +
 +<div centeralign>Vaggo pañcamo.((46 [BJTS]  = Vaggo Pañcamo + 6. Paṇihita acchavaggo pañcamo - machasaṃ [ChS]= Paṇihitaacchvaggo pañamo [PTS] = Paṇihita-acchanna-vaggo pañcamo. + 2. [From Ph. the rest of the MSS read] Vaggo pañcamo. [Thai] = Vaggo Pañcamo))</div>
 +
 +<span bjt_page #bjt.020>[BJT page 020]</span>  
 +
 +===== 6. Pabhassaravaggo =====
 +<span para #para_1.6>[1.6]</span>
 +<div ref_source><span sang_id #sut.an.01.v06>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v06]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v06_att|att]]</span></div>
 +
 +==== [51-60.] ====
 +
 +<span para #para_1.6.1>[1.6.1]</span> Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā((47 [BJTS]  = assutavā [ChS]= assutavā [PTS] = assuttavā + 3. [Ph]. asutavā [Thai] = assutavā)) puthujjano yathābhūtaṃ nappanājāti. Tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti. 
 +
 +<span para #para_1.6.2>[1.6.2]</span> Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttaṃ.((48 [BJTS]  = vippamuttaṃ [ChS]= vippamuttaṃ [PTS] = vippamuttaṃ. + 4. [Ph] vimuttaṃ. [Thai] = vippamuttaṃ)) Taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti. 
 +
 +<span para #para_1.6.3>[1.6.3]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ((49 [BJTS]  = mettaṃ cittaṃ + 1. Mettacittaṃ - syā mettācittaṃ - machasaṃ [ChS]= mettācittaṃ + 1. mettaṃ cittaṃ (Sī), mettacittaṃ (Sya, Kaṃ, I, ka) [PTS] = mettacittaṃ + 5. [Ph]. mettacittaṃ [Thai] = mettacittaṃ)) cittaṃ āsevati, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ((50 [BJTS]  = ye naṃ [ChS]= ye naṃ [PTS] = ye naṃ + 6. [Ph. read] yena [for] ye naṃ; nam=mettaṃ cittaṃ? [Thai] =ye naṃ)) bahulīkarontīti.((51 [BJTS]  = bahulīkarontīti. [ChS]= bahulīkarontīti [PTS] = bahulīkarontī ti? + 7. [Ph].-karotīti [Thai] = bahulīkarontīti))
 +
 +<span para #para_1.6.4>[1.6.4]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.((52 [BJTS]  = bahulīkarontīti [ChS]= bahulīkarontīti [PTS] = bahulīkarontī ti + [Compare Dhammapada, verses 1-3] [Thai] = bahulīkarontīti)) <span pts_page #pts.011>[PTS page 011]</span> 
 +
 +<span para #para_1.6.5>[1.6.5]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ manasikaroti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.6.6>[1.6.6]</span> Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbe te manopubbaṅgamā.((53 [BJTS]  = manopubbaṅgamā [ChS]= manopubbaṅgamā [PTS] = manopubbaṅgamā + 1. [Compare Dhammapada, verses 1-3] [Thai] = manopubbaṅgamā)) Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva((54 [BJTS]  = anvadeva [ChS]=anvadeva [PTS] = anvad eva + 2. [Ph]. anudeva [Thai] = anvadeva)) akusalā dhammāti. 
 +
 +<span para #para_1.6.7>[1.6.7]</span> Ye keci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammāti. <span bjt_page #bjt.022>[BJT page 022]</span>
 +
 +<span para #para_1.6.8>[1.6.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pamādo. Pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.6.9>[1.6.9]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave appamādo. Appamattassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.6.10>[1.6.10]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave kosajjaṃ. Kusītassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<div centeralign>Vaggo chaṭṭhā.((55 [BJTS]  = vaggo chaṭṭhā + * Accharā saṅghātavaggo chaṭṭho-machasaṃ [ChS]= acchrāsaṅghāvaggo chaṭṭho [PTS] = Accharā-saṅfhāta-vaggo chaṭṭho. + 3. [From Ph The other MSS. read] Vaggo-chaṭṭho [Thai] =vaggo chaṭṭho))</div>
 +
 +<span pts_page #pts.012>[PTS page 012]</span> 
 +
 +===== 7. Viriyārambhavaggo =====
 +<span para #para_1.7>[1.7]</span>
 +<div ref_source><span sang_id #sut.an.01.v07>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v07]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v07_att|att]]</span></div>
 +
 +==== [61-70] ====
 +
 +<span para #para_1.7.1>[1.7.1]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave viriyārambho((56 [BJTS]  = viriyārambho + 1. Vīriyārambho - machasaṃ [ChS]= vīriyāraṃbho + 1. viriyāraṃbho (Sī, Syā, Kaṃ, I) [PTS] = viriyārambho [Thai] = viriyārambho)) āraddhaviriyassa((57 [BJTS]  = āraddhaviriyassa + 2. Āraddha viriyassa - machasaṃ [ChS]= āraddhavīriyassa [PTS] = āraddhaviriyassa [Thai] =āraddhaviriyassa)) bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.2>[1.7.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave mahicchatā, mahicchassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.3>[1.7.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti. Uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave appicchatā.((58 [BJTS]  = appicchatā [ChS]= appicchatā [PTS] = appicchatā + 1. [Ph]. appicchatāya [Thai] = appicchatā)) Appicchassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. <span bjt_page #bjt.024>[BJT page 024]</span>  
 +
 +<span para #para_1.7.4>[1.7.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave asantuṭṭhitā.((59 [BJTS]  = asantuṭṭhaassa [ChS]= Asantuṭṭhassa [PTS] = asantuṭṭhassa + 2. [Ph]. asantuṭṭhitāya [Thai] =asantuṭṭhitā)) Asantuṭṭhassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.5>[1.7.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhassa((60 [BJTS]  = santuṭṭhassa [ChS]= santuṭṭhassa [PTS] = santuṭṭassa + 3. [Ph]. santuṭṭhitāya. [Thai] = santuṭṭhassa)) bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. <span pts_page #pts.013>[PTS page 013]</span> 
 +
 +<span para #para_1.7.6>[1.7.6]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.7>[1.7.7]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.8>[1.7.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave asampajaññaṃ. Asampajānassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.9>[1.7.9]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave sampajaññaṃ, sampajānassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.7.10>[1.7.10]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pāpamittatā. Pāpamittassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<div centeralign>Vaggo sattamo.((61 [BJTS]  = Vaggo sattamo + * Viriyārambhādivaggo - machasaṃ [ChS]= Viriyārambādivaggo sattamo [PTS] = Viriyārambhādi-vaggo sattamo + 1. [From Ph. The other MSS. read] Vaggo-sattamo. [Thai] = Vaggo sattamo))</div>
 +
 +<span pts_page #pts.014>[PTS page 014]</span> <span bjt_page #bjt.026>[BJT page 026]</span>  
 +
 +===== 8. Kalyāṇamittavaggo =====
 +<span para #para_1.8>[1.8]</span>
 +<div ref_source><span sang_id #sut.an.01.v08>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v08]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v08_att|att]]</span></div>
 +
 +==== [71-80.] ====
 +
 +<span para #para_1.8.1>[1.8.1]</span> (Sāvatthi nidānaṃ:) Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.8.2>[1.8.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ. Anuyogā bhikkhave akusalānaṃ dhammānaṃ. Ananuyogā kusalānaṃ dhammānaṃ anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.8.3>[1.8.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuyogā bhikkhave kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti. 
 +
 +<span para #para_1.8.4>[1.8.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā nuppajjanti, uppannā vā bojjhaṅgā na bhāvanā pāripūriṃ gacchanti, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā nūppajjanti, uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantīti. 
 +
 +<span para #para_1.8.5>[1.8.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā uppajjanti, uppannā vā bojjhaṅgā bhāvanā pāripūriṃ gacchanti, yathayidaṃ bhikkhave yoniso manasikāro. <span pts_page #pts.015>[PTS page 015]</span> yoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā uppajjanti, uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantīti. 
 +
 +<span para #para_1.8.6>[1.8.6]</span> Appamattikā esā bhikkhave parihāni, yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññā parihānīti. <span bjt_page #bjt.028>[BJT page 028]</span>  
 +
 +<span para #para_1.8.7>[1.8.7]</span> Appamattikā esā bhikkhave vuddhi, yadidaṃ ñātivuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: paññāvuddhiyā vaḍḍhissāmāti.((62 [BJTS]  = vaḍḍhissāmāti [ChS]= vaddhissamāti [PTS] = vaḍḍhissāmā ti + 1. [Ph]. vuddhissāmā [throughout]. [Thai] = vaḍḍhissāmāti)) Evaṃ hi vo bhikkhave sikkhitabbanti. 
 +
 +<span para #para_1.8.8>[1.8.8]</span> Appamattikā esā bhikkhave parihāni, yadidaṃ bhogaparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. 
 +
 +<span para #para_1.8.9>[1.8.9]</span> Appamattikā esā bhikkhave vuddhi, yadidaṃ bhogavuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. 
 +
 +<span para #para_1.8.10>[1.8.10]</span> Appamattikā esā bhikkhave parihāni, yadidaṃ yasoparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. 
 +
 +<span para #para_1.8.11>[1.8.11]</span> Appamattikā esā bhikkhave vuddhi, yadidaṃ yasovuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. 
 +
 +<div centeralign>Vaggo aṭṭhamo.((63 [BJTS]  = vaggo aṭṭhamo + * Kalyāṇamittādivaggo aṭṭhamo - machasaṃ [ChS]= Kalyāṇamittādivaggo aṭṭhamo [PTS] = Kalyāṇamittādi-vaggo aṭṭhamo. + 2. [From Ph. The other Mss. read] Vaggo-aṭṭhamo. [Thai] = vaggo aṭṭhamo))</div>
 +
 +===== 9. Pamādavaggo =====
 +<span para #para_1.9.1>[1.9.1]</span>
 +<div ref_source><span sang_id #sut.an.01.v09>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v09]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v09_att|att]]</span></div>
 +
 +==== [81-97.] ====
 +
 +<span para #para_1.9.1>[1.9.1]</span> (Sāvatthi nidānaṃ:) Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattatīti. <span pts_page #pts.016>[PTS page 016]</span>
 +
 +<span para #para_1.9.2>[1.9.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. Appamādo bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.9.3>[1.9.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti. <span bjt_page #bjt.030>[BJT page 030]</span>  
 +
 +<span para #para_1.9.4>[1.9.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.9.5>[1.9.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.9.6>[1.9.6]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.9.7>[1.9.7]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.9.8>[1.9.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.9.9>[1.9.9]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi. Yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.9.10>[1.9.10]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.9.11>[1.9.11]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.9.12>[1.9.12]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti. <span bjt_page #bjt.032>[BJT page 032]</span>  
 +
 +<span para #para_1.9.13>[1.9.13]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.9.14>[1.9.14]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.9.15>[1.9.15]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ, anuyogo bhikkhave akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.9.16>[1.9.16]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti. 
 +
 +<div centeralign>Vaggo navamo.((64 [BJTS]  = vaggo navamo + *Pamādavaggo navamo - machasaṃ [ChS]= Pamādādivaggo namamo [PTS] = Pamādādivaggo navamo. + 1. [From Ph. The other MSS.] Vaggo-navamo. [Thai] = vaggo navamo))</div>
 +
 +===== 10. Ajjhattikavaggo =====
 +<span para #para_1.10>[1.10]</span>
 +<div ref_source><span sang_id #sut.an.01.v10>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v10]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v10_att|att]]</span></div>
 +
 +==== [98-139.] ====
 +
 +<span para #para_1.10.1>[1.10.1]</span> (Sāvatthi nidānaṃ:) Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ((65 [BJTS]  = na aññaṃ  + 1. Nāññaṃ - machasaṃ [ChS]= nāññaṃ [PTS] = nāññaṃ [Thai] = nāññaṃ)) ekaṅgampi((66 [BJTS]  = ekaṅgampi [ChS]= ekangampi [PTS] = ekaṃ aṅgam pi + 2. [Tr. has] ekaṅgam pi [throughout]. [Thai] = ekaṅgampi)) samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.2>[1.10.2]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. <span pts_page #pts.017>[PTS page 017]</span> appamādo bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.10.3>[1.10.3]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.4>[1.10.4]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṃvattatīti. <span bjt_page #bjt.034>[BJT page 034]</span>  
 +
 +<span para #para_1.10.5>[1.10.5]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā((67 [BJTS]  = yā + 1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] = [No record as this is a 'Pe' in Thai])) evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.6>[1.10.6]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā((68 [BJTS]  = yā + 1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] = [No record as this is a 'Pe' in Thai])) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.10.7>[1.10.7]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.8>[1.10.8]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā((69 [BJTS]  = y ā +  1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] = [No record as this is a 'Pe' in Thai])) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.10.9>[1.10.9]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo((70 [BJTS]  = yo + 1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] = [No record as this is a 'Pe' in Thai])) evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.10>[1.10.10]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo((71 [BJTS]  = yo + 1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] = [No record as this is a 'Pe' in Thai])) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.10.11>[1.10.11]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.12>[1.10.12]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti. <span bjt_page #bjt.036>[BJT page 036]</span>  
 +
 +<span para #para_1.10.13>[1.10.13]</span> Bāhiraṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā((72 [BJTS]  = yā +  1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] =yaṃ)) evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.14>[1.10.14]</span> Bāhiraṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā((73 [BJTS]  = yā +  1. Yaṃ sabbattha [ChS]= yaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] =yaṃ)) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.10.15>[1.10.15]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo bhikkhave akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti. 
 +
 +<span para #para_1.10.16>[1.10.16]</span> Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti. 
 +
 +<span para #para_1.10.17>[1.10.17]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.18>[1.10.18]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave appamādo. <span pts_page #pts.018>[PTS page 018]</span> appamādo bhikkhave saddhamassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.19>[1.10.19]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ((74 [BJTS]  = yaṃ + 2. Yo sabbattha [ChS]= yo [PTS] = yo evaṃ [Thai] =yaṃ)) evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave saddhamassa sammosāya antaradhānāya saṃvattatīti. <span bjt_page #bjt.038>[BJT page 038]</span>  
 +
 +<span para #para_1.10.20>[1.10.20]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. 
 +
 +1. 10. 21. Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave mahicchatā, mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.22>[1.10.22]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave appicchatā, appicchatā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.23>[1.10.23]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave asantuṭṭhitā, asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.24>[1.10.24]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā, santuṭṭhitā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.25>[1.10.25]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro, ayoniso manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.26>[1.10.26]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro, yoniso manasikāro bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.27>[1.10.27]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ, asampajaññaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.28>[1.10.28]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ, sampajaññaṃ bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.29>[1.10.29]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā, pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.30>[1.10.30]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā, kalyāṇamittatā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.31>[1.10.31]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo bhikkhave akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ saddhammassa sammosāya antaradhānāya saṃvattatīti. 
 +
 +<span para #para_1.10.32>[1.10.32]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammāna ananuyogo akusalānaṃ dhammānaṃ, anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ saddhamassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. 
 +
 +<div centeralign>Catukoṭikaṃ niṭṭhitaṃ.((75 [BJTS]  = catukoṭikaṃ niṭṭhitaṃ + 1. Catukkoṭikaṃ niṭṭhitaṃ-machasaṃ [ChS]= catukkoṭikaṃ niṭṭhitaṃ [PTS] = catukoṭikaṃ niṭṭhitaṃ. + 1. [Not in Ph., but in the other MSS]. [Thai] =No record in [Thai]))</div>
 +
 +<span para #para_1.10.33>[1.10.33]</span> Ye((76 [BJTS]  = ye + 2. Yepi-syā [ChS]= ye [PTS] = Ye te + 2. [Ph]. Ye pi te. [Thai] =yepi)) te bhikkhave bhikkhū adhammaṃ dhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya((77 [BJTS]  =  bahujanāhitāya + 3. Bahujanaahitāya - machasaṃ. [ChS]= bahujanaahitāya [PTS] = bahujanāhitāya + 3. [Ph]. bahujana-ahitāya; bahujana-asukhāya, etc. [Thai] =bahujanāhitāya)) paṭipannā bahujanāsukhāya((78 [BJTS]  = bahujanāsukhāya + 4. Bahujanaasukhāya-machasaṃ [ChS]= bahujanaasukhāya [PTS] = bahujanāsukhāya [Thai] =bahujanāsukhāya)) bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ((79 [BJTS]  = tevimaṃ
 +[ChS]= tecimaṃ + 1. tevimaṃ (Sī) [Thai] = tecimaṃ)) saddhammaṃ antaradhāpentīti. <span bjt_page #bjt.040>[BJT page 040]</span>  
 +
 +<span para #para_1.10.34>[1.10.34]</span> Ye te bhikkhave bhikkhū dhammaṃ adhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.35>[1.10.35]</span> Ye te bhikkhave bhikkhū avinayaṃ vinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.36>[1.10.36]</span> Ye te bhikkhave bhikkhū vinayaṃ avinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. <span pts_page #pts.019>[PTS page 019]</span>
 +
 +<span para #para_1.10.37>[1.10.37]</span> Ye te bhikkhave bhikkhū abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.38>[1.10.38]</span> Ye te bhikkhave bhikkhū bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.39>[1.10.39]</span> Ye te bhikkhave bhikkhū anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.40>[1.10.40]</span> Ye te bhikkhave bhikkhū āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.41>[1.10.41]</span> Ye te bhikkhave bhikkhū appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.10.42>[1.10.42]</span> Ye te bhikkhave bhikkhū paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<div centeralign>Vaggo dasamo.((80 [BJTS]  = Vaggo dasamo. [ChS]= dutiyapamādādivaggo dasamo [PTS] = adhammādivaggodasamo. + 1. [From Ph., but T., etc read] Vaggo dasamo. [Thai] =Vaggo Dassamo))</div>
 +
 +===== 11. Adhammavaggo =====
 +<span para #para_1.11>[1.11]</span>
 +<div ref_source><span sang_id #sut.an.01.v11>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v11]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v11_att|att]]</span></div>
 +
 +==== [140-149.] ====
 +
 +<span para #para_1.11.1>[1.11.1]</span> (Sāvatthinidānaṃ:) Ye te bhikkhave bhikkhū adhammaṃ adhammoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ((81 [BJTS]  = tevimaṃ +  1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [PTS] [ChS]= tecimaṃ [PTS] = te c'imaṃ [Thai] =tecimaṃ)) saddhammaṃ ṭhapentīti.((82 [BJTS]  = ṭhapentīti [ChS]= ṭhapentītī + 1. thapetīti (ka) [Thai] = ṭhapentīti))
 +
 +<span para #para_1.11.2>[1.11.2]</span> Ye te bhikkhave bhikkhū dhammaṃ dhammoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.3>[1.11.3]</span> Ye te bhikkhave bhikkhū avinayaṃ avinayoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.4>[1.11.4]</span> Ye te bhikkhave bhikkhū vinayaṃ vinayoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.5>[1.11.5]</span> Ye te bhikkhave bhikkhū abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.6>[1.11.6]</span> Ye te bhikkhave bhikkhū bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. <span pts_page #pts.020>[PTS page 020]</span> 
 +
 +<span para #para_1.11.7>[1.11.7]</span> Ye te bhikkhave bhikkhū anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.8>[1.11.8]</span> Ye te bhikkhave bhikkhū āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.9>[1.11.9]</span> Ye te bhikkhave bhikkhū appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.11.10>[1.11.10]</span> Ye te bhikkhave bhikkhū paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ((83 [BJTS]  = tevimaṃ +  1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [PTS] [ChS]= tecimaṃ [PTS] = [No record as this is a 'Pe' in PTS] [Thai] =tecimaṃ)) saddhammaṃ ṭhapentīti.((84 [BJTS]  = ṭhapentīti [ChS]= ṭhapentīti [PTS] = ṭhapentīti + 1. [Se cullavagga, p. 204] [Thai] =ṭhapentīti)) 
 +
 +<div centeralign>Vaggo ekādasamo.((85 [BJTS]  = vaggo ekādasamo + 2. Adhammavaggo ekādasamo-machasaṃ [ChS]= Adhammavaggo ekādasamo [PTS] = Ekādasamo vaggo [Thai] = vaggo ekādasamo))</div>
 +
 +<span bjt_page #bjt.042>[BJT page 042]</span>  
 +
 +===== 12. Anāpattivaggo =====
 +<span para #para_1.12>[1.12]</span>
 +<div ref_source><span sang_id #sut.an.01.v12>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v12]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v12_att|att]]</span></div>
 +
 +==== [150-169.] ====
 +
 +<span para #para_1.12.1>[1.12.1]</span> (Sāvatthinidānaṃ:) Ye te bhikkhave bhikkhū anāpattiṃ āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.2>[1.12.2]</span> Ye te bhikkhave bhikkhū āpattiṃ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.3>[1.12.3]</span> Ye te bhikkhave bhikkhū lahukaṃ āpattiṃ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.4>[1.12.4]</span> Ye te bhikkhave bhikkhū garukaṃ āpattiṃ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.5>[1.12.5]</span> Ye te bhikkhave bhikkhū duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.6>[1.12.6]</span> Ye te bhikkhave bhikkhū aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.7>[1.12.7]</span> Ye te bhikkhave bhikkhū sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. <span pts_page #pts.021>[PTS page 021]</span> 
 +
 +<span para #para_1.12.8>[1.12.8]</span> Ye te bhikkhave bhikkhū anavasseṃ āpattiṃ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.9>[1.12.9]</span> Ye te bhikkhave bhikkhū sappaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.10>[1.12.10]</span> Ye te bhikkhave bhikkhū appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti. 
 +
 +<span para #para_1.12.11>[1.12.11]</span> Ye te bhikkhave bhikkhū anāpattiṃ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.
 +
 +<span para #para_1.12.12>[1.12.12]</span> Ye te bhikkhave bhikkhū āpattiṃ āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.13>[1.12.13]</span> Ye te bhikkhave bhikkhū lahukaṃ āpattiṃ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.14>[1.12.14]</span> Ye te bhikkhave bhikkhū garukaṃ āpattiṃ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.15>[1.12.15]</span> Ye te bhikkhave bhikkhū duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.16>[1.12.16]</span> Ye te bhikkhave bhikkhū aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.17>[1.12.17]</span> Ye te bhikkhave bhikkhū sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.18>[1.12.18]</span> Ye te bhikkhave bhikkhū anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.19>[1.12.19]</span> Ye te bhikkhave bhikkhū sappaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<span para #para_1.12.20>[1.12.20]</span> Ye te bhikkhave bhikkhū appaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<div centeralign>Vaggo dvādasamo.((86 [BJTS]  = vaggo dvādasamo [ChS]= Anāpattivaggo dvādasamo [PTS] = anāpattādivaggo dvādasamo + 1. [From Ph., but T. has] vaggo tatiyo [Thai] = vaggo dvādasamo))</div>
 +
 +<span pts_page #pts.022>[PTS page 022]</span>
 +
 +===== 13. Ekapuggalavaggo =====
 +<span para #para_1.13>[1.13]</span>
 +<div ref_source><span sang_id #sut.an.01.v13>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v13]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v13_att|att]]</span></div>
 +
 +==== [170-187.] ====
 +
 +<span para #para_1.13.1>[1.13.1]</span> (Sāvatthinidānaṃ) Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya((87 [BJTS]  = lokānukampāya + 1. Lokānukampakāya - aṭṭhakathā (-) antaritapāṭho. Simu. Potthake na dissate. [ChS]= lokānukaṃpāya [PTS] = lokānukampāya [Thai] = lokānukaṃpāya)) atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo: tathāgato arahaṃ sammāsambuddho. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. <span bjt_page #bjt.044>[BJT page 044]</span>  
 +
 +<span para #para_1.13.2>[1.13.2]</span> Ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṃ katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa pātubhāvo dullabho lokasminti. 
 +
 +<span para #para_1.13.3>[1.13.3]</span> Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariya manusso. Katamo ekapuggalo: tathāgato arahaṃ sammāsambuddho. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati acchariya manussoti. 
 +
 +<span para #para_1.13.4>[1.13.4]</span> Ekapuggalassa bhikkhave kālakiriyā bahuno janassa anutappā((88 [BJTS]  = anutappā + 1. Ānutappā - katthaci [ChS]= anutappā + 1. ānutappa (Sī) [PTS] = anutappā + 1. [Ph]. anukampā; [T]. anutappāya [Thai] = anutappā)) hoti. Katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa kālakiriyā bahuno janassa anutappā hotīti.((89 [BJTS]  = hotīti (this footnote should have been at sutta 1. 13. 7 in [BJTS]) [ChS]= hotīti [PTS] = hotīti + 1. [Ph. makes this the ending of the] ekapuggala vaggo terasamo. [Thai] = hotīti))
 +
 +<span para #para_1.13.5-13>[1.13.5-13]</span> Ekapuggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo, appaṭimo, appaṭisamo, appaṭibhāgo, appaṭipuggalo, asamo asamasamo, dipadānaṃ aggo. Katamo ekapuggalo: tathāgato arahaṃ sammāsambuddho. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati adutiyo, asahāyo, appaṭimo, appaṭisamo, appaṭibhāgo, appaṭi puggalā, asamo, asamasamo, dipadānaṃ aggo'ti. 
 +
 +<span para #para_1.13.14-25>[1.13.14-25]</span> Ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā <span pts_page #pts.023>[PTS page 023]</span> hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti. Arahattaphalasacchikiriyā hoti. Katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti. Anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotīti.((90 [BJTS]  = anuppavattetīti [ChS]= anuppavattetīti [PTS] = anuppavattetīti + 2. [The Com. ends the] ekapuggala vaggo [here]. [Thai] =hotīti)) <span bjt_page #bjt.046>[BJT page 046]</span>  
 +
 +<span para #para_1.13.26>[1.13.26]</span> Nāhaṃ bhikkhave aññaṃ ekapuggalampi samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti, yathayidaṃ bhikkhave sāriputto, sāriputto bhikkhave tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti. 
 +
 +<div centeralign>Vaggo terasamo.((91 [BJTS]  = vaggo terasamo [ChS]= ekapuggalavaggo terasamo [PTS] = Ekapuggala vaggo terasamo [Thai] =puggalavaggo))</div>
 +
 +===== 14. Etadaggapāḷi =====
 +<span para #para_1.14>[1.14]</span>
 +<div ref_source><span sang_id #sut.an.01.v14>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v14]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v14_att|att]]</span></div>
 +
 +==== [1. Paṭhamavaggo] ====
 +<span para #para_1.14.1>[1.14.1]</span>
 +
 +<span para #para_1.14.1.1>[1.14.1.1]</span> ((92 [BJTS]  = 1. 14. 1. 1. [ChS]= 1. 14. etadavagga 1. paṭhamavagga [PTS] = [XIV + 3. The reason why this and the following vaggas appear to be so short is that each name is supposed to be contained in a separate sutta]. [Thai] =Etadagga pāli)) (Sāvatthi nidānaṃ:) Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññākoṇḍañño,((93 [BJTS]  = aññākoṇḍañño + 1. Aññāsi koṇḍañño-machasaṃ. Aññātakoṇḍaññoti katthaci. [ChS]= aññāsikoṇḍañño + 1. aññātakoṇḍaññoti (Ka), aññākoṇḍañño (Sī, Syā, Kaṃ, I) [PTS] = Aññākoṇḍañño [Thai] = aññākoṇḍañño))
 +
 +<span para #para_1.14.1.2>[1.14.1.2]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto, 
 +
 +<span para #para_1.14.1.3>[1.14.1.3]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno, 
 +
 +<span para #para_1.14.1.4>[1.14.1.4]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ((94 [BJTS]  = dhutavādānaṃ [ChS]= dhudavādānaṃ + 2. dhutaṅgadharānaṃ (Katthaci) [PTS] = dhutavādānaṃ + 4. [Ph]. dhūtangadharānam. [Thai] = dhutavādānaṃ)) yadidaṃ mahākassapo, 
 +
 +<span para #para_1.14.1.5>[1.14.1.5]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho, 
 +
 +<span para #para_1.14.1.6>[1.14.1.6]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ uccākulikānaṃ yadidaṃ bhaddiyo , kāḷigodhāya putto,((95 [BJTS]  = kāḷigodhāya putto [ChS]= kaḷigodhāyaputto [PTS] = kāligodhāyaputto. + 5. [Ph. T]. kāḷigodha-. [Thai] = kaḷigodhāyaputto))
 +
 +<span para #para_1.14.1.7>[1.14.1.7]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mañjussarānaṃ yadidaṃ lakuṇaṭakabhaddiyo,((96 [BJTS]  = lakuṇṭakabhaddiyo [ChS]= lakuṇḍakabhaddiyo + 3. lakuṇṭakabhaddiyo (Syā, Kaṃ) [PTS] = lakuṇṭaka-bhaddiyo + 6. [Bh]. Lakuṇṭhavaka-baddiyo [Ph., Tr]. Lakuṇḍa-. [Thai] = lakuṇḍakabhaddiyo))
 +
 +<span para #para_1.14.1.8>[1.14.1.8]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sīhanādīkānaṃ yadidaṃ piṇḍolabhāradvājo, 
 +
 +<span para #para_1.14.1.9>[1.14.1.9]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto, 
 +
 +<span para #para_1.14.1.10>[1.14.1.10]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccānoti.((97 [BJTS]  =mahākaccānoti. vaggo paṭhamo. [ChS]= mahākaccānoti.  Vaggo paṭhamo [PTS] = Maha Kaccāno ti + 7. [Ph. ends with] vaggo dutiyo [Com].  Pathamo vaggo. [Thai] = mahākaccānoti))
 +
 +<div centeralign>Vaggo paṭhamo.</div>
 +
 +<span pts_page #pts.024>[PTS page 024]</span>
 +
 +==== [2. Dutiyavaggo] ====
 +<span para #para_1.14.2>[1.14.2]</span>
 +
 +<span para #para_1.14.2.1>[1.14.2.1]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimmiṇantānaṃ yadidaṃ cullapanthako,((98 [BJTS]  = cullapanthako [ChS]= cūḷapanthako + 1. cullapanthako (Sī, Syā, kaṃ, I,) [PTS] = cullapanthako. + 1. [Ph. has] Ceto-vimutti k- yad- Cullapanthako paññā vimutti k- yad- yad- Mahāpanthako; [T. reads] Ceto - vivaḍḍha-; [Ph]. vivaṭṭa-; [Tr]. -vivaddha-. [Thai] = cullapanthako))
 +
 +<span para #para_1.14.2.2>[1.14.2.2]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ cetovivaṭṭakusalānaṃ yadidaṃ cullapanthako,((99 [BJTS]  = cetovivaṭṭakusalānaṃ - cullapanthakko + 2. Cūlapanthako - machasaṃ. [ChS]= cetovivaṭṭakusalānaṃ yadidaṃ cūlapanthako [PTS] = Cullapanthako. + 1. [Ph. has] Ceto-vimutti k- yad- cullapanthako paññā vimutti k- yad- mahāpanthako; [T]. reads ceto-vivaḍḍha-; [Ph]. vivaṭṭa-; [Tr]. -vivaddha-[Thai] = cetovivaṭṭakusalānaṃ yadidaṃ cullapanthako))
 +
 +<span para #para_1.14.2.3>[1.14.2.3]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saññāvivaṭṭakusalānaṃ yadidaṃ mahāpanthako, 
 +
 +<span para #para_1.14.2.4>[1.14.2.4]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti, 
 +
 +<span para #para_1.14.2.5>[1.14.2.5]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dakkhiṇeyyānaṃ yadidaṃ subhūti, 
 +
 +<span para #para_1.14.2.6>[1.14.2.6]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo, 
 +
 +<span para #para_1.14.2.7>[1.14.2.7]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato, 
 +
 +<span para #para_1.14.2.8>[1.14.2.8]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ āraddhaviriyānaṃ yadidaṃ soṇo koḷivīso, 
 +
 +<span para #para_1.14.2.9>[1.14.2.9]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ Soṇo Kuṭikaṇṇo,((100 [BJTS]  = Kuṭikaṇṇo [ChS]= kuṭikaṇṇo [PTS] = Soṇo  Kuṭikaṇṇo  + 2 [Ph]. koti-kaṇṇo [Thai] = kuṭikaṇṇo))
 +
 +<span para #para_1.14.2.10>[1.14.2.10]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvalī, 
 +
 +<span para #para_1.14.2.11>[1.14.2.11]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saddhādhimuttānaṃ yadidaṃ vakkalīti.((101 [BJTS]  = vakkalīti [ChS]= vakkalīti [PTS] = Vakkalīti  + 3. [Ph. Ba. Bb]. vakkali. [Thai] = vakkalīti ))
 +
 +<div centeralign>Vaggo dutiyo.</div>
 +
 +<span bjt_page #bjt.048>[BJT page 048]</span>
 +
 +==== [3. Tatiyavaggo] ====
 +<span para #para_1.14.3>[1.14.3]</span>
 +
 +<span para #para_1.14.3.1>[1.14.3.1]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo. 
 +
 +<span para #para_1.14.3.2>[1.14.3.2]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saddhāpabbajitānaṃ yadidaṃ raṭṭhapālo, 
 +
 +<span para #para_1.14.3.3>[1.14.3.3]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭhamaṃ salākaṃ gaṇhantānaṃ yadidaṃ kuṇḍadhāno, 
 +
 +<span para #para_1.14.3.4>[1.14.3.4]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yadidaṃ vaṅgīso, 
 +
 +<span para #para_1.14.3.5>[1.14.3.5]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto, 
 +
 +<span para #para_1.14.3.6>[1.14.3.6]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto, 
 +
 +<span para #para_1.14.3.7>[1.14.3.7]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ piḷindivaccho,((102 [BJTS]  = piḷindivaccho + 1. Pilindavaccho - machasaṃ [ChS]= pilindavaccho [PTS] = Pilinda - vaccho. + 4. [Ba. Bb. T]. Pilindi; [Tr]. Piḷindi. [Thai] = Pilindavaccho))
 +
 +<span para #para_1.14.3.8>[1.14.3.8]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo
 +
 +<span para #para_1.14.3.9>[1.14.3.9]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo,((103 [BJTS]  = kumārakassapo, [ChS]= kumārakassapo, [PTS] = Kumāra - kassapo.  + 5. [Bb]. Kulāra- . [Thai] = kumārakassapo,))
 +
 +<span para #para_1.14.3.10>[1.14.3.10]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhitoti.((104 [BJTS]  = mahākoṭṭhitoti [ChS]= mahākoṭṭhitoti + 1. mahākoṭṭhikoti (aññesu suttesu marammapotthake) [PTS] = mahākoṭṭhito ti [Thai] = mahākoṭṭhitoti))
 +
 +<div centeralign>Vaggo tatiyo.</div>
 +
 +==== [4. Catutthavaggo] ====
 +<span para #para_1.14.4>[1.14.4]</span>
 +
 +<span para #para_1.14.4.1>[1.14.4.1]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, 
 +
 +<span para #para_1.14.4.2>[1.14.4.2]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ satimantānaṃ yadidaṃ ānando, <span pts_page #pts.025>[PTS page 025]</span> 
 +
 +<span para #para_1.14.4.3>[1.14.4.3]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando, 
 +
 +<span para #para_1.14.4.4>[1.14.4.4]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ dhitimantānaṃ yadidaṃ ānando, 
 +
 +<span para #para_1.14.4.5>[1.14.4.5]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ upaṭṭhākānaṃ yadidaṃ ānando, 
 +
 +<span para #para_1.14.4.6>[1.14.4.6]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ mahāparisānaṃ yadidaṃ uruvelakassapo, 
 +
 +<span para #para_1.14.4.7>[1.14.4.7]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāludāyi, 
 +
 +<span para #para_1.14.4.8>[1.14.4.8]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bakkulo,((105 [BJTS]  = bakkulo + 2. Bākulo - machasaṃ. [ChS]= bākulo + bakkulo (Sī, Syā, Kaṃ, I) [PTS] = Bakkulo + 1. [Ph] appābādhikānaṃ yad Bākulo. [Thai] =Bakkulo + 1. [B]. appābādhikānaṃ  yadidaṃ bākulo ))
 +
 +<span para #para_1.14.4.9>[1.14.4.9]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ pubbe nivāsaṃ anussarantānaṃ yadidaṃ sobhito, 
 +
 +<span para #para_1.14.4.10>[1.14.4.10]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upāli, 
 +
 +<span para #para_1.14.4.11>[1.14.4.11]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ bhikkhunovādakānaṃ yadidaṃ nandako, 
 +
 +<span para #para_1.14.4.12>[1.14.4.12]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando, 
 +
 +<span para #para_1.14.4.13>[1.14.4.13]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ bhikkhuovādakānaṃ yadidaṃ mahākappino, 
 +
 +<span para #para_1.14.4.14>[1.14.4.14]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ tejodhātu kusalānaṃ yadidaṃ sāgato, 
 +
 +<span para #para_1.14.4.15>[1.14.4.15]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ yadidaṃ rādho, 
 +
 +<span para #para_1.14.4.16>[1.14.4.16]</span> Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ lūkhacīvaradharānaṃ yadidaṃ mogharājāti.((106 [BJTS]  = mogharājāti [ChS]= mogharājāti [PTS] =  mogharājāti+ 2. [T]. -rajo. [Thai] = mogharājāti))
 +
 +<div centeralign>Vaggo catuttho.</div>
 +
 +<span bjt_page #bjt.050>[BJT page 050]</span>
 +
 +==== [5. Pañcamavaggo] ====
 +<span para #para_1.14.5>[1.14.5]</span>
 +
 +<span para #para_1.14.5.1>[1.14.5.1]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatīgotamī, 
 +
 +<span para #para_1.14.5.2>[1.14.5.2]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahā paññānaṃ yadidaṃ khemā, 
 +
 +<span para #para_1.14.5.3>[1.14.5.3]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ iddhimantīnaṃ yadidaṃ uppalavaṇṇā, 
 +
 +<span para #para_1.14.5.4>[1.14.5.4]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ vinayadharānaṃ yadidaṃ Paṭācārā,((107 [BJTS]  = Paṭācārā [ChS]= Paṭācārā [PTS] = Paṭācārā.  + 3. [Bb. has] Pāṭācārā; [the others], Paṭācārā: pāṭa- [may be correst] = [Sansk]. prātā, [full, perfect]. [Thai] = Paṭācārā))
 +
 +<span para #para_1.14.5.5>[1.14.5.5]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dhammakathikānaṃ yadidaṃ dhammadinnā, 
 +
 +<span para #para_1.14.5.6>[1.14.5.6]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ jhāyīnaṃ yadidaṃ nandā, 
 +
 +<span para #para_1.14.5.7>[1.14.5.7]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ āraddhaviriyānaṃ yadidaṃ soṇā, 
 +
 +<span para #para_1.14.5.8>[1.14.5.8]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dibbacakkhukānaṃ yadidaṃ sakulā,((108 [BJTS]  = sakulā + 1. Bakulā -machasaṃ [ChS]= bakulā + 1. sakulā (Sī, Syā, Kaṃ, I) [PTS] = sakulā [Thai] = sakulā))
 +
 +<span para #para_1.14.5.9>[1.14.5.9]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ khippābhiññānaṃ yadidaṃ bhaddākuṇaḍalakesā,((109 [BJTS]  = bhaddākuṇaḍalakesā [ChS]= bhaddā kuṇaḍalakesā [PTS] =Bhaddā Kuṇḍalskesā.  + 4. [Tr]. Bhadda [thoughout]. [Thai] = bhaddā kuṇaḍalakesā))
 +
 +<span para #para_1.14.5.10>[1.14.5.10]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddākāpilāni,((110 [BJTS]  = bhaddākapilāni [ChS]= bhaddā kapilānī [PTS] = Bhaddā - kapilānī  + 5. [Ba]. kāpilānī . [Thai] = bhaddā kapilānī))
 +
 +<span para #para_1.14.5.11>[1.14.5.11]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahābhiññappattānaṃ yadidaṃ bhaddakaccānā, 
 +
 +<span para #para_1.14.5.12>[1.14.5.12]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ lūkhacīvaradharānaṃ yadidaṃ kisāgotamī, 
 +
 +<span para #para_1.14.5.13>[1.14.5.13]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ saddhādhimuttānaṃ yadidaṃ sigālamātāti.((111 [BJTS]  = sigālamātāti + 2. Sigālakamātā - machasaṃ [ChS]= siṅgālamātāti +2. sigālamātāti (Si, Syā, Kaṃ, I) [PTS] = sigālamātāti + 6. [Ph]. singālakā mātā; [Bb]. Sigālamātā. [Thai] = sigālamātāti))
 +
 +<div centeralign>Vaggo pañcamo.</div>
 +
 +==== [6. Chaṭṭhavaggo] ====
 +<span para #para_1.14.6>[1.14.6]</span>
 +
 +<span para #para_1.14.6.1>[1.14.6.1]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ <span pts_page #pts.026>[PTS page 026]</span> yadidaṃ tapussabhallikā((112 [BJTS]  = tapussabhallikā + 3. Tapassubhallikā - syā [PTS] [ChS]= tapussabhallikā + 1. tapassubhallikā (Sī, I) [PTS] = tapassu - Bhallikā + 1 [Ph]. Tapussa. [Thai] = tapussabhallikā)) vāṇijā,((113 [BJTS]  = vāṇijā, [ChS]= vāṇijā [PTS] = vādāyakānaṃ    2.  [Ph]. dāyik -... Suddatto. [Thai] = vāṇijā))
 +
 +<span para #para_1.14.6.2>[1.14.6.2]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko, 
 +
 +<span para #para_1.14.6.3>[1.14.6.3]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dhammakathikānaṃ yadidaṃ citto gahapati macchikāsaṇḍiko,((114 [BJTS]  = macchikāsaṇḍiko [ChS]= macchikāsaṇḍiko [PTS] = Macchikasaṇḍiko.   + 3. [Ph] pacchikavanasoṇḍiko [Thai] = macchikasaṇḍiko))
 +
 +<span para #para_1.14.6.4>[1.14.6.4]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṃgaṇhantānaṃ yadidaṃ hatthako((115 [BJTS]  = hatthako [ChS]= hatthako [PTS] = Haṭṭhako  +  4. [Ph]. Hatthako Ālāvako; [T]. Aṭṭhako. [Thai] = hatthako)) ālavako, 
 +
 +<span para #para_1.14.6.5>[1.14.6.5]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṇītadāyakānaṃ yadidaṃ mahānāmo sakko, 
 +
 +<span para #para_1.14.6.6>[1.14.6.6]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ manāpadāyakānaṃ yadidaṃ uggo gahapati vesāliko, 
 +
 +<span para #para_1.14.6.7>[1.14.6.7]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ saṃghupaṭṭhākānaṃ yadidaṃ uggato((116 [BJTS]  = uggato + 4. Hatthigāmako uggo gahapati - machasaṃ ('uggo' appears to be spelling mistake and should be 'uggato') [ChS]= hatthigāmako uggato gahapati [PTS] = Uggato gahapati + 5. [Ph]. Hatthigāmako Uggāto gahapati.  [Thai] = Uggato)) gahapati, 
 +
 +<span para #para_1.14.6.8>[1.14.6.8]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ aveccappasannānaṃ yadidaṃ sūro ambaṭṭho,((117 [BJTS]  = sūro ambaṭṭho + 5, Sūrabandho - machasaṃ [ChS]= sūrambaṭṭho [PTS] = Sūro Ambaṭṭho [Thai] = Sūro Ambaṭṭho))
 +
 +<span para #para_1.14.6.9>[1.14.6.9]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ puggalappasannānaṃ yadidaṃ jīvako komārabhacco,((118 [BJTS]  = jīvako komārabhacco [ChS]= jīvako komārabhacco [PTS] = Jīvako Komārabhacco.  +  6. [Ph]. -bhajjo [Thai] = jīvako komārabhacco))
 +
 +<span para #para_1.14.6.10>[1.14.6.10]</span> Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ vissāsakānaṃ yadidaṃ nakulapitā((119 [BJTS]  = nakulapitā [ChS]= nakulapitā [PTS] = Nakulapitā   + 7. [Ph]. Kulapitā [Thai] = nakulapitā)) gahapatīti. 
 +
 +<div centeralign>Vaggo chaṭṭho.</div>
 +
 +<span bjt_page #bjt.052>[BJT page 052]</span>
 +
 +==== [7. Sattamavaggo] ====
 +<span para #para_1.14.7>[1.14.7]</span>
 +
 +<span para #para_1.14.7.1>[1.14.7.1]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā senānīdhītā,((120 [BJTS]  = senānādhītā + 1. Seniyadhītā - machasaṃ [ChS]= seniyadhītā + 3. senātī dhītā (Sī, Syā, Kaṃ, I) [PTS] = Sujātā Senānidhītā + 8. [Ph]. Seniyadhīta; Tr. Senānī. [Thai] = Senānidhītā+1.B. seniyadhītā))
 +
 +<span para #para_1.14.7.2>[1.14.7.2]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ dāyikānaṃ yadidaṃ visākhā migāramātā, 
 +
 +<span para #para_1.14.7.3>[1.14.7.3]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ bahussutānaṃ yadidaṃ khujjuttarā. 
 +
 +<span para #para_1.14.7.4>[1.14.7.4]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ mettāvihārīnaṃ yadidaṃ sāmāvatī,((121 [BJTS]  = sāmāvatī [ChS]= sāmāvatī [PTS] = Sāmāvatī    9. Tr. Sāmavatī [Thai] = sāmāvatī))
 +
 +<span para #para_1.14.7.5>[1.14.7.5]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ jhāyīnaṃ yadidaṃ uttarā nandamātā, 
 +
 +<span para #para_1.14.7.6>[1.14.7.6]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṇītadāyikānaṃ yadidaṃ suppavāsā koliyadhītā, 
 +
 +<span para #para_1.14.7.7>[1.14.7.7]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ gilānupaṭṭhākīnaṃ yadidaṃ suppiyā upāsikā, 
 +
 +<span para #para_1.14.7.8>[1.14.7.8]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ aveccappasannānaṃ yadidaṃ kātiyānī, 
 +
 +<span para #para_1.14.7.9>[1.14.7.9]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ vissāsikānaṃ yadidaṃ nakulamātā gahapatānī, 
 +
 +<span para #para_1.14.7.10>[1.14.7.10]</span> Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ yadidaṃ kāḷī upāsikā kuraragharikāti((122 [BJTS]  = kuraragharikāti +   2. Kulagharikā - machasaṃ [ChS]= Kuraragharikāti + 1. kulagharikāti(Ka) [PTS] = Kura - ra - gharikā ti + 10. [Ph]. kula-gharikā; Tr. garikā. [Thai] = kuraragharikāti+2.B. Kāḷī upāsikā kuragharikāti))
 +
 +<div centeralign>Vaggo sattamo.</div>
 +
 +<span bjt_page #bjt.054>[BJT page 054]</span>  
 +
 +===== 15. Aṭṭhānapāḷi =====
 +<span para #para_1.15>[1.15]</span>
 +<div ref_source><span sang_id #sut.an.01.v15>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v15]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v15_att|att]]</span></div>
 +
 +==== [1. Paṭhamavaggo] ====
 +
 +<span para #para_1.15.1>[1.15.1]</span> (Sāvatthinidānaṃ:) Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci((123 [BJTS]  = kañci + 1. Kiñca - katthaci. [ChS]= kañci + 2. kiñci (Ka) [PTS] = kañci + 11. [Ph]. kiñci [Thai] = kañci)) saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave <span pts_page #pts.027>[PTS page 027]</span> vijjati, yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjati.((124 [BJTS]  = vijjati +  2. Vijjatīti - machasaṃ, syā. [ChS]= vijjatīti [PTS] = vijjatīti [Thai] = vijjatīti))
 +
 +<span para #para_1.15.2>[1.15.2]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.3>[1.15.3]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano kañci dhammaṃ attato upagaccheyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.4>[1.15.4]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.5>[1.15.5]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano pitaraṃ jīvitā voropeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.6>[1.15.6]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano puggalo arahantaṃ jīvitā voropeyya, ṭhānametaṃ vijjati. <span bjt_page #bjt.056>[BJT page 056]</span>  
 +
 +<span para #para_1.15.7>[1.15.7]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṃ uppādeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano tathāgatassa duṭṭhena cittena lohitaṃ uppādeyya, ṭhānametaṃ vijjati.((125 [BJTS]  = vijjati +  1. Vijjatīti - machasaṃ, syā. [ChS]= vijjatīti [PTS] = vijjatīti [Thai] = vijjatīti))
 +
 +<span para #para_1.15.8>[1.15.8]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano saṃghaṃ bhindeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.9>[1.15.9]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano aññaṃ satthāraṃ uddiseyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.10>[1.15.10]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ <span pts_page #pts.028>[PTS page 028]</span> acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjati.
 +
 +==== [2. Dutiyavaggo] ====
 +
 +<span para #para_1.15.11>[1.15.11]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.12>[1.15.12]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjati. <span bjt_page #bjt.058>[BJT page 058]</span>  
 +
 +<span para #para_1.15.13>[1.15.13]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi rājā assa cakkavattī, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.14>[1.15.14]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi sakkattaṃ kāreyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso sakkattaṃ kāreyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.15>[1.15.15]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi mārattaṃ kāreyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso mārattaṃ kāreyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.16>[1.15.16]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi brahmattaṃ kāreyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso brahmattaṃ kāreyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.17>[1.15.17]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.18>[1.15.18]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.19>[1.15.19]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjati. 
 +
 +==== [3. Tatiyavaggo] ====
 +
 +<span para #para_1.15.20>[1.15.20]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjati. <span pts_page #pts.029>[PTS page 029]</span> 
 +
 +<span para #para_1.15.21>[1.15.21]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.22>[1.15.22]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjati. <span bjt_page #bjt.060>[BJT page 060]</span>  
 +
 +<span para #para_1.15.23>[1.15.23]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.24>[1.15.24]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.25>[1.15.25]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.26>[1.15.26]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjati. 
 +
 +<span para #para_1.15.27>[1.15.27]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatīti. 
 +
 +<span para #para_1.15.28>[1.15.28]</span> Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, <span pts_page #pts.030>[PTS page 030]</span> yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatīti. 
 +
 +<div centeralign>(Aṭṭhānapāḷi niṭṭhitā)</div>
 +
 +<span bjt_page #bjt.062>[BJT page 062]</span>
 +
 +===== 16. Ekadhammapāḷi =====
 +<span para #para_1.16>[1.16]</span>
 +<div ref_source><span sang_id #sut.an.01.v16>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v16]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v16_att|att]]</span></div>
 +
 +==== [1. Paṭhamavaggo] ====
 +<span para #para_1.16.1>[1.16.1]</span>
 +
 +<span para #para_1.16.1.1>[1.16.1.1]</span> (Sāvatthinidānaṃ:) Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: buddhānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.((126 [BJTS]  = saṃvattatīti + 1. Saṃvattantīti - machasaṃ, syā [ChS]= saṃvattatīti [PTS] = saṃvattatīti [Thai] = saṃvattatīti))
 +
 +<span para #para_1.16.1.2>[1.16.1.2]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: dhammānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.3>[1.16.1.3]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: saṅghānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.4>[1.16.1.4]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: sīlānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.5>[1.16.1.5]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: cāgānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.6>[1.16.1.6]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: devatānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.7>[1.16.1.7]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: āṇāpānasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.8>[1.16.1.8]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: maraṇasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.9>[1.16.1.9]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti. 
 +
 +<span para #para_1.16.1.10>[1.16.1.10]</span> Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: upasamānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.
 +
 +==== [2. Dutiyavaggo] ====
 +<span para #para_1.16.2>[1.16.2]</span>
 +
 +<span para #para_1.16.2.1>[1.16.2.1]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. 
 +
 +<span para #para_1.16.2.2>[1.16.2.2]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave sammādiṭṭhi. <span pts_page #pts.031>[PTS page 031]</span> sammādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. <span bjt_page #bjt.064>[BJT page 064]</span>  
 +
 +<span para #para_1.16.2.3>[1.16.2.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā nūppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā nūppajjanti, uppannā ca kusalā dhammā parihāyanti.((127 [BJTS]  = parihāyanti + 1. Parihāyantīti-machasaṃ, syā [ChS]= Parihāyantīti [PTS] = Parihāyantīti [Thai] = Parihāyantīti))
 +
 +<span para #para_1.16.2.4>[1.16.2.4]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā nūppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave sammādiṭṭhi. Sammādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā nūppajjanti, uppannā ca akusalā dhammā parihāyanti. 
 +
 +<span para #para_1.16.2.5>[1.16.2.5]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā micchādiṭṭhi uppajjati, uppannā vā micchādiṭṭhi pavaḍḍhati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva micchādiṭṭhi uppajjati, uppannā ca micchādiṭṭhi pavaḍḍhati.((128 [BJTS]  = pavaḍḍhati + 2. Pavaḍḍhatīti-machasaṃ, syā [ChS] = Pavaḍḍhatīti [PTS] = Pavaḍḍhatīti [Thai] = Pavaḍḍhatīti))
 +
 +<span para #para_1.16.2.6>[1.16.2.6]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā sammādiṭṭhi uppajjati, uppannā vā sammādiṭṭhi pavaḍḍhati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva sammādiṭṭhi uppajjati, uppannā ca sammādiṭṭhi pavaḍḍhati. 
 +
 +<span para #para_1.16.2.7>[1.16.2.7]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yenevaṃ((129 [BJTS]  = yenevaṃ + 3. Yena - machasaṃ [ChS]= yena + 1. yenevaṃ (Sī, Syā, Kaṃ, I) [PTS] = yen'evaṃ [Thai] = yenevaṃ)) sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.((130 [BJTS]  = upapajjanti + 4. Upapajjantīti-machasaṃ [ChS]= Uppajjantīti [PTS] = Uppajjantīti [Thai] = Upapajjantīti))
 +
 +<span para #para_1.16.2.8>[1.16.2.8]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi <span pts_page #pts.032>[PTS page 032]</span> samanupassāmi, yenevaṃ((131 [BJTS]  = yenevaṃ + 3. yena - machasaṃ [ChS]= yena [PTS] = yen'evaṃ [Thai] = yenevaṃ)) sattā kāyassa bhedā parammaraṇā suggatiṃ saggaṃ lokaṃ upapajjanti, yathayidaṃ bhikkhave sammādiṭṭhi. Sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. <span bjt_page #bjt.066>[BJT page 066]</span>  
 +
 +<span para #para_1.16.2.9>[1.16.2.9]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi((132 [BJTS]  = diṭṭhi hi + 1. Diṭṭhihissa - machasaṃ [ChS]= diṭhi hissa + 2. diṭhi hi (Sī, Syā, Kaṃ, I) [PTS] = diṭṭhi hi [Thai] = diṭṭhi hi)) bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā((133 [BJTS]  = paṭhiviyā [ChS]= pathaviyā + 1. paṭhaviyā (Sī, Syaā, Kaṃ, I) [PTS] = paṭhiviyā  [Thai] = paṭhiviyā )) nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ((134 [BJTS]  = bījaṃ hi +2. Bījaṃ - sīmu. Bījaṃhissa - machasaṃ [ChS]= bījaṃ hissa + 2. vījaṃ (Sī, Syā, Kaṃ, I) [PTS] = bījaṃ [Thai] = bījaṃ)) hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.10>[1.16.2.10]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.11>[1.16.2.11]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.12>[1.16.2.12]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.13>[1.16.2.13]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.14>[1.16.2.14]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.15>[1.16.2.15]</span> Micchādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti. 
 +
 +<span para #para_1.16.2.16>[1.16.2.16]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā((135 [BJTS]  = paṭhaviyā + 3. Paṭhavīyā - machasaṃ [ChS]= paṭhaviyā [PTS] = paṭhaviyā [Thai] = paṭhaviyā)) nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya((136 [BJTS]  = asecakattāyā + 4. Asecanakattāya - machasaṃ [ChS]= Asecanakattāya [PTS] = āsecanakattāya+4. [Ph]. see Th. 2, 59, Sutavibh. p. 271, and Mahāvastu, p. 528. [Thai] = Asecanakattāya)) saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<span para #para_1.16.2.17>[1.16.2.17]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<span para #para_1.16.2.18>[1.16.2.18]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikā bījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya asecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<span para #para_1.16.2.19>[1.16.2.19]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<span para #para_1.16.2.20>[1.16.2.20]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<span para #para_1.16.2.21>[1.16.2.21]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<span para #para_1.16.2.22>[1.16.2.22]</span> Sammādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti. 
 +
 +<div centeralign>Vaggo dutiyo.</div>
 +
 +<span pts_page #pts.033>[PTS page 033]</span> <span bjt_page #bjt.068>[BJT page 068]</span>  
 +
 +==== [3. Tatiyavaggo] ====
 +<span para #para_1.16.3>[1.16.3]</span>
 +
 +<span para #para_1.16.3.1>[1.16.3.1]</span> Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekapuggalo: micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. 
 +
 +<span para #para_1.16.3.2>[1.16.3.2]</span> Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo: sammādiṭṭhiko hoti aviparītadassano. So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. 
 +
 +<span para #para_1.16.3.3>[1.16.3.3]</span> Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ bhikkhave micchādiṭiṭhi. Micchādiṭṭhiparamāni bhikkhave vajjānīti.((137 [BJTS]  =vajjānīti + 1. Mahāsāvajjānīti - machasaṃ [ChS]= sāvajjānīti + vajjānīti (Sī, Syā, Kaṃ) ))
 +
 +<span para #para_1.16.3.4>[1.16.3.4]</span> Nāhaṃ bhikkhave aññaṃ ekapuggalampi samanupassāmi, yo evaṃ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, yathayidaṃ bhikkhave makkhalī moghapuriso. Seyyathāpi bhikkhave nadīmukhe khipaṃ((138 [BJTS]  =khipaṃ +2. Khippaṃ uḍḍeyya - machasaṃ [ChS]= khippaṃ + khipaṃ (Sī, Syā, Kaṃ, ī) )) oḍḍeyya((139 [BJTS]  =oḍḍeyya 
 +[ChS]= uḍḍeya +oḍḍeya (Sī), ujjheya (Ka) )) bahunnaṃ macchānaṃ ahitāya dukkhāya anatthāya vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṃ maññe loke uppanno bahunnaṃ sattānaṃ ahitāya dukkhāya anatthāya vyasanāyāti. <span pts_page #pts.034>[PTS page 034]</span> 
 +
 +<span para #para_1.16.3.5>[1.16.3.5]</span> Durakkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti,((140 [BJTS]  = samādapeti [ChS]= samādapeti + samādāpeti (?) )) yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu: durakkhātattā bhikkhave dhammassa. <span bjt_page #bjt.070>[BJT page 070]</span>  
 +
 +<span para #para_1.16.3.6>[1.16.3.6]</span> Svākkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti. 
 +
 +<span para #para_1.16.3.7>[1.16.3.7]</span> Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā, no paṭiggāhakena taṃ kissa hetu: durakkhātattā bhikkhave dhammassa. 
 +
 +<span para #para_1.16.3.8>[1.16.3.8]</span> Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā, no dāyakena. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti. 
 +
 +<span para #para_1.16.3.9>[1.16.3.9]</span> Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so dukkhaṃ viharati. Taṃ kissa hetu: durakkhātattā bhikkhave dhammassa. 
 +
 +<span para #para_1.16.3.10>[1.16.3.10]</span> Svākkhāte bhikkhave dhammavinaye yo kusīto, so dukkhaṃ viharati. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti. 
 +
 +<span para #para_1.16.3.11>[1.16.3.11]</span> Durakkhāte bhikkhave dhammavinaye yo kusīto, so sukhaṃ viharati. Taṃ kissa hetu: durakkhātattā bhikkhave dhammassa. 
 +
 +<span para #para_1.16.3.12>[1.16.3.12]</span> Svākkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so sukhaṃ viharati. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti. 
 +
 +<span para #para_1.16.3.13>[1.16.3.13]</span> Seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti. <span bjt_page #bjt.072>[BJT page 072]</span>  
 +
 +<span para #para_1.16.3.14>[1.16.3.14]</span> Seyyathāpi bhikkhave appamattakampi muttaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti. 
 +
 +<span para #para_1.16.3.15>[1.16.3.15]</span> Seyyathāpi bhikkhave appamattakampi kheḷo duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti. 
 +
 +<span para #para_1.16.3.16>[1.16.3.16]</span> Seyyathāpi bhikkhave appamattakampi pubbo duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti. <span pts_page #pts.035>[PTS page 035]</span> 
 +
 +<span para #para_1.16.3.17>[1.16.3.17]</span> Seyyathāpi bhikkhave appamattakampi lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti. 
 +
 +<div centeralign>Vaggo tatiyo.</div>
 +
 +==== Jambudīpapeyyālo [4. Catutthavaggo] ====
 +<span para #para_1.16.4.1>[1.16.4.1]</span>
 +
 +<span para #para_1.16.4.1>[1.16.4.1]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ((141 [BJTS]  = khāṇukaṇṭakādhānaṃ + 1. Khāṇukaṇṭhakaṭṭhānaṃ - machasaṃ. Khāṇukaṇṭhakadhānaṃ - aṭṭhakathā. [ChS]= khāṇukaṇṭakaṭṭānaṃ + 1. khāṇkaṇḍakadhānaṃ (Sī, I) )) pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye thalajā. Atha kho eteva sattā bahutarā ye odakā. 
 +
 +<span para #para_1.16.4.2>[1.16.4.2]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussesu paccājāyanti. Atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti. 
 +
 +<span para #para_1.16.4.3>[1.16.4.3]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu.((142 [BJTS]  = milakkhesu [ChS]= milakkhesu + 2. milakkhūsu (Ka) ))
 +
 +<span para #para_1.16.4.4>[1.16.4.4]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ. Atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ. 
 +
 +<span para #para_1.16.4.5>[1.16.4.5]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye ariyena paññācakkhunā samannāgatā. Atha kho eteva satta bahutarā ye avijjāgatā sammūḷhā. 
 +
 +<span para #para_1.16.4.6>[1.16.4.6]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgataṃ dassanāya. Atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya. <span bjt_page #bjt.074>[BJT page 074]</span>  
 +
 +<span para #para_1.16.4.7>[1.16.4.7]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savaṇāya. Atha kho <span pts_page #pts.036>[PTS page 036]</span> eteva sattā bahutarā, ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savaṇāya. 
 +
 +<span para #para_1.16.4.8>[1.16.4.8]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye sutvā dhammaṃ dhārenti. Atha kho eteva sattā bahutarā, ye sutvā dhammaṃ na dhārenti. 
 +
 +<span para #para_1.16.4.9>[1.16.4.9]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye dhatānaṃ((143 [BJTS]  =dhatāmaṃ + 1. Dhatānaṃ - machasaṃ [ChS]= dhātānaṃ + 1. dhatānaṃ (Sī, Syā, Kaṃ, I) )) dhammānaṃ atthaṃ upaparikkhanti. Atha kho eteva sattā bahutarā ye dhatānaṃ dhammānaṃ atthaṃ na upaparikkhanti. 
 +
 +<span para #para_1.16.4.10>[1.16.4.10]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Atha kho eteva sattā bahutarā ye atthamaññāya((144 [BJTS]  =ye atthamaññāya + 2. Ye na atthamaññāya na dhammamaññāya dhammānudhammaṃ na paṭipajjanti. Sīmu [PST] should be [PTS])) dhammaññāya dhammānudhammaṃ na paṭipajjanti. 
 +
 +<span para #para_1.16.4.11>[1.16.4.11]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye saṃvejanīyesu((145 [BJTS]  = saṃvejanīyesu + 3. Saṃvejaniyesu - machasaṃ.)) ṭhānesu saṃvijjanti. Atha kho eteva sattā bahutarā ye saṃvejanīyesu ṭhānesu na saṃvijjanti. 
 +
 +<span para #para_1.16.4.12>[1.16.4.12]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye saṃviggā yoniso padahanti. Atha kho eteva sattā bahutarā ye saṃviggā yoniso na padahanti. 
 +
 +<span para #para_1.16.4.13>[1.16.4.13]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ,((146 [BJTS]  = samādhiṃ +4. Labhanti cittassa samādhiṃ sīmu. [ChS]= samādhiṃ + 2. cittassa samādhiṃ (Sī) )) labhanti cittassa((147 [BJTS]  = cittassa + 5. Labhanti cittassekaggataṃ - syā machasaṃ.)) ekaggaṃ. Atha kho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ, na labhanti cittassa ekaggaṃ.((148 [BJTS]  = ekaggaṃ [ChS]= cittasekaggataṃ + 3. cittassekaggaṃ (Sī)  )) <span bjt_page #bjt.076>[BJT page 076]</span>  
 +
 +<span para #para_1.16.4.14>[1.16.4.14]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye annaggarasaggānaṃ lābhino. Atha kho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino uñchena kapālābhatena yāpenti. 
 +
 +<span para #para_1.16.4.15>[1.16.4.15]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino. Atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span pts_page #pts.037>[PTS page 037]</span> 
 +
 +<span para #para_1.16.4.16>[1.16.4.16]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ((149 [BJTS]  =khāṇukaṇṭakādhānaṃ + 1. Khānukaṇaṭṭhāṃ - machasaṃ)) pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.17>[1.16.4.17]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.18>[1.16.4.18]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā pettivisaye paccājāyanti. 
 +
 +<span para #para_1.16.4.19>[1.16.4.19]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.20>[1.16.4.20]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.21>[1.16.4.21]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā pettivisaye paccājāyanti. 
 +
 +<span para #para_1.16.4.22>[1.16.4.22]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.23>[1.16.4.23]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.24>[1.16.4.24]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti. 
 +
 +<span para #para_1.16.4.25>[1.16.4.25]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.26>[1.16.4.26]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.27>[1.16.4.27]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti. <span bjt_page #bjt.078>[BJT page 078]</span>  
 +
 +<span para #para_1.16.4.28>[1.16.4.28]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.29>[1.16.4.29]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.30>[1.16.4.30]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti. 
 +
 +<span para #para_1.16.4.31>[1.16.4.31]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.32>[1.16.4.32]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.33>[1.16.4.33]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti. 
 +
 +<span para #para_1.16.4.34>[1.16.4.34]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.35>[1.16.4.35]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.36>[1.16.4.36]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.37>[1.16.4.37]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, <span pts_page #pts.038>[PTS page 038]</span> ye tiracchānayoniyā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.38>[1.16.4.38]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.39>[1.16.4.39]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.40>[1.16.4.40]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.41>[1.16.4.41]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.42>[1.16.4.42]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā pettivisaye paccājāyanti. 
 +
 +<span para #para_1.16.4.43>[1.16.4.43]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā niraye paccājāyanti. 
 +
 +<span para #para_1.16.4.44>[1.16.4.44]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā tiracchānayoniyā paccājāyanti. 
 +
 +<span para #para_1.16.4.45>[1.16.4.45]</span> Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā pettivisaye paccājāyanti. 
 +
 +<div centeralign>(Jambudīpa peyyālo niṭṭhito)
 +
 +Vaggo catuttho.</div>
 +
 +<span bjt_page #bjt.080>[BJT page 080]</span>
 +
 +===== [17. Pasādakaradhammavaggo] =====
 +<span para #para_1.16.5>[1.16.5]</span>
 +<div ref_source><span sang_id #sut.an.01.v17>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v17]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v17_att|att]]</span></div>
 +
 +==== [366-381.] ====
 +
 +<span para #para_1.16.5.1>[1.16.5.1]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ āraññakattaṃ.((150 [BJTS]  = āraññakattaṃ + 1. Āraññikattaṃ - machasaṃ))
 +
 +<span para #para_1.16.5.2>[1.16.5.2]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ piṇḍapātikattaṃ. 
 +
 +<span para #para_1.16.5.3>[1.16.5.3]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ paṃsukūlikattaṃ. 
 +
 +<span para #para_1.16.5.4>[1.16.5.4]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ tecīvarikattaṃ.
 +
 +<span para #para_1.16.5.5>[1.16.5.5]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ dhammakathikattaṃ. 
 +
 +<span para #para_1.16.5.6>[1.16.5.6]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vinayadharattaṃ.((151 [BJTS] = vinayadharattaṃ  + 2. Vinayadharakattaṃ - syā. [PTS]))
 +
 +<span para #para_1.16.5.7>[1.16.5.7]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ bāhusaccaṃ. 
 +
 +<span para #para_1.16.5.8>[1.16.5.8]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ thāvareyyaṃ. 
 +
 +<span para #para_1.16.5.9>[1.16.5.9]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ ākappasampadā. 
 +
 +<span para #para_1.16.5.10>[1.16.5.10]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ parivārasampadā. 
 +
 +<span para #para_1.16.5.11>[1.16.5.11]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ mahāparivāratā.
 +
 +<span para #para_1.16.5.12>[1.16.5.12]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kolaputtī. 
 +
 +<span para #para_1.16.5.13>[1.16.5.13]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vaṇṇapokkharatā. 
 +
 +<span para #para_1.16.5.14>[1.16.5.14]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kalyāṇavākkaraṇatā. 
 +
 +<span para #para_1.16.5.15>[1.16.5.15]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appicchatā. 
 +
 +<span para #para_1.16.5.16>[1.16.5.16]</span> Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appābādhatā'ti. - 
 +
 +<div centeralign>(Soḷasa pasādakara dhammā niṭṭhitā)
 +
 +Vaggo pañcamo.</div>
 +
 +===== [18.] Accharāsaṅghātavaggo =====
 +((152 [BJTS]  = accharāsaṅghātavaggo + * Jhānavaggo - [PTS])) <span para #para_1.16.6>[1.16.6]</span>
 +<div ref_source><span sang_id #sut.an.01.v18>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v18]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v18_att|att]]</span></div>
 +
 +==== [382-562.] ====
 +
 +<span para #para_1.16.6.1>[1.16.6.1]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṃ jhānaṃ((153 [BJTS]  = jhānaṃ + 3. Paṭhamajjhānaṃ - sīmu. )) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.2>[1.16.6.2]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyaṃ jhānaṃ((154 [BJTS]  = jhānaṃ + 4. Dutiyajjhānaṃ - sīmu. )) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.3>[1.16.6.3]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyaṃ jhānaṃ((155 [BJTS]  = jhānaṃ +  5. Tatiyajjhānaṃ - sīmu. )) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.4>[1.16.6.4]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthaṃ jhānaṃ((156 [BJTS]  = jhānaṃ +  6. Catutthajjhānaṃ - sīmu.)) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.5>[1.16.6.5]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ ceto vimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.6>[1.16.6.6]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span pts_page #pts.039>[PTS page 039]</span> 
 +
 +<span para #para_1.16.6.7>[1.16.6.7]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.8>[1.16.6.8]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.9>[1.16.6.9]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.10>[1.16.6.10]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.11>[1.16.6.11]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.12>[1.16.6.12]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span bjt_page #bjt.082>[BJT page 082]</span>  
 +
 +<span para #para_1.16.6.13>[1.16.6.13]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati, viriyaṃ((157 [BJTS]  = viriyaṃ +  1. Vīriyaṃ - machasaṃ)) ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.14>[1.16.6.14]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.15>[1.16.6.15]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.16>[1.16.6.16]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.17>[1.16.6.17]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu chanda samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.18>[1.16.6.18]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriya samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.19>[1.16.6.19]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu citta samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.20>[1.16.6.20]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu vīmaṃsā samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.21>[1.16.6.21]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.22>[1.16.6.22]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyindriyaṃ((158 [BJTS]  = viriyindriyaṃ + 2. vīriyindriyaṃ - machasaṃ)) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.23>[1.16.6.23]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.24>[1.16.6.24]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.25>[1.16.6.25]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.26>[1.16.6.26]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.27>[1.16.6.27]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyabalaṃ((159 [BJTS]  = viriyabalaṃ  + 1. vīriyabalaṃ - machasaṃ)) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.28>[1.16.6.28]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.29>[1.16.6.29]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.30>[1.16.6.30]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.31>[1.16.6.31]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.32>[1.16.6.32]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.33>[1.16.6.33]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span pts_page #pts.040>[PTS page 040]</span> 
 +
 +<span para #para_1.16.6.34>[1.16.6.34]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.35>[1.16.6.35]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu passaddhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.36>[1.16.6.36]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.37>[1.16.6.37]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.38>[1.16.6.38]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.39>[1.16.6.39]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.40>[1.16.6.40]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvācaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.41>[1.16.6.41]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammākammantaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.42>[1.16.6.42]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāājīvaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.43>[1.16.6.43]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvāyāmaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.44>[1.16.6.44]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.45>[1.16.6.45]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsamādhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span bjt_page #bjt.084>[BJT page 084]</span>  
 +
 +<span para #para_1.16.6.46>[1.16.6.46]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.47>[1.16.6.47]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.48>[1.16.6.48]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.49>[1.16.6.49]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.50>[1.16.6.50]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.51>[1.16.6.51]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.52>[1.16.6.52]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.53>[1.16.6.53]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.54>[1.16.6.54]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu rūpī rūpāni passati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span pts_page #pts.041>[PTS page 041]</span> 
 +
 +<span para #para_1.16.6.55>[1.16.6.55]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.56>[1.16.6.56]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu subhanteva abhimutto hoti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.57>[1.16.6.57]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikammā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.58>[1.16.6.58]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.59>[1.16.6.59]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.60>[1.16.6.60]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.61>[1.16.6.61]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.62>[1.16.6.62]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhavikasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.63>[1.16.6.63]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu āpokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.64>[1.16.6.64]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tejokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.65>[1.16.6.65]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu vāyokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.66>[1.16.6.66]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu nīlakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.67>[1.16.6.67]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.68>[1.16.6.68]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu lohitakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.69>[1.16.6.69]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu odātakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.70>[1.16.6.70]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ākāsakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.71>[1.16.6.71]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu viññāṇakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.72>[1.16.6.72]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ālokakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span bjt_page #bjt.086>[BJT page 086]</span> 
 +
 +<span para #para_1.16.6.73>[1.16.6.73]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu asubhasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.74>[1.16.6.74]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.75>[1.16.6.75]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.76>[1.16.6.76]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaññaṃ((160 [BJTS]  = anabhiratasaññaṃ + 1. Anabhiratisaññaṃ - machasaṃ.)) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.77>[1.16.6.77]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.78>[1.16.6.78]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu anicce dukkhasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.79>[1.16.6.79]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dukkhe anattasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.80>[1.16.6.80]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu pahāṇasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.81>[1.16.6.81]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu virāgasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.82>[1.16.6.82]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu nirodhasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.83>[1.16.6.83]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.84>[1.16.6.84]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu anattasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. <span pts_page #pts.042>[PTS page 042]</span> 
 +
 +<span para #para_1.16.6.85>[1.16.6.85]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.86>[1.16.6.86]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.87>[1.16.6.87]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.88>[1.16.6.88]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu aṭṭhikasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.89>[1.16.6.89]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu pulavakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.90>[1.16.6.90]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu vinīlakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.91>[1.16.6.91]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu vicchiddakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.92>[1.16.6.92]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu uddhumātakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.93>[1.16.6.93]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu buddhānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.94>[1.16.6.94]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.95>[1.16.6.95]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu saṅghānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.96>[1.16.6.96]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu sīlānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.97>[1.16.6.97]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu cāgānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.98>[1.16.6.98]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu devatānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.99>[1.16.6.99]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu ānāpānasatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.100>[1.16.6.100]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.101>[1.16.6.101]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāyagatāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.102>[1.16.6.102]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upasamānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.103>[1.16.6.103]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.104>[1.16.6.104]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ viriyindriyaṃ((161 [BJTS]  = viriyindriyaṃ + 2. Vīriyindriyaṃ - machasaṃ)) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.105>[1.16.6.105]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.106>[1.16.6.106]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.107>[1.16.6.107]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.108>[1.16.6.108]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.109>[1.16.6.109]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.110>[1.16.6.110]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.111>[1.16.6.111]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.112>[1.16.6.112]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.113>[1.16.6.113]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.114>[1.16.6.114]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.115>[1.16.6.115]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.116>[1.16.6.116]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.117>[1.16.6.117]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.118>[1.16.6.118]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.119>[1.16.6.119]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.120>[1.16.6.120]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.121>[1.16.6.121]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.122>[1.16.6.122]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.123>[1.16.6.123]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.124>[1.16.6.124]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.125>[1.16.6.125]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.126>[1.16.6.126]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.127>[1.16.6.127]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.128>[1.16.6.128]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.129>[1.16.6.129]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.130>[1.16.6.130]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.131>[1.16.6.131]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.132>[1.16.6.132]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.133>[1.16.6.133]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.134>[1.16.6.134]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.135>[1.16.6.135]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.136>[1.16.6.136]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.137>[1.16.6.137]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.138>[1.16.6.138]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.139>[1.16.6.139]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.140>[1.16.6.140]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.141>[1.16.6.141]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.142>[1.16.6.142]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. 
 +
 +<span para #para_1.16.6.143>[1.16.6.143]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.144>[1.16.6.144]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.145>[1.16.6.145]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.146>[1.16.6.146]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.147>[1.16.6.147]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.148>[1.16.6.148]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.149>[1.16.6.149]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.150>[1.16.6.150]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.151>[1.16.6.151]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.152>[1.16.6.152]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.153>[1.16.6.153]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.154>[1.16.6.154]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.155>[1.16.6.155]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.156>[1.16.6.156]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.157>[1.16.6.157]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.158>[1.16.6.158]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.159>[1.16.6.159]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.160>[1.16.6.160]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.161>[1.16.6.161]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.162>[1.16.6.162]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.163>[1.16.6.163]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.164>[1.16.6.164]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.165>[1.16.6.165]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.166>[1.16.6.166]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.167>[1.16.6.167]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.168>[1.16.6.168]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.169>[1.16.6.169]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.170>[1.16.6.170]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.171>[1.16.6.171]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.172>[1.16.6.172]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.173>[1.16.6.173]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.174>[1.16.6.174]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. <span pts_page #pts.043>[PTS page 043]</span> 
 +
 +<span para #para_1.16.6.175>[1.16.6.175]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.176>[1.16.6.176]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.177>[1.16.6.177]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.178>[1.16.6.178]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.179>[1.16.6.179]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.180>[1.16.6.180]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.181>[1.16.6.181]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<span para #para_1.16.6.182>[1.16.6.182]</span> Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti. 
 +
 +<div centeralign>Vaggo chaṭṭho.
 +
 +(Accharā saṅghātavagge peyyāla mukhena niddiṭṭhaṃ hoti dvasītyādhika suttasataṃ?)</div>
 +
 +<span bjt_page #bjt.088>[BJT page 088]</span>  
 +
 +===== [19.] Kāyagatāsativaggo =====
 +<span para #para_1.16.7>[1.16.7]</span>
 +<div ref_source><span sang_id #sut.an.01.v19>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v19]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v19_att|att]]</span></div>
 +
 +==== [563-599.] ====
 +
 +<span para #para_1.16.7.1>[1.16.7.1]</span> Yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo, antogadhā tassa kunnadiyo yā kāci samuddaṅgamā. Evameva kho((162 [BJTS]  = evameva kho + 1. Evameva-machasaṃ)) bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhā tassa kusalā dhammā, ye keci vijjābhāgiyā.((163 [BJTS]  = vijjābhāgiyā + 2. Vijjābhāgiyāti-machasaṃ))
 +
 +<span para #para_1.16.7.2>[1.16.7.2]</span> Ekadhammo bhikkhave bhāvito bahulīkato mahato saṃvegāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati. 
 +
 +<span para #para_1.16.7.3>[1.16.7.3]</span> Ekadhammo bhikkhave bhāvito bahulīkato mahato atthāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato atthāya saṃvattati. 
 +
 +<span para #para_1.16.7.4>[1.16.7.4]</span> Ekadhammo bhikkhave bhāvito bahulīkato mahato yogakkhemāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato yogakkhemāya saṃvattati. 
 +
 +<span para #para_1.16.7.5>[1.16.7.5]</span> Ekadhammo bhikkhave bhāvito bahulīkato satisampajaññāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato satisampajaññāya saṃvattati. 
 +
 +<span para #para_1.16.7.6>[1.16.7.6]</span> Ekadhammo bhikkhave bhāvito bahulīkato ñāṇadassanapaṭilābhāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato ñāṇadassanapaṭilābhāya saṃvattati. 
 +
 +<span para #para_1.16.7.7>[1.16.7.7]</span> Ekadhammo bhikkhave bhāvito bahulīkato diṭṭhadhammasukhavihārāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato diṭṭhadhammasukhavihārāya saṃvattati. 
 +
 +<span para #para_1.16.7.8>[1.16.7.8]</span> Ekadhammo bhikkhave bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattatīti. 
 +
 +<span para #para_1.16.7.9>[1.16.7.9]</span> Ekadhamme bhikkhave bhāvite bahulīkate kāyopi passambhati. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kāyopi passambhati. 
 +
 +<span para #para_1.16.7.10>[1.16.7.10]</span> Ekadhamme bhikkhave bhāvite bahulīkate cittampi passambhati. Katamasmiṃ ekadhamme: kāyagatāsatiyā imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate cittampi passambhati. 
 +
 +<span para #para_1.16.7.11>[1.16.7.11]</span> Ekadhamme bhikkhave bhāvite bahulīkate vitakkavicārāpi vūpasamanti, katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate vitakkavicārāpi vūpasamanti. 
 +
 +<span para #para_1.16.7.12>[1.16.7.12]</span> Ekadhamme bhikkhave bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti.((164 [BJTS]  = gacchanti +  + 3. Gacchantīti-machasaṃ))
 +
 +<span para #para_1.16.7.13>[1.16.7.13]</span> Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. Katamasmiṃ ekadhamma: kāyagatāsatiyā. <span pts_page #pts.044>[PTS page 044]</span> imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. 
 +
 +<span para #para_1.16.7.14>[1.16.7.14]</span> Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. <span bjt_page #bjt.090>[BJT page 090]</span>  
 +
 +<span para #para_1.16.7.15>[1.16.7.15]</span> Ekadhamme bhikkhave bhāvite bahulīkate avijjā pahīyati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate avijjā pahīyati. 
 +
 +<span para #para_1.16.7.16>[1.16.7.16]</span> Ekadhamme bhikkhave bhāvite bahulīkate vijjā uppajjati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate vijjā uppajjati. 
 +
 +<span para #para_1.16.7.17>[1.16.7.17]</span> Ekadhamme bhikkhave bhāvite bahulīkate asmimāno pahīyati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate asmimāno pahīyati. 
 +
 +<span para #para_1.16.7.18>[1.16.7.18]</span> Ekadhamme bhikkhave bhāvite bahulīkate anusayā samugghātaṃ gacchanti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anusayā samugghātaṃ gacchanti. 
 +
 +<span para #para_1.16.7.19>[1.16.7.19]</span> Ekadhamme bhikkhave bhāvite bahulīkate saññojanā pahīyanti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate saññojanā pahīyanti.((165 [BJTS]  = pahīyanti + 1. Pahīyantīti-machasaṃ))
 +
 +<span para #para_1.16.7.20>[1.16.7.20]</span> Ekadhammo bhikkhave bhāvito bahulīkato paññāpabhedāya saṃvattati, katamo ekadhammo: kāyagatāyasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpabhedāya saṃvattati. 
 +
 +<span para #para_1.16.7.21>[1.16.7.21]</span> Ekadhammo bhikkhave bhāvito bahulīkato anupādā parinibbāṇāya saṃvattati, katamo ekadhammo: kāyagatāyasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato anupādā parinibbāṇāya saṃvattati.((166 [BJTS]  = saṃvattati + 2. Saṃvattantīti-machasaṃ))
 +
 +<span para #para_1.16.7.22>[1.16.7.22]</span> Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭivedho hoti, katamasmiṃ ekadhamme: kāyagatāya((167 [BJTS]  = kāyagatāya + 3. Kāyagatāsatiyā-sīmu.)) satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti. 
 +
 +<span para #para_1.16.7.23>[1.16.7.23]</span> Ekadhamme bhikkhave bhāvite bahulīkate nānādhātupaṭivedho hoti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate nānādhātupaṭivedho hoti. 
 +
 +<span para #para_1.16.7.24>[1.16.7.24]</span> Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭisambhidā hoti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭisambhidā hoti.((168 [BJTS]  = hoti.+ 4. Hotīti-machasaṃ))
 +
 +<span para #para_1.16.7.25>[1.16.7.25]</span> Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati. 
 +
 +<span para #para_1.16.7.26>[1.16.7.26]</span> Ekadhammo bhikkhave bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṃvattati. 
 +
 +<span para #para_1.16.7.27>[1.16.7.27]</span> Ekadhammo bhikkhave bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṃvattati. <span pts_page #pts.045>[PTS page 045]</span> 
 +
 +<span para #para_1.16.7.28>[1.16.7.28]</span> Ekadhammo bhikkhave bhāvito bahulīkato arahattaphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato arahattaphalasacchikiriyāya saṃvattati. <span bjt_page #bjt.092>[BJT page 092]</span>  
 +
 +<span para #para_1.16.7.29>[1.16.7.29]</span> Ekadhammo bhikkhave bhāvito bahulīkato paññāpaṭilābhāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati.((169 [BJTS]  = saṃvattati + 3. Saṃvattatīti-machasaṃ)) 
 +
 +<span para #para_1.16.7.30>[1.16.7.30]</span> Ekadhammo bhikkhave bhāvito bahulīkato paññāvuddhiyā saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvuddhiyā saṃvattati. 
 +
 +<span para #para_1.16.7.31>[1.16.7.31]</span> Ekadhammo bhikkhave bhāvito bahulīkato paññāvepullāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvepullāya saṃvattati. 
 +
 +<span para #para_1.16.7.32>[1.16.7.32]</span> Ekadhammo bhikkhave bhāvito bahulīkato mahāpaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahāpaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.33>[1.16.7.33]</span> Ekadhammo bhikkhave bhāvito bahulīkato puthupaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato puthupaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.34>[1.16.7.34]</span> Ekadhammo bhikkhave bhāvito bahulīkato vipulapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato vipulapaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.35>[1.16.7.35]</span> Ekadhammo bhikkhave bhāvito bahulīkato gambhīrapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato gambhīrapaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.36>[1.16.7.36]</span> Ekadhammo bhikkhave bhāvito bahulīkato asāmantapaññatāya((170 [BJTS]  = asāmantapaññatāya + 1. Asamatthapaññatāya-syā kaṃ-asamattapaññatāya, katthaci. )) saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato asāmantapaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.37>[1.16.7.37]</span> Ekadhammo bhikkhave bhāvito bahulīkato bhūripaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato bhūripaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.38>[1.16.7.38]</span> Ekadhammo bhikkhave bhāvito bahulīkato paññābāhullāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññābāhullāya saṃvattati. 
 +
 +<span para #para_1.16.7.39>[1.16.7.39]</span> Ekadhammo bhikkhave bhāvito bahulīkato sīghapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sīghapaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.40>[1.16.7.40]</span> Ekadhammo bhikkhave bhāvito bahulīkato lahupaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato lahupaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.41>[1.16.7.41]</span> Ekadhammo bhikkhave bhāvito bahulīkato hāsupaññatāya((171 [BJTS]  =hāsupaññatāya + Hā sa paññatāya-machasaṃ.)) saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato hāsupaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.42>[1.16.7.42]</span> Ekadhammo bhikkhave bhāvito bahulīkato javanapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato javanapaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.43>[1.16.7.43]</span> Ekadhammo bhikkhave bhāvito bahulīkato tikkhapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato tikkhapaññatāya saṃvattati. 
 +
 +<span para #para_1.16.7.44>[1.16.7.44]</span> Ekadhammo bhikkhave bhāvito bahulīkato nibbedhikapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato nibbedhikapaññatāya saṃvattati. 
 +
 +<div centeralign>(Kāyagatāsati) vaggo sattamo.</div>
 +
 +===== [20.] Amatavaggo =====
 +<span para #para_1.16.8>[1.16.8]</span>
 +<div ref_source><span sang_id #sut.an.01.v20>[[:cs-rm:tipitaka:sut:an:01:sut.an.01.v20]] | [[:cs-rm:atthakatha:sut:an:01:sut.an.01.v20_att|att]]</span></div>
 +
 +==== [600-611.] ===
 +
 +<span para #para_1.16.8.1>[1.16.8.1]</span> Amataṃ te bhikkhave na paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti. 
 +
 +<span para #para_1.16.8.2>[1.16.8.2]</span> Amataṃ te bhikkhave paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti. 
 +
 +<span para #para_1.16.8.3>[1.16.8.3]</span> Amataṃ tesaṃ bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā. 
 +
 +<span para #para_1.16.8.4>[1.16.8.4]</span> Amataṃ tesaṃ bhikkhave paribhuttaṃ, yesaṃ kāyagatāsati paribhuttā. 
 +
 +<span para #para_1.16.8.5>[1.16.8.5]</span> Amataṃ tesaṃ bhikkhave parihīnaṃ, yesaṃ kāyagatāsati parihīnā. 
 +
 +<span para #para_1.16.8.6>[1.16.8.6]</span> Amataṃ tesaṃ bhikkhave aparihīnaṃ, yesaṃ kāyagatāsati aparihīnā. 
 +
 +<span para #para_1.16.8.7>[1.16.8.7]</span> Amataṃ tesaṃ bhikkhave viraddhaṃ, yesaṃ kāyagatāsati viraddhā. <span pts_page #pts.046>[PTS page 046]</span> 
 +
 +<span para #para_1.16.8.8>[1.16.8.8]</span> Amataṃ tesaṃ bhikkhave āraddhaṃ, yesaṃ kāyagatāsati āraddhā. <span bjt_page #bjt.094>[BJT page 094]</span> 
 +
 +<span para #para_1.16.8.9>[1.16.8.9]</span> Amataṃ te bhikkhave pamādiṃsu, ye kāyagatāsatiṃ pamādiṃsu. 
 +
 +<span para #para_1.16.8.10>[1.16.8.10]</span> Amataṃ te bhikkhave nappamādiṃsu, ye kāyagatāsatiṃ nappamādiṃsu. 
 +
 +<span para #para_1.16.8.11>[1.16.8.11]</span> Amataṃ tesaṃ bhikkhave pammuṭṭhaṃ, yesaṃ kāyagatāsati pammuṭṭhā. 
 +
 +<span para #para_1.16.8.12>[1.16.8.12]</span> Amataṃ tesaṃ bhikkhave apamuṭṭhaṃ, yesaṃ kāyagatāsati apamuṭṭhā. 
 +
 +<span para #para_1.16.8.13>[1.16.8.13]</span> Amataṃ tesaṃ bhikkhave anāsevitaṃ, yesaṃ kāyagatāsati anāsevitā. 
 +
 +<span para #para_1.16.8.14>[1.16.8.14]</span> Amataṃ tesaṃ bhikkhave āsevitaṃ, yesaṃ kāyagatāsati āsevitā. 
 +
 +<span para #para_1.16.8.15>[1.16.8.15]</span> Amataṃ tesaṃ bhikkhave abhāvitaṃ, yesaṃ kāyagatāsati abhāvitā. 
 +
 +<span para #para_1.16.8.16>[1.16.8.16]</span> Amataṃ tesaṃ bhikkhave bhāvitaṃ, yesaṃ kāyagatāsati bhāvitā. 
 +
 +<span para #para_1.16.8.17>[1.16.8.17]</span> Amataṃ tesaṃ bhikkhave abahulīkataṃ, yesaṃ kāyagatāsati abahulīkatā. 
 +
 +<span para #para_1.16.8.18>[1.16.8.18]</span> Amataṃ tesaṃ bhikkhave bahulīkataṃ, yesaṃ kāyagatāsati bahulīkatā. 
 +
 +<span para #para_1.16.8.19>[1.16.8.19]</span> Amataṃ tesaṃ bhikkhave anabhiññātaṃ, yesaṃ kāyagatāsati anabhiññātā. 
 +
 +<span para #para_1.16.8.20>[1.16.8.20]</span> Amataṃ tesaṃ bhikkhave abhiññātaṃ, yesaṃ kāyagatāsati abhiññātā. 
 +
 +<span para #para_1.16.8.21>[1.16.8.21]</span> Amataṃ tesaṃ bhikkhave apariññātaṃ, yesaṃ kāyagatāsati apariññātā. 
 +
 +<span para #para_1.16.8.22>[1.16.8.22]</span> Amataṃ tesaṃ bhikkhave pariññātaṃ, yesaṃ kāyagatāsati pariññātā. 
 +
 +<span para #para_1.16.8.23>[1.16.8.23]</span> Amataṃ tesaṃ bhikkhave asacchikataṃ, yesaṃ kāyagatāsati asacchikatā. 
 +
 +<span para #para_1.16.8.24>[1.16.8.24]</span> Amataṃ tesaṃ bhikkhave sacchikataṃ, yesaṃ kāyagatāsati sacchikatāti. 
 +
 +<div centeralign>(Amata) vaggo aṭṭhamo.
 +
 +Ekakanipātassa suttasahassaṃ((172 [BJTS]  = suttasahassaṃ + 1. Vīmaṃsitabbaṃ. )) samattaṃ</div>
 +
 +<span pts_page #pts.047>[PTS page 047]</span> <span bjt_page #bjt.096>[BJT page 096]</span>  
 +
 +( [[#Footnotes]] removed and integrated, see end of the page. )
 +
 +======== Suttantapiṭake ========
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div>
 +
 +[PTS Vol A - 1] [\z A /] [\f I /]
 +
 +[BJT Vol A - 1] [\z A /] [\w I /]
 +
 +======= Aṅguttaranikāyo =======
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div>
 +
 +====== Paṭhamo bhāgo ======
 +
 +======= 2. Dukanipāto =======
 +<span para #para_2>[2]</span>
 +<span sang_id #sut.an.02.v01>[[:cs-rm:tipitaka:sut:an:02:index|sut.an.02]] | [[:cs-rm:atthakatha:sut:an:02:index|sut.an.02_att|att]]</span>
 +
 +=== Paṭhamo paṇṇāsako ===
 +<span para #para_2.1>[2.1]</span>
 +
 +===== 1. Vassūpanāyikāvaggo =====
 +<span para #para_2.1.1>[2.1.1]</span>
 +<div ref_source><span sang_id #sut.an.02.v01>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v01]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v01_att|att]]</span></div>
 +
 +==== 1. Vajjasuttaṃ ====
 +
 +<span para #para_2.1.1.1>[2.1.1.1]</span> 1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Dvemāni bhikkhave vajjāni. Katamāni dve: diṭṭhadhammikañca vajjaṃ, samparāyikañca vajjaṃ. Katamañca bhikkhave diṭṭhadhammikaṃ vajjaṃ: idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi kārente, saṅkhamuṇḍikampi kārente, rāhumukhampi kārente, jotimālikampi kārente, hatthapajjotikampi kārente, erakavattikampi kārente, <span pts_page #pts.048>[PTS page 048]</span> cīrakavāsikampi kārente, eṇeyyakampi kārente, balisamaṃsikampi kārente, kahāpaṇakampi kārente, khārāpatacchikampi kārente, palighaparivattikampi kārente, palālapiṭṭhikampi kārente, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante. Tassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chandanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi kārenti, saṅkhamuṇḍikampi kārenti, rāhumukhampi kārenti, jotimālikampi kārenti, hatthapajjotikampi kārenti, erakavattikampi kārenti, cīrakavāsikampi kārenti, eṇeyyakampi kārenti, balisamaṃsikampi kārenti, kahāpaṇakampi kārenti, khārāpatacchikampi kārenti, palighaparivattikampi kārenti, palālapiṭṭhikampi kārenti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahaṃ ceva kho pana evarūpaṃ pāpaṃ kammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthāpādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kāreyyuṃ, saṅkhamuṇḍikampi kāreyyuṃ, rāhumukhampi kāreyyuṃ, jotimālikampi kāreyyuṃ, hatthapajjotikampi kāreyyuṃ, erakavattikampi kāreyyuṃ, cīrakavāsikampi kāreyyuṃ, eṇeyyakampi kāreyyuṃ, balisamaṃsikampi kāreyyuṃ, kahāpaṇakampi kāreyyuṃ, khārāpatacchikampi kāreyyuṃ, palighaparivattikampi kāreyyuṃ, palālapiṭṭhikampi kāreyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyunti. So diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ palumpanno carati. Idaṃ vuccati bhikkhave diṭṭhadhammikaṃ vajjaṃ. 
 +
 +Katamañca bhikkhave samparāyikaṃ vajjaṃ: idha bhikkhave ekacco itipaṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ, vacīduccaritassa kho pāpako vipāko abhisamparāyaṃ, manoduccaritassa kho pāpako vipāko abhisamparāyaṃ. Ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ, yāhaṃ na kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti. <span pts_page #pts.049>[PTS page 049]</span> so samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave samparāyikaṃ vajjaṃ. Imāni kho bhikkhave dve vajjāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma. Vajjabhīruno bhavissāma vajjabhayadassāvinoti. Evaṃ hi vo bhikkhave sikkhitabbaṃ. Vajjabhīruno bhikkhave vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ, yaṃ parimuccissati sabbavajjehīti. <span bjt_page #bjt.098>[BJT page 098]</span>
 +
 +==== 2. Padhānasuttaṃ ====
 +
 +<span para #para_2.1.1.2>[2.1.1.2]</span> 2. Dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve: yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ((1. Sabbūpadhipaṭinissaggatthāya- aṭṭhakathā)) padhānaṃ. Imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmiṃ. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. 
 +
 +==== 3. Tapanīyasuttaṃ ====
 +
 +<span para #para_2.1.1.3>[2.1.1.3]</span> 3. Dveme bhikkhave dhammā tapanīyā. Katame dve: idha bhikkhave ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ; so kāyaduccaritaṃ me katanti tappati, akataṃ me kāyasucaritanti tappati, vacīduccaritaṃ me katanti tappati, akataṃ me vacīsucaritanti tappati; manoduccaritaṃ me katanti tappati, akataṃ me manosucaritanti tappati. Ime kho bhikkhave dve dhammā tapanīyāti. 
 +
 +==== 4. Atapanīyasuttaṃ ====
 +
 +<span para #para_2.1.1.4>[2.1.1.4]</span> 4. Dveme bhikkhave dhammā atapanīyā. <span pts_page #pts.050>[PTS page 050]</span> katame dve: idha bhikkhave ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ; vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ; manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ; so kāyasucaritaṃ me katanti na tappati, akataṃ me kāyaduccaritanti na tappati, vacīsucaritaṃ me katanti na tappati, akataṃ me vacīduccaritanti na tappati; manosucaritaṃ me katanti na tappati, akataṃ me manoduccaritanti na tappati. Ime kho bhikkhave dve dhammā atapanīyāti.<span bjt_page #bjt.100>[BJT page 100]</span>
 +
 +==== 5. Upaññātasuttaṃ ====
 +
 +<span para #para_2.1.1.5>[2.1.1.5]</span> 5. Dvinnāhaṃ bhikkhave dhammānaṃ upaññāsiṃ: yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivāni sudāhaṃ bhikkhave padahāmi: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ((1a [BJTS]  = santhānaṃ + 1. Saṇṭhānaṃ-syā. Machasaṃ.)) bhavissatīti. Tassa mayhaṃ bhikkhave appamādādhigatā bodhi, appamādādhigato anuttaro yogakkhemo. 
 +
 +Tumhe cepi bhikkhave appaṭivānaṃ padaheyyātha: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Tumhepi bhikkhave na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. 
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appaṭivānaṃ padahissāma, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Evaṃ hi vo bhikkhave sikkhitabbanti. 
 +
 +==== 6. Saññojanīya suttaṃ ====
 +
 +<span para #para_2.1.1.6>[2.1.1.6]</span> 6. Dveme bhikkhave dhammā. Katame dve. Yā ca saññojanīyesu dhammesu assādānupassitā, yā ca saññojanīyesu dhammesu nibbidānupassitā. 
 +
 +Saññojanīyesu bhikkhave dhammesu assādānupassī viharanto rāgaṃ nappajahati((2 [BJTS]  = nappajahati +  2. Na pajahati-machasaṃ)), <span pts_page #pts.051>[PTS page 051]</span> dosaṃ nappajahati, mohaṃ nappajahati. Rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi. 
 +
 +Saññojanīyesu bhikkhave dhammesu nibbidānupassī viharanto rāgaṃ pajahati, dosaṃ pajahati. Mohaṃ pajahati. Rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti. <span bjt_page #bjt.102>[BJT page 102]</span>
 +
 +==== 7. Kaṇha suttaṃ ====
 +
 +<span para #para_2.1.1.7>[2.1.1.7]</span> 7. Dveme bhikkhave dhammā kaṇhā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammā kaṇhāti. 
 +
 +==== 8. Sukkasuttaṃ ====
 +
 +<span para #para_2.1.1.8>[2.1.1.8]</span> 8. Dveme bhikkhave dhammā sukkā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukkāti. 
 +
 +==== 9. Cariyāsuttaṃ ====
 +
 +<span para #para_2.1.1.9>[2.1.1.9]</span> 9. Dveme bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā, sambhedaṃ loko āgamissa, yathā ajeḷakā kukkuṭasūkarā sonasigālā. Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati((3 [BJTS]  = paññāyati + 1. Paññāyanti-sīmu.)) mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti. 
 +
 +==== 10. Vassūpanāyikāsuttaṃ ====
 +
 +<span para #para_2.1.1.10>[2.1.1.10]</span> 10. Dvemā bhikkhave vassūpanāyikā. Katamā dve. Purimikā ca pacchimikā ca. Imā kho bhikkhave dve vassūpanāyikāti. 
 +
 +<div centeralign>Vassūpanāyikāvaggo paṭhamo</div>
 +
 +Tassuddānaṃ:<span pts_page #pts.052>[PTS page 052]</span> 
 +
 +vajjā padhānā dve tapanīyā\\
 +Upaññātena pañcamaṃ saññojanañca kaṇhañca\\
 +Sukkaṃ cariyā vassūpanāyikena vaggo((4 [BJTS]  = vaggo + 2. Syāma potthake na dissate.)) <span bjt_page #bjt.104>[BJT page 104]</span>
 +
 +===== 2. Adhikaraṇavaggo =====
 +<span para #para_2.1.2>[2.1.2]</span>
 +<div ref_source><span sang_id #sut.an.02.v02>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v02]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v02_att|att]]</span></div>
 +
 +==== [11-21.] ====
 +
 +<span para #para_2.1.2.1>[2.1.2.1]</span> (Sāvatthinidānaṃ) 11. Dvemāni bhikkhave balāni. Katamāni dve: paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ. Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva((5 [BJTS]  = diṭṭhe ceva dhamme +  1.)) dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva((6 [BJTS]  = diṭṭhe ceva dhamme +  1. 1. Diṭṭheva dhamme-sīmu [PTS])) dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ tatra bhikkhave yamidaṃ((7 [BJTS]  = yamidaṃ + 2. Yadidaṃ-sīmu.)) bhāvanābalaṃ. Sekhametaṃ((8 [BJTS]  = sekhametaṃ + 3. Sekhāna metaṃ balaṃ-machasaṃ. Sekhassetaṃci balaṃ-katthaci.)) balaṃ. Sekhaṃ hi so bhikkhave balaṃ āgamma rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati, rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya yaṃ akusalaṃ, taṃ na karoti.((9 [BJTS]  = karoti + 4. Na taṃ karoti-machasaṃ)) Yaṃ pāpaṃ. Taṃ na sevati. Idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti. 
 +
 +<span para #para_2.1.2.2>[2.1.2.2]</span> 12. Dvemāni bhikkhave balāni. Katamāni dve. Paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ: idha bhikkhave <span pts_page #pts.053>[PTS page 053]</span> bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Viriyasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Samādhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idaṃ vuccati bhikkhave bhāvanābalaṃ imāni kho bhikkhave dve balānīti. <span bjt_page #bjt.106>[BJT page 106]</span> 
 +
 +<span para #para_2.1.2.3>[2.1.2.3]</span> 13. Dvemāni bhikkhave balāni. Katamāni dve, paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ((10 [BJTS]  = paṭhamaṃ jhānaṃ + 1. 1. Paṭhamajjhānaṃ-sīmu.)) upasampajja viharati. Vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti. 
 +
 +<span para #para_2.1.2.4>[2.1.2.4]</span> 14. Dvemā bhikkhave tathāgatassa dhammadesanā. Katamā dve: saṅkhittena ca, vitthārena ca. Imā kho bhikkhave deva tathāgatassa dhammadesanāti. 
 +
 +<span para #para_2.1.2.5>[2.1.2.5]</span> 15. Yasmiṃ bhikkhave adhikaraṇe āpanno((11 [BJTS]  = āpanno + 2. Āpattāpanno - katthaci.)) ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati,((12 [BJTS]  = paccavekkhati + 3. Paccavekkhanti-sīmu.)) tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, <span pts_page #pts.054>[PTS page 054]</span> dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsukaṃ((13 [BJTS]  = phāsukaṃ +  4. Phāsu-katthaci)) viharissantīti.((14 [BJTS]  = viharissantīti + 5. Viharissanti-sīmu)) Yasmiṃ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati,((15 [BJTS]  = paccavekkhati +  3. Paccavekkhanti-sīmu.)) tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsukaṃ((16 [BJTS]  = Phāsukaṃ  + 4. Phāsu-katthaci)) viharissantīti: <span bjt_page #bjt.108>[BJT page 108]</span> 
 +
 +Kathañca bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati: idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati, ahaṃ kho akusalaṃ āpanno kañcideva desaṃ kāyena. Taṃ maṃ((17 [BJTS]  = taṃ maṃ + 1. Maṃ so bhikkhu-machasaṃ. Tasmā maṃ so bhikkhu-syā. Sī. 1.)) so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. No ce ahaṃ akusalaṃ āpajjeyyaṃ kañcideva desaṃ kāyena, na maṃ so bhikkhu passeyya akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Yasmā ca kho ahaṃ akusalaṃ āpanno kañcideva desaṃ kāyena, tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṃ maṃ so bhikkhu avaca. Anattamanavacanāhaṃ tena bhikkhunā vutto samāno anattamano ahosiṃ. Anattamano samāno paresaṃ ārocesiṃ. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati. 
 +
 +Katañca bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati: idha bhikkhave codako bhikkhu iti paṭisañcikkhati, ayaṃ kho bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena. Tāhaṃ((18 [BJTS]  = tāhaṃ + 2. Ahaṃ imaṃ bhikkhuṃ-machasaṃ. Syā.)) imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. No ce ayaṃ bhikkhu akusalaṃ āpajjeyya kañcideva desaṃ kāyena, nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kañcideva <span pts_page #pts.055>[PTS page 055]</span> desaṃ kāyena. Yasmā ca kho ayaṃ bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena, tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosiṃ. Anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ. Anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṃ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṃva((19 [BJTS]  = suṅkadāyakaṃva + 3. Suṅkhadāyikaṃva-syā.)) bhaṇḍasminti. Evaṃ kho bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati. 
 +
 +Yasmiṃ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsukaṃ viharissantīti. Yasmiṃ kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū va phāsukaṃ viharissantīti. <span bjt_page #bjt.110>[BJT page 110]</span>
 +
 +<span para #para_2.1.2.6>[2.1.2.6]</span> 16.  Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti?
 +
 +(Bhagavā:)
 +
 +Adhammacariyā((20 [BJTS]  = adhammacariyā + 1. Adhammacariya visamacariyā hetu-syā)) visamacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. 
 +
 +(Brāhmaṇo:)
 +
 +Ko pana bho gotama hetu, ko paccayā yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?
 +
 +(Bhagavā:)
 +
 +Dhammacariyā samacariyā hetu kho brāhmaṇa <span pts_page #pts.056>[PTS page 056]</span> evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
 +
 +(Brāhmaṇo:)
 +
 +Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,((21 [BJTS]  = dakkhinti + 2. Dakkhantīti-syā. Machasaṃ)) evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 +
 +<span para #para_2.1.2.7>[2.1.2.7]</span> 17. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti?
 +
 +(Bhagavā:)
 +
 +Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. 
 +
 +(Brāhmaṇo:)
 +
 +Ko pana bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. <span bjt_page #bjt.112>[BJT page 112]</span>  
 +
 +(Bhagavā:)
 +
 +Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
 +
 +(Brāhmaṇo:)
 +
 +Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ((22 [BJTS]  = atthaṃ + 1. Vitthārena atthaṃ avibhattassa-syāmapotthake ayaṃ na dissati.)) avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathā ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti. 
 +
 +Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. <span pts_page #pts.057>[PTS page 057]</span> evambhoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi: bhagavā etadavoca:
 +
 +Idha brāhmaṇa ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ. Vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ. Manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. Evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
 +
 +Idha pana brāhmaṇa ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ. Vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ. Manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. Evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
 +
 +(Brāhmaṇo:)
 +
 +Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,((23 [BJTS]  = dakkhinti + 2.dakkhantīti - siya. machasaṃ)) evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 +
 +<span para #para_2.1.2.8>[2.1.2.8]</span> 18. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 +
 +Ekaṃsenāhaṃ ānanda akaraṇīyaṃ vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritanti. <span bjt_page #bjt.114>[BJT page 114]</span>  
 +
 +(Ānando:)
 +
 +Yamidaṃ bhante bhagavato ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkhoti. 
 +
 +(Bhagavā:)
 +
 +Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho:
 +
 +Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho:
 +
 +Ekaṃ senāhaṃ ānanda <span pts_page #pts.058>[PTS page 058]</span> karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucaritanti. 
 +
 +(Ānando:)
 +
 +Yamidaṃ bhante bhagavatā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti?
 +
 +(Bhagavā:)
 +
 +Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho:
 +
 +Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
 +
 +Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti. 
 +
 +<span para #para_2.1.2.9>[2.1.2.9]</span> 19. Akusalaṃ bhikkhave pajahatha. Sakkā bhikkhave akusalaṃ pajahituṃ. No ce taṃ((24 [BJTS]  = No ce taṃ + 1. Nocedaṃ-machasaṃ)) bhikkhave sakkā abhavissa akusalaṃ pajahituṃ, nāhaṃ evaṃ vadeyyaṃ "akusalaṃ bhikkhave pajahathā"ti. Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ, tasmāhaṃ evaṃ vadāmi "akusalaṃ bhikkhave pajahathā"ti. Akusalaṃ ca hidaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ "akusalaṃ bhikkhave pajahathā"ti. Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi "akusalaṃ bhikkhave pajahathā"ti. <span bjt_page #bjt.116>[BJT page 116]</span>
 +
 +Kusalaṃ bhikkhave bhāvetha. Sakkā bhikkhave kusalaṃ bhāvetuṃ. No ce taṃ((25 [BJTS]  = No ce taṃ + 1. Nocedaṃ-machasaṃ)) bhikkhave sakkā abhavissa kusalaṃ bhāvetuṃ, nāhaṃ evaṃ vadeyyaṃ "kusalaṃ bhikkhave bhāvethā"ti. Yasmā ca kho bhikkhave sakkā kusalaṃ bhāvetuṃ, tasmāhaṃ evaṃ vadāmi "kusalaṃ bhikkhave bhāvethā"ti. Kusalaṃ ca hidaṃ bhikkhave bhāvitaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ "kusalaṃ bhikkhave bhāvethā"ti. Yasmā ca kho bhikkhave kusalaṃ bhāvitaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi "kusalaṃ bhikkhave bhāvethā"ti. 
 +
 +<span para #para_2.1.2.10>[2.1.2.10]</span> 20. Dve me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvantanti. Katame dve? Dunnikkhittañca padabyañjanaṃ, attho ca dunnīto. <span pts_page #pts.059>[PTS page 059]</span> dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṃvattantīti. 
 +
 +[CS: 21.] Dve me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvantanti. Katame dve? Sunikkhittañca padabyañjanaṃ, attho ca sunīto. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. 
 +
 +<div centeralign>Adhikaraṇavaggo dutiyo.</div>
 +
 +===== 3. Bālavaggo =====
 +<span para #para_2.1.3>[2.1.3]</span>
 +<div ref_source><span sang_id #sut.an.02.v03>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v03]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v03_att|att]]</span></div>
 +
 +==== [22-32.] ====
 +
 +<span para #para_2.1.3.1>[2.1.3.1]</span> (Sāvatthinidānaṃ:) 21. Dveme bhikkhave bālā. Katame dve? Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ na patigaṇhāti.((26 [BJTS]  = patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṃ)) Ime kho bhikkhave dve bālāti. 
 +
 +Dveme bhikkhave paṇḍitā. Katame dve? Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ patigaṇhāti.((27 [BJTS]  = patigaṇhāti + 2. Paṭiggaṇhāti-machasaṃ. Paṭigaṇhāti-sī1)) Ime kho bhikkhave dve paṇḍitāti. 
 +
 +<span para #para_2.1.3.2>[2.1.3.2]</span> 22. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve? Duṭṭho vā dosantaro, saddho vā duggahitena. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti. <span bjt_page #bjt.118>[BJT page 118]</span>  
 +
 +<span para #para_2.1.3.3>[2.1.3.3]</span> 23. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti. 
 +
 +Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve? <span pts_page #pts.060>[PTS page 060]</span> yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti. 
 +
 +<span para #para_2.1.3.4>[2.1.3.4]</span> 24. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti. Dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti. 
 +
 +<span para #para_2.1.3.5>[2.1.3.5]</span> 25. Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti. 
 +
 +<span para #para_2.1.3.6>[2.1.3.6]</span> 26. Paṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti. 
 +
 +Appaṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: devā vā manussā vāti. 
 +
 +<span para #para_2.1.3.7>[2.1.3.7]</span> 27. Micchādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti. <span bjt_page #bjt.120>[BJT page 120]</span>  
 +
 +<span para #para_2.1.3.8>[2.1.3.8]</span> 28. Sammādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā. Devā vā manussā vāti. 
 +
 +<span para #para_2.1.3.9>[2.1.3.9]</span> 29. Dussīlassa bhikkhave dve paṭiggāhā: nirayo vā tiracchānayoni vāti.((28 [BJTS]  = vāti + 1.)) Sīlavato bhikkhave dve paṭiggāhā: devā vā manussā vāti. 
 +
 +<span para #para_2.1.3.10>[2.1.3.10]</span> 30. Dvāhaṃ bhikkhave atthavase sampassamāno araññe vanapatthāni((29 [BJTS]  = vanapatthāni  + 1. Araññavanapatthāni-machasaṃ)) pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭhadhamma sukhavihāraṃ sampassamāno, <span pts_page #pts.061>[PTS page 061]</span> pacchimañca janataṃ anukampamāno. Ime kho ahaṃ bhikkhave dve atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmīti. 
 +
 +<span para #para_2.1.3.11>[2.1.3.11]</span> 31. Dveme bhikkhave dhammā vijjābhāgiyā. Katame dve? Samatho ca vipassanā ca. Samatho bhikkhave bhāvito kamatthamanubhoti? Cittaṃ bhāvīyati. Cittaṃ bhāvitaṃ kamatthamanubhoti?((30 [BJTS]  = kamatthamanubhoti? + 2. Kimatthamanubhoti-syā. Katamatthamanubhoti-katthaci)) Yo rāgo, so pahīyati. Vipassanā bhikkhave bhāvito kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā, sā pahīyati, rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccati. Avijjupakkiliṭṭhā vā paññā na bhāvīyati. Iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttīti. 
 +
 +<div centeralign>Bālavaggo tatiyo.</div>
 +
 +===== 4. Samacittavaggo =====
 +<span para #para_2.1.4>[2.1.4]</span>
 +<div ref_source><span sang_id #sut.an.02.v04>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v04]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v04_att|att]]</span></div>
 +
 +==== [33-42.] ====
 +
 +<span para #para_2.1.4.1>[2.1.4.1]</span> (Sāvatthinidānaṃ:) 32. Asappurisabhūmiñca vo bhikkhave desissāmi((31 [BJTS]  = desissāmi + 3. Desessāmi-machasaṃ. Syā. Sī.)) sappurisabhūmiñca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Katamā ca bhikkhave asappurisabhūmi? Asappuriso bhikkhave akataññū hoti akatavedī. Asabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ akataññutā akataveditā. Kevalā esā bhikkhave asappurisabhūmi yadidaṃ akataññutā akataveditā. <span bjt_page #bjt.122>[BJT page 122]</span>  
 +
 +Katamā ca bhikkhave sappurisabhūmi? Sappuriso ca kho bhikkhave kataññū hoti katavedī. Sabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ kataññutā kataveditā. Kevalā esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti. 
 +
 +<span para #para_2.1.4.2>[2.1.4.2]</span> 33. Dvinnāhaṃ bhikkhave na suppatikāraṃ vadāmi,((32 [BJTS]  = vadāmi + * Katamesaṃ dvinnaṃ-machasaṃ. [ [PTS].] Syā.)) mātucca pitucca.((33 [BJTS]  = mātucca pitucca  + 1. Mātu ca, pitu ca-machasaṃ. Syā.)) Ekena bhikkhave aṃsena mātaraṃ parihareyya. <span pts_page #pts.062>[PTS page 062]</span> ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī. So ca nesaṃ ucchādanaparimaddana nahāpanasambāhanena, tepi tattheva muttakarīsaṃ cajeyyuṃ, natveva bhikkhave mātāpitunnaṃ kataṃ vā hoti, patikataṃ((34 [BJTS]  = patikataṃ vā + 2. Paṭikataṃ vā-machasaṃ. Syā.)) vā. 
 +
 +Imissā ca bhikkhave mahāpaṭhaviyā pahūtasattaratanāya((35 [BJTS]  = pahūtasattaratanāya + 3. Pahūtarattaratanāya-machasaṃ.)) mātāpitaro issarādhipacce rajje patiṭṭhāpeyya, natveva bhikkhave mātāpitunnaṃ kataṃ vā hoti, patikataṃ((36 [BJTS]  = patikataṃ vā + 2. Paṭikataṃ vā-machasaṃ. Syā.)) vā. Taṃ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā, imassa lokassa dassetāro. 
 +
 +Yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti, niveseti, patiṭṭhāpeti, dussīle sīlasampadāya samādapeti. Niveseti, patiṭṭhāpeti, maccharī cāgasampadāya samādapeti, niveseti, patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti, niveseti. Patiṭṭhāpeti, ettāvatā kho bhikkhave mātāpitunnaṃ katañca hoti patikatañca atikatañcāti.((37 [BJTS]  = atikatañcātu. + 5. Ayaṃ pāṭho syāma maramma potthakesu na dissate))
 +
 +<span para #para_2.1.4.3>[2.1.4.3]</span> 34. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: kiṃvādī bhavaṃ gotamo kimakkhāyīti?
 +
 +(Bhagavā:)
 +
 +Kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti. 
 +
 +(Brāhmaṇo:)
 +
 +Yathākathaṃ pana bhavaṃ gotamo kiriyavādī ca akiriyavādī cāti?
 +
 +(Bhagavā:)
 +
 +Akiriyaṃ kho ahaṃ brāhmaṇa vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Kiriyañca kho ahaṃ brāhmaṇa vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Evaṃ kho ahaṃ brāhmaṇa kiriyavādī ca akiriyavādī cāti. <span bjt_page #bjt.124>[BJT page 124]</span>
 +
 +(Brāhmaṇo:)
 +
 +Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,((38 [BJTS]  = dakkhinti + 2.)) evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 +
 +<span para #para_2.1.4.4>[2.1.4.4]</span> 35. Atha anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. <span pts_page #pts.063>[PTS page 063]</span> Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: kati nu kho bhante loke dakkhiṇeyyā? Kattha ca dānaṃ dātabbanti? 
 +
 +Dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca. Ime kho gahapati dve loke dakkhiṇeyyā. Ettha ca dānaṃ dātabbanti. , Idamavoca bhagavā. Idaṃ vatvā((39 [BJTS]  = idaṃ vatvā + 1. Idaṃ vatvāna-machasaṃ.)) sugato athāparaṃ etadavoca satthā:
 +
 +Sekho asekho ca imasmiṃ loke\\
 +Āhuṇeyyā yajamānānaṃ honti, \\
 +Te ujjubhūtā kāyena vācāya uda cetasā\\
 +Khettaṃ taṃ yajamānānaṃ ettha dinnaṃ mahapphalanti. 
 +
 +<span para #para_2.1.4.5>[2.1.4.5]</span> 36. Evaṃ me sutaṃ; ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti.((40 [BJTS]  = bhikkhavoti + 2. Bhikkhaveti - machasaṃ.)) Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 +
 +Ajjhattasaññojanañca āvuso puggalaṃ desissāmi bahiddhāsaññojanañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 +
 +Katamo cāvuso ajjhattasaññojano puggalo? Idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ. Ayaṃ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ. <span bjt_page #bjt.126>[BJT page 126]</span> <span pts_page #pts.064>[PTS page 064]</span> 
 +
 +katamo cāvuso bahiddhāsaññojano puggalo? Idhāvuso bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī((41 [BJTS]  = anāgāmi + 1. Anāgāmī hoti-machasaṃ)) anāgantā itthattaṃ. 
 +
 +Puna ca paraṃ āvuso bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhakkhayāya((42  [BJTS]  = taṇhakkhayāya + 2. Taṇhākkhayāya -machasaṃ)) paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ. Ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti. 
 +
 +Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ:
 +
 +Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti, bahiddhāsaññojanañca. Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. 
 +
 +Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ((43 [BJTS]  = sammiñjitaṃ +   3.  Samiñjitaṃ-machasaṃ)) vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho sāriputto bhagavantaṃ <span pts_page #pts.065>[PTS page 065]</span> abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: <span bjt_page #bjt.128>[BJT page 128]</span> 
 +
 +Idha sāriputta sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sāriputta tā devatā maṃ etadavocuṃ:
 +
 +Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti, bahiddhāsaññojanañca. " Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṃ upādāyā"ti. Tā kho pana sāriputta devatā dasapi hutvā vīsampi((44 [BJTS]  = vīsampi + 1.Vīsatimpi-katthaci.)) hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi((45 [BJTS]  = āraggakoṭinittuddanamattepi + 2.Āraggakoṭinitudanamattepi-machasaṃ.)) tiṭṭhanti, na ca aññamaññaṃ vyābādhentīti. 
 +
 +Siyā kho((46 [BJTS]  = Siyā kho  pana te sāriputta +   3. Siyā kho pana sāriputta-machasaṃ.)) pana te sāriputta evamassa. Tattha nūna tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsampi((47 [BJTS]  = vīsampi + 1.Vīsatimpi-katthaci.)) hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi((48 [BJTS]  = āraggakoṭinittuddanamattepi + 2.Āraggakoṭinitudanamattepi-machasaṃ.)) tiṭṭhantī na ca aññamaññaṃ vyābādhenti. 
 +
 +Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ, idheva sāriputta tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi vīsampi((49 [BJTS]  =  vīsampi + 1.Vīsatimpi-katthaci.)) hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddana((50 [BJTS]  = āraggakoṭinittuddana mattepi + 2.Āraggakoṭinitudanamattepi-machasaṃ.)) mattepi tiṭṭhanti na ca aññamaññaṃ vyābādhentīti. 
 +
 +Tasmātiha sāriputta evaṃ sikkhitabbaṃ: santindriyā bhavissāma santamānasāti. Evaṃ hi vo sāriputta sikkhitabbaṃ. Santindriyānaṃ hi vo sāriputta santamānasānaṃ santaṃ yeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ, santaṃyeva upahāraṃ upaharissāma sabrahmacārīsūti. Evaṃ hi vo sāriputta sikkhitabbaṃ. 
 +
 +Anassuṃ kho sāriputta aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ na assosunti. 
 +
 +<span para #para_2.1.4.6>[2.1.4.6]</span> 37. Ekaṃ samayaṃ((51 [BJTS]  = Ekaṃ samayaṃ+  4. Evaṃ mesutaṃ-machasaṃ)) āyasmā mahākaccāno varaṇāyaṃ viharati kaddamadahatīre. <span pts_page #pts.066>[PTS page 066]</span> atha kho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ((52 [BJTS]  = sārāṇīyaṃ +   5. Sārāṇīyaṃ-machasaṃ.)) vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca:
 +
 +Ko nu kho bho kaccāna, hetu ko paccayo yena khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti? <span bjt_page #bjt.130>[BJT page 130]</span> 
 +
 +(Mahākaccāno:)
 +
 +Kāmarāgavinivesavinibandha((53 [BJTS]  = Kāmarāgavinivesavinibandha + 1.Kāmarāgābhinivesa vinibaddha-machasaṃ)) paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti.
 +
 +(Ārāmadaṇḍo:)
 +
 +Ko pana bho kaccāna, hetu ko paccayo yena samaṇāpi samaṇehi vivadantīti?
 +
 +(Mahākaccāno:)
 +
 +Diṭṭhirāgavinivesavinibandha((54 [BJTS]  = Diṭṭhirāgavinivesavinibandha+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.)) paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, samaṇāpi samaṇehi vivadantīti. 
 +
 +(Ārāmadaṇḍo:)
 +
 +Atthi pana bho kaccāna, koci lokasmiṃ yo imaṃ ceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭānajjhosānaṃ samatikkanto, imaṃ ca diṭṭhirāgavinivesa((55 [BJTS]  = diṭṭhirāgavinivesa+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.)) vinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti?
 +
 +(Mahākaccāno:)
 +
 +Atthi brāhmaṇa lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto. Imañcadiṭṭhirāgavinivesa((56 [BJTS]  = Imañcadiṭṭhirāgavinivesa+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.)) vinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkantoti. 
 +
 +(Ārāmadaṇḍo:)
 +
 +Ko pana so bho kaccāna lokasmiṃ yo imañceva kāmarāgavinivesavinibandha paligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkantoti?
 +
 +(Mahākaccāno:)
 +
 +Atthi brāhmaṇa, puratthimesu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi brāhmaṇa, bhagavā imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ <span pts_page #pts.067>[PTS page 067]</span> samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti. 
 +
 +Evaṃ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ((57 [BJTS]  =  puthuviyaṃ +   3. Pathaviyaṃ-katthaci.)) nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi: namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, yo hi so bhagavā imañceva kāmarāga((58 [BJTS]  =  kāmarāga+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.)) vinivesa vinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāga((59 [BJTS]  = diṭṭhirāga + 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.)) vinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti. <span bjt_page #bjt.132>[BJT page 132]</span> 
 +
 +Abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti,((60 [BJTS]  = dakkhintīti + 1. Dakkhantīti-machasaṃ.)) evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kaccāna taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 +
 +<span para #para_2.1.4.7>[2.1.4.7]</span> 38. Ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Atha kho kaṇḍarāyaṇo((61 [BJTS]  = kaṇḍarāyaṇo + 2. Kandarāyano-machasaṃ.)) brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaṇḍarāyaṇo((62 [BJTS]  = kaṇḍarāyaṇo + 2. Kandarāyano-machasaṃ.)) brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca:
 +
 +Sutaṃ metaṃ bho kaccāna, na samaṇo kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti, tayidaṃ bho kaccāna, tatheva, nahi bhavaṃ kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho kaccāna na sampannamevāti. 
 +
 +Atthi brāhmaṇa, tena bhagavatā jānatā passatā arahatā <span pts_page #pts.068>[PTS page 068]</span> sammāsambuddhena vuddhabhūmī ca akkhātā, daharabhūmī ca. Vuddho cepi brāhmaṇa hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā, so ca kāme paribhuñjati, kāmamajjhāvasati, kāmapariḷāhena pariḍayhati, kāmavitakkehi khajjati, kāmapariyesanāya ussukko. Atha kho so bālo tveva((63 [BJTS]  = bālo tveva +   3. Na therotveva-machasaṃ)) saṅkhaṃ gacchati. Daharo cepi brāhmaṇa, hoti yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā. So ca na kāme paribhuñjati, na kāmamajjhāvasati, na kāmapariḷāhena pariḍayhati, na kāmavitakkehi khajjati, na kāmapariyesanāya ussukko. Atha kho so paṇḍito therotveva saṅkhaṃ gacchatīti. Evaṃ vutte kaṇḍarāyaṇo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sudaṃ bhikkhūnaṃ pāde sirasā vandati: vuddhā bhavanto vuddhabhūmiyaṃ ṭhitā, daharā mayaṃ daharabhūmiyaṃ ṭhitāti. 
 +
 +Abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna, seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti' ti, evameva bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kaccāna taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. <span bjt_page #bjt.134>[BJT page 134]</span> 
 +
 +<span para #para_2.1.4.8>[2.1.4.8]</span> (Sāvatthinidānaṃ:) 39. Yasmiṃ bhikkhave samaye corā balavanto honti, rājāno tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye rañño na phāsu hoti atiyātuṃ vā nīyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye na phāsu hoti atiyātuṃ vā nīyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evameva kho bhikkhave yasmiṃ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṃkasāyantī((64 [BJTS]  =  saṃkasāyantī + 1.  Sañjhāyanti, aṭṭhakathā- saṃkāyanti-katthaci.)) paccantime vā janapade bhajanti. Tayidaṃ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. <span pts_page #pts.069>[PTS page 069]</span>
 +
 +Yasmiṃ bhikkhave samaye rājāno balavanto honti, corā tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye rañño phāsu hoti atiyātuṃ vā nīyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye phāsu hoti atiyātuṃ vā nīyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evameva kho bhikkhave yasmiṃ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṃkasāyanti, yena vā pana tena papatanti.((65 [BJTS]  = papatanti. + 2. Pakkamanti-machasaṃ)) Tayidaṃ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. 
 +
 +<span para #para_2.1.4.9>[2.1.4.9]</span> 40. Dvinnāhaṃ bhikkhave micchāpaṭipattiṃ na vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
 +
 +Dvinnāhaṃ bhikkhave sammāpaṭipattiṃ vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti. 
 +
 +<span para #para_2.1.4.10>[2.1.4.10]</span> 41. Ye te bhikkhave bhikkhū duggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca paṭibāhanti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpenti. <span bjt_page #bjt.136>[BJT page 136]</span> 
 +
 +Ye te bhikkhave bhikkhū suggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca anulomenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 
 +
 +<div centeralign>Samacittavaggo catuttho.</div>
 +
 +<span pts_page #pts.070>[PTS page 070]</span> 
 +
 +===== 5. Parisavaggo =====
 +<span para #para_2.1.5>[2.1.5]</span>
 +<div ref_source><span sang_id #sut.an.02.v05>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v05]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v05_att|att]]</span></div>
 +
 +==== [43-52.] ====
 +
 +<span para #para_2.1.5.1>[2.1.5.1]</span> (Sāvatthinidānaṃ:) 42. Dvemā bhikkhave parisā. Katamā dve: uttānā ca parisā gambhīrā ca parisā. 
 +
 +Katamā ca bhikkhave uttānā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṃ vuccati bhikkhave uttānā parisā. 
 +
 +Katamā ca bhikkhave gambhīrā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū anuddhatā honti anunnalā acapalā amukharā avikiṇṇavācā upaṭṭhitasatī sampajānā samāhitā ekagga cittā saṃvutindriyā. Ayaṃ vuccati bhikkhave gambhīrā parisā. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti. 
 +
 +<span para #para_2.1.5.2>[2.1.5.2]</span> 43. Dvemā bhikkhave parisā. Katamā dve: vaggā ca parisā, samaggā ca parisā. 
 +
 +Katamā ca bhikkhave vaggā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati bhikkhave vaggā parisā. 
 +
 +Katamā ca bhikkhave samaggā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati bhikkhave samaggā parisā. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti. <span bjt_page #bjt.138>[BJT page 138]</span> 
 +
 +<span para #para_2.1.5.3>[2.1.5.3]</span> 44. Dvemā bhikkhave parisā. Katamā dve: anaggavatī ca parisā, aggavatī ca parisā.<span pts_page #pts.071>[PTS page 071]</span> 
 +
 +Katamā ca bhikkhave anaggavatī parisā: idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhulikā((66 [BJTS]  = bāhulikā + 1.  Bāhullikā-syā. Kaṃ.)) honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā((67 [BJTS]  = bāhulikā + 1.  Bāhullikā-syā. Kaṃ.)) sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati bhikkhave anaggavatī parisā. 
 +
 +Katamā ca bhikkhave aggavatī parisā: idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sā pi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati bhikkhave aggavatī parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti. 
 +
 +<span para #para_2.1.5.4>[2.1.5.4]</span> 45. Dvemā bhikkhave parisā katamā dve: anariyā ca parisā, ariyā ca parisā. 
 +
 +Katamā ca bhikkhave anariyā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ nappajānanti, ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti, ayaṃ vuccati bhikkhave anariyā parisā. <span bjt_page #bjt.140>[BJT page 140]</span> 
 +
 +Katamā ca bhikkhave ariyā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ pajānanti, ayaṃ dukkhasamudayoti yathābhūtaṃ <span pts_page #pts.072>[PTS page 072]</span> pajānanti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti. Ayaṃ vuccati bhikkhave ariyā parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti. 
 +
 +<span para #para_2.1.5.5>[2.1.5.5]</span> 46. Dvemā bhikkhave parisā. Katamā dve: parisakasaṭo((68 [BJTS]  =  parisakasaṭo + 1.  Parisākasaṭo ca, parisāmaṇḍo ca -machasaṃ.)) ca parisamaṇḍo ca. 
 +
 +Katamo ca bhikkhave parisakasaṭo: idha bhikkhave yassaṃ parisāyaṃ bhikkhū chandāgatiṃ gacchanti. Dosāgatiṃ gacchanti, mohāgatiṃ gacchanti, bhayāgatiṃ gacchanti, ayaṃ vuccati bhikkhave parisakasaṭo. 
 +
 +Katamo ca bhikkhave parisamaṇḍo: idha bhikkhave yassaṃ parisāyaṃ bhikkhū na chandāgatiṃ gacchanti, na dosāgatiṃ gacchanti, na mohāgatiṃ gacchanti, na bhayāgatiṃ gacchanti, ayaṃ vuccati bhikkhave parisamaṇḍo. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ parisamaṇḍoti. 
 +
 +<span para #para_2.1.5.6>[2.1.5.6]</span> 47. Dvemā bhikkhave parisā. Katamā dve: okkācitavinītā((69 [BJTS]  =  okkācitavinītā + 2.  Ukkācikavinītā-sīmu. Sī1, [PTS,] syā)) parisā no paṭipucchāvinītā, paṭipucchāvinītā parisā no okkācitavinītā. 
 +
 +Katamā ca bhikkhave okkācitavinītā parisā no paṭipucchāvinītā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā((70 [BJTS]  = suññatā +   3. Suññātapaṭisaṃyuttā-syā.)) paṭisaññuttā. Tesu bhaññamānesu na sussūsanti na sotaṃ odahanti, na aññācittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā kavikatā((71 [BJTS]  = kavikatā +   4.  Kavitā-machasaṃ.)) kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā. Tesu bhaññamānesu sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā na ceva aññamaññaṃ paṭipucchanti, paṭivicaranti((72 [BJTS]  =  paṭivicaranti +   5. pavivaranti-katthaci)) <span pts_page #pts.073>[PTS page 073]</span> idaṃ kathaṃ imassa kvatthoti? Te avivaṭañceva na vivaranti, anuttānīkatañca no uttānī karonti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti.((73 [BJTS]  = na paṭivinodenti. +   6.  Nappaṭivinodenti-machasaṃ, syā)) Ayaṃ vuccati bhikkhave okkācitavinītā parisā no paṭipucchāvinītā. <span bjt_page #bjt.142>[BJT page 142]</span>  
 +
 +Katamā ca bhikkhave paṭipucchāvinītā parisā no okkācitavinītā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā, kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu na sussūsanti, na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaññuttā, tesu bhaññamānesu sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā aññamaññaṃ paṭipucchanti, paṭivicaranti, idaṃ kathaṃ? Imassa kvatthoti,((74 [BJTS]  = kvatthoti + 1.  Ko atthoti-machasaṃ)) te avivaṭañceva vivaranti? Anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ vuccati bhikkhave paṭipucchāvinītā parisā no okkācitavinītā, imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ paṭipucchāvinītā parisā no okkācitavinītāti. 
 +
 +<span para #para_2.1.5.7>[2.1.5.7]</span> 48. Dvemā bhikkhave parisā. Katamā dve: āmisagaru parisā no saddhammagaru, saddhammagaru parisā no āmisagaru. 
 +
 +Katamā ca bhikkhave āmisagaru parisā no saddhammagaru: idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, <span pts_page #pts.074>[PTS page 074]</span> asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṃ labhanti. Te taṃ lābhaṃ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaṃ vuccati bhikkhave āmisagaru parisā no saddhammagaru. <span bjt_page #bjt.144>[BJT page 144]</span> 
 +
 +Katamā ca bhikkhave saddhammagaru parisā no āmisagaru: idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā((75 [BJTS]  = sammukhā + 1.Aññamaññassa vaṇṇaṃ na bhāsanti-machasaṃ, na gihīnaṃ Odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti -syā. Machasaṃ.)) na aññamaññassa vaṇṇaṃ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṃ labhanti. Taṃ lābhampi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaṃ vuccati bhikkhave saddhammagaru parisā no āmisagaru. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti. 
 +
 +<span para #para_2.1.5.8>[2.1.5.8]</span> 29. Dvemā bhikkhave parisā katamā dve: visamā ca parisā, samā ca parisā. 
 +
 +Katamā ca bhikkhave visamā parisā: idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṃ vuccati bhikkhave visamā parisā.((76 [BJTS]  = visamā  parisā + 1. Aññamaññassa vaṇṇaṃ na bhāsanti-machasaṃ, na gihīnaṃ Odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti -syā. Machasaṃ.)) Visamattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. <span pts_page #pts.075>[PTS page 075]</span> avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti. 
 +
 +Katamā ca bhikkhave samā parisā: idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti ayaṃ vuccati bhikkhave samā parisā.((77 [BJTS]  =samā parisā + 2. Marammapotthake ayaṃ pāṭho na dissate [footnote marker in BJTS mixedup])) Samattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti. 
 +
 +<span para #para_2.1.5.9>[2.1.5.9]</span> 50. Dvemā bhikkhave parisā. Katamā dve, adhammikā ca parisā, dhammikā ca parisā. 
 +
 +Katamā ca bhikkhave adhammikā parisā. Idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti. Dhammakammāni nappavattanti, avinayakammāni pavattanti, vinayakammāni nappavattanti, adhammakammāni dippanti, dhammakammāni na dippanti, avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṃ vuccati bhikkhave adhammikā parisā. Adhammikattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti. 
 +
 +Katamā ca bhikkhave dhammikā ca parisā. Idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Ayaṃ vuccati bhikkhave dhammikā parisā. Dhammikattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti. <span bjt_page #bjt.146>[BJT page 146]</span> 
 +
 +<span para #para_2.1.5.10>[2.1.5.10]</span> 51. Dvemā bhikkhave parisā. Katamā dve: adhammavādinī ca parisā, dhammavādinī ca parisā. 
 +
 +Katamā ca bhikkhave adhammavādinī parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpentī, na ca saññattiṃ upagacchanti, na ca nijjhāpenti, na ca nijjhattiṃ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino <span pts_page #pts.076>[PTS page 076]</span> tameva adhikaraṇaṃ thāmasā parāmassa((78 [BJTS]  = parāmassa + 1.  Parāmāsā-machasaṃ)) abhinivissa voharanti, idameva saccaṃ moghamaññanti. Ayaṃ vuccati bhikkhave adhammavādinī parisā. 
 +
 +Katamā ca bhikkhave dhammavādinī parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti, dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva saññattiñca upagacchanti, nijjhāpenti ceva nijjhattiñca upagacchanti. Te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṃ thāmasā parāmassa((79 [BJTS]  = parāmassa + 1.  Parāmāsā-machasaṃ)) abhinivissa voharanti, idameva saccaṃ moghamaññanti. Ayaṃ vuccati bhikkhave dhammavādinī parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisāti. 
 +
 +<div centeralign>Parisavaggo pañcamo.</div>
 +
 +Tatruddānaṃ:\\
 +Uttānā vaggā aggavatī ariyā kasaṭo ca pañcamo, \\
 +Okkācitāmisañceva visamā adhammā dhammiyena cāti. 
 +
 +<div centeralign>Paṭhamo paṇṇāsako samatto.</div>
 +
 +=== Dutiyo paṇṇāsako ===
 +
 +===== 6. Puggalavaggo =====
 +<span para #para_2.2.6>[2.2.6]</span>
 +<div ref_source><span sang_id #sut.an.02.v06>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v06]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v06_att|att]]</span></div>
 +
 +==== [53-64.] ====
 +
 +<span para #para_2.2.6.1>[2.2.6.1]</span> (Sāvatthinidānaṃ:) 1. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. <span pts_page #pts.077>[PTS page 077]</span> Katame dve: tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. <span bjt_page #bjt.148>[BJT page 148]</span> 
 +
 +<span para #para_2.2.6.2>[2.2.6.2]</span> 2. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā katame dve: tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamanussāti. 
 +
 +<span para #para_2.2.6.3>[2.2.6.3]</span> 3. Dvinnaṃ bhikkhave puggalānaṃ kālakiriyā bahuno janassa ānutappā((80 [BJTS]  =  ānutappā + 1.  Anutappā hoti-machasaṃ. Syā. [PTS.])) hoti. Katamesaṃ dvinnaṃ: tathāgatassa((81 [BJTS]  = tathāgatassa + 2. Tathāgatassa ca-machasaṃ. Syā. [PTS.])) arahato sammāsambuddhassa, rañño cakkavattissa. Imesaṃ kho bhikkhave dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa ānutappā hoti.((82 [BJTS]  =  hoti. + 3. Hotīti-machasaṃ. Syā. [PTS.]))
 +
 +<span para #para_2.2.6.4>[2.2.6.4]</span> 4. Dveme bhikkhave thūpārahā. Katame dve: tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve thūpārahāti. 
 +
 +<span para #para_2.2.6.5>[2.2.6.5]</span> 5. Dveme bhikkhave buddhā. Katame dve: tathāgato ca arahaṃ sammā sambuddho paccekabuddho ca. Ime kho bhikkhave dve buddhāti. 
 +
 +<span para #para_2.2.6.6>[2.2.6.6]</span> 6. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, hatthājānīyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. 
 +
 +<span para #para_2.2.6.7>[2.2.6.7]</span> 7. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, assājāniyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. 
 +
 +<span para #para_2.2.6.8>[2.2.6.8]</span> 8. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, sīho ca migarājā. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. <span bjt_page #bjt.150>[BJT page 150]</span> 
 +
 +<span para #para_2.2.6.9>[2.2.6.9]</span> 9. Dveme bhikkhave atthavase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsanti. Katame dve: mā ca musā bhaṇimhā,((83 [BJTS]  =  bhaṇimhā + 1. Bhaṇimha-machasaṃ. Syā. Sī 1. [PTS])) mā ca paraṃ abhūtena abbhācikkhamhāti. Ime kho bhikkhave dve atthavase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsantīti. <span pts_page #pts.078>[PTS page 078]</span>
 +
 +<span para #para_2.2.6.10>[2.2.6.10]</span> 10. Dvinnaṃ bhikkhave((84 [BJTS]  =  Dvinnaṃ bhikkhave + 2. Dvinnaṃ dhammānaṃ bhikkhave-machasaṃ.)) dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karoti. Katamesaṃ dvinnaṃ: methunadhammasamāpattiyā((85 [BJTS]  = methunadhammasamāpattiyā +   3. Methūnasamāpattiyā ca-machasaṃ.)) ca, vijāyanassa ca. Imesaṃ kho bhikkhave dvinnaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotīti. 
 +
 +<span para #para_2.2.6.11>[2.2.6.11]</span> 11. Asantasannivāsaṃ ca vo bhikkhave desissāmi((86 [BJTS]  = ca vo bhikkhave desissāmi +   4.  Desessāmi-machasaṃ. Syā, [PTS.])) santasannivāsañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Kathañca bhikkhave asantasannivāso hoti: kathañca asanto sannivasanti:
 +
 +Idha bhikkhave therassa bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ((87 [BJTS]  = therampahaṃ +   5. Therampāhaṃ-machasaṃ, syā.)) na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ((88 [BJTS]  = navampahaṃ +   6. Navampāhaṃ-syā. Machasaṃ.)) na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi((89 [BJTS]  = viheseyyampi +   7. Viheṭheyyaṃ-machasaṃ.)) naṃ, passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Majjhimassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ((90 [BJTS]  =  navampahaṃ +   6. Navampāhaṃ-syā. Machasaṃ.)) na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Navassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi naṃ, <span pts_page #pts.079>[PTS page 079]</span> passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi((91 [BJTS]  = +   7. Viheṭheyyaṃ-machasaṃ.)) naṃ; passampissa na paṭikareyyaṃ. Evaṃ kho bhikkhave asantasannivāso hoti. Evaṃ ca asanto sannivasanti. <span bjt_page #bjt.152>[BJT page 152]</span>
 +
 +Kathañca bhikkhave santasannivāso hoti: kathañca santo sannivasanti:
 +
 +Idha bhikkhave therassa bhikkhuno evaṃ hoti: theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Majjhimassapi bhikkhuno evaṃ hoti: theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Navassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Evaṃ kho bhikkhave santasannivāso hoti. Evaṃ ca((92 [BJTS]  = Evaṃ ca + 1.Evaṃ-machasaṃ. Evaṃ kho - syā.)) santo sannivasantīti. 
 +
 +<span para #para_2.2.6.12>[2.2.6.12]</span> 12. Yasmiṃ bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ <span pts_page #pts.080>[PTS page 080]</span> na avupasantaṃ((93 [BJTS]  = na avupasantaṃ + 2. Na suvūpasannaṃ-sī 1. Sīmu.)) hoti. Tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ: dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissanti. 
 +
 +<span para #para_2.2.6.13>[2.2.6.13]</span> 13. Yasmiñca kho bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avupasantaṃ hoti. Tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ: na dīghattāya kharattāya vāḷattāya saṃvattissati. Bhikkhū ca phāsuṃ viharissantīti. 
 +
 +<div centeralign>Puggala vaggo chaṭṭho.</div>
 +
 +//1. Evaṃ-machasaṃ. Evaṃ kho - syā. 2. Na suvūpasannaṃ-sī 1. Sīmu.//
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>
 +
 +===== 7. Sukhavaggo =====
 +<span para #para_2.2.7>[2.2.7]</span>
 +<div ref_source><span sang_id #sut.an.02.v07>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v07]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v07_att|att]]</span></div>
 +
 +==== [65-77.] ====
 +
 +<span para #para_2.2.7.1>[2.2.7.1]</span> (Sāvatthinidānaṃ:) 14. Dvemāni bhikkhave sukhāni. Katamāni dve: gihīsukhañca, pabbajjāsukhañca,((94 [BJTS]  =  pabbajjāsukhañca + 1. Pabbajitasukhañca-machasaṃ)) imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajjāsukhanti. 
 +
 +<span para #para_2.2.7.2>[2.2.7.2]</span> 15. Dvemāni bhikkhave sukhāni. Katamāni dve: kāmasukhañca, nekkhammasukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukhanti. 
 +
 +<span para #para_2.2.7.3>[2.2.7.3]</span> 16. Dvemāni bhikkhave sukhāni. Katamāni dve: upadhisukhañca,((95 [BJTS]  =  upadhisukhañca + 2.  Sāsavasukhañca, anāsava sukhañca-machasaṃ)) nirupadhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukhanti. 
 +
 +<span para #para_2.2.7.4>[2.2.7.4]</span> 17. Dvemāni bhikkhave sukhāni. Katamāni dve: <span pts_page #pts.081>[PTS page 081]</span> sāsavañca sukhaṃ anāsavañca sukhaṃ,((96 [BJTS]  = sāsavañca sukhaṃ anāsavañca sukhaṃ + 2.  Sāsavasukhañca, anāsava sukhañca-machasaṃ)) imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavaṃ sukhanti. 
 +
 +<span para #para_2.2.7.5>[2.2.7.5]</span> 18. Dvemāni bhikkhave sukhāni. Katamāni dve: sāmisañca sukhaṃ, nirāmisañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukhanti. 
 +
 +<span para #para_2.2.7.6>[2.2.7.6]</span> 19. Dvemāni bhikkhave sukhāni. Katamāni dve: ariyasukhañca, anariyasukhañca, imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukhanti. <span bjt_page #bjt.156>[BJT page 156]</span> 
 +
 +<span para #para_2.2.7.7>[2.2.7.7]</span> 20. Dvemāni bhikkhave sukhāni. Katamāni dve: kāyikañca sukhaṃ cetasikañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukhanti. 
 +
 +<span para #para_2.2.7.8>[2.2.7.8]</span> 21. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikañca sukhaṃ nippītikañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukhanti. 
 +
 +<span para #para_2.2.7.9>[2.2.7.9]</span> 22. Dvemāni bhikkhave sukhāni. Katamāni dve: sātasukhañca upekkhāsukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukhanti. 
 +
 +<span para #para_2.2.7.10>[2.2.7.10]</span> 23. Dvemāni bhikkhave sukhāni. Katamāni dve: samādhisukhañca asamādhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukhanti. 
 +
 +<span para #para_2.2.7.11>[2.2.7.11]</span> 24. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikārammaṇañca sukhaṃ nippītikārammaṇañca sukhaṃ. <span pts_page #pts.082>[PTS page 082]</span> imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikārammaṇaṃ sukhanti. 
 +
 +<span para #para_2.2.7.12>[2.2.7.12]</span> 25. Dvemāni bhikkhave sukhāni. Katamāni dve: sātārammaṇañca sukhaṃ upekkhārammaṇañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhārammaṇaṃ sukhanti. 
 +
 +<span para #para_2.2.7.13>[2.2.7.13]</span> 26. Dvemāni bhikkhave sukhāni. Katamāni dve: rūpārammaṇañca sukhaṃ arūpārammaṇañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ arūpārammaṇaṃ sukhanti. 
 +
 +<div centeralign>Vaggo sattamo.</div>
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span> 
 +
 +===== 8. Sanimittavaggo =====
 +<span para #para_2.2.8>[2.2.8]</span>
 +<div ref_source><span sang_id #sut.an.02.v08>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v08]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v08_att|att]]</span></div>
 +
 +==== [78-87.] ====
 +
 +<span para #para_2.2.8.1>[2.2.8.1]</span> (Sāvatthinidānaṃ:) 27. Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā, no animittā. Tasseva nimittassa pahānā evaṃ te pāpakā akusalā dhammā na honti.((97 [BJTS]  = na honti + 1.Na hontīti-machasaṃ, syā, [PTS.]))
 +
 +<span para #para_2.2.8.2>[2.2.8.2]</span> 28. Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā, no anidānā. Tasseva nidānassa pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.3>[2.2.8.3]</span> 29. Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā, no ahetukā. Tasseva hetussa pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.4>[2.2.8.4]</span> 30. Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā, no appaccayā. Tasseva paccayassa pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.5>[2.2.8.5]</span> 31. <span pts_page #pts.083>[PTS page 083]</span> sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā, no arūpā. Tasseva rūpassa pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.6>[2.2.8.6]</span> 32. Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā, no avedanā. Tassāyeva vedanāya pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.7>[2.2.8.7]</span> 33. Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaññā. Tassāyeva saññāya pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.8>[2.2.8.8]</span> 34. Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhārā. Tesaṃ yeva saṅkhārānaṃ pahānā evaṃ te pāpakā akusalā dhammā na honti. <span bjt_page #bjt.160>[BJT page 160]</span> 
 +
 +<span para #para_2.2.8.9>[2.2.8.9]</span> 35. Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no aviññāṇā. Tasseva viññāṇassa pahānā evaṃ te pāpakā akusalā dhammā na honti. 
 +
 +<span para #para_2.2.8.10>[2.2.8.10]</span> 36. Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhatārammaṇā. Tasseva saṅkhatassa pahānā evaṃ te pāpakā akusalā dhammā na hontīti. 
 +
 +<div centeralign>Vaggo aṭṭhamo.</div>
 +
 +===== 9. Dhammavaggo =====
 +<span para #para_2.2.9>[2.2.9]</span>
 +<div ref_source><span sang_id #sut.an.02.v09>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v09]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v09_att|att]]</span></div>
 +
 +==== [88-98.] ====
 +
 +<span para #para_2.2.9.1>[2.2.9.1]</span> (Sāvatthinidānaṃ:) 37. Dveme bhikkhave dhammā. Katame dve. Cetovimutti ca paññāvimutti ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.2>[2.2.9.2]</span> 38. Dveme bhikkhave dhammā. Katame dve. Paggaho ca avikkhepo ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.3>[2.2.9.3]</span> 39. Dveme bhikkhave dhammā. Katame dve. Nāmaṃ ca rūpaṃ ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.4>[2.2.9.4]</span> 40. Dveme bhikkhave dhammā. Katame dve. Vijjā ca vimutti ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.5>[2.2.9.5]</span> 41. Dveme bhikkhave dhammā. Katame dve. Bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ime kho bhikkhave dve dhammāti. <span bjt_page #bjt.162>[BJT page 162]</span> 
 +
 +<span para #para_2.2.9.6>[2.2.9.6]</span> 42. Dveme bhikkhave dhammā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.7>[2.2.9.7]</span> 43. Dveme bhikkhave dhammā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.8>[2.2.9.8]</span> 44. Dveme bhikkhave dhammā. Katame dve. Dovacassatā ca pāpamittatā ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.9>[2.2.9.9]</span> 45. Dveme bhikkhave dhammā. Katame dve. Sovacassatā ca kalyāṇamittatā ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.10>[2.2.9.10]</span> 46. <span pts_page #pts.084>[PTS page 084]</span> dveme bhikkhave dhammā. Katame dve. Dhātukusalatā ca manasikārakusalatā ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.2.9.11>[2.2.9.11]</span> 47. Dveme bhikkhave dhammā. Katame dve. Āpattikusalatā ca āpattiuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<div centeralign>Vaggo navamo.</div>
 +
 +===== 10. Bālavaggo =====
 +<span para #para_2.2.10>[2.2.10]</span>
 +<div ref_source><span sang_id #sut.an.02.v10>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v10]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v10_att|att]]</span></div>
 +
 +==== [99-118.] ====
 +
 +<span para #para_2.2.10.1>[2.2.10.1]</span> (Sāvatthinidānaṃ:) 48. Dveme bhikkhave bālā. Katame dve: yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Ime kho bhikkhave dve bālāti. 
 +
 +<span para #para_2.2.10.2>[2.2.10.2]</span> 49. Dveme bhikkhave paṇḍitā. Katame dve: yo ca āgataṃ bhāraṃ vahati, yo ca anāgataṃ bhāraṃ na vahati. Ime kho bhikkhave dve paṇḍitāti. <span bjt_page #bjt.164>[BJT page 164]</span> 
 +
 +<span para #para_2.2.10.3>[2.2.10.3]</span> 50. Dveme bhikkhave bālā. Katame dve: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Ime kho bhikkhave dve bālāti. 
 +
 +<span para #para_2.2.10.4>[2.2.10.4]</span> 51. Dveme bhikkhave paṇḍitā. Katame dve: yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī. Ime kho bhikkhave dve paṇḍitāti. 
 +
 +<span para #para_2.2.10.5>[2.2.10.5]</span> 52. Dveme bhikkhave bālā. Katame dve: yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Ime kho bhikkhave dve bālāti. 
 +
 +<span para #para_2.2.10.6>[2.2.10.6]</span> 53. Dveme bhikkhave paṇḍitā. Katame dve: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Ime kho bhikkhave dve paṇḍitāti. 
 +
 +<span para #para_2.2.10.7>[2.2.10.7]</span> 54. <span pts_page #pts.085>[PTS page 085]</span> dveme bhikkhave bālā. Katame dve: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Ime kho bhikkhave dve bālāti. 
 +
 +<span para #para_2.2.10.8>[2.2.10.8]</span> 55. Dveme bhikkhave paṇḍitā. Katame dve: yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī. Ime kho bhikkhave dve paṇḍitāti. 
 +
 +<span para #para_2.2.10.9>[2.2.10.9]</span> 56. Dveme bhikkhave bālā. Katame dve: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Ime kho bhikkhave dve paṇḍitāti. 
 +
 +<span para #para_2.2.10.10>[2.2.10.10]</span> 57. Dveme bhikkhave paṇḍitā. Katame dve: yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Ime kho bhikkhave dve paṇḍitāti. <span bjt_page #bjt.166>[BJT page 166]</span> 
 +
 +<span para #para_2.2.10.11>[2.2.10.11]</span> 58. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ na kukkuccāyati. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.12>[2.2.10.12]</span> 59. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca na kukkuccāyitabbaṃ na kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.13>[2.2.10.13]</span> 60. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.14>[2.2.10.14]</span> 61. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.15>[2.2.10.15]</span> 62. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca anāpattiyā āpattisaññī, <span pts_page #pts.086>[PTS page 086]</span> yo ca āpattiyā anāpattisaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.16>[2.2.10.16]</span> 63. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.17>[2.2.10.17]</span> 64. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. 
 +
 +<span para #para_2.2.10.18>[2.2.10.18]</span> 65. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. <span bjt_page #bjt.168>[BJT page 168]</span> 
 +
 +<span para #para_2.2.10.19>[2.2.10.19]</span> 66. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.((98 [BJTS]  = vaḍḍhantīti. + 1.Vaḍḍhantīti-machasaṃ, syā))
 +
 +<span para #para_2.2.10.20>[2.2.10.20]</span> 67. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.
 +
 +<div centeralign>Vaggo dasamo.
 +
 +Dutiyo paṇṇāsako samatto.</div>
 +
 +=== Tatiyo paṇṇāsako ===
 +
 +===== 11. Āsāvaggo =====
 +<span para #para_2.3.11>[2.3.11]</span>
 +<div ref_source><span sang_id #sut.an.02.v11>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v11]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v11_att|att]]</span></div>
 +
 +==== [119-130.] ====
 +
 +<span para #para_2.3.11.1>[2.3.11.1]</span> (Sāvatthinidānaṃ:) 1. Dvemā bhikkhave āsā duppajahā. Katamā dve: lābhāsā ca, jīvitāsā ca. Imā kho bhikkhave dve āsā duppajahāti. <span pts_page #pts.087>[PTS page 087]</span> 
 +
 +<span para #para_2.3.11.2>[2.3.11.2]</span> 2. Dveme bhikkhave puggalā dullabhā lokasmiṃ. Katame dve: yo ca pubbakārī, yo ca kataññū katavedī. Ime kho bhikkhave dve puggalā dullabhā lokasminti.((99 [BJTS]  = lokasminti. + 2. Lokasmintīti-machasaṃ))
 +
 +<span para #para_2.3.11.3>[2.3.11.3]</span> Dveme bhikkhave puggalā dullabhā lokasmiṃ. Katame dve: titto ca, tappetā ca. Ime kho bhikkhave dve puggalā dullabhā lokasminti.((100 [BJTS]  = lokasminti. + 2. Lokasmintīti-machasaṃ))
 +
 +<span para #para_2.3.11.4>[2.3.11.4]</span> 4. Dveme bhikkhave puggalā duttappayā. Katame dve: yo ca laddhaṃ laddhaṃ nikkhipati, yo ca laddhaṃ laddhaṃ vissajjeti. Ime kho bhikkhave dve puggalā duttappayāti. 
 +
 +<span para #para_2.3.11.5>[2.3.11.5]</span> 5. Dveme bhikkhave puggalā sutappayā. Katame dve: yo ca laddhaṃ laddhaṃ na nikkhipati, yo ca laddhaṃ laddhaṃ na vissajjeti. Ime kho bhikkhave dve puggalā sutappayāti. <span bjt_page #bjt.170>[BJT page 170]</span>
 +
 +//1. Vaḍḍhantīti-machasaṃ, syā 2. Lokasmintīti-machasaṃ//
 +
 +<span para #para_2.3.11.6>[2.3.11.6]</span> 6. Dveme bhikkhave paccayā rāgassa uppādāya. Katame dve: subhanimittañca, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā rāgassa uppādāya. 
 +
 +<span para #para_2.3.11.7>[2.3.11.7]</span> 7. Dveme bhikkhave paccayā dosassa uppādāya. Katame dve: paṭighanimittañca, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā dosassa uppādāya. 
 +
 +<span para #para_2.3.11.8>[2.3.11.8]</span> 8. Dveme bhikkhave paccayā micchādiṭṭhiyā uppādāya. Katame dve: parato ca ghoso, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā micchādiṭṭhiyā uppādāya. 
 +
 +<span para #para_2.3.11.9>[2.3.11.9]</span> 9. Dveme bhikkhave paccayā sammādiṭṭhiyā uppādāya. Katame dve: parato ca ghoso, yoniso ca manasikāro. Ime kho bhikkhave dve paccayā sammādiṭṭhiyā uppādāya.((101 [BJTS]  = uppādāya. + 1.Uppādāyāti-machasaṃ.))
 +
 +<span para #para_2.3.11.10>[2.3.11.10]</span> 10 Dvemā bhikkhave āpattiyo. Katamā dve: <span pts_page #pts.088>[PTS page 088]</span> lahukā ca āpatti, garukā ca āpatti. Imā kho bhikkhave dve āpattiyo.((102 [BJTS]  =  āpattiyo + 2. Āpattiyoti-machasaṃ.))
 +
 +<span para #para_2.3.11.11>[2.3.11.11]</span> 11. Dvemā bhikkhave āpattiyo. Katamā dve: duṭṭhullā ca āpatti, aduṭṭhullā ca āpatti. Imā kho bhikkhave dve āpattiyo.((103 [BJTS]  =  āpattiyo + 2. Āpattiyoti-machasaṃ.))
 +
 +<span para #para_2.3.11.12>[2.3.11.12]</span> 12. Dvemā bhikkhave āpattiyo. Katamā dve: sāvasesā ca āpatti, anavasesā ca āpatti. Imā kho bhikkhave dve āpattiyoti. 
 +
 +<div centeralign>Vaggo ekādasamo.((104 [BJTS]  =Vaggo ekādasamo + 3.  Āsāduppajahavaggo paṭhamo-machasaṃ.))</div>
 +
 +===== 12. Āyācanavaggo =====
 +<span para #para_2.3.12>[2.3.12]</span>
 +<div ref_source><span sang_id #sut.an.02.v12>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v12]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v12_att|att]]</span></div>
 +
 +==== [131-141.] ====
 +
 +<span para #para_2.3.12.1>[2.3.12.1]</span> (Sāvatthinidānaṃ:) 13. Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya: tādiso homi, yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānāti. <span bjt_page #bjt.172>[BJT page 172]</span>
 +
 +<span para #para_2.3.12.2>[2.3.12.2]</span> 14. Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya: tādisā((105 [BJTS]  =  tādisā + 1. Tādisīhomi-machasaṃ.)) homi, yādisā((106 [BJTS]  = yādisā + 2. Yādisi-machasaṃ.)) khemā ca bhikkhunī uppalavaṇṇā cāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā cāti. 
 +
 +<span para #para_2.3.12.3>[2.3.12.3]</span> 15. Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya: tādiso homi, yādiso citto ca gahapati, hatthako ca ālavakoti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati, hatthako ca ālavakoti.
 +
 +<span para #para_2.3.12.4>[2.3.12.4]</span> 16. Saddhā bhikkhave upāsikā evaṃ sammā āyācamāno āyāceyya: tādisā((107 [BJTS]  = tādisā + 1. Tādisīhomi-machasaṃ.)) homi, yādisā((108 [BJTS]  = yādisā + 2. Yādisi-machasaṃ.)) khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamātāti. <span pts_page #pts.089>[PTS page 089]</span> esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamāti. 
 +
 +<span para #para_2.3.12.5>[2.3.12.5]</span> 17. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo((109 [BJTS]  = sānuvajjo + 3. Sānuvajjo ca-machasaṃ.)) viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi: ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.((110 [BJTS]  = pasavati. + 4. Pasavatīti-machasaṃ.))
 +
 +<span para #para_2.3.12.6>[2.3.12.6]</span> 18. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti. <span bjt_page #bjt.174>[BJT page 174]</span> 
 +
 +<span para #para_2.3.12.6>[2.3.12.6]</span> 19. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. <span pts_page #pts.090>[PTS page 090]</span> katamehi dvīhi: ananuvicca apariyogāhetvā appasādaniye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appāsādaṃ upadaṃseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo((111 [BJTS]  = sānuvajjo + 1. Sānuvajjo ca-machasaṃ.)) viññūnaṃ, bahuñca apuññaṃ pasavati.((112 [BJTS]  =  pasavati+ 2. Pasavatīti-machasaṃ))
 +
 +<span para #para_2.3.12.7>[2.3.12.7]</span> 20. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā appasādaniye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatīti. 
 +
 +<span para #para_2.3.12.8>[2.3.12.8]</span> 21. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. <span pts_page #pts.091>[PTS page 091]</span> 
 +
 +<span para #para_2.3.12.9>[2.3.12.9]</span> 22. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti. <span bjt_page #bjt.176>[BJT page 176]</span>
 +
 +<span para #para_2.3.12.10>[2.3.12.10]</span> 23. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. 
 +
 +<span para #para_2.3.12.11>[2.3.12.11]</span> 24. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti. 
 +
 +<span para #para_2.3.12.12>[2.3.12.12]</span> 25. Dveme bhikkhave dhammā. Katame dve: sacittavodānañca, na ca kiñci loke upādiyati. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.3.12.13>[2.3.12.13]</span> 26. Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<span para #para_2.3.12.14>[2.3.12.14]</span> 27. Dveme bhikkhave dhammā. Katame dve: kodhavinayo ca upanāhavinayo ca. Ime kho bhikkhave dve dhammāti. 
 +
 +<div centeralign>Vaggo dvādasamo.</div>
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>
 +
 +===== 13. Dānavaggo =====
 +<span para #para_2.3.13>[2.3.13]</span>
 +<div ref_source><span sang_id #sut.an.02.v13>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v13]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v13_att|att]]</span></div>
 +
 +==== [142-151.] ====
 +
 +<span para #para_2.3.13.1>[2.3.13.1]</span> (Sāvatthinidānaṃ:) 28. Dvemāni bhikkhave dānāni. Katamāni dve: āmisadānañca dhammadānañca. Imāni kho bhikkhave dve dānāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānanti. 
 +
 +<span para #para_2.3.13.2>[2.3.13.2]</span> 29. Dveme bhikkhave yāgā. Katame dve: āmisayāgo ca dhammayāgo ca. Ime kho bhikkhave dve yāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti. <span pts_page #pts.092>[PTS page 092]</span> 
 +
 +<span para #para_2.3.13.3>[2.3.13.3]</span> 30. Dveme bhikkhave cāgā. Katame dve: āmisacāgo ca dhammacāgo ca. Ime kho bhikkhave dve cāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgoti. 
 +
 +<span para #para_2.3.13.4>[2.3.13.4]</span> 31. Dveme bhikkhave pariccāgā. Katame dve āmisapariccāgo ca dhammapariccāgo ca. Ime kho bhikkhave dve pariccāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgoti. 
 +
 +<span para #para_2.3.13.5>[2.3.13.5]</span> 32. Dveme bhikkhave bhogā. Katame dve: āmisabhogo ca dhammabhogo ca. Ime kho bhikkhave dve bhogā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogoti. 
 +
 +<span para #para_2.3.13.6>[2.3.13.6]</span> 33. Dveme bhikkhave sambhogā. Katame dve: āmisasambhogo ca dhammasambhogo ca. Ime kho bhikkhave dve sambhogā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogoti. 
 +
 +<span para #para_2.3.13.7>[2.3.13.7]</span> 34. Dveme bhikkhave saṃvibhāgā. Katame dve: āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Ime kho bhikkhave dve saṃvibhāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgoti. 
 +
 +<span para #para_2.3.13.8>[2.3.13.8]</span> 35. Dveme bhikkhave saṅgahā. Katame dve: āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho bhikkhave dve saṅgahā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgahoti. <span bjt_page #bjt.180>[BJT page 180]</span>
 +
 +//1. Ananuvajjo ca-machasaṃ. //
 +
 +<span para #para_2.3.13.9>[2.3.13.9]</span> 36. Dveme bhikkhave anuggahā. Katame dve: āmisānuggaho ca dhammānuggaho ca. Ime kho bhikkhave dve anuggahā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti. 
 +
 +<span para #para_2.3.13.10>[2.3.13.10]</span> 37. Dveme bhikkhave anukampā. Katamā dve: āmisānukampā ca dhammānukampā ca. Ime kho bhikkhave dve anukampā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampāti. 
 +
 +<div centeralign>Vaggo terasamo.</div>
 +
 +<span pts_page #pts.093>[PTS page 093]</span> 
 +
 +===== 14. Santhāravaggo =====
 +<span para #para_2.3.14>[2.3.14]</span>
 +<div ref_source><span sang_id #sut.an.02.v14>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v14]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v14_att|att]]</span></div>
 +
 +==== [152-163.] ====
 +
 +<span para #para_2.3.14.1>[2.3.14.1]</span> (Sāvatthinidānaṃ:) 38. Dveme bhikkhave santhārā. Katame dve: āmisasanthāro ca dhammasanthāro ca. Ime kho bhikkhave dve santhārā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāroti. 
 +
 +<span para #para_2.3.14.2>[2.3.14.2]</span> 39. Dveme bhikkhave paṭisanthārā. Katame dve: āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho bhikkhave dve paṭisanthārā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāroti. 
 +
 +<span para #para_2.3.14.3>[2.3.14.3]</span> 40. Dvemā bhikkhave esanā katamā dve: āmisesanā ca dhammesanā ca. Imā kho bhikkhave dve esanā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanāti. 
 +
 +<span para #para_2.3.14.4>[2.3.14.4]</span> 41. Dvemā bhikkhave pariyesanā. Katamā dve: āmisapariyesanā ca dhammapariyesanā ca. Imā kho bhikkhave dve pariyesanā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanāti. 
 +
 +<span para #para_2.3.14.5>[2.3.14.5]</span> 42. Dvemā bhikkhave pariyeṭṭhiyo. Katamā dve: āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho bhikkhave dve pariyeṭṭhiyo etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhīti. <span bjt_page #bjt.182>[BJT page 182]</span>
 +
 +<span para #para_2.3.14.6>[2.3.14.6]</span> 43. Dvemā bhikkhave pūjā. Katamā dve: āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave dve pūjā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjāti.
 +
 +<span para #para_2.3.14.7>[2.3.14.7]</span> 44. Dvemāni bhikkhave ātitheyyāni. Katamāni dve: āmisātitheyyañca dhammātitheyyañca. Imāni kho bhikkhave dve ātitheyyāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyyanti. 
 +
 +<span para #para_2.3.14.8>[2.3.14.8]</span> 45. Dvemā bhikkhave iddhiyo. Katamā dve: āmisiddhī ca dhammiddhī ca. Imā kho bhikkhave dve iddhiyo. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhīti. <span pts_page #pts.094>[PTS page 094]</span> 
 +
 +<span para #para_2.3.14.9>[2.3.14.9]</span> 46. Dvemā bhikkhave vuddhiyo. Katamā dve: āmisavuddhī ca dhammavuddhī ca. Imā kho bhikkhave dve vuddhiyo. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhīti. 
 +
 +<span para #para_2.3.14.10>[2.3.14.10]</span> 47. Dvemāni bhikkhave ratanāti. Katamāni dve: āmisaratanañca dhammaratanañca. Imāni kho bhikkhave dve ratanāti. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratananti. 
 +
 +<span para #para_2.3.14.11>[2.3.14.11]</span> 48. Dveme bhikkhave sannicayā. Katame dve: āmisasannicayo ca dhammasannicayo ca. Ime kho bhikkhave dve sannicayā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayoti. 
 +
 +<span para #para_2.3.14.12>[2.3.14.12]</span> 49. Dvemāni bhikkhave vepullāni. Katamāni dve: āmisavepullañca dhammavepullañca. Imāni kho bhikkhave dve vepullāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepullanti. 
 +
 +<div centeralign>Vaggo cuddasamo.</div>
 +
 +<span bjt_page #bjt.184>[BJT page 184]</span>
 +
 +===== 15. Samāpattivaggo =====
 +<span para #para_2.3.15>[2.3.15]</span>
 +<div ref_source><span sang_id #sut.an.02.v15>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v15]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v15_att|att]]</span></div>
 +
 +==== [164-180.] ====
 +
 +<span para #para_2.3.15.1>[2.3.15.1]</span> (Sāvatthinidānaṃ:) 50. Dveme bhikkhave dhammā. Katame dve: samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammā.((113 [BJTS]  = dve dhammā + 1. Ahiṃsā ca-machasaṃ.[footnote is doubtful]))
 +
 +<span para #para_2.3.15.2>[2.3.15.2]</span> 51. Dveme bhikkhave dhammā. Katame dve: ajjavañca maddavañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.3>[2.3.15.3]</span> 52. Dveme bhikkhave dhammā. Katame dve: khanti ca soraccañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.4>[2.3.15.4]</span> 53. Dveme bhikkhave dhammā. Katame dve: sākhalyañca paṭisanthāro ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.5>[2.3.15.5]</span> 54. Dveme bhikkhave dhammā. Katame dve: avihiṃsā((114 [BJTS]  = avihiṃsā + 2. Muṭṭhassaccañca-machasaṃ.[footnote is doubtful])) ca soceyyaṃ ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.6>[2.3.15.6]</span> 55. Dveme bhikkhave dhammā. Katame dve: indriyesu aguttadvāratā ca bhojane amattaññutā ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.7>[2.3.15.7]</span> 56. Dveme bhikkhave dhammā. Katame dve: indriyesu guttadvāratā ca bhojane mattaññutā ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.8>[2.3.15.8]</span> 57. Dveme bhikkhave dhammā. Katame dve: paṭisaṅkhānabalañca bhāvanābalañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.9>[2.3.15.9]</span> 58. Dveme bhikkhave dhammā. Katame dve: satibalañca samādhibalañca. Ime kho bhikkhave dve dhammā. <span pts_page #pts.095>[PTS page 095]</span> <span bjt_page #bjt.186>[BJT page 186]</span> 
 +
 +<span para #para_2.3.15.10>[2.3.15.10]</span> 59. Dveme bhikkhave dhammā. Katame dve: samatho ca vipassanā ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.11>[2.3.15.11]</span> 60. Dveme bhikkhave dhammā. Katame dve: sīlavipatti ca diṭṭhivipatti ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.12>[2.3.15.12]</span> 61. Dveme bhikkhave dhammā. Katame dve: sīlasampadā ca diṭṭhisampadā ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.13>[2.3.15.13]</span> 62. Dveme bhikkhave dhammā. Katame dve: sīlavisuddhi ca diṭṭhivisuddhi ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.14>[2.3.15.14]</span> 63. Dveme bhikkhave dhammā. Katame dve: diṭṭhivisuddhi ca yathādiṭṭhissa ca padhānaṃ. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.15>[2.3.15.15]</span> 64. Dveme bhikkhave dhammā. Katame dve: asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.16>[2.3.15.16]</span> 65. Dveme bhikkhave dhammā. Katame dve: muṭṭhasaccañca asampajaññañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.3.15.17>[2.3.15.17]</span> 66. Dveme bhikkhave dhammā. Katame dve: sati ca sampajaññañca. Ime kho bhikkhave dve dhammāti. 
 +
 +<div centeralign>Vaggo paṇṇarasamo. 
 +
 +Tatiyo paṇṇāsako samatto.</div>
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span> 
 +
 +===== 16. Kodhavaggo =====
 +<span para #para_2.16>[2.16]</span>
 +<div ref_source><span sang_id #sut.an.02.v16>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v16]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v16_att|att]]</span></div>
 +
 +==== [181-190.] ====
 +
 +<span para #para_2.16.1>[2.16.1]</span> (Sāvatthinidānaṃ:) Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.2>[2.16.2]</span> Dveme bhikkhave dhammā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.3>[2.16.3]</span> Dveme bhikkhave dhammā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.4>[2.16.4]</span> Dveme bhikkhave dhammā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.5>[2.16.5]</span> Dveme bhikkhave dhammā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.6>[2.16.6]</span> Dveme bhikkhave dhammā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.7>[2.16.7]</span> Dveme bhikkhave dhammā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.8>[2.16.8]</span> Dveme bhikkhave dhammā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.9>[2.16.9]</span> Dveme bhikkhave dhammā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.10>[2.16.10]</span> Dveme bhikkhave dhammā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā. 
 +
 +<span para #para_2.16.11>[2.16.11]</span> Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati. 
 +
 +<span para #para_2.16.12>[2.16.12]</span> Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati. 
 +
 +<span para #para_2.16.13>[2.16.13]</span> Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati. 
 +
 +<span para #para_2.16.14>[2.16.14]</span> Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati. 
 +
 +<span para #para_2.16.15>[2.16.15]</span> Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati. <span pts_page #pts.096>[PTS page 096]</span> 
 +
 +<span para #para_2.16.16>[2.16.16]</span> Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati. 
 +
 +<span para #para_2.16.17>[2.16.17]</span> Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati. 
 +
 +<span para #para_2.16.18>[2.16.18]</span> Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati. 
 +
 +<span para #para_2.16.19>[2.16.19]</span> Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati. 
 +
 +<span para #para_2.16.20>[2.16.20]</span> Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati. 
 +
 +<span para #para_2.16.21>[2.16.21]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: kodho ca upanāho ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
 +
 +<span para #para_2.16.22>[2.16.22]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
 +
 +<span para #para_2.16.23>[2.16.23]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
 +
 +<span para #para_2.16.24>[2.16.24]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
 +
 +<span para #para_2.16.25>[2.16.25]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
 +
 +<span para #para_2.16.26>[2.16.26]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. 
 +
 +<span para #para_2.16.27>[2.16.27]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. 
 +
 +<span para #para_2.16.28>[2.16.28]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: anissā ca amacchariyañca. Ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. 
 +
 +<span para #para_2.16.29>[2.16.29]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. 
 +
 +<span para #para_2.16.30>[2.16.30]</span> Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. <span bjt_page #bjt.190>[BJT page 190]</span>
 +
 +<span para #para_2.16.31>[2.16.31]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_2.16.32>[2.16.32]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_2.16.33>[2.16.33]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_2.16.34>[2.16.34]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_2.16.35>[2.16.35]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. <span pts_page #pts.097>[PTS page 097]</span> 
 +
 +<span para #para_2.16.36>[2.16.36]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.((115 [BJTS]  = saggeti + 1. Sagge-machasaṃ.[ this has to be checked with Burmese books. The footnote is not placed in BJTS]))
 +
 +<span para #para_2.16.37>[2.16.37]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. 
 +
 +<span para #para_2.16.38>[2.16.38]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. 
 +
 +<span para #para_2.16.39>[2.16.39]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. 
 +
 +<span para #para_2.16.40>[2.16.40]</span> Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ Nikkhitto evaṃ saggeti. 
 +
 +<span para #para_2.16.41>[2.16.41]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +<span para #para_2.16.42>[2.16.42]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +<span para #para_2.16.43>[2.16.43]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +<span para #para_2.16.44>[2.16.44]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +<span para #para_2.16.45>[2.16.45]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +<span para #para_2.16.46>[2.16.46]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. 
 +
 +<span para #para_2.16.47>[2.16.47]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. 
 +
 +<span para #para_2.16.48>[2.16.48]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. 
 +
 +<span para #para_2.16.49>[2.16.49]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. 
 +
 +<span para #para_2.16.50>[2.16.50]</span> Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. 
 +
 +<div centeralign>Vaggo soḷasamo.</div>
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>
 +
 +===== 17. Sattarasamo vaggo =====
 +<span para #para_2.17.1>[2.17.1]</span>
 +<div ref_source><span sang_id #sut.an.02.v17>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v17]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v17_att|att]]</span></div>
 +
 +==== 1. Akusalapeyyālaṃ ====
 +
 +<span para #para_2.17.1.1>[2.17.1.1]</span> Dveme bhikkhave dhammā akusalā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā akusalāti. 
 +
 +<span para #para_2.17.1.2>[2.17.1.2]</span> Dveme bhikkhave dhammā akusalā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā akusalāti. 
 +
 +<span para #para_2.17.1.3>[2.17.1.3]</span> Dveme bhikkhave dhammā akusalā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā akusalāti. 
 +
 +<span para #para_2.17.1.4>[2.17.1.4]</span> Dveme bhikkhave dhammā akusalā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā akusalāti. 
 +
 +<span para #para_2.17.1.5>[2.17.1.5]</span> Dveme bhikkhave dhammā akusalā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā akusalāti. 
 +
 +<span para #para_2.17.1.6>[2.17.1.6]</span> Dveme bhikkhave dhammā kusalā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā kusalāti. 
 +
 +<span para #para_2.17.1.7>[2.17.1.7]</span> Dveme bhikkhave dhammā kusalā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā kusalāti. 
 +
 +<span para #para_2.17.1.8>[2.17.1.8]</span> Dveme bhikkhave dhammā kusalā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā kusalāti. 
 +
 +<span para #para_2.17.1.9>[2.17.1.9]</span> Dveme bhikkhave dhammā kusalā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā kusalāti. 
 +
 +<span para #para_2.17.1.10>[2.17.1.10]</span> Dveme bhikkhave dhammā kusalā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā kusalāti. 
 +
 +<span para #para_2.17.1.11>[2.17.1.11]</span> 11. Dveme bhikkhave dhammā sāvajjā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā sāvajjāti. 
 +
 +<span para #para_2.17.1.12>[2.17.1.12]</span> 12. Dveme bhikkhave dhammā sāvajjā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sāvajjāti. 
 +
 +<span para #para_2.17.1.13>[2.17.1.13]</span> 13. Dveme bhikkhave dhammā sāvajjā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sāvajjāti. 
 +
 +<span para #para_2.17.1.14>[2.17.1.14]</span> 14. Dveme bhikkhave dhammā sāvajjā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sāvajjāti. 
 +
 +<span para #para_2.17.1.15>[2.17.1.15]</span> 15. Dveme bhikkhave dhammā sāvajjā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sāvajjāti. 
 +
 +<span para #para_2.17.1.16>[2.17.1.16]</span> 16. Dveme bhikkhave dhammā anavajjā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā anavajjāti. 
 +
 +<span para #para_2.17.1.17>[2.17.1.17]</span> 17. Dveme bhikkhave dhammā anavajjā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā anavajjāti. 
 +
 +<span para #para_2.17.1.18>[2.17.1.18]</span> 18. Dveme bhikkhave dhammā anavajjā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā anavajjāti. 
 +
 +<span para #para_2.17.1.19>[2.17.1.19]</span> 19. Dveme bhikkhave dhammā anavajjā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā anavajjāti. 
 +
 +<span para #para_2.17.1.20>[2.17.1.20]</span> 20. Dveme bhikkhave dhammā anavajjā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā anavajjāti. 
 +
 +<span para #para_2.17.1.21>[2.17.1.21]</span> 21. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā dukkhudrayāti. 
 +
 +<span para #para_2.17.1.22>[2.17.1.22]</span> 22. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā dukkhudrayāti. 
 +
 +<span para #para_2.17.1.23>[2.17.1.23]</span> 23. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā dukkhudrayāti. 
 +
 +<span para #para_2.17.1.24>[2.17.1.24]</span> 24. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā dukkhudrayāti. 
 +
 +<span para #para_2.17.1.25>[2.17.1.25]</span> 25. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā dukkhudrayāti. 
 +
 +<span para #para_2.17.1.26>[2.17.1.26]</span> 26. Dveme bhikkhave dhammā sukhudrayā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sukhudrayāti. 
 +
 +<span para #para_2.17.1.27>[2.17.1.27]</span> 27. Dveme bhikkhave dhammā sukhudrayā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sukhudrayāti. 
 +
 +<span para #para_2.17.1.28>[2.17.1.28]</span> 28. Dveme bhikkhave dhammā sukhudrayā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā sukhudrayāti. 
 +
 +<span para #para_2.17.1.29>[2.17.1.29]</span> 29. Dveme bhikkhave dhammā sukhudrayā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sukhudrayāti. 
 +
 +<span para #para_2.17.1.30>[2.17.1.30]</span> 30. Dveme bhikkhave dhammā sukhudrayā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukhudrayāti. 
 +
 +<span para #para_2.17.1.31>[2.17.1.31]</span> 31. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā dukkhavipākāti. 
 +
 +<span para #para_2.17.1.32>[2.17.1.32]</span> 32. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā dukkhavipākāti. 
 +
 +<span para #para_2.17.1.33>[2.17.1.33]</span> 33. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā dukkhavipākāti. 
 +
 +<span para #para_2.17.1.34>[2.17.1.34]</span> 34. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā dukkhavipākāti. 
 +
 +<span para #para_2.17.1.35>[2.17.1.35]</span> 35. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā dukkhavipākāti. <span pts_page #pts.098>[PTS page 098]</span>
 +
 +<span para #para_2.17.1.36>[2.17.1.36]</span> 36. Dveme bhikkhave dhammā sukhavipākā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sukhavipākāti. 
 +
 +<span para #para_2.17.1.37>[2.17.1.37]</span> 37. Dveme bhikkhave dhammā sukhavipākā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sukhavipākāti. 
 +
 +<span para #para_2.17.1.38>[2.17.1.38]</span> 38. Dveme bhikkhave dhammā sukhavipākā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā sukhavipākāti. 
 +
 +<span para #para_2.17.1.39>[2.17.1.39]</span> 39. Dveme bhikkhave dhammā sukhavipākā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sukhavipākāti. 
 +
 +<span para #para_2.17.1.40>[2.17.1.40]</span> 40. Dveme bhikkhave dhammā sukhavipākā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukhavipākāti. 
 +
 +<span para #para_2.17.1.41>[2.17.1.41]</span> 41. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti. 
 +
 +<span para #para_2.17.1.42>[2.17.1.42]</span> 42. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti. 
 +
 +<span para #para_2.17.1.43>[2.17.1.43]</span> 43. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sabyāpajjhāti. 
 +
 +<span para #para_2.17.1.44>[2.17.1.44]</span> 44. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: māyā ca sāṭheyyañca ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti. 
 +
 +<span para #para_2.17.1.45>[2.17.1.45]</span> 45. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sabyāpajjhāti. 
 +
 +<span para #para_2.17.1.46>[2.17.1.46]</span> 46. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā abyāpajjhāti. 
 +
 +<span para #para_2.17.1.47>[2.17.1.47]</span> 47. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā abyāpajjhāti. 
 +
 +<span para #para_2.17.1.48>[2.17.1.48]</span> 48. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā abyāpajjhāti. 
 +
 +<span para #para_2.17.1.49>[2.17.1.49]</span> 49. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā abyāpajjhāti. 
 +
 +<span para #para_2.17.1.50>[2.17.1.50]</span> 50. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā abyāpajjhāti. 
 +
 +===== [3. Vinayapeyyālaṃ] =====
 +<span para #para_2.17.2>[2.17.2]</span>
 +<div ref_source><span sang_id #sut.an.02.v18>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v18]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v18_att|att]]</span></div>
 +
 +==== 2. Vinayapeyyālaṃ ====
 +
 +<span para #para_2.17.2.1>[2.17.2.1]</span> 1. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.2>[2.17.2.2]</span> 2. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.3>[2.17.2.3]</span> 3. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.4>[2.17.2.4]</span> 4. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.5>[2.17.2.5]</span> 5. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.6>[2.17.2.6]</span> 6. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.7>[2.17.2.7]</span> 7. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.8>[2.17.2.8]</span> 8. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((116 [BJTS]  = pāpicchānaṃ + 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.9>[2.17.2.9]</span> 9. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.10>[2.17.2.10]</span> 10. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. 
 +
 +<span para #para_2.17.2.11>[2.17.2.11]</span> 11. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.12>[2.17.2.12]</span> 12. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.13>[2.17.2.13]</span> 13. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.14>[2.17.2.14]</span> 14. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.15>[2.17.2.15]</span> 15. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.16>[2.17.2.16]</span> 16. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.17>[2.17.2.17]</span> 17. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.18>[2.17.2.18]</span> 18. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.19>[2.17.2.19]</span> 19. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.20>[2.17.2.20]</span> 20. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti. 
 +
 +<span para #para_2.17.2.21>[2.17.2.21]</span> 21. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.22>[2.17.2.22]</span> 22. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.23>[2.17.2.23]</span> 23. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.24>[2.17.2.24]</span> 24. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.25>[2.17.2.25]</span> 25. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.26>[2.17.2.26]</span> 26. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.27>[2.17.2.27]</span> 27. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.28>[2.17.2.28]</span> 28. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.29>[2.17.2.29]</span> 29. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. 
 +
 +<span para #para_2.17.2.30>[2.17.2.30]</span> 30. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti. <span pts_page #pts.099>[PTS page 099]</span>
 +
 +<span para #para_2.17.2.31>[2.17.2.31]</span> 31. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.32>[2.17.2.32]</span> 32. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.33>[2.17.2.33]</span> 33. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.34>[2.17.2.34]</span> 34. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.35>[2.17.2.35]</span> 35. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.36>[2.17.2.36]</span> 36. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.37>[2.17.2.37]</span> 37. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.38>[2.17.2.38]</span> 38. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.39>[2.17.2.39]</span> 39. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.40>[2.17.2.40]</span> 40. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.41>[2.17.2.41]</span> 41. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattanti. 
 +
 +<span para #para_2.17.2.42>[2.17.2.42]</span> 42. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.43>[2.17.2.43]</span> 43. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.44>[2.17.2.44]</span> 44. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.45>[2.17.2.45]</span> 45. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.46>[2.17.2.46]</span> 46. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.47>[2.17.2.47]</span> 47. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.48>[2.17.2.48]</span> 48. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((117 [BJTS]  = pāpicchānaṃ + 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve
 +
 +Atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.49>[2.17.2.49]</span> 49. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.50>[2.17.2.50]</span> 50. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti. 
 +
 +<span para #para_2.17.2.51>[2.17.2.51]</span> 51. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.52>[2.17.2.52]</span> 52. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.53>[2.17.2.53]</span> 53. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.54>[2.17.2.54]</span> 54. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.55>[2.17.2.55]</span> Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.56>[2.17.2.56]</span> Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.57>[2.17.2.57]</span> 57. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.58>[2.17.2.58]</span> 58. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.59>[2.17.2.59]</span> 59. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.60>[2.17.2.60]</span> 60. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.61>[2.17.2.61]</span> 61. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.62>[2.17.2.62]</span> 62. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.63>[2.17.2.63]</span> 63. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.64>[2.17.2.64]</span> 64. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.65>[2.17.2.65]</span> 65. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.66>[2.17.2.66]</span> 66. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.67>[2.17.2.67]</span> 67. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.68>[2.17.2.68]</span> 68. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((118 [BJTS]  = pāpicchānaṃ + 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.69>[2.17.2.69]</span> 69. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.70>[2.17.2.70]</span> 70. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.71>[2.17.2.71]</span> 71. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.72>[2.17.2.72]</span> 72. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.73>[2.17.2.73]</span> 73. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.74>[2.17.2.74]</span> 74. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.75>[2.17.2.75]</span> 75. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.76>[2.17.2.76]</span> 76. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.77>[2.17.2.77]</span> 77. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.78>[2.17.2.78]</span> 78. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((119 [BJTS]  = pāpicchānaṃ+ 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.79>[2.17.2.79]</span> 79. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.80>[2.17.2.80]</span> 80. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.81>[2.17.2.81]</span> 81. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.82>[2.17.2.82]</span> 82. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.83>[2.17.2.83]</span> 83. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.84>[2.17.2.84]</span> 84. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.85>[2.17.2.85]</span> 85. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.86>[2.17.2.86]</span> 86. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.87>[2.17.2.87]</span> 87. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.88>[2.17.2.88]</span> 88. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.89>[2.17.2.89]</span> 89. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.90>[2.17.2.90]</span> 90. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.91>[2.17.2.91]</span> 91. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.92>[2.17.2.92]</span> 92. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.93>[2.17.2.93]</span> 93. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.94>[2.17.2.94]</span> 94. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.95>[2.17.2.95]</span> 95. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.96>[2.17.2.96]</span> 96. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.97>[2.17.2.97]</span> 97. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.98>[2.17.2.98]</span> 98. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.99>[2.17.2.99]</span> 99. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.100>[2.17.2.100]</span> 100. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.101>[2.17.2.101]</span> 101. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.102>[2.17.2.102]</span> 102. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.103>[2.17.2.103]</span> 103. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.104>[2.17.2.104]</span> 104. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.105>[2.17.2.105]</span> 105. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.106>[2.17.2.106]</span> 106. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.107>[2.17.2.107]</span> 107. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.108>[2.17.2.108]</span> 108. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.109>[2.17.2.109]</span> 109. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.110>[2.17.2.110]</span> 110. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.111>[2.17.2.111]</span> 111. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.112>[2.17.2.112]</span> 112. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.113>[2.17.2.113]</span> 113. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.114>[2.17.2.114]</span> 114. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.115>[2.17.2.115]</span> 115. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.116>[2.17.2.116]</span> 116. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.117>[2.17.2.117]</span> 117. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.118>[2.17.2.118]</span> 118. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.119>[2.17.2.119]</span> 119. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.120>[2.17.2.120]</span> 120. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.121>[2.17.2.121]</span> 121. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.122>[2.17.2.122]</span> 122. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.123>[2.17.2.123]</span> 123. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.124>[2.17.2.124]</span> 124. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.125>[2.17.2.125]</span> 125. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.126>[2.17.2.126]</span> 126. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.127>[2.17.2.127]</span> 127. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.128>[2.17.2.128]</span> 128. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.129>[2.17.2.129]</span> 129. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.130>[2.17.2.130]</span> 130. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti. 
 +
 +<span para #para_2.17.2.131>[2.17.2.131]</span> 131. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.132>[2.17.2.132]</span> 132. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.133>[2.17.2.133]</span> 133. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.134>[2.17.2.134]</span> 134. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.135>[2.17.2.135]</span> 135. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.136>[2.17.2.136]</span> 136. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.137>[2.17.2.137]</span> 137. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.138>[2.17.2.138]</span> 138. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.139>[2.17.2.139]</span> 139. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.140>[2.17.2.140]</span> 140. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.141>[2.17.2.141]</span> 141. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.142>[2.17.2.142]</span> 142. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.143>[2.17.2.143]</span> 143. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.144>[2.17.2.144]</span> 144. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.145>[2.17.2.145]</span> 145. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.146>[2.17.2.146]</span> Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.147>[2.17.2.147]</span> Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.148>[2.17.2.148]</span> 148. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.149>[2.17.2.149]</span> 149. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.150>[2.17.2.150]</span> 150. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti. 
 +
 +<span para #para_2.17.2.151>[2.17.2.151]</span> 151. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.152>[2.17.2.152]</span> 152. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.153>[2.17.2.153]</span> 153. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.154>[2.17.2.154]</span> 154. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.155>[2.17.2.155]</span> 155. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.156>[2.17.2.156]</span> 156. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.157>[2.17.2.157]</span> 157. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.158>[2.17.2.158]</span> 158. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.159>[2.17.2.159]</span> 159. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.160>[2.17.2.160]</span> 160. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.161>[2.17.2.161]</span> 161. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.162>[2.17.2.162]</span> 162. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.163>[2.17.2.163]</span> 163. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.164>[2.17.2.164]</span> 164. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.165>[2.17.2.165]</span> 165. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.166>[2.17.2.166]</span> 166. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.167>[2.17.2.167]</span> 167. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya. Samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.168>[2.17.2.168]</span> 168. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((120 [BJTS]  = pāpicchānaṃ + 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.169>[2.17.2.169]</span> 169. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.170>[2.17.2.170]</span> 170. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti. 
 +
 +<span para #para_2.17.2.171>[2.17.2.171]</span> 171. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.172>[2.17.2.172]</span> 172. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.173>[2.17.2.173]</span> 173. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.174>[2.17.2.174]</span> 174. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.175>[2.17.2.175]</span> 175. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattanti. 
 +
 +<span para #para_2.17.2.176>[2.17.2.176]</span> 176. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.177>[2.17.2.177]</span> 177. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.178>[2.17.2.178]</span> 178. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((121 [BJTS]  = pāpicchānaṃ + 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.179>[2.17.2.179]</span> 179. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.180>[2.17.2.180]</span> 180. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti. 
 +
 +<span para #para_2.17.2.181>[2.17.2.181]</span> 181. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.182>[2.17.2.182]</span> 182. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.183>[2.17.2.183]</span> 183. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.184>[2.17.2.184]</span> 184. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.185>[2.17.2.185]</span> 185. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.186>[2.17.2.186]</span> 186. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.187>[2.17.2.187]</span> 187. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.188>[2.17.2.188]</span> 188. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((122 [BJTS]  = pāpicchānaṃ + 1Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.189>[2.17.2.189]</span> 189. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.190>[2.17.2.190]</span> 190. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.191>[2.17.2.191]</span> 191. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.192>[2.17.2.192]</span> 192. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.193>[2.17.2.193]</span> 193. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.194>[2.17.2.194]</span> 194. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.195>[2.17.2.195]</span> 195. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.196>[2.17.2.196]</span> 196. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.197>[2.17.2.197]</span> 197. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.198>[2.17.2.198]</span> 198. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ((123 [BJTS]  = pāpicchānaṃ+ 1.Pāpicchānaṃ bhikkhūnaṃ-machasaṃ.)) pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.199>[2.17.2.199]</span> 199. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.200>[2.17.2.200]</span> 200. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.201>[2.17.2.201]</span> 201. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.202>[2.17.2.202]</span> 202. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.
 +
 +<span para #para_2.17.2.203>[2.17.2.203]</span> 203. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.204>[2.17.2.204]</span> 204. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.205>[2.17.2.205]</span> 205. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.206>[2.17.2.206]</span> 206. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.207>[2.17.2.207]</span> 207. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.208>[2.17.2.208]</span> 208. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.209>[2.17.2.209]</span> 209. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.210>[2.17.2.210]</span> 210. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti. 
 +
 +<span para #para_2.17.2.211>[2.17.2.211]</span> 211. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.212>[2.17.2.212]</span> 212. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.213>[2.17.2.213]</span> 213. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.214>[2.17.2.214]</span> 214. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_1.17.2.215>[1.17.2.215]</span> 215. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.216>[2.17.2.216]</span> 216. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.217>[2.17.2.217]</span> 217. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.218>[2.17.2.218]</span> 218. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ1 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.219>[2.17.2.219]</span> 219. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.220>[2.17.2.220]</span> 220. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti. 
 +
 +<span para #para_2.17.2.221>[2.17.2.221]</span> 221. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((124 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.222>[2.17.2.222]</span> 222. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((125 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.223>[2.17.2.223]</span> 223. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((126 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.224>[2.17.2.224]</span> 224. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((127 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.225>[2.17.2.225]</span> 225. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((128 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.226>[2.17.2.226]</span> 226. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((129 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.227>[2.17.2.227]</span> 227. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((130 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.228>[2.17.2.228]</span> 228. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((131 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.229>[2.17.2.229]</span> 229. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((132 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti. 
 +
 +<span para #para_2.17.2.230>[2.17.2.230]</span> 230. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.((133 [BJTS]  = Anuppaññattaṃ +  2. Anupaññattaṃ-machasaṃ)) Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anupaññattanti. 
 +
 +<span para #para_2.17.2.231>[2.17.2.231]</span> 231. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.232>[2.17.2.232]</span> 232. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.233>[2.17.2.233]</span> 233. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.234>[2.17.2.234]</span> 234. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.235>[2.17.2.235]</span> 235. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.236>[2.17.2.236]</span> 236. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.237>[2.17.2.237]</span> 237. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.238>[2.17.2.238]</span> 238. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattanti. 
 +
 +<span para #para_2.17.2.239>[2.17.2.239]</span> 239. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.240>[2.17.2.240]</span> 240. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti. 
 +
 +<span para #para_2.17.2.241>[2.17.2.241]</span> 241. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.242>[2.17.2.242]</span> 242. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.243>[2.17.2.243]</span> 243. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.244>[2.17.2.244]</span> 244. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.245>[2.17.2.245]</span> 245. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.246>[2.17.2.246]</span> 246. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.247>[2.17.2.247]</span> 247. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.248>[2.17.2.248]</span> 248. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.249>[2.17.2.249]</span> 249. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.250>[2.17.2.250]</span> 250. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti. 
 +
 +<span para #para_2.17.2.251>[2.17.2.251]</span> 251. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.252>[2.17.2.252]</span> 252. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.253>[2.17.2.253]</span> 253. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.254>[2.17.2.254]</span> 254. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.255>[2.17.2.255]</span> 255. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.256>[2.17.2.256]</span> 256. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.257>[2.17.2.257]</span> 257. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.258>[2.17.2.258]</span> 258. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.259>[2.17.2.259]</span> 259. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.260>[2.17.2.260]</span> 260. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti. 
 +
 +<span para #para_2.17.2.261>[2.17.2.261]</span> 261. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.262>[2.17.2.262]</span> 262. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.263>[2.17.2.263]</span> 263. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.264>[2.17.2.264]</span> 264. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.265>[2.17.2.265]</span> 265. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.266>[2.17.2.266]</span> 266. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.267>[2.17.2.267]</span> 267. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.268>[2.17.2.268]</span> 268. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.269>[2.17.2.269]</span> 269. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.270>[2.17.2.270]</span> 270. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti. 
 +
 +<span para #para_2.17.2.271>[2.17.2.271]</span> 271. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.272>[2.17.2.272]</span> 272. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.273>[2.17.2.273]</span> 273. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.274>[2.17.2.274]</span> 274. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.275>[2.17.2.275]</span> 275. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.276>[2.17.2.276]</span> 276. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.277>[2.17.2.277]</span> 277. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.278>[2.17.2.278]</span> 278. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.279>[2.17.2.279]</span> 279. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.280>[2.17.2.280]</span> 280. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.281>[2.17.2.281]</span> 281. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.282>[2.17.2.282]</span> 282. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.283>[2.17.2.283]</span> 283. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.284>[2.17.2.284]</span> 284. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.285>[2.17.2.285]</span> 285. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.286>[2.17.2.286]</span> 286. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.287>[2.17.2.287]</span> 287. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.288>[2.17.2.288]</span> 288. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.289>[2.17.2.289]</span> 289. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.290>[2.17.2.290]</span> 290. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassapāpiyyasikā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti. 
 +
 +<span para #para_2.17.2.291>[2.17.2.291]</span> 291. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. <span bjt_page #bjt.194>[BJT page 194]</span> Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.292>[2.17.2.292]</span> 292. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.293>[2.17.2.293]</span> 293. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.294>[2.17.2.294]</span> 294. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.295>[2.17.2.295]</span> 295. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. <span pts_page #pts.100>[PTS page 100]</span>
 +
 +<span para #para_2.17.2.296>[2.17.2.296]</span> 296. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.297>[2.17.2.297]</span> 297. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.298>[2.17.2.298]</span> 298. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.299>[2.17.2.299]</span> 299. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<span para #para_2.17.2.300>[2.17.2.300]</span> 300. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. 
 +
 +<div centeralign>Vinayapeyyālaṃ niṭṭhitaṃ</div>
 +
 +===== [4. Rāgapeyyālaṃ] =====
 +<span para #para_2.17.3>[2.17.3]</span>
 +<div ref_source><span sang_id #sut.an.02.v19>[[:cs-rm:tipitaka:sut:an:02:sut.an.02.v19]] | [[:cs-rm:atthakatha:sut:an:02:sut.an.02.v19_att|att]]</span></div>
 +
 +==== 3. Rāgapeyyālaṃ ====
 +
 +<span para #para_2.17.3.1>[2.17.3.1]</span> 1. Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.2>[2.17.3.2]</span> 2. Rāgassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.3>[2.17.3.3]</span> 3. Rāgassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.4>[2.17.3.4]</span> 4. Rāgassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.5>[2.17.3.5]</span> 5. Rāgassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.6>[2.17.3.6]</span> 6. Rāgassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.7>[2.17.3.7]</span> 7. Rāgassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.8>[2.17.3.8]</span> 8. Rāgassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.9>[2.17.3.9]</span> 9. Rāgassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.10>[2.17.3.10]</span> 10. Rāgassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.11>[2.17.3.11]</span> 11. Dosassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.12>[2.17.3.12]</span> 12. Dosassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.13>[2.17.3.13]</span> 13. Dosassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.14>[2.17.3.14]</span> 14. Dosassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.15>[2.17.3.15]</span> 15. Dosassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.16>[2.17.3.16]</span> 16. Dosassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.17>[2.17.3.17]</span> 17. Dosassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.18>[2.17.3.18]</span> 18. Dosassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.19>[2.17.3.19]</span> 19. Dosassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.20>[2.17.3.20]</span> 20. Dosassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.21>[2.17.3.21]</span> 21. Mohassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.22>[2.17.3.22]</span> 22. Mohassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.23>[2.17.3.23]</span> 23. Mohassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.24>[2.17.3.24]</span> 24. Mohassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.25>[2.17.3.25]</span> 25. Mohassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.26>[2.17.3.26]</span> 26. Mohassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.27>[2.17.3.27]</span> 27. Mohassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.28>[2.17.3.28]</span> 28. Mohassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.29>[2.17.3.29]</span> 29. Mohassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.30>[2.17.3.30]</span> 30. Mohassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.31>[2.17.3.31]</span> 31. Kodhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.32>[2.17.3.32]</span> 32. Kodhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.33>[2.17.3.33]</span> 33. Kodhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.34>[2.17.3.34]</span> 34. Kodhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.35>[2.17.3.35]</span> 35. Kodhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.36>[2.17.3.36]</span> 36. Kodhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.37>[2.17.3.37]</span> 37. Kodhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.38>[2.17.3.38]</span> 38. Kodhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.39>[2.17.3.39]</span> 39. Kodhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.40>[2.17.3.40]</span> 40. Kodhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.41>[2.17.3.41]</span> 41. Upanāhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.42>[2.17.3.42]</span> 42. Upanāhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.43>[2.17.3.43]</span> 43. Upanāhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.44>[2.17.3.44]</span> 44. Upanāhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.45>[2.17.3.45]</span> 45. Upanāhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.46>[2.17.3.46]</span> 46. Upanāhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.47>[2.17.3.47]</span> 47. Upanāhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.48>[2.17.3.48]</span> 48. Upanāhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.49>[2.17.3.49]</span> 49. Upanāhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.50>[2.17.3.50]</span> 50. Upanāhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.51>[2.17.3.51]</span> 51. Makkhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.52>[2.17.3.52]</span> 52. Makkhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.53>[2.17.3.53]</span> 53. Makkhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.54>[2.17.3.54]</span> 54. Makkhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.55>[2.17.3.55]</span> 55. Makkhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.56>[2.17.3.56]</span> 56. Makkhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.57>[2.17.3.57]</span> 57. Makkhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.58>[2.17.3.58]</span> 58. Makkhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.59>[2.17.3.59]</span> 59. Makkhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.60>[2.17.3.60]</span> 60. Makkhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.61>[2.17.3.61]</span> 61. Palāsassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.62>[2.17.3.62]</span> 62. Palāsassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.63>[2.17.3.63]</span> 63. Palāsassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.64>[2.17.3.64]</span> 64. Palāsassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.65>[2.17.3.65]</span> 65. Palāsassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.66>[2.17.3.66]</span> 66. Palāsassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.67>[2.17.3.67]</span> 67. Palāsassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.68>[2.17.3.68]</span> 68. Palāsassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.69>[2.17.3.69]</span> 69. Palāsassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.70>[2.17.3.70]</span> 70. Palāsassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.71>[2.17.3.71]</span> 71. Issāya bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.72>[2.17.3.72]</span> 72. Issāya bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.73>[2.17.3.73]</span> 73. Issāya bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.74>[2.17.3.74]</span> 74. Issāya bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.75>[2.17.3.75]</span> 75. Issāya bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.76>[2.17.3.76]</span> 76. Issāya bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.77>[2.17.3.77]</span> 77. Issāya bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.78>[2.17.3.78]</span> 78. Issāya bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.79>[2.17.3.79]</span> 79. Issāya bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.80>[2.17.3.80]</span> 80. Issāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.81>[2.17.3.81]</span> 81. Macchariyassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.82>[2.17.3.82]</span> 82. Macchariyassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.83>[2.17.3.83]</span> 83. Macchariyassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.84>[2.17.3.84]</span> 84. Macchariyassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.85>[2.17.3.85]</span> 85. Macchariyassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.86>[2.17.3.86]</span> 86. Macchariyassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.87>[2.17.3.87]</span> 87. Macchariyassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.88>[2.17.3.88]</span> 88. Macchariyassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.89>[2.17.3.89]</span> 89. Macchariyassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.90>[2.17.3.90]</span> 90. Macchariyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.91>[2.17.3.91]</span> 91. Māyāya bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.92>[2.17.3.92]</span> 92. Māyāya bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.93>[2.17.3.93]</span> 93. Māyāya bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.94>[2.17.3.94]</span> 94. Māyāya bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.95>[2.17.3.95]</span> 95. Māyāya bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.96>[2.17.3.96]</span> 96. Māyāya bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.97>[2.17.3.97]</span> 97. Māyāya bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.98>[2.17.3.98]</span> 98. Māyāya bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.99>[2.17.3.99]</span> 99. Māyāya bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.100>[2.17.3.100]</span> 100. Māyāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.101>[2.17.3.101]</span> 101. Sāṭheyyassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.102>[2.17.3.102]</span> 102. Sāṭheyyassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.103>[2.17.3.103]</span> 103. Sāṭheyyassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.104>[2.17.3.104]</span> 104. Sāṭheyyassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.105>[2.17.3.105]</span> 105. Sāṭheyyassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.106>[2.17.3.106]</span> 106. Sāṭheyyassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.107>[2.17.3.107]</span> 107. Sāṭheyyassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.108>[2.17.3.108]</span> 108. Sāṭheyyassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.109>[2.17.3.109]</span> 109. Sāṭheyyassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.110>[2.17.3.110]</span> 110. Sāṭheyyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.111>[2.17.3.111]</span> 111. Thambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.112>[2.17.3.112]</span> 112. Thambhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.113>[2.17.3.113]</span> 113. Thambhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.114>[2.17.3.114]</span> 114. Thambhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.115>[2.17.3.115]</span> 115. Thambhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.116>[2.17.3.116]</span> 116. Thambhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.117>[2.17.3.117]</span> 117. Thambhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.118>[2.17.3.118]</span> 118. Thambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.119>[2.17.3.119]</span> 119. Thambhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.120>[2.17.3.120]</span> 120. Thambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.121>[2.17.3.121]</span> 121. Sārambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.122>[2.17.3.122]</span> 122. Sārambhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.123>[2.17.3.123]</span> 123. Sārambhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.124>[2.17.3.124]</span> 124. Sārambhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.125>[2.17.3.125]</span> 125. Sārambhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.126>[2.17.3.126]</span> 126. Sārambhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.127>[2.17.3.127]</span> 127. Sārambhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.128>[2.17.3.128]</span> 128. Sārambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.129>[2.17.3.129]</span> 129. Sārambhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.130>[2.17.3.130]</span> 130. Sārambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.131>[2.17.3.131]</span> 131. Mānassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.132>[2.17.3.132]</span> 132. Mānassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.133>[2.17.3.133]</span> 133. Mānassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.134>[2.17.3.134]</span> 134. Mānassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.135>[2.17.3.135]</span> 135. Mānassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.136>[2.17.3.136]</span> 136. Mānassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.137>[2.17.3.137]</span> 137. Mānassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.138>[2.17.3.138]</span> 138. Mānassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.139>[2.17.3.139]</span> 139. Mānassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.140>[2.17.3.140]</span> 140. Mānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.141>[2.17.3.141]</span> 141. Atimānassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.142>[2.17.3.142]</span> 142. Atimānassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.143>[2.17.3.143]</span> 143. Atimānassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.144>[2.17.3.144]</span> 144. Atimānassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.145>[2.17.3.145]</span> 145. Atimānassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.146>[2.17.3.146]</span> 146. Atimānassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.147>[2.17.3.147]</span> 147. Atimānassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.148>[2.17.3.148]</span> 148. Atimānassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.149>[2.17.3.149]</span> 149. Atimānassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.150>[2.17.3.150]</span> 150. Atimānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.151>[2.17.3.151]</span> 151. Madassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.152>[2.17.3.152]</span> 152. Madassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.153>[2.17.3.153]</span> 153. Madassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.154>[2.17.3.154]</span> 154. Madassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.155>[2.17.3.155]</span> 155. Madassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.156>[2.17.3.156]</span> 156. Madassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.157>[2.17.3.157]</span> 157. Madassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.158>[2.17.3.158]</span> 158. Madassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.159>[2.17.3.159]</span> 159. Madassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.160>[2.17.3.160]</span> 160. Madassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.161>[2.17.3.161]</span> 161. Pamādassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.162>[2.17.3.162]</span> 162. Pamādassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pariññāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.163>[2.17.3.163]</span> 163. Pamādassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.164>[2.17.3.164]</span> 164. Pamādassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pahānāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.165>[2.17.3.165]</span> 165. Pamādassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave khayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.166>[2.17.3.166]</span> 166. Pamādassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave vayāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.167>[2.17.3.167]</span> 167. Pamādassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave virāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.168>[2.17.3.168]</span> 168. Pamādassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.169>[2.17.3.169]</span> 169. Pamādassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave cāgāya ime dve dhammā bhāvetabbā. 
 +
 +<span para #para_2.17.3.170>[2.17.3.170]</span> 170. Pamādassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā. 
 +
 +<div centeralign>Rāgapeyyālaṃ niṭṭhitaṃ
 +
 +Vaggo sattarasamo niṭṭhito.
 +
 +Dukanipāto samatto.</div>
 +
 +[ [[#Footnotes]] integrated, found at the end ]
 +
 +======== Suttantapiṭake ========
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div>
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span> <span pts_page #pts.101>[PTS page 101]</span>
 +
 +======= Aṅguttaranikāyo =======
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div>
 +
 +====== Paṭhamo bhāgo ======
 +
 +======= 3. Tikanipāto =======
 +<div ref_source><span sang_id #sut.an.03>[[:cs-rm:tipitaka:sut:an:03:index|sut.an.03]] | [[:cs-rm:atthakatha:sut:an:03:index|att]]</span></div>
 +
 +====== Paṭhamo paṇṇāsako ======
 +
 +===== [1. Bālavaggo] =====
 +<span para #para_3.1.1>[3.1.1]</span>
 +<div ref_source><span sang_id #sut.an.03.v01>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v01]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v01_att|att]]</span></div>
 +
 +==== [Bhayasuttaṃ] ====
 +
 +<span para #para_3.1.1.1>[3.1.1.1]</span> 1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Yāni kānici bhikkhave bhayāni uppajjanti. Sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā((1 [BJTS] = upasaggā + 1. Upasaggā-katthaci.\\
 +[ChS]= \\
 +[PTS] = \\
 +[Thai] = \\
 +[Kambodian] = )) uppajjanti, sabbe te bālato uppajjanti, no paṇḍitato. 
 +
 +Seyyathāpi bhikkhave naḷāgāro vā tiṇāgāro((2 [BJTS] =tiṇāgāro + 2. Nalāgārā vā tiṇāgārā vā - machasaṃ. Syā. [PTS])) vā aggimukko((3 [BJTS]  = aggimukko + 3. Aggimutto-machasaṃ.)) kūṭāgārānipi dahati ullittāvalittāni nivātāni phussitaggalāni((4 [BJTS]  = phussitaggalāni +  4. Phassitaggālāni-katthaci. Phusitaggalāni-machasaṃ. Syā)) pihitavātapānāni.((5 [BJTS]  = pihitavātapānāni +  5. Vātāpānāni-[PTS.])) Evameva kho bhikkhave yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti. , No paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
 +
 +Iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito, natthi bhikkhave paṇḍitato bhayaṃ, natthi paṇḍitato uppaddavo, natthi paṇḍitato upasaggo. 
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span bjt_page #bjt.198>[BJT page 198]</span> <span pts_page #pts.102>[PTS page 102]</span>
 +
 +==== [Lakkhaṇasuttaṃ] ====
 +
 +<span para #para_3.1.1.2>[3.1.1.2]</span> 2. Kammalakkhaṇo bhikkhave bālo, kammalakkhaṇo paṇḍito, apadānasobhinī((6 [BJTS]  = apadānasobhinī + 1. Apadāne sobhanī paññā-[PTS.] Syā. Apadāna sobhanī-machasaṃ)) paññāti. 
 +
 +Tīhi bhikkhave dhammehi samannāgato bālo veditabbo. Katamehi tīhi: kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi: kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. 
 +
 +1Tasmātiha bhikkhave evaṃ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [Cintīsuttaṃ] ====
 +
 +<span para #para_3.1.1.3>[3.1.1.3]</span> 3. Tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.((7 [BJTS]  = bālāpadānāni + 2 Bālapadānāni-[PTS])) Katamāni tīṇi: idha bhikkhave bālo duccintitacintī ca hoti, dubbhāsitabhāsī, dukkatakammakārī. No cedaṃ((8 [BJTS]  = No cedaṃ +  3.Nocetaṃ-syā. Kaṃ)) bālo duccintitacintī ca abhavissa, dubbhāsitabhāsī, dukkatakammakārī. Kena naṃ paṇḍitā jāneyyuṃ bālo ayaṃ bhavaṃ asappurisoti. Yasmā ca kho bhikkhave bālo duccintitacintī ca hoti, dubbhāsitabhāsī, dukkatakammakārī. Tasmā naṃ paṇḍitā jānanti, bālo ayaṃ bhavaṃ asappurisoti, imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. 
 +
 +Tīṇimāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni.((9 [BJTS]  = paṇḍitāpadānāni +  4. Paṇḍitapadānāti-[PTS.])) Katamāni tīṇi: idha bhikkhave paṇḍito sucintitacintī ca hoti, subhāsitabhāsī, sukatakammakārī no cedaṃ((10 [BJTS]  = no cedaṃ +  3. Nocetaṃ-syā. Kaṃ)) bhikkhave paṇḍito sucintitacintī ca abhavissa, subhāsitabhāsī, sukatakammakārī, kena naṃ paṇḍitā jāneyyuṃ, paṇḍito ayaṃ bhavaṃ sappurisoti, <span pts_page #pts.103>[PTS page 103]</span> yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti, subhāsitabhāsī, sukatakammakārī. Tasmā naṃ paṇḍitā jānanti, paṇḍito ayaṃ bhavaṃ sappurisoti. Imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayodhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span bjt_page #bjt.200>[BJT page 200]</span>
 +
 +==== [Accayasuttaṃ] ====
 +
 +<span para #para_3.1.1.4>[3.1.1.4]</span> 4. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: accayaṃ accayato na passati, accayaṃ accayato disvā yathādhammaṃ na paṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ na patigaṇhāti.((11 [BJTS]  = na patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṃ. Na paṭiggaṇhāti-syā. Nappatigaṇhāti-[PTS])) Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: accayaṃ accayato passati, accayaṃ accayato disvā yathādhammaṃ paṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ patigaṇhāti.((12 [BJTS]  =  patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṃ. Na paṭiggaṇhāti-syā. Nappatigaṇhāti-[PTS])) Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [Ayonisosuttaṃ] ====
 +
 +<span para #para_3.1.1.5>[3.1.1.5]</span> 5. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: ayoniso pañhaṃ kattā hoti, ayoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: yoniso pañhaṃ kattā hoti, yoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi\\
 +Upagatehi abbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [Akusalasuttaṃ] ====
 +
 +<span para #para_3.1.1.6>[3.1.1.6]</span> 6. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: <span pts_page #pts.104>[PTS page 104]</span> akusalena kāyakammena akusalena vacīkammena akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: kusalena kāyakammena kusalena vacīkammena kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [Sāvajjasuttaṃ] ====
 +
 +<span para #para_3.1.1.7>[3.1.1.7]</span> 7. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span bjt_page #bjt.202>[BJT page 202]</span>
 +
 +==== [Sabyābajjhasuttaṃ] ====
 +
 +<span para #para_3.1.1.8>[3.1.1.8]</span> 8. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: sabyāpajjhena kāyakammena, sabyāpajjhena vacīkammena, sabyāpajjhena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: abyāpajjhena kāyakammena, abyāpajjhena vacīkammena, abyāpajjhena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span pts_page #pts.105>[PTS page 105]</span>
 +
 +==== [Khatasuttaṃ] ====
 +
 +<span para #para_3.1.1.9>[3.1.1.9]</span> 9. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi: kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi: kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatīti.
 +
 +==== [Malasuttaṃ] ====
 +
 +<span para #para_3.1.1.10>[3.1.1.10]</span> 10. Tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi: dussīlo ca hoti, dussīlyamalañcassa appahīnaṃ hoti, issukī ca hoti, issāmalañcassa appahīnaṃ hoti. Maccharī ca hoti, maccheramalañcassa appahīnaṃ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Tīhi bhikkhave dhammehi samannāgato tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi: sīlavā ca hoti, dussīlyamalañcassa pahīnaṃ hoti, anissukī ca hoti, issāmalañcassa pahīnaṃ hoti. Amaccharī ca hoti, maccheramalañcassa pahīnaṃ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṃ nikkhitto evaṃ saggeti. 
 +
 +<div centeralign>Bālavaggo paṭhamo.</div>
 +
 +----
 +
 +1. Tassuddānaṃ:- bhayaṃ lakkhaṇacinani ca accayañca ayoniso, \\
 +Akusalañca sāvajjaṃ-sabyajjhakataṃ balaṃti-machasaṃ. Syā
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span> <span pts_page #pts.106>[PTS page 106]</span>
 +
 +===== 2. Rathakāravaggo =====
 +<span para #para_3.1.2>[3.1.2]</span>
 +<div ref_source><span sang_id #sut.an.03.v02>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v02]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v02_att|att]]</span></div>
 +
 +==== [Ñātasuttaṃ] ====
 +
 +<span para #para_3.1.2.1>[3.1.2.1]</span> (Sāvatthinidānaṃ:) 11. Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti, bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamehi tīhi: ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti, bahujanāsukhāya bahuno, janassa anatthāya ahitāya dukkhāya devamanussānaṃ. 
 +
 +Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti, bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamehi tīhi: anulomike kāyakamme samādapeti, anulomike vacīkamme samādapeti, anulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti, bahujanasukhāya bahuno, janassa atthāya hitāya sukhāya devamanussānanti.
 +
 +==== [Sāraṇīyasuttaṃ] ====
 +
 +<span para #para_3.1.2.2>[3.1.2.2]</span> 12. Tīṇimāni bhikkhave rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyāni((13 [BJTS]  =  sārāṇīyāni + 1.Saraṇiyāni-syā, kaṃ [PTS] Sāraṇiyāni-machasaṃ.)) bhavanti. Katamāni tīṇi: yasmiṃ bhikkhave padese rājā khattiyo muddhāvasitto jāto hoti. Idaṃ bhikkhave paṭhamaṃ rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyaṃ hoti. 
 +
 +Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhāvasitto((14 [BJTS]  =  muddhāvasitto + 2. Muddhābhisitto- syā)) hoti. Idaṃ bhikkhave dutiyaṃ rañño khattiyassa muddhāvasittassa((15 [BJTS]  =  muddhāvasittassa + 2. Muddhābhisitto- syā)) yāvajīvaṃ sārāṇīyaṃ hoti. 
 +
 +Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhāvasitto saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Idaṃ bhikkhave tatiyaṃ rañño khattiyassa muddhāvasittassa((16 [BJTS]  = muddhāvasittassa + 2. Muddhābhisitto- syā)) yāvajīvaṃ sārāṇīyaṃ((17 [BJTS]  =  sārāṇīyaṃ + 1.Saraṇiyāni-syā, kaṃ[PTS.] Sāraṇiyāni-machasaṃ.)) hoti. Imāni kho bhikkhave tīṇi rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyāni bhavanti. <span pts_page #pts.107>[PTS page 107]</span> 
 +
 +Evameva kho bhikkhave tīṇimāni bhikkhussa yāvajīvaṃ sārāṇīyāni bhavanti. Katamāni tīṇi: yasmiṃ bhikkhave padese bhikkhu kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti. Idaṃ bhikkhave paṭhamaṃ bhikkhussa yāvajīvaṃ sārāṇīyaṃ((18 [BJTS]  =  sārāṇīyaṃ + 1.Saraṇiyāni-syā, kaṃ[PTS.] Sāraṇiyāni-machasaṃ.)) hoti. <span bjt_page #bjt.206>[BJT page 206]</span>
 +
 +Puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajanāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idaṃ bhikkhave dutiyaṃ bhikkhussa yāvajīvaṃ sārāṇīyaṃ hoti. 
 +
 +Puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ bhikkhave tatiyaṃ bhikkhussa yāvajīvaṃ sārāṇīyaṃ hoti. Imāni kho bhikkhave tīṇi bhikkhussa yāvajīvaṃ sārāṇīyāni bhavantīti.
 +
 +==== [Āsaṃsasuttaṃ] ====
 +
 +<span para #para_3.1.2.3>[3.1.2.3]</span> 13. Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: nirāso āsaṃso vigatāso. 
 +
 +Katamo ca bhikkhave puggalo nirāso: idha bhikkhave ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā, dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti, dubbaṇṇo duddasiko okoṭimako bavhābādho((19 [BJTS]  =  bavhābādho + 1.Bahvābādho -syā. Kaṃ [PTS])) kāṇo vā kuṇi vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vattassa yānassa mālāgandhavilepanassa syeyāvasathapadīpyeyassa. So suṇāti, itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittāti tassa na evaṃ hoti: kudassu nāma mamampi((20 [BJTS]  =  mamampi + 2. Mamapi-machasaṃ.)) khattiyā khattiyābhisekena abhisiñcissantīti. Ayaṃ vuccati bhikkhave puggalo nirāso. 
 +
 +Katamo ca bhikkhave puggalo āsasaṃso. <span pts_page #pts.108>[PTS page 108]</span> idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto hoti, ābhiseko anabhisitto macalappatto. So suṇāti, itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti. Tassa evaṃ hoti. Kudassu nāma((21 [BJTS]  = Kudassu nāma +   3. Kudāssu nāma-machasaṃ)) mamampi khattiyā khattiyābhisekena abhisiñcissantīti. Ayaṃ vuccati puggalo āsaṃso. 
 +
 +Katamo ca bhikkhave puggalo vigatāso: idha bhikkhave rājā hoti, khattiyo muddhāvasitto. So suṇāti: itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti. Tassa na evaṃ hoti: kudassu nāma mamampi((22 [BJTS]  =  mamampi + 2. Mamapi-machasaṃ.)) khattiyā khattiyābhisekena abhisiñcissantīti. Taṃ kissa hetu: yā hissa bhikkhave pubbe anabhisittassa abhisekāsā sāssa paṭippassaddhā. Ayaṃ vuccati bhikkhave puggalo vigatāso. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasmiṃ.((23 [BJTS]  = [position unknown] +1. Acalappatto - machasaṃ  3.  Mampi -machasaṃ.)) <span bjt_page #bjt.208>[BJT page 208]</span> 
 +
 +Evameva kho bhikkhave tayo puggalā santo saṃvijjamānā bhikkhusu. Katame tayo: nirāso āsaṃso vigatāso. 
 +
 +Katamo ca bhikkhave puggalo nirāso. Idha bhikkhave ekacco puggalo dussīlo hoti, pāpadhammo asucī saṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto. So suṇāti: itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa na evaṃ hoti: kudassu((24 [BJTS]  = kudassu + 2.  Kudāssu nāma- machasaṃ.)) nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. Ayaṃ vuccati bhikkhave puggalo nirāso. 
 +
 +Katamo ca bhikkhave. Puggalo āsaṃso: idha bhikkhave bhikkhu sīlavā hoti, kalyāṇadhammo. So <span pts_page #pts.109>[PTS page 109]</span> suṇāti: itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṃ hoti: kudassu((25 [BJTS]  = kudassu + 2. Kudāssu nāma- machasaṃ.)) nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. Ayaṃ vuccati bhikkhave puggalo āsaṃso. 
 +
 +Katamo ca bhikkhave. Puggalo vigatāso: idha bhikkhave bhikkhu arahaṃ hoti, khīṇāsavo. So suṇāti: itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa na evaṃ hoti: kudassu((26 [BJTS]  = kudassu + 2. Kudāssu nāma- machasaṃ.)) nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. Taṃ kissa hetu: yā hissa bhikkhave pubbe avimuttassa vimuttāsā, sāssa((27 [BJTS]  = sāssa +   4. Sā - machasaṃ)) paṭippassaddhā. Ayaṃ vuccati bhikkhave puggalo vigatāso. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā bhikkhūsuti.
 +
 +==== [Cakkavattisuttaṃ] ====
 +
 +<span para #para_3.1.2.4>[3.1.2.4]</span> 14. Yopi so bhikkhave rājā cakkavattī dhammiko dhammarājā. Sopi((28 [BJTS]  =  Sopi +   5.  Sopi nāma - syā [pts.])) na arājakaṃ cakkaṃ vattetīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājāti? Dhammo bhikkhūti, bhagavā avoca. Idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati anto janasmiṃ. <span bjt_page #bjt.210>[BJT page 210]</span>  
 +
 +Puna ca paraṃ bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyuttesu((29 [BJTS]  = anuyuttesu + 1. Anuyantesu- machasaṃ.)) balakāyasmiṃ <span pts_page #pts.110>[PTS page 110]</span> brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu. Sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyuttesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṃ vatteti. Taṃ hoti cakkaṃ appativattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā. 
 +
 +Evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati kāyakammasmiṃ, evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbanti. 
 +
 +Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati vacīkammasmiṃ, evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbanti. 
 +
 +Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati manokammasmiṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbanti. 
 +
 +Sa kho so bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā kāyakammasmiṃ, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā vacīkammasmiṃ, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā manokammasmiṃ, dhammeneva anuttaraṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasminti.  <span bjt_page #bjt.212>[BJT page 212]</span>  
 +
 +==== [Sacetanasuttaṃ] ====
 +
 +<span para #para_3.1.2.5>[3.1.2.5]</span> 15. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. <span pts_page #pts.111>[PTS page 111]</span> bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: \\
 +Bhūtapubbaṃ bhikkhave rājā ahosi pacetano nāma. Atha kho bhikkhave rājā pacetano((30 [BJTS]  = pacetano + 1. Sacetano nāma - machasaṃ.)) rathakāraṃ āmantesi: ito me samma rathakāra, channaṃ māsānaṃ accayena saṅgāmo bhavissati, sakkasi((31 [BJTS]  = sakkasi + 2. Sakkhasi katthaci - sakkhissasi - machasaṃ.)) me samma rathakāra, navaṃ cakkayugaṃ kātunti? Sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi. Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi. Atha kho bhikkhave rājā pacetano rathakāraṃ āmantesi: ito me samma rathakāra, channaṃ divasānaṃ accayena saṅgāmo bhavissati. Niṭṭhitaṃ te((32 [BJTS]  = Niṭṭhitaṃ te +   3. Niṭṭhitaṃ-machasaṃ. Syā. [PTS])) navaṃ cakkayuganti. Imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitanti. Sakkasi pana me samma rathakāra, imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetunti? Sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi. Atha kho bhikkhave rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā pacetano tenupasaṅkami. Upasaṅkamitvā rājānaṃ pacetanaṃ etadavoca: idante deva navaṃ cakkayugaṃ niṭṭhitanti. Yañca te idaṃ samma rathakāra, cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi, yañca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ. Imesaṃ kiṃ nānākaraṇaṃ nesāhaṃ((33 [BJTS]  = nesāhaṃ +   4. Nāhaṃ - sīmu. Nesaṃ nāhaṃ-[PTS])) kiñci nānākaraṇaṃ passāmīti. Atthevesaṃ deva nānākaraṇaṃ, passatu devo nānākaraṇanti. 
 +
 +Atha kho bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ, taṃ pavattesi. Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati. Yaṃ pana taṃ cakkaṃ chahi māsehi <span pts_page #pts.112>[PTS page 112]</span> niṭṭhitaṃ chārattūnehi taṃ pavattesi. Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi. 
 +
 +Ko nu kho samma rathakāra, hetu, ko paccayo. Yamidaṃ cakkaṃ chahi divasehi niṭṭhitaṃ, taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati? Ko pana samma rathakāra, hetu, ko paccayo? Yamidaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi, taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti? Yamidaṃ deva, cakkaṃ chahi divasehi niṭṭhitaṃ. Tassa nemīpi savaṃkā sadosā sakasāvā. Arāpi savaṃkā sadosā sakasāvā. Nābhīpi savaṃkā sadosā sakasāvā. Taṃ nemiyāpi savaṃkattā sadosattā sakasāvattā, arānampi savaṃkattā sadosattā sakasāvattā, nābhiyāpi savaṃkattā sadosattā sakasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati. Yaṃ pana taṃ deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi. Tassa nemīpi avaṃkā adosā akasāvā. Arāpi avaṃkā adosā akasāvā. Nābhīpi avaṃkā adosā akasāvā. Taṃ nemiyāpi avaṃkattā adosattā akasāvattā, arānampi avaṃkattā adosattā akasāvattā, nābhiyāpi avaṃkattā adosattā akasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati. Tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti. 
 +
 +<span bjt_page #bjt.214>[BJT page 214]</span>  
 +
 +Siyā kho pana bhikkhave tumhākaṃ evamassa: añño nūna tena samayena so rathakāro ahosīti. Na kho panetaṃ bhikkhave evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena so rathakāro ahosiṃ. Tadā panāhaṃ bhikkhave kusalo dāruvaṅkānaṃ dārudosānaṃ dārukasāvānaṃ. Etarahi kho panāhaṃ bhikkhave arahaṃ sammāsambuddho kusalo kāyavaṅkānaṃ kāyadosānaṃ kāyakasāvānaṃ. Kusalo vacīvaṅkānaṃ vacīdosānaṃ vacīkasāvānaṃ. Kusalo manovaṅkānaṃ manodosānaṃ manokasāvānaṃ. 
 +
 +Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo. Vacīvaṅko appahīno vacīdoso vacīkasāvo. Manovaṅko appahīno manodoso <span pts_page #pts.113>[PTS page 113]</span> manokasāvo. Evaṃ papatikā te bhikkhave imasmā dhammavinayā. Seyyathāpi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ.
 +
 +Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno kāyadoso kāyakasāvo. Vacīvaṅko pahīno vacīdoso vacīkasāvo. Manovaṅko pahīno manodoso manokasāvo. Evaṃ patiṭṭhitā te bhikkhave imasmiṃ dhammavinaye. Seyyathāpi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi. 
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: kāyavaṅkaṃ pajahissāma, kāyadosaṃ kāyakasāvaṃ. Vacīvaṅkaṃ pajahissāma, vacīdosaṃ vacīkasāvaṃ. Manovaṅkaṃ pajahissāma, manodosaṃ manokasāvanti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [Apaṇṇakasuttaṃ] ====
 +
 +<span para #para_3.1.2.6>[3.1.2.6]</span> (Sāvatthinidānaṃ:) 16. Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ((34 [BJTS]  =  apaṇṇakataṃ + 1.Apaṇṇakapaṭipadaṃ - syā. Machasaṃ)) paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti, āsavānaṃ khayāya. Katamehi tīhi: idha bhikkhave bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti. 
 +
 +Kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ((35 [BJTS]  = Yatvādhikaraṇametaṃ + 2. Yatvādhikaraṇāmetaṃ - machasaṃ. Syā.)) cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.
 +
 +Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.
 +
 +Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati.
 +
 +Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.
 +
 +Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati.
 +
 +Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti. <span bjt_page #bjt.216>[BJT page 216]</span> <span pts_page #pts.114>[PTS page 114]</span> 
 +
 +Kathañca bhikkhave bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya. Yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. 
 +
 +Kathañca bhikkhave bhikkhū jāgariyaṃ anuyutto hoti: idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti āsavānaṃ khayāyāti.
 +
 +==== [Attabyābādhasuttaṃ] ====
 +
 +<span para #para_3.1.2.7>[3.1.2.7]</span> 17. Tayome bhikkhave dhammā attavyābādhāyapi saṃvattanti, paravyābādhāyapi saṃvattanti, ubhayavyābādhāyapi saṃvattanti. Katame tayo: kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Ime kho bhikkhave tayo dhammā attavyābādhāyapi saṃvattanti, paravyābādhāyapi saṃvattanti. Ubhayavyābādhāyapi saṃvattanti. 
 +
 +Tayome bhikkhave dhammā nevattavyābādhāyapi saṃvattanti. Na paravyābādhāyapi saṃvattanti. Na ubhayavyābādhāyapi saṃvattanti. Katame tayo: kāyasucaritaṃ. Vacīsucaritaṃ, manosucaritaṃ. Ime kho bhikkhave tayo dhammā nevattavyābādhāyapi saṃvattanti. Na paravyābādhāyapi saṃvattanti. Na ubhayavyābādhāyapi saṃvattantīti. <span pts_page #pts.115>[PTS page 115]</span>
 +
 +==== [Devalokasuttaṃ] ====
 +
 +<span para #para_3.1.2.8>[3.1.2.8]</span> 18. Sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: devalokūpapattiyā āvuso samaṇe gotame brahmacariyaṃ vussatīti?((36 [BJTS]  = vussatīti? + 1. Vussathāti- sīmu, machasaṃ.)) Nanu tumhe bhikkhave evaṃ puṭṭhā aṭṭīyeyyātha, harāyeyyātha, jiguccheyyāthāti? Evambhante. Iti kira tumhe bhikkhave dibbena āyunā aṭṭīyatha, harāyatha, jigucchatha. Dibbena vaṇṇena - dibbena sukhena - dibbena yasena - dibbena ādhipateyyena, aṭṭīyatha, harāyatha, jigucchatha. Pageva kho pana bhikkhave tumhehi kāyaduccaritena aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ. Vacī duccaritena aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ. Manoduccaritena aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ. <span bjt_page #bjt.218>[BJT page 218]</span>
 +
 +==== [Paṭhamapāpaṇikasuttaṃ] ====
 +
 +<span para #para_3.1.2.9>[3.1.2.9]</span> 19. Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ.((37 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.)) Katamehi tīhi: idha bhikkhave pāpaṇiko pubbanhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti, majjhantikaṃ((38 [BJTS]  = majjhantikaṃ + 2. Majjhantikasamayaṃ- machasaṃ syā.)) samayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti, sāyanhasamayaṃ na sakkaccaṃ kammantaṃ adiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ.((39 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.))
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.((40 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.)) Katamehi tīhi: idha bhikkhave bhikkhu pubbanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti, majjhantikaṃ samayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Sāyanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.((41 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.)) <span pts_page #pts.116>[PTS page 116]</span> 
 +
 +Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ.((42 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.)) Katamehi tīhi: idha bhikkhave pāpaṇiko pubbanhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti, majjhantikaṃ samayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti. Sāyanhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ. 
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ anadhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.((43 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.)) Katamehi tīhi: idha bhikkhave bhikkhu pubbanhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Majjhantikaṃ samayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Sāyanhasamayaṃ sakkaccaṃ samādhinimittaṃ adiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.((44 [BJTS]  = phātikattuṃ. + 1.Phātikātuṃ- [pts.] Syā. Phātiṃ kātuṃ -machasaṃ.))
 +
 +==== [Dutiyapāpaṇikasuttaṃ] ====
 +
 +<span para #para_3.1.2.10>[3.1.2.10]</span> 20. Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirasseva mahantattaṃ((45 [BJTS]  = mahantattaṃ + 2. Majjhantikasamayaṃ- machasaṃ syā.)) vepullattaṃ pāpuṇāti bhogesu. Katamehi tīhi: idha bhikkhave pāpaṇiko cakkhumā ca hoti, vidhuro ca, nissayasampanno ca. <span bjt_page #bjt.220>[BJT page 220]</span>  
 +
 +Kathañca bhikkhave pāpaṇiko cakkhumā hoti: idha bhikkhave pāpaṇiko paṇiyaṃ jānāti. Idaṃ paṇiyaṃ evaṃ kītaṃ evaṃ vikkayamānaṃ ettakaṃ mūlaṃ bhavissati ettako udayoti.((46 [BJTS]  = udayoti + 1.Udadayoti. - Katthaci.)) Evaṃ kho bhikkhave pāpaṇiko cakkhumā hoti. Kathañca bhikkhave pāpaṇiko vidhuro hoti: idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṃ ketuñca vikketuñca. Evaṃ kho bhikkhave pāpaṇiko vidhuro hoti. 
 +
 +Kathañca bhikkhave pāpaṇiko nissayasampanno hoti: <span pts_page #pts.117>[PTS page 117]</span> idha bhikkhave pāpaṇiko ye te gahapati vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naṃ evaṃ jānanti: ayaṃ kho bhavaṃ pāpaṇiko cakkhumā ca vidhuro ca paṭibalo puttadārañca posetuṃ. Amhākañca kālena kālaṃ anuppadātunti. Te naṃ bhogehi nipatanti: ito samma pāpaṇika, bhoge haritvā((47 [BJTS]  = haritvā + 2. Karitvā - machasaṃ)) puttadārañca posehi amhākañca kālena kālaṃ anuppadehīti. Evaṃ kho bhikkhave pāpaṇiko nissayasampanno hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirasseva mahantattaṃ((48 [BJTS]  = mahantattaṃ +   3. Mahattaṃ - machasaṃ.)) vepullattaṃ pāpuṇāti bhogesu. 
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirasseva mahantattaṃ((49 [BJTS]  = mahantattaṃ+   3. Mahattaṃ - machasaṃ.)) vepullattaṃ pāpuṇāti kusalesu dhammesu, katamehi tīhi: idha bhikkhave bhikkhu cakkhumā ca hoti vidhuro ca nissayasampanno ca. Kathañca bhikkhave bhikkhu cakkhumā hoti: idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu cakkhumā hoti. 
 +
 +Kathañca bhikkhave bhikkhu nissayasampanno hoti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati idaṃ bhante kathaṃ? Imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti, anekavihitesu((50 [BJTS]  =  anekavihitesu +   4. Anekavihitesu ca - machasaṃ.)) kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu nissayasampanno hoti. <span pts_page #pts.118>[PTS page 118]</span> imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirasseva mahantattaṃ((51 [BJTS]  = mahantattaṃ +   3.  Mahattaṃ - machasaṃ.)) vepullattaṃ pāpuṇāti kusalesu dhammesūti. 
 +
 +<div centeralign>Paṭhamabhāṇavāro niṭṭhito.
 +
 +Tassuddānaṃ((52 [BJTS]  = +  Tassuddānaṃ:- ñātosaraṇīso bhikkhu -cakkavatti sacetano, apaṇṇakattā devo ca duvepāpaṇikena cāti-machasaṃ.))
 +
 +Vaggo dutiyo.</div>
 +
 +===== [3. Puggalavaggo] =====
 +<span para #para_3.1.3>[3.1.3]</span>
 +<div ref_source><span sang_id #sut.an.03.v03>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v03]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v03_att|att]]</span></div>
 +<span bjt_page #bjt.222>[BJT page 222]</span>  
 +
 +==== [Samiddhasuttaṃ] ====
 +
 +<span para #para_3.1.3.1>[3.1.3.1]</span> 21. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ca saviṭṭho((53 [BJTS]  = saviṭṭho + 1. Samīdho-machasaṃ)) āyasmā ca mahākoṭṭhito yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ saviṭṭhaṃ āyasmā sāriputto etadavoca:
 +
 +Tayome āvuso saviṭṭha1, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi, diṭṭhappatto,((54 [BJTS]  = diṭṭhappatto + 2. diṭṭhippatto - katthaci)) saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ((55 [BJTS]  = Imesaṃ +   3.  Imesaṃ āvuso- machasaṃ)) kho āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti. 
 +
 +Tayome āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhāvimutto, ayaṃ me puggalo khamati, imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca, paṇītataro ca. Taṃ kissa hetu, imassāvuso puggalassa saddhindriyaṃ adhimattanti. 
 +
 +Atha kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: tayo me āvuso koṭṭhita, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. <span pts_page #pts.119>[PTS page 119]</span> imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati, abhikkantataro ca paṇītataro cāti. 
 +
 +Tayome āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāyasakkhi, ayaṃ me puggalo khamati, imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassāvuso puggalassa samādhindriyaṃ adhimattanti. 
 +
 +Atha kho āyasmā mahākoṭṭhito((56 [BJTS]  = mahākoṭṭhito +   4.  Mahākoṭṭhako-machasaṃ.)) āyasmantaṃ sāriputtaṃ etadavoca: tayo me āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati, abhikkantataro ca paṇītataro cāti. <span bjt_page #bjt.224>[BJT page 224]</span>
 +
 +Tayome āvuso koṭṭhita, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭhappatto, ayaṃ me puggalo khamati, imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassāvuso puggalassa paññindriyaṃ adhimattanti. 
 +
 +Atha kho āyasmā sāriputto āyasmantañca saviṭṭhaṃ āyasmantañca mahākoṭṭhitaṃ etadavoca: vyākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā ne bhagavā vyākarissati, tathā naṃ dhāressāmāti. 
 +
 +Evamāvusoti. Kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito āyasmato sāriputtassa paccassosuṃ. Atha kho āyasmā ca sāriputto āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. <span pts_page #pts.120>[PTS page 120]</span> ekamantaṃ nisinno kho āyasmā sāriputto yāvatako ahosi āyasmatā ca saviṭṭhena āyasmatā ca mahākoṭṭhitena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. 
 +
 +Na khottha((57 [BJTS]  = khottha + 1. Nakhettha- machasaṃ.)) sāriputta sukaraṃ ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti. Ṭhānaṃ hetaṃ sāriputta, vijjati, yvāyaṃ puggalo saddhāvimutto svāssa arahattāya paṭipanno. Yvāyaṃ puggalo kāyasakkhi, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṃ puggalo diṭṭhappatto, sopassa sakadāgāmī vā, anāgāmī vā. Na khottha sāriputta sukaraṃ, ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti. 
 +
 +Ṭhānaṃ hetaṃ sāriputta vijjati, yvāyaṃ puggalo kāyasakkhi svāssa arahattāya paṭipanno. Yvāyaṃ puggalo saddhāvimutto, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṃ puggalo diṭṭhappatto, sopassa sakadāgāmī vā anāgāmī vā. Na khottha sāriputta sukaraṃ ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti. 
 +
 +Ṭhānaṃ hetaṃ sāriputta vijjati, yvāyaṃ puggalo diṭṭhappatto svāssa arahā, vā arahattāya paṭipanno. Yvāyaṃ puggalo saddhāvimutto, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṃ puggalo kāyasakkhi, sopassa sakadāgāmī vā anāgāmī vā. Na khottha sāriputta sukaraṃ ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.<span bjt_page #bjt.226>[BJT page 226]</span>  
 +
 +==== [Gilānasuttaṃ] ====
 +
 +<span para #para_3.1.3.2>[3.1.3.2]</span> (Sāvatthinidānaṃ:) 22. Tayo'me bhikkhave gilānā santo saṃvijjamānā lokasmiṃ. Katame tayo: idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni, alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni, alabhanto vā sappāyāni bhesajjāni, <span pts_page #pts.121>[PTS page 121]</span> labhanto vā patirūpaṃ upaṭṭhākaṃ, alabhanto vā patirūpaṃ upaṭṭhākaṃ, neva vuṭṭhāti tamhā ābādhā. 
 +
 +Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni, alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni, alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṃ upaṭṭhākaṃ, alabhanto vā patirūpaṃ upaṭṭhākaṃ, vuṭṭhāti tamhā ābādhā. 
 +
 +Idha pana bhikkhave ekacco gilāno labhanto'va sappāyāni bhojanāni no alabhanto, labhanto'va sappāyāni bhesajjāni no alabhanto, labhanto'va patirūpaṃ upaṭṭhākaṃ no alabhanto, vuṭṭhāti tamhā abādhā. 
 +
 +Tatra bhikkhave yvāyaṃ gilāno labhanto'va sappāyāni bhojanāni no alabhanto, labhanto'va sappāyāni bhesajjāni no alabhanto, labhanto'va patirūpaṃ upaṭṭhākaṃ no alabhanto, vuṭṭhāti tamhā ābādhā, imaṃ kho bhikkhave gilānaṃ paṭicca gilānabhattaṃ anuññātaṃ, gilānabhesajjaṃ anuññātaṃ, gilānupaṭṭhāko anuññāto; imañca pana bhikkhave gilānaṃ paṭicca aññepi gilānā upaṭṭhātabbā. Ime kho bhikkhave tayo gilānā santo saṃvijjamānā lokasmiṃ. 
 +
 +Evameva kho bhikkhave tayo me gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ katame. Tayo: idha bhikkhave ekacco puggalo labhanto vā tathāgataṃ dassanāya, alabhanto vā tathāgataṃ dassanāya, labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, nevokkamati((58 [BJTS]  = nevokkamati + 1. Neva okkamati- machasaṃ. [PTS] Syā.)) niyāmaṃ kusalesu dhammesu sammattaṃ. 
 +
 +Idha pana bhikkhave ekacco puggalo labhanto vā tathāgataṃ dassanāya, alabhanto vā tathāgataṃ dassanāya, labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, vokkamati((59 [BJTS]  = vokkamati+ 3.  Labhanto-syā. [PTS])) niyāmaṃ kusalesu dhammesu sammattaṃ. 
 +
 +Idha pana bhikkhave ekacco puggalo labhanto'va((60 [BJTS]  = labhanto'va +   3.  Labhanto-syā. [PTS])) tathāgataṃ dassanāya. No alabhanto, labhanto'va tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, no alabhanto, vokkamati((61 [BJTS]  = vokkamati + 2.  Okkamati - machasaṃ. Syā. [PTS])) niyāmaṃ kusalesu dhammesu sammattaṃ. <span pts_page #pts.122>[PTS page 122]</span> 
 +
 +Tatra bhikkhave yvāyaṃ puggalo labhanto'va tathāgataṃ dassanāya, no alabhanto, labhanto'va tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, no alabhanto, vokkamati((62 [BJTS]  = vokkamati +   3.  Labhanto-syā. [PTS])) niyāmaṃ kusalesu dhammesu sammattaṃ. Imaṃ kho bhikkhave puggalaṃ paṭicca dhammadesanā anuññātā. Imañca pana bhikkhave puggalaṃ paṭicca aññesampi dhammo desetabbo. Ime kho bhikkhave tayo gilānūpamā puggalā santo saṃvijjamānā lokasminti. <span bjt_page #bjt.228>[BJT page 228]</span>
 +
 +==== [Saṅkhārasuttaṃ] ====
 +
 +<span para #para_3.1.3.3>[3.1.3.3]</span> 23. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: idha bhikkhave ekacco puggalo sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ, seyyathāpi sattā nerayikā. 
 +
 +Idha pana bhikkhave ekacco puggalo abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā subhakiṇhā. 
 +
 +Idha pana bhikkhave ekacco puggalo sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi <span pts_page #pts.123>[PTS page 123]</span> abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.
 +
 +==== [Bahukārasuttaṃ] ==== 
 +
 +<span para #para_3.1.3.4>[3.1.3.4]</span> 24. Tayo'me bhikkhave puggalā puggalassa bahukārā. Katame tayo: yaṃ bhikkhave puggalaṃ āgamma puggalo buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro. 
 +
 +Puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro.  <span bjt_page #bjt.230>[BJT page 230]</span>  
 +
 +Puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; ayaṃ bhikkhave puggalo imassa puggalassa bahukāro. Ime kho bhikkhave tayo puggalā puggalassa bahukārā. 
 +
 +Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa natthañño puggalo bahukārataroti vadāmi. Imesañca bhikkhave tiṇṇaṃ puggalānaṃ iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ abhivādana paccuṭṭhāna añjalikamma sāmīcikamma cīvarapiṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārānuppadānenāti.
 +
 +==== [Vajirūpamasuttaṃ] ====
 +
 +<span para #para_3.1.3.5>[3.1.3.5]</span> 25. Tayo'me bhikkhave puggalā santo saṃvijjamānā <span pts_page #pts.124>[PTS page 124]</span> lokasmiṃ. Katame tayo: arukūpamacitto puggalo, vijjūpamacitto((63 [BJTS]  = vijjūpamacitto  + 1.Vijjupamacitto- [PTS])) puggalo, vajirūpamacitto((64 [BJTS]  = vajirūpamacitto + 2. Vajirūpamacitto-[PTS])) puggalo. 
 +
 +Katamo ca bhikkhave arukūpamacitto puggalo: idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, byāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi((65 [BJTS]  = Seyyathāpi +   3. Seyyathāpi nāma - [PTS])) bhikkhave duṭṭhārukā((66 [BJTS]  = duṭṭhārukā +   4. Duṭṭhāruko- syā. Machasaṃ. [PTS])) kaṭṭhena vā kaṭhalena((67 [BJTS]  = kaṭhalena +   5.Kaṭhalāya vā-sī1. Machasaṃ. Syā. [PTS])) vā ghaṭṭitā((68 [BJTS]  = vā ghaṭṭitā +   6. Ghaṭṭito-machasaṃ. Syā. [PTS])) bhiyyosomattāya assandati;((69 [BJTS]  = assandati; +   7. Assavanoti- sīmu. Āsavaṃ deti- [pts.] Machasaṃ, syā.)) evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, byāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, ayaṃ vuccati bhikkhave arukūpamacitto puggalo. 
 +
 +Katamo ca bhikkhave vijjūpamacitto puggalo: idha bhikkhave ekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Seyyathāpi bhikkhave cakkhumā puriso rattandhakāratimisāyaṃ vijjantarikāya rūpāni passeyya, evameva kho bhikkhave idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave vijjūpamacitto puggalo. 
 +
 +Katamo ca bhikkhave vajirūpamacitto puggalo: idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi bhikkhave vajirassa natthi kiñci abhejjaṃ, maṇi vā pāsāṇo vā. Evameva kho bhikkhave idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī. Ayaṃ vuccati bhikkhave vajirūpamacitto puggalo. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. <span bjt_page #bjt.232>[BJT page 232]</span>
 +
 +==== [Sevitabbasuttaṃ] ====
 +
 +<span para #para_3.1.3.6>[3.1.3.6]</span> 26. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: atthi bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Atthi bhikkhave <span pts_page #pts.125>[PTS page 125]</span> puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. 
 +
 +Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo: idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya. Evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayāya((70 [BJTS]  = anuddayāya + 1.Anuddayā. Anukampā- syā. Machasaṃ. Sī1 [PTS])) aññatra anukampāya. 
 +
 +Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo: idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya. Evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu: sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati, sā ca no pavattanī((71 [BJTS]  = pavattanī+ 2. Pavattinī - machasaṃ.)) bhavissati, sā ca no phāsu bhavissati. Samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati, sā ca no pavattanī((72 [BJTS]  = pavattanī+ 2. Pavattinī - machasaṃ.)) bhavissati. Sā ca no phāsu bhavissati. Paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati, sā ca no pavattanī((73 [BJTS]  = pavattanī + 2. Pavattinī - machasaṃ.)) bhavissati, sā ca no phāsu bhavissatīti. Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. 
 +
 +Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo: idha bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu: iti aparipūraṃ vā sīlakkhandhaṃ paripūressāmi, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahessāmi. Aparipūraṃ vā samādhikkhandhaṃ paripūressāmi, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahessāmi. Aparipūraṃ vā paññākkhandhaṃ paripūressāmi, paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahessāmīti. Tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Ime ko bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. <span pts_page #pts.126>[PTS page 126]</span> 
 +
 +1. Nihīyati puriso nihīnasevī\\
 +Na ca hāyetha kadāci tulyasevī,\\
 +Seṭṭhamupanamaṃ udeti khippaṃ\\
 +Tasmā attano uttariṃ bhajethāti. <span bjt_page #bjt.234>[BJT page 234]</span>
 +
 +==== [Jigucchitabbasuttaṃ] ====
 +
 +<span para #para_3.1.3.7>[3.1.3.7]</span> 27. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: atthi bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Atthi bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Atthi bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo. 
 +
 +Katamo ca bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo: idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asuci saṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto. Evarūpo bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṃ kissa hetu: kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho taṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti. Seyyathāpi bhikkhave ahi gūthagato, kiñcāpi na daṃsati, atha naṃ makkheti. Evameva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti. Tasmā evarūpo puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. 
 +
 +Katamo ca bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo: idha bhikkhave ekacco puggalo kodhano hoti <span pts_page #pts.127>[PTS page 127]</span> upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave duṭṭhārukā((74 [BJTS]  = duṭṭhārukā + 2. Duṭṭhāruko- machasaṃ. Syā. [PTS])) kaṭṭhena vā kaṭhalena vā ghaṭṭitā((75 [BJTS]  = ghaṭṭitā +   3. Ghaṭṭito- machasaṃ. Syā. [PTS])) bhiyyosomattāya assandati.((76 [BJTS]  = assandati. +   4. Āsavaṃ deti-machasaṃ)) Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave tindukālātaṃ kaṭṭhena vā kaṭhalena((77 [BJTS]  =  kaṭhalena +   5.  Kaṭhalāya vā - sīmu. Machasaṃ, syā. [PTS])) vā ghaṭṭitaṃ bhiyyosomattāya cicciṭāyati, ciṭiciṭāyati. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalena((78 [BJTS]  =  kaṭhalena +   5. Kaṭhalāya vā - sīmu. Machasaṃ, syā. [PTS])) vā ghaṭṭito bhiyyosomattāya duggandho hoti. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca apaccayañca pātukaroti, evarūpo bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṃ kissa hetu: akkoseyyāthāpi maṃ, paribhāseyyāthāpi maṃ, anatthampi maṃ kareyyāti, tasmā evarūpo puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. <span bjt_page #bjt.236>[BJT page 236]</span>  
 +
 +Katamo ca bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo: idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Evarūpo bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo. Taṃ kissa hetu: kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati. Atha kho naṃ kalyāṇo kittisaddo abbhuggacchati: "kalyāṇamitto purisapuggalo, kalyāṇasahāyo, kalyāṇasampavaṅko"ti. Tasmā evarūpo puggalo sevitabbo, bhajitabbo, payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. 
 +
 +2. Nīhīyati puriso nihīnasevi\\
 +Na ca hāyetha kadāci tulyasevī,\\
 +Seṭṭhamupanamaṃ udeti khippaṃ\\
 +Tasmā attano uttariṃ bhajethāti.
 +
 +==== [Gūthabhāṇīsuttaṃ] ====
 +
 +<span para #para_3.1.3.8>[3.1.3.8]</span> 28. Tayo'me bhikkhave puggalā santo saṃvijjamānā <span pts_page #pts.128>[PTS page 128]</span> lokasmiṃ. Katame tayo: gūthabhāṇī pupphabhāṇī madhubhāṇī. 
 +
 +Katamo ca bhikkhave puggalo gūthabhāṇī: idha bhikkhave ekacco puggalo sabhaggato((79 [BJTS]  = sabhaggato + 1. Sabhāgato vā. - Syā. Kaṃ.)) vā parisaggato((80 [BJTS]  = parisaggato + 2. Parisagato vā - sīmu. Sī1 syā.)) vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho((81 [BJTS]  = ehambho +   3. Evambho purisa - [PTS])) purisa yaṃ jānāsi, taṃ vadehī"ti. So ajānaṃ vā āha "jānāmī" ti, jānaṃ vā āha "na jānāmī" ti, apassaṃ vā āha, "passāmī"ti. Passaṃ vā āha, "na passāmī"ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo gūthabhāṇī. 
 +
 +Katamo ca bhikkhave puggalo pupphabhāṇī: idha bhikkhave ekacco puggalo sabhaggato vā parisaggato((82 [BJTS]  = parisaggato + 2. Parisagato vā - sīmu. Sī1 syā.)) vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho((83 [BJTS]  = ehambho +   3. Evambho purisa - [PTS])) purisa, yaṃ jānāsi taṃ vadehī"ti. So ajānaṃ vā āha, "na jānāmī"ti, jānaṃ vā āha, "jānāmī"ti, apassaṃ vā āha, "na passāmī"ti, passaṃ vā āha, "passāmī"ti: iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo pupphabhāṇī. 
 +
 +Katamo ca bhikkhave puggalo madhubhāṇī: idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya((84 [BJTS]  = pharusāya +   4. Pharusā vācā - sīmu.)) vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā; tathārūpiṃ,((85 [BJTS]  = tathārūpiṃ + 5. Tathārūpaṃ - sīmu.)) vācaṃ bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo madhubhāṇī. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. <span bjt_page #bjt.238>[BJT page 238]</span>
 +
 +==== [Andhasuttaṃ] ====
 +
 +<span para #para_3.1.3.9>[3.1.3.9]</span> 29. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: andho ekacakkhu dvicakkhu. Katamo ca bhikkhave puggalo andho: idha bhikkhave ekaccassa puggalassa tathārūpaṃ <span pts_page #pts.129>[PTS page 129]</span> cakkhu na hoti, yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātikareyya.((86 [BJTS]  = phātikareyya + 1.)) Tathārūpampissa cakkhu na hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati bhikkhave puggalo andho. 
 +
 +Katamo ca bhikkhave puggalo ekacakkhu: idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti, yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātikareyya. Tathārūpampissa* cakkhu na hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati bhikkhave puggalo ekacakkhu. 
 +
 +Katamo ca bhikkhave puggalo dvicakkhu: idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti, yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātikareyya((87 [BJTS]  = phātikareyya + 1. Phātiṃ kareyya- machasaṃ. Syā.)) tathārūpampissa cakkhu hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati bhikkhave puggalo dvicakkhu. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. 
 +
 +3. Na ceva bhogā tathārūpā na ca puññāni kubbati,\\
 +Ubhayattha kaliggāho andhassa hatacakkhuno. 
 +
 +4. Athāparāyaṃ akkhāto ekacakkhu ca puggalo,\\
 +Dhammādhammena sasaṭho((88 [BJTS]  = sasaṭho + 2. Saṭhoso, -machasaṃ. Saṃsaṭṭho- katthaci.)) bhogāni pariyesati. 
 +
 +5. Theyyena kūṭakammena musāvādena cūbhayaṃ,\\
 +Kusalo hoti saṃghātuṃ((89 [BJTS]  = saṃghātuṃ +   3.  Saṃhātuṃ - syā.)) kāmabhogī ca mānavo,\\
 +Ito so nirayaṃ gantvā ekacakkhu vihaññati. 
 +
 +6. Dvicakkhu pana akkhāto seṭṭho purisapuggalo,\\
 +Dhammaladdhehi bhogehi uṭṭhānādhigataṃ dhanaṃ. <span pts_page #pts.130>[PTS page 130]</span> 
 +
 +7. Dadāti seṭṭhasaṅkappo avyaggamanaso((90 [BJTS]  = avyaggamanaso +   4.  Abyaggamānaso naro- machasaṃ.)) naro,\\
 +Upeti bhaddakaṃ ṭhānaṃ yattha ganatvā na socati. 
 +
 +8. Andhañca ekacakkhuñca ārakā parivajjaye,\\
 +Dvicakkhuṃ((91 [BJTS]  = Dvicakkhuṃ +   5. Dvicakkhuñca - [PTS])) pana sevetha seṭṭhaṃ purisapuggalanti. <span bjt_page #bjt.240>[BJT page 240]</span>
 +
 +==== [Avakujjasuttaṃ] ====
 +
 +<span para #para_3.1.3.10>[3.1.3.10]</span> 30. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo. 
 +
 +Katamo ca bhikkhave avakujjapañño puggalo: idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Seyyathāpi bhikkhave kumbho nikkujjo, tatra udakaṃ āsittaṃ vivaṭṭati, no saṇṭhāti. Evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti, ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Ayaṃ vuccati bhikkhave avakujjapañño puggalo. 
 +
 +Katamo ca bhikkhave ucchaṅgapañño puggalo: idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā, so tamhā āsanā <span pts_page #pts.131>[PTS page 131]</span> vuṭṭhahanto satisammosā pakireyya. Evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyesānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Ayaṃ vuccati bhikkhave ucchaṅgapañño puggalo. <span bjt_page #bjt.242>[BJT page 242]</span>  
 +
 +Katamo ca bhikkhave puthupañño puggalo: idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Seyyathāpi bhikkhave kumbho ukkujjo, tatra udakaṃ āsittaṃ saṇṭhāti, no vivaṭṭati. Evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Ayaṃ vuccati bhikkhave puthupañño puggalo. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. 
 +
 +9. Avakujjapañño puriso dummedho avicakkhaṇo,\\
 +Abhikkhaṇampi ce hoti gantā bhikkhūna santike. 
 +
 +10. Ādiṃ kathāya majjhañca pariyosānañca tādiso.\\
 +Uggahetuṃ na sakkoti paññā hissa na vijjati. 
 +
 +11. Ucchaṅgapañño puriso seyyo etena vuccati,\\
 +Abhikkhaṇampi ce hoti gantā bhikkhūna santike. 
 +
 +12. Ādiṃ kathāya majjhañca pariyāsānañca tādiso,\\
 +Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ,\\
 +Vuṭṭhito((92 [BJTS]  = Vuṭṭhito + 1. Vuṭṭhito ca kho - machasaṃ.)) nappajānāti gahitampissa((93 [BJTS]  = gahitampissa + 2. Gahitaṃ hissa- syā-kaṃ.)) mussati. 
 +
 +13. Puthupañño ca puriso seyyo etehi vuccati,\\
 +Abhikkhaṇampi ce hoti gantā bhikkhūna santike. 
 +
 +14. Ādiṃ kathāya majjhañca pariyosānañca tādiso,\\
 +Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ. 
 +
 +15. Dhāreti seṭṭhasaṅkappo avyaggamanaso naro,\\
 +Dhammānudhammapaṭipanno dukkhassantakaro((94 [BJTS]  = dukkhassantakaro +   3. Dukkhassantakaro siyā- sīmu.)) siyāti. 
 +
 +<div centeralign>Puggalavaggo tatiyo.</div> 
 +
 +Tassuddānaṃ- samiddha gilānasaṅkhāra bahukārā vajirena ca\\
 +Sevī jiguccha gūthabhāṇī andho ca avakujjatāti. <span bjt_page #bjt.244>[BJT page 244]</span> <span pts_page #pts.132>[PTS page 132]</span> 
 +
 +===== [4. Devadūtavaggo] =====
 +<span para #para_3.1.4>[3.1.4]</span>
 +<div ref_source><span sang_id #sut.an.03.v04>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v04]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v04_att|att]]</span></div>
 +
 +==== [1. Sabrahmakasuttaṃ] ====
 +
 +<span para #para_3.1.4.1>[3.1.4.1]</span> (Sāvatthinidānaṃ:) 31. Sabrahmakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni((95 [BJTS]  = Sāhuneyyakāni + 1.Sāhuṇeyyāni- machasaṃ)) bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Brahmāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Pubbācariyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Āhuneyyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṃ. Āpādakā posakā imassa lokassa dassetāroti. 
 +
 +16. Brahmāti mātāpitaro pubbācariyāti vuccare, \\
 +Āhuneyyā ca puttānaṃ pajāya anukampakā. 
 +
 +17. Tasmā hi ne namasseyya sakkareyyātha paṇḍito, \\
 +Annena atha pānena vatthena sayanena ca, \\
 +Ucchādanena nahāpanena pādānaṃ dhovanena ca. 
 +
 +18. Tāya naṃ paricariyāya mātāpitusu paṇḍitā, \\
 +Idhaceva((96 [BJTS]  = Idhaceva + 2. Idheva naṃ - machasaṃ)) naṃ pasaṃsanti pecca sagge ca modatīti.
 +
 +==== [2. Ānandasuttaṃ] ====
 +
 +<span para #para_3.1.4.2>[3.1.4.2]</span> 32. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā((97 [BJTS]  = ahiṅkāramamiṅkāramānānusayā+   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā((98 [BJTS]  = ahiṅkāramamiṅkāramānānusayā +   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā?Ti. 
 +
 +Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā((99 [BJTS]  = ahiṅkāramamiṅkāramānānusayā +   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā((100 [BJTS]  = ahiṅkāramamiṅkāramānānusayā +   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) nāssu, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā((101 [BJTS]  = ahiṅkāramamiṅkāramānānusayā +   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) na honti, tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti. 
 +
 +Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā((102 [BJTS]  = ahiṅkāramamiṅkāramānānusayā +   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) na honti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā((103 [BJTS]  = ahiṅkāramamiṅkāramānānusayā +   3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṃ.)) na honti, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasmapajja vihareyyā?Ti. <span bjt_page #bjt.246>[BJT page 246]</span> <span pts_page #pts.133>[PTS page 133]</span> 
 +
 +Idhānanda bhikkhuno evaṃ hoti: etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ sabbasaṅkārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇanti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiṃ ca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā((104 [BJTS]  = ahiṅkāramamiṅkāramānānusayā+ 1. Ahaṅkāramamaṅkāramānānusayā- machasaṃ, [PTS])) nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyya((105 [BJTS]  = vihareyya. + 2. Vihareyyāti-machasaṃ. [PTS])). Idaṃ ca pana metaṃ ānanda sandhāya bhāsitaṃ pārāyaṇe puṇṇakapañhe:
 +
 +19, Saṅkhāya lokasmiṃ parovarāni((106 [BJTS]  = parovarāni +   3. Paroparāni - machasaṃ. Syā))\\
 +Yassiñjitaṃ natthi kuhiñci loke, \\
 +Santo vidhūmo anīgho nirāso\\
 +Atāri so jātijaranti brūmī'ti.
 +
 +==== [3. Sāriputtasuttaṃ] ====
 +
 +<span para #para_3.1.4.3>[3.1.4.3]</span> 33. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: saṅkhittenapi kho ahaṃ sāriputta dhammaṃ deseyyaṃ, vitthārenapi kho ahaṃ sāriputta dhammaṃ deseyyaṃ, saṅkhittavitthārenapi kho ahaṃ sāriputta dhammaṃ deseyyaṃ, aññātāro((107 [BJTS]  = dhammaṃ deseyyaṃ, aññātāro +   4. Dhammassa aññātāro -syā.)) ca dullabhāti. Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā saṅkhittenapi dhammaṃ deseyya, vitthārenapi dhammaṃ deseyya, saṅkhittavitthārenapi dhammaṃ deseyya, bhavissanti dhammassa aññātāroti. 
 +
 +Tasmātiha sāriputta evaṃ sikkhitabbaṃ: imasmiṃ ca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na bhavissanti, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmāti. Evaṃ hi vo sāriputta sikkhitabbaṃ. 
 +
 +Yato ca kho sāriputta bhikkhuno imasmiṃ ca <span pts_page #pts.134>[PTS page 134]</span> saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na honti, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharati. Ayaṃ vuccati sāriputta bhikkhu acchecchi,((108 [BJTS]  = acchecchi +   5. Acchejji - syā. Kaṃ.)) taṇhaṃ, vāvattayī((109 [BJTS]  = vāvattayī +   6.Vivattayi - machasaṃ.)) saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa. Idaṃ ca pana metaṃ sāriputta sandhāya bhāsitaṃ pārāyaṇe udayapañhe. 
 +
 +20. Pahāṇaṃ kāmasaññānaṃ domanassānacūbhayaṃ, \\
 +Thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇaṃ, 
 +
 +21. Upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ, \\
 +Aññāvimokkhaṃ pabrūmi avijjāyappabhedanaṃ'ti. <span bjt_page #bjt.248>[BJT page 248]</span>
 +
 +==== [4. Nidānasuttaṃ] ====
 +
 +<span para #para_3.1.4.4>[3.1.4.4]</span> 34. Tīṇi'māni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. 
 +
 +Yaṃ bhikkhave lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā,((110 [BJTS]  =  upapajje vā + 1.Upapajja vā - machasaṃ.)) apare vā pariyāye. 
 +
 +Yaṃ bhikkhave dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassakammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje((111 [BJTS]  =  upapajje vā + 1.Upapajja vā - machasaṃ.)) vā, apare vā pariyāye. 
 +
 +Yaṃ bhikkhave mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, <span pts_page #pts.135>[PTS page 135]</span> tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. 
 +
 +Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni, devo ca sammā dhāraṃ anuppaveccheyya, evassu tāni bhikkhave bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ. Evameva kho bhikkhave yaṃ lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye. 
 +
 +Yaṃ dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassakammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje((112 [BJTS]  =  upapajje vā, + 1.Upapajja vā - machasaṃ.)) vā, apare vā pariyāye. Yaṃ mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye. <span bjt_page #bjt.250>[BJT page 250]</span>  
 +
 +Tīṇi'māni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: alobho nidānaṃ kammānaṃ samudayāya, adoso nidānaṃ kammānaṃ samudayāya, amoho nidānaṃ kammānaṃ samudayāya. 
 +
 +Yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, lobhe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ((113 [BJTS]  =  anabhāvakataṃ + 1. Anabhāvaṃ kataṃ -machasaṃ. Syā.)) āyatiṃ anuppādadhammaṃ. 
 +
 +Yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, dose vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ((114 [BJTS]  = anabhāvakataṃ + 1. Anabhāvaṃ kataṃ -machasaṃ. Syā.)) āyatiṃ anuppādadhammaṃ. 
 +
 +Yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, mohe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. 
 +
 +Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni <span pts_page #pts.136>[PTS page 136]</span> avātātapahatāni sārādāni sukhasayitāni. Tāni puriso agginā daheyya, agginā dahitvā masiṃ kareyya, masiṃ karitvā mahāvāte vā opuṇeyya,((115 [BJTS]  = opuṇeyya + 2. Ophuṇeyya- machasaṃ.)) nadiyā vā sīghasotāya pavāheyya, evassu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppadadhammāni. Evameva kho bhikkhave yaṃ alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, lobhe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. 
 +
 +Yaṃ adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, dose vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ((116 [BJTS]  = anabhāvakataṃ + 1. Anabhāvaṃ kataṃ -machasaṃ. Syā.)) āyatiṃ anuppādadhammaṃ. Yaṃ amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, mohe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti. 
 +
 +22. Lobhajaṃ dosajaṃ ceva mohajaṃ cāpaviddasu, \\
 +Yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ, \\
 +Idheva taṃ vedanīyaṃ vatthu aññaṃ na vijjati. 
 +
 +23. Tasmā lobhaṃ ca dosaṃ ca mohajaṃ cāpi viddasu, \\
 +Vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jahe'ti. <span bjt_page #bjt.252>[BJT page 252]</span>
 +
 +==== [5. Hatthakasuttaṃ] ====
 +
 +<span para #para_3.1.4.5>[3.1.4.5]</span> 35. Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati gomagge siṃsapāvane paṇṇasanthare. Atha ko hatthako āḷavako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane paṇṇasatthare nisinnaṃ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hatthako āḷavako bhagavantaṃ etadavoca: kacci bhante bhagavā sukhamasayitthāti? Evaṃ kumāra sukhamasayitthaṃ, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataroti. 
 +
 +Sītā bhante hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasantharo, viralāni <span pts_page #pts.137>[PTS page 137]</span> rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambavāto((117 [BJTS]  = verambavāto + 1.Veramho vato vāyati- machasaṃ)) vāti. Atha ca pana bhagavā evamāha: evaṃ kumāra sukhamasayitthaṃ; ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataroti. 
 +
 +Tena hi kumāra taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṃ vyākareyyāsi. Taṃ kimmaññasi kumāra? Idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phussitaggalaṃ pihitavātapānaṃ; tatrassa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavara paccattharaṇo((118 [BJTS]  = paccattharaṇo + 2. Kadalimigapavara paccattharaṇo - machasaṃ, syā[PTS])) sauttaracchado ubhatolohitakūpadhāno; telappadīpo cettha jhāyeyya; catasso ca pajāpatiyo manāpamanāpena paccupaṭṭhitāssu; taṃ kimmaññasi kumāra sukhaṃ vā so sayeyya, no vā, kathaṃ vā te ettha hotīti?
 +
 +Sukhaṃ so bhante sayeyya; ye ca pana loke sukhaṃ senti, so tesaṃ aññataroti. 
 +
 +Taṃ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā, yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti? Evaṃ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so rāgo tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ. Taṃ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā
 +
 +Kāyikā vā cetasikā vā, yehi so dosajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti? Evaṃ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto dosajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so doso tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ. Taṃ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ
 +
 +Mohajā pariḷāhā kāyikā vā cetasikā vā, yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti? Evaṃ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so moho tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato <span pts_page #pts.138>[PTS page 138]</span> anabhāvakato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ. <span bjt_page #bjt.254>[BJT page 254]</span>  
 +
 +24. Sabbadā ce sukhaṃ seti brāhmaṇo parinibbuto, \\
 +Ye na limpati((119 [BJTS]  = limpati + 1. Lippati- [PTS])) kāmesu sītibhūto nirūpadhi. 
 +
 +25. Sabbā āsattiyo chetvā vineyya hadaye daraṃ, \\
 +Upasanto sukhaṃ seti santiṃ pappuyya cetaso'ti.
 +
 +==== [6. Devadūtasuttaṃ] ====
 +
 +<span para #para_3.1.4.6>[3.1.4.6]</span> (Sāvatthinidānaṃ:) 36. Tīṇi'māni bhikkhave devadutāni. Katamāni tīṇi: idha bhikkhave ekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti: 'ayaṃ deva puriso amatteyyo apetteyyo asāmañño abrahmañño, na kulejeṭṭhāpacāyī, imassa devo daṇḍaṃ paṇetu'ti. 
 +
 +Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati, samanugāhati, samanubhāsati: 'ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta'nti. So evamāha: 'nāddasaṃ bhante'ti. 
 +
 +Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃsiro((120 [BJTS]  = khalitaṃsiro + 2. Khallita siraṃ - machasaṃ.)) valitaṃ tilakāhatagatta'nti. So evamāha: nā'ddasaṃ bhante'ti. 
 +
 +Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi jarādhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti?. <span pts_page #pts.139>[PTS page 139]</span> 'so evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. 
 +
 +Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho panetaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, na samaṇabrāhmaṇehi kataṃ. Atha kho tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī'ti. <span bjt_page #bjt.256>[BJT page 256]</span>  
 +
 +Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadutaṃ samanuyuñjati, samanugāhati, samanubhāsati: 'ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti?' So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānanti? So evamāha: 'addasaṃ bhante'ti. 
 +
 +Tamenaṃ bhikkhave yamo rājā evamāha: ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: ahampi khomhi vyādhidhammo vyādhiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti. So evamāhaṃ nāsakkhissaṃ((121 [BJTS]  = nāsakkhissaṃ + 1.Nāhaṃ sakkhissaṃ - [PTS])) bhante, pamādassaṃ bhanteti. 
 +
 +Tamenaṃ bhikkhave yamo rājā evamāha: <span pts_page #pts.140>[PTS page 140]</span> ']ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ; taṃ kho panetaṃ pāpaṃ((122 [BJTS]  = pāpaṃ kammaṃ + 2.Pāpakammaṃ-[PTS] Machasaṃ.)) kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, na samaṇabrāhmaṇehi kataṃ. Atha kho tayāvetaṃ pāpaṃ((123 [BJTS]  = pāpaṃ kammaṃ+ 2. Pāpakammaṃ-[PTS] Machasaṃ.)) kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī'ti. 
 +
 +Tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadutaṃ samanuyuñjati, samanugāhati, samanubhāsati: 'ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtanti?' So evamāha: 'nāddasaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātanti?. So evamāha: 'addasaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi maraṇadhammo, maraṇaṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṃ bhante, pamādassaṃ bhante'ti. Tamenaṃ bhikkhave yamo rājā evamāha: 'ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho panetaṃ pāpaṃ((124 [BJTS]  = pāpaṃ kammaṃ+ 2. Pāpakammaṃ-[PTS] Machasaṃ.)) kammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ. Atha kho tayāvetaṃ pāpaṃ((125 [BJTS]  =pāpaṃ kammaṃ + 2. Pāpakammaṃ-[PTS] Machasaṃ.)) kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī'ti. <span bjt_page #bjt.258>[BJT page 258]</span>  
 +
 +Tamenaṃ bhikkhave yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. <span pts_page #pts.141>[PTS page 141]</span> tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karonti, tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiyasmiṃ hatthe gamenti. Tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiyasmiṃ pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā((126 [BJTS]  = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṃ.)) kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ((127 [BJTS]  = pāpaṃ kammaṃ +  2. Pāpakammaṃ- machasaṃ, [PTS])) byantīhoti. 
 +
 +Tamenaṃ bhikkhave nirayapālā saṃvesetvā((128 [BJTS]  = saṃvesetvā +   3. Saṃkaḍḍhitvā kuṭhārīhi tacchenti - machasaṃ.)) kuṭhārīhi tacchanti. So tattha dukkhā tibbā((129 [BJTS]  =  tibbā  + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṃ.)) kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā 4uddhapādaṃ((130 [BJTS]  = uddhapādaṃ +  4.Uddhaṃpādaṃ - [PTS] machasaṃ, siya)) adhosiraṃ ṭhapetvā((131 [BJTS]  = ṭhapetvā +   5. Gahetvā-machasaṃ)) vāsīhi tacchanti. So tattha dukkhā tibbā((132 [BJTS]  = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṃ.)) kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sajotibhūtāya((133 [BJTS]  = sajotibhūtāya +   6.  Sañjotibhūtāya - syā, kaṃ)) sārentipi, paccāsārentipi so tattha dukkhā tibbā((134 [BJTS]  = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṃ.)) kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ bhikkhave nirayapālā uddhapādaṃ((135 [BJTS]  = uddhapādaṃ +   4.Uddhaṃpādaṃ - [PTS] machasaṃ, siya)) adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati.((136 [BJTS]  = paccati+   7.  Machasaṃ. Potthake ayaṃ pāṭho na dissate.)) So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave mahānirayo-:
 +
 +26. Catukkaṇṇo catudvāro vibhatto bhāgaso mito, \\
 +Ayopākārapariyanto ayasā paṭikujjito. <span pts_page #pts.142>[PTS page 142]</span> 
 +
 +27. Tassa ayomayā bhūmi jalitā tejasā yutā, \\
 +Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā'ti
 +
 +Bhūtapubbaṃ bhikkhave yamassa rañño etadahosi: 'ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṃ manussattaṃ labheyyaṃ, tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho, taṃ cāhaṃ bhagavantaṃ payirupāseyyaṃ, so ca me bhagavā dhammaṃ deseyya, tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti'. Taṃ kho panāhaṃ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṃ vadāmi. Api ca kho bhikkhave yadeva me sāmaññātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadevāhaṃ vadāmīti. <span bjt_page #bjt.260>[BJT page 260]</span>  
 +
 +28. Coditā devadūtehi ye pamajjanti mānavā, \\
 +Te dīgharattaṃ socanti hīnakāyūpagā narā. 
 +
 +29. Ye ca kho devadūtehi santo sappurisā idha, \\
 +Coditā nappamajjanti ariyadhamme kudācanaṃ.
 +
 +30. Upādāne bhayaṃ disvā jātimaraṇasambhave, \\
 +Anupādā vimuccanti jātimaraṇasaṅkhaye. 
 +
 +31. Te khoppattā((137 [BJTS]  = Te khoppattā + 1. Te appamattā - machasaṃ. Te khemappattā - [PTS] syā)) sukhitā((138 [BJTS]  = sukhitā + 2. Sukhino-machasaṃ.)) diṭṭhadhammābhinibbutā, \\
 +Sabbaverabhayātītā sabbadukkhaṃ upaccagunti.
 +
 +==== [7. Catumahārājasuttaṃ] ====
 +
 +<span para #para_3.1.4.7>[3.1.4.7]</span> 37. Aṭṭhamiyaṃ bhikkhave pakkhassa catunnaṃ mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti: ' kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti,((139 [BJTS]  = paṭijāgaranti+   3. Paṭijāgaronti - machasaṃ. Syā)) puññāni karontīti. 
 +
 +Cātuddasiyaṃ((140* [BJTS]  = Cātuddasiyaṃ +  * Cātuddasiṃ - machasaṃ.)) bhikkhave pakkhassa catunnaṃ mahārājānaṃ puttā imaṃ lokaṃ anuvicaranti, kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino <span pts_page #pts.143>[PTS page 143]</span> uposathaṃ upavasanti, paṭijāgaranti,((141 [BJTS]  = paṭijāgaranti+   3. Paṭijāgaronti - machasaṃ. Syā)) puññāni karontī'ti. Tadahu bhikkhave uposathe paṇṇarase cattāro mahārājā((142 [BJTS]  = mahārājā +   4. Mahārājāno-machasaṃ.)) sāmaññeva imaṃ lokaṃ anuvicaranti: 'kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karontī'ti
 +
 +Sace bhikkhave appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karonti, tamenaṃ bhikkhave cattāro mahārājā((143 [BJTS]  = mahārājā +   4.  Mahārājāno-machasaṃ.)) devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ((144 [BJTS]  = sudhammāyaṃ sabhāyaṃ +   7. Sudhammāya sabhāya - machasaṃ.)) sannisinnānaṃ sannipatitānaṃ ārocenti: appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karontī'ti. Tena((145 [BJTS]  = Tena +   5. Tena kho -machasaṃ.)) bhikkhave devā tāvatiṃsā anattamanā honti: dibbā vata bho kāyā parihāyissanti paripūrissanti asurā((146 [BJTS]  = asurā kāyāti+   6. Asurakāyā - machasaṃ. [PTS])) kāyāti. 
 +
 +Sace pana bhikkhave bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karonti. Tamenaṃ bhikkhave cattāro mahārājā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ārocenti: 'bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karonti'ti. Tena bhikkhave devā tāvatiṃsā attamanā honti: 'dibbā vata bho kāyā paripūrissantī, parihāyissanti asurā kāyāti.((147 [BJTS]  = asurā kāyāti  +    Asurakāyā - machasaṃ. [PTS])) <span bjt_page #bjt.262>[BJT page 262]</span>
 +
 +==== [8. Dutiyacatumahārājasuttaṃ] ====
 +
 +<span para #para_3.1.4.8>[3.1.4.8]</span> 38. Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno((148 [BJTS]  = anunayamāno + 1. Anusaññāyamāno - aṭṭhakathā)) tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi: <span pts_page #pts.144>[PTS page 144]</span> 
 +
 +32. Cātuddasiṃ pañcadasiṃ((149 [BJTS]  = Cātuddasiṃ pañcadasiṃ + 2. Cātuddasī [PTS])) yā ca pakkhassa aṭṭhamī((150 [BJTS]  = yā ca pakkhassa aṭṭhamī +   3. Yāva pakkhassa aṭṭhamiṃ - sīmu.))\\
 +Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ, \\
 +Uposathaṃ upavaseyya yo passa((151 [BJTS]  = yo passa +   4. Ye, pissa-machasaṃ)) mādiso naro'ti. 
 +
 +Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā, na sugītā, dubbhāsitā, na subhāsitā. Taṃ kissa hetu: sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho. Ye ca kho so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā((152 [BJTS]  = vusitavā + *. brahmacariyo- machasaṃ.)) katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacanāya:
 +
 +33. Cātuddasiṃ pañcadasiṃ((153 [BJTS]  = Cātuddasiṃ pañcadasiṃ + 2. Cātuddasī [PTS])) yā ca pakkhassa aṭṭhamī((154 [BJTS]  = yā ca pakkhassa aṭṭhamī +   3. Yāva pakkhassa aṭṭhamiṃ - sīmu.))\\
 +Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ, \\
 +Uposathaṃ upavaseyya yo passa((155 [BJTS]  = yo passa +   4. Ye, pissa-machasaṃ)) mādiso naro'ti. 
 +
 +Taṃ kissa hetu? So hi bhikkhave bhikkhu vītarāgo vītadoso vītamohoti. 
 +
 +Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 +
 +34. Cātuddasiṃ((156 [BJTS]  = Cātuddasiṃ pañcadasiṃ  + 2. Cātuddasī [PTS])) pañcadasiṃ yā ca pakkhassa aṭṭhamī,((157 [BJTS]  = yā ca pakkhassa aṭṭhamī,+ 3.  Yāva pakkhassa aṭṭhamiṃ - sīmu.))\\
 +Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ\\
 +Uposathaṃ upavaseyya yopassa((158 [BJTS]  = yopassa +   4. Ye, pissa-machasaṃ)) mādiso naro'ti. 
 +
 +Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā, na sugītā, dubbhāsitā, na subhāsitā. Taṃ kissa hetu: sakko hi bhikkhave devānamindo aparimutto jātiyā jarāmaraṇena((159 [BJTS]  = jarāmaraṇena +   5. Jarāya maraṇena-[PTS.])) sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi. 
 +
 +Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacanāya. -
 +
 +35. Cātuddasiṃ pañcadasiṃ((160 [BJTS]  = Cātuddasiṃ pañcadasiṃ + 2.Cātuddasī [PTS])) yā ca pakkhassa aṭṭhamī((161 [BJTS]  =yā ca pakkhassa aṭṭhamī +   3. Yāva pakkhassa aṭṭhamiṃ - sīmu.))\\
 +Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ, \\
 +Uposathaṃ upavaseyya yo passa((162 [BJTS]  =yo passa +   4. Ye, pissa-machasaṃ)) mādiso naro'ti. <span pts_page #pts.145>[PTS page 145]</span> 
 +
 +Taṃ kissa hetu: so hi bhikkhave bhikkhu parimutto jātiyā jarāmaraṇena((163 [BJTS]  = Jarāmaraṇena +   5. Jarāya maraṇena-[PTS.])) sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmi. <span bjt_page #bjt.264>[BJT page 264]</span>
 +
 +==== [9. Sukhumālasuttaṃ] ====
 +
 +<span para #para_3.1.4.9>[3.1.4.9]</span> 39. Sukhumālo ahaṃ bhikkhave paramasukhumālo. Accantasukhumālo. Mama sudaṃ bhikkhave pitu nivesane pokkharaṇiyo kāritā honti. Ekattha sudaṃ((164 [BJTS]  = sudaṃ + *. Sudaṃ bhikkhave-machasaṃ)) uppalaṃ pupphati,((165 [BJTS]  = pupphati + 1.  Vappati-syā. Machasaṃ.)) ekattha padumaṃ, ekattha puṇḍarīkaṃ, yāvadeva mamatthāya. Na kho panassāhaṃ bhikkhave akāsikaṃ((166 [BJTS]  = akāsikaṃ +   6. Kāsikaṃ -syā. Kaṃ.)) candanaṃ dhāremi. Kāsikaṃ su metaṃ bhikkhave veṭhanaṃ hoti. Kāsikā kañcukā, kāsikaṃ nivāsanaṃ, kāsiko uttarāsaṅgo. Rattindivaṃ kho panassu((167 [BJTS]  = kho panassu + 2. Kho pana me sutaṃ- machasaṃ)) metaṃ bhikkhave setacchattaṃ dhārīyati, mā naṃ phusi sītaṃ vā uṇhaṃ vā rajo vā tiṇaṃ vā ussāvo vāti. 
 +
 +Tassa mayhaṃ bhikkhave tayo pāsādā ahesuṃ, eko hemantiko, eko gimhiko, eko vassiko. So kho ahaṃ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno((168 [BJTS]  = paricāriyamāno +   3. Parivārayamāno- aṭṭhakathā- machasaṃ.)) na heṭṭhāpāsādaṃ orohāmi. Yathā kho pana bhikkhave aññesaṃ nivesanesu((169 [BJTS]  = nivesanesu +   4. Nivesane-machasaṃ.)) dāsakammakaraporisassa kaṇājakaṃ bhojanaṃ dīyati bilaṅgadutiyaṃ. Evamevassu me bhikkhave pitunivesane dāsakammakaraporisassa sālimaṃsodano dīyati. 
 +
 +Tassa mayhaṃ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca sukhumālena etadahosi: ' assutavā kho puthujjano attanā jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭīyati, harāyati, jigucchati, attānaññeva atiyitvā.((170 [BJTS]  = atiyitvā. +   5. Atisitvā sīmu. Machasaṃ [PTS] Syā. Sī 1)) Ahampi komhi jarādhammo jaraṃ anatīto, ahaṃ ceva kho pana jarādhammo samāno jaraṃ anatīto, paraṃ jiṇṇaṃ disvā aṭṭīyeyyaṃ, harāyeyyaṃ, <span pts_page #pts.146>[PTS page 146]</span> jiguccheyyaṃ, na me taṃ assa patirūpanti'. Tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi. 
 +
 +Assutavā kho puthujjano attanā vyādhidhammo samāno vyādhiṃ anatīto, paraṃ vyādhitaṃ disvā aṭṭīyati, harāyati, jigucchati, attānaññeva atiyitvā,((171 [BJTS]  = atiyitvā. +   5. Atisitvā sīmu. Machasaṃ [PTS] Syā. Sī 1)) ahampi khomhi vyādhidhammo, vyādhiṃ anatīto, ahaṃ ceva kho pana vyādhidhammo samāno vyādhiṃ anatīto, paraṃ vyādhitaṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na metaṃ assa patirūpanti'. Tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado, so sabbaso pahīyi. <span bjt_page #bjt.266>[BJT page 266]</span>  
 +
 +Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyati harāyati jigucchati, attānaññeva atiyitvā.((172 [BJTS]  = atiyitvā + 1. Atisitvā-machasaṃ.)) Ahampi khomhi maraṇadhammo maraṇaṃ anatīto, ahaṃ ceva kho pana maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na me taṃ assa patirūpanti'. Tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado, so sabbaso pahīyī'ti. 
 +
 +Tayo'me bhikkhave madā. Katame tayo: yobbanamado, ārogyamado, jīvitamado. Yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ārogyamadamatto <span pts_page #pts.147>[PTS page 147]</span> vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 +
 +Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
 +
 +Yobbanamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati. Ārogyamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati, jīvitamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatī' ti. 
 +
 +36. Vyādhidhammā jarādhammā atho maraṇadhammino. \\
 +Yathā dhammā tathā santā jigucchanti puthujjanā. 
 +
 +37. Ahaṃ ce'taṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu, \\
 +Na me'taṃ patirūpassa mama evaṃ vihārino. 
 +
 +38. So'haṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ, ārogye yobbanasmiṃ ca jīvitasmiṃ ca ye madā. 
 +
 +39. Sabbe made abhibhosmi nekkhamme((173 [BJTS]  = nekkhamme + 2. Nekkhammaṃ daṭṭhu vemato -syā. Sī1 sīmu [PTS])) daṭṭhu khemataṃ, \\
 +Tassa me ahu ussāho nibbāṇaṃ abhipassato. 
 +
 +40. Nāhaṃ bhabbo etarahi kāmāni patisevituṃ. \\
 +Anivattī bhavissāmi brahmacariyaparāyanoti. <span bjt_page #bjt.268>[BJT page 268]</span>
 +
 +==== [10. Ādhipateyyasuttaṃ] ====
 +
 +<span para #para_3.1.4.10>[3.1.4.10]</span> [40.] Tīṇi'māni bhikkhave ādhipateyyāni. Katamāni tīṇi: attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ. 
 +
 +Katamaṃ ca bhikkhave attādhipateyyaṃ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ' na kho panā'haṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito na senāsanahetu agārasmā anagāriyaṃ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca kho'mhi otiṇṇo jātiyā jarāmaraṇena((174 [BJTS]  = jarāmaraṇena + 1.  Jarāya maraṇena -machasaṃ.)) sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Ahañce'va kho pana <span pts_page #pts.148>[PTS page 148]</span> yādisake((175 [BJTS]  = yādisake + 2. Yādisake - machasaṃ.)) vā kāme ohāya agārasmā anagāriyaṃ pabbajito, tādisake vā kāme pariyeseyyaṃ, tato vā pāpiṭṭhatare, na me taṃ((176 [BJTS]  = na me taṃ +   3.  Na metaṃ patirūpanti - machasaṃ)) assa patirūpanti. So iti paṭisañcikkhati: āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā,((177 [BJTS]  = asammuṭṭhā +   4.  Apammuṭṭhā- sīmu.)) passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagganti'. So attānaññeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati, idaṃ vuccati bhikkhave attādhipateyyaṃ. 
 +
 +Katamañca bhikkhave lokādhipateyyaṃ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ' na kho panā'haṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito, na senāsanahetu agārasmā anagāriyaṃ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca kho'mhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Ahaṃ ce'va kho pana evaṃ pabbajito samāno kāmavitakkaṃ vā vitakkeyyaṃ, vyāpādavitakkaṃ vā vitakkeyyaṃ, vihiṃsāvitakkaṃ vā vitakkeyyaṃ, mahā kho panā'yaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na disasanti, cetasāpi cittaṃ pajānanti.((178 [BJTS]  = pajānanti +   5. Jānanti-machasaṃ.)) Te'pi maṃ evaṃ jāneyyuṃ: ' passatha bho imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti,((179 [BJTS]  = pajānanti +   5. Jānanti-machasaṃ.)) tāpi maṃ evaṃ jāneyyuṃ: 'passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. So iti paṭisaṃcikkhati: 'āraddhaṃ kho pana me viriyaṃ <span pts_page #pts.149>[PTS page 149]</span> bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā,((180 [BJTS]  = asammuṭṭhā+   4.   Apammuṭṭhā- sīmu.)) 'passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagganti'. So lokaññeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave lokādhipateyyaṃ. <span bjt_page #bjt.270>[BJT page 270]</span>  
 +
 +Katamañca bhikkhave dhammādhipateyyaṃ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisaṃcikkhati: ' na kho panā'haṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito na senāsanahetu agārasmā anagāriyaṃ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca kho'mhi otiṇṇo jātiyā jarāmaraṇena((181 [BJTS]  =jarāmaraṇena + 1. Jarāya maraṇena)) sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko((182 [BJTS]  = opanayiko + 2. Opaneyyako- machasaṃ)) paccattaṃ veditabbo viññūhī'ti. Santi kho pana me sabrahmacārī jānaṃ passaṃ viharanti. Ahaṃ ce'va kho pana evaṃ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṃ pamatto, na me taṃ assa patirūpanti'. So iti paṭisaṃcikkhati: 'āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagganti'. So dhammaṃ yeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave dhammādhipateyyaṃ. Imāni kho bhikkhave tīṇi ādhipateyyānī'ti. 
 +
 +41. Natthi loke raho nāma pāpakammaṃ pakubbato. \\
 +Attā te purisa jānāti saccaṃ vā yadi vā musā. 
 +
 +42. Kalyāṇaṃ vata bho sakkhi attānaṃ atimaññasi. \\
 +Yo santaṃ attani pāpaṃ attānaṃ parigūhasi. <span pts_page #pts.150>[PTS page 150]</span> 
 +
 +43. Passanti devā ca tathāgatā ca lokasmiṃ bālaṃ visamaṃ carantaṃ. \\
 +Tasmā hi attādhipako((183 [BJTS]  = attādhipako +   3. Attādhipateyyako ca - machasaṃ)) sato care lokādhipo ca nipako ca jhāyī. \\
 +Dhammādhipo ca anudhammacārī na hīyati saccaparakkamo muni. 
 +
 +44. Pasayha māraṃ abhibhuyya antakaṃ yo ca phusī jātikhayaṃ padhānavā, \\
 +Sa((184 [BJTS]  = Sa +   4. So.)) tādiso lokavidū sumedho sabbesu dhammesu atammayo munī'ti. 
 +
 +<div centeralign>Devadūta vaggo catuttho.((185 [BJTS]  = + *. Tassuddānaṃ.
 +Brahma ānanda sāriputto - nidānaṃ hatthakena ca
 +Dūtā duve ca rājāno- subumālādhipateyyenacāti- machasaṃ))</div>
 +
 +<span bjt_page #bjt.272>[BJT page 272]</span>
 +
 +===== [5. Cūlavaggo] =====
 +<span para #para_3.1.5>[3.1.5]</span>
 +<div ref_source><span sang_id #sut.an.03.v05>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v05]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v05_att|att]]</span></div>
 +
 +==== [1. Sammukhībhāvasuttaṃ] ====
 +
 +<span para #para_3.1.5.1>[3.1.5.1]</span> (Sāvatthinidānaṃ:) 41. Tiṇṇaṃ bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Katamesaṃ tiṇṇaṃ: saddhāya bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Imesaṃ kho bhikkhave tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavatī'ti. 
 +
 +==== [2. Tiṭhānasuttaṃ] ====
 +
 +<span para #para_3.1.5.2>[3.1.5.2]</span> 42. Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo. Katamehi tīhi: sīlavantānaṃ dassanakāmo hoti, saddhammaṃ sotukāmo hoti, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo'ti. 
 +
 +45. Dassanakāmo sīlavataṃ saddhammaṃ sotumicchati, \\
 +Vineyya((186 [BJTS]  = Vineyya + 1. Vinaye - machasaṃ)) maccheramalaṃ sa ve saddhoti vuccatī'ti. <span pts_page #pts.151>[PTS page 151]</span>
 +
 +==== [3. Atthavasasuttaṃ] ====
 +
 +<span para #para_3.1.5.3>[3.1.5.3]</span> 43. Tayo'me((187 [BJTS]  = Tayo'me + 2. Tayo- machasaṃ)) bhikkhave atthavase sampassamānena alameva paresaṃ dhammaṃ desetuṃ. Katame tayo: yo dhammaṃ deseti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo dhammaṃ suṇāti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī((188 [BJTS]  = dhammapaṭisaṃvedī +   3. Dhammapaṭisaṃvedi - machasaṃ)) ca. Yo ceva dhammaṃ deseti, yo ca dhammaṃ suṇāti, ubho atthapaṭisaṃvedino ca honti dhammapaṭisaṃvedino ca. Ime kho bhikkhave tayo atthavase sampassamānena alameva paresaṃ dhammaṃ desetunti. <span bjt_page #bjt.274>[BJT page 274]</span>
 +
 +==== [4. Kathāpavattisuttaṃ] ====
 +
 +<span para #para_3.1.5.4>[3.1.5.4]</span> 44. Tīhi bhikkhave ṭhānehi kathā pavattanī((189 [BJTS]  = pavattanī + 1. Pavattinī - machasaṃ)) hoti. Katamehi tīhi: yo dhammaṃ deseti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo dhammaṃ suṇāti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo ceva dhammaṃ deseti, yo ca dhammaṃ suṇāti, ubho atthapaṭisaṃvedino ca honti dhammapaṭisaṃvedino ca. Imehi kho bhikkhave tīhi ṭhānehi kathā pavattanī((190 [BJTS]  = pavattanī + 1. Pavattinī - machasaṃ)) hotī'ti.
 +
 +==== [5. Paṇḍitasuttaṃ] ====
 +
 +<span para #para_3.1.5.5>[3.1.5.5]</span> 45. Tīṇi'māni bhikkhave paṇḍitapaññattāni sappurisapaññattāni. Katamānī tīṇi: dānaṃ bhikkhave paṇḍitapaññattaṃ sappurisapaññattaṃ. Pabbajjā bhikkhave paṇḍitapaññattā sappurisapaññattā. Mātāpitunnaṃ((191 [BJTS]  = Mātāpitunnaṃ + 2.  Mātāpitunaṃ - machasaṃ.)) bhikkhave upaṭṭhānaṃ paṇḍitapaññattaṃ sappurisapaññattaṃ. Imāni kho bhikkhave tīṇi paṇḍitapaññattāni sappurisapaññattānīti. 
 +
 +46. Sabbhi dānaṃ upaññattaṃ ahiṃsā saññamo damo, \\
 +Mātāpituupaṭṭhānaṃ santānaṃ brahmacārinaṃ. 
 +
 +47. Sataṃ etāni ṭhānāni yāni sevetha paṇḍito, \\
 +Ariyo dassanasampanno sa lokaṃ bhajate sivanti.
 +
 +==== [6. Sīlavantasuttaṃ] ====
 +
 +<span para #para_3.1.5.6>[3.1.5.6]</span> 46. Yaṃ bhikkhave sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti, tattha manussā tīhi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi tīhi: <span pts_page #pts.152>[PTS page 152]</span> kāyena vācāya manasā. Yaṃ bhikkhave sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti, tattha manussā imehi tīhi ṭhānehi bahuṃ puññaṃ pasavantī'ti.
 +
 +==== [7. Saṅkhatalakkhaṇasuttaṃ] ====
 +
 +<span para #para_3.1.5.7>[3.1.5.7]</span> 47. Tīṇi'māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi: uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhatalakkhaṇānī'ti.
 +
 +==== [8. Asaṅkhatalakkhaṇasuttaṃ] ====
 +
 +<span para #para_3.1.5.8>[3.1.5.8]</span> 48. Tīṇi'māni bhikkhave asaṅkhatassa asaṅkhatalakkhaṇāni. Katamāni tīṇi: na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhatalakkhaṇānī'ti. <span bjt_page #bjt.276>[BJT page 276]</span>
 +
 +==== [9. Pabbatarājasuttaṃ] ====
 +
 +<span para #para_3.1.5.9>[3.1.5.9]</span> 49. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā tīhi vaḍḍhīhi vaḍḍhanti. Katamāhi tīhi:((192 [BJTS]  = Katamāhi tīhi: + 1. Katamehi tīhi - [PTS])) sākhāpattapalāsena vaḍḍhanti. Tacapapaṭikāya vaḍḍhanti, pheggusārena vaḍḍhanti. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti. 
 +
 +Evameva kho bhikkhave saddhaṃ kulapatiṃ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati, katamāhi tīhi: saddhāya vaḍḍhati, sīlena vaḍḍhati, paññāya vaḍḍhati. Saddhaṃ bhikkhave kulapatiṃ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī'ti. 
 +
 +48. Yathāpi pabbato selo araññasmiṃ brahāvane, \\
 +Taṃ rukkhā upanissāya vaḍḍhante te vanaspatī.((193 [BJTS]  = vanaspatī. +   2. Vanappatī-machasaṃ.))
 +
 +49. Tatheva sīlasampannaṃ saddhaṃ kulapatiṃ idha, \\
 +Upanissāya vaḍḍhanti puttadārā ca bandhavā, \\
 +Amaccā ñātisaṅghā ca ye cassa anujīvino. <span pts_page #pts.153>[PTS page 153]</span> 
 +
 +50. Tyāssa sīlavato sīlaṃ cāgaṃ sucaritāni ca, \\
 +Passamānā'nukubbanti((194 [BJTS]  = Passamānā'nukubbanti +   3. Attamatthaṃ - machasaṃ)) ye bhavanti vicakkhaṇā. 
 +
 +51. Idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ, \\
 +Nandino devalokasmiṃ modanti kāmakāmino'ti.
 +
 +==== [10. Ātappakaraṇīyasuttaṃ] ====
 +
 +<span para #para_3.1.5.10>[3.1.5.10]</span> 50. Tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ. Katamehi tīhi: anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karaṇīyaṃ. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karaṇīyaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ((195 [BJTS]  = tibbānaṃ +   4.  Tippānaṃ - sīmu. Aṭṭhakathā.)) kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ. Imehi tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ. 
 +
 +Yato kho bhikkhave bhikkhū anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti, ayaṃ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā'ti.
 +
 +==== [11. Mahācorasuttaṃ] ====
 +
 +<span para #para_3.1.5.11>[3.1.5.11]</span> 51. Tīhi bhikkhave aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthe'pi tiṭṭhati. Katamehi tīhi: idha bhikkhave mahācoro visamanissito ca hoti. Gahananissito ca hoti, balavanissito ca hoti. Kathañca bhikkhave mahācoro visamanissito hoti: idha bhikkhave mahācoro nadīviduggaṃ vā nissito hoti, pabbatavisamaṃ vā. Evaṃ kho bhikkhave mahācoro visamanissito hoti. <span bjt_page #bjt.278>[BJT page 278]</span>  
 +
 +Kathañca bhikkhave mahācoro gahananissito hoti: idha bhikkhave mahācoro tiṇagahanaṃ vā nissito hoti <span pts_page #pts.154>[PTS page 154]</span> rukkhagahanaṃ vā gedhaṃ((196 [BJTS]  = gedhaṃ + 1. Rodhaṃ vā - machasaṃ syā.)) vā pana vanasaṇḍaṃ. Evaṃ kho bhikkhave mahācoro gahananissito hoti. 
 +
 +Kathañca bhikkhave mahācoro balavanissito hoti: idha bhikkhave mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ime me rājāno vā rāja mahāmattā vā pariyodhāya atthaṃ bhaṇissantī'ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave mahācoro balavanissito hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhampi chindati, nillopampi harati, ekāgārikampi karoti, paripanthe'pi tiṭṭhati. 
 +
 +Evameva kho bhikkhave tīhi dhammehi((197 [BJTS]  = dhammehi +   4. Aṅgehi -machasaṃ.)) samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo((198 [BJTS]  = sānuvajjo + 2. Sānuvajjo ca - machasaṃ.)) viññūnaṃ, bahuṃ ca apuññaṃ pasavati. Katamehi tīhi: idha bhikkhave pāpabhikkhu visamanissito ca hoti, gahananissito ca, balavanissito ca. 
 +
 +Kathañca bhikkhave pāpabhikkhu visamanissito hoti: idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti. 
 +
 +Kathañca bhikkhave pāpabhikkhu gahananissito hoti: idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato.((199 [BJTS]  = samannāgato. +   3.  Samannāgato hotī - machasaṃ)) Evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti. 
 +
 +Kathañca bhikkhave pāpabhikkhu balavanissito hoti: idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī'ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti. <span pts_page #pts.155>[PTS page 155]</span> imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṃ. Bahuṃ ca apuññaṃ pasavatī'ti. 
 +
 +<div centeralign>Cūlavaggo pañcamo.((200 [BJTS]  = + *.  Tassuddānaṃ:-
 +Sammukhīṭhānatthavasaṃ - pavatti paṇḍita sīlavaṃ
 +Saṅkhataṃ pabbatā tappaṃ mahācorenekādasātī.))
 +
 +Paṭhamo paṇṇāsako samatto.</div>
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  
 +
 +====== 2. Dutiyo paṇṇāsako ======
 +
 +===== [(6) 1. Brāhmaṇavaggo] =====
 +<span para #para_3.2.1>[3.2.1]</span>
 +<div ref_source><span sang_id #sut.an.03.v06>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v06]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v06_att|att]]</span></div>
 +
 +==== [1. Paṭhamadvebrāhmaṇasuttaṃ] ====
 +
 +<span para #para_3.2.1.1>[3.2.1.1]</span> (Sāvatthinidānaṃ:) 1. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṃ((201 [BJTS]  = vīsaṃ vassasatikā  + 1. Vīsavassa satikā - machasaṃ. Syā)) vassasatikā jātiyā, yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ((202 [BJTS]  = sārāṇīyaṃ + 2. Sāraṇīyaṃ- machasaṃ)) vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ: 'mayamassu bho gotama brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṃ((203 [BJTS]  = vīsaṃ vassasatikā  + 1. Vīsavassa satikā - machasaṃ. Syā)) vassasatikā jātiyā. Te ca'mhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṃ gotamo, anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā'ti. 
 +
 +Taggha tumhe brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṃ((204 [BJTS]  = vīsaṃ vassasatikā  + 1. Vīsavassa satikā - machasaṃ. Syā)) vassasatikā jātiyā. Te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Upaniyyati kho ayaṃ brāhmaṇā loko jarāya vyādhinā maraṇena, evaṃ upaniyyamāne kho brāhmaṇā loke jarāya vyādhinā maraṇena, yo idha kāyena saṃyamo, vācāya saṃyamo, manasā saṃyamo, taṃ tassa petassa tāṇañca lenañca dīpañca saraṇañca parāyaṇañcā'ti. 
 +
 +1. Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā. \\
 +Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahāni. 
 +
 +2. Yodha kāyena saññamo vācāya uda cetasā, \\
 +Taṃ tassa petassa sukhāya hoti yaṃ jīvamāno pakaroti puññanti. <span pts_page #pts.156>[PTS page 156]</span>
 +
 +==== [2. Dutiyadvebrāhmaṇasuttaṃ] ====
 +
 +<span para #para_3.2.1.2>[3.2.1.2]</span> 2. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṃ vassasatikā jātiyā, yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ((205 [BJTS]  = sārāṇīyaṃ + 2. Sāraṇīyaṃ- machasaṃ)) vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ: 'mayamassu bho gotama brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṃ((206 [BJTS]  = vīsaṃ vassasatikā + 1. Vīsavassa satikā - machasaṃ. Syā)) vassasatikā jātiyā. Te camhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṃ gotamo, anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā'ti. <span bjt_page #bjt.282>[BJT page 282]</span>  
 +
 +Taggha tumhe brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṃ vassasatikā jātiyā. Te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Āditto kho ayaṃ brāhmaṇā loko jarāya vyādhinā maraṇena. Evaṃ āditte kho brāhmaṇā loke jarāya vyādhinā maraṇena yo idha kāyena saññamo, vācāya saññamo, manasā saṃyamo, taṃ tassa petassa tāṇaṃ ca lenañca dīpañca saraṇañca parāyaṇañcā'ti. 
 +
 +3. Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ, \\
 +Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati. 
 +
 +4. Evaṃ ādipito((207 [BJTS]  =Evaṃ ādipito + 1. Āditto kho - machasaṃ - evaṃ ādittako - syā.)) loko jarāya maraṇena ca, \\
 +Nīharethe'va dānena dinnaṃ hoti sunīhaṭaṃ.((208 [BJTS]  = sunīhaṭaṃ +   2. Sunīhataṃ - machasaṃ -syā. [PTS]))
 +
 +5. Yo'dha kāyena saññamo vācāya uda cetasā, \\
 +Taṃ tassa petassa sukhāya hoti yaṃ jīvamāno pakaroti puññanti.
 +
 +==== [3. Aññatarabrāhmaṇasuttaṃ] ====
 +
 +<span para #para_3.2.1.3>[3.2.1.3]</span> 3. Atha ko aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: 'sandiṭṭhiko dhammo sandiṭṭhiko dhammo'ti bho gotama vuccati, kittāvatā nu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko((209 [BJTS]  = opanayiko +   3.  Opaneyiko -machasaṃ)) paccattaṃ veditabbo viññūhī'ti. 
 +
 +Ratto kho brāhmaṇa, rāgena abhibhūto pariyādinnacitto <span pts_page #pts.157>[PTS page 157]</span> attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti.
 +
 +Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna citto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Dose pahīṇe nevattavyābādhāyapi ceteti. Na paravyābādhāyapi ceteti. Na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti.
 +
 +Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti. Paravyābādhāyapi ceteti. Ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. <span bjt_page #bjt.284>[BJT page 284]</span>
 +
 +==== [4. Paribbājakasuttaṃ] ====
 +
 +<span para #para_3.2.1.4>[3.2.1.4]</span> 4. Atha kho aññataro brāhmaṇaparibbājako yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇaparibbājako bhagavantaṃ etadavoca: 'sandiṭṭhiko dhammo sandiṭṭhiko dhammo'ti bho gotama vuccati, kittāvatā nu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. 
 +
 +Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti. Na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. <span pts_page #pts.158>[PTS page 158]</span> 
 +
 +Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, rāge pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. Rāge pahīṇe attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. 
 +
 +Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Dose pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Dose pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, sa manasā duccaritaṃ carati. Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. Dose pahīṇe attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. 
 +
 +Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.
 +
 +Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Mohe pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. Mohe pahīṇe attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. <span bjt_page #bjt.286>[BJT page 286]</span>
 +
 +==== [5. Nibbutasuttaṃ] ====
 +
 +<span para #para_3.2.1.5>[3.2.1.5]</span> 5. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca: 'sandiṭṭhikaṃ nibbāṇaṃ sandiṭṭhikaṃ nibbāṇanti' bho gotama vuccati. Kittāvatā nu kho bho gotama sandiṭṭhikaṃ nibbāṇaṃ hoti akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhīti? <span pts_page #pts.159>[PTS page 159]</span> 
 +
 +Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evaṃ kho* brāhmaṇa sandiṭṭhikaṃ nibbāṇaṃ hoti. 
 +
 +Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evaṃ kho* brāhmaṇa sandiṭṭhikaṃ nibbāṇaṃ hoti. 
 +
 +Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīṇe nevattavyābādhāya pi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evaṃ kho((210 [BJTS]  = Evaṃ kho+ *. Evampi kho-machasaṃ)) brāhmaṇa sandiṭṭhikaṃ nibbāṇaṃ hoti. 
 +
 +Yato ca kho ayaṃ brāhmaṇa anavasesaṃ rāgakkhayaṃ paṭisaṃvedeti, anavasesaṃ dosakkhayaṃ paṭisaṃvedeti, anavasesaṃ mohakkhayaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa sandiṭṭhikaṃ nibbāṇaṃ hoti akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhīti. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 +
 +==== [6. Palokasuttaṃ] ====
 +
 +<span para #para_3.2.1.6>[3.2.1.6]</span> 6. Atha kho aññataro brāhmaṇamahāsālo yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca: 'sutaṃ metaṃ bho gotama pubbakānaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 'pubbassudaṃ((211 [BJTS]  = pubbassudaṃ + 1. Pubbesudaṃ-machasaṃ.)) ayaṃ loko avīcimaññe phuṭo((212 [BJTS]  =phuṭo hoti  + 2.  Phuṭo ahosī - machasaṃ)) hoti manussehi, kukkuṭasampātikā gāmanigamarājadhāniyo'ti. Ko nu kho bho gotama hetu, ko paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmāpi agāmā <span pts_page #pts.160>[PTS page 160]</span> honti, nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā hontī'ti. <span bjt_page #bjt.288>[BJT page 288]</span>  
 +
 +Etarahi brāhmaṇa manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā te adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tiṇhāni satthāni gahetvā
 +
 +Aññamaññaṃ((213 [BJTS]  = Aññamaññaṃ + 1. Aññamaññassa - sabbattha)) jīvitā voropenti. Tena bahū manussā kālaṃ karonti. Ayampi kho brāhmaṇa hetu, ayaṃ paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmā'pi agāmā honti, nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā honti. 
 +
 +Puna ca paraṃ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṃ adhammarāgarattānaṃ visamalobhābhibhūtānaṃ micchādhammaparetānaṃ devo na sammā dhāraṃ anuppavecchati. Tena dubbhikkhaṃ hoti dussassaṃ setaṭṭhikaṃ salākāvuttaṃ. Tena bahū manussā kālaṃ karonti. Ayampi kho brāhmaṇa hetu, ayaṃ paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmā'pi agāmā honti. Nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā honti. 
 +
 +Puna ca paraṃ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṃ adhammarāgarattānaṃ visamalobhābhibhūtānaṃ micchādhammaparetānaṃ yakkhā vāle manusse ossajanti.((214 [BJTS]  = manusse ossajanti. + 2. Amanusse ossajjanti - machasaṃ.)) Tena bahū manussā kālaṃ karonti. Ayampi kho brāhmaṇa hetu, ayaṃ paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmā'pi agāmā honti. Nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā hontī'ti. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 +
 +==== [7. Vacchagottasuttaṃ] ====
 +
 +<span para #para_3.2.1.7>[3.2.1.7]</span> 7. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ((215 [BJTS]  = sārāṇīyaṃ + 3. [No foot note, variant is hidden i -pe-])) vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: 'sutaṃ metaṃ bho gotama, 'samaṇo gotamo evamāha: mayhameva dānaṃ <span pts_page #pts.161>[PTS page 161]</span> dātabbaṃ, nāññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti'. <span bjt_page #bjt.290>[BJT page 290]</span>  
 +
 +Ye te bho gotama evamāhaṃsu: 'samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ' nāññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti'. Kacci te bhoto gotamassa vuttavādino? Na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti? Dhammassa cā'nudhammaṃ vyākaronti? Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama'nti.
 +
 +Ye te vaccha evamāhaṃsu: 'samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabbaṃ, gotama mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ, hi mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphala'nti, na me te vuttavādino, abbhācikkhanti ca pana maṃ((216 [BJTS]  = ca pana maṃ te asatā+ 1. Ca pana maṃ asatā - machasaṃ)) te asatā abhūtena. Yo kho vaccha paraṃ dānaṃ dadantaṃ vāreti, so tiṇṇaṃ antarāyakaro hoti, tiṇṇaṃ pāripanthiko. Katamesaṃ tiṇṇaṃ: dāyakassa puññantarāyakaro hoti, paṭiggāhakānaṃ lābhantarāyakaro hoti. Pubbeva kho panassa attā khato ca hoti upahato ca. Yo kho vaccha paraṃ dānaṃ dadantaṃ vāreti, so imesaṃ tiṇṇaṃ antarāyakaro hoti, tiṇṇaṃ pāripanthiko. 
 +
 +Ahaṃ kho pana vaccha evaṃ vadāmi: 'yepi te candanikāya vā oligalle vā pāṇā, tatra'pi yo thālidhovanaṃ vā sarāvadhovanaṃ vā chaḍḍeti. Ye tattha pāṇā, te tena yāpentū'ti. Tato nidānampahaṃ vaccha puññassa āgamaṃ vadāmi. Ko pana vādo manussabhūte. Api cāhaṃ vaccha sīlavato dinnaṃ mahapphalaṃ vadāmi, no tathā dussīle.((217 [BJTS]  = dussīle. + 2.  Dussīlassa - machasaṃ.)) So ca hoti, pañcaṅgavippahīṇo pañcaṅgasamannāgato. Katamāni pañcaṅgāni pahīṇāni honti: kāmacchando pahīṇo hoti, vyāpādo pahīṇo hoti, thīnamiddhaṃ <span pts_page #pts.162>[PTS page 162]</span> pahīṇaṃ hoti. Uddhaccakukkuccaṃ pahīṇaṃ hoti, vicikicchā pahīṇā hoti. Imāni pañcaṅgāni pahīṇāni honti. 
 +
 +Katamehi pañcahaṅgehi samannāgato hoti: asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi pañcahaṅgehi samannāgato hoti. Iti pañcaṅgavippahīṇe pañcaṅgasamannāgate dinnaṃ mahapphalaṃ vadāmī'ti. 
 +
 +6. Iti kaṇhāsu setāsu rohiṇīsu harīsu vā, \\
 +Kammāsāsu sarūpāsu gosu pārevatāsu vā. 
 +
 +7. Yāsu kāsu ci((218 [BJTS]  = Yāsu kāsu ci +   3. Yāsu kāsu vā - machasaṃ)) etāsu danto jāyati puṅgavo, \\
 +Dhorayho balasampanno kalyāṇajavanikkamo.((219 [BJTS]  = kalyāṇajavanikkamo + 4.  Kalyāṇajavanikkhamo-sīmu.))
 +
 +8. Tameva bhāre yuñjanti nāssa vaṇṇaṃ parikkhare, \\
 +Evameva manussesu yasmiṃ kasmiñci jātiye. 
 +
 +9. Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse, \\
 +Yāsu kāsu ci etāsu danto jāyati subbato. <span bjt_page #bjt.292>[BJT page 292]</span>  
 +
 +10. Dhammaṭṭho sīlasampanno saccavādī hirīmano, \\
 +Pahīṇajātimaraṇo brahmacariyassa kevalī. 
 +
 +11. Pannabhāro visaṃyutto katakicco anāsavo,\\
 +Pāragū sabbadhammānaṃ anupādāya nibbuto. 
 +
 +12. Tasmiññeva viraje khette vipulā hoti dakkhiṇā, \\
 +Bālā ca avijānantā dummedhā assutāvino. 
 +
 +13. Bahiddhā dadanti((220 [BJTS]  = dadanti + 1.  Denti -machasaṃ.)) dānāti na hi sante upāsare, \\
 +Yo ca sante upāsanti sappaññe dhīrasammate.
 +
 +14. Saddhā ca nesaṃ sugate mūlajātā patiṭṭhitā, \\
 +Devalokañca te yanti kule vā idha jāyare. \\
 +Anupubbena nibbāṇaṃ adhigacchanti paṇḍitā'ti. <span pts_page #pts.163>[PTS page 163]</span>
 +
 +==== [8. Tikaṇṇasuttaṃ] ====
 +
 +<span para #para_3.2.1.8>[3.2.1.8]</span> 8. Atha kho tikaṇṇo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ((221 [BJTS]  = sārāṇīyaṃ + 2. [footnote hidden  in -pe-])) vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṃ sudaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsati "evampi tevijjā brāhmaṇā itipi tevijjā brāhmaṇā"ti. 
 +
 +Yathā kathaṃ pana brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentī'ti? Idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṃ kho bho gotama, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti. 
 +
 +Aññathā kho brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti. Aññathā ca pana ariyassa vinaye tevijjo hotī'ti. Yathā kathampana bho gotama ariyassa vinaye tevijjo hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī'ti. Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī'ti. Evaṃ bhoti kho tikaṇṇo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca: <span bjt_page #bjt.294>[BJT page 294]</span>  
 +
 +Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā <span pts_page #pts.164>[PTS page 164]</span> adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
 +
 +So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbe nivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe. Amutrā'siṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ,((222  [BJTS]  = upapādiṃ + 1. Udapādiṃ -machasaṃ)) tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
 +
 +So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā, <span pts_page #pts.165>[PTS page 165]</span> sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. <span bjt_page #bjt.296>[BJT page 296]</span>  
 +
 +So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkha'nti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Yathā taṃ appamattassa ātāpino pahitattassa viharatoti. 
 +
 +15. Anuccāvacasīlassa nipakassa ca jhāyino. \\
 +Cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ. 
 +
 +16. Taṃ ve tamonudaṃ vīraṃ tevijjaṃ maccuhāyinaṃ. \\
 +Hitaṃ devamanussānaṃ āhu sabbappahāyinaṃ. 
 +
 +17. Tīhi vijjāhi sampannaṃ asammūḷhavihārinaṃ, \\
 +Buddhaṃ antimasārīraṃ taṃ namassanti gotamaṃ. 
 +
 +18. Pubbenivāsaṃ yo veti((223  [BJTS]  = veti + 1. 'Vedi' itipi pāṭho.)) saggāpāyaṃ ca passati, \\
 +Atho jātikkhayaṃ patto abhiññā vosito muni. 
 +
 +19. Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo, \\
 +Tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. <span pts_page #pts.166>[PTS page 166]</span> 
 +
 +Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotīti. 
 +
 +Aññathā bho gotama brāhmaṇānaṃ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca pana bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esā'haṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. <span bjt_page #bjt.298>[BJT page 298]</span>
 +
 +==== [9. Jāṇussoṇisuttaṃ] ====
 +
 +<span para #para_3.2.1.9>[3.2.1.9]</span> 9. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamannaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca: yassassu bho gotama yañño vā saddhaṃ vā thālipāko vā deyyadhammaṃ vā tevijjesu brāhmaṇesu dānaṃ dadeyyāti. 
 +
 +Yathākathaṃ pana brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentī'ti? Idha pana bho gotama((224  [BJTS]  =bho gotama + 1.Kho pana gotama -machasaṃ.)) brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahāyugā, akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṃ kho bho gotama brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentī'ti. 
 +
 +Aññathā kho brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti, aññathā ca pana ariyassa vinaye tevijjo hotī'ti. Yathākathaṃ pana bho gotama ariyassa vinaye tevijjo hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī'ti. Tena hi brāhmaṇa suṇāhi sādhukaṃ manasi karohi, bhāsissāmī'ti. Evaṃ hoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
 +
 +Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
 +
 +So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe <span pts_page #pts.167>[PTS page 167]</span> vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte((225 [BJTS]  = āneñjappatte + 2. Ānejjapatte-sīmu.)) pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe. Amutrā'siṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
 +
 +So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena. Satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpinopahitattassa viharato. <span bjt_page #bjt.300>[BJT page 300]</span>  
 +
 +So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Yathā taṃ appamattassa ātāpino pahitattassa viharato'ti. 
 +
 +20. Yo sīlabbatasampanno pahitatto samāhito, \\
 +Cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ, 
 +
 +21. Pubbenivāsaṃ yo veti((226  [BJTS]  = veti + 1. Vedi. -Sīmu-machasaṃ-sī1. [PTS])) saggāpāyañca passati, \\
 +Atho jātikkhayaṃ patto abhiññā vosito muni. <span pts_page #pts.168>[PTS page 168]</span> 
 +
 +22. Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo, \\
 +Tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. 
 +
 +Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotī'ti. 
 +
 +Aññathā bho gotama brāhmaṇānaṃ tevijjo. Aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 +
 +==== [10. Saṅgāravasuttaṃ] ====
 +
 +<span para #para_3.2.1.10>[3.2.1.10]</span> 10. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami upasaṃkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: mayamassu bho gotama brāhmaṇā nāma, yaññaṃ yajāma'pi, yajāpema'pi, tatra bho gotama yo ceva yajati, yo ca yajāpeti, sabbe te anekasārīrikaṃ puññapaṭipadaṃ((227 [BJTS]  = puññapaṭipadaṃ + 2.   Puññappaṭipadaṃ-machasaṃ.)) paṭipannā honti yadidaṃ yaññādhikaraṇaṃ, yo panāyaṃ bho gotama yassa vā tassa vā kulā agārasmā anagāriyaṃ pabbajito ekamattānaṃ dameti, ekamattānaṃ sameti, ekamattānaṃ parinibbāpeti, evamassāyaṃ ekasārīrikaṃ puññapaṭipadaṃ paṭipanno hoti yadidaṃ pabbajjādhikaraṇanti. <span bjt_page #bjt.302>[BJT page 302]</span>  
 +
 +Tena hi brāhmaṇa, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi brāhmaṇa idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā, so evamāha: ethā'yaṃ maggo, ayaṃ paṭipadā, yathā paṭipanno ahaṃ anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā pavedemi, etha tumhepi tathā paṭipajjatha, yathā paṭipannā tumhepi anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Iti ayaṃ ceva satthā dhammaṃ deseti, pare <span pts_page #pts.169>[PTS page 169]</span> ca tathattāya paṭipajjanti. Tāni kho pana honti anekāni'pi satāni anekāni'pi sahassāni anekāni'pi satasahassāni. 
 +
 +Taṃ kiṃ maññasi brāhmaṇa, iccāyaṃ evaṃ sante ekasārīrikā vā puññapaṭipadā hoti anekasārīrikā vā, yadidaṃ pabbajjādhikaraṇanti? Iccāyampi((228  [BJTS]  = Iccāyampi + 1. Iccāyapi-machasaṃ.)) bho gotama, evaṃ sante anekasārīrikā puññapaṭipadā hoti, yadidaṃ pabbajjādhikaraṇanti. 
 +
 +Evaṃ vutte āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca: imāsaṃ te brāhmaṇa, dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati, appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti? Evaṃ vutte saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca: seyyathāpi bhavaṃ gotamo bhavaṃ cānando ete me pujjā, ete me pāsaṃsā'ti. 
 +
 +Dutiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca: na kho tyāhaṃ brāhmaṇa evaṃ pucchāmi: ke vā te pujjā ke vā te pāsaṃsā'ti. Evañca((229 [BJTS]  = Evañca+ 2. Evaṃ kho - machasaṃ)) kho tyāhaṃ brāhmaṇa pucchāmi: imāsaṃ te brāhmaṇa, dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati, appaṭṭhatarā((230 [BJTS]  = appaṭṭhatarā +   3. Appatthatarā ca -machasaṃ)) ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti? Evaṃ vutte saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca: seyyathā'pi bhavaṃ gotamo bhavaṃ cānando ete me pujjā, ete me pāsaṃsā'ti. 
 +
 +Tatiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca: na kho tyāhaṃ brāhmaṇa evaṃ pucchāmi: ke vā te pujjā ke vā te pāsaṃsā'ti. Evañca((231 [BJTS]  = Evañca + 2. Evaṃ kho - machasaṃ)) kho tyāhaṃ brāhmaṇa pucchāmi: imāsaṃ te brāhmaṇa, dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati, appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti? <span bjt_page #bjt.304>[BJT page 304]</span>  
 +
 +Tatiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca: seyyathāpi bhavaṃ gotamo bhavaṃ cānando ete me pujjā, ete me pāsaṃsāti. <span pts_page #pts.170>[PTS page 170]</span> 
 +
 +Atha kho bhagavato etadahosi: yāvatatiyampi kho saṅgāravo brāhmaṇo ānandena sahadhammikaṃ pañhaṃ puṭṭho saṃsādeti. No vissajjeti. Yannūnā'haṃ parimoceyyanti. Atha kho bhagavā saṅgāravaṃ brāhmaṇaṃ etadavoca: kānujja((232  [BJTS]  = kānujja + 1. Kāncajja- machasaṃ)) brāhmaṇa, rājantepure rājaparisāyaṃ((233 [BJTS]  = rājaparisāyaṃ + 2. Rājapurisānaṃ -machasaṃ)) sannisinnānaṃ sannipatitānaṃ antarā kathā udapādī'ti? Ayaṃ khvajja bho gotama, rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarā kathā udapādi: pubbe sudaṃ appatarā ceva bhikkhū ahesuṃ, bahutarā ca uttari manussadhammā iddhipāṭihāriyaṃ dassesuṃ. Etarahi kho bahutarā ceva bhikkhū appatarā ca uttarimanussadhammā iddhipāṭihāriyaṃ dassentī'ti. Ayaṃ khvajja bho gotama, rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarā kathā udapādīti. 
 +
 +Tīṇi kho imāni brāhmaṇa pāṭihāriyāni. Katamāni tīṇi: iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ, katamañca brāhmaṇa iddhipāṭihāriyaṃ: idha brāhmaṇa ekacco anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno'va((234 [BJTS]  = asajjamāno'va +   3. Asajjamāno-machasaṃ)) gacchati, seyyathā'pi ākāse. Paṭhaviyā'pi((235 [BJTS]  = Paṭhaviyā'pi +   4. Pathaviyāpi-machasaṃ.)) ummujjanimmujjaṃ karoti seyyathā'pi udake, udake'pi abhijjamāne((236 [BJTS]  = abhijjamāne +   5. Abhejjamāne-sīmu.)) gacchati seyyathā'pi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idaṃ vuccati brāhmaṇa iddhipāṭihāriyaṃ. 
 +
 +Katamañca brāhmaṇa, ādesanāpāṭihāriyaṃ: idha brāhmaṇa ekacco nimittena ādisati: evampi te mano itthampi te mano. Itipi te cittanti. So bahuñcepi ādisati, tathe'va taṃ hoti, no aññathā. 
 +
 +Idha pana brāhmaṇa, ekacco naheva kho nimittena <span pts_page #pts.171>[PTS page 171]</span> ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: evampi te mano, itthampi te mano. Itipi te cittanti. So bahuñcepi ādisati, tathe'va taṃ hoti, no aññathā. 
 +
 +Idha pana brāhmaṇa, ekacco naheva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati: evampi te mano, itthampi te mano, itipi te cittanti. So bahuñcepi ādisati, tathe'va taṃ hoti, no aññathā. <span bjt_page #bjt.306>[BJT page 306]</span>  
 +
 +Idha pana brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, napi vitakkayato napi vicārayato na vitakkavipphārasaddaṃ sutvā ādisati: api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpananassa cetasā ceto paricca pajānāti. Yathā imassa bhoto manosaṅkhārā paṇihitā, imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatī'ti, so bahuñcepi ādisati. Tathe'va taṃ hoti, no aññathā. Idaṃ vuccati brāhmaṇa ādesanāpāṭihāriyaṃ. 
 +
 +Katamañca brāhmaṇa, anusāsanīpāṭihāriyaṃ: idha brāhmaṇa, ekacco evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasi karotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathā'ti. Idaṃ vuccati brāhmaṇa anusāsanīpāṭihāriyaṃ. Imāni kho brāhmaṇa tīṇi pāṭihāriyāni. Imesaṃ te brāhmaṇa, tiṇṇaṃ pāṭihāriyānaṃ katamaṃ pāṭihāriyaṃ khamati abhikkantatarañca paṇītatarañcā'ti. 
 +
 +Tatra bho gotama yadidaṃ((237  [BJTS]  = yadidaṃ + 1.Yamidaṃ -syā. Kaṃ.)) pāṭihāriyaṃ, idhekacco anekavihitaṃ iddhividhaṃ paccanubhoti. Eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno'va gacchati, seyyathā'pi ākāse. Paṭhaviyā'pi ummujjanimmujjaṃ karoti seyyathā'pi udake, udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idaṃ bho gotama pāṭihāriyaṃ yova((238 [BJTS]  = yova + 2. Yoca, - syā. Kaṃ [PTS.] So ca - syā  Kaṃ [PTS])) naṃ karoti, sova((239 [BJTS]  = sova+ 2. Yoca, - syā. Kaṃ [PTS.] So ca - syā  Kaṃ [PTS])) naṃ paṭisaṃvedeti. Yova naṃ karoti, tasseva taṃ hoti. Idaṃ me bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati. 
 +
 +Yampidaṃ bho gotama pāṭihāriyaṃ idhekacco nimittena ādisati: evampi te mano, itthampi te mano, itipi te cittanti. So bahuñcepi ādisati, tathe'va taṃ hoti, no aññathā. Idha pana bho gotama, ekacco naheva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: evampi te mano, itthampi te mano, iti'pi te cittanti. So bahuñce'pi ādisati, tathe'va taṃ hoti, no aññathā. Idha pana brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati. Ravampi te mano itthampi te mano, itipi te cittanti. So bahuñce'pi ādisati, tathe'va taṃ hoti, no aññathā. Idha pana brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, napi vitakkayato napi vicārayato na vitakkavipphārasaddaṃ sutvā ādisati: api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti: <span pts_page #pts.172>[PTS page 172]</span> yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatī'ti. So bahuñcepi ādisati, tathe'va taṃ hoti. No aññathā. Idampi bho gotama pāṭihāriyaṃ yova naṃ karoti sova naṃ paṭisaṃvedeti. Yova naṃ karoti. Tasseva((240 [BJTS]  = Tasseva +   3. Tassameva -sīmu.)) taṃ hoti. Idampi bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati. 
 +
 +Yañca kho idaṃ bho gotama pāṭihāriyaṃ idhekacco evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasi karotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathāti. Idameva bho gotama pāṭihāriyaṃ khamati mesaṃ tiṇṇaṃ pāṭihāriyānaṃ abhikkantatarañca paṇītatarañca. <span bjt_page #bjt.308>[BJT page 308]</span>  
 +
 +Acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāva subhāsitamidaṃ bhotā gotamena. Imehi ca mayaṃ tīhi pāṭihāriyehi samannāgataṃ bhavantaṃ gotamaṃ dhārema. Bhavaṃ hi gotamo anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno'va gacchati, seyyathā'pi ākāse. Paṭhaviyā'pi ummujjanimmujjaṃ karoti seyyathā'pi udake, udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Bhavaṃ hi gotamo avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatī'ti. Bhavaṃ hi gotamo evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasi karotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathāti. 
 +
 +Addhā kho tyāyaṃ brāhmaṇa āsajja upanīyavācā bhāsitā, api ca tyāhaṃ vyākarissāmi. Ahaṃ hi brāhmaṇa anekavihitaṃ iddhividhaṃ paccanubhomi ekopi hutvā bahudhā homi, bahudhā'pi hutvā eko homi, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno'va gacchāmi, seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimmujjaṃ karomi seyyathā'pi udake, udake'pi abhijjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamāmi seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasāmi, parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ vattemi ahaṃ hi brāhmaṇa avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāmi, yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatī'ti.((241  [BJTS]  = vitakkissatī'ti + 1. Citakkessati. -Machasaṃ.)) Ahaṃ hi brāhmaṇa evamanusāsāmi: evaṃ vitakketha, mā evaṃ vitakkayittha. Evaṃ manasi karotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathāti. 
 +
 +Atthi pana bho gotama añño ekabhikkhūpi yo imehi tīhi pāṭihāriyehi samannāgato? Aññatra bhotā gotamenā'ti. Na kho brāhmaṇa ekaññeva sataṃ, na dvesatāni, na tīṇi satāni, na cattāri satāni, na pañcasatāni. Atha kho bhiyyova ye bhikkhū imehi tīhi pāṭihāriyehi samannāgatā'ti. Kahaṃ pana bho gotama etarahi te bhikkhū viharantī'ti? <span pts_page #pts.173>[PTS page 173]</span> imasmiṃ yeva kho brāhmaṇa bhikkhusaṅghe'ti. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 +
 +<div centeralign>Brāhmaṇavaggo paṭhamo.((242  [BJTS]  = + *. Tassuddānaṃ:-
 +Dve brāhmaṇā caññataro - paribbājakena nibbutaṃ
 +Palokavajjho tikaṇṇo - soṇīsaṅgāravena cāti - machasaṃ.))</div>
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  
 +
 +===== [(7) 2. Mahāvaggo] =====
 +<span para #para_3.2.2>[3.2.2]</span>
 +<div ref_source><span sang_id #sut.an.03.v07>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v07]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v07_att|att]]</span></div>
 +
 +==== [1. Titthāyatanādisuttaṃ] ====
 +
 +<span para #para_3.2.2.1>[3.2.2.1]</span> (Sāvatthinidānaṃ:) 11. Tīṇimāni bhikkhave titthāyatanāni, yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni((243  [BJTS]  = samanubhāsiyamānāni + 1. Samanuggāhiyamānāti- machasaṃ. Syā.)) parampi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi: santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃvā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā, adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayā'ti. 
 +
 +Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetū'ti?. Te((244 [BJTS]  = Te ce me  + 2. Te ca me - machasaṃ.)) ce me evaṃ puṭṭhā āmā'ti paṭijānanti, <span pts_page #pts.174>[PTS page 174]</span> tyāhaṃ evaṃ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti pubbekatahetu, adinnādāyino bhavissanti pubbekatahetu, abrahmacārino bhavissanti pubbekatahetu- musāvādino bhavissanti pubbekatahetu, pisunavācā bhavissanti pubbekatahetu. Pharusavācā bhavissanti pubbekatahetu, samphappalāpino bhavissanti pubbekatahetu, abhijjhāluno bhavissanti pubbekatahetu, byāpannacittā bhavissanti pubbekatahetu- micchādiṭṭhikā bhavissanti pubbekatahetu. 
 +
 +Pubbekataṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti. <span bjt_page #bjt.312>[BJT page 312]</span>  
 +
 +Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetu'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetu'ti. Te((245  [BJTS]  = Te ce me + 1. Te ca me - machasaṃ.)) ce me evaṃ puṭṭhā āmāti246 [BJTS]  = āmāti + 2.  Āmoti- machasaṃ, syā. [PTS] paṭijānanti, tyāhaṃ evaṃ vadāmi: tena hāyasmanto pāṇātipātino bhavissanti issaranimmāṇahetu adinnādāyino bhavissanti issaranimmāṇahetu, abrahmacārino bhavissanti issaranimmāṇahetūti, musāvādino bhavissanti issaranimmāṇahetu, pisunavācā bhavissanti issaranimmāṇahetu, pharusavācā bhavissanti issaranimmāṇahetu, samphappalāpino bhavissanti issaranimmāṇahetu, abhijjhāluno bhavissanti issaranimmāṇahetu, byāpannacittā bhavissanti issaranimmāṇahetu. Micchādiṭṭhikā bhavissanti issaranimmāṇahetu. 
 +
 +Issaranimmāṇaṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti. <span pts_page #pts.175>[PTS page 175]</span> 
 +
 +Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayāti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayā'ti? Te ce me evaṃ puṭṭhā āmā'ti paṭijānanti: tyāhaṃ evaṃ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā, dinnādāyino bhavissanti ahetuappaccayā, abrahmacārino bhavissanti ahetuappaccayā , musāvādino bhavissanti ahetuappaccayā, pisunavācā bhavissanti ahetuappaccayā pharusavācā bhavissanti ahetuappaccayā, samphappalāpino bhavissanti ahetuappaccayā, , abhijjhāluno bhavissanti ahetuappaccayā, byāpannacittā bhavissanti ahetuappaccayā, micchādiṭṭhikā bhavissanti ahetuappaccayā. 
 +
 +Ahetuṃ appaccayaṃ((247  [BJTS]  = Ahetuṃ appaccayaṃ + *.  ahetuṃ-sīmu. Ahetu- syā. Kaṃ, ahetu appaccayā- [PTS.] Machasaṃ)) kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ, idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu. Tatiyo sahadhammiko niggaho hoti. <span bjt_page #bjt.314>[BJT page 314]</span>  
 +
 +Imāni ko bhikkhave tīṇi titthāyatanāni: yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.
 +
 +Ayaṃ kho pana bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imā cha dhātuyo'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. 
 +
 +Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti: iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: chayimā <span pts_page #pts.176>[PTS page 176]</span> bhikkhave dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. <span bjt_page #bjt.316>[BJT page 316]</span>  
 +
 +Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: chayimāni bhikkhave phassāyatanāni: cakkhuṃ((248  [BJTS]  = cakkhuṃ + 1.Cakkhuphassāyatanaṃ-machasaṃ.)) phassāyatanaṃ sotaṃ phassāyatanaṃ ghāṇaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ mano phassāyatanaṃ. Imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
 +
 +Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhānīyaṃ saddaṃ upavicarati, domanassaṭṭhānīyaṃ saddaṃ upavicarati, upekkhāṭṭhānīyaṃ saddaṃ upavicarati. Ghāṇena gandhaṃ ghāyitvā somanassaṭṭhānīyaṃ gandhaṃ upavicarati, domanassaṭṭhānīyaṃ gandhaṃ upavicarati, upekkhāṭṭhānīyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhānīyaṃ rasaṃ upavicarati, domanassaṭṭhānīyaṃ rasaṃ upavicarati, upekkhāṭṭhānīyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā somanassaṭṭhānīyaṃ phoṭṭhabba upavicarati, domanassaṭṭhānīyaṃ phoṭṭhabbaṃ upavicarati, upekkhāṭṭhānīyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati. Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
 +
 +Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: channaṃ bhikkhave dhātūnaṃ upādāya gabbhassāvakkanti hoti, okkantiyā sati nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññāpemi. Ayaṃ dukkhasamudayo'ti paññāpemi. Ayaṃ dukkhanirodho'ti paññāpemi.((249 [BJTS]  = paññāpemi+   2. Paññāpeti-machasaṃ.)) Ayaṃ dukkhanirodhagāminī paṭipadā'ti paññāpemi. 
 +
 +Katamañca bhikkhave dukkhaṃ ariyasaccaṃ: jāti'pi dukkhā, jarā'pi dukkhā, vyādhi'pi dukkho((250 [BJTS]  = dukkho +   3. Machasaṃ natthi)) maraṇampi <span pts_page #pts.177>[PTS page 177]</span> dukkhaṃ, sokaparidevadukkhadomanassupāyāsā'pi dukkhā,((251 [BJTS]  = dukkho +   *. appiyehi sampayogo dukkho. Piyehi vippayogo dukkho -syā. Kaṃ.)) yampicchaṃ na labhati, tampi dukkhaṃ. Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ. 
 +
 +Katamañca bhikkhave dukkhasamudayo((252 [BJTS]  = dukkhasamudayo +   4.  Dukkhasamudayaṃ-sīmu.)) ariyasaccaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ. <span bjt_page #bjt.318>[BJT page 318]</span>  
 +
 +Katamañca bhikkhave dukkhanirodho((253  [BJTS]  = dukkhanirodho + 1. Dukkhanirodhaṃ - sīmu)) ariyasaccaṃ: avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhantī. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ. 
 +
 +Katamañce bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttanti. <span pts_page #pts.178>[PTS page 178]</span>
 +
 +==== [2. ?suttaṃ] ====
 +
 +<span para #para_3.2.2.2>[3.2.2.2]</span> 12. Tīṇimāni bhikkhave amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇī: hoti((254 [BJTS]  = hoti so + 2. Hoti kho - machasaṃ.)) so bhikkhave samayo, yaṃ mahāaggiḍāho uṭṭhāti. Mahāaggiḍāhe kho pana bhikkhave uṭṭhite tena gāmā'pi ḍayhanti nigamā'pi ḍayhanti, nagarā'pi ḍayhanti. Gāmesu'pi ḍayhamānesu nigamesu'pi ḍayhamānesu nagaresu'pi ḍayhamānesu tattha mātā'pi puttaṃ nappaṭilabhati, putto'pi mātaraṃ nappaṭilabhati. Idaṃ bhikkhave paṭhamaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. 
 +
 +Puna ca paraṃ bhikkhave hoti so samayo yaṃ mahāmegho uṭṭhāti, mahāmeghe kho pana bhikkhave uṭṭhite mahā udakavāhako sañjāyati, mahā udakavāhake kho pana bhikkhave sañjāte tena gāmā'pi vuyhanti, nigamā'pi vuyhanti, nagarā'pi vuyhanti. Gāmesu'pi vuyhamānesu nigamesu'pi vuyhamānesu nagaresu'pi vuyahmānesu tattha mātā'pi puttaṃ nappaṭilabhati, putto'pi mātaraṃ nappaṭilabhati, idaṃ bhikkhave dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. 
 +
 +Puna ca paraṃ bhikkhave hoti so samayo, yaṃ bhayaṃ hoti aṭavisaṃkopo cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana bhikkhave sati aṭavisaṃkope cakkasamārūḷhesu jānapadesu pariyāyantesu tattha mātā'pi puttaṃ nappaṭilabhati, putto'pi mātaraṃ nappaṭilabhati, idaṃ bhikkhave tatiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī'ti assutavā puthujjano bhāsati. <span bjt_page #bjt.320>[BJT page 320]</span>  
 +
 +Tāni kho panimāni bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānī'ti assutavā puthujjano bhāsati. Katamāni tīṇi: hoti so bhikkhave samayo, yaṃ mahāaggiḍāho uṭṭhāti, mahāaggiḍāhe kho pana bhikkhave uṭṭhite tena gāmā'pi ḍayhanti, nigamā'pi ḍayhanti, nagarā'pi ḍayhanti. Gāmesu'pi ḍayhamānesu nigamesu'pi ḍayhamānesu nagaresu'pi ḍayhamānesu hoti so samayo, yaṃ kadāci karahaci mātā'pi <span pts_page #pts.179>[PTS page 179]</span> puttaṃ paṭilabhati, putto'pi mātaraṃ paṭilabhati. Idaṃ bhikkhave paṭhamaṃ samātāputtikaṃ yeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. 
 +
 +Puna ca paraṃ bhikkhave hoti so samayo, yaṃ mahāmegho uṭṭhāti. Mahāmeghe ko pana bhikkhave uṭṭhite mahāudakavāhako sañjāyati, mahāudakavāhake kho pana bhikkhave sañjāte tena gāmā'pi vuyhanti, nigamā'pi vuyhanti, nagarā'pi vuyhanti. Gamesu'pi vuyhamānesu nigamesu'pi vuyhamānesu nagaresu'pi vuyhamānesu hoti so samayo, yaṃ kadāci karahaci mātā'pi puttaṃ paṭilabhati, putto'pi mātaraṃ paṭilabhati, idaṃ bhikkhave dutiyaṃ samātāputtikaṃ yeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. 
 +
 +Puna ca paraṃ bhikkhave hoti so samayo, yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana bhikkhave sati aṭavisaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu hoti so samayo, yaṃ kadāci karahaci mātā'pi puttaṃ paṭilabhati. Putto'pi mātaraṃ paṭilabhati. Idaṃ bhikkhave tatiyaṃ samātāputtikaṃ yeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. Imāni kho bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati. 
 +
 +Tīṇimāni bhikkhave amātāputtikāni bhayāni. Katamāni tīṇi: jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ. Na bhikkhave mātā puttaṃ jīramānaṃ evaṃ labhati: ahaṃ jīrāmi, mā me putto jīrī'ti. Putto vā pana mātaraṃ jīramānaṃ na evaṃ labhati, ahaṃ jīrāmi, mā me mātā jīrī'ti. 
 +
 +Na bhikkhave mātā puttaṃ vyādhiyamānaṃ evaṃ labhati: ahaṃ vyādhiyāmi, mā me putto vyādhiyī'ti, putto vā pana mātaraṃ vyādhiyamānaṃ na evaṃ labhati: ahaṃ vyādhiyāmi, mā me mātā vyādhiyī'ti. 
 +
 +Na bhikkhave mātā puttaṃ mīyamānaṃ evaṃ labhati: ahaṃ mīyāmi, mā me putto mīyī'ti, putto vā pana mātaraṃ mīyamānaṃ na evaṃ labhati: ahaṃ mīyāmi, mā me mātā mīyi'ti. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī'ti. <span pts_page #pts.180>[PTS page 180]</span> 
 +
 +Atthi bhikkhave maggo, atthi paṭipadā, imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ, imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahāṇāya samatikkamāya saṃvattati: katamo ca bhikkhave maggo: katamā ca paṭipadā: imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ, imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahāṇāya samatikkamāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho bhikkhave maggo, ayaṃ paṭipadā, imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ, imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahāṇāya samatikkamāya saṃvattatī'ti. <span bjt_page #bjt.322>[BJT page 322]</span>
 +
 +==== [3. Venāgapurasuttaṃ] ====
 +
 +<span para #para_3.2.2.3>[3.2.2.3]</span> 13. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yane venāgapuraṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho venāgapurikā brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto "taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti. 
 +
 +Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ <span pts_page #pts.181>[PTS page 181]</span> kathaṃ sārāṇīyaṃ((255  [BJTS]  = sārāṇīyaṃ + 1. Sāraṇīyaṃ-machasaṃ saraṇīyaṃ- [PTS])) vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṃ etadavoca:
 +
 +"Acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. 
 +
 +Seyyathā'pi bho gotama sāradaṃ badarapaṇḍu((256 [BJTS]  = badarapaṇḍu + 2. Badarapaṇḍuṃ - machasaṃ syā. Kaṃ.)) parisuddhaṃ hoti pariyodātaṃ. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. Seyyathā'pi bho gotama tālapakkaṃ sampati bandhanā pavuttaṃ((257 [BJTS]  = pavuttaṃ +   3. Bandhanāpamuttaṃ -machasaṃ muttaṃ, sīmu.)) parisuddhaṃ hoti pariyodātaṃ. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto." <span bjt_page #bjt.324>[BJT page 324]</span>  
 +
 +"Seyyathā'pi bho gotama nekkhaṃ jambonadaṃ dakkhakammāraputtasuparikammakataṃ ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. 
 +
 +Yāni nūna((258  [BJTS]  = Yāni nūna + 1. Yāni tāni- machasaṃ)) tāni bho gotama uccāsayanamahāsayanāni. Seyyathīdaṃ: āsandi pallaṅko goṇako cittakā((259 [BJTS]  = cittakā + 2. Cittikā - syā. Si 1 cittako - machasaṃ)) paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhato lohitakūpadhānaṃ. Evarūpānaṃ nūna bhavaṃ gotamo uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhī"ti. 
 +
 +(Bhagavā:)\\
 +Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni. Seyyathīdaṃ: āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ((260 [BJTS]  = kādalimigapavarapaccattharaṇaṃ +   3.  Kadalimigapavarapaccattharaṇaṃ - machasaṃ)) sauttaracchadaṃ ubhato lohitakūpadhānaṃ. Dullabhāni tāni pabbajitānaṃ, laddhā ca na kappanti. 
 +
 +Tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi: <span pts_page #pts.182>[PTS page 182]</span> dibbaṃ uccāsayanamahāsayanaṃ brahmaṃ uccāsayanamahāsayanaṃ ariyaṃ uccāsayanamahāsayanaṃ. Imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti. <span bjt_page #bjt.326>[BJT page 326]</span>  
 +
 +(Brāhmaṇo:)\\
 +Katamaṃ pana bho gotama dibbaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ- gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī?Ti. 
 +
 +(Bhagavā:)\\
 +Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi, so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṃharitvā((261  [BJTS]  = saṃharitvā + 1. Saṅgharitvā-machasaṃ.)) nisīdāmi, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
 +
 +So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. 
 +
 +So ce ahaṃ brāhmaṇa evamabhūto caṅkamāmi, dibbo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ brāhmaṇa, evaṃ bhūto tiṭṭhāmi, dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto nisīdāmi, dibbaṃ me etaṃ tasmiṃ samaye āsanaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto seyyaṃ kappemi, dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho taṃ brāhmaṇa <span pts_page #pts.183>[PTS page 183]</span> dibbaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti. 
 +
 +(Brāhmaṇo:)\\
 +Acchariyaṃ bho gotama, abbhutaṃ bho gotama, ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena. <span bjt_page #bjt.328>[BJT page 328]</span>  
 +
 +Katamaṃ pana taṃ bho gotama brahmaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akasiralābhī'ti?
 +
 +(Bhagavā:)\\
 +Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi, so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi. 
 +
 +So yadeva tattha honti tiṇāni vā, paṇṇāni vā tāni ekajjhaṃ saṃharitvā((262  [BJTS]  = saṃharitvā + 1. Saṃgharitvā-)) nisīdāmi. Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,((263  [BJTS]  = catutthiṃ + 1.  Catutthaṃ)) iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. 
 +
 +So ce ahaṃ brāhmaṇa evaṃ bhūto caṅkamāmi, brahmo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ brāhmaṇa evamabhūto tiṭṭhāmi dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto nisīdāmi dibbaṃ me etaṃ tasmi samaye āsanaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto seyyaṃ kappemi, brahmaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho taṃ brāhmaṇa brahmaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti. <span pts_page #pts.184>[PTS page 184]</span> 
 +
 +(Brāhmaṇo:)\\
 +Acchariyaṃ bho gotama, abbhutaṃ bho gotama, ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena. 
 +
 +Katamaṃ pana taṃ bho gotama ariyaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī'ti?
 +
 +(Bhagavā:)\\
 +Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi, so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi. So yadeva tattha honti tiṇāni vā, paṇṇāni vā tāni ekajjhaṃ saṃharitvā((264  [BJTS]  = saṃharitvā + 1. Saṃgharitvā-)) nisīdāmi. Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. <span bjt_page #bjt.330>[BJT page 330]</span>  
 +
 +So evaṃ pajānāmi.((265  [BJTS]  =pajānāmi + 1.Jānāmi-machasaṃ)) Rāgo me pahīṇo; ucchinnamūlo tālāvatthukato anabhāvakato((266 [BJTS]  = anabhāvakato + 2. Anabhāvaṃkato-machasaṃ)) āyatiṃ anuppādadhammo. Doso me pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato((267 [BJTS]  = anabhāvakato + 2. Anabhāvaṃkato-machasaṃ)) āyatiṃ anuppādadhammo. Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato((268 [BJTS]  = anabhāvakato + 2. Anabhāvaṃkato-machasaṃ)) āyatiṃ anuppādadhammo.
 +
 +So ce ahaṃ brāhmaṇa evambhūto caṅkamāmi, ariyo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ brāhmaṇa evamabhūto tiṭṭhāmi, ariyaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto nisīdāmi, ariyaṃ me etaṃ tasmiṃ samaye āsanaṃ hoti. So ce ahaṃ brāhmaṇa, evambhūto seyyaṃ kappemi, ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho taṃ((269 [BJTS]  = taṃ +   3. Machasaṃ -natthi)) brāhmaṇa ariyaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti. 
 +
 +(Brāhmaṇo:)\\
 +Acchariyaṃ bho gotama, abbhutaṃ bho gotama, ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena. 
 +
 +Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ((270 [BJTS]  = Evamevaṃ +   4.  Evamevaṃ kho -machasaṃ)) bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhavantaṃ gotamaṃ <span pts_page #pts.185>[PTS page 185]</span> saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti.
 +
 +==== [4. Sarabhasuttaṃ] ====
 +
 +<span para #para_3.2.2.4>[3.2.2.4]</span> 14. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So rājagahe parisatiṃ((271 [BJTS]  = parisatiṃ +   5. Parisati-machasaṃ.)) evaṃ vācaṃ bhāsati: aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo. Aññāya ca panā'haṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto'ti. 
 +
 +Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisatiṃ((272 [BJTS]  = parisatiṃ +   5. Parisati-machasaṃ.)) evaṃ vācaṃ bhāsamānassa: aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo, aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto'ti. 
 +
 +Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: <span bjt_page #bjt.332>[BJT page 332]</span>  
 +
 +Sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā. So rājagahe parisatiṃ evaṃ vācaṃ bhāsati. Aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti. Sādhu bhante bhagavā yena sappinikātīraṃ yena paribbājakārāmo, yena sarabho paribbājako, tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. 
 +
 +Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappinikātīraṃ yena paribbājakārāmo yena sarabho paribbājako tenupasaṅkami, upasaṅkamitvā paññatte āsane <span pts_page #pts.186>[PTS page 186]</span> nisīdi. Nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: saccaṃ kira tvaṃ sarabha, evaṃ vadesi: aññāto mayā samaṇānaṃ sakyaputtiyānaṃ((273  [BJTS]  = sakyaputtiyānaṃ + 1. Sakyaputtikānaṃ- machasaṃ)) dhammo, aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ((274  [BJTS]  = sakyaputtiyānaṃ + 1. Sakyaputtikānaṃ- machasaṃ)) dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto'ti? Evaṃ vutte sarabho paribbājako tuṇhī ahosi. 
 +
 +Dutiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: vadehi sarabha, kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ((275  [BJTS]  = sakyaputtiyānaṃ + 1. Sakyaputtikānaṃ- machasaṃ)) dhammo; sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi, sace pana te paripūraṃ bhavissati. Ahaṃ anumodissāmī'ti. Dutiyampi kho sarabho paribbājako tuṇhī ahosi.
 +
 +Tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: vadehi sarabha, kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ((276  [BJTS]  =sakyaputtiyānaṃ + 1. Sakyaputtikānaṃ- machasaṃ)) dhammo; sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi, sace pana te paripūraṃ bhavissati. Ahaṃ anumodissāmī'ti. Tatiyampi kho sarabho paribbājako tuṇhī ahosi.
 +
 +Atha kho te paribbājakā sarabhaṃ paribbājakaṃ etadavocuṃ: "yadeva kho tvaṃ āvuso sarabha, samaṇaṃ gotamaṃ yāceyyāsi. Tadeva te samaṇo gotamo pavāreti. Vadehāvuso sarabha, kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ((277  [BJTS]  = sakyaputtiyānaṃ + 1. Sakyaputtikānaṃ- machasaṃ)) dhammo, sace te aparipūraṃ bhavissati. Samaṇo gotamo paripūressati. Sace pana te paripūraṃ bhavissati. Samaṇo gotamo anumodissatī"ti. Evaṃ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
 +
 +Atha kho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā te paribbājake etadavoca:
 +
 +Yo kho maṃ paribbājakā((278 [BJTS]  = paribbājakā + 2. Paribbājako-[PTS])) evaṃ vadeyya. Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā'ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ, samanugāheyyaṃ, samanubhāseyyaṃ. <span pts_page #pts.187>[PTS page 187]</span> so vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso, yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati. Seyyathā'pi sarabho paribbājako. <span bjt_page #bjt.334>[BJT page 334]</span>  
 +
 +Yo kho maṃ paribbājakā evaṃ vadeyya: khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā'ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathā'pi sarabho paribbājako. 
 +
 +Yo kho maṃ paribbājakā evaṃ vadeyya: yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā'ti. Tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ, samanugāheyyaṃ, samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathā'pi sarabho paribbājako. 
 +
 +Atha kho bhagavā sappinikātīre paribbājakārāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi. 
 +
 +Atha kho te paribbājakā acirapakkantassa bhagavato sarabhaṃ paribbājakaṃ samantato vācāsattitodakena sañjambhariṃ akaṃsu: seyyathā'pi āvuso sarabha brahāraññe jarasigālo sīhanādaṃ nadissāmīti segālakaññeva((279 [BJTS]  = segālakaññeva + 2. Siṅgālakaññeva-machasaṃ)) nadati, bheraṇḍakaññeva nadati. Evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena sīhanādaṃ <span pts_page #pts.188>[PTS page 188]</span> nadissāmī'ti segālakaññeva nadasi, bheraṇḍakaññeva nadasi. Seyyathā'pi āvuso sarabha ambakamaddarī((280 [BJTS]  = ambakamaddarī +   3. Ambukasañcari-machasaṃ)) phussakaravitaṃ((281 [BJTS]  = phussakaravitaṃ +   4. Purisakaravitaṃ-machasaṃ, pussakaravitaṃ-syā.)) ravissāmīti ambakamaddariravitaññeva ravati. Evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena phussakaravitaṃ ravissāmī'ti ambakamaddariravitaññeva ravasi. Seyyathā'pi āvuso sarabha usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati. Evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasī'ti. Atha kho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācāsattitodakena sañjambhariṃ akaṃsū'ti. <span bjt_page #bjt.336>[BJT page 336]</span>
 +
 +==== [5. Kesamuttisuttaṃ] ====
 +
 +<span para #para_3.2.2.5>[3.2.2.5]</span> 15. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesaputtaṃ nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesaputtiyā kālāmā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kesaputtaṃ anuppatto, taṃ kho pana bhavantaṃ((282  [BJTS]  = bhavantaṃ + 1.Bhagavantaṃ -sīmu.)) gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti. 
 +
 +Atha kho kesaputtiyā kālāmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kesaputtiyā kālāmā bhagavantaṃ etadavocuṃ: santi bhante eke samaṇabrāhmaṇā kesaputtaṃ āgacchanti, te sakaññeva vādaṃ dīpenti, jotenti, paravādaṃ pana((283 [BJTS]  = paravādaṃ pana + 2. Parappavādaṃ -machasaṃ)) khuṃsenti, vambhenti, opapakkhiṃ((284 [BJTS]  = opapakkhiṃ +   3. Omakkhīṃ-machasaṃ)) karonti, paribhavanti. Apare'pi bhante eke samaṇabrāhmaṇā kesaputtaṃ <span pts_page #pts.189>[PTS page 189]</span> āgacchanti, te'pi sakaññeva vādaṃ dīpenti, jotenti, paravādaṃ pana khuṃsenti, vambhenti, opapakkhiṃ karonti, paribhavanti. Tesaṃ no bhante amhākaṃ hoteva kaṅkhā, hoti vicikicchā: ko su nāma imesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā'ti. 
 +
 +Alaṃ hi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ, kaṅkhanīye ca pana vo ṭhāne vicikicchā uppannā, etha tumhe kālāmā mā anusasavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti: atha tumhe kālāmā pajaheyyātha. 
 +
 +Taṃ kimmaññatha kālāmā lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti? Ahitāya bhante. <span bjt_page #bjt.338>[BJT page 338]</span>  
 +
 +Luddho panā'yaṃ kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanti((285  [BJTS]  = hanti + 1.  Bhananti-machasaṃ. Syā.)) adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evaṃ bhante. 
 +
 +Taṃ kimmaññatha kālāmā doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Ahitāya bhante. 
 +
 +Duṭṭho panā'yaṃ kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evaṃ bhante. 
 +
 +Taṃ kimmaññatha kālāmā moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Ahitāya bhante. <span pts_page #pts.190>[PTS page 190]</span> 
 +
 +Mūḷho panāyaṃ kālāmā purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evaṃ bhante. 
 +
 +Taṃ kimmaññatha kālāmā ime dhammā kusalā vā akusalā vā'ti. Akusalā bhante. 
 +
 +Sāvajjā vā anavajjā vā'ti. Sāvajjā bhante. 
 +
 +Viññūgarahitā vā viññuppasatthā vā'ti. Viññūgarahitā bhante. 
 +
 +Iti kho kālāmā yantaṃ avocumha. Etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti. Atha tumhe kālāmā pajaheyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. <span bjt_page #bjt.340>[BJT page 340]</span>  
 +
 +Etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha, ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti. Atha tumhe kālāmā upasampajja vihareyyātha. 
 +
 +Taṃ kimmaññatha kālāmā alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Hitāya bhante, 
 +
 +Aluddho panāyaṃ kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto nevapāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya <span pts_page #pts.191>[PTS page 191]</span> samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti. Evaṃ bhante. 
 +
 +Taṃ kimmaññatha kālāmā adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti; hitāya bhante. 
 +
 +Aduṭṭho panāyaṃ kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto nevapāṇaṃ hanti na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti. Evaṃ bhante. 
 +
 +Taṃ kimmaññatha kālāmā amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā'ti? Hitāya bhante. 
 +
 +Amūḷho panāyaṃ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto nevapāṇaṃ hanti na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti. Evaṃ bhante. 
 +
 +Taṃ kimmaññatha kālāmā ime dhammā kusalā vā akusalā vā'ti? Kusalā bhante. 
 +
 +Sāvajjā vā anavajjā vā'ti? Anavajjā bhante. 
 +
 +Viññūgarahitā vā viññuppasatthā vāti? Viññūppasatthā bhante. <span bjt_page #bjt.342>[BJT page 342]</span>  
 +
 +Samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā hettha hotī'ti? Samattā bhante samādinnā hitāya sukhāya saṃvattanti evaṃ ne hettha hotī'ti. 
 +
 +Iti kho kālāmā yantaṃ avocumha: etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññūppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti. Atha tumhe kālāmā <span pts_page #pts.192>[PTS page 192]</span> upasampajja vihareyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
 +
 +Sa kho so kālāmā ariyasāvako evaṃ vigatābhijjho vigatābyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. 
 +
 +Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti:
 +
 +Sace kho pana atthi paro loko, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, ṭhānamahaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmī'ti, ayamassa paṭhamo assāso adhigato hoti.
 +
 +Sace pana kho natthi paro loko, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, idāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhaṃ attānaṃ pariharāmīti, ayamassa dutiyo assāso adhigato hoti. 
 +
 +Sace kho pana karoto kariyyati pāpaṃ, na kho panā'haṃ kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpaṃ kammaṃ kuto dukkhaṃ phusissatī'ti ayamassa tatiyo assāso adhigato hoti. 
 +
 +Sace kho pana karoto na kariyyati pāpaṃ, idāhaṃ((286  [BJTS]  = idāhaṃ + 1. Athāhaṃ)) ubhayene'va visuddhaṃ attānaṃ samanupassāmī'ti ayamassa catuttho assāso adhigato hoti. <span bjt_page #bjt.344>[BJT page 344]</span>  
 +
 +Sakho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto, evaṃ visuddhacitto tassa diṭṭhe'va dhamme ime cattāro assāsā adhigatā hontī'ti?
 +
 +Evametaṃ bhagavā, evametaṃ sugata, sakho so bhante ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto, evaṃ visuddhacitto tassa diṭṭheva <span pts_page #pts.193>[PTS page 193]</span> dhamme cattāro assāsā adhigatā honti. 
 +
 +Sace kho pana atthi paro loko, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, ṭhānama'haṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī'ti, ayamassa paṭhamo assāso adhigato hoti. 
 +
 +Sace kho pana natthi paro loko, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, idā'haṃ diṭṭhe'va dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhaṃ attānaṃ pariharāmī'ti dutiyo assāso adhigato hoti. 
 +
 +Sace kho pana karoto kariyyati pāpaṃ, na kho panāhaṃ kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpaṃ kammaṃ kuto dukkhaṃ phusissatī'ti ayamassa tatiyo assāso adhigato hoti. 
 +
 +Sace kho pana karoto na kariyyati pāpaṃ, idāhaṃ ubhayene'va visuddhaṃ attānaṃ samanupassāmī'ti ayamassa catuttho assāso adhigato hoti. 
 +
 +Sa kho so bhante ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontīti. 
 +
 +Abhikkantaṃ bhante, abhikkantaṃ bhante, gotama, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti.
 +
 +==== [6. Sāḷhasuttaṃ] ====
 +
 +<span para #para_3.2.2.6>[3.2.2.6]</span> 16. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā nandako sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sāḷho ca migāranattā rohaṇo ca pekhuniyanattā yenāyasmā nandako tenupaṅkamitvā āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho sāḷhaṃ migāranattāraṃ āyasmā nandako etadavoca: <span bjt_page #bjt.346>[BJT page 346]</span>  
 +
 +Etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe <span pts_page #pts.194>[PTS page 194]</span> sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti. Atha tumhe sāḷhā pajaheyyātha. 
 +
 +Taṃ kiṃ maññatha sāḷhā atthi lobho'ti? Evaṃ bhante, abhijjhā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi. 
 +
 +Luddho kho ayaṃ sāḷhā abhijjhālū pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti yaṃ sa hoti dīgharattā ahitāya dukkhāyā'ti? Evaṃ bhante. 
 +
 +Taṃ kimmaññatha sāḷhā atthi doso'ti? Evaṃ bhante. Byāpādo'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi. 
 +
 +Duṭṭho kho ayaṃ sāḷhā byāpannacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti, evambhante. 
 +
 +Taṃ kimmaññatha sāḷhā atthi moho'ti? Evambhante. Avijjā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi. 
 +
 +Mūḷho kho ayaṃ sāḷhā avijjāgato pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā'ti. Evambhante. 
 +
 +Taṃ kiṃ maññatha sāḷhā, ime dhammā kusalā vā akusalā vā'ti? Akusalā bhante. Sāvajjā vā anavajjā vā'ti? Sāvajjā bhante. Viññūgarahitā vā viññuppasatthā vā'ti? Viññūgarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā he'ttha hotī'ti <span pts_page #pts.195>[PTS page 195]</span> Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti; evaṃ no he'ttha hotī'ti. <span bjt_page #bjt.348>[BJT page 348]</span>  
 +
 +Iti kho sāḷhā yantaṃ avocumha: etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī'ti. Atha tumhe sāḷhā pajaheyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 +
 +Etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti. Atha tumhe sāḷhā upasampajja vihareyyātha. 
 +
 +Taṃ kiṃ maññatha sāḷhā atthi alobhoti? Evambhante. Anabhijjhā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi. 
 +
 +Aluddho kho ayaṃ sāḷhā anabhijjhālū neva pāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti? Evambhante. 
 +
 +Taṃ kiṃ maññatha sāḷhā atthi adosoti? Evambhante. Abyāpādo'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi. 
 +
 +Aduṭṭho kho ayaṃ sāḷhā abyāpannacitto neva pāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti? Evambhante. 
 +
 +Taṃ kimmaññatha sāḷhā atthi amohoti? Evambhante. Vijjā'ti kho ahaṃ sāḷhā etamatthaṃ vadāmi. 
 +
 +Amūḷho <span pts_page #pts.196>[PTS page 196]</span> kho ayaṃ sāḷhā vijjāgato neva pāṇaṃ hanti, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā'ti? Evambhante. <span bjt_page #bjt.350>[BJT page 350]</span>  
 +
 +Taṃ kiṃ maññatha sāḷhā, ime dhammā kusalā vā akusalā vā'ti? Kusalā bhante. Sāvajjā vā anavajjā vā'ti? Anavajjā bhante. Viññūgarahitā vā viññuppasatthā vā'ti? Viññuppasatthā bhante.
 +
 +Samattā samādinnā hitāya sukhāya saṃvattanti, no vā kathaṃ vā hettha hotī'ti? Samattā bhante samādinnā hitāya sukhāya saṃvattanti; evaṃ no hettha hotī'ti. 
 +
 +Iti kho sāḷhā yaṃ taṃ avocumha: etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā anavajjā, ime dhammā viññūppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti. Atha tumhe sāḷhā upasampajja vihareyyāthā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
 +
 +Sa kho so sāḷhā ariyasāvako evaṃ vigatābhijjho vigatābyāpādo asammūḷho asampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇā sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ - tathā tatiyaṃ -tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. 
 +
 +So evaṃ pajānāti, atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇanti.
 +
 +Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi <span pts_page #pts.197>[PTS page 197]</span> cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. 
 +
 +So evaṃ pajānāti. Ahu pubbe lobho, tadahu akusalaṃ so etarahi natthi, iccetaṃ kusalaṃ. Ahu pubbe doso tadahu akusalaṃ so etarahi natthi iccetaṃ kusalaṃ. Ahu pubbe moho, tadahu akusalaṃ. So etarahi natthi, iccetaṃ kusalanti. 
 +
 +Iti so diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatī'ti. <span bjt_page #bjt.352>[BJT page 352]</span>
 +
 +==== [7. Kathāvatthusuttaṃ] ====
 +
 +<span para #para_3.2.2.7>[3.2.2.7]</span> 17. Tīṇimāni bhikkhave kathāvatthūni. Katamāni tīṇi: atītaṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ ahosi atītamaddhānanti, anāgataṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ bhavissati anāgatamaddhānanti, etarahi vā bhikkhave paccuppannaṃ ārabbha kathaṃ katheyya evaṃ etarahi paccuppannanti. 
 +
 +Kathāsampayogena bhikkhave puggalo veditabbo, yadi vā kaccho yadi vā akaccho'ti. Sacā'yaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ekaṃsavyākaraṇīyaṃ pañhaṃ na ekaṃsena vyākaroti, vibhajja vyākaraṇīyaṃ pañhaṃ na vibhajja vyākaroti, paṭipucchā vyākaraṇīyaṃ pañhaṃ na paṭipucchā vyākaroti, ṭhapanīyaṃ pañhaṃ na ṭhapeti, evaṃ santāyaṃ bhikkhave puggalo akaccho hoti. 
 +
 +Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ekaṃsavyākaraṇīyaṃ pañhaṃ ekaṃsena vyākaroti, vibhajja vyākaraṇīyaṃ pañhaṃ vibhajja vyākaroti, paṭipucchā vyākaraṇīyaṃ pañhaṃ paṭipucchā vyākaroti, ṭhapanīyaṃ pañhaṃ ṭhapeti, evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. 
 +
 +Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho, yadi vā akaccho'ti. Sacā'yaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti, parikappe na saṇṭhāti, aññavāde <span pts_page #pts.198>[PTS page 198]</span> na saṇṭhāti, paṭipadāya na saṇṭhāti, evaṃ santāyaṃ bhikkhave puggalo akaccho hoti. 
 +
 +Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne saṇṭhāti, parikappe saṇṭhāti, aññavāde saṇṭhāti, paṭipadāya saṇṭhāti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. 
 +
 +Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ bhikkhave puggalo akaccho hoti. 
 +
 +Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno nāññenāññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. <span bjt_page #bjt.354>[BJT page 354]</span>  
 +
 +Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho, yadi vā akacchoti. 
 +
 +Sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno abhiharati, abhimaddati, anupajagghati, khalitaṃ gaṇhāti. Evaṃ santāyaṃ bhikkhave puggalo akaccho hoti. 
 +
 +Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno na abhiharati, na abhimaddati, na anupajagghati, na khalitaṃ gaṇhāti. Evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. 
 +
 +Kathāsampayogena bhikkhave puggalo veditabbo yadi vā saupaniso yadi vā anupaniso'ti. 
 +
 +Anohitasoto bhikkhave anupaniso hoti. Ohitasoto saupaniso hoti. So saupaniso samāno abhijānāti ekaṃ dhammaṃ, parijānāti ekaṃ dhammaṃ, pajahati ekaṃ dhammaṃ, sacchikaroti ekaṃ dhammaṃ. So abhijānanto ekaṃ dhammaṃ, parijānanto ekaṃ dhammaṃ, pajahanto ekaṃ dhammaṃ, sacchikaronto ekaṃ dhammaṃ, sammāvimuttiṃ phusati. 
 +
 +Etadatthā bhikkhave kathā, etadatthā mantanā, etadatthā upanisā, etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkho'ti. <span pts_page #pts.199>[PTS page 199]</span> 
 +
 +23. Ye viruddhā sallapanti viniviṭṭhā samussitā, \\
 +Anariyaguṇamāsajja aññamañña((287  [BJTS]  = aññamañña + 1. Aññoññavicaresino- machasaṃ.)) vivaresino. 
 +
 +24. Dubbhāsitaṃ vikkhalitaṃ sampamohaṃ parājayaṃ, \\
 +Aññamaññassābhinandanti((288 [BJTS]  = Aññamaññassābhinandanti + 2. Aññoññassābhinandanti - machasaṃ)) tadariyo kathanācare. 
 +
 +25. Sace cassa kathākāmo kālamaññāya paṇḍito, \\
 +Dhammaṭṭhapaṭisaṃyuttā yā ariyācaritā((289 [BJTS]  = ariyācaritā +   3. Yā ariyañcaritā kathā-sīmu. Yā ariyacaritā kathā - machasaṃ. [PTS])) kathā. 
 +
 +26. Taṃ kathaṃ kathaye dhīro aviruddho anussito, \\
 +Anupādinnena((290 [BJTS]  = Anupādinnena +   4. Anunanatena - machasaṃ)) manasā apalāso asāhaso. 
 +
 +27. Anusuyyāyamāno((291 [BJTS]  = Anusuyyāyamāno +   5.  Anusuyāyamāno-machasaṃ anusuyyamāno-[PTS])) so sammadaññāya bhāsati, \\
 +Subhāsitaṃ anumodeyya dubbhaṭṭhenāvasādaye. 
 +
 +28. Upārambhaṃ na sikkheyya khalitañca na gāhaye, \\
 +Nābhihare nābhimadde na vācaṃ payutaṃ bhaṇe. <span bjt_page #bjt.356>[BJT page 356]</span>  
 +
 +29. Aññātatthaṃ pasādatthaṃ sataṃ ve hoti mantanā, \\
 +Evaṃ kho ariyā mantenti esā ariyāna mantanā, \\
 +Etadaññāya medhāvī na samusseyya mantaye'ti.
 +
 +==== [8. Aññatitthiyasuttaṃ] ====
 +
 +<span para #para_3.2.2.8>[3.2.2.8]</span> 18. Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: tayo, me āvuso dhammā: katame tayo: rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko viseso, ko adhippāyo, kiṃ nānākaraṇanti? Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā'ti?
 +
 +Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantī'ti. 
 +
 +Tena hi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmī'ti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 +
 +Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ, tayo me āvuso dhammā: katame tayo: rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṃ āvuso <span pts_page #pts.200>[PTS page 200]</span> tiṇṇaṃ dhammānaṃ ko viseso, ko adhippāyo, kinnānākaraṇanti? Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: rāgo kho āvuso appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī'ti. 
 +
 +Ko panāvuso hetu ko paccayo. Yena anuppanno vā rāgo uppajjati, uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī'ti? Subhanimittantissa vacanīyaṃ. 
 +
 +Tassa subhanimittaṃ ayoniso manasikaroto anuppanno ceva rāgo uppajjati. Uppanno ca rāgo bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho āvuso hetu, ayaṃ paccayo, yena anuppanno vā rāgo uppajjati, uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī'ti. 
 +
 +Ko panāvuso hetu ko paccayo, yena anuppanno vā doso uppajjati, uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī'ti? Paṭighanimittantissa vacanīyaṃ. 
 +
 +Tassa paṭighanimittaṃ ayoniso manasikaroto anuppanno ceva doso uppajjati, uppanno ca doso bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho āvuso hetu, ayaṃ paccayo, yena anuppanno vā doso uppajjati, uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī'ti. <span bjt_page #bjt.358>[BJT page 358]</span>  
 +
 +Ko panāvuso hetu, ko paccayo, yena anuppanno vā moho uppajjati, uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī'ti? Ayoniso manasikārotissa vacanīyaṃ. 
 +
 +Tassa ayoniso manasikaroto anuppanno ceva moho uppajjati, uppanno ca moho bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho āvuso hetu ayaṃ paccayo
 +
 +Yena anuppanno vā moho uppajjati, uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī'ti. 
 +
 +Ko panāvuso hetu, ko paccayo, yena anuppanno vā rāgo nuppajjati, uppanno vā rāgo pahiyyatī'ti? Asubhanimittantissa vacanīyaṃ. 
 +
 +Tassa asubhanimittaṃ yoniso manasikaroto anuppanno ceva rāgo nuppajjati, uppanno <span pts_page #pts.201>[PTS page 201]</span> ca rāgo pahiyyati. Ayaṃ kho āvuso hetu ayaṃ paccayo. Yena anuppanno vā((292  [BJTS]  = anuppanno vā  + 1. Anuppanno ceva-machasaṃ.)) rāgo nuppajjati, uppanno vā rāgo pahiyyatī'ti. 
 +
 +Ko panāvuso hetu, ko paccayo, yena anuppanno vā doso nuppajjati, uppanno vā doso pahiyyatī'ti? Mettā cetovimuttītissa vacanīyaṃ. 
 +
 +Tassa mettaṃ cetovimuttiṃ yoniso manasikaroto anuppanno ceva doso nuppajjati, uppanno ca((293 [BJTS]  = uppanno ca + 2.Uppanno ca - machasaṃ)) doso pahiyyati. Ayaṃ kho āvuso hetu ayaṃ paccayo. Yena anuppanno vā((294  [BJTS]  = anuppanno vā + 1. Anuppanno ceva-machasaṃ.)) doso nuppajjati. Uppanno vā((295 [BJTS]  = Uppanno vā + 2.  Uppanno ca - machasaṃ)) doso pahiyyatī'ti. 
 +
 +Ko panāvuso hetu, ko paccayo, yena anuppanno vā moho nuppajjati, uppanno vā((296 [BJTS]  = uppanno vā + 2.  Uppanno ca - machasaṃ)) moho pahiyyatī'ti. Yoniso manasikārotissa vacanīyaṃ. 
 +
 +Tassa yoniso manasikaroto anuppanno ceva moho nuppajjati, uppanno ca moho pahiyyati. Ayaṃ kho āvuso hetu, ayaṃ paccayo. Yena anuppanno vā moho nuppajjati, uppanno vā moho pahiyyatī'ti.
 +
 +==== [9. Akusalamūlasuttaṃ] ====
 +
 +<span para #para_3.2.2.9>[3.2.2.9]</span> 19. Tīṇimāni bhikkhave akusalamūlāni. Katamāni tīṇi: lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ. 
 +
 +Yadapi bhikkhave lobho, tadapi akusalaṃ.((297 [BJTS]  = akusalaṃ +   3.  Akusalamūlaṃ -machasaṃ)) Yadapi luddho abhisaṅkharoti. Kāyena vācā((298 [BJTS]  = vācā +   4. Vācāya -machasaṃ sī1.)) manasā. Tadapi akusalaṃ. Yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati,((299 [BJTS]  = upadahati +   5. Uppādayati - machasaṃ.)) vadhena vā bandhanena vā jātiyā vā garahāya vā pabbājanāya vā "balavamhi balattho itipi"((300 [BJTS]  = balattho itipi +   6.  Balattho iti - sī1 sīmu.)) tadapi akusalaṃ. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti. <span bjt_page #bjt.360>[BJT page 360]</span>  
 +
 +Yadapi bhikkhave doso, tadapi akusalaṃ.((301 [BJTS]  = akusalaṃ + 1. Akusalamūlaṃ -machasaṃ)) Yadapi duṭṭho abhisaṅkaroti kāyena vācā((302 [BJTS]  = vācā + 2. Vācāya -sī1)) manasā. Tadapi akusalaṃ. Yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati,((303 [BJTS]  = upadahati + 3. Upapādayati-machasaṃ.)) vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā. "Balavamhi <span pts_page #pts.202>[PTS page 202]</span> balattho iti'pi". Tadapi akusalaṃ. Itissa, me dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti. 
 +
 +Yadapi bhikkhave moho, tadapi akusalaṃ. Yadapi mūḷho abhisaṅkhāroti kāyena vācā manasā. Tadapi akusalaṃ. Yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho iti'pi". Tadapi akusalaṃ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṃ bhikkhave puggalo vuccati: akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipī'ti. 
 +
 +Kasmā cā'yaṃ bhikkhave evarūpo puggalo vuccati: akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipī'ti? Tathā ha'yaṃ bhikkhave puggalo parassa asatādukkhaṃ upadahati,((303 [BJTS]  = upadahati + 3. Upapādayati-machasaṃ.)) vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho iti'pi" bhūtena kho pana vuccamāno avajānāti no paṭijānāti, abhūtena vuccamāno na ātappaṃ karoti, tassa nibbeṭhanāya: itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipi. 
 +
 +Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. 
 +
 +Dosajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
 +
 +Mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. <span bjt_page #bjt.362>[BJT page 362]</span>  
 +
 +Seyyathā'pi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṃ āpajjati, vyasanaṃ āpajjati, anayavyasanaṃ āpajjati; evameva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṃ viharati, savighātaṃ savupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Dosajehi pāpakehi akusalehi <span pts_page #pts.203>[PTS page 203]</span> dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ samupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Imāni kho bhikkhave tīṇi akusalamūlānī'ti. 
 +
 +Tīṇimāni bhikkhave kusalamūlāni. Katamāni tīṇi: alobho kusalamūlaṃ. Adoso kusalamūlaṃ. Amoho kusalamūlaṃ.
 +
 +Yadapi bhikkhave alobho, tadapi kusalaṃ.((304 [BJTS]  = kusalaṃ. + 1.Kusalamūlaṃ- machasaṃ.)) Yadapi aluddho abhisaṃkharoti kāyena vācā((305 [BJTS]  = vācā + 2. Vācāya- sī1. Machasaṃ)) manasā, tadapi kusaṃ. Yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati,((306 [BJTS]  = upadahati + 3. Uppādayatī - machasaṃ)) vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.
 +
 +Yadapi bhikkhave adoso, tadapi kusalaṃ.((307 [BJTS]  = kusalaṃ.+ 1. Kusalamūlaṃ- machasaṃ.)) Yadapi aduṭṭho abhisaṃkharoti kāyena vācā((308 [BJTS]  = vācā + 2. Vācāya- sī1. Machasaṃ)) manasā, tadapi kusalaṃ. Yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati,((309 [BJTS]  = upadahati + 3. Uppādayatī - machasaṃ)) vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti. 
 +
 +Yadapi bhikkhave amoho, tadapi kusalaṃ.((310 [BJTS]  = kusalaṃ.+ 1. Kusalamūlaṃ- machasaṃ.)) Yadapi amūḷho abhisaṃkharoti kāyena vācā((311 [BJTS]  = vācā + 2. Vācāya- sī1. Machasaṃ)) manasā, tadapi kusalaṃ. Yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati,((312 [BJTS]  = upadahati + 3. Uppādayatī - machasaṃ)) vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṃ. Itissame amohajā <span pts_page #pts.204>[PTS page 204]</span> amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṃ bhikkhave puggalo vuccati, kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi.
 +
 +4. Anabhāvaṃkatā-machasaṃ [footnote missing] <span bjt_page #bjt.364>[BJT page 364]</span>  
 +
 +Kasmā cā'yaṃ bhikkhave evarūpo puggalo vuccati, kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi. Tathāhayaṃ bhikkhave puggalo na parassa asatā dukkhaṃ upadahati,((313 [BJTS]  = upadahati + 1. Uppādayatī - machasaṃ)) vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho? Iti'pi. Bhūtena kho na vuccamāno paṭijānāti no avajānāti. Abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya: itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi. 
 +
 +Evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā((314 [BJTS]  = anabhāvakatā + 2.  Anabhāvaṃkatā-machasaṃ)) āyatiṃ anuppādadhammā diṭṭhe'va dhamme sukhaṃ viharati, avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭhe'va dhamme parinibbāyati. 
 +
 +Dosajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā((315 [BJTS]  = anabhāvakatā + 2.  Anabhāvaṃkatā-machasaṃ)) āyatiṃ anuppādadhammā diṭṭhe'va dhamme sukhaṃ viharati, avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭhe'va dhamme parinibbāyati. 
 +
 +Mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā((316 [BJTS]  = anabhāvakatā + 2. Anabhāvaṃkatā-machasaṃ)) āyatiṃ anuppādadhammā diṭṭhe'va dhamme sukhaṃ viharati, avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭhe'va dhamme parinibbāyati. 
 +
 +Seyyathā'pi bhikkhave sālo vā dhavo vā phandano vā, tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddālapiṭakaṃ((317 [BJTS]  = kuddālapiṭakaṃ +   3. Kudālapiṭakaṃ-machasaṃ)) ādāya. So taṃ māluvālataṃ mūle chindeyya mūle chetvā paḷikhaṇeyya. Paḷikhaṇitvā mūlāni uddhareyya antamaso usīranālamattāni'pi.((318 [BJTS]  = usīranālamattāni'pi. +   4. Usīranālimattānipi - machasaṃ)) So taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā daheyya,((319 [BJTS]  = daheyya +   5. Ḍaheyya-machasaṃ)) agginā dahitvā <span pts_page #pts.205>[PTS page 205]</span> masiṃ kareyya, masiṃ karitvā mahāvāte vā opuṇeyya,((320 [BJTS]  = daheyya +   6.  Ophuṇeyya-machasaṃ)) nadiyā vā sīghasotāya pavāheyya. Evamassu tā((321 [BJTS]  = Evamassu tā +   7.  Evamaṃsaṃ-machasaṃ)) bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Evameva kho bhikkhave evarūpassa puggalassa lobhajā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, diṭṭhe'va dhamme parinibbāyati. Dosajā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, diṭṭhe'va dhamme parinibbāyati. Mohajā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, diṭṭhe'va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, diṭṭheva dhamme parinibbāyati. Imāni kho bhikkhave tīṇi kusalamūlānī'ti. <span bjt_page #bjt.366>[BJT page 366]</span>
 +
 +==== [10. Uposathasuttaṃ] ====
 +
 +<span para #para_3.2.2.10>[3.2.2.10]</span> 20. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
 +
 +Handa kuto nu tvaṃ visākhe āgacchasi divā divassā'ti?
 +
 +Uposathā'haṃ bhante ajja upavasāmī'ti. 
 +
 +Tayo kho me visākhe uposathā, katame tayo? Gopālakūposatho nigaṇṭhuposatho ariyūposatho. 
 +
 +Kathañca visākhe gopālakūposatho hoti: seyyathā'pi visākhe gopālako sāyanhasamayaṃ((322  [BJTS]  = sāyanhasamayaṃ + 1. Sāyaṇhasamaye- machasaṃ)) sāmikānaṃ gāvo nīyātetvā iti paṭisaṃcikkhati: ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni apaṃsu, svedāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī'ti. Evameva kho visākhe idhekacco uposathiko iti paṭisaṃcikkhati: ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ. Idañcidañca bhojanīyaṃ bhuñjiṃ. <span pts_page #pts.206>[PTS page 206]</span> svedānā'haṃ idañcidañca khādanīyaṃ khādissāmi, idañcidañca bhojanīyaṃ bhuñjissāmī'ti. So tena lobhena abhijjhāsahagatena cetasā divasaṃ atināmeti. Evaṃ kho visākhe gopālakūposatho hoti. Evaṃ upavuttho kho visākhe gopālakūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. 
 +
 +Kathañca visākhe nigaṇṭhuposatho hoti: atthi visākhe nigaṇṭhā nāma samaṇajātikā. Te sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa, ye puratthimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye pacchimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi: ye uttarāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhī'ti. Iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti, ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti. Te tadahuposathe sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi: nāhaṃ kvacana((323 [BJTS]  = kvacana + 2. Kvacāni-machasaṃ- kvacinī - aṭṭhakathā.)) kassaci kiñcanattasmiṃ.((324  [BJTS]  = kiñcanattasmiṃ + 3. Kiñcanaṃ tasmiṃ - sīmu. Sī1 [PTS])) Na ca mama kvacana katthaci kiñcanatā'tthī'ti.((325  [BJTS]  = kiñcanatā'tthī'ti + 4. Kiñcanatā natthiti- sīmu. Sī1 kiñcanaṃ natthiti-[PTS])) <span bjt_page #bjt.368>[BJT page 368]</span>  
 +
 +Jānanti kho pana'ssa mātāpitaro: ayaṃ amhākaṃ putto'ti so'pi jānāti, ime mayhaṃ mātāpitaro'ti. Jānāti kho pana'ssa puttadāro ayaṃ amhākaṃ bhattā'ti. So'pi jānāti ayaṃ mayhaṃ puttadāro'ti. Jānanti kho pana'ssa dāsakammakaraporisā ayaṃ amhākaṃ ayyo'ti. So'pi jānāti ime mayhaṃ dāsakammakaraporisā'ti. Iti yasmiṃ samaye sacce samādapetabbā musāvāde tasmiṃ samaye samādapenti idamassa musāvādasmiṃ vadāmi. So tassā rattiyā accayena te bhoge adinnaññeva paribhuñjati. Idamassa adinnādānasmiṃ vadāmi. Evaṃ kho visākhe nigaṇṭhuposatho hoti. Evaṃ upavuttho kho visākhe nigaṇṭhuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. 
 +
 +Kathañca visākhe ariyūposatho hoti: <span pts_page #pts.207>[PTS page 207]</span> upakkiliṭṭhassa visākhe cittassa uppakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa uppakkamena pariyodapanā hoti. Idha visākhe ariyasāvako tathāgataṃ anussarati: iti'pi so bhagavā arahaṃ sammāmbuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 +
 +Tassa tathāgataṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. 
 +
 +Kathañca visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. 
 +
 +Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako tathāgataṃ anussarati. Iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 +
 +Tassa tathāgataṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako brahmuposathaṃ upavasati. Brahmunā saddhiṃ saṃvasati. Brahmaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. <span bjt_page #bjt.370>[BJT page 370]</span>  
 +
 +Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako dhammaṃ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko((326  [BJTS]  = opanayiko + 1. Opaneyayiko-machasaṃ)) paccattaṃ veditabbo viññūhī'ti. 
 +
 +Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te <span pts_page #pts.208>[PTS page 208]</span> pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti. 
 +
 +Kathañca visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti: sottiñca paṭicca cuṇṇañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti. 
 +
 +Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako dhammaṃ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko((327  [BJTS]  = opanayiko + 1. Opaneyayiko-machasaṃ)) paccattaṃ veditabbo viññūhī'ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako dhammūposathaṃ upavasati. Dhammena saddhiṃ saṃvasati dhammaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. 
 +
 +Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṃ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. 
 +
 +Tassa saṅghaṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā. Te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. <span bjt_page #bjt.372>[BJT page 372]</span> 
 +
 +Kathañca visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti: <span pts_page #pts.209>[PTS page 209]</span> usumañca paṭicca khārañca paṭicca gomayañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. 
 +
 +Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṃ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako saṅghuposathaṃ upavasati, saṅghena saddhiṃ saṃvasati. Saṅghaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. 
 +
 +Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, māmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. 
 +
 +Kathañca visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti: telañca paṭicca chārikañca paṭicca vālaṇḍukañca paṭicca((328  [BJTS]  = paṭicca + 1.[no footnote])) purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. 
 +
 +Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. <span pts_page #pts.210>[PTS page 210]</span> idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako sīlūposathaṃ upavasati, sīlena saddhiṃ saṃvasati, sīlaṃ cassa ārabbha cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā, te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. <span bjt_page #bjt.374>[BJT page 374]</span>  
 +
 +Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako devatā anussarati, santi devatā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā. Mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjati. Tassa attano ca tāsaṃ ca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. 
 +
 +Seyyathā'pi visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Kathaṃ ca visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Ukkañca paṭicca loṇañca paṭicca gerukañca paṭicca nālisaṇḍāsañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. <span pts_page #pts.211>[PTS page 211]</span> 
 +
 +Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako devatā anussarati: santi devatā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjati. Tassa attano ca tāsaṃ ca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako devatuposathaṃ upavasati. Devatāhi saddhiṃ saṃvasati, devatā cassa ārabbha cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. 
 +
 +//1. Piviṃsu - machasaṃ- amusamiñca-[PTS.] [no footnote]// <span bjt_page #bjt.376>[BJT page 376]</span>  
 +
 +Sa kho so visākhe ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. 
 +
 +Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavisasati. 
 +
 +Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. <span pts_page #pts.212>[PTS page 212]</span> 
 +
 +Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa. Ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati. 
 +
 +Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajja pamādaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati. 
 +
 +Yāvajīvaṃ arahanto ekabhattikā rattuparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattuparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. 
 +
 +Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. 
 +
 +//1. Imināpi -machasaṃ 2. Anācārī-machasaṃ [footnote missing]// <span bjt_page #bjt.378>[BJT page 378]</span>  
 +
 +Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti. Mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi. Mañcake vā tiṇasanthārake vā imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati. Evaṃ kho visākhe ariyūposatho hoti. 
 +
 +Evaṃ upavuttho kho visākhe ariyūposatho mahapphalo hoti. Mahānisaṃso mahājutiko mahāvipphāro. Kīva mahapphalo hoti. Kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro. 
 +
 +Seyyathā'pi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ((329  [BJTS]  = pahūtasattaratanānaṃ + 1. Pahutarattaratanānaṃ- machasaṃ)) issariyādhipaccaṃ rajjaṃ <span pts_page #pts.213>[PTS page 213]</span> kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etassa kalaṃ nāgghati((330 [BJTS]  = nāgghati + 2. Nāgghiti - machasaṃ.)) soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
 +
 +Yāni visākhe mānusakāni paññāsa vassāni, cātummahārājikānaṃ devānaṃ eso eko rattindivo.((331  [BJTS]  =rattindivo + 3. Rattindivo - machasaṃ)) Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni((332  [BJTS]  = pañcavassasatāni + *. dibbāni pañcavassasatāni - machasaṃ.)) cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
 +
 +Yaṃ visākhe mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
 +
 +Yāni visākhe mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe <span pts_page #pts.214>[PTS page 214]</span> sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. <span bjt_page #bjt.380>[BJT page 380]</span>  
 +
 +Yāni visākhe mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
 +
 +Yāni visākhe mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
 +
 +Yāni visākhe mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
 +
 +30. Pāṇaṃ na hāne((333  [BJTS]  = na hāne + 1. Na haññe- machasaṃ.)) na ca dinnamādiye\\
 +Musā na bhāse na ca majjapo siyā, \\
 +<span pts_page #pts.215>[PTS page 215]</span> \\
 +Abrahmacariyā virameyya methunā\\
 +Rattiṃ na bhuñjeyya vikālabhojanaṃ. 
 +
 +31. Mālaṃ na dhāre na ca gandhamācare\\
 +Mañce chamāyaṃ va sayetha santhate, \\
 +Etaṃ hi aṭṭhaṅgikamāhu'posathaṃ \\
 +Buddhena dukkhantagunā pakāsitaṃ. 
 +
 +32. Cando ca suriyo ca ubho sudassanā\\
 +Obhāsayaṃ anupariyanti yāvatā, \\
 +Tamonudā te pana antalikkhagā\\
 +Nabhe pabhāsenti disā virocanā. 
 +
 +33. Etasmiṃ yaṃ vijjati antare dhanaṃ\\
 +Muttā maṇi veeriyañca bhaddakaṃ, \\
 +Siṅgīsuvaṇṇaṃ athavā'pi kañcanaṃ\\
 +Yaṃ jātarūpaṃ haṭakanti vuccati. 
 +
 +34. Aṭṭhaṅgupetassa uposathassa\\
 +Kalampi te nānubhavanti soḷasiṃ, \\
 +Candappabhā tāragaṇā va sabbe. 
 +
 +35. Tasmā hi nārī ca naro ca sīlavā\\
 +Aṭṭhaṅgupetaṃ upavassu'posathaṃ, \\
 +Puññāni katvāna sukhudrayāni\\
 +Aninditā saggamupenti ṭhānanti.
 +
 +
 +<div centeralign>Mahāvaggo dutiyo.((334  [BJTS]  = + *.  Tassuddānaṃ:-
 +Titthabhāyañca venāgo - sarabho kesaputtiyā
 +Sāḷho cāpi kathāvatthu titthayamūlūposathoti.))</div>
 +
 +<span bjt_page #bjt.382>[BJT page 382]</span>
 +
 +===== [(8) 3. Ānandavaggo] =====
 +<span para #para_3.2.3>[3.2.3]</span>
 +<div ref_source><span sang_id #sut.an.03.v08>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v08]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v08_att|att]]</span></div>
 +
 +==== [1. Channasuttaṃ] ====
 +
 +<span para #para_3.2.3.1>[3.2.3.1]</span> (Sāvatthi nidānaṃ) 21. Atha kho channo paribbājako yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho channo paribbājako āyasmantaṃ ānandaṃ etadavoca:
 +
 +Tumhe'pi āvuso ānanda rāgassa pahāṇaṃ paññāpetha. Dosassa pahāṇaṃ paññāpetha. Mohassa pahāṇaṃ paññāpethāti. Mayaṃ kho āvuso rāgassa pahāṇaṃ paññāpema, dosassa <span pts_page #pts.216>[PTS page 216]</span> pahāṇaṃ paññāpema. Mohassa pahāṇaṃ paññāpemāti. Kimpana tumhe āvuso rāge ādīnavaṃ disvā rāgassa pahāṇaṃ paññāpetha. Kiṃ dose ādīnavaṃ disvā dose pahāṇaṃ paññāpetha. Kiṃ mohe ādīnavaṃ disvā mohassa pahāṇaṃ paññāpethāti. 
 +
 +Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attavyābādhāya'pi ceteti, paravyābādhāya'pi ceteti. Ubhayavyābādhāya'pi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīṇe nevattavyābādhāya'pi ceteti, na paravyābādhāya'pi tetti. Na ubhayavyābādhāya'pi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Rāge pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti. Ubhayatthampi yathābhūtaṃ nappajānāti. Rāge pahīṇe attatthampi yathābhūtaṃ pajānāti. Paratthampi yathābhūtaṃ pajānāti. Ubhayatthampi yathābhūtaṃ pajānāti. Rāgo kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṃvattaniko. 
 +
 +Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto attavyābādhāya'pi ceteti, paravyābādhāya'pi ceteti, ubhayavyābādhāya'pi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Dose pahīṇe nevattavyābādhāya'pi ceteti, na paravyābādhāya'pi ceteti, na ubhayavyābādhāya'pi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Dose pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti, dose pahīṇe attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Doso kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṃvattaniko.
 +
 +Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attavyābādhāya'pi ceteti, paravyābādhāya'pi ceteti. Ubhayavyābādhāya'pi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīṇe nevattavyābādhāya ceteti, na paravyābādhāyapi ceteti. Na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. <span bjt_page #bjt.384>[BJT page 384]</span>  
 +
 +Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Mohe pahīṇe neva kāyena duccaritaṃ carati. Na vācāya duccaritaṃ carati. Na manasā duccaritaṃ carati. Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti. Paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. <span pts_page #pts.217>[PTS page 217]</span> mohe pahīṇe attatthampi yathābhūtaṃ pajānāti. Paratthampi yathābhūtaṃ pajānāti. Ubhayatthampi yathābhūtaṃ pajānāti. Moho kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṃvattaniko. 
 +
 +Idaṃ kho mayaṃ āvuso rāge ādīnavaṃ disvā rāgassa pahāṇaṃ paññāpema, idaṃ dose ādīnavaṃ disvā dosassa pahāṇaṃ paññāpema, idaṃ mohe ādīnavaṃ disvā mohassa pahāṇaṃ paññāpemā'ti. 
 +
 +Atthi panā'vuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti? Atthāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti. Katamo panā'vuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti? Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti, alañca panāvuso ānanda appamādāyā'ti.
 +
 +==== [2. Ājīvakasuttaṃ] ==== 
 +
 +<span para #para_3.2.3.2>[3.2.3.2]</span> 22. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho aññataro ājīvakasāvako gahapati yenā'yasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so ājīvakasāvako gahapati āyasmantaṃ ānandaṃ etadavoca: kesaṃ ne bhante ānanda dhammo svākkhāto, ke loke supaṭipannā,((335  [BJTS]  = supaṭipannā + 1. Suppaṭipannā- machasaṃ.)) ke loke sugatā'ti?((336  [BJTS]  = sugatā'ti? + 2.   Sukatāti-machasaṃ.))
 +
 +Tena hi gahapati taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi gahapati ye rāgassa pahāṇāya dhammaṃ desenti. Dosassa pahāṇāya dhammaṃ desenti, mohassa pahāṇāya dhammaṃ desenti. Tesaṃ dhammo svākkhāto no vā, kathaṃ vā te ettha hotī'ti? <span pts_page #pts.218>[PTS page 218]</span> ye bhante rāgassa pahāṇāya dhammaṃ desenti. Dosassa pahāṇāya dhammaṃ desenti. Mohassa pahāṇāya dhammaṃ desenti. Tesaṃ dhammo svākkhāto, evaṃ me ettha hotī'ti. 
 +
 +Taṃ kiṃ maññasi gahapati, ye rāgassa pahāṇāya paṭipannā, dosassa pahānāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā, no vā kathaṃ vā te ettha hotī'ti? Ye bhante rāgassa pahāṇāya paṭipannā, dosassa pahāṇāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā, evaṃ me ettha hotī'ti. <span bjt_page #bjt.386>[BJT page 386]</span>  
 +
 +Taṃ kiṃmaññasi gahapati yesaṃ rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato((337  [BJTS]  = anabhāvakato + 1.Anabhāvaṃkato-machasaṃ)) āyatiṃ anuppādadhammo, yesaṃ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato((338  [BJTS]  = anabhāvakato + 1. Anabhāvaṃkato-machasaṃ)) āyatiṃ anuppādadhammo. Yesaṃ moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, te loke sugatā, no vā kathaṃ vā te ettha hotī'ti? Yesaṃ bhante rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yesaṃ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, te loke sugatā evaṃ me ettha hotī'ti. 
 +
 +Iti kho gahapati tayā vetaṃ vyākataṃ. Ye bhante rāgassa pahāṇāya dhammaṃ desenti, dosassa pahāṇāya dhammaṃ desenti mohassa pahāṇāya dhammaṃ desenti tesaṃ dhammo svākkhāto'ti, tayā vetaṃ((339 [BJTS]  = vetaṃ + 2. Tayācetaṃ -machasaṃ)) vyākataṃ. Ye bhante rāgassa pahāṇāya paṭipannā, dosassa pahāṇāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā'ti, tayā vetaṃ vyākataṃ. Yesaṃ bhante rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yesaṃ doso pahīṇo ucchinanamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, te loke sugatā'ti.((340 [BJTS]  = sugatā'ti. +   3. Sukatāti-machasaṃ))
 +
 +Acchariyaṃ bhante, abbhutaṃ bhante, na ceva nāma sadhammukkaṃsanā bhavissati, na ca paradhammāpasādanā, āyataneva dhammadesanā. Attho ca vutto. Attā ca anupanīto. 
 +
 +Tumhe bhante ānanda rāgassa pahāṇāya dhammaṃ desetha, dosassa pahāṇāya dhammaṃ desetha, mohassa pahāṇāya <span pts_page #pts.219>[PTS page 219]</span> dhammaṃ desetha. Tumhākaṃ bhante ānanda dhammo svākkhāto. Tumhe bhante ānanda rāgassa pahāṇāya paṭipannā dosassa pahāṇāya paṭipannā mohassa pahāṇāya paṭipannā. Tumhe((341 [BJTS]  = Tumhe +   4. Tumhe bhante loke -machasaṃ.)) loke supaṭipannā.((342 [BJTS]  = supaṭipannā. +   5. Suppaṭipannā-machasaṃ.)) Tumhākaṃ bhante ānanda rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tumhākaṃ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tumhākaṃ moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato((343  [BJTS]  = anabhāvakato + 1.Anabhāvaṃkato-machasaṃ)) āyatiṃ anuppādadhammo. Tumhe loke sugatā.  <span bjt_page #bjt.388>[BJT page 388]</span>  
 +
 +Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathā'pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti.((344  [BJTS]  = dakkhintī'ti. + 1. Dakkhantīti - machasaṃ)) Evamevaṃ ayyena ānandena anekapariyāyena dhammo pakāsito. 
 +
 +Esāhaṃ bhante ānanda taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ ayyo ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 +
 +==== [3. Mahānāmasakkasuttaṃ] ====
 +
 +<span para #para_3.2.3.3>[3.2.3.3]</span> (Kapilavatthunidānaṃ:) 23. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena bhagavā gilānā((345 [BJTS]  = gilānā + 2. Gilānavuṭṭhito - machasaṃ)) vuṭṭhito hoti aciravuṭṭhito gelaññā. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: dīgharattā'haṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: samāhitassa ñāṇaṃ, no asamāhitassā'ti. Samādhi nu kho bhante pubbe, pacchā ñāṇaṃ. Udāhu ñāṇaṃ pubbe, pacchā samādhī'ti?
 +
 +Atha kho āyasmato ānandassa etadahosi. Bhagavā kho gilānā vuṭṭhito aciravuṭṭhito gelaññā; ayañca mahānāmo sakko bhagavantaṃ atigambhīraṃ pañhaṃ pucchati. Yannūnāhaṃ mahānāmaṃ sakkaṃ ekamantaṃ apanetvā dhammaṃ deseyyanti. 
 +
 +Atha kho āyasmā ānando mahānāmaṃ sakkaṃ bāhāya((346 [BJTS]  = bāhāya +   3. Bāhāyaṃ-machasaṃ.)) gahetvā ekamantaṃ apanetvā mahānāmaṃ sakkaṃ etadavoca: sekhampi kho mahānāma sīlaṃ vuttaṃ bhagavatā, asekhampi sīlaṃ vuttaṃ bhagavatā, sekho'pi samādhi vutto <span pts_page #pts.220>[PTS page 220]</span> bhagavatā, asekho'pi samādhi vutto bhagavatā, sekhā'pi paññā vuttā bhagavatā, asekhā'pi paññā vuttā bhagavatā. 
 +
 +Katamañca mahānāma sekhaṃ sīlaṃ: idha mahānāma bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādiya sikkhati sikkhāpadesu. Idaṃ vuccati mahānāma sekhaṃ sīlaṃ. Katamo ca mahānāma sekho samādhi: idha mahānāma bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukha upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 +
 +Ayaṃ vuccati mahānāma sekho samādhi. Katamā ca mahānāma sekhā paññā: idha mahānāma bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti , ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ayaṃ vuccati mahānāma sekhā paññā. <span bjt_page #bjt.390>[BJT page 390]</span>  
 +
 +Sa kho so mahānāma ariyasāvako evaṃ sīlasampanno evaṃ samādhisampanno evaṃ paññāsampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
 +
 +Evaṃ kho mahānāma sekhampi sīlaṃ vuttaṃ bhagavatā, asekhampi sīlaṃ vuttaṃ bhagavatā, sekho'pi samādhi vutto bhagavatā, asekho'pi samādhi vutto bhagavatā, sekhā'pi paññā vuttā bhagavatā, asekhā'pi paññā vuttā bhagavatā'ti. 
 +
 +==== [4. Nigaṇṭhasuttaṃ] ====
 +
 +<span para #para_3.2.3.4>[3.2.3.4]</span> (Vesālīnidānaṃ:) 24. Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho abhayo ca licchavi paṇḍitakumāro ca licchavi yenā'yasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho abhayo licchavi āyasmantaṃ ānandaṃ etadavoca:
 +
 +Nigaṇṭho bhante nātaputto((347  [BJTS]  = nātaputto + 1. Nāthaputto - sabbattha)) sabbaññū sabbadassāvī aparisesā ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So purāṇānaṃ kammānaṃ tapasā vyantībhāvaṃ paññāpeti, navānaṃ kammānaṃ akaraṇā <span pts_page #pts.221>[PTS page 221]</span> setughātaṃ. Iti kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissati. Evametissā sandiṭṭhikāya nijjarāvisuddhiyā samatikkamo hoti. 
 +
 +Idha bhante bhagavā kimāhā'ti. 
 +
 +Tisso kho imā abhaya, nijjarāvisuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokapariddavānaṃ((348 [BJTS]  = sokapariddavānaṃ + 2. Sokaparidevānaṃ-machasaṃ)) samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchikiriyāya. 
 +
 +Katamā tisso: idha abhaya, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā((349 [BJTS]  = opanayikā +   3.  Opaneyyakā -machasaṃ.)) paccattaṃ veditabbā viññūhī'ti. <span bjt_page #bjt.392>[BJT page 392]</span>  
 +
 +Sa kho so abhaya, bhikkhu evaṃ sīlasampanno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe'va somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 +
 +So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā((350  [BJTS]  = opanayikā + 1. Opaneyyakā -machasaṃ.)) paccattaṃ veditabbā viññūhī'ti. 
 +
 +So abhaya bhikkhu evaṃ sīlasampanno evaṃ samādhisampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā((351  [BJTS]  = opanayikā + 1. Sokaparidevānaṃ - machasaṃ)) paccattaṃ veditabbā viññūhī'ti. 
 +
 +Ime kho abhaya, tisso nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokapariddavānaṃ((352 [BJTS]  = sokapariddavānaṃ + 2. Sokaparidevānaṃ - machasaṃ)) samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchikiriyāyā'ti. 
 +
 +Evaṃ vutte paṇḍitakumāro licchavi abhayaṃ licchaviṃ etadavoca:
 +
 +Kiṃ pana tvaṃ samma abhaya, āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodasī'ti. 
 +
 +Kyāhaṃ samma((353 [BJTS]  =  samma +   3. Samma paṇḍitakumāraka- machasaṃ)) āyasmato ānandassa subhāsitaṃ subhāsitato <span pts_page #pts.222>[PTS page 222]</span> nābbhanumodissāmi, muddhāpi tassa vipateyya, yo āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodeyyā'ti.
 +
 +==== [5. Nivesakasuttaṃ] ====
 +
 +<span para #para_3.2.3.5>[3.2.3.5]</span> (Sāvatthinidānaṃ:) 25. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 +
 +Ye((354 [BJTS]  = Ye +   4. Yaṃ - katthaci.)) ānanda anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, te vo ānanda tīsu ṭhānesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā. 
 +
 +Katamesu tīsu:
 +
 +Buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. <span bjt_page #bjt.394>[BJT page 394]</span>  
 +
 +Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. 
 +
 +Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. 
 +
 +Siyā ānanda catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ: so vatānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī'ti netaṃ ṭhānaṃ vijjati. 
 +
 +Siyā ānanda, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: so vatānanda dhamme aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī'ti netaṃ ṭhānaṃ vijjati. <span pts_page #pts.223>[PTS page 223]</span> 
 +
 +Siyā ānanda, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ: so vatānanda, saṅghe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī'ti netaṃ ṭhānaṃ vijjati. 
 +
 +Ye ānanda, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, te vo ānanda, imesu tīsu ṭhānesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā'ti.
 +
 +==== [6. Paṭhamabhavasuttaṃ] ====
 +
 +<span para #para_3.2.3.6>[3.2.3.6]</span> 26. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: 'bhavo, bhavo'ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī'ti?
 +
 +Kāmadhātuvepakkañca ānanda, kammaṃ nābhavissa api nu kho kāmabhavo paññāyethāti?
 +
 +No hetaṃ bhante. 
 +
 +Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho.((355  [BJTS]  = sineho. + 1. Taṇhāsneho-machasaṃ.)) Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ hīnāya dhātuyā viññāṇaṃ patiṭṭhitaṃ. Evaṃ āyati((356 [BJTS]  = āyati + 2. Āyatiṃ-machasaṃ.)) punabbhavābhinibbatti hoti. <span bjt_page #bjt.396>[BJT page 396]</span>  
 +
 +Rūpadhātuvepakkañca ānanda, kammaṃ nābhavissa, api nu kho rūpabhavo paññāyethāti? 
 +
 +No hetaṃ bhante. 
 +
 +Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ majjhimāya dhātuyā viññāṇaṃ patiṭṭhitaṃ. Evaṃ āyati punabbhavābhinibbatti hoti. 
 +
 +Arūpadhātuvepakkañca ānanda kammaṃ nā bhavissa, api nu kho arūpabhavo paññāyethā?Ti. <span pts_page #pts.224>[PTS page 224]</span> 
 +
 +No hetaṃ bhante. 
 +
 +Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ paṇītāya dhātuyā viññāṇaṃ patiṭṭhitaṃ. Evaṃ āyati punabbhavābhinibbatti hoti. Evaṃ kho ānanda, bhavo hotī'ti.
 +
 +==== [7. Dutiyabhavasuttaṃ] ====
 +
 +<span para #para_3.2.3.7>[3.2.3.7]</span> 27. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 +
 +'Bhavo, bhavo'ti bhante vuccati, kittāvatā nu kho bhante bhavo hotī'ti?
 +
 +Kāmadhātuvepakkañca ānanda, kammaṃ nābhavissa, api nu kho kāmabhavo paññāyethā'ti?
 +
 +No hetaṃ bhante. 
 +
 +Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho.((357  [BJTS]  = sineho.  + 1. Sneho-machasaṃ.))  Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ hīnāya dhātuyā cetanā patiṭṭhitā, patthanā patiṭṭhitā. Evaṃ āyati.((358 [BJTS]  = āyati + 2. Āyatiṃ -machasaṃ)) Punabbhavābhinibbatti hoti. 
 +
 +Rūpadhātuvepakkañca ānanda, kammaṃ nābhavissa, api nu kho rūpabhavo paññāyethā'ti?
 +
 +No hetaṃ bhante. 
 +
 +Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ majjhimāya dhātuyā cetanā patiṭṭhitā, patthanā patiṭṭhitā. Evaṃ āyati((359 [BJTS]  = āyati + 2. Āyatiṃ -machasaṃ)) punabbhavābhinibbatti hoti. <span bjt_page #bjt.398>[BJT page 398]</span> 
 +
 +Arūpadhātuvepakkañca ānanda kammā nābhavissa, api nu kho arūpabhavo paññāyethāti?
 +
 +No hetaṃ bhante. 
 +
 +Iti kho ānanda kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ paṇītāya dhātuyā cetanā patiṭṭhitā. Patthanā patiṭṭhitā. Evaṃ āyati punabbhavābhinibbatti hoti. Evaṃ ko ānanda bhavo hotī'ti. <span pts_page #pts.225>[PTS page 225]</span>
 +
 +==== [8. Sīlabbatasuttaṃ] ====
 +
 +<span para #para_3.2.3.8>[3.2.3.8]</span> 28. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 +
 +Sabbaṃ nu kho ānanda sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalanti. 
 +
 +Na khvettha bhante ekaṃsenā'ti. 
 +
 +Tena hānanda vibhajassūti. 
 +
 +Yaṃ hissa bhante sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ aphalaṃ. 
 +
 +Yañca khvāssa bhante sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalanti. 
 +
 +Idamavoca āyasmā ānando. Samanuñño satthā ahosi. Atha kho āyasmā ānando "samanuñño me satthā"ti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
 +
 +Atha kho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:
 +
 +Sekho bhikkhave ānando, na ca panassa sulabharūpo samasamo paññāyā'ti.
 +
 +==== [9. Gandhajātasuttaṃ] ====
 +
 +<span para #para_3.2.3.9>[3.2.3.9]</span> 29. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 +
 +Tīṇimāni bhante gandhajātāni yesaṃ anuvātaññeva gandho gacchati, no paṭivātaṃ. 
 +
 +<span bjt_page #bjt.400>[BJT page 400]</span>  
 +
 +Katamāni tīṇi: mūlagandho sāragandho pupphagandho. Imāni kho bhante tīṇi gandhajātāni yesaṃ anuvātaññeva gandho gacchati, no paṭivātaṃ
 +
 +Atthi nu kho bhante kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti?
 +
 +Atthānanda((360  [BJTS]  = Atthānanda + 1. Atthānanda kiñci - machasaṃ.)) gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti. 
 +
 +Katamañca pana taṃ bhante gandhajātaṃ, yassa anuvātampi gandho <span pts_page #pts.226>[PTS page 226]</span> gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti?
 +
 +Idhānanda yasmiṃ gāme vā nigame vā itthi vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti: asukasmiṃ nāma gāme vā nigame vā itthi vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvihāgarato'ti. 
 +
 +Devatāpissa amanussā vaṇṇaṃ bhāsanti: asukasmiṃ nāma gāme vā nigame vā itthi vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato'ti. Itthi saraṇaṃ 
 +
 +Idaṃ kho taṃ ānanda gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti. 
 +
 +36. Na pupphagandho paṭivātameti\\
 +Na candanaṃ tagaramallikā((361 [BJTS]  = tagaramallikā + 2.  Taggaramallikā vā. [PTS])) vā, \\
 +Satañca gandho paṭivātameti\\
 +Sabbā disā sappuriso pavātīti. <span bjt_page #bjt.402>[BJT page 402]</span>
 +
 +==== [10. Cūḷanikāsuttaṃ] ====
 +
 +<span para #para_3.2.3.10>[3.2.3.10]</span> 30. Atha kho āyasmā ānando yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ <span pts_page #pts.227>[PTS page 227]</span> nisinno kho āyasmā ānando bhagavantaṃ etadavoca. Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahitaṃ: "bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesī"ti. Bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti. 
 +
 +Sāvako so ānanda, appameyyā tathāgatāti. 
 +
 +Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahitaṃ: "bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesī"ti. Bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti. 
 +
 +Sāvako so ānanda, appameyyā tathāgatāti. 
 +
 +Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahitaṃ: "bhagavato ānanda, sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesī"ti. Bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti. 
 +
 +Sutā te ānanda sahassī cūlanikā lokadhātū'ti:
 +
 +Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī'ti. 
 +
 +Tena hānanda suṇāhi, sādhukaṃ manasi karohi, bhāsissāmi'ti. Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: yāvatā ānanda candimasuriyā pariharanti, disā bhanti virocanā, tāva sahassadhā loko. Tasmiṃ sahassadhā loke sahassaṃ candānaṃ, sahassaṃ suriyānaṃ, sahassaṃ sinerupabbatarājānaṃ, sahassaṃ jambudīpānaṃ, sahassaṃ aparagoyānānaṃ, sahassaṃ uttarakurūnaṃ, sahassaṃ pubbavidehānaṃ, cattāri mahāsamuddasahassāni, cattāri mahārājasahassāni, sahassaṃ cātummahārājikānaṃ, sahassaṃ tāvatiṃsānaṃ, <span pts_page #pts.228>[PTS page 228]</span> sahassaṃ yāmānaṃ, sahassaṃ tusitānaṃ, sahassaṃ nimmāṇaratīnaṃ, sahassaṃ paranimmitavasavattīnaṃ, sahassaṃ brahmalokānaṃ. Ayaṃ vuccatānanda sahassī cūlanikā lokadhātu. <span bjt_page #bjt.404>[BJT page 404]</span>  
 +
 +Yāvatā ānanda sahassī cūlanikā lokadhātu, tāva sahassadhā loko. Ayaṃ vuccatānanda dvisahassī majjhimikā lokadhātu. 
 +
 +Yāvatā ānanda dvisahassī majjhimikā lokadhātu, tāva sahassadhā loko. Ayaṃ vuccatānanda tisahassī mahāsahassī lokadhātu. 
 +
 +Ākaṅkhamāno ānanda tathāgato tisahassīmahāsahassī lokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyāti. 
 +
 +Yathā kathampana bhante bhagavā tisahassīmahāsahassīlokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyāti?
 +
 +Idhānanda tathāgato tisahassīmahāsahassīlokadhātuṃ obhāsena phareyya. Yadā te sattā taṃ ālokaṃ sañjāneyyuṃ, atha tathāgato ghosaṃ kareyya, saddamanussāveyya. Evaṃ kho ānanda tathāgato tisahassīmahāsahassīlokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyā'ti. 
 +
 +Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: lābhā vata me, suladdhaṃ vata me yassa me satthā evaṃ mahiddhiko evaṃ mahānubhāvoti. 
 +
 +Evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: kiṃ tumhettha āvuso ānanda yadi te satthā evaṃ mahiddhiko evaṃ mahānubhāvo'ti?
 +
 +Evaṃ vutte bhagavā āyasmantaṃ udāyiṃ etadavoca: mā hevaṃ udāyi, mā hevaṃ udāyi. Sace udāyi ānando avītarāgo kālaṃ kareyya, tena cittappasādena sattakkhattuṃ devesu devarajjaṃ kareyya, sattakkhattuṃ imasmiññeva jambudīpe mahārajjaṃ kareyya. Api udāyi ānando diṭṭhe'va dhamme parinibbāyissatīti. 
 +
 +<div centeralign>Ānandavaggo tatiyo.</div>
 +
 +<span bjt_page #bjt.406>[BJT page 406]</span> <span pts_page #pts.229>[PTS page 229]</span> 
 +
 +===== [(9) 4. Samaṇavaggo] =====
 +<span para #para_3.2.4>[3.2.4]</span>
 +<div ref_source><span sang_id #sut.an.03.v09>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v09]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v09_att|att]]</span></div>
 +
 +==== [1. Samaṇasuttaṃ] ====
 +
 +<span para #para_3.2.4.1>[3.2.4.1]</span> (Sāvatthi nidānaṃ) 31. Tīṇimāni bhikkhave samaṇassa samaṇakaraṇīyāni.((362  [BJTS]  = samaṇakaraṇīyāni. + 1.  Samaṇiyāni- machasaṃ.)) Katamāni tīṇi: adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ, imāni kho bhikkhave tīṇi samaṇassa samaṇakaraṇīyāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbono chando bhavissati adhipaññāsikkhāsamādāneti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [2. Gadrabhasuttaṃ] ====
 +
 +<span para #para_3.2.4.2>[3.2.4.2]</span> 32. Seyyathā'pi bhikkhave gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubaddho hoti, "ahampamhā ahampamhā'ti".((363 [BJTS]  = ahampamhā ahampamhā'ti + 2.Ahampi go-katthaci. Ahampi dammo, ahampi dammo - machasaṃ.)) Tassa na tādiso vaṇṇo hoti seyyathā'pi gunnaṃ. Na tādiso saro hoti seyyathā'pi gunnaṃ. Na tādisaṃ padaṃ hoti seyyathā'pi gunnaṃ. So gogaṇaññeva piṭṭhito piṭṭhito anubaddho hoti, "ahampamhā ahampamhā'ti."((364 [BJTS]  = ahampamhā ahampamhā'ti + 2. Ahampi go-katthaci. Ahampi dammo, ahampi dammo - machasaṃ.))
 +
 +Emameva kho bhikkhave idhekacco bhikkhu bhikkhusaṅghaṃ piṭṭhito piṭṭhito anubaddho hoti, "ahampi bhikkhu, ahampi bhikkhū'ti", tassa na tādiso chando hoti adhisīlasikkhāsamādāne, seyyathā'pi aññesaṃ bhikkhūnaṃ. Na tādiso chando hoti adhicittasikkhāsamādāne. Seyyathā'pi aññesaṃ bhikkhūnaṃ. Na tādiso chando hoti adhipaññāsikkhāsamādāne, seyyathā'pi aññesaṃ bhikkhūnaṃ. So bhikkhusaṅghaññeva piṭṭhito piṭṭhito anubaddho hoti, "ahampi bhikkhu ahampi bhikkhū'ti. "
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo no chando((365 [BJTS]  = Tibbo no chando +   3. Tibbo chando - sīmu)) bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne'ti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [3. Khettasuttaṃ] ====
 +
 +<span para #para_3.2.4.3>[3.2.4.3]</span> 33. Tīṇimāni bhikkhave kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇī: idha bhikkhave kassako gahapati paṭigacceva((366 [BJTS]  = paṭigacceva +   4.  Paṭikacceva-machasaṃ.)) khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Paṭigacceva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti. Kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhineti'pi <span pts_page #pts.230>[PTS page 230]</span> apaneti'pi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa pubbe karaṇīyāni. <span bjt_page #bjt.408>[BJT page 408]</span>  
 +
 +Evameva kho bhikkhave tīṇimāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi: adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ. Imāni kho bhikkhave tīṇi bhikkhussa pubbe karaṇīyāni. 
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo no chando bhavissati adhicittasikkhāsamādāne. Tibbo no chando bhavissati adhipaññāsikkhāsamādāne'ti evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [4. Vajjiputtasuttaṃ] ====
 +
 +<span para #para_3.2.4.4>[3.2.4.4]</span> (Vesāli nidānaṃ:) 34. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho aññataro vajjiputtako bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so vajjiputtako bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhikamidaṃ bhante diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati. Nāhaṃ bhante ettha sakkomi sikkhitunti. 
 +
 +Sakkasi pana tvaṃ bhikkhu tīsu sikkhāsu sikkhituṃ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā'ti? 
 +
 +Sakkomahaṃ bhante tīsu sikkhāsu sikkhituṃ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā'ti. 
 +
 +Tasmātiha tvaṃ bhikkhu tīsu sukkhāsu sikkhassu adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Yato kho tvaṃ bhikkhu adhisīlampi sikkhissasi, adhicittampi sikkhissasi, adhipaññampi sikkhissasi, tassa tuyhaṃ bhikkhu adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati. Doso pahīyissati. Moho pahīyissati. So tvaṃ rāgassa pahāṇā dosassa pahāṇā mohassa pahāṇā yaṃ akusalaṃ taṃ na karissasi. Yaṃ pāpaṃ taṃ na sevissasī'ti. 
 +
 +Atha kho so bhikkhu aparena samayena adhisīlampi sikkhi, adhicittampi sikkhi, adhipaññampi sikkhi. Tassa <span pts_page #pts.231>[PTS page 231]</span> adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyi. Doso pahīyi. Moho pahīyi. So rāgassa pahāṇā dosassa pahāṇā mohassa pahāṇā yaṃ akusalaṃ taṃ nākāsi. Yaṃ pāpaṃ taṃ na sevī'ti.
 +
 +==== [5. Sekkhasuttaṃ] ====
 +
 +<span para #para_3.2.4.5>[3.2.4.5]</span> (Sāvatthi nidānaṃ)
 +
 +35. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: sekho sekho'ti bhante vuccati kittāvatā nu ko bhante sekho hotī'ti? <span bjt_page #bjt.410>[BJT page 410]</span>  
 +
 +Sikkhatī'ti kho bhikkhu tasmā sekho'ti vuccati. Kiñca sikkhati: adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatī'ti kho bhikkhu tasmā sekhoti vuccatī'ti. 
 +
 +37. Sekhassa sikkhamānassa ujumaggānusārino, \\
 +Khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā. 
 +
 +38. Tato aññāvimuttassa ñāṇaṃ ve hoti tādino. \\
 +Akuppā me vimuttī'ti bhavasaññojanakkhaye'ti.
 +
 +==== [6. Paṭhamasikkhāsuttaṃ] ====
 +
 +<span para #para_3.2.4.6>[3.2.4.6]</span> 36. Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā((367  [BJTS]  = atthakāmā + 1. Attakāmā-machasaṃ.)) kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati. 
 +
 +Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ mattasokārī. Paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissahetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca hoti ṭhitasīli ca. Samādāya sikkhati sikkhāpadesu so tiṇṇaṃ saṃyojanānaṃ <span pts_page #pts.232>[PTS page 232]</span> parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. 
 +
 +Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīli ca. Samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāma[BJT]hāti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. <span bjt_page #bjt.412>[BJT page 412]</span>  
 +
 +Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu: na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca((368  [BJTS]  = dhuvasīlī ca + 1. Dhuvasīlo ca - [PTS.] Machasaṃ.)) hoti ṭhitasīlī ca((369 [BJTS]  = ṭhitasīlī ca + 2. Ṭhitasilo ca - [PTS] machasaṃ)) samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. 
 +
 +Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī. Paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca((370  [BJTS]  = dhuvasīlī ca + 1. Dhuvasīlo ca - [PTS.] Machasaṃ.)) hoti ṭhitasīli ca((371 [BJTS]  = ṭhitasīli ca + 2. Ṭhitasilo ca - [PTS] machasaṃ)) samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
 +
 +Iti kho bhikkhave padesaṃ padesakārī ārādheti. Paripūraṃ paripūrakārī. Avañjhāti((372 [BJTS]  = Avañjhāti +   3.  Avajjhāni-[PTS])) tvevāhaṃ bhikkhave sikkhāpadāni vadāmī'ti.
 +
 +==== [7. Dutiyasikkhāsuttaṃ] ====
 +
 +<span para #para_3.2.4.7>[3.2.4.7]</span> 37. Sādhikamidaṃ bhikkhave diyaḍḍha sikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā <span pts_page #pts.233>[PTS page 233]</span> kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthe'taṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthe'taṃ sabbaṃ samodhānaṃ gacchati. 
 +
 +Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu: na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca((373  [BJTS]  = dhuvasīlī ca + 1. Dhuvasīlo ca - [PTS] Machasaṃ.)) hoti ṭhitasīlī ca samādāya sikkhati sikkhāpadesu.
 +
 +So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti: sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. <span bjt_page #bjt.414>[BJT page 414]</span>  
 +
 +So tiṇṇaṃ saññojanānaṃ parikkhayā kolaṅkolo hoti: dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.
 +
 +So tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti: ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. 
 +
 +So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti: sakideva imaṃ lokaṃ āganatvā dukkhassantaṃ karoti. 
 +
 +Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca((374  [BJTS]  = dhuvasīlī ca + 1.  Dhuvasīlo ca hoti ṭhitasilo ca - machasaṃ-[PTS])) hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. 
 +
 +So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. 
 +
 +So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti. 
 +
 +So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti. 
 +
 +So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. 
 +
 +So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti.
 +
 +Idhapana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni <span pts_page #pts.234>[PTS page 234]</span> tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca((375  [BJTS]  = dhuvasīlī ca + 1.  Dhuvasīlo ca hoti ṭhitasilo ca - machasaṃ-[PTS])) hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 +
 +Iti kho bhikkhave padesaṃ padesakārī ārādheti. Paripūraṃ paripūrakārī. Avañjhānitvevāhaṃ bhikkhave sikkhāpadāni vadāmī'ti. <span bjt_page #bjt.416>[BJT page 416]</span>
 +
 +==== [8. Tatiyasikkhāsuttaṃ] ====
 +
 +<span para #para_3.2.4.8>[3.2.4.8]</span> 38. Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā((376  [BJTS]  = atthakāmā + 1. Attakāmā-machasaṃ.)) kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthe'taṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati. 
 +
 +Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasmapajja viharati. 
 +
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. 
 +
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti.\\
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti. \\
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti. \\
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti. Akaniṭṭhagāmī. \\
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇaṃṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ <span pts_page #pts.235>[PTS page 235]</span> lokaṃ āgantvā dukkhassantaṃ karoti. 
 +
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti, ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. 
 +
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā dukkhassantaṃ karoti. 
 +
 +Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā sattakkhattuparamo hoti. Sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. 
 +
 +Iti kho bhikkhave paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī. 
 +
 +Avañjhānitvevāhaṃ bhikkhave sikkhāpadāni vadāmī'ti. <span bjt_page #bjt.418>[BJT page 418]</span>
 +
 +==== [9. Paṭhamasikkhattayasuttaṃ] ====
 +
 +<span para #para_3.2.4.9>[3.2.4.9]</span> 39. Tisso imā bhikkhave sikkhā. Katamā tisso? Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. 
 +
 +Katamā ca bhikkhave adhisīlasikkhā: idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati bhikkhave adhisīlasikkhā. 
 +
 +Katamā ca bhikkhave adhicittasikkhā. Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave adhicittasikkhā. 
 +
 +Katamā ca bhikkhave adhipaññāsikkhā: idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave adhipaññāsikkhā. 
 +
 +Imā kho bhikkhave tisso sikkhā'ti.
 +
 +==== [10. Dutiyasikkhattayasuttaṃ] ====
 +
 +<span para #para_3.2.4.10>[3.2.4.10]</span> 40. Tisso imā bhikkhave sikkhā. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. 
 +
 +Katamā ca bhikkhave adhisīlasikkhā: idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati bhikkhave adhisīlasikkhā. 
 +
 +Katamā ca bhikkhave adhicittasikkhā. Idha bhikkhave bhikkhu vivicceva kāmehi <span pts_page #pts.236>[PTS page 236]</span> vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe'va somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave adhicittasikkhā. 
 +
 +Katamā ca bhikkhave adhipaññāsikkhā: idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati bhikkhave adhipaññāsikkhā. 
 +
 +Imā kho bhikkhave tisso sikkhā'ti. 
 +
 +39. Adhisīlaṃ adhicittaṃ ca adhipaññañca viriyavā, \\
 +Thāmavā dhitimā jhāyī sato guttindriyo care. \\
 +40. Yathā pure tathā pacchā yathā pacchā tathā pure. \\
 +Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho. 
 +
 +41. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā, \\
 +Abhibhuyya disā sabbā appamāṇasamādhinā.<span bjt_page #bjt.420>[BJT page 420]</span>  
 +
 +42. Tamāhu sekkhaṃ paṭipadaṃ atho saṃsuddhacāraṇaṃ,((377 [BJTS]  = saṃsuddhacāraṇaṃ+ 1. Saṃsuddhacāriyaṃ- machasaṃ 2.)) \\
 +Tamāhu loke sambuddhaṃ ciraṃ((378 [BJTS]  = ciraṃ + 2. Dhīraṃ- sīmu.)) paṭipadantaguṃ. 
 +
 +43. Viññāṇassa nirodhena taṇhākkhayavimuttino, \\
 +Pajjotasseva nibbāṇaṃ vimokkho hoti cetasoti. 
 +
 +==== [11. Saṅkavāsuttaṃ] ====
 +
 +<span para #para_3.2.4.11>[3.2.4.11]</span> (Kosalanidānaṃ:) 41. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena paṅkadhā((379 [BJTS]  = paṅkadhā +   3. Saṅkavā nāma -machasaṃ)) nāma kosalānaṃ nigamo tadavasari. Tatra sudaṃ bhagavā paṅkadhāyaṃ viharati. Paṅkadhā nāma kosalānaṃ nigamo.((380 [BJTS]  = nigamo +   4. Nigame -sabbattha)) 
 +
 +Tena kho pana samayena kassapagotto nāma bhikkhu paṅkadhāyaṃ āvāsiko hoti. Tatra sudaṃ bhagavā sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṃseti. 
 +
 +Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, 'adhisallikhatevāyaṃ((381 [BJTS]  = adhisallikhatevāyaṃ +   5. Adhisallekhatevāyaṃ-syā.)) samaṇo'ti. 
 +
 +Atha kho bhagavā paṅkadhāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. <span pts_page #pts.237>[PTS page 237]</span> tatra sudaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.((382 [BJTS]  = pabbate. +   6. Gijjhakūṭe pabbate - nadissate machasaṃ.)) Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṃ. Ahu vippaṭisāro "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo. Adhisallikhatevāyaṃ samaṇo"ti. 
 +
 +Yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ, upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti. 
 +
 +Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kassapagotto bhikkhu bhagavantaṃ etadavoca: <span bjt_page #bjt.422>[BJT page 422]</span>  
 +
 +Ekamidaṃ.((383  [BJTS]  = Ekamidaṃ + 1. Ekamida- sīmu.)) Bhante samayaṃ bhagavā paṅkadhāyaṃ viharati, paṅkadhā nāma kosalānaṃ nigamo.((384  [BJTS]  = nigamo + 2.  Nigame - sabbattha)) Tatra sudaṃ bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassesi. Samādapesi samuttejesi sampahaṃsesi. Tassa mayhaṃ bhante bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, "adhisallikhatevāyaṃ samaṇo"ti. Atha kho bhante bhagavā paṅkadhāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Tassa mayhaṃ bhante acirapakkantassa bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro, "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṃ samaṇo'ti. Yannūnā'haṃ yena bhagavā tenupasaṅkameyyaṃ, upasaṅkamitvā bhagavato santike accayaṃ accayato deseyya"nti. 
 +
 +Accayo maṃ <span pts_page #pts.238>[PTS page 238]</span> bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa me bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṃ samaṇo'ti. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
 +
 +Taggha tvaṃ kassapa accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ; yassa te mayi sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṃ samaṇo'ti.
 +
 +Yato ca kho tvaṃ kassapa accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma, vuddhi hesā kassapa ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti. Āyatiṃ saṃvaraṃ āpajjati. 
 +
 +Thero ce'pi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati, bhūtaṃ tacchaṃ kālena, evarūpassā'haṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi. <span bjt_page #bjt.424>[BJT page 424]</span> 
 +
 +Taṃ kissa hetu:
 +
 +Satthā hissa vaṇṇaṃ bhaṇatī'ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyā'ti. Tasmā'haṃ kassapa evarūpassa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi. 
 +
 +Majjhimo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati. Bhūtaṃ tacchaṃ kālena, evarūpassā'haṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.
 +
 +Taṃ kissa hetu:
 +
 +Satthā hissa vaṇṇaṃ bhaṇatī'ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyā'ti. Tasmā'haṃ kassapa evarūpassa majjhimassa bhikkhuno na vaṇṇaṃ bhaṇāmi.
 +
 +Navo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati. Bhūtaṃ tacchaṃ kālena, evarūpassā'haṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi. 
 +
 +Taṃ kissa hetu:
 +
 +Satthā hissa vaṇṇaṃ bhaṇatī'ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, <span pts_page #pts.239>[PTS page 239]</span> tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyā'ti. Tasmā'haṃ kassapa evarūpassa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi. 
 +
 +Thero cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā, te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Evarūpassā'haṃ kassapa therassa bhikkhuno vaṇṇaṃ bhaṇāmi.
 +
 +Satthā hissa vaṇṇaṃ bhaṇatī'ti aññe bhikkhū naṃ bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā'ti. Tasmā'haṃ kassapa evarūpassa therassa bhikkhuno vaṇṇaṃ bhaṇāmi.
 +
 +Majjhimo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Evarūpassā'haṃ kassapa majjhimassa bhikkhuno vaṇṇaṃ bhaṇāmi.
 +
 +Taṃ kissa hetu:
 +
 +Satthā hissa vaṇṇaṃ bhaṇatī'ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā'ti. Tasmā'haṃ kassapa evarūpassa majjhimassa bhikkhuno vaṇṇaṃ bhaṇāmi.
 +
 +Navo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati. Bhūtaṃ tacchaṃ kālena, evarūpassā'haṃ kassapa navassa bhikkhuno vaṇṇaṃ bhaṇāmi. 
 +
 +Taṃ kissa hetu:
 +
 +Satthā hissa vaṇṇaṃ bhaṇatī'ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā'ti. Tasmā'haṃ kassapa evarūpassa navassa bhikkhuno vaṇṇaṃ bhaṇāmī'ti. 
 +
 +<div centeralign>Samaṇavaggo catuttho.((385  [BJTS]  = + *. * Tassuddānaṃ-:
 +Samaṇo gadrabho khettaṃ- vajjiputto ca sekkhataṃ
 +Tayo ca sikkhanā vuttā dve sikkhā saṃkavāyanāmāti. Machasaṃ.))</div>
 +
 +<span bjt_page #bjt.426>[BJT page 426]</span>  
 +
 +===== [(10) 5. Loṇakapallavaggo] =====
 +<span para #para_3.2.5>[3.2.5]</span>
 +<div ref_source><span sang_id #sut.an.03.v10>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v10]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v10_att|att]]</span></div>
 +
 +==== [1. Accāyikasuttaṃ] ====
 +
 +<span para #para_3.2.5.1>[3.2.5.1]</span> (Sāvatthinidānaṃ:) 42. Tīṇimāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni. 
 +
 +Katamāni tīṇi:
 +
 +Idha bhikkhave tassako gahapati sīghasīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghasīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghasīghaṃ bījāni patiṭṭhāpeti. Sīghasīghaṃ bījāni patiṭṭhāpetvā sīghasīghaṃ udakaṃ <span pts_page #pts.240>[PTS page 240]</span> abhineti'pi apaneti'pi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni. 
 +
 +Tassa kho taṃ bhikkhave kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā, ajje'va me dhaññāni jāyantu sve'va gabhinī hontu uttarasve'va paccantu'ti. Atha kho bhikkhave hoti so samayo. Yaṃ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāminī jāyanti'pi gabhinī'pi honti paccanti'pi. 
 +
 +Evameva kho bhikkhave tīṇimāni bhikkhussa accāyikāni karaṇīyānī. 
 +
 +Katamāni tīṇi:
 +
 +Adhisīlasikkhāsamādānaṃ adhicittasikkhāsamādānaṃ adhipaññāsikkhāsamādānaṃ. Imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni. 
 +
 +Tassa kho taṃ bhikkhave bhikkhuno natthi sā iddhi vā ānubhāvo vā, ajje'va me anupādāya āsavehi cittaṃ vimuccatu sve vā uttarasve vāti. Atha kho bhikkhave hoti so samayo, yaṃ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṃ vimuccati. 
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo chando bhavissati adhicittasikkhāsamādāne. Tibbo chando bhavissati adhipaññāsikkhāsamādāne'ti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span bjt_page #bjt.428>[BJT page 428]</span>
 +
 +==== [2. Pavivekasuttaṃ] ====
 +
 +<span para #para_3.2.5.2>[3.2.5.2]</span> 43. Tīṇimāni bhikkhave aññatitthiyā paribbājakā pavivekāni paññāpenti. 
 +
 +Katamāni tīṇi:
 +
 +Cīvarapavivekaṃ piṇḍapātapavivekaṃ senāsanapavivekaṃ. 
 +
 +Tatira'daṃ bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti: sāṇāni'pi dhārenti, masāṇāni'pi dhārenti, chavadussāni'pi dhārenti, paṃsukūlāni'pi dhārenti, tirīṭakāni'pi((386  [BJTS]  = tirīṭakāni'pi + 1. Tiriṭānipi -machasaṃ.)) dhārenti, ajināni'pi((387 [BJTS]  = ajināni'pi + 2. Ajinampi-machasaṃ)) dhārenti, ajinakkhipampi dhārenti, kusacīrampi dhārenti, vākacīrampi dhārenti, phalakacīrampi dhārenti, kesakambalampi dhārenti. Vālakambalampi <span pts_page #pts.241>[PTS page 241]</span> dhārenti, ulūkapakkhikampi dhārenti. Idaṃ kho bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti. 
 +
 +Tatira'daṃ bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṃ paññāpenti: sākabhakkhā'pi honti, sāmākabhakkhā'pi honti, nīvārabhakkhā'pi honti, daddulabhakkhā'pi honti, haṭabhakkhā'pi honti, kaṇabhakkhā'pi honti, ācāmabhakkhā'pi honti, piññākabhakkhā'pi honti, tiṇabhakkhā'pi honti, gomayabhakkhā'pi honti, vanamūlaphalāhārā yāpenti, pavattaphalabhojī. Idaṃ kho bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṃ paññāpenti. 
 +
 +Tatira'daṃ bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṃ paññāpenti: araññaṃ, rukkhamūlaṃ, susānaṃ, vanapatthaṃ, abbhokāsaṃ, palālapuñjaṃ, bhusāgāraṃ. Idaṃ kho bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṃ paññāpenti. 
 +
 +Imāni kho bhikkhave tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti. 
 +
 +Tīṇi kho panimāni bhikkhave imasmiṃ dhammavinaye bhikkhuno pavivekāni. 
 +
 +Katamāni tīṇi:
 +
 +Idha bhikkhave bhikkhu sīlavā ca hoti. Dussīlyañcassa pahīṇaṃ hoti, tena ca vivitto hoti. Sammādiṭṭhiko((388 [BJTS]  = Sammādiṭṭhiko +   3.  Sammādiṭṭhiko ca - machasaṃ.)) hoti, micchādiṭṭhi ca'ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo hoti, āsavā ca'ssa pahīṇā honti, tehi ca vivitto hoti. 
 +
 +Yato kho bhikkhave bhikkhu sīlavā hoti, dussīlyañcassa pahīṇaṃ hoti, tena ca vivitto hoti. Sammādiṭṭhiko hoti, micchādiṭṭhi ca'ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo ca hoti, āsavā ca'ssa pahīṇā honti, tehi ca vivitto hoti. Ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito. <span bjt_page #bjt.430>[BJT page 430]</span>  
 +
 +Seyyathā'pi bhikkhave kassakassa gahapatissa sampannaṃ sālikkhettaṃ, tamenaṃ kassako gahapati sīghasīghaṃ((389  [BJTS]  = sīghasīghaṃ + 1. Sīghaṃsīghaṃ - machasaṃ.)) vapāpeyya sīghasīghaṃ vapāpetvā sīghasīghaṃ saṃgharāpeyya. Sīghasīghaṃ saṃgharāpetvā sīghasīghaṃ ubbahāpeyya. <span pts_page #pts.242>[PTS page 242]</span> sīghasīghaṃ ubbahāpetvā sīghasīghaṃ puñjaṃ kārāpeyya. Sīghasīghaṃ puñjaṃ kārāpetvā sīghasīghaṃ maddāpeyya. Sīghasīghaṃ maddāpetvā sīghasīghaṃ palālāni uddharāpeyya. Sīghasīghaṃ palālāni uddharāpetvā sīghasīghaṃ bhūsikaṃ uddharāpeyya. Sīghasīghaṃ bhūsikaṃ uddharāpetvā sīghasīghaṃ opuṇāpeyya. Sīghasīghaṃ opuṇāpetvā sīghasīghaṃ atiharāpeyya. Sīghasīghaṃ atiharāpetvā sīghasīghaṃ koṭṭāpeyya. Sīghasīghaṃ koṭṭāpetvā sīghasīghaṃ thusāni uddharāpeyya. Evamassu tāni bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni. 
 +
 +Evameva kho bhikkhave bhikkhu sīlavā ca hoti, dussīlyañcassa pahīṇaṃ hoti, tena ca vivitto hoti. Sammādiṭṭhiko ca hoti, micchādiṭṭhi ca'ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo ca hoti, āsavā ca'ssa pahīṇā honti, tehi ca vivitto hoti. Ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito'ti.
 +
 +==== [3. Saradasuttaṃ] ====
 +
 +<span para #para_3.2.5.3>[3.2.5.3]</span> 44. Seyyathā'pi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno((390 [BJTS]  = abbhussakkamāno + 2.  Abbhosasukakamāno- machasaṃ.)) sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. 
 +
 +Evameva kho bhikkhave yato ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. Sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti, sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. 
 +
 +Athā'paraṃ dvīhi dhammehi niyyāti abhijjhāya ca vyāpādena ca. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Tasmiṃ bhikkhave samaye ariyasāvako kālaṃ kareyya, natthi taṃ saññojanaṃ, yena saññojanena saññutto ariyasāvako puna imaṃ lokaṃ āgaccheyyāti. <span bjt_page #bjt.432>[BJT page 432]</span>
 +
 +==== [4. Parisāsuttaṃ] ====
 +
 +<span para #para_3.2.5.4>[3.2.5.4]</span> 45. Tisso imā bhikkhave parisā. Katamā tisso: aggavatī parisā, vaggā parisā, samaggā parisā. \\
 +<span pts_page #pts.243>[PTS page 243]</span> 
 +
 +Katamā ca bhikkhave aggavatī parisā:
 +
 +Idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti. Na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sā'pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchakiriyāya. Ayaṃ vuccati bhikkhave aggavatī parisā. 
 +
 +Katamā ca bhikkhave vaggā parisā:
 +
 +Idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati bhikkhave vaggā parisā. 
 +
 +Katamā ca bhikkhave samaggā parisā:
 +
 +Idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati bhikkhave samaggā parisā. 
 +
 +Yasmiṃ bhikkhave samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti. Brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti yadidaṃ muditāya cetovimuttiyā. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. 
 +
 +Seyyathā'pi bhikkhave uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata kandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddaṃ paripūrenti. Evameva kho bhikkhave yasmiṃ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi <span pts_page #pts.244>[PTS page 244]</span> sampassantā viharanti. Bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti. Brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti. Yadidaṃ muditāya cetovimuttiyā. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. 
 +
 +Imā kho bhikkhave tisso parisā'ti. <span bjt_page #bjt.434>[BJT page 434]</span>
 +
 +==== [5. Paṭhamaājānīyasuttaṃ] ====
 +
 +<span para #para_3.2.5.5>[3.2.5.5]</span> 46. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṃ gacchati. 
 +
 +Katamehi tīhi:
 +
 +Idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhade assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṃ gacchati. 
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa. 
 +
 +Katamehi tīhi:
 +
 +Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. 
 +
 +Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:
 +
 +Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. 
 +
 +Kathañca bhikkhave bhikkhu balasampanno hoti:
 +
 +Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya. Kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti. 
 +
 +Kathañca bhikkhave bhikkhu javasampanno hoti:
 +
 +Idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkha samudayo'ti yathābhūtaṃ pajānāti, <span pts_page #pts.245>[PTS page 245]</span> ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu javasampanno hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā'ti. <span bjt_page #bjt.436>[BJT page 436]</span>
 +
 +==== [6. Dutiyaājānīyasuttaṃ] ====
 +
 +<span para #para_3.2.5.6>[3.2.5.6]</span> 47. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṃ gacchati. 
 +
 +Katamehi tīhi:
 +
 +Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti. Balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṃ gacchati. 
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa. 
 +
 +Katamehi tīhi:
 +
 +Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. 
 +
 +Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:
 +
 +Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. 
 +
 +Kathañca bhikkhave bhikkhu balasampanno hoti:
 +
 +Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya. Kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti. 
 +
 +Kathañca bhikkhave bhikkhu javasampanno hoti:
 +
 +Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā'ti. <span bjt_page #bjt.438>[BJT page 438]</span>
 +
 +==== [7. Tatiyaājānīyasuttaṃ] ====
 +
 +<span para #para_3.2.5.7>[3.2.5.7]</span> 48. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṃ gacchati. 
 +
 +Katamehi tīhi:<span pts_page #pts.246>[PTS page 246]</span>
 +
 +Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti. Balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṃ gacchati. 
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa. 
 +
 +Katamehi tīhi:
 +
 +Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. 
 +
 +Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:
 +
 +Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. 
 +
 +Kathañca bhikkhave bhikkhu balasampanno hoti:
 +
 +Idha bhikkhave bhikkhu āraddhaviriyo hoti akusalānaṃ dhammānaṃ pahāṇāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.
 +
 +Kathañca bhikkhave bhikkhu javasampanno hoti:
 +
 +Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave bhikkhu javasampanno hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.
 +
 +==== [8. Potthakasuttaṃ] ====
 +
 +<span para #para_3.2.5.8>[3.2.5.8]</span> 49. Navo'pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Majjhimo'pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇo'pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. 
 +
 +Jiṇṇampi bhikkhave potthakaṃ upakkhaliparimajjanaṃ vā karonti saṃkārakūṭe vā taṃ chaḍḍenti. <span bjt_page #bjt.440>[BJT page 440]</span>  
 +
 +Evameva kho bhikkhave navo ce'pi bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. <span pts_page #pts.247>[PTS page 247]</span> seyyathā'pi so bhikkhave potthako dubbaṇṇo, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu((391  [BJTS]  = Ye kho panassu + *.  Ye kho - panassa - sababattha.)) sevanti bhajanti payirupāsanti, diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathā'pi so bhikkhave potthako dukkhasamphasso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ. Idamassa appagghatāya vadāmi. Seyyathā'pi so bhikkhave potthako appaggho, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. 
 +
 +Majjhimo ce'pi bhikkhave bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. Seyyathā'pi so bhikkhave potthako dubbaṇṇo, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu* sevanti bhajanti payirupāsanti, diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathā'pi so bhikkhave potthako dukkhasamphasso, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ. Idamassa appagghatāya vadāmi. Seyyathā'pi so bhikkhave potthako appaggho, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. 
 +
 +Thero ce'pi bhikkhave bhikkhū hoti hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. Seyyathāpi so bhikkhave potthako dubbaṇṇo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu* sevanti bhajanti payirupāsanti, diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ. Idamassa appagghatāya vadāmi. Seyyathāpi so bhikkhave potthako appaggho, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. 
 +
 +Evarūpo cā'yaṃ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati, tame'naṃ bhikkhū evamāhaṃsu: kinnukho((392  [BJTS]  = kinnukho + 1.  Kiṃ kho- katthaci)) tuyhaṃ bālassa avyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññasī'ti.((393 [BJTS]  =  maññasī'ti. + 2. Maññissasīti- katthaci.)) So kupito anattamano tathārūpiṃ vācaṃ nicchāreti yathārūpāya vācāya saṅgho taṃ ukkhipati saṅkārakūṭe'va naṃ potthakaṃ. 
 +
 +Navampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, majjhimampi <span pts_page #pts.248>[PTS page 248]</span> bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, jiṇṇampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantaṃ ceva hoti sukhasamphassañca mahagghañca. Jiṇṇampi bhikkhave kāsikaṃ vatthaṃ ratanapaliveṭhanaṃ vā karonti,((394  [BJTS]  = karonti + 3.  Karoti -machasaṃ.)) gandhakaraṇḍake vā naṃ pakkhipanti. <span bjt_page #bjt.442>[BJT page 442]</span> 
 +
 +Evameva kho bhikkhave navo ce'pi bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā'pi bhikkhave. Kāsikaṃ vatthaṃ vaṇṇavantaṃ. Tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu((395  [BJTS]  = Ye kho panassu + 1.  Ye kho - panassa - sababattha.)) sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā'pi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, idamassa mahagghatāya vadāmi. Seyyathā'pi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi.
 +
 +Majjhimo ce'pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā'pi bhikkhave. Kāsikaṃ vatthaṃ vaṇṇavantaṃ. Tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā'pi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, idamassa mahagghatāya vadāmi. Seyyathā'pi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. 
 +
 +Thero ce'pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā'pi bhikkhave. Kāsikaṃ vatthaṃ vaṇṇavantaṃ. Tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā'pi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, idamassa mahagghatāya vadāmi. Seyyathā'pi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ, tathūpamā'haṃ bhikkhave imaṃ puggalaṃ vadāmi. 
 +
 +Evarūpo cā'yaṃ bhikkhave thero bhikkhu saṅghamajjhe <span pts_page #pts.249>[PTS page 249]</span> bhaṇati, tamenaṃ bhikkhū evamāhaṃsu: appasaddā āyasmanto hotha, thero bhikkhū dhammañca vinayañca bhaṇatī'ti. 
 +
 +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: 'kāsikavatthūpamā bhavissāma na potthakūpamā'ti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 +
 +==== [9. Loṇakapallasuttaṃ] ====
 +
 +<span para #para_3.2.5.9>[3.2.5.9]</span> 50. Yo bhikkhave evaṃ vadeyya: yathā yathā'yaṃ puriso kammaṃ karoti, tathā tathā naṃ paṭisaṃvediyatī'ti. Evaṃ santaṃ bhikkhave brahmacariyavāso na hoti. Okāso na paññāyati sammā dukkhassa antakiriyāya. 
 +
 +1. Ye kho panassa- sababattha. <span bjt_page #bjt.444>[BJT page 444]</span>  
 +
 +Yo ca kho bhikkhave evaṃ vadeyya: yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti, tathā tathāssa((396  [BJTS]  = tathā tathāssa + 1. Tathā tassa- machasaṃ)) vipākaṃ paṭisaṃvediyatī'ti. Evaṃ santaṃ bhikkhave brahmacariyavāso hoti, okāso paññāyati sammādukkhassa antakiriyāya. 
 +
 +Idha bhikkhave ekaccassa puggalassa appamattakampi pāpaṃ((397 [BJTS]  = pāpaṃ + 2. Pāpakammaṃ-machasaṃ)) kammaṃ kataṃ, tame'naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi((398 [BJTS]  = Nāṇumpi +   3.Nāṇupi-machasaṃ)) khāyati. Kiṃ((399 [BJTS]  = Kiṃ +   4. 'Kiṃ' natthisīmu. [PTS])) bahudeva. 
 +
 +Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ((400 [BJTS]  = pāpaṃ + 2. Pāpakammaṃ-machasaṃ)) kammaṃ kataṃ tame'naṃ nirayaṃ upaneti?
 +
 +Idhapana bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī, evarūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame'naṃ nirayaṃ upaneti. 
 +
 +Kathaṃrūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ((401 [BJTS]  = pāpaṃ + 2. Pāpakammaṃ-machasaṃ)) kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇumpi((402 [BJTS]  = nāṇumpi +   3. Nāṇupi-machasaṃ)) khāyati, kiṃ((403 [BJTS]  = kiṃ +   4. 'Kiṃ' natthisīmu. [PTS])) bahudeva?
 +
 +Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā((404 [BJTS]  = mahattā +   5. Mahatto -machasaṃ)) appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nāṇumpi khāyati. Kiṃ bahudeva. <span pts_page #pts.250>[PTS page 250]</span> 
 +
 +Seyyathā'pi bhikkhave puriso loṇaphalaṃ((405 [BJTS]  = loṇaphalaṃ +   6.  Loṇakapalla-machasaṃ)) paritte udakamallake((406 [BJTS]  = udakamallake +   7. Udakapallake-machasaṃ.)) pakkhipeyya, taṃ kiṃ maññatha bhikkhave api nu taṃ parittaṃ udakamallake udakaṃ amunā loṇaphalena loṇaṃ assa appeyyāti?
 +
 +Evaṃ bhante. 
 +
 +Taṃ kissa hetu?
 +
 +Aduṃ hi bhante parittaṃ udakamallake((407 [BJTS]  = udakamallake +   7.  Udakapallake-machasaṃ.)) udakaṃ amunā loṇaphalena loṇaṃ assa appeyyāti. 
 +
 +Seyyathā'pi bhikkhave puriso loṇaphalaṃ gaṅgāya nadiyā pakkhipeyya, taṃ kiṃ maññatha bhikkhave api nu sā gaṅgā nadī amunā loṇaphalena loṇaṃ assa appeyyāti?
 +
 +No hetaṃ bhante.
 +
 +Taṃ kissa hetu?
 +
 +Asu hi bhante gaṅgāya nadiyā mahā udakakkhandho. So amunā loṇaphalena loṇaṃ neva'ssa appeyyāti. <span bjt_page #bjt.446>[BJT page 446]</span>  
 +
 +Evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame'naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. (1)
 +
 +Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ, tame'naṃ nirayaṃ upaneti?
 +
 +Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ, tame'naṃ nirayaṃ upaneti. 
 +
 +Kathaṃrūpassa bhikkhave puggalassa tādisaññeva appamattakampi pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇumpi khāyati, kiṃ bahudeva?
 +
 +Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakampi pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. 
 +
 +Idha bhikkhave ekacco addhakahāpaṇena'pi bandhanaṃ nigacchati. Kahāpaṇena'pi bandhanaṃ nigacchati. Kahāpaṇasatena'pi <span pts_page #pts.251>[PTS page 251]</span> bandhanaṃ nigacchati. Idha pana bhikkhave ekacco addhakahāpaṇena'pi na bandhanaṃ nigacchati. Kahāpaṇena'pi na bandhanaṃ nigacchati. Kahāpaṇasatena'pi na bandhanaṃ nigacchati. 
 +
 +Kathaṃrūpo bhikkhave addhakahāpaṇena'pi bandhanaṃ nigacchati, kahāpaṇena'pi bandhanaṃ nigacchati, kahāpaṇasatena'pi bandhanaṃ nigacchati?
 +
 +Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo bhikkhave addhakahāpaṇena'pi bandhanaṃ nigacchati. Kahāpaṇena'pi bandhanaṃ nigacchati. Kahāpaṇa satena'pi bandhanaṃ nigacchati. <span bjt_page #bjt.448>[BJT page 448]</span>  
 +
 +Kathaṃrūpo bhikkhave addhakahāpaṇena'pi na bandhanaṃ nigacchati, kahāpaṇena'pi na bandhanaṃ nigacchati, kahāpaṇasatena'pi na bandhanaṃ nigacchati?
 +
 +Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo bhikkhave addhakahāpaṇena'pi na bandhanaṃ nigacchati, kahāpaṇena'pi na bandhanaṃ nigacchati kahāpaṇasatena'pi na bandhanaṃ nigacchati. Evameva kho bhikkhave idhekaccassa puggalassa tādisaññeva appamattakampi pāpaṃ kammaṃ kataṃ, tame'naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. (2)
 +
 +Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame'naṃ nirayaṃ upaneti?
 +
 +Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame'naṃ nirayaṃ upaneti. 
 +
 +Kathaṃ rūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ((408  [BJTS]  = pāpaṃ kammaṃ+ 1. Pāpakammaṃ kataṃ-machasaṃ)) kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇumpi khāyati, kiṃ bahudeva?
 +
 +Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā((409 [BJTS]  = mahattā +   3.   Mahanto -machasaṃ)) appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ heti. Nāṇumpi((410 [BJTS]  = Nāṇumpi + 2.  Nāṇupi-machasaṃ)) khāyati. Kiṃ bahudeva. 
 +
 +Seyyathā'pi bhikkhave orabhiko vā urabbhaghātako <span pts_page #pts.252>[PTS page 252]</span> vā appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ, appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. 
 +
 +Kathaṃrūpo((411 [BJTS]  = Kathaṃrūpo +   4. Kathaṃrūpaṃ - machasaṃ)) bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ?
 +
 +Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo((412 [BJTS]  = Evarūpo +   5. Evarūpaṃ-machasaṃ.)) bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. <span bjt_page #bjt.450>[BJT page 450]</span>  
 +
 +Kathaṃrūpaṃ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ?
 +
 +Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vaṃ. Evarūpaṃ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Aññadatthu pañjaliko'va((413 [BJTS]  = pañjaliko'va + 1. Pañjaliko-machasaṃ)) naṃ yācati: dehi me mārisa urabbhaṃ vā urabbhadhanaṃ vā'ti. 
 +
 +Evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame'naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati, kiṃ bahudeva. 
 +
 +Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame'naṃ nirayaṃ upaneti?
 +
 +Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave <span pts_page #pts.253>[PTS page 253]</span> puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tamenaṃ nirayaṃ upaneti. 
 +
 +Kathaṃrūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati, kiṃ bahudeva. 
 +
 +Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. (3)
 +
 +Yo bhikkhave evaṃ vadeyya: yathā yathā'yaṃ puriso kammaṃ karoti, tathā tathā naṃ paṭisaṃvediyatī'ti,((414 [BJTS]  = paṭisaṃvediyatī'ti+ 2.  Vedatīti- machasaṃ)) Evaṃ santaṃ bhikkhave brahmacariyavāso na hoti. Okāso na paññāyati sammā dukkhassa antakiriyāya. 
 +
 +Yo ca kho bhikkhave evaṃ vadeyya: yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti, tathā tathā assa vipākaṃ paṭisaṃvediyatī'ti, evaṃ santaṃ bhikkhave brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā'ti. <span bjt_page #bjt.452>[BJT page 452]</span>
 +
 +==== [10. Paṃsudhovakasuttaṃ] ====
 +
 +<span para #para_3.2.5.10>[3.2.5.10]</span> 50. Santi bhikkhave jātarūpassa oḷārikā upakkilesā: paṃsu vālikā sakkharakaṭhalā. Tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā doṇiyaṃ ākiritvā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ vyantīkate santi jātarūpassa majjhimasahagatā upakkilesā: sukhumasakkharā thūlavālikā. Tame'naṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ vyantīkate santi jātarūpassa sukhumasahagatā upakkilesā: sukhumavālikā kāḷajallikā. Tame'naṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ vyantīkate athāparaṃ suvaṇṇasikatā'vasissanti. Tame'naṃ suvaṇṇakāro vā suvaṇṇakārantevāsi vā taṃ jātarūpaṃ((415  [BJTS]  = jātarūpaṃ + 1. Jātarūpaṃ- machasaṃ)) mūsāya((416 [BJTS]  = mūsāya + 2.  Mūsāyaṃ- machasaṃ.)) pakkhipitvā dhamati sandhamati niddhamati. Taṃ hoti jātarūpaṃ dhantaṃ((417 [BJTS]  = dhantaṃ sandhantaṃ +   3. Adhantaṃ asandhantaṃ - syā. Dhantaṃ sandhantaṃ niddhantaṃ aniddhantakasāvaṃ - machasaṃ. Dhantaṃ sandhantaṃ aniddhantaṃ anihitaṃ anintīta kasāvaṃ - sīmu)) sandhantaṃ niddhantaṃ, anihitaṃ anikkhittakasāvaṃ, na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. 
 +
 +Hoti so bhikkhave samayo yaṃ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ dhamati sandhamati <span pts_page #pts.254>[PTS page 254]</span> niddhamati. Taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ nihitaṃ nikkhittakasāvaṃ, mudu ca hoti kammaññañca pabhassarañca na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati: yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassu atthaṃ anubhoti. 
 +
 +Evameva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tame'naṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ vyantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tame'naṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ vyantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā: ñātivitakko janapadavitakko anuviññattipaṭisaññutto vitakko. Tame'naṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ vyantīkate athāparaṃ dhammavitakkāvasissanti. So hoti samādhi na ceva santo na ca paṇīto na paṭippassaddhiladdho na ekodibhāvādhigato, sasaṃkhāraniggayhavāritavato.((418  [BJTS]  = sasaṃkhāraniggayhavāritavato+ 4.  Sasaṃkhāraniggayahacāritagato-machasaṃ)) <span bjt_page #bjt.454>[BJT page 454]</span>  
 +
 +Hoti so bhikkhave samayo, yaṃ taṃ cittaṃ ajjhattaññeva santiṭṭhati, sannisīdati, ekodihoti,((419  [BJTS]  =ekodihoti + 1. Ekodibhāvaṃ gacchati-sīmu)) samādhiyati. So hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato, na sasaṃkhāraniggayhavāritavato. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ <span pts_page #pts.255>[PTS page 255]</span> abhininnāmeti abhiññā sacchikiriyāya, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati" anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ: eko'pi hutvā bahudhā assaṃ, bahudhā'pi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā'pi ākāse, paṭhaviyā'pi ummujjanimmujjaṃ kareyyaṃ seyyathā'pi udake, udake'pi abhijjamāne gaccheyyaṃ seyyathā'pi paṭhaviyaṃ, ākāse'pi pallaṅkena kameyyaṃ seyyathā'pi pakkhī sakuṇo, ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā'pi kāyena vasaṃ vatteyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho saddesuṇeyyaṃ dibbe ca mānuse ca ye dure santike cā"ti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ vittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ , anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jāti dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe. Amutrā'siṃ <span pts_page #pts.256>[PTS page 256]</span> evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ,((420  [BJTS]  =amutra upapādiṃ+ 2. Amutra udapādiṃ -machasaṃ.)) tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, tatu tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. <span bjt_page #bjt.456>[BJT page 456]</span>  
 +
 +So sace ākaṅkhati " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane'ti.
 +
 +==== [11. Nimittasuttaṃ] ====
 +
 +<span para #para_3.2.5.11>[3.2.5.11]</span> 51. Adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni: kālena kālaṃ samādhinimittaṃ manasikātabbaṃ. Kālena kālaṃ paggahanimittaṃ manasikātabbaṃ. Kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ. 
 +
 +Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya. 
 +
 +Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya. <span pts_page #pts.257>[PTS page 257]</span>
 +
 +Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammā samādhiyetha āsavānaṃ khayāya. 
 +
 +Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti, kālena kālaṃ paggahanimittaṃ manasikaroti, kālena kālaṃ upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya. 
 +
 +Seyyathā'pi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsi vā ukkaṃ bandhati, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati. 
 +
 +Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārentevāsi vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya. <span bjt_page #bjt.458>[BJT page 458]</span>  
 +
 +Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāyeyya.((421 [BJTS]  = nibbāyeyya + 1. Nibbāpeyya-machasaṃ.))
 +
 +Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya. 
 +
 +Yato ca kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsi vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati: yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassu((422 [BJTS]  = tañcassu + 2.  Tañcassa - sabbattha.)) atthaṃ anubhoti, 
 +
 +Evameva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni: kālena kālaṃ samādhinimittaṃ manasikātabbaṃ. Kālena kālaṃ paggahanimittaṃ manasikātabbaṃ. Kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ. 
 +
 +Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaññeva <span pts_page #pts.258>[PTS page 258]</span> manasikareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya. 
 +
 +Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya.
 +
 +Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya. 
 +
 +Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti, kālena kālaṃ paggahanimittaṃ manasikaroti, kālena kālaṃ upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti. Abhiññā sacchikiriyāya, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ:((423  [BJTS]  = + 3 *. 3. (Cha abhiññā vitthāretabbā) machasaṃ: *(-) antarita vākyappadesā potthakesu peyyālamukhena saṅgahitā)) eko'pi hutvā bahudhā assaṃ, bahudhā'pi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā'pi ākāse, paṭhaviyā'pi ummujjanimmujjaṃ kareyyaṃ seyyathā'pi udake, udake'pi abhijjamāne gaccheyyaṃ seyyathā'pi paṭhaviyaṃ, ākāse'pi pallaṅkena kameyyaṃ seyyathā'pi pakkhī sakuṇo, ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā'pi kāyena vasaṃ vatteyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti satisati āyatane. 
 +
 +So sace ākaṅkhati "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dure santike cā"ti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ vittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jāti dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe. Amutrā'siṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 +
 +So sace ākaṅkhati " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyatane. 
 +
 +So sace ākaṅkhati "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya"nti, tatra tatre'va sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.
 +
 +<div centeralign>Loṇaphala vaggo pañcamo. 
 +
 +Mahāpaṇṇāsako samatto dutiyo.</div>
 +
 +<span bjt_page #bjt.460>[BJT page 460]</span>  
 +
 +====== 3. Tatiyo paṇṇāsako ======
 +
 +===== [(11) 1. Sambodhivaggo] =====
 +<span para #para_3.3.1>[3.3.1]</span>
 +<div ref_source><span sang_id #sut.an.03.v11>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v11]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v11_att|att]]</span></div>
 +
 +==== [1. Pubbevasambodhasuttaṃ] ====
 +
 +<span para #para_3.3.1.1>[3.3.1.1]</span> (Sāvatthinidānaṃ:) 1. Pubbe'va me bhikkhave sambodhā anabhisambuddhassa bodhisattasse'va sato etadahosi: ko nu kho loke assādo, ko ādīnavo, kiṃ nissaraṇanti. 
 +
 +Tassa mayhaṃ bhikkhave etadahosi: yaṃ kho loke((424  [BJTS]  = loke + 1. Lokaṃ-machasaṃ)) paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ loke assādo. Yaṃ loko((425 [BJTS]  = loko + 2. Loke-[PTS])) anicco dukkho vipariṇāmadhammo, ayaṃ loke ādīnavo, yaṃ loke chandarāgavinayo chandarāgappahānaṃ, idaṃ loke nissaraṇanti. 
 +
 +Yāvakīvañcā'haṃ bhikkhave evaṃ lokassa assādañca <span pts_page #pts.259>[PTS page 259]</span> assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, ne'va tāvā'haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇa brāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho((426 [BJTS]  = abhisambuddho +   3. Abhisambuddhoti -machasaṃ)) paccaññāsiṃ. 
 +
 +Yato ca kho ahaṃ((427 [BJTS]  = kho ahaṃ +   4.  Khvāhaṃ-machasaṃ.)) bhikkhave evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athā'haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho((428 [BJTS]  = abhisambuddho+   3. Abhisambuddhoti -machasaṃ)) paccaññāsiṃ. 
 +
 +Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti. Natthi'dāni punabbhavo"ti.
 +
 +==== [2. Paṭhamaassādasuttaṃ] ====
 +
 +<span para #para_3.3.1.2>[3.3.1.2]</span> 2. Lokassā'haṃ bhikkhave assādapariyesanaṃ acariṃ. Yo loke assādo, tadajjhagamaṃ. Yāvatako loke assādo, paññāya me eso sudiṭṭho. Lokassā'haṃ bhikkhave ādīnavapariyesanaṃ acariṃ. Yo loke ādīnavo, tadajjhagamaṃ. Yāvatako loke ādīnavo, paññāya me eso sudiṭṭho. Lokassā'haṃ bhikkhave nissaraṇapariyesanaṃ acariṃ. Yaṃ loke nissaraṇaṃ, tadajjhagamaṃ. Yāvatakaṃ loke nissaraṇaṃ, paññāya me etaṃ sudiṭṭhaṃ. 
 +
 +Yāvakīvañcā'haṃ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvā'haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho((429  [BJTS]  = abhisambuddho+ 3. Abhisambuddhoti -machasaṃ)) paccaññāsiṃ. <span bjt_page #bjt.462>[BJT page 462]</span>  
 +
 +Yato ca kho ahaṃ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athā'haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
 +
 +Ñāṇaṃ ca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti. Natthi'dāni punabbhavo"ti. <span pts_page #pts.260>[PTS page 260]</span>
 +
 +==== [3. Dutiyaassādasuttaṃ] ====
 +
 +<span para #para_3.3.1.3>[3.3.1.3]</span> 3. No cedaṃ((430  [BJTS]  = cedaṃ + 1.)) bhikkhave loke assādo abhavissa, nayidaṃ sattā loke sārajjeyyuṃ. Yasmā ca kho bhikkhave atthi loke assādo, tasmā sattā loke sārajjanti. 
 +
 +No cedaṃ((431  [BJTS]  = cedaṃ + 1. Cetaṃ -syā. Taṃ - [PTS])) bhikkhave loke ādīnavo abhavissa, nayidaṃ sattā loke nibbindeyyuṃ. Yasmā ca kho bhikkhave atthi loke ādīnavo, tasmā sattā loke nibbindanti. 
 +
 +No cedaṃ bhikkhave loke nissaraṇaṃ abhavissa, nayidaṃ sattā lokamhā nissareyyuṃ. Yasmā ca kho bhikkhave atthi loke nissaraṇaṃ, tasmā sattā lokamhā nissaranti. 
 +
 +Yāvakīvañca bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsuṃ, neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu. 
 +
 +Yato ca kho bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.
 +
 +==== [4. Samaṇabrāhmaṇasuttaṃ] ====
 +
 +<span para #para_3.3.1.4>[3.3.1.4]</span> 4. Ye hi keci((432 [BJTS]  = Ye hi keci + 2. Ye keci -machasaṃ.)) bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. <span bjt_page #bjt.464>[BJT page 464]</span>  
 +
 +Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te kho panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.((433  [BJTS]  = viharantī'ti. + 1. Viharissantīti - sīmu.)) <span pts_page #pts.261>[PTS page 261]</span>
 +
 +==== [5. Ruṇṇasuttaṃ] ====
 +
 +<span para #para_3.3.1.5>[3.3.1.5]</span> 5. Ruṇṇamidaṃ bhikkhave ariyassa vinaye yadidaṃ gītaṃ. Ummattakamidaṃ bhikkhave ariyassa vinaye yadidaṃ naccaṃ. Komārakamidaṃ bhikkhave ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakaṃ hasitaṃ.((434  [BJTS]  = dantavidaṃsakaṃ hasitaṃ. + 2. Dantavidaṃsakahasitaṃ-machasaṃ))
 +
 +Tasmātiha bhikkhave setughāto gīte. Setughāto nacce. Alaṃ vo dhammapamoditānaṃ sataṃ sitaṃ sitamattāyāti.
 +
 +==== [6. Atittisuttaṃ] ====
 +
 +<span para #para_3.3.1.6>[3.3.1.6]</span> 6. Tiṇṇaṃ bhikkhave paṭisevanāya natthi titti. Katamesaṃ tiṇṇaṃ:
 +
 +Soppassa bhikkhave paṭisevanāya natthi titti. Surāmerayapānassa bhikkhave paṭisevanāya natthi titti, methunadhammasamāpattiyā bhikkhave paṭisevanāya natthi titti. 
 +
 +Imesaṃ kho bhikkhave tiṇṇaṃ paṭisevanāya natthi tintī'ti.
 +
 +==== [7. Arakkhitasuttaṃ] ====
 +
 +<span para #para_3.3.1.7>[3.3.1.7]</span> 7. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 +
 +Citte gahapati arakkhite kāyakammampi arakkhitaṃ hoti. Vacī kammampi arakkhitaṃ hoti. Manokammampi arakkhitaṃ hoti. <span bjt_page #bjt.466>[BJT page 466]</span>  
 +
 +Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṃ hoti. Vacīkammampi avassutaṃ hoti. Manokammampi avassutaṃ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtiyaṃ hoti. Vacīkammampi pūtiyaṃ hoti. Manokammampi pūtiyaṃ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā. 
 +
 +Seyyathā'pi gahapati kūṭāgāre ducchanne kūṭampi arakkhitaṃ hoti. Gopānasiyo'pi arakkhitā honti. Bhitti'pi arakkhitā hoti. Kūṭampi avassutaṃ hoti. Gopānasiyo'pi avassutā honti. Bhitti'pi avassutā hoti. Kūṭampi pūtikaṃ hoti. Gopānasiyo'pi pūtikā honti. Bhitti'pi pūtikā hoti. 
 +
 +Evameva kho gahapati <span pts_page #pts.262>[PTS page 262]</span> citte arakkhite kāyakammampi arakkhitaṃ hoti vacīkammampi arakkhitaṃ hoti. Manokammampi arakkhitaṃ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhita manokammantassa kāyakammampi avassutaṃ hoti. Vacīkammampi avassutaṃ hoti. Manokammampi avassutaṃ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtiyaṃ hoti. Vacīkammampi pūtiyaṃ hoti. Manokammampi pūtiyaṃ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā. 
 +
 +Citte gahapati rakkhite kāyakammampi rakkhitaṃ hoti. Vacīkammampi rakkhitaṃ hoti. Manokammampi rakkhitaṃ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhitamanokammantassa kāyakammampi anavassutaṃ hoti. Vacīkammampi anavassutaṃ hoti. Manokammampi anavassutaṃ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassuta manokammantassa kāyakammampi apūtiyaṃ hoti. Vacīkammampi apūtiyaṃ hoti. Manokammampi apūtiyaṃ hoti. Tassa apūtikāyakammantassa apūtivacī kammantassa apūtī manokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyā. 
 +
 +Seyyathā'pi gahapati kūṭāgāre succhanne kūṭampi rakkhitaṃ hoti. Gopānasiyo'pi rakkhitā honti. Bhitti'pi rakkhitā hoti. Kūṭampi anavassutaṃ hoti. Gopānasiyo'pi anavassutā honti bhitti'pi anavassutā hoti. Kūṭampi apūtikaṃ hoti. Gopānasiyo'pi apūtikā honti. Bhitti'pi apūtikā hoti. <span bjt_page #bjt.468>[BJT page 468]</span>  
 +
 +Evameva kho gahapati citte rakkhite kāyakammampi rakkhitaṃ hoti vacīkammampi rakkhitaṃ hoti. Manokammampi rakkhitaṃ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhita manokammantassa kāyakammampi anavassutaṃ hoti. Vacīkammampi anavassutaṃ hoti. Manokammampi anavassutaṃ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassutamanokammantassa kāyakammampi apūtiyaṃ hoti. Vacīkammampi apūtiyaṃ hoti. Manokammampi apūtiyaṃ hoti. Tassa apūtikāyakammantassa apūtivacīkammantassa apūti manokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyāti.
 +
 +==== [8. Byāpannasuttaṃ] ====
 +
 +<span para #para_3.3.1.8>[3.3.1.8]</span> 8. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: citte gahapati vyāpanne kāyakammampi vyāpannaṃ hoti. Vacīkammampi vyāpannaṃ hoti. Manokammampi vyāpannaṃ hoti. Tassa vyāpannakāyakammantassa vyāpannavacīkammantassa vyāpannamanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā. 
 +
 +Seyyathā'pi gahapati kūṭāgāre ducchanne kūṭampi vyāpannaṃ hoti gopānasiyo'pi vyāpannā honti. Bhittī'pi vyāpannā hoti. Evameva kho gahapati citte vyāpanne kāyakammampi vyāpannaṃ hoti. Vacīkammampi vyāpannaṃ hoti. Manokammampi vyāpannaṃ hoti. Tassa vyāpannakāyakammantassa vyāpannavacīkammantassa vyāpannamanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā. 
 +
 +Citte gahapati avyāpanne kāyakammampi avyāpannaṃ hoti. Vacīkammampi avyāpannaṃ hoti. Manokammampi avyāpannaṃ hoti. Tassa avyāpannakāyakammantassa avyāpannavacīkammantassa avyāpannamanokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyā. 
 +
 +Seyyathā'pi gahapati kūṭāgāre succhanne kūṭampi avyāpannaṃ hoti. <span pts_page #pts.263>[PTS page 263]</span> gopānasiyo'pi avāpannā honti. Bhittī'pi avyāpannā hoti. Evameva kho gahapati citte avyāpanne kāyakammampi avyāpannaṃ hoti, vacīkammampi avyāpannaṃ hoti. Manokammampi avyāpannaṃ hoti. Tassa avyāpannakāyakammantassa avyāpannavacīkammantassa avyāpannamanokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyāti.
 +
 +==== [9. Paṭhamanidānasuttaṃ] ====
 +
 +<span para #para_3.3.1.9>[3.3.1.9]</span> 9. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāya. 
 +
 +Yaṃ bhikkhave lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ. Taṃ kammaṃ akusalaṃ, taṃ kammaṃ sāvajjaṃ, taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati. Na taṃ kammaṃ kammanirodhāya saṃvattati. <span bjt_page #bjt.470>[BJT page 470]</span>  
 +
 +Yaṃ bhikkhave dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, taṃ kammaṃ akusalaṃ, taṃ kammaṃ sāvajjaṃ, taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati. Na taṃ kammaṃ kammanirodhāya saṃvattati. 
 +
 +Yaṃ bhikkhave mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, taṃ kammaṃ akusalaṃ, taṃ kammaṃ sāvajjaṃ, taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati. Na taṃ kammaṃ kammanirodhāya saṃvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya. 
 +
 +Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: alobho nidānaṃ kammānaṃ samudayāya. Adoso nidānaṃ kammānaṃ samudayāya. Amoho nidānaṃ kammānaṃ samudayāya. 
 +
 +Yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, taṃ kammaṃ kusalaṃ, taṃ kammaṃ anavajjaṃ, taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati. Na taṃ kammaṃ kammasamudayāya saṃvattati. 
 +
 +Yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, taṃ kammaṃ kusalaṃ, taṃ kammaṃ anavajjaṃ, taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati. Na taṃ kammā kammasamudayāya saṃvattati. 
 +
 +Yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ. Taṃ kammaṃ kusalaṃ, taṃ kammaṃ anavajjaṃ, taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati. Na taṃ kammaṃ kammasamudayāya saṃvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyā'ti. <span pts_page #pts.264>[PTS page 264]</span>
 +
 +==== [10. Dutiyanidānasuttaṃ] ====
 +
 +<span para #para_3.3.1.10>[3.3.1.10]</span> 10. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. 
 +
 +Kathañca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṃ bhikkhave saññojanaṃ vadāmi. Yo cetaso sārāgo. Evaṃ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. <span bjt_page #bjt.472>[BJT page 472]</span>  
 +
 +Kathañca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṃ bhikkhave saññojanaṃ vadāmi. Yo cetaso sārāgo. Evaṃ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. 
 +
 +Kathañca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṃ bhikkhave saññojanaṃ vadāmi. Yo cetaso sārāgo. Evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti. <span pts_page #pts.265>[PTS page 265]</span> 
 +
 +Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇī: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. 
 +
 +Kathañca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: atītānaṃ bhikkhave chandarāgaṭṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipātaṃ viditvā tadabhinivajjeti.((435  [BJTS]  = tadabhinivajjeti. + 1.  Tadabhinivaṭṭeti aṭṭha - sīmu. Tadabhinivatteti- machasaṃ - tadabhinivaddheti- [PTS])) Tadabhinivajjetvā((436 [BJTS]  = Tadabhinivajjetvā + 2. Tadabhinivaṭṭetvā. Aṭṭha-sīmu.)) cetasā abhivirājetvā((437 [BJTS]  = abhivirājetvā +   3.  Abhinivajjitvā-machasaṃ)) paññāya ativijjha passati. Evaṃ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. 
 +
 +Kathañca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: anāgatānaṃ bhikkhave chandarāgaṭṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipātaṃ viditvā tadabhinivajjeti.((438  [BJTS]  = tadabhinivajjeti+ 1.  Tadabhinivaṭṭeti aṭṭha - sīmu. Tadabhinivatteti- machasaṃ - tadabhinivaddheti- [PTS])) Tadabhinivajjetvā((439 [BJTS]  = Tadabhinivajjetvā + 2. Tadabhinivaṭṭetvā. Aṭṭha-sīmu.)) cetasā abhivirājetvā((440 [BJTS]  = abhivirājetvā +   3. Abhinivajjitvā-machasaṃ)) paññāya ativijjha passati. Evaṃ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. <span bjt_page #bjt.474>[BJT page 474]</span>  
 +
 +Kathañca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: paccuppannānaṃ bhikkhave chandarāgaṭṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipātaṃ viditvā tadabhinivajjeti. Tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. 
 +
 +Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyā'ti. 
 +
 +<div centeralign>Sambodhivaggo paṭhamo.((441  [BJTS]  = + *. * Tassuddānaṃ
 +Pubbeva duve assādā- samaṇo ruṇṇapañcamaṃ
 +Atitti dve ca vuttāni - nidānāni apare du veti.))</div>
 +
 +===== [(12) 2. Āpāyikavaggo] =====
 +<span para #para_3.3.2>[3.3.2]</span>
 +<div ref_source><span sang_id #sut.an.03.v12>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v12]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v12_att|att]]</span></div>
 +
 +==== [1. Āpāyikasuttaṃ] ====
 +
 +<span para #para_3.3.2.1>[3.3.2.1]</span> Sāvatthi nidānaṃ: 11. Tayo'me bhikkhave āpāyikā nerayikā idamappahāya. Katame tayo: <span pts_page #pts.266>[PTS page 266]</span> 
 +
 +Yo ca abrahmacārī brahmacārī paṭiñño. Yo ca suddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Yo cā'yaṃ evaṃvādī evaṃ diṭṭhī natthi kāmesu doso'ti, so kāmesu pātavyataṃ āpajjati. 
 +
 +Ime kho bhikkhave tayo āpāyikā nerayikā idamappahāyā'ti.
 +
 +==== [2. Dullabhasuttaṃ] ====
 +
 +<span para #para_3.3.2.2>[3.3.2.2]</span> 12. Tiṇṇaṃ bhikkhave pātubhāvo dullabho lokasmiṃ. Katamesaṃ tiṇṇaṃ: 
 +
 +Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ. Kataññū katavedī puggalo dullabho lokasmiṃ. 
 +
 +Imesaṃ kho bhikkhave tiṇṇaṃ pātubhāvo dullabho lokasminti. 
 +
 +* Tassuddānaṃ pubbeva duve assādā- samaṇo ruṇṇapañcamaṃAtitti dve ca vuttāni - nidānāni apare du veti. <span bjt_page #bjt.476>[BJT page 476]</span>
 +
 +==== [3. Appameyyasuttaṃ] ====
 +
 +<span para #para_3.3.2.3>[3.3.2.3]</span> 12. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: suppameyyo, duppameyyo, appameyyo. 
 +
 +Katamo ca bhikkhave puggalo suppameyyo?
 +
 +Idha bhikkhave ekacco puggalo uddhato hoti unnalo capalo mukharo vikiṇṇavāco muṭṭhassatī asampajāno asamāhito vibbhanta citto pākatindriyo. Ayaṃ vuccati bhikkhave puggalo suppameyyo. 
 +
 +Katamo ca bhikkhave puggalo duppameyyo?
 +
 +Idha bhikkhave ekacco puggalo anuddhato hoti anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno samāhito ekaggacitto saṃvutindriyo. Ayaṃ vuccati bhikkhave puggalo duppameyyo. 
 +
 +Katamo ca bhikkhave puggalo appameyyo?
 +
 +Idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo. Ayaṃ vuccati bhikkhave puggalo appameyyo. 
 +
 +Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. <span pts_page #pts.267>[PTS page 267]</span>
 +
 +==== [4. Āneñjasuttaṃ] ====
 +
 +<span para #para_3.3.2.4>[3.3.2.4]</span> 14. Tayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo:
 +
 +Idha bhikkhave ekacco puggalo sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānāttasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṃ āpajjati. Tatraṭṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. <span bjt_page #bjt.478>[BJT page 478]</span>  
 +
 +Ākāsānañcāyatanūpagānaṃ bhikkhave devānaṃ vīsatikappasahassāni āyuppamāṇaṃ. Tatra puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati, pettivisayampi gacchati. 
 +
 +Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. 
 +
 +Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. 
 +
 +Puna ca paraṃ bhikkhave idhekacco puggalo sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So tadassādeti. Tantikāmeti. Tena ca vittiṃ āpajjati. Tatraṭṭhito tadaṭhimutto tabbahulavihārī aparihīno kālaṃ kurumāno viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Viññāṇañcāyatanūpagānaṃ bhikkhave devānaṃ cattārīsaṃ kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchati, tiracchānayonimpi gacchati, pettivisayampi gacchati. 
 +
 +Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā tasmiññeva bhave parinibbāyati. 
 +
 +Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ <span pts_page #pts.268>[PTS page 268]</span> sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. 
 +
 +Puna ca paraṃ bhikkhave idhekacco puggalo sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So tadassādeti, tannikāmeti, tena ca vittiṃ āpajjati. Tatraṭṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ākiñcaññāyatanūpagānaṃ bhikkhave devānaṃ saṭṭhiṃ kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchati, niracchānayonimpi gacchati, pettivisayampi gacchati. 
 +
 +Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiññeva bhave parinibbāyati. <span bjt_page #bjt.480>[BJT page 480]</span>  
 +
 +Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.
 +
 +==== [5. Vipattisampadāsuttaṃ] ====
 +
 +<span para #para_3.3.2.5>[3.3.2.5]</span> 15. Tisso imā bhikkhave vipattiyo. Katamā tisso: sīlavipatti, cittavipatti, diṭṭhivipatti. 
 +
 +Katamā ca bhikkhave sīlavipatti?
 +
 +Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti. Pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti. Ayaṃ vuccati bhikkhave sīlavipatti. 
 +
 +Katamā ca bhikkhave cittavipatti?
 +
 +Idha bhikkhave ekacco abhijjhālū hoti: vyāpannacitto hoti, ayaṃ vuccati bhikkhave cittavipatti. 
 +
 +Katamā ca bhikkhave diṭṭhivipatti?
 +
 +Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi <span pts_page #pts.269>[PTS page 269]</span> sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ vuccati bhikkhave diṭṭhivipatti. 
 +
 +Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.((442  [BJTS]  = upapajjanti + 1.1. Upapattissāti - [PTS] sīmu [placing has to be checked with PTS]))
 +
 +Imā kho bhikkhave tisso vipattiyo'ti. 
 +
 +Tisso imā bhikkhave sampadā. Katamā tisso: sīlasampadā cittasampadā diṭṭhisampadā. <span bjt_page #bjt.482>[BJT page 482]</span>  
 +
 +Katamā ca bhikkhave sīlasampadā?
 +
 +Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati bhikkhave sīlasampadā. 
 +
 +Katamā ca bhikkhave cittasampadā?
 +
 +Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto hoti. Ayaṃ vuccati bhikkhave cittasampadā. 
 +
 +Katamā ca bhikkhave diṭṭhisampadā?
 +
 +Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ vuccati bhikkhave diṭṭhisampadā. <span pts_page #pts.270>[PTS page 270]</span> 
 +
 +Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī'ti. 
 +
 +Imā kho bhikkhave tisso sampadā'ti.
 +
 +==== [6. Apaṇṇakasuttaṃ] ====
 +
 +<span para #para_3.3.2.6>[3.3.2.6]</span> 16. Tisso imā bhikkhave vipattiyo. Katamā tisso: sīlavipatti, cittavipatti, diṭṭhivipatti. 
 +
 +Katamā ca bhikkhave sīlavipatti?
 +
 +Idha bhikkhave ekacco pāṇātipātī hoti , adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, ayaṃ vuccati bhikkhave sīlavipatti.
 +
 +Katamā ca bhikkhave cittavipatti?
 +
 +Idha bhikkhave ekacco abhijjhālū hoti, vyāpannacitto hoti. Ayaṃ vuccati bhikkhave cittavipatti. <span bjt_page #bjt.484>[BJT page 484]</span>  
 +
 +Katamā ca bhikkhave diṭṭhivipatti?
 +
 +Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ vuccati bhikkhave diṭṭhivipatti. 
 +
 +Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
 +
 +Seyyathā'pi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yene'va patiṭṭhāti, suppatiṭṭhitaññeva patiṭṭhāti. Evameva kho bhikkhave sīlavipatti hetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Diṭṭhipittihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
 +
 +Imā kho bhikkhave tisso vipattiyo'ti. 
 +
 +Tisso imā bhikkhave sampadā, katamā tisso: sīlasampadā, cittasampadā diṭṭhisampadā. 
 +
 +Katamā ca bhikkhave sīlasampadā?
 +
 +Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati bhikkhave sīlasampadā. 
 +
 +Katamā ca bhikkhave cittasampadā?
 +
 +Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto hoti. Ayaṃ vuccati bhikkhave cittasampadā. 
 +
 +Katamā ca bhikkhave diṭṭhisampadā?
 +
 +Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ vuccati bhikkhave diṭṭhisampadā. <span bjt_page #bjt.486>[BJT page 486]</span>  
 +
 +Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī'ti. 
 +
 +Seyyathā'pi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yene'va patiṭṭhāti, suppatiṭṭhitaññeva patiṭṭhāti. Evameva kho bhikkhave sīlasampadāhetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
 +
 +Imā kho bhikkhave tisso sampadā'ti.
 +
 +==== [7. Kammantasuttaṃ] ====
 +
 +<span para #para_3.3.2.7>[3.3.2.7]</span> 17. Tisso imā bhikkhave vipattiyo. Katamā tisso: kammanta vipatti, ājīvavipatti, diṭṭhivipatti. 
 +
 +Katamā ca bhikkhave kammantavipatti?
 +
 +Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti. Pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti. Ayaṃ vuccati bhikkhave kammantavipatti. 
 +
 +Katamā ca bhikkhave ājīvavipatti?
 +
 +Idha bhikkhave ekacco micchāājīvo hoti: micchāājīvena jīvikaṃ kappeti. Ayaṃ vuccati bhikkhave ājīvavipatti. 
 +
 +Katamā ca bhikkhave diṭṭhivipatti? <span pts_page #pts.271>[PTS page 271]</span> 
 +
 +Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Ayaṃ vuccati bhikkhave diṭṭhivipatti. 
 +
 +Imā kho bhikkhave tisso vipattiyo'ti. <span bjt_page #bjt.488>[BJT page 488]</span>  
 +
 +Tisso imā bhikkhave sampadā. Katamā tisso: kammantasampadā, ājīvasampadā, diṭṭhisampadā. 
 +
 +Katamā ca bhikkhave kammantasampadā?
 +
 +Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati bhikkhave kammantasampadā. 
 +
 +Katamā ca bhikkhave ājīvasampadā?
 +
 +Idha bhikkhave ekacco sammāājīvo hoti. Sammāājīvena jīvikaṃ kappeti. Ayaṃ vuccati bhikkhave ājīvasampadā:
 +
 +Katamā ca bhikkhave diṭṭhisampadā?
 +
 +Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Ayaṃ vuccati bhikkhave diṭṭhisampadā. 
 +
 +Imā kho bhikkhave tisso sampadāti.
 +
 +==== [8. Paṭhamasoceyyasuttaṃ] ====
 +
 +<span para #para_3.3.2.8>[3.3.2.8]</span> 18. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi: kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ. 
 +
 +Katamañca bhikkhave kāyasoyyeṃ?
 +
 +Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Idaṃ vuccati bhikkhave kāyasoceyyaṃ:
 +
 +Katamañca bhikkhave vacīsoceyyaṃ?
 +
 +Idha bhikkhave ekacco musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave vacīsoceyyaṃ. 
 +
 +Katamañca bhikkhave manosoceyyaṃ?
 +
 +Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto <span pts_page #pts.272>[PTS page 272]</span> hoti, sammādiṭṭhiko hoti. Idaṃ vuccati bhikkhave manosoceyyaṃ. 
 +
 +Imāni kho bhikkhave tīṇi soceyyānī'ti. <span bjt_page #bjt.490>[BJT page 490]</span>
 +
 +==== [9. Dutiyasoceyyasuttaṃ] ====
 +
 +<span para #para_3.3.2.9>[3.3.2.9]</span> 19. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi: kāyasoceyyaṃ, vacīsoceyyaṃ. Manosoceyyaṃ. 
 +
 +Katamañca bhikkhave kāyasoceyyaṃ?
 +
 +Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Ida vuccati bhikkhave kāyasoceyyaṃ. 
 +
 +Katamañca bhikkhave vacīsoceyyaṃ?
 +
 +Idha bhikkhave bhikkhu musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave vacīsoceyyaṃ. 
 +
 +Katamañca bhikkhave manosoceyyaṃ?
 +
 +Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchando'ti pajānāti. Asantaṃ vā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa kāmacchandassa pahāṇaṃ hoti. Tañca pajānāti. Yathā ca pahīṇassa kāmacchandassa āyatiṃ anuppādo hoti, tañca pajānāti. 
 +
 +Santaṃ vā ajjhattaṃ vyāpādaṃ atthi me ajjhattaṃ vyāpādo'ti pajānāti. Asantaṃ vā ajjhattaṃ vyāpādaṃ natthi me ajjhattaṃ vyāpādo'ti pajānāti. Yathā ca anuppannassa vyāpādassa uppādo hoti. Tañca pajānāti. Yathā ca uppannassa vyāpādassa pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇassa vyāpādassa āyatiṃ anuppādo hoti, tañca pajānāti. 
 +
 +Santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti. Asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me ajjhattaṃ thīnamiddhanti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇassa thīnamiddhassa āyatiṃ anuppādo hoti, tañca pajānāti. 
 +
 +Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ uddhaccakukkuccanti pajānāti. Asantaṃ vā <span pts_page #pts.273>[PTS page 273]</span> ajjhattaṃ uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇassa uddhaccakukkuccassa āyatiṃ anuppādo hoti, tañca pajānāti. 
 +
 +Santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchā'ti pajānāti. Asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti. Yathā ca uppannāya vicikicchāya pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti. 
 +
 +Idaṃ vuccati bhikkhave manosoceyyaṃ. <span bjt_page #bjt.492>[BJT page 492]</span>  
 +
 +Imāni kho bhikkhave tīṇi soceyyānī'ti. 
 +
 +1. Kāyasuciṃ vacīsuciṃ cetosucimanāsavaṃ, \\
 +Suciṃ soceyyasampannaṃ āhu ninhātapāpakanti.
 +
 +==== [10. Moneyyasuttaṃ] ====
 +
 +<span para #para_3.3.2.10>[3.3.2.10]</span> 20. Tīṇimāni bhikkhave moneyyāni. Katamāni tīṇi: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ. 
 +
 +Katamañca bhikkhave kāyamoneyyaṃ?
 +
 +Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Abrahmacariyā paṭivirato hoti. Idaṃ vuccati bhikkhave kāyamoneyyaṃ. 
 +
 +Katamañca bhikkhave vacīmoneyyaṃ?
 +
 +Idha bhikkhave bhikkhu musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave vacīmoneyyaṃ. 
 +
 +Katamañca bhikkhave manomoneyyaṃ?
 +
 +Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ vuccati bhikkhave manomoneyyaṃ. 
 +
 +Imāni kho bhikkhave tīṇi moneyyānī'ti. 
 +
 +2. Kāyamuniṃ vacīmuniṃ cetomunimanāsavaṃ, \\
 +Muniṃ moneyyasampannaṃ āhu sabbappahāyinanti. 
 +
 +<div centeralign>Āpāyika vaggo dutiyo.((443  [BJTS]  = + *.  *Tassuddānaṃ:-
 +Āpāyiko dullabho appameyyaṃ
 +Āneñja vipatti sampadā
 +Apaṇṇako ca kammanto
 +Dve soceyyāni moneyyanti - machasaṃ.))</div>
 +
 +<span bjt_page #bjt.494>[BJT page 494]</span> <span pts_page #pts.274>[PTS page 274]</span> 
 +
 +===== [(13) 3. Bharaṇḍuvaggo] =====
 +<span para #para_3.3.3>[3.3.3]</span>((444  [BJTS]  = + *. * Kusinārāvagga-machasaṃ.))
 +<div ref_source><span sang_id #sut.an.03.v13>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v13]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v13_att|att]]</span></div>
 +
 +
 +==== [1. Kusinārasuttaṃ] ====
 +
 +<span para #para_3.3.3.1>[3.3.3.1]</span> (Kusinārā nidānaṃ:) 21. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra ko bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tame'naṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti. Tassa evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī'ti. Evampi'ssa hoti: aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā'ti. So taṃ piṇḍapātaṃ gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So tattha kāmavitakkampi vitakketi. Vyāpādavitakkampi vitakketi. Vihiṃsāvitakkampi vitakketi. Evarūpassā'haṃ bhikkhave bhikkhuno dinnaṃ na mahapphalanti vadāmi. Taṃ kissa hetu: pamatto bhikkhave bhikkhu viharati. 
 +
 +Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tame'naṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati <span pts_page #pts.275>[PTS page 275]</span> vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī'ti. Evampi'ssa na hoti: aho vata māyaṃ((445  [BJTS]  = māyaṃ + 1. Myāyaṃ -machasaṃ. Mayaṃ, sīmu- [PTS])) gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā'ti. So taṃ piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkampi vitakketi. Avyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi. Evarūpassā'haṃ bhikkhave bhikkhuno dinnaṃ mahapphalanti vadāmi. Taṃ kissa hetu: appamatto hi bhikkhave bhikkhu viharatī'ti. <span bjt_page #bjt.496>[BJT page 496]</span>
 +
 +==== [2. Bhaṇḍanasuttaṃ] ====
 +
 +<span para #para_3.3.3.2>[3.3.3.2]</span> (Sāvatthi nidānaṃ:)
 +
 +22. Yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasikātumpi me esā bhikkhave disā na phāsu hoti. Pageva gantuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. "
 +
 +Katame tayo dhamme pajahiṃsu: nekkhammavitakkaṃ, avyāpādavitakkaṃ, avihiṃsāvitakkaṃ. Ime tayo dhamme pajahiṃsu. 
 +
 +Katame tayo dhamme bahulamakaṃsu:((446  [BJTS]  = bahulamakaṃsu + 1.  Bahulīmakaṃsu - syākaṃ. -[PTS])) kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ. Ime tayo dhamme bahulamakaṃsu.
 +
 +Yassaṃ((447 [BJTS]  = Yassaṃ + 2. Yassaṃ pana - machasaṃ.)) bhikkhave disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasikātumpi me esā bhikkhave disā na phāsu hoti. Pageva gantuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto ime tayo dhamme pajahiṃsu. Ime tayo dhamme bahulamakaṃsu. "
 +
 +Yassaṃ bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Gantumpi me esā bhikkhave disā phāsu hoti. Pageva manasikātuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. "
 +
 +Katame tayo dhamme pajahiṃsu: <span pts_page #pts.276>[PTS page 276]</span> kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ. Ime tayo dhamme pajahiṃsu. 
 +
 +Katame tayo dhamme bahulamakaṃsu: nekkhammavitakkaṃ, avyāpādavitakkaṃ avihiṃsāvitakkaṃ. Ime tayo dhamme bahulamakaṃsu. 
 +
 +Yassaṃ bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, gantumpi me esā bhikkhave disā phāsu hoti. Pageva manasikātuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto ime tayo dhamme pajahiṃsu, ime tayo dhamme bahulamakaṃsū"ti. <span bjt_page #bjt.498>[BJT page 498]</span>
 +
 +==== [3. Gotamakacetiyasuttaṃ] ====
 +
 +<span para #para_3.3.3.3>[3.3.3.3]</span> (Vesāli nidānaṃ:) 23. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 +
 +Abhiññāyā'haṃ bhikkhave dhammaṃ desemi no anabhiññāya. Sanidānā'haṃ bhikkhave dhammaṃ desemi no anidānaṃ. Sappāṭihāriyā'haṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ. 
 +
 +Tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ, karaṇīyo ovādo karaṇīyā anusāsanī. 
 +
 +Alañca pana vo bhikkhave tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya "sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho"ti. 
 +
 +Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthā'ti.
 +
 +==== [4. Bharaṇḍukālāmasuttaṃ] ====
 +
 +<span para #para_3.3.3.4>[3.3.3.4]</span> (Kapilavatthu nidānaṃ:) 24. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno yena kapilavatthu tadavasari. Assosi kho mahānāmo sakko bhagavā kira kapilavatthuṃ anuppatto'ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca:
 +
 +Gaccha mahānāma, kapilavatthusmiṃ tathārūpaṃ āvasathaṃ jāna yattha'jja mayaṃ ekarattiṃ vihareyyāmā'ti. <span pts_page #pts.277>[PTS page 277]</span> evaṃ bhante'ti kho mahānāmo sakko bhagavato paṭissutvā kapilavatthuṃ pavisitvā kevalakappaṃ kapilavatthuṃ anvāhiṇḍanto na addasa kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yattha bhagavā ekarattiṃ vihareyya. 
 +
 +Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: natthi bhante kapilavatthusmiṃ tathārūpo āvasatho yattha'jja bhagavā ekarattiṃ vihareyya. Ayaṃ bhante bharaṇḍukālāmo bhagavato purāṇasabrahmacārī tassa'jja bhagavā assame ekarattiṃ viharatū'ti. <span bjt_page #bjt.500>[BJT page 500]</span>  
 +
 +Gaccha mahānāma, santharaṃ paññāpehī'ti. Evaṃ bhante'ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami. Upasaṅkamitvā santharaṃ paññāpetvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:
 +
 +Santhato bhante santhāro, udakaṃ ṭhapitaṃ pādānaṃ dhovanāya, yassadāni bhante bhagavā kālaṃ maññatī'ti. 
 +
 +Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā pāde pakkhālesi. 
 +
 +Atha kho mahānāmassa sakkassa etadahosi: akālo kho ajja bhagavantaṃ payirupāsituṃ, kilanto bhagavā, svedānāhaṃ bhagavantaṃ payirupāsissāmī'ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
 +
 +Atha kho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca:
 +
 +Tayo kho me mahānāma satthāro santo savijjamānā lokasmiṃ. 
 +
 +Katame tayo?
 +
 +Idha mahānāma ekacco satthā kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti. Idha pana mahānāma ekacco satthā kāmānaṃ ceva pariññaṃ paññāpeti, rūpānaṃ ca pariññaṃ paññāpeti, na vedanānaṃ <span pts_page #pts.278>[PTS page 278]</span> pariññaṃ paññāpeti. Idha pana mahānāma ekacco satthā kāmānaṃ ca pariññaṃ paññāpeti, rūpānaṃ ca pariññaṃ paññāpeti, vedanānaṃ ca pariññaṃ paññāpeti. Ime kho mahānāma tayo satthāro santo saṃvijjamānā lokasmi. 
 +
 +Imesaṃ mahānāma tiṇṇaṃ satthārānaṃ ekā niṭṭhā, udāhu puthu niṭṭhāti. 
 +
 +Evaṃ vutte bharaṇḍukālāmo mahānāmaṃ sakkaṃ etadavoca: ekā'ti mahānāma vadehī'ti. 
 +
 +Evaṃ vutte bhagavā mahānāmaṃ sakkaṃ etadavoca: nānā'ti mahānāma vadehī'ti. 
 +
 +Dutiyampi kho bharaṇḍukālāmo mahānāmaṃ sakkaṃ etadavoca: ekā'ti mahānāma vadehī'ti. Dutiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca: nānā'ti mahānāma vadehī'ti. Tatiyampi kho bharaṇḍukālāmo mahānāmaṃ sakkaṃ etadavoca: ekā'ti mahānāma vadehī'ti. Tatiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca: nānā'ti mahānāma vadehī'ti. <span bjt_page #bjt.502>[BJT page 502]</span>  
 +
 +Atha kho bharaṇḍussa kālāmassa etadahosi: 'mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyakaṃ apasādito, yannūnā'haṃ kapilavatthumhā pakkameyyanti'
 +
 +Atha kho bharaṇḍu kālāmo kapilavatthumhā pakkāmi. Yaṃ kapilavatthumhā pakkāmi, tathā pakkanto'va ahosi na puna paccāgañchī'ti.
 +
 +==== [5. Hatthakasuttaṃ] ====
 +
 +<span para #para_3.3.3.5>[3.3.3.5]</span> (Sāvatthi nidānaṃ:)
 +
 +25. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato purato ṭhassāmī'ti osīdati ce'va saṃsīdati ca, na sakkoti saṇṭhātuṃ. Seyyathā'pi nāma sappiṃ vā telaṃ mā mālikāya āsittaṃ osīdati saṃsīdati na saṇṭhāti. Evameva hatthako devaputto bhagavato purato ṭhassāmī'ti osīdati ce'va saṃsīdati ca, na sakkoti saṇṭhātuṃ. <span pts_page #pts.279>[PTS page 279]</span> 
 +
 +Atha kho bhagavā hatthakaṃ devaputtaṃ etadavoca: olārikaṃ hatthaka, attabhāvaṃ abhinimmināhī'ti. 
 +
 +Evaṃ bhante'ti ko hatthako devaputto bhagavato paṭissutvā olārikaṃ attabhāvaṃ abhinimminitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho hatthakaṃ devaputtaṃ bhagavā etadavoca:
 +
 +Ye te hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṃ, api nu te te dhammā etarahi pavattino'ti?
 +
 +Ye ca me bhante dhammā pubbe manussabhūtassa pavattino ahesuṃ, te ca me dhammā etarahi pavattino. Ye ca me bhante dhammā pubbe manussabhūtassa nappavattino ahesuṃ. Te ca me dhammā etarahi pavattino. Seyyathā'pi bhante bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, evameva kho ahaṃ bhante ākiṇṇo viharāmi devaputtehi. Durato'pi bhante devaputtā āgacchanti hatthakassa devaputtassa santike dhammaṃ sossāmā'ti. Tiṇṇā'haṃ bhante dhammānaṃ atitto appaṭivāno kālakato. <span bjt_page #bjt.504>[BJT page 504]</span>  
 +
 +Katamesaṃ tiṇṇaṃ?
 +
 +Bhagavato ahaṃ bhante dassanassa atitto appaṭivāno kālakato. Saddhammasavaṇassā'haṃ bhante atitto appaṭivāno kālakato, saṅghassā'haṃ bhante upaṭṭhānassa atitto appaṭivāno kālakato. Imesaṃ kho ahaṃ bhante tiṇṇaṃ dhammānaṃ atitto appaṭivāno kālakato'ti. 
 +
 +3. Nā'haṃ bhagavato dassanassa tintimajjhagā((448  [BJTS]  = tintimajjhagā + 1. Tittimajjhakudācanaṃ- [PTS])) kudācanaṃ, \\
 +Saṅghassa upaṭṭhānassa saddhammasavaṇassa ca. \\
 +4. Adhisīle sikkhamāno saddhammasavaṇe rato\\
 +Tiṇṇaṃ dhammānamatitto hatthako avihaṃ gatoti.
 +
 +==== [6. Kaṭuviyasuttaṃ] ====
 +
 +<span para #para_3.3.3.6>[3.3.3.6]</span> (Bārāṇasi nidānaṃ:) 26. Ekaṃ samayaṃ bhagavā barāṇasiyaṃ viharati isipatane migadāye, atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇaḍāya pāvisi. <span pts_page #pts.280>[PTS page 280]</span> addasā kho bhagavā goyogapilakkhasmiṃ((449 [BJTS]  = goyogapilakkhasmiṃ + 2. Goyoga milakkhasmiṃ - syā.)) piṇḍāya caramāno aññataraṃ bhikkhuṃ rittāsaṃ bāhirāsaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavoca:
 +
 +Bhikkhu bhikkhu((450 [BJTS]  = Bhikkhu bhikkhu+   3. Marammagatthe nadissate.)) mā kho tvaṃ attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe((451 [BJTS]  = āmagandhe +   4.  Āmagandhena - machasaṃ)) avassutaṃ makkhikā nānupatissanti. Nanvāssavissantī'ti netaṃ ṭhānaṃ vijjatī'ti. 
 +
 +Atha kho so bhikkhu bhagavatā iminā ovādena ovadito saṃvegamāpādi.
 +
 +Atha kho bhagavā bārāṇasiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi:
 +
 +Idāhaṃ((452 [BJTS]  = Idāhaṃ +   5.  Idhāhaṃ -machasaṃ.)) bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ bhikkhave goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittāsaṃ bāhirāsaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavocaṃ: <span bjt_page #bjt.506>[BJT page 506]</span> 
 +
 +Bhikkhu bhikkhu mā kho tvaṃ attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti. Nanvāssavissantī'ti netaṃ ṭhānaṃ vijjatī'ti. 
 +
 +Atha kho bhikkhave so bhikkhu mayā iminā ovādena ovadito saṃvegamāpādī'ti. 
 +
 +Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: kinnu kho bhante kaṭuviyaṃ? Ko āmagandho? Kā makkhikā'ti.
 +
 +Abhijjhā kho bhikkhu kaṭuviyaṃ. Vyāpādo āmagandho. Pāpakā akusalā vitakkā makkhikā. Taṃ vata bhikkhu kaṭuviyaṃ kataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti nanvāssavissantī'ti netaṃ ṭhānaṃ vijjatī'ti. <span pts_page #pts.281>[PTS page 281]</span> 
 +
 +5. Aguttaṃ cakkhusotasmiṃ indriyesu asaṃvutaṃ, \\
 +Makkhikā anupatissanti saṃkappā rāganissatā.
 +
 +6. Kaṭuviyakato bhikkhu āmagandhe avassuto, \\
 +Ārakā hoti nibbāṇā vighātasseva bhāgavā. 
 +
 +7. Gāme vā yadi vā'raññe aladdhā samamattano,((453 [BJTS]  = samamattano + 1. Ttano-machasaṃ))\\
 +Pareti((454 [BJTS]  = Pareti + 2. Careti: machasaṃ.)) bālo dummedho makkhikāhi purakkhato. 
 +
 +8. Ye ca sīlena sampannā paññāyupasame ratā, \\
 +Upasantā sukhaṃ senti nāsayitvāna makkhikā'ti.
 +
 +==== [7. Paṭhamaanuruddhasuttaṃ] ====
 +
 +<span para #para_3.3.3.7>[3.3.3.7]</span> (Sāvatthi nidānaṃ:) 27. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca: idā'haṃ bhante dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṃ kāyassa bhedā parammaraṇā apāyaṃ duggataṃ vinipātaṃ nirayaṃ upapajjamānaṃ. 
 +
 +Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatī'ti? 
 +
 +Tīhi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. <span bjt_page #bjt.508>[BJT page 508]</span>  
 +
 +Katamehi tīhi? 
 +
 +Idha anuruddha mātugāmo pubbanhasamayaṃ maccheramlapariyuṭṭhitena((455  [BJTS]  = maccheramlapariyuṭṭhitena + 1. [PTS] = maccheramalapariyuṭṭhitena)) cetasā agāraṃ ajjhāvasati. Majjhantikaṃ samayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. 
 +
 +Imehi kho anuruddha tīhi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyi duggatiṃ vinipātaṃ nirayaṃ upapajjatī'ti.
 +
 +==== [8. Dutiyaanuruddhasuttaṃ] ====
 +
 +<span para #para_3.3.3.8>[3.3.3.8]</span> Atha kho āyasmā anuruddho yenā'yasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ <span pts_page #pts.282>[PTS page 282]</span> vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho āyasmantaṃ sāriputtaṃ etadavoca:
 +
 +Idā'haṃ āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemi. Āraddhaṃ kho pana me viriyaṃ asallīnaṃ upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccatī'ti. 
 +
 +(Sāriputto:)
 +
 +Yaṃ kho te āvuso anuruddha evaṃ hoti: 'evāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemī'ti idante mānasmiṃ. 
 +
 +Yampi te āvuso anuruddha evaṃ hoti: 'āraddhaṃ kho pana me viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekagganti'idante uddhaccasmiṃ. 
 +
 +Yampi te āvuso anuruddha evaṃ hoti: ' atha ca pana me na anupādāya āsavehi cittaṃ vimuccatī'ti idante kukkuccasmiṃ. 
 +
 +Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū'ti. 
 +
 +Atha kho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasi karitvā amatāya dhātuyā cittaṃ upasaṃhari. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nā'paraṃ itthattāyā"ti abbhaññāsi aññataro ca panāyasmā anuruddho arahataṃ ahosī'ti. ((456  [BJTS]  =  + 1 + 3. 1. Samatamattano- machasaṃ. 3. Ahaṃ-machasaṃ-[footnotes missing])) <span bjt_page #bjt.510>[BJT page 510]</span>
 +
 +==== [9. Paṭicchannasuttaṃ] ====
 +
 +<span para #para_3.3.3.9>[3.3.3.9]</span> 29. Tīṇimāni bhikkhave paṭicchannāni vahanti no vivaṭāni. 
 +
 +Katamāni tīṇi?
 +
 +Mātugāmo bhikkhave paṭicchanno vahati no vivaṭo. Brāhmaṇānaṃ bhikkhave mantā paṭicchannā vahanti no <span pts_page #pts.283>[PTS page 283]</span> vivaṭā. Micchādiṭṭhi bhikkhave paṭicchannā vahati no vivaṭā. 
 +
 +Imāni kho bhikkhave tīṇi paṭicchannāni vahanti no vivaṭāni. 
 +
 +Tīṇimāni bhikkhave vivaṭāni virocanti. No paṭicchannāni. 
 +
 +Katamāni tīṇi?
 +
 +Candamaṇḍalaṃ bhikkhave vivaṭaṃ virocati no paṭicchannaṃ. Suriyamaṇḍalaṃ bhikkhave vivaṭaṃ virocati no paṭicchannaṃ. Tathāgatappavedito dhammavinayo bhikkhave((457  [BJTS]  =  Tathāgatappavedito dhammavinayo bhikkhave + 1.  Tathāgatappavedito bhikkhave dhammavinayo - milindapañhe.)) vivaṭo virocati no paṭicchanno. 
 +
 +Imāni kho bhikkhave tīṇi vivaṭāni virocanti no paṭicchannānī'ti.
 +
 +==== [10. Lekhasuttaṃ] ====
 +
 +<span para #para_3.3.3.10>[3.3.3.10]</span> 30. Tayo me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ.
 +
 +Katame tayo: pāsāṇalekhūpamo puggalo, paṭhavilekhūpamo puggalo, udakalekhūpamo puggalo. 
 +
 +Katamo ca bhikkhave pāsāṇalekhūpamo puggalo?
 +
 +Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathā'pi bhikkhave pāsāṇe lekhā((458 [BJTS]  = pāsāṇe lekhā + 2.  Pāsāṇa lekhā-sī. Mu.)) na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati bhikkhave pāsāṇalekhūpamo puggalo. 
 +
 +Katamo ca bhikkhave paṭhavilekhūpamo puggalo?
 +
 +Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathā'pi bhikkhave paṭhaviyaṃ lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati bhikkhave paṭhavilekhūpamo puggalo.  <span bjt_page #bjt.512>[BJT page 512]</span> 
 +
 +Katamo ca bhikkhave udakalekhūpamo puggalo?
 +
 +Idha bhikkhave ekacco puggalo āgāḷhena'pi vuccamāno <span pts_page #pts.284>[PTS page 284]</span> pharusena'pi vuccamāno amanāpena'pi vuccamāno sandhiyati ce'va, saṃsandati ce'va, sammodati ce'va. Seyyathā'pi bhikkhave udake lekhā khippaṃ yeva paṭivigacchati, na ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo āgāḷhena'pi vuccamāno pharusena'pi vuccamāno amanāpena'pi vuccamāno sandhiyati ce'va saṃsandati ce'va sammodati ce'va. Ayaṃ vuccati bhikkhave udakalekhūpamo puggalo. 
 +
 +Ime kho bhikkhave tayo puggalā santo savijjamānā lokasminti. 
 +
 +<div centeralign>Bharaṇḍuvaggo tatiyo.</div> 
 +
 +===== [(14) 4. Yodhājīvavaggo] =====
 +<span para #para_3.3.4>[3.3.4]</span>
 +<div ref_source><span sang_id #sut.an.03.v14>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v14]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v14_att|att]]</span></div>
 +
 +==== [1. Yodhājīvasuttaṃ] ====
 +
 +<span para #para_3.3.4.1>[3.3.4.1]</span> (Sāvatthi nidānaṃ:) 31. Tīhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. 
 +
 +Katamehi tīhi?
 +
 +Idha bhikkhave yodhājīvo dūre pātī ca hoti, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho bhikkhave tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. 
 +
 +Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
 +
 +Katamehi tīhi?
 +
 +Idha bhikkhave bhikkhu dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā. 
 +
 +Kathañca bhikkhave bhikkhu dūre pātī hoti? 
 +
 +Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā sabbaṃ rūpaṃ "netaṃ mama, neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbaṃ vedanaṃ"netaṃ mama, neso'hamasmi, <span pts_page #pts.285>[PTS page 285]</span> na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbaṃ saññaṃ((459  [BJTS]  = sabbaṃ saññaṃ + 1. Sabbaṃsaññaṃ- machasaṃ.)) "netaṃ mama, neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhāre "netaṃ mama, neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā sabbaṃ viññāṇaṃ "netaṃ mama, neso'hamasmi, na meso attā"ti, evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho bhikkhave bhikkhu dūre pātī hoti. <span bjt_page #bjt.514>[BJT page 514]</span> 
 +
 +Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti? 
 +
 +Idha bhikkhave bhikkhu "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti. 
 +
 +Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti?
 +
 +Idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī'ti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo hoti anuttaraṃ puññakkhettaṃ lokassā'ti.
 +
 +==== [2. Parisāsuttaṃ] ====
 +
 +<span para #para_3.3.4.2>[3.3.4.2]</span> 32. Tisso imā bhikkhave parisā. 
 +
 +Katamā tisso?
 +
 +Ukkācitavinītā parisā, paṭipucchāvinītā parisā, yāvatāvavinītā((460  [BJTS]  = yāvatāvavinītā + 1. Yāvatajjhavinītā - aṭṭhakathā; yāvatā ca vinītā' pāṭhantaraṃ-aṭṭhakathā.)) parisā. 
 +
 +Imā kho bhikkhave tisso parisā'ti. 
 +
 +<span pts_page #pts.286>[PTS page 286]</span>
 +
 +==== [3. Mittasuttaṃ] ====
 +
 +<span para #para_3.3.4.3>[3.3.4.3]</span> 33. Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo. 
 +
 +Katamehi tīhi?
 +
 +Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati. 
 +
 +Imehi kho bhikkhave tīhi aṅgehi samannāgato mitto sevitabbo'ti.
 +
 +==== [4. Uppādāsuttaṃ] ====
 +
 +<span para #para_3.3.4.4>[3.3.4.4]</span> 34. Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe saṅkhārā aniccā"ti. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe saṅkhārā aniccā"ti. 
 +
 +Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe saṅkhārā dukkhā"ti. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe saṅkhārā dukkhā"ti. <span bjt_page #bjt.516>[BJT page 516]</span>  
 +
 +Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe dhammā anattā"ti. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe dhammā anattā"ti.
 +
 +==== [5. Kesakambalasuttaṃ] ====
 +
 +<span para #para_3.3.4.5>[3.3.4.5]</span> 35. Seyyathā'pi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ kesakambalo tesaṃ pāvārānaṃ patikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso. Evameva kho bhikkhave yāni kānici puthusamaṇappavādānaṃ((461  [BJTS]  = puthusamaṇappavādānaṃ + 1. Puthusamaṇabrāhmaṇavādānaṃ - machasaṃ)) makkhalīvādo tesaṃ patikiṭṭho((462 [BJTS]  = patikiṭṭho + 2. Paṭikiṭṭho- machasaṃ)) akkhāyati. 
 +
 +Makkhalī bhikkhave moghapuriso evaṃvādī evaṃdiṭṭhī: "natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti. <span pts_page #pts.287>[PTS page 287]</span> 
 +
 +Yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, te'pi bhagavanto kammavādā ceva ahesuṃ kiriyavādā ca viriyavādā ca. Te'pi bhikkhave makkhalī moghapuriso paṭibāhati: "natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti. 
 +
 +Ye'pi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, te'pi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca viriyavādā ca. Te'pi bhikkhave makkhalī moghapuriso paṭibāhati: "natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti. 
 +
 +Ahampi bhikkhave etarahi arahaṃ sammāsambuddho kammavādo ca kiriyavādo ca viriyavādo ca. Mampi bhikkhave makkhalī moghapuriso paṭibāhati: 'natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti. 
 +
 +Seyyathā'pi bhikkhave nadīmukhe khipaṃ oḍḍeyya((463 [BJTS]  = oḍḍeyya +   3. Khippaṃ uḍḍeyya-machasaṃ)) bahunnaṃ((464 [BJTS]  = bahunnaṃ+   4. Bahūnaṃ-machasaṃ.)) macchānaṃ ahitāya dukkhāya anayāya vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṃ maññe loke uppanno bahunnaṃ sattānaṃ ahitāya dukkhāya anayāya vyasanāyā'ti.
 +
 +==== [6. Sampadāsuttaṃ] ====
 +
 +<span para #para_3.3.4.6>[3.3.4.6]</span> 36. Tisso imā bhikkhave sampadā. 
 +
 +Katamā tisso: saddhāsampadā sīlasampadā paññāsampadā. 
 +
 +Imā kho bhikkhave tisso sampadā'ti.  <span bjt_page #bjt.518>[BJT page 518]</span>
 +
 +==== [7. Vuddhisuttaṃ] ====
 +
 +<span para #para_3.3.4.7>[3.3.4.7]</span> 37. Tisso imā bhikkhave vuddhiyo. 
 +
 +Katamā tisso? Saddhāvuddhi sīlavuddhi paññāvuddhi. 
 +
 +Imā kho bhikkhave tisso vuddhiyoti.
 +
 +==== [8. Assakhaḷuṅkasuttaṃ] ====
 +
 +<span para #para_3.3.4.8>[3.3.4.8]</span> 38. Tayo ca bhikkhave assakhaluṅke desissāmi tayo ca purisakhaluṅke. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Katame ca bhikkhave tayo assakhaluṅkā? <span pts_page #pts.288>[PTS page 288]</span> 
 +
 +Idha bhikkhave ekacco assakhaluṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaluṅkā. 
 +
 +Katame ca bhikkhave tayo purisakhaluṅkā?
 +
 +Idha bhikkhave ekacco purisakhaluṅko javasampanno hoti. Na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. 
 +
 +Kathañca bhikkhave purisakhaluṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno?
 +
 +Idha bhikkhave bhikkhu "idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisakhaluṅko javasampanno hoti, na vaṇṇasampanno na ca ārohapariṇāhasampanno. <span bjt_page #bjt.520>[BJT page 520]</span>  
 +
 +Kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno?
 +
 +Idha bhikkhave bhikkhu "idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti, idamassa javasmiṃ vadāmi: abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana((465  [BJTS]  = Na kho pana lābhī hoti+ 1. Na pana lābhī hoti- machasaṃ)) lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ <span pts_page #pts.289>[PTS page 289]</span> kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.
 +
 +Kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, ārohapariṇāhasampanno ca?
 +
 +Idha bhikkhave bhikkhu "idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti, idamassa javasmiṃ vadāmi: abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, ārohapariṇāhasampanno ca. 
 +
 +Ime kho bhikkhave tayo purisakhaluṅkā'ti.
 +
 +==== [9. Assaparassasuttaṃ] ====
 +
 +<span para #para_3.3.4.9>[3.3.4.9]</span> 39. Tayo ca bhikkhave assasadasse((466 [BJTS]  = assasadasse + 2. Assaparasse - machasaṃ.)) desissāmi tayo ca purisasadasse. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Katame ca bhikkhave tayo assasadassā?
 +
 +Idha bhikkhave ekacco assasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā. 
 +
 +Katame ca bhikkhave tayo purisasadassā?
 +
 +Idha bhikkhave ekacco purisasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. <span pts_page #pts.290>[PTS page 290]</span> <span bjt_page #bjt.522>[BJT page 522]</span>  
 +
 +Kathañca bhikkhave purisasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno?
 +
 +Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti. Na vaṇṇasampanno na ārohapariṇāhasampanno. 
 +
 +Kathañca bhikkhave purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāhasampanno?
 +
 +Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno, na ārohapariṇāhasampanno. 
 +
 +Kathañca bhikkhave purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāhasampanno ca?
 +
 +Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. 
 +
 +Ime kho bhikkhave tayo purisasadassā'ti. <span bjt_page #bjt.524>[BJT page 524]</span>
 +
 +==== [10. Assājānīyasuttaṃ] ====
 +
 +<span para #para_3.3.4.10>[3.3.4.10]</span> 40. Tayo ca bhikkhave bhadre assājānīye desissāmi tayo ca bhadre purisājānīye. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. <span pts_page #pts.291>[PTS page 291]</span> 
 +
 +Katame ca bhikkhave tayo bhadrā assājānīyā?
 +
 +Idha bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti,((467  [BJTS]  = + *. *Peyyālamukhehi antarita suttappadesā pubbe vutta suttānusārena veditabbā. "Idha bhikkhave bhikkhu āsavānaṃ khayā" ādi padehi yojetvā purisājānīya vārā veditabbā.)) na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhadro assājānīyo. 
 +
 +Katame ca bhikkhave tayo bhadrā purisājānīyā? 
 +
 +Idha bhikkhave ekacco bhadro purisājānīyo javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
 +
 +Kathañca bhikkhave bhadro purisājānīyo javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?
 +
 +Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisājānīyo javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno.
 +
 +Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno?
 +
 +Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. 
 +
 +Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. 
 +
 +Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave bhade purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. 
 +
 +Ime kho bhikkhave tayo bhadrā purisājānīyā'ti.
 +
 +==== [11. Paṭhamamoranivāpasuttaṃ] ====
 +
 +<span para #para_3.3.4.11>[3.3.4.11]</span> 41. Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra ko bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 +
 +Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. 
 +
 +Katamehi tīhi?
 +
 +Asekhena sīlakkhandhena asekhena samādhikkhandhena asekhena paññākkhandhena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. <span pts_page #pts.292>[PTS page 292]</span> <span bjt_page #bjt.526>[BJT page 526]</span>
 +
 +==== [12. Dutiyamoranivāpasuttaṃ] ====
 +
 +<span para #para_3.3.4.12>[3.3.4.12]</span> 42. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. 
 +
 +Katamehi tīhi?
 +
 +Iddhipāṭihāriyena, ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena. 
 +
 +Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.
 +
 +==== [13. Tatiyamoranivāpasuttaṃ] ====
 +
 +<span para #para_3.3.4.13>[3.3.4.13]</span> 43. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. 
 +
 +Katamehi tīhi?
 +
 +Sammādiṭṭhiyā sammāñāṇena sammāvimuttiyā.
 +
 +Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. 
 +
 +<div centeralign>Yodhājīvavaggo catuttho.((468  [BJTS]  = + *. *Tassuddānaṃ:
 +Yodho parisa vittañca
 +Uppādā kesakambalo
 +Sampadā vuddhi tayo assā
 +Tayo moranivāpinoti -machasaṃ.))</div>
 +
 +===== [(15) 5. Maṅgalavaggo] =====
 +<span para #para_3.3.5>[3.3.5]</span>
 +<div ref_source><span sang_id #sut.an.03.v15>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v15]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v15_att|att]]</span></div>
 +
 +==== [1. Akusalasuttaṃ] ====
 +
 +<span para #para_3.3.5.1>[3.3.5.1]</span> (Sāvatthinidānaṃ:) 44. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
 +
 +Katamehi tīhi?
 +
 +Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti. <span bjt_page #bjt.528>[BJT page 528]</span>
 +
 +==== [2. Sāvajjasuttaṃ] ====
 +
 +<span para #para_3.3.5.2>[3.3.5.2]</span> 45. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
 +
 +Katamehi tīhi?
 +
 +Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti. <span pts_page #pts.293>[PTS page 293]</span>
 +
 +==== [3. Visamasuttaṃ] ====
 +
 +<span para #para_3.3.5.3>[3.3.5.3]</span> 46. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Visamena kāyakammena, visamena vacīkammena, visamena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
 +
 +Katamehi tīhi?
 +
 +Samena kāyakammena, samena vacīkammena, samena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti.
 +
 +==== [4. Asucisuttaṃ] ====
 +
 +<span para #para_3.3.5.4>[3.3.5.4]</span> 47. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Asucinā kāyakammena, asucinā vacīkammenā, asucinā manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
 +
 +Katamehi tīhi?
 +
 +Sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti.
 +
 +==== [5. Paṭhamakhatasuttaṃ] ====
 +
 +<span para #para_3.3.5.5>[3.3.5.5]</span> 48. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. 
 +
 +Katamehi tīhi?
 +
 +Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. <span bjt_page #bjt.530>[BJT page 530]</span>  
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatī'ti. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. 
 +
 +Katamehi tīhi:
 +
 +Kusalena kāyakammena, kusalena vacīkammena, kusalena mano kammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī'ti.
 +
 +==== [6. Dutiyakhatasuttaṃ] ====
 +
 +<span para #para_3.3.5.6>[3.3.5.6]</span> 49. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati. 
 +
 +Katamehi tīhi?
 +
 +Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati.
 +
 +Katamehi tīhi?
 +
 +Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatī'ti.
 +
 +==== [7. Tatiyakhatasuttaṃ] ====
 +
 +<span para #para_3.3.5.7>[3.3.5.7]</span> 50. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. 
 +
 +Katamehi tīhi?
 +
 +Visamena kāyakammena, visamena vacīkammena, visamena manokammena. <span pts_page #pts.294>[PTS page 294]</span> 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.
 +
 +Katamehi tīhi?
 +
 +Samena kāyakammena, samena vacīkammena, samena manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī'ti.
 +
 +==== [8. Catutthakhatasuttaṃ] ====
 +
 +<span para #para_3.3.5.8>[3.3.5.8]</span> 51. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. 
 +
 +Katamehi tīhi?
 +
 +Asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. 
 +
 +Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.
 +
 +Katamehi tīhi?
 +
 +Sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī'ti.
 +
 +==== [9. Vandanāsuttaṃ] ====
 +
 +<span para #para_3.3.5.9>[3.3.5.9]</span> 52. Tisso imā bhikkhave vandanā.
 +
 +Katamā tisso?
 +
 +Kāyena vācāya manasā.
 +
 +Imā kho bhikkhave tisso vandanā'ti. <span bjt_page #bjt.532>[BJT page 532]</span>
 +
 +==== [10. Pubbaṇhasuttaṃ] ====
 +
 +<span para #para_3.3.5.10>[3.3.5.10]</span> 53. Ye hi bhikkhave,((469  [BJTS]  = Ye hi bhikkhave + 1. Ye bhikkhave-machasaṃ.)) sattā pubbanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbanho bhikkhave tesaṃ sattānaṃ. 
 +
 +Ye hi bhikkhave sattā majjhantikaṃ samayaṃ((470 [BJTS]  = majjhantikaṃ samayaṃ + 2.  Majjhantimaṃ samayaṃ- machasaṃ.)) kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhantiko bhikkhave tesaṃ sattānaṃ. 
 +
 +Ye hi bhikkhave sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho bhikkhave tesaṃ sattānanti. 
 +
 +10. Sunakkhattaṃ sumaṅgalaṃ suppabhātaṃ suvuṭṭhitaṃ,((471 [BJTS]  = suvuṭṭhitaṃ +   3.  Subuṭṭhitaṃ, - machasaṃ))\\
 +Sukhaṇo sumuhutto ca suyiṭṭhaṃ brahmacārisu. 
 +
 +11. Padakkhiṇaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ, \\
 +Padakkhiṇaṃ manokammaṃ paṇidhiyo((472 [BJTS]  = paṇidhiyo +   4. Paṇidhitā - machasaṃ)) padakkhiṇā, \\
 +Padakkhiṇāni katvāna labhatatthe((473 [BJTS]  = labhatatthe +   5. Labhantatthe - machasaṃ.)) padakkhiṇe. 
 +
 +12. Te atthaladdhā sukhitā virūḷhā buddhasāsane, \\
 +Arogā sukhitā hotha saha sabbehi ñātibhī'ti
 +
 +<div centeralign>Maṅgalavaggo pañcamo.((474  [BJTS]  = + *.  * Tassuddānaṃ;-
 +Akusalañca sāvajjaṃ visamā sukhitā saha
 +Caturo khatā vandanā pubbeṇho nāma te dasāti - machasaṃ))
 +
 +Khuddaka paṇṇāsako samatto tatiyo.</div>
 +
 +<span pts_page #pts.295>[PTS page 295]</span> 
 +
 +===== [(16) 6. Acelakavaggo/Paṭipadāvaggo] =====
 +<span para #para_3.6>[3.6]</span>
 +<div ref_source><span sang_id #sut.an.03.v16>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v16]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v16_att|att]]</span></div>
 +
 +==== [6. Acelakavaggo] ====
 +
 +<span para #para_3.6.1>[3.6.1]</span>(Sāvatthi nidānaṃ:) 1. Tisso imā bhikkhave paṭipadā.
 +
 +Katamā tisso?
 +
 +Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā. 
 +
 +Katamā ca bhikkhave āgāḷhā paṭipadā?
 +
 +Idha bhikkhave ekacco evaṃvādī hoti evaṃdiṭṭhī: natthi kāmesu doso'ti. So kāmesu pātavyataṃ āpajjati. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.   <span bjt_page #bjt.534>[BJT page 534]</span>  
 +
 +Katamā ca bhikkhave nijjhāmā paṭipadā?
 +
 +Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano na ehibhadantiko, na tiṭṭhabhadantiko. Na abhihaṭaṃ, na uddissakaṭaṃ, na nimantaṇaṃ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā((475  [BJTS]  = khalopimukhā + 1.  Kalobhimukhā- machasaṃ)) patigaṇhāti. Na phalakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ. Na gabhiniyā, na pāyamānāya, na purisantaragatāya na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko vā.((476 [BJTS]  = ekālopiko vā + 2.  Ekālopito -machasaṃ dvalopito -machasaṃ)) Dvāgāriko vā hoti dvālopiko vā2. Sattāgāriko vā hoti sattālopiko vā. Ekissā'pi dattiyā yāpeti. Dvīhi'pi dattīhi yāpeti. Tīhi'pi dattīhi yāpeti. Sattahi'pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti. Dvāhikampi āhāraṃ āhāreti. Sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho'pi hoti, sāmākabhakkho'pi hoti, nīvārabhakkho'pi hoti, daddulabhakkho'pi hoti, haṭabhakkho'pi hoti, kaṇabhakkho'pi hoti, ācāmabhakkho'pi hoti, piññākabhakkho'pi hoti, tiṇabhakkho'pi hoti, gomayabhakkho'pi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
 +
 +So sāṇāni'pi dhāreti, masāṇāni'pi dhāreti, chavadussāni'pi dhāreti, paṃsukūlāni'pi dhāreti, tirīṭāni'pi dhāreti, ajināni'pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, <span pts_page #pts.296>[PTS page 296]</span> vālakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhako'pi hoti āsanapaṭikkhitto. Ukkuṭiko'pi hoti ukkuṭikappadhānānuyogamanuyutto. Kaṇṭakāpassayiko'pi hoti kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. 
 +
 +Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. <span bjt_page #bjt.536>[BJT page 536]</span>  
 +
 +Katamā ca bhikkhave majjhimā paṭipadā?
 +
 +Idha bhikkhave bhikkhu kāye kāyānupassī viharati: ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loko abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave majjhimā paṭipadā. 
 +
 +Imā kho bhikkhave tisso paṭipadā'ti. 
 +
 +<span para #para_3.6.2>[3.6.2]</span> Tisso imā bhikkhave paṭipadā. 
 +
 +Katamā tisso?
 +
 +Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā. 
 +
 +Katamā ca bhikkhave āgāḷhā paṭipadā?
 +
 +Idha bhikkhave ekacco evaṃvādī hoti evaṃdiṭṭhī: natthi kāmesu doso'ti. So kāmesu pātavyataṃ āpajjati. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.
 +
 +Katamā ca bhikkhave nijjhāmā paṭipadā?
 +
 +Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano na ehibhadantiko, na tiṭṭhabhadantiko. Na abhihaṭaṃ, na uddissakaṭaṃ, na nimantaṇaṃ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā((477  [BJTS]  = khalopimukhā + 1.  Kalobhimukhā- machasaṃ)) patigaṇhāti. Na phalakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ. Na gabhiniyā, na pāyamānāya, na purisantaragatāya na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko vā.((478 [BJTS]  =  ekālopiko vā + 2.  Ekālopito -machasaṃ dvalopito -machasaṃ)) Dvāgāriko vā hoti dvālopiko vā2. Sattāgāriko vā hoti sattālopiko vā. Ekissā'pi dattiyā yāpeti. Dvīhipi dattīhi yāpeti. Tīhi'pi dattīhi yāpeti. Sattahi'pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti. Dvāhikampi āhāraṃ āhāreti. Sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho'pi hoti, sāmākabhakkho'pi hoti, nīvārabhakkho'pi hoti, daddulabhakkho'pi hoti, haṭabhakkho'pi hoti, kaṇabhakkho'pi hoti, ācāmabhakkho'pi hoti, piññākabhakkho'pi hoti, tiṇabhakkho'pi hoti, gomayabhakkho'pi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
 +
 +So sāṇāni'pi dhāreti, masāṇāni'pi dhāreti, chavadussāni'pi dhāreti, paṃsukūlāni'pi dhāreti, tirīṭāni'pi dhāreti, ajināni'pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhako'pi hoti āsanapaṭikkhitto. Ukkuṭiko'pi hoti ukkuṭikappadhānānuyogamanuyutto. Kaṇṭakāpassayiko'pi hoti kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. 
 +
 +Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. 
 +
 +Katamā ca bhikkhave majjhimā paṭipadā?
 +
 +Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāpāripūriyā <span pts_page #pts.297>[PTS page 297]</span> chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave majjhimā paṭipadā. 
 +
 +Imā kho bhikkhave tisso paṭipadā'ti. 
 +
 +<span para #para_3.6.3>[3.6.3]</span> Tisso imā bhikkhave, paṭipadā - pe
 +
 +Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipāda bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
 +
 +- Pe-
 +
 +Imā kho bhikkhave tisso paṭipadāti. 
 +
 +<span para #para_3.6.4>[3.6.4]</span> Tisso imā bhikkhave, paṭipadā -pe- 
 +
 +Saddhindriyaṃ bhāveti, viriyindriyaṃ bhāveti, satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti. -Pe- 
 +
 +Imā kho bhikkhave tisso paṭipadāti. 
 +
 +<span para #para_3.6.5>[3.6.5]</span> Tisso imā bhikkhave, paṭipadā --pe-
 +
 +Saddhābalaṃ bhāveti, viriyabalaṃ bhāveti, satibalaṃ bhāveti, samādhibalaṃ bhāveti, paññābalaṃ bhāveti
 +
 +Imā kho bhikkhave tisso paṭipadāti. <span bjt_page #bjt.538>[BJT page 538]</span>  
 +
 +<span para #para_3.6.6>[3.6.6]</span> (Tisso imā bhikkhave, paṭipadā. )
 +
 +Katamā tisso?
 +
 +Satisambojjhaṅgaṃ bhāveti, dhammavicayasambojjhaṅgaṃ bhāveti, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekkhāsambojjhaṅgaṃ bhāveti. -Pe- 
 +
 +Imā kho bhikkhave tisso paṭipadāti. 
 +
 +<span para #para_3.6.7>[3.6.7]</span> Tisso imā bhikkhave paṭipadā. -Pe- 
 +
 +Sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāveti, sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti, sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. Ayaṃ vuccati bhikkhave majjhimā paṭipadā. 
 +
 +Imā kho bhikkhave tisso paṭipadāti. 
 +
 +<div centeralign>(Paṭipadā) vaggo chaṭṭho.((479 [BJTS]  = + * . * Tassuddānaṃ:-
 +*satipaṭṭhānaṃ sammappadhānaṃ- iddhipādindriyena ca
 +Balaṃ bojjhaṅgo maggo ca - paṭipadāya yojayeti - machasaṃ.))</div>
 +
 +===== [(17) 7. Kammapathapeyyālaṃ] =====
 +<span para #para_3.7>[3.7]</span>
 +<div ref_source><span sang_id #sut.an.03.v17>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v17]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v17_att|att]]</span></div>
 +
 +<span para #para_3.7.1>[3.7.1]</span> Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.2>[3.7.2]</span> Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.  <span bjt_page #bjt.540>[BJT page 540]</span>  
 +
 +<span para #para_3.7.3>[3.7.3]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.4>[3.7.4]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca samanuñño hoti
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +<span para #para_3.7.5>[3.7.5]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca kāmesu micchācārī hoti, <span pts_page #pts.298>[PTS page 298]</span> parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.6>[3.7.6]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu mucchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti
 +
 +Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +<span para #para_3.7.7>[3.7.7]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.8>[3.7.8]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +<span para #para_3.7.9>[3.7.9]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca pisunāvāco hoti. Parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.10>[3.7.10]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. <span bjt_page #bjt.542>[BJT page 542]</span>  
 +
 +<span para #para_3.7.11>[3.7.11]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.12>[3.7.12]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +<span para #para_3.7.13>[3.7.13]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.14>[3.7.14]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +<span para #para_3.7.15>[3.7.15]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.16>[3.7.16]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. <span pts_page #pts.299>[PTS page 299]</span> 
 +
 +<span para #para_3.7.17>[3.7.17]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.18>[3.7.18]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. <span bjt_page #bjt.544>[BJT page 544]</span>  
 +
 +<span para #para_3.7.19>[3.7.19]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 +
 +<span para #para_3.7.20>[3.7.20]</span> Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. 
 +
 +Katamehi tīhi?
 +
 +Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti. 
 +
 +Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti. 
 +
 +<div centeralign>Kammapathapeyyālaṃ niṭṭhitaṃ.((480 [BJTS]  = + *. * Tassuddānaṃ:
 +Pāṇaṃ adinnamicchā ca musāvādī ca pisuṇā
 +Pharusā samphappalāpo ca abhijjhāvyāpāda diṭṭhi ca
 +Kammapathesu peyyālaṃ tikakena niyejayeti - machasaṃ.))</div>
 +
 +===== [(18) 8. Rāgapeyyālaṃ] =====
 +<span para #para_3.8>[3.8]</span>
 +<div ref_source><span sang_id #sut.an.03.v18>[[:cs-rm:tipitaka:sut:an:03:sut.an.03.v18]] | [[:cs-rm:atthakatha:sut:an:03:sut.an.03.v18_att|att]]</span></div>
 +
 +<span para #para_3.8.1>[3.8.1-170]</span> Rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā. 
 +
 +Katame tayo:
 +
 +Suññato samādhi, animitto samādhi, appaṇihito samādhi, rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā. 
 +
 +Rāgassa bhikkhave pariññāya - parikkhayāya - pahāṇāya - khayāya - vayāya - virāgāya - nirodhāya - cāgāya - paṭinissaggāya - ime tayo dhammā bhāvetabbāti. 
 +
 +Dosassa -pe- mohassa- kodhassa- upanāhassa -makkhassa - palāsassa - issāya - macchariyassa - māyāya - sāṭheyyassa - thambhassa -sārambhassa mānassa - atimānassa -madassa - pamādassa abhiññāya - pariññāya - parikkhayāya - pahānāya - khayāya - vayāya - virāgāya - nirodhāya - - cāgāya - paṭinissaggāya ime tayo dhammā bhāvetabbāti. 
 +
 +Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 
 +
 +<div centeralign>Rāgapeyyālaṃ niṭṭhitaṃ.((481 [BJTS]  = + *. * (Kammapathapeyyāle vīsati kammapathasuttāni daṭṭhabbāni. Potthakesu akusala-kusalakammapathavasena ekato yojitāni daseva suttāni peyyālamukhehi dissanti. Rāga peyyālamukhehi sattatyadhikasatasuttāni daṭṭhabbāni.) ))
 +
 +Tikanipāto. 
 +
 +Ekakanipāto ca dukanipāto ca tikanipāto ca samattā.</div>
 +
 +<span bjt_page #bjt.546>[BJT page 546]</span> <span pts_page #pts.300>[PTS page 300]</span> 
 +
 +===== (Uddānagāthā) =====
 +
 +1. Aṅguttaranikāyavare sabbaññunā paramavisuddhadassinā, \\
 +Nipātā ekādasayeva pavattitā uddānato te nisāmetha ādito:
 +
 +==== (Ekakanipāto) ====
 +
 +2. Itthirūpaṃ purisarūpaṃ pañcanīvaraṇāni ca, \\
 +Akammaniyādikaṃ pañca pañca cittaṃ adantato. 
 +
 +3. Sūkaṃ paduṭṭharahadā phandano lahu pabhassarā,((482 [BJTS]  = pabhassarā, + 1. Pabhassaro- sabbattha))\\
 +Āsevabhāve manasi((483 [BJTS]  = Āsevabhāve manasi + 2. Āsevabhāvamanasā - sabbattha)) bhāgīhi apare duve. 
 +
 +4. Uppajjanti parihāni anattāya asammusā, \\
 +Catukoṭi mukhā ete caturo sabbavatti tā.((484 [BJTS]  = sabbavatti tā. +   3.  Sabbavatthitā- sabbattha.))
 +
 +5. Adhammā vinayā ca bhāsitā ciṇṇapaññattapañcamaṃ,((485 [BJTS]  = ciṇṇapaññattapañcamaṃ, +   4. Paṇṇattipañcamaṃ - sabbattha.))\\
 +Āpatti lahu duṭṭhullaṃ sāvasesakkamena ca. 
 +
 +6. Puggalo sāriputto ca etadagge tatheva ca. \\
 +Aṭṭhānañca nibbidā sambudhā((486 [BJTS]  = sambudhā +   5. Sampadā - sabbattha.)) anuppannaṃ ca kusalaṃ. <span bjt_page #bjt.548>[BJT page 548]</span>  
 +
 +7. Micchādiṭṭhi pavaḍḍhati yeneva sattā asaddhammavuṭṭhānena, \\
 +Pare sāvajjakhipaṃ durakkhāte ca yañca saṃ.((487 [BJTS]  = yañca saṃ +   1. Yañcassaṃ- sabbattha.))
 +
 +8. Manussesu majjhime paññācariyena((488 [BJTS]  = paññācariyena + 2.  Viññācariyena-sabbattha.)) cakkhunā, \\
 +Dassanasavaṇadhāraṇā upaparikkhaṇa atthamaññāya dasa. 
 +
 +9. Saṃvego saṃviggena vavassaggārammaṇena ca, \\
 +Annena ca ye vuttā ye ye attharasena ca. 
 +
 +10. Dve manussā dve devā nirayā((489 [BJTS]  = nirayā +   3.  Niraye-sabbattha)) apare duve, \\
 +Dve tiracchānayoniyā((490 [BJTS]  = tiracchānayoniyā +   4. Tiracchānayoniyo - sabbattha.)) dve petti visayā jambudīpehi yojaye. 
 +
 +11. Araññe piṇḍapātaṃ paṃsukūlaṃ dhammakathikā vinayena ca, \\
 +Bāhusaccaṃ thāvareyyaṃ ākappā dve va honti. 
 +
 +12. Parivārajjhānamettā uṭṭhānaṃ((491 [BJTS]  = uṭṭhānaṃ +   5. Upaṭṭhānaṃ - sabbattha.)) padhāna indriyabalabojjhaṅgā,((492 [BJTS]  = indriyabalabojjhaṅgā,  6.  Bojjhaṅgo sabbattha.))\\
 +Maggo abhibhāyatanaṃ vimokkhakasiṇena ca. <span pts_page #pts.301>[PTS page 301]</span> 
 +
 +13. Dve saññā anussatiṭṭhānā sahagatehi yojaye, \\
 +Accharā ca mahāsamuddo saṃvegā passaddhi akusalaṃ kusalena ca. 
 +
 +14. Avijjāpaññāppabhedo ca paṭivedho paṭisambhidā caturo, \\
 +Phalena paṭilābho vuddhi vepullatāya ca. 
 +
 +15. Mahāputhuvipulañca((493 [BJTS]  = Mahāputhuvipulañca +   7. Vepullañca -sabbattha)) gambhīraṃ asāmantabhūri ca, \\
 +Bāhu sīgha lahu hāsu((494 [BJTS]  = hāsu +   8.  Āsu-sabbattha.)) javana tikkhanibbedhena ca. 
 +
 +16. Bhuñjanti bhuttaparihīnaṃ((495 [BJTS]  = bhuttaparihīnaṃ +   9.  Parihīnattā - sabbattha.)) viraddhampamādiṃsu te. \\
 +Sevanabhāvanabahulā abhiññāpariññāya ca atho sacchikiriyāyāti. 
 +
 +<div centeralign>Paṭhamo nipāto.</div>
 +
 +<span bjt_page #bjt.550>[BJT page 550]</span>  
 +
 +==== (Dukanipāto) ====
 +
 +1. Vajjā padhānā dve tapanīyā upaññātena pañcamaṃ, \\
 +Saññojanaṃ ca kaṇhaṃ ca sukkaṃ cariyāvassupanāyikena. 
 +
 +2. Balabojjhaṅgajhānena desanādhikaraṇena ca, \\
 +Adhammacariyā akatattā ekaṃsaṃ akusalaṃ athopi sammosā. 
 +
 +3. Bālo ca duṭṭho bhāsitañca neyyatthā paṭicchannadiṭṭhi, \\
 +Sīlena araññe vijjābhāgiyena ca. 
 +
 +4. Bhūmiduppatikāro kiṃvādī dakkhiṇeyyā, \\
 +Saññojanasamacittā ca caraṇakaccānacorā((496  [BJTS]  = caraṇakaccānacorā + 1. [footnote missing])) paṭipattivyañjanena. 
 +
 +5. Uttānā vaggā aggavatī ariyakasaṭena pañcamaṃ, \\
 +Ukkācita āmisagarū visamaadhammikā adhammavādinī. 
 +
 +6. Hita accherakaṃ anutappathūpārahā athopi dve buddhā, \\
 +Asani tayo kiṃpurisavijāyanā atha sannivāsaṃ sārena cāti. 
 +
 +7. Gihī ca kāmaupadhī āsavā sāmisañca ariyena, \\
 +Kāyapītisātasamādhinivattī ca. 
 +
 +8. Nidānañca hetu saṅkhārapaccayarūpaṃ, \\
 +Vedayitaṃ saññaṃ viññāṇaṃ yañca saṅkhataṃ. 
 +
 +9. Vimuttī paggaho nāmaṃ, <span pts_page #pts.302>[PTS page 302]</span> \\
 +Vijjābhavesu diṭṭhi ahirihiri dovacassaṃ, \\
 +Atha dhātuyo āpattivuṭṭhānakusalatāti. 
 +
 +10. Bālā ca kappiyāpatti adhammavinayena ca, \\
 +Kukkuccakappiyāpatti adhammavinayena ca. 
 +
 +11. Puggalo subhanimittañca ceto bālena pañcamaṃ, \\
 +Paññā asoka pubbakārī ca titto go duttappapaccayañca.((497  [BJTS]  = duttappapaccayañca. + * . * Galitabyañjanā pane'tā gāthā viranikkhittā dissanti.))
 +
 +12. Vuttagarukā lahukā duṭṭhullena cāti\\
 +Āyācāni cattāro khatehi ca dūraparisacittako ca,((498  [BJTS]  = dūraparisacittako ca, + * . * Galitabyañjanā pane'tā gāthā viranikkhittā dissanti.))
 +
 +13. (Vinaye) cāgaṃ pariccāgaṃ bhogāsambhogā\\
 +Saṃvibhāga saṅgāhamanuggāhaṃ athopi anukampena cāti. <span bjt_page #bjt.552>[BJT page 552]</span>  
 +
 +14. Satthārā paṭisanthārā esanā pariyesanā, \\
 +Pariyeṭṭhiye pūjā ātitheyyā vuddhiratanasannicayā. 
 +
 +15. Samāpatti ajjavañca khantisākhalyaṃ avihiṃsā dve, \\
 +Indriyapaṭisaṃkhāna satisamato vipattisampadā, \\
 +Visuddhidiṭṭhi asantuṭṭhi muṭṭhasaccena ca paññāsako. 
 +
 +16. Dve dhammā sekho tañca sāṭheyyaṃ kusalānavajjaṃ ca. \\
 +Sukhudrayañca vipākā sabyāpajjha dukkhe ca tayo ca. 
 +
 +17. Sammukhā dve pavāraṇā tajjanīyaṃ niyassaṃ ca, \\
 +Pabbājanīyañca sāraṇaṃ ukkhepo parivāso ca\\
 +Mūlamānatta abbhānanti. 
 +
 +<div centeralign>Dutiyo nipāto.</div>
 +
 +==== (Tikanipāto) ====
 +
 +1. Bhayalakkhaṇacintī((499  [BJTS]  = Bhayalakkhaṇacintī + 1. 1. Cittā ca - sīmu)) ca accayaṃ ca ayoniso, \\
 +Akusalaṃ ca sāvajjaṃ sabyāpajjhaṃ dhataṃ malanti. 
 +
 +2. Ñātako sārāṇīyo((500 [BJTS]  = Ñātako sārāṇīyo + 2. Ñāto sāraṇīyo bhikkhu - machasaṃ)) nirāso cakkavatti pacetano, \\
 +Apaṇṇakattā devo((501 [BJTS]  = devo +   3. Deva- sīmu)) ca duve pāpaṇikena cāti. <span pts_page #pts.303>[PTS page 303]</span> 
 +
 +3. Kāyasakkhi((502 [BJTS]  = Kāyasakkhi +   4.  Samiddha-machasaṃ. Samiṭṭha- syā kaṃ.)) gilāno saṅkhāro bahukāro arūko,((503 [BJTS]  = arūko +   5. Vajirena ca - machasaṃ.))\\
 +Asevitabbo jegucchi pupphabhāṇī((504 [BJTS]  = pupphabhāṇī +   6.  Guthabhāṇi - machasaṃ)) andho avakujjena ca. 
 +
 +4. Sabrahmakānandasāriputta nidānā āḷavakena ca, \\
 +Devadūtā dve ca rājā sukhumālādhipateyyo vaggo
 +
 +5. Sammukhiṭṭhānatthakathāpavattanī((505 [BJTS]  = Sammukhiṭṭhānatthakathāpavattanī +   7.  Paresa vattanī - sīmu)) paṇḍito sīlavā, \\
 +Saṅkhataṃ pabbatātappā mahācorena te dasa. 
 +
 +6. Dve jiṇṇā((506 [BJTS]  = jiṇṇā +   8. Janā- sīmu janā brāhmaṇaññatarena -machasaṃ.)) brāhmaṇaparibbājakā nibbānamahāsālena ca, \\
 +Vacchagottaṃ ca tikaṇṇo jāṇussoṇī saṃgāravena ca
 +
 +7. Titthaṃ bhayañca venāgo sarabho kesaputtiyā, \\
 +Sāḷho ca kathāvatthuṃ aññatitthiyā, \\
 +Akusalamūlauposathaṅgena te dasa. 
 +
 +8. Channo ājīviko sakko nigaṇṭhasamādapetabbena ca, \\
 +Bhava cetanā- patthanā upaṭṭhānagandha abhibhūsahasamaṇā ca. <span bjt_page #bjt.554>[BJT page 554]</span> 
 +
 +9. Gadrabho sukhettaṃ vajjiputtaṃ sekhena pañcamā sā, \\
 +Yo ca sāvikā puttā dve sikkhā atha paṅkadhānena ca.
 +
 +10. Accāyikaṃ ca pavivekaṃ aggavatīparisā ca. \\
 +Tayo ājānīyā vatthaṃ atha potthakaṃ loṇaphalena, \\
 +Paṃsudhovaka suvaṇṇakārena ca paṇṇāsako. 
 +
 +11. Pubbe pariyesanā assādo ruṇṇotiṇṇaṃ. \\
 +Atitti dve ca pañcamaṃ kūṭā dve nidānāni apare duve. <span pts_page #pts.304>[PTS page 304]</span> 
 +
 +12. Apāpayikadullabho appameyyo āneñjāyatanena vipattiyo, \\
 +Apaṇṇako kammantaṃ dve soceyyā moneyyena ca vaggo. 
 +
 +13. Kusinārabhaṇḍanagotamakā bharaṇḍuhatthakena ca, \\
 +Kaṭuviyaṃ dve anuruddhā paṭicchannapāsāṇalekhena tedasa. 
 +
 +14. Yodhā parisāmitto uppādakesakambalasampadā vuddhittayo, \\
 +Assakhaluṅkā tayo ca moranivāpena vaggo. 
 +
 +15. Akusalā sāvajjā visamā asucitā saha khato ca honti, \\
 +Cattāri vandana sukha pubbanhena vaggoti.((507 [BJTS]  = +   * . * Porāṇehi tāni tāni suttāni uddāna gāthāsu saññūḷhāni. Kiñcāpi tā gāthāyo sugītā sunikkhittā. Tathāpi, etarahi viluttapāṭhā vikiṇṇapāṭhā dissanti. Teneva, kammapathapeyyālādisupi āgatāni suttāni nābhisambhuṇāma. Atthikehi mantāya upaññātabbāni.))
 +
 +<div centeralign>Tatiyo nipāto.</div>
 +
 +----
 +
 +====== Meta infos & Footnotes ======
 +
 +===== Editor remarks =====
 +
 +Follwing edits had been made:
 +
 +  * Layout
 +  * Anchors for paragraphs
 +  * Adding of missed paragraphs
 +  * Adding of headers for Vaggas, sections and suttas.
 +  * Where originally headers and titles had been missing, Pali-titles, derived from the CS-Tipitaka had been added in square breaks.
 +  * Footnotes directly linked
 +  * Various small typos in relation to punctations, line breaks, spaces... corrected
 +  * See also topic [[sang>9577.0.html|[ati.eu] SLTP - Sri Lanka Tripitaka Project files, editing]]
 +
 +===== Footnotes =====
 +
 +<span #h_content_end></span>
 +
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>