en:tipitaka:sltp:an_iv_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:an_iv_utf8 [2019/10/28 16:53] – close f div Johannen:tipitaka:sltp:an_iv_utf8 [2023/04/01 17:04] (current) Johann
Line 1: Line 1:
-<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.euATI/ZzE Content-style]]</div>+<div navi>[[en:index|{{en:img:home_en.png|Index page}}]] >> [[en:tipitaka:sltp:index|SLTP Tipiṭaka]] >> [[en:tipitaka:sltp:sut.an|Index Aṅguttaranikāyo]] >> AN IV (AN 07-09) [[en:tipitaka:sltp:index#an_i_utf8|{{en:img:question_16.gif|Info in Index}}]]</div>
  
-====== AN IV ====== +====== AN IV_utf8 (AN 07-09; Sri Lanka Tipitaka project) ======
- +
-<docinfo_head> +
- +
-Title: +
- +
-Summary:+
  
 <div #h_meta> <div #h_meta>
  
-<div #h_tipitakalinks></div>+<div #h_tipitakalinks>AN 07-09</div>
  
  
-<div #h_doctitle>AN IV</div>+<div #h_doctitle>AN IV_utf8 (AN 07-09; SLTP)</div>
  
-<div #h_docauthortransinfo></div>+<div #h_docauthortransinfo>edited by</div>
  
 <div #h_docauthortrans></div> <div #h_docauthortrans></div>
Line 22: Line 16:
 <div #h_docauthortransalt></div> <div #h_docauthortransalt></div>
  
-<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>+<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2020]]</div>
  
 <div #h_altformat></div> <div #h_altformat></div>
Line 30: Line 24:
 <div #h_homage> <div #h_homage>
  
-<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>+<div #homagetext>[[:en:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div> 
 + 
 +<div navigation>[[en:tipitaka:sltp:an_iii_utf8|{{:img:left.png |back to ANIII (AN 05-06)}}]] [[en:tipitaka:sltp:an_v_utf8|{{ :img:right.png|go to AN V (AN 10-11)}}]]</div>
  
 </div> </div>
Line 36: Line 32:
 <span #h_content></span> <span #h_content></span>
  
-[PTS Vol A 4[\z A /] [\f IV /   \\ +======== Suttantapiṭake ======== 
-<span pts_page #pts.001>[PTS page 001]</span\\ +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] [[:cs-rm:atthakatha:sut:index|att]]</span></div>
-Aṅguttaranikāyo+
  
-2. Catuttho bhāgo\\ +[PTS Vol A - 4] [\z A /] [\f IV /] <span pts_page #pts.001>[PTS page 001]</span> <span bjt_page #bjt.278>[BJT page 278]</span>
-Sattakanipāto\\ +
-<span bjt_page #bjt.278>[BJT page 278]</span>  +
  
-Aṅguttaranikāyo+======= Aṅguttaranikāyo ======= 
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div>
  
-Sattakanipāto\\ +====== 2Catuttho bhāgo ======
-1Paṭhamo paṇṇāsako+
  
-1Dhana vaggo+====== 7Sattakanipāto ====== 
 +<span para #para_7>[7]</span> 
 +<div ref_source><span sang_id #sut.an.07>[[:cs-rm:tipitaka:sut:an:07:index|sut.an.07]] | [[:cs-rm:atthakatha:sut:an:07:index|att]]</span></div>
  
-Namo tassa bhagavato arahato sammāsambuddhassa+====== 1Paṭhamo paṇṇāsako ======
  
-7. 1. 1. 1. \\ +===== 1. Dhana vaggo ===== 
-(Paṭhama piyabhikkhū suttaṃ)\\ +<span para #para_?.1>[?.1]</span> 
-1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:+<div ref_source><span sang_id #sut.an.0?.v01>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v01]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v01_att|att]]</span></div> 
 + 
 +<div centeralign>Namo tassa bhagavato arahato sammāsambuddhassa</div> 
 + 
 +==== (1. Paṭhama piyabhikkhū suttaṃ) ==== 
 + 
 +<span para #para_7.1.1.1>[7.1.1.1]</span> 1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
  
 Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi: Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi:
  
-Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, anavaññattikāmo ca, ahiriko ca, anottappī ca, pāpiccho ca, micchādiṭṭhi ca. +Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca,((Bhoti  machasaṃ.)) anavaññattikāmo ca, ahiriko ca, anottappī ca, pāpiccho ca, micchādiṭṭhi ca. 
  
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. 
  
-Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahī:+Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahī: <span pts_page #pts.002>[PTS page 002]</span>
  
-<span pts_page #pts.002>[PTS page 002]</span> \\ 
 Idha bhikkhave, bhikkhū na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, appiccho ca, sammādiṭṭhi ca.  Idha bhikkhave, bhikkhū na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, appiccho ca, sammādiṭṭhi ca. 
  
-Imehi kho bhikkhave, sattahī dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti. +Imehi kho bhikkhave, sattahī dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti. <span bjt_page #bjt.280>[BJT page 280]</span>  
  
-1 Bhoti  machasaṃ+==== (2Dutiya piyabhikkhū suttaṃ) ====
  
-<span bjt_page #bjt.280>[BJT page 280]</span>   +<span para #para_7.1.1.2>[7.1.1.2]</span> (Sāvatthinidānaṃ) 2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahī:
- +
-7. 1. 1. 2\\ +
-(Dutiya piyabhikkhū suttaṃ)\\ +
-(Sāvatthinidānaṃ) +
- +
-2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahī:+
  
 Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, anavaññattikāmo ca, ahiriko ca, anottappi ca, issūkī ca, maccharī ca.  Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, anavaññattikāmo ca, ahiriko ca, anottappi ca, issūkī ca, maccharī ca. 
Line 88: Line 82:
 Idha bhikkhave bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, anussukī ca, amaccharī ca.  Idha bhikkhave bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, anussukī ca, amaccharī ca. 
  
-Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti. +Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti. <span pts_page #pts.003>[PTS page 003]</span> 
 + 
 +==== (3. Saṅkhitta sattabala suttaṃ) ==== 
 + 
 +<span para #para_7.1.1.3>[7.1.1.3]</span> (Sāvatthinidānaṃ) 3. Sattimāni bhikkhave, balāni. Katamāni satta:
  
-<span pts_page #pts.003>[PTS page 003]</span> \\ 
-7. 1. 1. 3\\ 
-(Saṅkhitta sattabala suttaṃ)\\ 
-(Sāvatthinidānaṃ)\\ 
-3. Sattimāni bhikkhave, balāni. Katamāni satta:\\ 
 Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samā dhibalaṃ, paññābalaṃ. Imāni kho bhikkhave sattabalāni.  Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samā dhibalaṃ, paññābalaṃ. Imāni kho bhikkhave sattabalāni. 
  
-1. Saddhābalaṃ viriyabalaṃ hiriottappiyaṃ balaṃ 1\\ +1. Saddhābalaṃ viriyabalaṃ hiriottappiyaṃ balaṃ((Saddhābalaṃ viriyañca hiri ottappiyaṃ balaṃ  machasaṃ.)) 
-Satibalaṃ samādhī ca paññā ve sattamaṃ balaṃ. \\+ 
 +Satibalaṃ samādhī ca paññā ve sattamaṃ balaṃ. 
 Etehi balavā bhikkhū sukhaṃ jīvatī paṇḍito.  Etehi balavā bhikkhū sukhaṃ jīvatī paṇḍito. 
  
-2. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati. \\ +2. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati.
-Pajjotasseva nibbānaṃ vimokkho hoti cetaso, ti+
  
-1Saddhābalaṃ viriyañca hiri ottappiyaṃ balaṃ  machasaṃ. +Pajjotasseva nibbānaṃ vimokkho hoti cetaso, ti. <span bjt_page #bjt.282>[BJT page 282]</span>
  
-<span bjt_page #bjt.282>[BJT page 282]</span>  \\ +==== (4. Vitthatasattabala suttaṃ) ==== 
-7. 1. 1. 4\\ + 
-(Vitthatasattabala suttaṃ)\\ +<span para #para_7.1.1.4>[7.1.1.4]</span> (Sāvatthinidānaṃ) 4. Sattimānī bhikkhave, balāni. Katamāni satta: 
-(Sāvatthinidānaṃ)+ 
 +Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
  
-4. Sattimānī bhikkhave, balāni. Katamāni satta:\\ 
-Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. \\ 
 (1) Katamañca bhikkhave, saddhābalaṃ: (1) Katamañca bhikkhave, saddhābalaṃ:
  
Line 125: Line 118:
 Idha bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena, vacīduccaritena, manoduccaritena, hirīyati <span pts_page #pts.004>[PTS page 004]</span> pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, hiribalaṃ.  Idha bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena, vacīduccaritena, manoduccaritena, hirīyati <span pts_page #pts.004>[PTS page 004]</span> pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, hiribalaṃ. 
  
-(4) Katamañca bhikkhave, ottappabalaṃ:\\+(4) Katamañca bhikkhave, ottappabalaṃ: 
 Idha bhikkhave, ariyasāvako ottappī hoti, ottapati kāyaduccaritena, vacīduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappabalaṃ.  Idha bhikkhave, ariyasāvako ottappī hoti, ottapati kāyaduccaritena, vacīduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappabalaṃ. 
  
Line 134: Line 128:
 (6) Katamañca bhikkhave, samādhibalaṃ: (6) Katamañca bhikkhave, samādhibalaṃ:
  
-Idha bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ catutthaṃjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave, samādhibalaṃ. +Idha bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ catutthaṃjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave, samādhibalaṃ. <span bjt_page #bjt.284>[BJT page 284]</span>
  
-<span bjt_page #bjt.284>[BJT page 284]</span>  \\ 
 (7) Katamañca bhikkhave, paññābalaṃ: (7) Katamañca bhikkhave, paññābalaṃ:
  
Line 143: Line 136:
 Imāni kho bhikkhave, sattabalāni.  Imāni kho bhikkhave, sattabalāni. 
  
-3. Saddhābalaṃ viriyabalaṃhiriottappiyaṃ balaṃ\\ +3. Saddhābalaṃ viriyabalaṃ((Saddhābalaṃ ciriyañca  machasaṃ.)) hiriottappiyaṃ balaṃ 
-Satibalaṃ samādhi ca paññā ve sattamaṃ balaṃ. \\+ 
 +Satibalaṃ samādhi ca paññā ve sattamaṃ balaṃ. 
 Etehi balavā bhikkhū sukhaṃ jīvati paṇḍito.  Etehi balavā bhikkhū sukhaṃ jīvati paṇḍito. 
  
-4. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati\\+4. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati 
 Pajjotasseva nibbānaṃ vimokho hoti cetaso, ti.  Pajjotasseva nibbānaṃ vimokho hoti cetaso, ti. 
  
-71. 1. 5\\ +==== (5. Saṅkhitta dhana suttaṃ) ==== 
-(Saṅkhitta dhana suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.1.1.5>[7.1.1.5]</span> (Sāvatthinidānaṃ) 5. Sattimāni bhikkhave, dhanāni. Katamāni satta: 
-5. Sattimāni bhikkhave, dhanāni. Katamāni satta:\\ + 
-Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. \\ +Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. <span pts_page #pts.005>[PTS page 005]</span> 
-<span pts_page #pts.005>[PTS page 005]</span> +
  
 Imāni kho bhikkhave, satta dhanānī, ti Imāni kho bhikkhave, satta dhanānī, ti
  
-5. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ\\+5. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ 
 Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.  Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ. 
  
-6. Yassa ete dhanā atthi itthiyā purisassa vā\\+6. Yassa ete dhanā atthi itthiyā purisassa vā 
 Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.  Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ. 
  
-7. Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ\\+7. Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ 
 Anuyuñjetha medhāvī saraṃ buddhāna sāsanaṃ, ti.  Anuyuñjetha medhāvī saraṃ buddhāna sāsanaṃ, ti. 
  
-71. 1. 6\\ +==== (6. Vitthatadhana suttaṃ) ====
-(Vitthatadhana suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-6. Sattimāni bhikkhave, dhanāni, katamāni satta:\\ +
-Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. \\ +
-(1) Katamañca bhikkhave, saddhādhanaṃ:+
  
-Idha bhikkhave, ariyasāvako saddho hotiSaddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti idaṃ vuccati bhikkhave, saddhādhanaṃ. +<span para #para_7.1.1.6>[7.1.1.6]</span> (Sāvatthinidānaṃ) 6. Sattimāni bhikkhave, dhanāni, katamāni satta:
  
-1Saddhābalaṃ ciriyañca  machasa\\ +Saddhādhana, sīladhana, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. 
-<span bjt_page #bjt.286>[BJT page 286]</span>  + 
 +(1) Katamañca bhikkhave, saddhādhanaṃ: 
 + 
 +Idha bhikkhave, ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti idaṃ vuccati bhikkhave, saddhādhanaṃ. <span bjt_page #bjt.286>[BJT page 286]</span>  
  
 (2) Katamañca bhikkhave, sīladhanaṃ: (2) Katamañca bhikkhave, sīladhanaṃ:
Line 192: Line 188:
 Idha bhikkhave, ariyasāvako ottappī hoti. Ottapati kāyaduccaritena, vaciduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappadhanaṃ.  Idha bhikkhave, ariyasāvako ottappī hoti. Ottapati kāyaduccaritena, vaciduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappadhanaṃ. 
  
-(5) Katamañca bhikkhave, sutadhanaṃ: +(5) Katamañca bhikkhave, sutadhanaṃ: <span pts_page #pts.006>[PTS page 006]</span> idha bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, idaṃ vuccati bhikkhave, sutadhanaṃ. 
- +
-<span pts_page #pts.006>[PTS page 006]</span> idha bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, idaṃ vuccati bhikkhave, sutadhanaṃ. +
  
 (6) Katamañca bhikkhave, cāgadhanaṃ: (6) Katamañca bhikkhave, cāgadhanaṃ:
Line 202: Line 196:
 (7) Katamañca bhikkhave, paññādhanaṃ: (7) Katamañca bhikkhave, paññādhanaṃ:
  
-Idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhaya gāminiyā. Idaṃ vuccati bhikkhave, paññādhanaṃ. \\+Idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhaya gāminiyā. Idaṃ vuccati bhikkhave, paññādhanaṃ. 
 Imāni kho bhikkhave, satta dhanānī, ti.  Imāni kho bhikkhave, satta dhanānī, ti. 
  
-8. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ\\+8. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ 
 Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.  Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ. 
  
-9. Yassa ete dhanā atthi itthiyā purisassa vā\\+9. Yassa ete dhanā atthi itthiyā purisassa vā 
 Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.  Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ. 
  
-10. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ\\ +10. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ 
-Anuyuñjetha medhāvi saraṃ buddhāna sāsananti. + 
 +Anuyuñjetha medhāvi saraṃ buddhāna sāsananti. <span bjt_page #bjt.288>[BJT page 288]</span>   
 + 
 +==== (7. Uggamahāmattasuttaṃ) ====
  
-<span bjt_page #bjt.288>[BJT page 288]</span>  +<span para #para_7.1.1.7>[7.1.1.7]</span>(sāvatthinidānaṃ)
  
-7. 1. 1. 7.\\ 
-(Uggamahāmattasuttaṃ) (sāvatthinidānaṃ)\\ 
 7. Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca: 7. Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca:
  
-Acchariyaṃ bhante, abbhūtaṃ bhante, yāva aḍḍho cāyaṃ bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogoti. +Acchariyaṃ bhante, abbhūtaṃ bhante, yāva aḍḍho cāyaṃ bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogoti. <span pts_page #pts.007>[PTS page 007]</span>
  
-<span pts_page #pts.007>[PTS page 007]</span> \\ 
 Kiva aḍḍhā panugga, migāro rohaṇeyyo kīva mahaddhano kīva mahābhogoti.  Kiva aḍḍhā panugga, migāro rohaṇeyyo kīva mahaddhano kīva mahābhogoti. 
  
 Sataṃ bhante, sahassānaṃ hiraññassa, ko pana vādo rūpiyassāti? Sataṃ bhante, sahassānaṃ hiraññassa, ko pana vādo rūpiyassāti?
  
-Atthi kho1 etaṃ ugga dhanaṃ, netaṃ natthiti vadāmi. Tañca kho etaṃ ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi. +Atthi kho((Atthiko sīmu.)) etaṃ ugga dhanaṃ, netaṃ natthiti vadāmi. Tañca kho etaṃ ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi. 
  
 Satta kho imāni ugga, dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi. Katamāni satta: Satta kho imāni ugga, dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi. Katamāni satta:
Line 233: Line 230:
 Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi, ti.  Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi, ti. 
  
-11. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ\\+11. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ 
 Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.  Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ. 
  
-12. Yassa ete dhanā atthi itthiyā purisassa vā\\+12. Yassa ete dhanā atthi itthiyā purisassa vā 
 Save mahaddhano loke ajeyyo devamānuse.  Save mahaddhano loke ajeyyo devamānuse. 
  
-13. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ\\+13. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ 
 Anuyuñjetha medhāvi saraṃ buddhāna sāsananti.  Anuyuñjetha medhāvi saraṃ buddhāna sāsananti. 
  
-71. 1. 8\\ +==== (8. Sattasaññojana suttaṃ) ====
-(Sattasaññojana suttaṃ)\\ +
-(Sāvatthi nidānaṃ)+
  
-8. Sattimāni bhikkhave, saññojanānī. Katamāni satta:+<span para #para_7.1.1.8>[7.1.1.8]</span> (Sāvatthi nidānaṃ) 8. Sattimāni bhikkhave, saññojanānī. Katamāni satta:
  
-Anunayasaññojanaṃ, paṭighasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, mānasaññojanaṃ, bhavarāgasaññojanaṃ, avijjāsaññojanaṃ. \\ +Anunayasaññojanaṃ, paṭighasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, mānasaññojanaṃ, bhavarāgasaññojanaṃ, avijjāsaññojanaṃ.
-Imāni kho bhikkhave satta saññojanānīti+
  
-1. Atthiko sīmu+Imāni kho bhikkhave satta saññojanānīti. <span bjt_page #bjt.290>[BJT page 290]</span>  
  
-<span bjt_page #bjt.290>[BJT page 290]</span>  +==== (9Saññojanappahāna suttaṃ) ====
  
-7. 1. 1. 9\\ +<span para #para_7.1.1.9>[7.1.1.9]</span> (Sāvatthinidānaṃ) 9. Sattannaṃ bhikkhave, saññojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ: <span pts_page #pts.008>[PTS page 008]</span>
-(Saññojanappahāna suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-9. Sattannaṃ bhikkhave, saññojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ: 
- 
-<span pts_page #pts.008>[PTS page 008]</span> \\ 
 Anunayasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhisaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati.  Anunayasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhisaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. 
  
Line 268: Line 260:
 Yato ca kho bhikkhave bhikkhuno anunayasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayapaṭighasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayadiṭṭhisaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppāda dhammaṃ yato ca kho bhikkhave bhikkhuno anunayavicikicchāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayamānasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayabhavarāgasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayaavijjāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyati anuppādadhammaṃ, ayaṃ vuccati bhikkhave, bhikkhu acchecchi taṇhaṃ, vāvattayi saññojanaṃ, sammā mānābhi samayā antamakāsi dukkhassāti.  Yato ca kho bhikkhave bhikkhuno anunayasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayapaṭighasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayadiṭṭhisaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppāda dhammaṃ yato ca kho bhikkhave bhikkhuno anunayavicikicchāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayamānasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayabhavarāgasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayaavijjāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyati anuppādadhammaṃ, ayaṃ vuccati bhikkhave, bhikkhu acchecchi taṇhaṃ, vāvattayi saññojanaṃ, sammā mānābhi samayā antamakāsi dukkhassāti. 
  
-7. 1. 1. 10\\ +==== (10. Macchariyasaṃyojana suttaṃ) ==== 
-(Macchariyasaṃyojana suttaṃ)\\ + 
-(Sāvatthinidānaṃ)+<span para #para_7.1.1.10>[7.1.1.10]</span> (Sāvatthinidānaṃ)
  
 10. Sattimānī bhikkhave, saññojanāni: katamāni satta: 10. Sattimānī bhikkhave, saññojanāni: katamāni satta:
Line 280: Line 272:
 Dhanavaggo paṭhamo.  Dhanavaggo paṭhamo. 
  
-Tassuddānaṃ:+Tassuddānaṃ: <span pts_page #pts.009>[PTS page 009]</span> 
 + 
 +Dvepiyāni balaṃdhanaṃ, saṅkhittaṃceva vitthataṃ 
 + 
 +Uggaṃsaññojanaṃceva pahānaṃ macchariyenacā, ti.((Uggasaññojanaṃ ceva pahānamacchariyena cā, ti  sīmu.))
  
-<span pts_page #pts.009>[PTS page 009]</span> \\ +1 Dve piyadve bala dhanaṃ asaññi me saṅkhittañceva vitthataṃ. <span bjt_page #bjt.292>[BJT page 292]</span>
-Dvepiyāni balaṃdhanaṃ, saṅkhittaṃceva vitthataṃ\\ +
-Uggaṃsaññojanaṃceva pahānaṃ macchariyenacā, ti. 1+
  
-1 Dve piyadve bala dhanaṃ asaññi me saṅkhittañceva vitthataṃ\\ +===== 2Anusayavaggo ===== 
-Uggasaññojanaṃ ceva pahānamacchariyena cā, ti  sīmu+<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v02>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v02]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v02_att|att]]</span></div>
  
-<span bjt_page #bjt.292>[BJT page 292]</span>  +==== (1Anusaya suttaṃ) ====
  
-2. Anusayavaggo\\ +<span para #para_7.1.2.1>[7.1.2.1]</span> (Sāvatthinidānaṃ) 11. Sattime bhikkhave, anusayā. Katame satta:
-7. 1. 2. 1\\ +
-(Anusaya suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-11. Sattime bhikkhave, anusayā. Katame satta:+
  
 Kāmārāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.  Kāmārāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. 
Line 301: Line 292:
 Ime kho bhikkhave, satta anusayāti.  Ime kho bhikkhave, satta anusayāti. 
  
-7. 1. 2. 2\\ +==== (2. Anusayappahāna suttaṃ) ==== 
-(Anusayappahāna suttaṃ)\\ +((*kulasutta machasaṃ.)) 
-(Sāvatthinidānaṃ)+ 
 +<span para #para_7.1.2.2>[7.1.2.2]</span> (Sāvatthinidānaṃ) 12. Sattannaṃ bhikkhave anusayānaṃ pahānāya(("Samugghātāya"  itica, sīmu.)) samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ:
  
-12. Sattannaṃ bhikkhave anusayānaṃ pahānāya1 samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ:\\ 
 Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighānusayassapahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjānusayassa pahānāya mucchedāya brahmacariyaṃ vussati.  Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighānusayassapahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjānusayassa pahānāya mucchedāya brahmacariyaṃ vussati. 
  
-Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchodāya brahmacariyaṃ vussati. \\ +Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchodāya brahmacariyaṃ vussati.
-Yato ca kho bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhūno paṭighānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno diṭṭhānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno vicikicchānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno mānānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno bhavarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, ayaṃ vuccati bhikkhave bhikkhu niranusayo3 acchecchi taṇhaṃ vāvattayi4 saññojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti. \\ +
-<span pts_page #pts.010>[PTS page 010]</span> +
  
-7123\\ +Yato ca kho bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato((Anabhāvaṃkato  machasaṃ.)) āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhūno paṭighānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato((Anabhāvaṃkato  machasaṃ.)) āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno diṭṭhānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato((Anabhāvaṃkato  machasaṃ.)) āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno vicikicchānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno mānānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno bhavarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, ayaṃ vuccati bhikkhave bhikkhu niranusayo((Niranusayo  machasaṃ, nadissate.)) acchecchi taṇhaṃ vāvattayi((Vivattayi  machasaṃ.)) saññojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti. <span pts_page #pts.010>[PTS page 010]</span>  
-(Kulūpagamana suttaṃ)*\\ + 
-(Sāvatthinidānaṃ)+==== (3. Kulūpagamana suttaṃ) ====
  
-13. Sattahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi sattahī:+<span para #para_7.1.2.3>[7.1.2.3]</span>* (Sāvatthinidānaṃ) 13. Sattahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi sattahī:
  
 Na manāpena paccuṭṭhenti. Na manāpena abhivādenti. Na manāpena āsanaṃ denti. Santamassa pariguhanti. Bahukampi thokaṃ denti. Paṇītampi lūkhaṃ denti. Asakkaccaṃ denti no sakkaccaṃ.  Na manāpena paccuṭṭhenti. Na manāpena abhivādenti. Na manāpena āsanaṃ denti. Santamassa pariguhanti. Bahukampi thokaṃ denti. Paṇītampi lūkhaṃ denti. Asakkaccaṃ denti no sakkaccaṃ. 
  
-Imehi kho bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. +Imehi kho bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. <span bjt_page #bjt.294>[BJT page 294]</span>  
  
-1. "Samugghātāya"  itica, sīmu. 2. Anabhāvakato  machasaṃ 3. Niranusayo  machasaṃ, nadissate 4. Vivattayi  machasa, *kulasutta machasaṃ. +Sattahi bhikkhave aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi sattahi
  
-<span bjt_page #bjt.294>[BJT page 294]</span>   
- 
-Sattahi bhikkhave aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi sattahi \\ 
 Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ.  Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ. 
  
 Imehi kho bhikkhave sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti.  Imehi kho bhikkhave sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti. 
  
-7. 1. 2. 4\\ +==== (4. Āhuneyyapuggala suttaṃ) ==== 
-(Āhuneyyapuggala suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.1.2.4>[7.1.2.4]</span> (Sāvatthinidānaṃ) 14. Sattime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
-14. Sattime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:+
  
-Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhappatto, saddhāvimutto, dhammānusārī, saddhānusārī, +Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhappatto, saddhāvimutto, dhammānusārī, saddhānusārī, <span pts_page #pts.011>[PTS page 011]</span>
  
-<span pts_page #pts.011>[PTS page 011]</span> \\ 
 Ime kho bhikkhave satta puggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.  Ime kho bhikkhave satta puggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti. 
  
-72. 9. 5\\ +==== (5. Udakūpamapuggala suttaṃ) ====
-(Udakūpamapuggala suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-15. Sattime bhikkhave udakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame satta:+
  
-Idha bhikkhave ekacco puggalo sakiṃ nimuggo nimuggova hotiIdha pana bhikkhave ekacco puggalo ummujjitvā nimujjatiIdha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hotiIdha pana bhikkhave ekacco puggalo ummujjitvā vipassatiViloketiIdha pana bhikkhave ekacco puggalo ummujjitvā pataratiIdha pana bhikkhave ekacco puggalo ummujjitvā patigādhappatto hotiIdha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo+<span para #para_7.2.9.5>[7.2.9.5]</span> (Sāvatthinidānaṃ) 15Sattime bhikkhave udakūpamā puggalā santo saṃvijjamānā lokasmiṃKatame satta:
  
-(1) Kathañca bhikkhave puggalo sakiṃ nimuggo nimuggova hoti: idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kāḷakehi akusalehi dhammehīEvaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggova hoti. +Idha bhikkhave ekacco puggalo sakiṃ nimuggo nimuggova hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati. Idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā vipassatiViloketi. Idha pana bhikkhave ekacco puggalo ummujjitvā patarati. Idha pana bhikkhave ekacco puggalo ummujjitvā patigādhappatto hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo
  
-<span bjt_page #bjt.296>[BJT page 296]</span>  +(1) Kathañca bhikkhave puggalo sakiṃ nimuggo nimuggova hoti: idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kāḷakehi akusalehi dhammehī. Evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggova hoti. <span bjt_page #bjt.296>[BJT page 296]</span>  
  
 (2) Kathañca bhikkhave puggalo ummujjitvā nimujjati: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti tassa sā saddhā neva tiṭṭhati, no vaḍḍhati, hāyateva.Tassa sā hiri neva tiṭṭhati,no vaḍḍhati,hāyateva. Tassa taṃ ottappaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa taṃ viriyaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa sā paññā neva tiṭṭhati, no vaḍḍhati, hāyateva. Evaṃ kho bhikkhave puggalo ummujjitvā nimujjati.  (2) Kathañca bhikkhave puggalo ummujjitvā nimujjati: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti tassa sā saddhā neva tiṭṭhati, no vaḍḍhati, hāyateva.Tassa sā hiri neva tiṭṭhati,no vaḍḍhati,hāyateva. Tassa taṃ ottappaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa taṃ viriyaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa sā paññā neva tiṭṭhati, no vaḍḍhati, hāyateva. Evaṃ kho bhikkhave puggalo ummujjitvā nimujjati. 
Line 364: Line 345:
 (7) Kathañca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo: <span pts_page #pts.013>[PTS page 013]</span> idha bhikkhave ekacco puggalo ummujjati "sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesu"ti. So āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.  (7) Kathañca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo: <span pts_page #pts.013>[PTS page 013]</span> idha bhikkhave ekacco puggalo ummujjati "sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesu"ti. So āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo. 
  
-Ime kho bhikkhave satta udakūpamā puggalā santo saṃvijjamānā lokasminti. +Ime kho bhikkhave satta udakūpamā puggalā santo saṃvijjamānā lokasminti. <span bjt_page #bjt.298>[BJT page 298]</span>  
  
-<span bjt_page #bjt.298>[BJT page 298]</span>  +==== (6Aniccānupassī suttaṃ) ====
  
-7. 1. 2. 6\\ +<span para #para_7.1.2.6>[7.1.2.6]</span> (Sāvatthinidānaṃ) 16. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
-(Aniccānupassī suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-16. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:+(1) Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
  
-(1) Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. +Aniccānupassī
  
-Aniccānupassī \\ 
 (2) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.  (2) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
  
Line 391: Line 369:
 Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.  Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
  
-7. 1. 2. 7\\ +==== (7. Dukkhānupassi suttaṃ) ====
-(Dukkhānupassi suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-17. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:+
  
-Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati dukkhasaññī dukkhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamānoSo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatiIme kho bhikkhave, satta puggalā āhuneyyo\\ +<span para #para_7.1.2.7>[7.1.2.7]</span> (Sāvatthinidānaṃ) 17Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassaKatame satta:
-Pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassasāti+
  
-<span bjt_page #bjt.300>[BJT page 300]</span>  \\ +Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati dukkhasaññī dukkhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyo 
-7. 1. 2. 8\\ + 
-(Anattānupassī suttaṃ)\\ +Pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassasāti. <span bjt_page #bjt.300>[BJT page 300]</span> 
-(Sāvatthinidānaṃ)+ 
 +==== (8. Anattānupassī suttaṃ) ====
  
-18. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:+<span para #para_7.1.2.8>[7.1.2.8]</span> (Sāvatthinidānaṃ) 18. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
  
 Idha bhikkhave, ekacco puggalo sabbadhammesu anattānupassī viharati anattasaññī anattapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.  Idha bhikkhave, ekacco puggalo sabbadhammesu anattānupassī viharati anattasaññī anattapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
  
-71. 2. 9\\ +==== (9. Sukhānupassī suttaṃ) ====
-(Sukhānupassī suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-19. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:+<span para #para_7.1.2.9>[7.1.2.9]</span> (Sāvatthinidānaṃ) 19. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
  
 Idha bhikkhave, ekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.  Idha bhikkhave, ekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
Line 418: Line 391:
 Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.  Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
  
-Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. +Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. <span pts_page #pts.015>[PTS page 015]</span>
  
-<span pts_page #pts.015>[PTS page 015]</span> \\ 
 Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.  Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
  
Line 429: Line 401:
 Puna ca paraṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.  Puna ca paraṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
  
-Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti. +Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti. <span bjt_page #bjt.302>[BJT page 302]</span>
  
-<span bjt_page #bjt.302>[BJT page 302]</span>  \\ +==== (10. Niddasavatthusuttaṃ) ==== 
-7. 1. 2. 10\\ + 
-(Niddasavatthusuttaṃ)\\ +<span para #para_7.1.2.10>[7.1.2.10]</span> (Sāvatthinidānaṃ)
-(Sāvatthinidānaṃ)+
  
 20. Sattimāni bhikkhave, niddasavatthūni, katamāni satta.  20. Sattimāni bhikkhave, niddasavatthūni, katamāni satta. 
  
-Idha bhikkhave, bhikkhū sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigata pemo. Satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo. \\ +Idha bhikkhave, bhikkhū sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigata pemo. Satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.
-Imāni kho bhikkhave, satta niddasavatthuniti. \\ +
-Anusayavaggo dutiyo+
  
-Tassuddānaṃ:+Imāni kho bhikkhave, satta niddasavatthuniti.
  
-Dve anusayā kulaṃ puggalaṃ udakūpamañca pañcamaṃ, \\ +<div centeralign>Anusayavaggo dutiyo. 
-Aniccaṃ dukkhaṃ anattā ca sukha niddasa vatthuhī te dasāti, +
  
-<span pts_page #pts.016>[PTS page 016]</span> \\ +**Tassuddānaṃ:**
-<span bjt_page #bjt.304>[BJT page 304]</span>  +
  
-3. Vajjisattaka vaggo. \\ +Dve anusayā kulaṃ puggalaṃ udakūpamañca pañcamaṃ, 
-71. 3. 1\\ + 
-(Sārandada suttaṃ)\\ +Aniccaṃ dukkhaṃ anattā ca sukha niddasa vatthuhī te dasāti, <span pts_page #pts.016>[PTS page 016]</span> <span bjt_page #bjt.304>[BJT page 304]</span></div> 
-21. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye. + 
 +===== 3. Vajjisattaka vaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v03>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v03]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v03_att|att]]</span></div> 
 + 
 +==== (1. Sārandada suttaṃ) ==== 
 + 
 +<span para #para_7.1.3.1>[7.1.3.1]</span> 21. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye.  
 + 
 +Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavi bhagavā etadavoca: 
 + 
 +Satta vo licchavi, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhūkaṃ manasi karotha, bhāsissāmiti. Evambhanteti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca:
  
-Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavi bhagavā etadavoca: \\ 
-Satta vo licchavi, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhūkaṃ manasi karotha, bhāsissāmiti. Evambhanteti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca: \\ 
 Katame ca licchavī satta aparihānīyā dhammā: Katame ca licchavī satta aparihānīyā dhammā:
  
Line 467: Line 443:
 (4) Yāvakīvañca licchavī, vajjī ye te vajjīnaṃ vajjimahallakā, te sakkarissanti, garukarissanti, mānessanti, pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.  (4) Yāvakīvañca licchavī, vajjī ye te vajjīnaṃ vajjimahallakā, te sakkarissanti, garukarissanti, mānessanti, pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni. 
  
-(5) Yāvakīvañca licchavī, vajji yā tā kulitthiyo kulakumāriyo, tā na okassa1 pasayha vāsessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni. +(5) Yāvakīvañca licchavī, vajji yā tā kulitthiyo kulakumāriyo, tā na okassa((Okkassa  syā.)) pasayha vāsessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni. 
  
-(6) Yāvakīvañca licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti, garukarissanti, <span pts_page #pts.017>[PTS page 017]</span> mānessanti. Pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni. +(6) Yāvakīvañca licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti, garukarissanti, <span pts_page #pts.017>[PTS page 017]</span> mānessanti. Pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni. <span bjt_page #bjt.306>[BJT page 306]</span>
  
-1 Okkassa  syā 
- 
-<span bjt_page #bjt.306>[BJT page 306]</span>  \\ 
 (7) Yāvakīvañca licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇaguttī susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti" vuddhiyeva licchavī, vajjīnaṃ pāṭiṅkhā no parihānī.  (7) Yāvakīvañca licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇaguttī susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti" vuddhiyeva licchavī, vajjīnaṃ pāṭiṅkhā no parihānī. 
  
 Yāvakīvañca licchavī, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihānīti.  Yāvakīvañca licchavī, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihānīti. 
  
-71. 3. 2\\ +==== (2. Vassakārasuttaṃ) ====
-(Vassakārasuttaṃ)\\ +
-22. Evamme sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehi putto vajji abhiyātukāmo hoti. +
  
-So evamāhaahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi1 vajji vināsessāmi vajji anayabyasanaṃ āpādessāmīti+<span para #para_7.1.3.2>[7.1.3.2]</span> 22. Evamme sutaṃekaṃ samayaṃ bhagavā rājagahe viharati, gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehi putto vajji abhiyātukāmo hoti
  
-Atha kho rājā māgadho ajātasattu vedehi putto vassakāraṃ brāhmaṇaṃ magadhamahāmattaāmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:+So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi((Ucchejjīssāmi syā.)) vajji vināsessāmi vajji anayabyasanaṃ āpādessāmīti. 
  
-"Rājā bhante māgadho ajātasattu vedehi putto bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī, ti. Evañca vadehirājā bhante māgadho ajātasattu vedehiputto vajji abhiyātukāmo, so evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi1 vajji vināsessāmi vajji anayabyasanaṃ <span pts_page #pts.018>[PTS page 018]</span> āpādessāmi, ti. Yathā3 bhagavā vyākararoti taṃ sādhukaṃ uggahetvā mama āroceyyāsī, na hi tathāgatā vitathaṃ bhaṇantī"ti. +Atha kho rājā māgadho ajātasattu vedehi putto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ((Māgadhamahā mattaṃ,  machasaṃ.)) āmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:
  
-Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto4 rañño gadhassa ajātasattussa vedehiputtassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiUpasaṅkamitvā bhagavatā saddhiṃ sammodisammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdiEkamantaṃ nisīnno kho vassakāro brāhmaṇo magadhamahāmatto4 bhagavantaṃ etadavoca:+"Rājā bhante gadho ajātasattu vedehi putto bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī, tiEvañca vadehi: rājā bhante māgadho ajātasattu vedehiputto vajji abhiyātukāmoso evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi((Ucchejjīssāmi syā.)) vajji vināsessāmi vajji anayabyasanaṃ <span pts_page #pts.018>[PTS page 018]</span> āpādessāmi, ti. Yathā((Yathā te  machasa.)) bhagavā vyākararoti taṃ sādhukaṃ uggahetvā mama āroceyyāsī, na hi tathāgatā vitathaṃ bhaṇantī"ti. 
  
-Rājā bho gotama gadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātakaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati+Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto((Māgadhamavāmatto  machasaṃ.)) rañño gadhassa ajātasattussa vedehiputtassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasakami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisīnno kho vassakāro brāhmaṇo magadhamahāmatto((Māgadhamavāmatto  machasaṃ.)) bhagavantaṃ etadavoca:
  
-1. Ucchejjīssāmi syā. 2. Māgadhamahā mattaṃ machasa. 3. Yathā te  machasaṃ 4. Māgadhamavāmatto  machasa+Rājā bho gotama māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandatiappābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. <span bjt_page #bjt.308>[BJT page 308]</span>
  
-<span bjt_page #bjt.308>[BJT page 308]</span>  \\ 
 Rājā bho gotama, māgadho ajātasattu vedehiputto vajji abhiyātukāmo. So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi, vajji vināsessāmi, vajji anayabyasanaṃ āpādessāmiti.  Rājā bho gotama, māgadho ajātasattu vedehiputto vajji abhiyātukāmo. So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi, vajji vināsessāmi, vajji anayabyasanaṃ āpādessāmiti. 
  
-Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito1 hoti bhagavantaṃ vijayamāno. Atha kho bhagavā āyasmantaṃ ānanda āmantesi:+Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito((Piṭaṭhito ṭhito  machasaṃ.)) hoti bhagavantaṃ vijayamāno. Atha kho bhagavā āyasmantaṃ ānanda āmantesi:
  
 (1) Kinti te ānanda sutaṃ vajji abhiṇhaṃ sannipātā sannipāta bahulāti? (1) Kinti te ānanda sutaṃ vajji abhiṇhaṃ sannipātā sannipāta bahulāti?
Line 511: Line 481:
 Yāvakīvañca ānanda, vajji samaggā sannipatissanti, samaggā vuṭṭhahissanti samaggā <span pts_page #pts.019>[PTS page 019]</span> vajjikaraṇīyāni karissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.  Yāvakīvañca ānanda, vajji samaggā sannipatissanti, samaggā vuṭṭhahissanti samaggā <span pts_page #pts.019>[PTS page 019]</span> vajjikaraṇīyāni karissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni. 
  
-(3) Kinti te ānanda, sutaṃ vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti?+(3) Kinti te ānanda, sutaṃ vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti?
  
 Sutaṃ metaṃ bhante, vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti.  Sutaṃ metaṃ bhante, vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti. 
Line 517: Line 487:
 Yāvakīvañca ānanda, vajji paññattaṃ na paññāpessanti, paññattaṃ na samucachindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.  Yāvakīvañca ānanda, vajji paññattaṃ na paññāpessanti, paññattaṃ na samucachindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni. 
  
-(4) Kinti te ānanda, sutaṃ vajji ye te vajjīnaṃ vajji mahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaṃ maññanti?+(4) Kinti te ānanda, sutaṃ vajji ye te vajjīnaṃ vajji mahallakā, te sakkaronti garukaronti((garuṃkaronti  machasaṃ.)) mānenti pūjenti, tesañca sotabbaṃ maññanti?
  
-Sutaṃ metaṃ bhante, vajji ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṃ maññantīti. +Sutaṃ metaṃ bhante, vajji ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṃ maññantīti. <span bjt_page #bjt.310>[BJT page 310]</span>  
  
-1. Piṭaṭhito ṭhito  machasaṃ 1 garukaronti  machasaṃ. +Yāvakīvañca ānanda, vajji ye te vajjīnaṃ vajji mahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni
  
-<span bjt_page #bjt.310>[BJT page 310]</span>   +(5) Kinti te ānanda, sutaṃ vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti?
- +
-Yāvakīvañca ānanda, vajji ye te vajjīnaṃ vajji mahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni. +
  
-(5) Kinti te ānanda, sutaṃ vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti?\\ 
 Sutaṃ metaṃ bhante, vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti,  Sutaṃ metaṃ bhante, vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti, 
  
-Yāvakīvañca ānanda, vajji yā tā kulittiyo kulakumāriyo tā na okassa1 pasayha vāsessantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni. +Yāvakīvañca ānanda, vajji yā tā kulittiyo kulakumāriyo tā na okassa((Okkassa syā.)) pasayha vāsessantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni. 
  
 (6) Kinti te ānanda, sutaṃ vajji yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjentī, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti? (6) Kinti te ānanda, sutaṃ vajji yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjentī, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti?
Line 542: Line 509:
 Sutaṃ metaṃ bhante vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati " kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu'nti.  Sutaṃ metaṃ bhante vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati " kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu'nti. 
  
-Yāvakīvañca ānanda, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti' vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti.  +Yāvakīvañca ānanda, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti' vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti. <span bjt_page #bjt.312>[BJT page 312]</span>  
- +
-1 Okkassa syā +
- +
-<span bjt_page #bjt.312>[BJT page 312]</span>  +
  
 Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi. Ekamidāhaṃ brāhmaṇa, samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ brāhmaṇa vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca brāhmaṇa, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajji sandissanti, vuddhiyeva brāhmaṇa, vajjīnaṃ pāṭikaṅkhā no parihānīti.  Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi. Ekamidāhaṃ brāhmaṇa, samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ brāhmaṇa vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca brāhmaṇa, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajji sandissanti, vuddhiyeva brāhmaṇa, vajjīnaṃ pāṭikaṅkhā no parihānīti. 
  
-Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca: ekamekenapi bho gotama, aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā no parihāni, ko pana vādo sattahi aparihāniyehi dhammehi? Akaraṇīyā ca bho gotama, vajji raññā māgadhena ajātasattunā vedehi puttena yadidaṃ yuddhassa aññatra <span pts_page #pts.021>[PTS page 021]</span> upalāpanāaññatra mithubhedā. +Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca: ekamekenapi bho gotama, aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā no parihāni, ko pana vādo sattahi aparihāniyehi dhammehi? Akaraṇīyā ca bho gotama, vajji raññā māgadhena ajātasattunā vedehi puttena yadidaṃ yuddhassa aññatra <span pts_page #pts.021>[PTS page 021]</span> upalāpanā((Upalāpanāya  machasaṃ.)) aññatra mithubhedā. 
  
 Handacadāni mayaṃ bho gotama, gacchāma, bahukiccā mayaṃ bahūkaraṇiyāti. Yassadāni tvaṃ brāhmaṇa, kālaṃ maññasīti.  Handacadāni mayaṃ bho gotama, gacchāma, bahukiccā mayaṃ bahūkaraṇiyāti. Yassadāni tvaṃ brāhmaṇa, kālaṃ maññasīti. 
Line 556: Line 519:
 Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmiti.  Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmiti. 
  
-7. 1. 3. 3. \\ +==== (3. Bhikkhu aparihānīya suttaṃ) ==== 
-(Bhikkhu aparihānīya suttaṃ)\\ + 
-23. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati. Gijjhakuṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: satta vo bhikkhave aparihāniye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:+<span para #para_7.1.3.3>[7.1.3.3]</span> 23. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati. Gijjhakuṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: satta vo bhikkhave aparihāniye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
  
 Katame ca bhikkhave satta aparihānīyā dhammā: Katame ca bhikkhave satta aparihānīyā dhammā:
Line 568: Line 531:
 (3) Yāvakīvañca bhikkhave, bhikkhū appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.  (3) Yāvakīvañca bhikkhave, bhikkhū appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī. 
  
-(4) Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññucirapabbajitā saṅghapitaro saṅghaparināyakā2, te sakkarissanti garukarissanti mānessanti pūjessanati, tesañca sotabbaṃ maññissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. +(4) Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññucirapabbajitā saṅghapitaro saṅghaparināyakā,((Saṅghaparināyikā  sīmu.)) te sakkarissanti garukarissanti mānessanti pūjessanati, tesañca sotabbaṃ maññissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. <span bjt_page #bjt.314>[BJT page 314]</span>
  
-1Upalāpanāya  machasaṃ 2. Saṅghaparināyikā  sīmu.  
- 
-<span bjt_page #bjt.314>[BJT page 314]</span> \\ 
 (5) Yāvakīvañca bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.  (5) Yāvakīvañca bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. 
  
-(6) Yāvakīvañca bhikkhave, bhikkhu araññesu1 senāsanesu sāpekkhā <span pts_page #pts.022>[PTS page 022]</span> bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. +(6) Yāvakīvañca bhikkhave, bhikkhu araññesu((Āraññakesu  machasaṃ.)) senāsanesu sāpekkhā <span pts_page #pts.022>[PTS page 022]</span> bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
  
 (7) Yāvakīvañca bhikkhave, bhikkhū paccattaṃyeva satiṃ upaṭṭhapessanti: kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. (7) Yāvakīvañca bhikkhave, bhikkhū paccattaṃyeva satiṃ upaṭṭhapessanti: kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
Line 581: Line 541:
 Yāvakīvañca bhikkhave ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkā no parihānīti. Yāvakīvañca bhikkhave ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkā no parihānīti.
  
-71. 3. 4\\ +==== (4. Dutiyabhikkhū aparihāniya suttaṃ) ====
-(Dutiyabhikkhū aparihāniya suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-24. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:+<span para #para_7.1.3.4>[7.1.3.4]</span> (Sāvatthinidānaṃ) 24. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:
  
 Yāvakīvañca bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammārāmataṃ anuyuttā, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.  Yāvakīvañca bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammārāmataṃ anuyuttā, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
Line 593: Line 551:
 Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.  Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti. 
  
-71. 3. 5\\ +==== (5. Tatiyabhikkhū aparihānīya suttaṃ) ====
-(Tatiyabhikkhū aparihānīya suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-25. Satta vo bhikkhave, aparihānīye dhamme desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: <span pts_page #pts.023>[PTS page 023]</span> katame ca bhikkhave, satta aparihānīyā dhammā. +<span para #para_7.1.3.5>[7.1.3.5]</span> (Sāvatthinidānaṃ) 25. Satta vo bhikkhave, aparihānīye dhamme desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: <span pts_page #pts.023>[PTS page 023]</span> katame ca bhikkhave, satta aparihānīyā dhammā. 
  
-Yāvakīvañca bhikkhave, bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. +Yāvakīvañca bhikkhave, bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. <span bjt_page #bjt.316>[BJT page 316]</span>
  
-1Āraññakesu  machasaṃ +Yāvakīvañca bhikkhave, bhikkhū hirimā((Hirimanto  machasaṃ.)) bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu ottāpino bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū bahussutā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu āraddhaviriyā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu satimā((satimanto  machasaṃ.)) bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu paññāvanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
- +
-<span bjt_page #bjt.316>[BJT page 316]</span>  \\ +
-Yāvakīvañca bhikkhave, bhikkhū hirimābhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu ottāpino bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū bahussutā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu āraddhaviriyā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu satimābhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu paññāvanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. +
  
 Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti. Imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.  Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti. Imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti. 
  
-71. 3. 6\\ +==== (6. Catutthabhikkhu aparihānīya suttaṃ) ====
-(Catutthabhikkhu aparihānīya suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-26. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:+<span para #para_7.1.3.6>[7.1.3.6]</span> (Sāvatthinidānaṃ) 26. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:
  
 Yāvakīvañca bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.  Yāvakīvañca bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī. 
Line 618: Line 569:
 Yāvakīvañca bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu viriyasambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū pītisambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū passaddhisambojjhaṅgaṃ bhāvessanti. Vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū samādhi sambojjhaṅgaṃ bhāvessanti. Vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.  Yāvakīvañca bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu viriyasambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū pītisambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū passaddhisambojjhaṅgaṃ bhāvessanti. Vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū samādhi sambojjhaṅgaṃ bhāvessanti. Vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
  
-Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti. +Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti. <span pts_page #pts.024>[PTS page 024]</span>
  
-<span pts_page #pts.024>[PTS page 024]</span> \\ +==== (7. Pañcama bhikkhū aparihānīya suttaṃ) ====
-7. 1. 3. 7\\ +
-(Pañcama bhikkhū aparihānīya suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-27. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:+<span para #para_7.1.3.7>[7.1.3.7]</span> (Sāvatthinidānaṃ) 27. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:
  
 Yāvakīvañca bhikkhave, bhikkhū aniccasaññaṃ bhāvessantī, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.  Yāvakīvañca bhikkhave, bhikkhū aniccasaññaṃ bhāvessantī, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti. 
Line 631: Line 579:
 Yāvakīvañca bhikkhave, bhikkhū anattasaññaṃ bhāvessanti,vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu asubhasaññaṃ bhāvessanti. Vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū ādīnavasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū pahānasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave bhikkhu virāgasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū nirodhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.  Yāvakīvañca bhikkhave, bhikkhū anattasaññaṃ bhāvessanti,vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu asubhasaññaṃ bhāvessanti. Vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū ādīnavasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū pahānasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave bhikkhu virāgasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū nirodhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī. 
  
-Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti. +Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.  <span bjt_page #bjt.318>[BJT page 318]</span>  
  
-1Hirimanto  machasa, 2 satimanto  machasaṃ.+==== (8Sekha aparihānīya sutta) ====
  
-<span bjt_page #bjt.318>[BJT page 318]</span>   +<span para #para_7.1.3.8>[7.1.3.8]</span> (Sāvatthinidānaṃ) 28. Sattime bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame satta:
- +
-7. 1. 3. 8\\ +
-(Sekha aparihānīya suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-28. Sattime bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame satta: \\ +Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā,  santi kho pana saṅghe saṅghakaraṇīyānī, tatra sekho bhikkhu iti paṭisañcikkhati. " Santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino te tena paññāyissantī"ti attanā voyogaṃ((Na tesu yogaṃ  machasaṃ.)) āpajjati. 
-Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā,  santi kho pana saṅghe saṅghakaraṇīyānī, tatra sekho bhikkhu iti paṭisañcikkhati. " Santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino te tena paññāyissantī"ti attanā voyogaṃāpajjati. +
  
 Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno parihānāya saṃvattanti.  Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
  
-Sattime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame satta:\\ +Sattime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame satta: <span pts_page #pts.025>[PTS page 025]</span> 
-<span pts_page #pts.025>[PTS page 025]</span> +
  
 Na kammārāmatā, na niddārāmatā, na bhassārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā,  santi kho pana saṅghe saṅghakaraṇīyāni, tatra sekho bhikkhu iti paṭisañcikkhati: " santi kho pana saṅghe therā rattaññu cirapabbajitā bhāravāhino te tena paññāyissantī"ti attanā na voyogaṃ āpajjati.  Na kammārāmatā, na niddārāmatā, na bhassārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā,  santi kho pana saṅghe saṅghakaraṇīyāni, tatra sekho bhikkhu iti paṭisañcikkhati: " santi kho pana saṅghe therā rattaññu cirapabbajitā bhāravāhino te tena paññāyissantī"ti attanā na voyogaṃ āpajjati. 
Line 653: Line 595:
 Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantiti.  Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantiti. 
  
-7.1.3.9\\ +==== (9. Upāsaka aparihānīya suttaṃ) ==== 
-(Upāsaka aparihānīya suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\+<span para #para_7.1.3.9>[7.1.3.9]</span> 
 + 
 +(Sāvatthinidānaṃ) 
 Sattime bhikkhave, dhammā upāsakassa parihānāya saṃvattanti. Katame satta: Sattime bhikkhave, dhammā upāsakassa parihānāya saṃvattanti. Katame satta:
  
 Bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesuca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesī, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti.  Bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesuca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesī, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti. 
  
-Ime kho bhikkhave, satta dhammā upāsakassa parihānāya saṃvattanti. +Ime kho bhikkhave, satta dhammā upāsakassa parihānāya saṃvattanti.  <span bjt_page #bjt.320>[BJT page 320]</span>
  
-1. Na tesu yogaṃ  machasaṃ 
- 
-<span bjt_page #bjt.320>[BJT page 320]</span> \\ 
 Sattime bhikkhave, dhammā upāsakassa aparihānāya saṃvattanti. Katame satta: Sattime bhikkhave, dhammā upāsakassa aparihānāya saṃvattanti. Katame satta:
  
 Bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Na ito bahiddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti.  Bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Na ito bahiddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti. 
  
-Ime kho bhikkhave, satta dhammā upāsakassa aparihānāya saṃvattantīti. 1+Ime kho bhikkhave, satta dhammā upāsakassa aparihānāya saṃvattantīti. <span pts_page #pts.026>[PTS page 026]</span> 
 + 
 +14. Dassanaṃ bhāvitattānaṃ yo hāpeti upāsako,
  
-<span pts_page #pts.026>[PTS page 026]</span> \\ 
-14. Dassanaṃ bhāvitattānaṃ yo hāpeti upāsako, \\ 
 Savaṇaṃ ca ariyadhammānaṃ adhisīle na sikkhati.  Savaṇaṃ ca ariyadhammānaṃ adhisīle na sikkhati. 
  
-15. Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, \\+15. Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, 
 Upārambhacitto ca saddhammaṃ sotu micchati.  Upārambhacitto ca saddhammaṃ sotu micchati. 
  
-16. Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, \\+16. Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, 
 Tattheva ca pubbakāraṃ yo karoti upāsako,  Tattheva ca pubbakāraṃ yo karoti upāsako, 
  
-17. Ete kho parihānīye satta dhamme sudesite, \\+17. Ete kho parihānīye satta dhamme sudesite, 
 Upāsako sevamāno saddhammā parihāyati.  Upāsako sevamāno saddhammā parihāyati. 
  
-18. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako, \\+18. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako, 
 Savaṇaṃ ca ariyadhammānaṃ adhisīle ca sikkhati.  Savaṇaṃ ca ariyadhammānaṃ adhisīle ca sikkhati. 
  
-19. Pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, \\+19. Pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, 
 Anupārambhacitto ca saddhammaṃ sotumicchati.  Anupārambhacitto ca saddhammaṃ sotumicchati. 
  
-20. Nayito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, \\+20. Nayito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, 
 Idheva ca pubbakāraṃ yo karoti upāsako.  Idheva ca pubbakāraṃ yo karoti upāsako. 
  
-21. Ete kho aparihānīye satta dhamme sudesite, \\+21. Ete kho aparihānīye satta dhamme sudesite, 
 Upāsako sevamāno saddhammā na parihāyati.  Upāsako sevamāno saddhammā na parihāyati. 
  
-7. 1. 3. 10\\ +==== (10. Upāsaka vipatti suttaṃ) ==== 
-(Upāsaka vipatti suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\+<span para #para_7.1.3.10>[7.1.3.10]</span> (Sāvatthinidānaṃ) 
 30. Sattimā bhikkhave, upāsakassa vipattiyo bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesi, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti 30. Sattimā bhikkhave, upāsakassa vipattiyo bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesi, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti
  
 Sattimā bhikkhave, upāsakassa sampattiyo bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhusu theresu ceva navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Na ito bahiddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti.  Sattimā bhikkhave, upāsakassa sampattiyo bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhusu theresu ceva navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Na ito bahiddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti. 
  
-1. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā.  Machasaṃ+1. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā.  Machasaṃ <span bjt_page #bjt.322>[BJT page 322]</span>
  
-<span bjt_page #bjt.322>[BJT page 322]</span>  \\ +==== (11. Upāsaka parābhava suttaṃ) ==== 
-7. 1. 3. 11\\ + 
-(Upāsaka parābhava suttaṃ)\\ +<span para #para_7.1.3.11>[7.1.3.11]</span> (Sāvatthinidānaṃ)
-(Sāvatthinidānaṃ)+
  
 31. Sattime bhikkhave, upāsakassa parābhavā bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesī, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti.  31. Sattime bhikkhave, upāsakassa parābhavā bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesī, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti. 
Line 716: Line 665:
 Bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhūsu theresu ca navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesi. Na ito baviddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti.  Bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhūsu theresu ca navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesi. Na ito baviddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti. 
  
-Ime kho bhikkhave, satta upāsakassa sambhavāti. +Ime kho bhikkhave, satta upāsakassa sambhavāti. <span pts_page #pts.027>[PTS page 027]</span> 
 + 
 +22. Dassanaṃ bhāvitattānaṃ yo hāpeti upāsako,
  
-<span pts_page #pts.027>[PTS page 027]</span> \\ 
-22. Dassanaṃ bhāvitattānaṃ yo hāpeti upāsako, \\ 
 Savaṇañca ariyadhammānaṃ adhisīle na sikkhati.  Savaṇañca ariyadhammānaṃ adhisīle na sikkhati. 
  
-23. Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, \\+23. Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, 
 Upārambhacitto ca saddhammaṃ sotu micchati.  Upārambhacitto ca saddhammaṃ sotu micchati. 
  
-24. Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, \\+24. Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, 
 Tattheva ca pubbakāraṃ yo karoti upāsako,  Tattheva ca pubbakāraṃ yo karoti upāsako, 
  
-25. Ete kho parihānīye satta dhamme sudesite, \\+25. Ete kho parihānīye satta dhamme sudesite, 
 Upāsako sevamāno saddhammā parihāyati.  Upāsako sevamāno saddhammā parihāyati. 
  
-26. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako, \\+26. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako, 
 Savaṇaṃ ca ariyadhammānaṃ adhisīle ca sikkhati.  Savaṇaṃ ca ariyadhammānaṃ adhisīle ca sikkhati. 
  
-27. Pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, \\+27. Pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati, 
 Anupārambhacitto ca saddhammaṃ sotumicchati.  Anupārambhacitto ca saddhammaṃ sotumicchati. 
  
-28. Nayito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, \\+28. Nayito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati, 
 Idheva ca pubbakāraṃ yo karoti upāsako.  Idheva ca pubbakāraṃ yo karoti upāsako. 
  
-29. Ete kho aparihānīye satta dhamme sudesite, \\+29. Ete kho aparihānīye satta dhamme sudesite, 
 Upāsako sevamāno saddhammā na parihāyatī'ti.  Upāsako sevamāno saddhammā na parihāyatī'ti. 
  
-Vajjisattakavaggo tatiyo*+<div centeralign>Vajjisattakavaggo tatiyo((Vajjivaggosīmu, syā)) 
 + 
 +**Tassuddānaṃ** 
 + 
 +Sārandado vassakāro aparihānīya pañcakaṃ2
  
-Tassuddānaṃ \\ 
-Sārandado vassakāro aparihānīya pañcakaṃ2\\ 
 Sekho ca parihānī ca vipatti ca parābhavo cāti.  Sekho ca parihānī ca vipatti ca parābhavo cāti. 
  
-1. Sattimā bhikkhave, upāsakassa sampadā  machasaṃ\\ +1. Sattimā bhikkhave, upāsakassa sampadā  machasaṃ
-2. Sārandavassakāro ca tisattakāni bhikkhukā, \\ +
-Bodhisaññā dve ca hāni vipatti ca parābhavo"ti  machasaṃ\\ +
-Sārandado vassakāro bhikkhukammaṃ ca saddhiyaṃ\\ +
-Bodhisaññaṃ sekho ca parihāni vipattiparābhavo cāti  sīmu. \\ +
-* Vajjivaggosīmu, syā+
  
-<span bjt_page #bjt.324>[BJT page 324]</span>  +2Sārandavassakāro ca tisattakāni bhikkhukā,
  
-4 Devatā vaggo. \\ +Bodhisaññā dve ca hāni vipatti ca parābhavo"ti  machasaṃ 
-71. 4. 1\\ + 
-(Appamādagārava suttaṃ)\\ +Sārandado vassakāro bhikkhukammaṃ ca saddhiyaṃ 
-(Sāvatthinidānaṃ)+ 
 +Bodhisaññaṃ sekho ca parihāni vipattiparābhavo cāti  sīmu. <span bjt_page #bjt.324>[BJT page 324]</span></div> 
 + 
 +===== 4Devatā vaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v04>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v04]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v04_att|att]]</span></div> 
 + 
 +==== (1. Appamādagārava suttaṃ) ====
  
-32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena <span pts_page #pts.028>[PTS page 028]</span> bhagavā tenupasaṅkamī. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:+<span para #para_7.1.4.1>[7.1.4.1]</span> (Sāvatthinidānaṃ) 32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena <span pts_page #pts.028>[PTS page 028]</span> bhagavā tenupasaṅkamī. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
  
 Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta: Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
Line 781: Line 741:
 Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi, tī.  Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi, tī. 
  
-30. Satthugaru dhammagaru saṅghe ca tibbagāravo, \\+30. Satthugaru dhammagaru saṅghe ca tibbagāravo, 
 Samādhigaru ātāpi sikkhāya tibbagāravo.  Samādhigaru ātāpi sikkhāya tibbagāravo. 
  
-31. Appamādagaru bhikkhū paṭisanthāragāravo, \\ +31. Appamādagaru bhikkhū paṭisanthāragāravo,
-Abhabbo parihānāya nibbānasseva santike, ti. +
  
-<span bjt_page #bjt.326>[BJT page 326]</span>  +Abhabbo parihānāya nibbānasseva santike, ti. <span bjt_page #bjt.326>[BJT page 326]</span>  
  
-71. 4. 2\\ +==== (2. Hirigārava suttaṃ) ====
-(Hirigārava suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-33. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā <span pts_page #pts.029>[PTS page 029]</span> yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:+<span para #para_7.1.4.2>[7.1.4.2]</span> (Sāvatthinidānaṃ) 33. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā <span pts_page #pts.029>[PTS page 029]</span> yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:
  
 Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattantī. Katame satta: Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattantī. Katame satta:
Line 801: Line 759:
 Idamavoca bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī, tī.  Idamavoca bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī, tī. 
  
-32. Satthugaru dhammagaru saṅghe ca tibbagāravo, \\+32. Satthugaru dhammagaru saṅghe ca tibbagāravo, 
 Samādhigaru ātāpī sikkhāya tibbagāravo.  Samādhigaru ātāpī sikkhāya tibbagāravo. 
  
-33. Hirottappasampanno sappatisso sagāravo, \\+33. Hirottappasampanno sappatisso sagāravo, 
 Abhabbo parihānāya nibbānasseva santike"ti.  Abhabbo parihānāya nibbānasseva santike"ti. 
  
-71. 4. 3\\ +==== (3. Paṭhamasovacassatā suttaṃ) ====
-(Paṭhamasovacassatā suttaṃ)\\ +
-(Sāvatthi nidānaṃ)+
  
-34. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:+<span para #para_7.1.4.3>[7.1.4.3]</span> (Sāvatthi nidānaṃ) 34. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:
  
 Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta: Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
  
-Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā, ime kho bhante, satta dhammā bhikkhuno aparihānāya\\+Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā, ime kho bhante, satta dhammā bhikkhuno aparihānāya 
 Saṃvattantīti.  Saṃvattantīti. 
  
 Idamavoca bhikkhave, sā devatā idaṃ vatvā maṃ abhivādetvā padakkhīṇaṃ katvā katthevantaradhāyīti.  Idamavoca bhikkhave, sā devatā idaṃ vatvā maṃ abhivādetvā padakkhīṇaṃ katvā katthevantaradhāyīti. 
  
-34. Satthugaru dhammagaru saṅghe ca tibbagāravo, \\+34. Satthugaru dhammagaru saṅghe ca tibbagāravo, 
 Samādhigaru ātāpi sikkhāya tibbagāravo.  Samādhigaru ātāpi sikkhāya tibbagāravo. 
  
-35. Kalyāṇamitto suvaco sappatisso sagāravo, \\ +35. Kalyāṇamitto suvaco sappatisso sagāravo,
-Abhabbo parihānāya nibbānasseva santiketi. +
  
-<span pts_page #pts.030>[PTS page 030]</span> \\ +Abhabbo parihānāya nibbānasseva santiketi. <span pts_page #pts.030>[PTS page 030]</span> <span bjt_page #bjt.328>[BJT page 328]</span>  
-<span bjt_page #bjt.328>[BJT page 328]</span>  +
  
-7. 1. 4. 4. \\ +==== (4. Dutiya sovacassatā suttaṃ) ====
-(Dutiya sovacassatā suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-35. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:+<span para #para_7.1.4.4>[7.1.4.4]</span> (Sāvatthinidānaṃ) 35. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:
  
 Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta: Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
Line 845: Line 801:
 Idha bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na dhammagāravā ke ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kāleka.Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na samādhigāravā teca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti.  Idha bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na dhammagāravā ke ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kāleka.Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na samādhigāravā teca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti. 
  
-Idamassa1 kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmiti. +Idamassa((Idhassa machasaṃ.)) kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmiti. 
  
-Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ajānāsi.  +Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ajānāsi. <span bjt_page #bjt.330>[BJT page 330]</span>  
- +
-1 Idhassa machasaṃ.  +
- +
-<span bjt_page #bjt.330>[BJT page 330]</span>  +
  
 Idha sāriputta bhikkhu attanā ca satthugāravo hoti satthugaravatāya ca vaṇṇāvādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya <span pts_page #pts.031>[PTS page 031]</span> samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na samādhigāravā te ca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye cañaññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti.  Idha sāriputta bhikkhu attanā ca satthugāravo hoti satthugaravatāya ca vaṇṇāvādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya <span pts_page #pts.031>[PTS page 031]</span> samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na samādhigāravā te ca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye cañaññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti. 
Line 857: Line 809:
 Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.  Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
  
-7. 1. 4. 5. \\ +==== (5. Mitta suttaṃ) ==== 
-(Mitta suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.1.4.5>[7.1.4.5]</span> (Sāvatthinidānaṃ) 36. Sattahi bhikkhave, aṅgehi samannāgato mitto sevitabbo, katamehi sattahī: 
-36. Sattahi bhikkhave, aṅgehi samannāgato mitto sevitabbo, katamehi sattahī: \\+
 Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa āvikaroti, guyhaṃ assa pariguhati, āpadāsu na jahati, khīṇena nātimaññati. Imehi kho bhikkhave, sattahaṅgehi samannāgato mitto sevitabboti.  Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa āvikaroti, guyhaṃ assa pariguhati, āpadāsu na jahati, khīṇena nātimaññati. Imehi kho bhikkhave, sattahaṅgehi samannāgato mitto sevitabboti. 
  
-36. Duddadaṃ dadāti vittaṃdukkaraṃ cāpi kubbati, \\+36. Duddadaṃ dadāti vittaṃ((Duddadaṃdadāti mitto  machasaṃ.)) dukkaraṃ cāpi kubbati, 
 Athopissa duruttāni khamati dukkhamānipi.  Athopissa duruttāni khamati dukkhamānipi. 
  
-37. Guyhaṃ cassa2 akkhāti guyhassa parigūhati, \\+37. Guyhaṃ cassa((Guyhañca tassa machasaṃ.)) akkhāti guyhassa parigūhati, 
 Āpadāsu na jahāti khīṇena nātimaññati,  Āpadāsu na jahāti khīṇena nātimaññati, 
  
-38. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale, \\ +38. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale, 
-So mitto mittakāmena bhajitabbo tathāvidhoti. + 
 +So mitto mittakāmena bhajitabbo tathāvidhoti. <span pts_page #pts.032>[PTS page 032]</span> 
 + 
 +==== (6. Bhikkhumitta suttaṃ) ====
  
-<span pts_page #pts.032>[PTS page 032]</span> \\ +<span para #para_7.1.4.6>[7.1.4.6]</span> (Sāvatthinidānaṃ) 37. Sattahi bhikkhave, dhammehi samannāgato bhikkhūmitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi. Katamehi sattahi:
-7. 1. 4. 6\\ +
-(Bhikkhumitta suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-37. Sattahi bhikkhave, dhammehi samannāgato bhikkhūmitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi. Katamehi sattahi:+
  
 Piyo ca hoti manāpo ca, garu ca, bhāvanīyo ca, vattā ca, vacanakkhamo ca, gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti.  Piyo ca hoti manāpo ca, garu ca, bhāvanīyo ca, vattā ca, vacanakkhamo ca, gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti. 
  
-Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhumitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapī'ti. +Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhumitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapī'ti. <span bjt_page #bjt.332>[BJT page 332]</span>
  
-1Duddadaṃdadāti mitto  machasaṃ 2. Guyhañca tassa machasaṃ+39Piyo ca garu bhāvanīyo vattā ca vacanakkhamo,
  
-<span bjt_page #bjt.332>[BJT page 332]</span>  \\ 
-39. Piyo ca garu bhāvanīyo vattā ca vacanakkhamo, \\ 
 Gambhīrañca kathaṃ kattā no caṭṭhāne niyojaye.  Gambhīrañca kathaṃ kattā no caṭṭhāne niyojaye. 
  
-40. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale, \\ +40. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale, 
-So mitto mittakāmena atthakāmānukampako, \\+ 
 +So mitto mittakāmena atthakāmānukampako, 
 Api nāsiyamānena bhajitabbo tathāvidhoti.  Api nāsiyamānena bhajitabbo tathāvidhoti. 
  
-7. 1. 4. 7\\ +==== (7. Paṭhamapaṭisambhidā suttaṃ) ====
-(Paṭhamapaṭisambhidā suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-38. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:+<span para #para_7.1.4.7>[7.1.4.7]</span> (Sāvatthinidānaṃ) 38. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:
  
 Idha bhikkhave, bhikkhū idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, <span pts_page #pts.033>[PTS page 033]</span> viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividitaṃ paññāya.  Idha bhikkhave, bhikkhū idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, <span pts_page #pts.033>[PTS page 033]</span> viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividitaṃ paññāya. 
  
-Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. +Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. <span pts_page #pts.034>[PTS page 034]</span>
  
-<span pts_page #pts.034>[PTS page 034]</span> \\ +==== (8. Dutiya paṭisambhidā suttaṃ) ====
-7. 1. 4. 8. \\ +
-(Dutiya paṭisambhidā suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-39. Sattahi bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi:+
  
-Idha bhikkhave, sāriputto idaṃ me cetaso līnattanti yathābhūtaṃ pajānātiAjjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānātiBahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti+<span para #para_7.1.4.8>[7.1.4.8]</span> (Sāvatthinidāna) 39Sattahi bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatiKatamehi sattahi:
  
-<span bjt_page #bjt.334>[BJT page 334]</span>  +Idha bhikkhave, sāriputto idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. <span bjt_page #bjt.334>[BJT page 334]</span>   
 + 
 +Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti,
  
-Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, \\ 
 Viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.  Viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. 
  
 Imehi kho bhikkhave sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.  Imehi kho bhikkhave sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti. 
  
-7. 1. 4. 9. \\ +==== (9. Paṭhama cittavasavattana suttaṃ) ====
-(Paṭhama cittavasavattana suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-40. Sattahi bhikkhave, dhammehi samannāgato bhikkhū cittaṃ vasevatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi:+<span para #para_7.1.4.9>[7.1.4.9]</span> (Sāvatthinidānaṃ) 40. Sattahi bhikkhave, dhammehi samannāgato bhikkhū cittaṃ vasevatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi:
  
 Idha bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo1 hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti.  Idha bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo1 hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. 
Line 927: Line 873:
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū cittaṃ vase vatteti, no ca bhikkhū cittassa vasena vattati.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū cittaṃ vase vatteti, no ca bhikkhū cittassa vasena vattati. 
  
-7. 1. 4. 10. \\ +==== (10. Dutiya cittavasavattana suttaṃ) ====
-(Dutiya cittavasavattana suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-41. Sattahi bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatī. Katamehi sattahī:+
  
-Idha bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kallitakusalo, 1samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti. +<span para #para_7.1.4.10>[7.1.4.10]</span> (Sāvatthinidānaṃ)
  
-Imehi kho bhikkhave, sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati"ti+41. Sattahi bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatīKatamehi sattahī:
  
-1Kalyāṇakusalo machasaṃ+Idha bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kallitakusalo,((Kalyāṇakusalo machasaṃ)) samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti. 
  
-<span bjt_page #bjt.336>[BJT page 336]</span>  +Imehi kho bhikkhave, sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati"ti. <span bjt_page #bjt.336>[BJT page 336]</span>  
  
-7. 1. 4. 11\\ +==== (11. Paṭhama niddasavatthu suttaṃ) ==== 
-(Paṭhama niddasavatthu suttaṃ)\\ + 
-42. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi. +<span para #para_7.1.4.11>[7.1.4.11]</span> 42. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi. 
  
 Atha kho āyasmato <span pts_page #pts.035>[PTS page 035]</span> sāriputtassa etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.  Atha kho āyasmato <span pts_page #pts.035>[PTS page 035]</span> sāriputtassa etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Line 950: Line 893:
 Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. 'Bhagavato santike etassa bhisitassa atthaṃ ājānissāmīti.  Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. 'Bhagavato santike etassa bhisitassa atthaṃ ājānissāmīti. 
  
-Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: \\+Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: 
 Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Tena kho pana bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ <span pts_page #pts.036>[PTS page 036]</span> sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, "niddaso bhikkhū, ti alaṃ vacanāyā, ti. Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.  Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Tena kho pana bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ <span pts_page #pts.036>[PTS page 036]</span> sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, "niddaso bhikkhū, ti alaṃ vacanāyā, ti. Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti. 
  
Line 957: Line 901:
 Na kho sāriputta, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti paññāpetuṃ.  Na kho sāriputta, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti paññāpetuṃ. 
  
-Satta kho imāni sāriputta, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta:+Satta kho imāni sāriputta, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta: <span bjt_page #bjt.338>[BJT page 338]</span>
  
-<span bjt_page #bjt.338>[BJT page 338]</span>  \\ +Idha sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā((Dhammanikantiyā  sīmu.)) tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti, āyatiñca viriyāramhe avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.  
-Idha sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyātibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti, āyatiñca viriyāramhe avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. + 
 +Imāni kho sāriputta, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.
  
-Imāni kho sāriputta, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. \\ 
 Imehi kho sāriputta, sattahi niddasavatthūhi, samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Catuvīsatiṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti <span pts_page #pts.037>[PTS page 037]</span> alaṃ vacanāya. Chantiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti.  Imehi kho sāriputta, sattahi niddasavatthūhi, samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Catuvīsatiṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti <span pts_page #pts.037>[PTS page 037]</span> alaṃ vacanāya. Chantiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti. 
  
-7. 1. 4. 12\\ +==== (12. Dutiya niddasavatthu suttaṃ) ==== 
-(Dutiya niddasavatthu suttaṃ)\\ + 
-43. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi: atippago kho tāva kosambiyaṃ piṇḍāya carituṃ, yannūnā, haṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. +<span para #para_7.1.4.12>[7.1.4.12]</span> 43. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi: atippago kho tāva kosambiyaṃ piṇḍāya carituṃ, yannūnā, haṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. 
  
 Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodaniyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.  Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodaniyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Line 975: Line 919:
 Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.  Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti. 
  
-Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando <span pts_page #pts.038>[PTS page 038]</span> bhagavantaṃ etadavoca: \\ +Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando <span pts_page #pts.038>[PTS page 038]</span> bhagavantaṃ etadavoca: <span bjt_page #bjt.340>[BJT page 340]</span> 
-1Dhammanikantiyā  sīmu+ 
 +Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisiṃTassa mayhaṃ bhante, etadahosi: atippago kho tāva kosambiyaṃ pīṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyantī.
  
-<span bjt_page #bjt.340>[BJT page 340]</span>  \\ 
-Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva kosambiyaṃ pīṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyantī. \\ 
 Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.  Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. 
  
Line 988: Line 931:
 Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī, ti.  Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī, ti. 
  
-Sakkā nu kho bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti1 paññāpetunti. Na kho ānanda sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena+Sakkā nu kho bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti((Niddaso bhikkhu  sīmu.)) paññāpetunti. Na kho ānanda sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena 
 + 
 +Niddaso bhikkhūti1 paññāpetunti.
  
-Niddaso bhikkhūti1 paññāpetunti.\\ 
 Satta kho imāni ānanda niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta: Satta kho imāni ānanda niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta:
  
 Idhānanda, bhikkhu saddho hoti. Hirimā hoti. Ottappī hoti. Bahussuto hoti. Āraddhavīriyo hoti. Satimā hoti. Paññavā hoti.  Idhānanda, bhikkhu saddho hoti. Hirimā hoti. Ottappī hoti. Bahussuto hoti. Āraddhavīriyo hoti. Satimā hoti. Paññavā hoti. 
  
-Imāni kho ānanda satta niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni. +Imāni kho ānanda satta niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni. <span pts_page #pts.039>[PTS page 039]</span>
  
-<span pts_page #pts.039>[PTS page 039]</span> \\ +Imehi kho ānanda sattahi niddasavatthuhi samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti. Catuvīsatiñcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanā yāti.
-Imehi kho ānanda sattahi niddasavatthuhi samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti. Catuvīsatiñcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanā yāti. \\ +
-Devatāvaggo catuttho+
  
-Tassuddānaṃ+<div centeralign>Devatāvaggo catuttho
  
-Appamādo hiri ceva dve dve suvacā mittā, \\ +**Tassuddānaṃ:**
-Dve paṭisamhidā dve vasā dve niddasavatthunāti. 2+
  
-1 Niddaso bhikkhu  sīmu, \\ +Appamādo hiri ceva dve dve suvacā mittā,
-2. Appamādo hirimā cha dve sutavā duve balaṃ\\ +
-Duve paṭisamahidā ca niddasavatthu pare duveti  sīmu. +
  
-<span bjt_page #bjt.342>[BJT page 342]</span>  +Dve paṭisamhidā dve vasā dve niddasavatthunāti.((Appamādo hirimā cha dve sutavā duve balaṃ
  
-5. Mahāyaññā vaggo\\ +Duve paṭisamahidā ca niddasavatthu pare duveti  sīmu.)) <span bjt_page #bjt.342>[BJT page 342]</span></div> 
-71. 5. 1\\ + 
-(Viññāṇaṭṭhiti suttaṃ)\\ +===== 5. Mahāyaññā vaggo ===== 
-(Sāvatthinidānaṃ)+<span para #para_?.5>[?.5]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v05>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v05]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v05_att|att]]</span></div> 
 + 
 +==== (1. Viññāṇaṭṭhiti suttaṃ) ==== 
 + 
 +<span para #para_7.1.5.1>[7.1.5.1]</span> (Sāvatthinidānaṃ) 44. Sattimā bhikkhave viññāṇaṭṭhitiyo. Katamā satta:
  
-44. Sattimā bhikkhave viññāṇaṭṭhitiyo. Katamā satta:\\ +1. Santi bhikkhave, sattā nānattakāyā nānattasaññino: seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti. <span pts_page #pts.040>[PTS page 040]</span>
-1. Santi bhikkhave, sattā nānattakāyā nānattasaññino: seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti. +
  
-<span pts_page #pts.040>[PTS page 040]</span> \\ 
 2. Santi bhikkhave, sattā nānattakāyā ekattasaññino:seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.  2. Santi bhikkhave, sattā nānattakāyā ekattasaññino:seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti. 
  
Line 1035: Line 977:
 Imā kho bhikkhave, satta viññāṇaṭṭhitiyoti.  Imā kho bhikkhave, satta viññāṇaṭṭhitiyoti. 
  
-71. 5. 2\\ +==== (2. Samādhiparikkhāra suttaṃ) ====
-(Samādhiparikkhāra suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-45. Sattime bhikkhave, samādhiparikkhārā. Katame satta:+<span para #para_7.1.5.2>[7.1.5.2]</span> (Sāvatthinidānaṃ) 45. Sattime bhikkhave, samādhiparikkhārā. Katame satta:
  
 Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā ājīvo, sammāvāyāmo, sammāsati.  Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā ājīvo, sammāvāyāmo, sammāsati. 
  
-Yā kho bhikkhave, imehi sattahaṅgehi cittassekaggatā parikkhatā, ayaṃ vuccati bhikkhave ariyo sammāsamādhi "saupaniso" itipi " saparikkhāro" itipī, ti. +Yā kho bhikkhave, imehi sattahaṅgehi cittassekaggatā parikkhatā, ayaṃ vuccati bhikkhave ariyo sammāsamādhi "saupaniso" itipi " saparikkhāro" itipī, ti. <span pts_page #pts.041>[PTS page 041]</span> <span bjt_page #bjt.344>[BJT page 344]</span>  
  
-<span pts_page #pts.041>[PTS page 041]</span> \\ +==== (3Paṭhama aggi suttaṃ) ==== 
-<span bjt_page #bjt.344>[BJT page 344]</span>  + 
 +<span para #para_7.1.5.3>[7.1.5.3]</span> (Sāvatthinidānaṃ) 46. Sattime bhikkhave, aggī. Katame satta:
  
-7. 1. 5. 3\\ 
-(Paṭhama aggi suttaṃ)\\ 
-(Sāvatthinidānaṃ)\\ 
-46. Sattime bhikkhave, aggī. Katame satta:\\ 
 Rāgaggi, dosaggi, mohaggi, āhuṇeyyaggi, gahapataggi, dakkhiṇeyyaggi, kaṭṭhaggi. Ime kho bhikkhave, satta aggī, ti.  Rāgaggi, dosaggi, mohaggi, āhuṇeyyaggi, gahapataggi, dakkhiṇeyyaggi, kaṭṭhaggi. Ime kho bhikkhave, satta aggī, ti. 
  
-7. 1. 5. 4\\ +==== (4. Mahāyañña suttaṃ) ==== 
-(Mahāyañña suttaṃ)\\ + 
-47. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. *Tena kho pana samayena uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo1 hoti. Pañca usabhasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarīsatānī thuṇūpanītāni honti yaññatthāya. Pañca ajasatāni thuṇūpanītāni honti yaññatthāya. Pañca urabhasatāni thuṇūpanītāni honti yaññatthāya. +<span para #para_7.1.5.4>[7.1.5.4]</span> 47. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.((Ayaṃ pāṭho maramma potthake na dissate.)) Tena kho pana samayena uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo((Upakkhaṭhomajasaṃ  upakaṭṭho  aṭṭhakathā.)) hoti. Pañca usabhasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarīsatānī thuṇūpanītāni honti yaññatthāya. Pañca ajasatāni thuṇūpanītāni honti yaññatthāya. Pañca urabhasatāni thuṇūpanītāni honti yaññatthāya. 
  
 Atha kho uggatasariro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: Atha kho uggatasariro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca:
  
-Sutaṃ metaṃ bho gotama, aggissa ādānaṃyūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. +Sutaṃ metaṃ bho gotama, aggissa ādānaṃ((Ādhānaṃ  syā.)) yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. 
  
 Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.  Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. 
  
-Dutiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa,sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: " sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti", tayidaṃ bho <span pts_page #pts.042>[PTS page 042]</span> gotama, sameti bhoto ceva gotamassa amhākañca yadidaṃ sabbena sabbanti.  +Dutiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa,sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: " sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti", tayidaṃ bho <span pts_page #pts.042>[PTS page 042]</span> gotama, sameti bhoto ceva gotamassa amhākañca yadidaṃ sabbena sabbanti. <span bjt_page #bjt.346>[BJT page 346]</span>  
- +
-* Ayaṃ pāṭho maramma potthake na dissate: 1. Upakkhaṭhomajasaṃ  upakaṭṭho  aṭṭhakathā 2. Ādhānaṃ  syā +
- +
-<span bjt_page #bjt.346>[BJT page 346]</span>  +
  
 Evaṃ vutte āyasmā ānando uggatasarīraṃ brāhmaṇaṃ etadavoca: na kho brāhmaṇa, tathāgatā evaṃ pucchitabbā: sutammetaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.  Evaṃ vutte āyasmā ānando uggatasarīraṃ brāhmaṇaṃ etadavoca: na kho brāhmaṇa, tathāgatā evaṃ pucchitabbā: sutammetaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. 
Line 1076: Line 1009:
 Atha kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: ahaṃ hi bho gotama, aggiṃ ādātukāmo, yūpaṃ ussāpetukāmo. Ovadatu maṃ bhavaṃ gotamo, anusāsatu maṃ bhavaṃ gotamo, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.  Atha kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: ahaṃ hi bho gotama, aggiṃ ādātukāmo, yūpaṃ ussāpetukāmo. Ovadatu maṃ bhavaṃ gotamo, anusāsatu maṃ bhavaṃ gotamo, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. 
  
-Aggiṃ brāhmaṇa, ādento1 yūpaṃ ussāpento pubbeva yaññātīṇī satthāni ussāpeti akusalāni dukkhudrayānīdukkhavipākānī. Katamāni tīṇī:+Aggiṃ brāhmaṇa, ādento((Ādhento syā.)) yūpaṃ ussāpento pubbeva yaññātīṇī satthāni ussāpeti akusalāni dukkhudrayānī((Drakkhuddayāti  sīmu.)) dukkhavipākānī. Katamāni tīṇī:
  
 Kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ.  Kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ. 
  
-Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā evaṃ cittaṃ uppādeti: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃpariyesāmīti duggatimaggaṃpariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ <span pts_page #pts.043>[PTS page 043]</span> ussāpento pubbeva yaññā idaṃ paṭhamaṃ manosatthaṃ ussāpeti akusalaṃ dukkhūdrayaṃ dukkhavipākaṃ. +Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā evaṃ cittaṃ uppādeti: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ((Sugatiyā maggaṃ  machasaṃ.)) pariyesāmīti duggatimaggaṃ((Duggatiyā maggaṃ  machasaṃ.)) pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ <span pts_page #pts.043>[PTS page 043]</span> ussāpento pubbeva yaññā idaṃ paṭhamaṃ manosatthaṃ ussāpeti akusalaṃ dukkhūdrayaṃ dukkhavipākaṃ. 
  
-Puna ca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussāpento pubbeva yaññā evaṃ vācaṃ bhāsati: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ pariyesāmīti duggatimaggaṃpariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ dutiyaṃ vacīsatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ. +Puna ca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussāpento pubbeva yaññā evaṃ vācaṃ bhāsati: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ((Sugatiyā maggaṃ  machasaṃ.)) pariyesāmīti duggatimaggaṃ((Duggatiyā maggaṃ  machasaṃ.)) pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ dutiyaṃ vacīsatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ. 
  
-Punaca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussānto pubbeva yaññā sayaṃ paṭhamaṃ samārambhati5 usabhe hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatare hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī bhantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati aje hantuṃ yaññatthāya. Sayaṃ paṭhama samārambhati urabbhe hantuṃ yaññatthāyāti.  +Punaca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussānto pubbeva yaññā sayaṃ paṭhamaṃ samārambhati((Samārabhati  syā, samārabbhati  sīmu.)) usabhe hantuṃ((Haññantu  sīmu.)) yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatare hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī bhantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati aje hantuṃ yaññatthāya. Sayaṃ paṭhama samārambhati urabbhe hantuṃ yaññatthāyāti. <span bjt_page #bjt.348>[BJT page 348]</span>  
- +
-1. Ādhento syā. 2. Drakkhuddayāti  sīmu 3. Sugatiyā maggaṃ  machasaṃ\\ +
-4. Duggatiyā maggaṃ  machasaṃ 5. Samārabhati  syā, samārabbhati  sīmu 6. Haññantu  sīmu +
- +
-<span bjt_page #bjt.348>[BJT page 348]</span>  +
  
 So puññaṃ karomiti apuññaṃ karoti. Kusalaṃ karomiti akusalaṃ karoti. Sugatimaggaṃ pariyesāmīti duggatimaggaṃ pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpentā pubbeva yaññā idaṃ tatiyaṃ kāyasatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.  So puññaṃ karomiti apuññaṃ karoti. Kusalaṃ karomiti akusalaṃ karoti. Sugatimaggaṃ pariyesāmīti duggatimaggaṃ pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpentā pubbeva yaññā idaṃ tatiyaṃ kāyasatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ. 
Line 1097: Line 1025:
 Tayo me brāhmaṇa, aggi pahātabbā parivajjetabbā na sevitabbā. Katame tayo. <span pts_page #pts.044>[PTS page 044]</span> rāgaggi, dosaggi, mohaggi.  Tayo me brāhmaṇa, aggi pahātabbā parivajjetabbā na sevitabbā. Katame tayo. <span pts_page #pts.044>[PTS page 044]</span> rāgaggi, dosaggi, mohaggi. 
  
-Kasmā cāyaṃ brāhmaṇa, rāgaggī pahātabbo parivajjetabbo na sevitabbo?+Kasmā cāyaṃ brāhmaṇa, rāgaggī pahātabbo parivajjetabbo na sevitabbo?
  
 Ratto kho brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ rāgaggi pahātabbo parivajjetabbo na sevitabbo.  Ratto kho brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ rāgaggi pahātabbo parivajjetabbo na sevitabbo. 
Line 1111: Line 1039:
 Ime kho brāhmaṇa, tayo aggī pahātabbā, parivajjetabbā na sevitabbā.  Ime kho brāhmaṇa, tayo aggī pahātabbā, parivajjetabbā na sevitabbā. 
  
-Tayo kho brāhmaṇa, aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. Katame tayo:+Tayo kho brāhmaṇa, aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. Katame tayo: <span pts_page #pts.045>[PTS page 045]</span>
  
-<span pts_page #pts.045>[PTS page 045]</span> \\ 
 Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggī.  Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggī. 
  
-Katamo ca brāhmaṇa āhuneyyaggī? Idha brāhmaṇa, yassa te honti mātāti vā pitāti vā, ayaṃ vuccati brāhmaṇa āhuneyyaggi. Taṃ kissa hetu: atohayaṃbrāhmaṇa, āhuto sambhuto. Tasmāyaṃ āhuneyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. +Katamo ca brāhmaṇa āhuneyyaggī? Idha brāhmaṇa, yassa te honti mātāti vā pitāti vā, ayaṃ vuccati brāhmaṇa āhuneyyaggi. Taṃ kissa hetu: atohayaṃ((Atoyaṃ  sīmu.)) brāhmaṇa, āhuto sambhuto. Tasmāyaṃ āhuneyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. 
  
-Katamo ca brāhmaṇa, gahapataggi. Idha brāhmaṇa, yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā. Ayaṃ vuccati brāhmaṇa, gahapataggi. Tasmāyaṃ gahapataggi sakkatvā garukatvā manetvā pūjetvā sammā sukhaṃ parihātabbo. +Katamo ca brāhmaṇa, gahapataggi. Idha brāhmaṇa, yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā. Ayaṃ vuccati brāhmaṇa, gahapataggi. Tasmāyaṃ gahapataggi sakkatvā garukatvā manetvā pūjetvā sammā sukhaṃ parihātabbo. <span bjt_page #bjt.350>[BJT page 350]</span>  
  
-1 Atoyaṃ  sīmu+Katamo ca brāhmaṇa, dakkhiṇeyyaggi: idha brāhmaṇa, ye te samaṇabrāhmaṇā madappamādā2 paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Ayaṃ vuccati brāhmaṇa dakkhiṇeyyaggi. Tasmāyaṃ dakkhiṇeyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.
  
-<span bjt_page #bjt.350>[BJT page 350]</span>   
- 
-Katamo ca brāhmaṇa, dakkhiṇeyyaggi: idha brāhmaṇa, ye te samaṇabrāhmaṇā madappamādā2 paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Ayaṃ vuccati brāhmaṇa dakkhiṇeyyaggi. Tasmāyaṃ dakkhiṇeyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. \\ 
 Ime kho brāhmaṇa, tayo aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā.  Ime kho brāhmaṇa, tayo aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. 
  
-Ayaṃ kho pana brāhmaṇa, kaṭṭhaggi kālena kālaṃ ujjaletabbo, kālena kālaṃ ajjhupekkhitabbo, kālena kālaṃ nibbāpetabbo, kālena kālaṃ nikkhipitabboti. \\+Ayaṃ kho pana brāhmaṇa, kaṭṭhaggi kālena kālaṃ ujjaletabbo, kālena kālaṃ ajjhupekkhitabbo, kālena kālaṃ nibbāpetabbo, kālena kālaṃ nikkhipitabboti. 
 Evaṃ vutte uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, upāsakaṃ maṃ bhavaṃ gotamo dhāretu, ajjatagge <span pts_page #pts.046>[PTS page 046]</span> pāṇupetaṃ saraṇaṃ gataṃ.  Evaṃ vutte uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, upāsakaṃ maṃ bhavaṃ gotamo dhāretu, ajjatagge <span pts_page #pts.046>[PTS page 046]</span> pāṇupetaṃ saraṇaṃ gataṃ. 
  
-Esāhaṃ bho gotama, pañca usabhasatāni muñcāmi jīvitaṃ vitanomi, pañca vacchatarasatāni muñcāmi jīvitaṃ vitanomi, pañca vacchatarīsatāni muñcāmi jīvitaṃ vitanomi, pañca ajasatāni muñcāmi jīvitaṃ vitanomi, pañca urabbhasatāni muñcāmi jīvitaṃ vitanomi, haritāni ceva tīṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca tesaṃ vāyo vāyatūti. 2+Esāhaṃ bho gotama, pañca usabhasatāni muñcāmi jīvitaṃ vitanomi,((Jīvitaṃ demi  machasaṃ.)) pañca vacchatarasatāni muñcāmi jīvitaṃ vitanomi, pañca vacchatarīsatāni muñcāmi jīvitaṃ vitanomi, pañca ajasatāni muñcāmi jīvitaṃ vitanomi, pañca urabbhasatāni muñcāmi jīvitaṃ vitanomi, haritāni ceva tīṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca tesaṃ vāyo vāyatūti.((Sito ca nesaṃ vāto upavāyataṃ  machasaṃ.)) 
  
-7. 1. 5. 5. \\ +==== (5. Saṅkhittasattasaññā suttaṃ) ==== 
-(Saṅkhittasattasaññā suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.1.5.5>[7.1.5.5]</span> (Sāvatthinidānaṃ) 48. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:
-48. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:+
  
 Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.  Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā. 
Line 1141: Line 1065:
 Imā kho bhikkhave, sattasaññā bhavitā bahulīkatā mahapapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti.  Imā kho bhikkhave, sattasaññā bhavitā bahulīkatā mahapapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti. 
  
-71. 5. 6\\ +==== (6. Vitthatasattasaññā suttaṃ) ====
-(Vitthatasattasaññā suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-49. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:+
  
-Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā anicce dukkhasaññā, dukkhe anattasaññā. +<span para #para_7.1.5.6>[7.1.5.6]</span> (Sāvatthinidānaṃ) 49. Sattimā bhikkhavesaññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:
  
-1. Jīvitaṃ demi  machasaṃ2. Sito ca nesaṃ vāto upavāyataṃ  machasaṃ +Asubhasaññāmaraṇasaññāāhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā anicce dukkhasaññā, dukkhe anattasaññā.  <span bjt_page #bjt.352>[BJT page 352]</span>  
- +
-<span bjt_page #bjt.352>[BJT page 352]</span>  +
  
 Imā kho bhikkhave, satta saññā, bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti.  Imā kho bhikkhave, satta saññā, bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti. 
Line 1156: Line 1075:
 (1) Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: (1) Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
  
-Asubhasaññā paricitena bhikkhave, bhikkhūno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ <span pts_page #pts.047>[PTS page 047]</span> patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhāvā paṭikkulyatā vāsaṇṭhāti. +Asubhasaññā paricitena bhikkhave, bhikkhūno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ <span pts_page #pts.047>[PTS page 047]</span> patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā((Upekhāsīmu.)) vā paṭikkulyatā vā((Pāṭikulyatāvā  machasaṃ.)) saṇṭhāti.  
 + 
 +Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā((Nāhārūdadadulaṃ  machasaṃ.)) aggimhi pakkhīttaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā((Pāṭikulyatāvā  machasaṃ.)) saṇṭhāti.
  
-Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā3 aggimhi pakkhīttaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā2 saṇṭhāti. \\ +Sace bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandati((Anusaṇṭhāti  sīmu.)) appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me asubhasaññā natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti((Bhāvanābalanti  machasaṃ.)) itiha tattha sampajāno hoti. 
-Sace bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandati4 appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me asubhasaññā natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti5 itiha tattha sampajāno hoti. +
  
-Sace pana bhikkhave bhikkhūno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati6 na sampasārīyati upekkhā vā paṭikkūlyatā vāsaṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā bhāvitāme asubhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti5 itiha tattha sampajāno hoti. +Sace pana bhikkhave bhikkhūno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati((Pativattati  machasaṃ.)) na sampasārīyati upekkhā vā paṭikkūlyatā vā((Pāṭikulyatāvā  machasaṃ.)) saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā bhāvitā((Bhāvanābalanti  machasaṃ.)) me asubhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti((Bhāvanābalanti  machasaṃ.)) itiha tattha sampajāno hoti. 
  
 Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭiccavuttaṃ.  Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭiccavuttaṃ. 
Line 1167: Line 1087:
 (2) Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā <span pts_page #pts.048>[PTS page 048]</span> hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: (2) Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā <span pts_page #pts.048>[PTS page 048]</span> hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
  
-Maraṇasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati5 na sampasārīyati. Upekkhā vā paṭikkūlyatā vā2 saṇṭhāti. \\ +Maraṇasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati((Pativattati  machasaṃ.)) na sampasārīyati. Upekkhā vā paṭikkūlyatā vā((Pāṭikulyatāvā  machasaṃ.)) saṇṭhāti.
-Seyyathāpi bhikkhave, kukkuapattaṃ vā nahārudaddulaṃ 3 aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyatiEvameva kho bhikkhave bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā1 paṭikkūlyatā vā saṇṭhāti. +
  
-1. Upekhāsīmu. 2. Pāṭikulyatāvā  machasaṃ 3. Nāhārūdadadulaṃ  machasaṃ\\ +Seyyathāpi bhikkhave, kukkuapattaṃ vā nahārudaddulaṃ vā((Nāhārūdadadulaṃ  machasaṃ.)) aggimhi pakkhittaṃ patilīyati patikuati pativaṭṭati na sampasārīyatiEvameva kho bhikkhave bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyatiUpekkhā vā((Upekhāsīmu.)) paṭikkūlyatā vā saṇṭhāti. <span bjt_page #bjt.354>[BJT page 354]</span>  
-4Anusaṇhāti  sīmu5. Bhāvanābalanti  machasaṃ 6. Pativattati  machasa\\ +
-7Subhāvitā  machasaṃ+
  
-<span bjt_page #bjt.354>[BJT page 354]</span>  +Sace bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ anusandati,((Anusaṇṭhāti.)) appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me maraṇasaññā, natti me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti"((Bhāvanā balantimachasaṃ.)) itiha tattha sampajāno hoti
  
-Sace bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ anusandati1 appaikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me maraṇasaññā, natti me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti"itiha tattha sampajāno hoti. +Sace pana bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyatiupekkhā vā((Upekhāvāsīmu.)) paikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitā me maraṇasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.
  
-Sace pana bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitā me maraṇasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti. \\ 
 Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā <span pts_page #pts.049>[PTS page 049]</span> hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.  Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā <span pts_page #pts.049>[PTS page 049]</span> hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. 
  
-(3) Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. \\ +(3) Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ.
-Āhāre paṭikkūlasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti, +
  
-Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā4 aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, +Āhāre paṭikkūlasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā((Upekhāvāsīmu.)) paṭikkūlyatā vā saṇṭhāti, 
  
-Sace bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ anusandatiappaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhuno abhāvitā me āhāre paṭikkūlasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti, itiha tattha sampajāno hoti. +Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā((Nahāruda laṃ vā  machasaṃ.)) aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyatiupekkhā vā paṭikkūlyatā vā saṇṭhāti, 
  
-Sace pana bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyatiupekkhā vā3 paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitāme āhāre paṭikkūlasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalantiitiha tattha sampajāno hoti. +Sace bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ anusandatiappaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhuno abhāvitā me āhāre paṭikkūlasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalantiitiha tattha sampajāno hoti. 
  
-<span pts_page #pts.050>[PTS page 050]</span> \\ +Sace pana bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā((Upekhāvāsīmu.)) paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhavebhikkhunā "bhāvitā((subhāvitā  machasa.)) me āhāre paṭikkūlasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti. <span pts_page #pts.050>[PTS page 050]</span>
-Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta+
  
-1. Anusaṇṭti.  Sīmu 2. Bhāvanā balantimachasaṃ 3. Upekhāvāsīmu 4. Nahāruda laṃ vā  machasaṃ 5subhāvitā  machasa+Āre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisasā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. <span bjt_page #bjt.356>[BJT page 356]</span>
  
-<span bjt_page #bjt.356>[BJT page 356]</span>  \\ 
 (4) Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulikatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: (4) Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulikatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
  
 Sabbaloke anabhiratasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacittesu cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti.  Sabbaloke anabhiratasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacittesu cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti. 
  
-Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahāru daddulaṃ vā aggimhi pakkhittaṃ patilīyati patikūṭati. Pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu1 cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati, upekkhāvā paṭikkūlyatā vā saṇṭhāti. +Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahāru daddulaṃ vā aggimhi pakkhittaṃ patilīyati patikūṭati. Pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu((Loka citresu  machasaṃ.)) cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati, upekkhā((Upekhā  sīmu.)) vā paṭikkūlyatā vā saṇṭhāti. 
  
-Sace pana bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu1 cittaṃ anusandati, appaṭikkūlyatāvā saṇṭhāti. Veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me sabbaloke anabhiratasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti. +Sace pana bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu((Loka citresu  machasaṃ.)) cittaṃ anusandati, appaṭikkūlyatā((Appaṭikulyatā  machasaṃ.)) vā saṇṭhāti. Veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me sabbaloke anabhiratasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti. 
  
-Sace pana bhikkhave, <span pts_page #pts.051>[PTS page 051]</span> bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā " bhāvitā me sabbaloke anabhiratasaññā, atthi me pubbonāparaṃ viseso, pattaṃ me bhāvanā phalanti" itiha tattha sampajāno hoti. +Sace pana bhikkhave, <span pts_page #pts.051>[PTS page 051]</span> bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu((Loka citresu  machasaṃ.)) cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā " bhāvitā me sabbaloke anabhiratasaññā, atthi me pubbonāparaṃ viseso, pattaṃ me bhāvanā phalanti" itiha tattha sampajāno hoti. 
  
 Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā mahappalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃtaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.  Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā mahappalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃtaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. 
Line 1210: Line 1123:
 (5) Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahanisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: (5) Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahanisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
  
-Aniccasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhāvā paṭikkūlyatā vā saṇṭhāti. +Aniccasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā((Upekhā  sīmu.)) vā paṭikkūlyatā vā saṇṭhāti. 
  
-Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati, patikuṭati pativaṭṭati na sampasāriyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti. +Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati, patikuṭati pativaṭṭati na sampasāriyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti.  <span bjt_page #bjt.358>[BJT page 358]</span>
  
-1 Loka citresu  machasaṃ 2Upekhā  sīmu 3Appaikulyatā  machasa\\ +Sace bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ anusandati, appaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā abhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti. 
-4. Bhāvanābalanti  machasa+ 
 +Sace pana bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati <span pts_page #pts.052>[PTS page 052]</span> patikuati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā bhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso,
  
-<span bjt_page #bjt.358>[BJT page 358]</span>  \\ 
-Sace bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ anusandati, appaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā abhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti. \\ 
-Sace pana bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati <span pts_page #pts.052>[PTS page 052]</span> patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā bhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso, \\ 
 Atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti.  Atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti. 
  
 Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ
  
-(6) Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vūttaṃ, kiñcetaṃ paṭicca vuttaṃ: \\+(6) Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vūttaṃ, kiñcetaṃ paṭicca vuttaṃ: 
 Anicce dukkhasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.  Anicce dukkhasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. 
  
 Sace bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā na paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā abhāvitā me anicce dukkhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti, itiha tattha sampajāno hoti.  Sace bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā na paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā abhāvitā me anicce dukkhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti, itiha tattha sampajāno hoti. 
  
-Sace pana bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā subhāvitā me anicce dukkhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti. +Sace pana bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā subhāvitā me anicce dukkhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti. <span bjt_page #bjt.360>[BJT page 360]</span>
  
-<span bjt_page #bjt.360>[BJT page 360]</span>  \\ 
 Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā <span pts_page #pts.053>[PTS page 053]</span> hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā <span pts_page #pts.053>[PTS page 053]</span> hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ
  
-(7) Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: \\+(7) Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: 
 Dukkhe anattasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttaṃ.  Dukkhe anattasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttaṃ. 
  
Line 1243: Line 1155:
 Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ
  
-Imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti. +Imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti. <span pts_page #pts.054>[PTS page 054]</span> <span bjt_page #bjt.362>[BJT page 362]</span> 
 + 
 +==== (7. Methuna suttaṃ) ====
  
-<span pts_page #pts.054>[PTS page 054]</span> \\ +<span para #para_7.1.5.7>[7.1.5.7]</span> (Sāvatthi nidānaṃ) 50. Atha kho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jānussoṇi brāhmaṇo bhagavantaṃ etadavoca:
-<span bjt_page #bjt.362>[BJT page 362]</span>  \\ +
-7. 1. 5. 7\\ +
-(Methuna suttaṃ)\\ +
-(Sāvatthi nidānaṃ)\\ +
-50. Atha kho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jānussoṇi brāhmaṇo bhagavantaṃ etadavoca:+
  
 Bhavamipi no samaṇo gotamo brahmacārī paṭijānātīti.  Bhavamipi no samaṇo gotamo brahmacārī paṭijānātīti. 
Line 1260: Line 1169:
 (1) Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, api ca kho mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyayassa khaṇḍampi jiddampi sabalampi kammāsampi.  (1) Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, api ca kho mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyayassa khaṇḍampi jiddampi sabalampi kammāsampi. 
  
-Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. +Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. <span pts_page #pts.055>[PTS page 055]</span>
  
-<span pts_page #pts.055>[PTS page 055]</span> \\ 
 (2) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃ dvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Api ca kho mātugāmena saddhiṃ sañjagghati saṅkīḷati saṅkelāyati. So tadassādeti, taṃ nikāmeti tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi. (2) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃ dvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Api ca kho mātugāmena saddhiṃ sañjagghati saṅkīḷati saṅkelāyati. So tadassādeti, taṃ nikāmeti tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.
  
Line 1277: Line 1185:
 (5) Punaca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyatinapi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati napi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāsi anussarati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.  (5) Punaca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyatinapi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati napi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāsi anussarati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. 
  
-Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.+Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. <span bjt_page #bjt.364>[BJT page 364]</span>
  
-<span bjt_page #bjt.364>[BJT page 364]</span>  \\ +(6) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi. 
-(6)\\ +
-Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi. +
  
 Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.  Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. 
  
-(7)\\ +(7) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Napi passati gahapatiṃ, vāgahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricāriyamānaṃ api ca kho aññataraṃ devanikāyaṃ paṇīdhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So kadassādeti, 2 tannikāmeti, tena ca vittiṃ āpajjati. 
-Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Napi passati gahapatiṃ, vāgahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricāriyamānaṃ api ca kho aññataraṃ devanikāyaṃ paṇīdhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So kadassādeti, 2 tannikāmeti, tena ca vittiṃ āpajjati. +
  
 Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampi.  Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampi. 
Line 1292: Line 1197:
 Ayaṃ vuccati brāhmaṇa, <span pts_page #pts.056>[PTS page 056]</span> aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.  Ayaṃ vuccati brāhmaṇa, <span pts_page #pts.056>[PTS page 056]</span> aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi. 
  
-Yāvakīvañcāhaṃ brāhmaṇa imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataraṃmethunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. +Yāvakīvañcāhaṃ brāhmaṇa imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataraṃ((Aññataraṃ  sīmu.)) methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
  
 Yato ca kho ahaṃ brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ na aññataraññataraṃ methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, athāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, paccaññāsiṃ.  Yato ca kho ahaṃ brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ na aññataraññataraṃ methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, athāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, paccaññāsiṃ. 
Line 1298: Line 1203:
 Ñāṇañca pana me dassanaṃ udapādi: akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.  Ñāṇañca pana me dassanaṃ udapādi: akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti. 
  
-Evaṃ vutte jānussoṇī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya, " cakkhūmanto rūpāni dakkhinti"2ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotama saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. +Evaṃ vutte jānussoṇī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya, " cakkhūmanto rūpāni dakkhinti"((Taṃ assādeti  machasaṃ.))ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotama saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. <span pts_page #pts.057>[PTS page 057]</span>
  
-<span pts_page #pts.057>[PTS page 057]</span> \\ +==== (8. Saṃyogavisaṃyoga dhammapariyāya suttaṃ) ====
-7. 1. 5. 8. \\ +
-(Saṃyogavisaṃyoga dhammapariyāya suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-51. Saṃyogavisaṃyogaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:+<span para #para_7.1.5.8>[7.1.5.8]</span> (Sāvatthinidānaṃ) 51. Saṃyogavisaṃyogaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
  
 Katamo ca so bhikkhave saṃyogavisaṃyogo dhammapariyāyo: Katamo ca so bhikkhave saṃyogavisaṃyogo dhammapariyāyo:
  
-Itthi bhikkhave ajjhattaṃ itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Itthatte bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ nātivattati. +Itthi bhikkhave ajjhattaṃ itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Itthatte bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ nātivattati. <span bjt_page #bjt.366>[BJT page 366]</span>
  
-1. Parivārayamānaṃmachasaṃ 2. Taṃ assādeti  machasaṃ 3. Aññataraṃ  sīmu. +//1. Parivārayamānaṃmachasaṃ [anchor fn ? ] //
  
-<span bjt_page #bjt.366>[BJT page 366]</span>  \\ 
 Puriso bhikkhave, ajjhattaṃ purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati, tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Purisatte bhikkhave, abhiratā sattā itthisu saṃyogaṃ gatā. <span pts_page #pts.058>[PTS page 058]</span> evaṃ kho bhikkhave, purise purisattaṃ nātivattati.  Puriso bhikkhave, ajjhattaṃ purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati, tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Purisatte bhikkhave, abhiratā sattā itthisu saṃyogaṃ gatā. <span pts_page #pts.058>[PTS page 058]</span> evaṃ kho bhikkhave, purise purisattaṃ nātivattati. 
  
-Evaṃ kho bhikkhave, saṃyogo hoti\\+Evaṃ kho bhikkhave, saṃyogo hoti 
 Kathañca bhikkhave, visaṃyogo hoti Kathañca bhikkhave, visaṃyogo hoti
  
Line 1325: Line 1227:
 Evaṃ <span pts_page #pts.059>[PTS page 059]</span> kho bhikkhave, visaṃyogo hoti,  Evaṃ <span pts_page #pts.059>[PTS page 059]</span> kho bhikkhave, visaṃyogo hoti, 
  
-Ayaṃ kho bhikkhave, saṃyoga visaṃyogo dhammapariyāyoti. +Ayaṃ kho bhikkhave, saṃyoga visaṃyogo dhammapariyāyoti. <span bjt_page #bjt.368>[BJT page 368]</span>
  
-1Nābhirato  sīmu. +// 1. Nābhirato  sīmu.  [anchor fn ? ] //
  
-<span bjt_page #bjt.368>[BJT page 368]</span>  +==== (9Dānamahapphala suttaṃ) ====
  
-7. 1. 5. 9\\ +<span para #para_7.1.5.9>[7.1.5.9]</span> 52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇīyā tire. Atha kho sambahulā campeyyakā upāsakā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ:
-(Dānamahapphala suttaṃ)\\ +
-52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇīyā tire. Atha kho sambahulā campeyyakā upāsakā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ:+
  
 Cirassutā no bhante sāriputta, bhagavato sammukhā dhammikathā. Sādhu mayaṃ bhante, labheyyāma bhagavato santikā dhammiṃ kathaṃ savaṇāyāti.  Cirassutā no bhante sāriputta, bhagavato sammukhā dhammikathā. Sādhu mayaṃ bhante, labheyyāma bhagavato santikā dhammiṃ kathaṃ savaṇāyāti. 
  
-Tena hāvuso tadahuposathe āgaccheyyātha appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃsavaṇāyāti. Evaṃ bhanteti kho te campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. +Tena hāvuso tadahuposathe āgaccheyyātha appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ((Bhagavatā dhammi kathaṃ  syā.)) savaṇāyāti. Evaṃ bhanteti kho te campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
  
 Atha kho te campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.  Atha kho te campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
  
-Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: +Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: <span pts_page #pts.060>[PTS page 060]</span> siyā nu kho bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ((Na mahapphalaṃ hoti  machasaṃ.)) na mahānisaṃsaṃ. Siyā pana bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ((Mahapphalaṃ hotimachasaṃ.)) mahānisaṃsanti. 
- +
-<span pts_page #pts.060>[PTS page 060]</span> siyā nu kho bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ2na mahānisaṃsaṃ. Siyā pana bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃmahānisaṃsanti. +
  
-Siyā sāriputta, idhekaccassa tādisaṃ yeva dānaṃ dinnaṃ na mahapphalaṃna mahānisaṃsaṃ. Siyā pana sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisasanti. \\ +Siyā sāriputta, idhekaccassa tādisaṃ yeva dānaṃ dinnaṃ na mahapphalaṃ((Na mahapphalaṃ hoti  machasaṃ.)) na mahānisaṃsaṃ. Siyā pana sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ((Mahapphalaṃ hotimachasaṃ.)) mahānisaṃsanti.
-Ko nu kho bhante, hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Ko pana bhante4 hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti?+
  
-1. Bhagavatā dhammi kathaṃ  syā 2. Na mahapphalaṃ hoti  machasaṃ 3. Mahapphalaṃ hotimachasaṃ 4. Ko nukho bhante  machasaṃ+Ko nu kho bhante, hetu ko paccayo yena idhekaccassa tādisayeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisasaṃ. Ko pana bhante((Ko nukho bhante  machasaṃ.)) hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti? <span bjt_page #bjt.370>[BJT page 370]</span>
  
-<span bjt_page #bjt.370>[BJT page 370]</span>  \\ +(1) Idha sāriputta, ekacco sāpekho((Sāpekkhosyā.)) dānaṃ deti, paṭibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ. 
-(1) Idha sāriputta, ekacco sāpekho1 dānaṃ deti, paṭibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ. +
  
 Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante,  Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante, 
  
-Tatra sāriputta, yvāyaṃ sāpekho1 dānaṃ deti, paṭibaddha citto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ <span pts_page #pts.061>[PTS page 061]</span> dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃāgāmī hoti āgantā itthattaṃ. +Tatra sāriputta, yvāyaṃ sāpekho((Sāpekkhosyā.)) dānaṃ deti, paṭibaddha citto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ <span pts_page #pts.061>[PTS page 061]</span> dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ((ādhipaccaṃmachasaṃ.)) āgāmī hoti āgantā itthattaṃ. 
  
 (2) Idha pana sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmīti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassavā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadīpeyyaṃ.  (2) Idha pana sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmīti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassavā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadīpeyyaṃ. 
  
-Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante. \\ +Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante. 
-Tatra sāriputta yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmiti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃiddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃāgāmī hoti āgantā itthattaṃ+ 
 +Tatra sāriputta yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmiti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃiddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ((ādhipaccaṃmachasaṃ.)) āgāmī hoti āgantā itthattaṃ
  
 (3) Idha pana sāriputta, ekaccona heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, naimaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti api ca kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ (3) Idha pana sāriputta, ekaccona heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, naimaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti api ca kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ
Line 1366: Line 1263:
 Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti evaṃ bhante.  Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti evaṃ bhante. 
  
-Tatra sāriputta, yvāyaṃ na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūjjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti. Apica kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parama maraṇā cātummahā rājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvātaṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃāgāmī hoti āgantā itthattaṃ+Tatra sāriputta, yvāyaṃ na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūjjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti. Apica kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parama maraṇā cātummahā rājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvātaṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ((ādhipaccaṃmachasaṃ.)) āgāmī hoti āgantā itthattaṃ
  
 (4) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ (4) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ
Line 1374: Line 1271:
 Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ  Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ 
  
-(5) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi\\+(5) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi 
 Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ
  
 Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.  Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante. 
  
-Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi\\ +Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi 
-Pacanto apacantānaṃ adātunti dānaṃ deti. Api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedāparammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ\\ + 
-(6) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi\\ +Pacanto apacantānaṃ adātunti dānaṃ deti. Api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedāparammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ 
-Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:\\ + 
-Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ upajāyatīti3 dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā vasathapadīpeyyaṃ+(6) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi 
 + 
 +Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: 
 + 
 +Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ upajāyatīti((upapādiyatisīmu.)) dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā vasathapadīpeyyaṃ
  
 Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.  Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante. 
  
-Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi\\+Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi 
 Pacanto apacantānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ Pacanto apacantānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ
  
-(7)\\ +(7) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi
-Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi\\ +
-Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:\\ +
-Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna <span pts_page #pts.062>[PTS page 062]</span> saṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ\\ +
-Upajāyatīti3 dānaṃ deti. Api ca kho cittālaṃkāraṃ cittaparikkhāranti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ+
  
-Taṃ kiṃ maññasi sāriputtadadeyya idhekacco evarūpaṃ dānantievaṃ bhante.+Ahaṃ pacāmina ime pacanti, nārahāmi pacanto apacantānaṃ adātunti naṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃseyyathīda:
  
-1 Sāpekkhosyā ādhipaccamachasaṃ 3 upapādiyatisīmu+Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna <span pts_page #pts.062>[PTS page 062]</span> saṃvibhāgo bhavissatīti dānaṃ detiNapi imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ
  
-<span bjt_page #bjt.372>[BJT page 372]</span>  +Upajāyatīti((upapādiyatisīmu.)) dānaṃ deti. Api ca kho cittālaṃkāraṃ cittaparikkhāranti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ 
 + 
 +Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante. <span bjt_page #bjt.372>[BJT page 372]</span>   
 + 
 +Tatra sāriputta, yvāyaṃ na heva sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, ime na pacanti, nārahāmi 
 + 
 +Pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ
  
-Tatra sāriputta, yvāyaṃ na heva sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, ime na pacanti, nārahāmi\\ 
-Pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ\\ 
 Dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti.  Dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti. 
  
-Api ca kho cittālaṃkāraṃ cittaparikkhāranti2 dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ <span pts_page #pts.063>[PTS page 063]</span> kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ anāgāmī hoti anāgantā itthattaṃ. +Api ca kho cittālaṃkāraṃ cittaparikkhāranti((Cittālaṃkāracitataparikkhāraṃ  machasaṃ.)) dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ <span pts_page #pts.063>[PTS page 063]</span> kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ anāgāmī hoti anāgantā itthattaṃ. 
  
 Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ.  Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. 
Line 1412: Line 1315:
 Ayaṃ pana sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti.  Ayaṃ pana sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti. 
  
-7. 1. 5. 10\\ +==== (10. Nandamātu suttaṃ) ==== 
-(Nandamātu suttaṃ)\\ + 
-53. Evamme sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhu saṅghena saddhiṃ. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā rattiyā paccūsasamayaṃ paccūṭṭhāya pārāyaṇaṃ sarena bhāsati. +<span para #para_7.1.5.10>[7.1.5.10]</span> 53. Evamme sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhu saṅghena saddhiṃ. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā rattiyā paccūsasamayaṃ paccūṭṭhāya pārāyaṇaṃ sarena bhāsati. 
  
-Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya3 dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyaṇaṃ sarena bhāsantiyā. Sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi. Atha kho nandamātā upāsikā pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosi. +Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya((Uttaradisāya  sīmu.)) dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyaṇaṃ sarena bhāsantiyā. Sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi. Atha kho nandamātā upāsikā pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosi. 
  
 Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhanumodi: sādhu bhagini, sādhu bhaginīti.  Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhanumodi: sādhu bhagini, sādhu bhaginīti. 
Line 1426: Line 1329:
 Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idante hotu ātitheyyanti.  Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idante hotu ātitheyyanti. 
  
-Sādhu bhaginī, etaṃ ceva me <span pts_page #pts.064>[PTS page 064]</span> hotu ātitheyyaṃ: sve ca sāriputta moggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Evañca me bhavissati ātitheyyanti. +Sādhu bhaginī, etaṃ ceva me <span pts_page #pts.064>[PTS page 064]</span> hotu ātitheyyaṃ: sve ca sāriputta moggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Evañca me bhavissati ātitheyyanti. <span bjt_page #bjt.374>[BJT page 374]</span>  
  
-1. Upajāyātīti  machasaṃ, upapādiyatīti  sīmu. 2. Cittālaṃkāracitataparikkhāraṃ  machasaṃ 3. Uttaradisāya  sīmu.  +//1. Upajāyātīti  machasaṃ, upapādiyatīti  sīmu. [anchor ? ] //
- +
-<span bjt_page #bjt.374>[BJT page 374]</span>  +
  
 Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇṭako tadavasarī.  Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇṭako tadavasarī. 
Line 1446: Line 1347:
 Ko paneso bhadramukhāti ahaṃ te bhagini, bhātā vessavaṇo mahārājā.  Ko paneso bhadramukhāti ahaṃ te bhagini, bhātā vessavaṇo mahārājā. 
  
-Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idaṃ te hotu ātitheyyanti. Sādhu bhagini, etañceva me hotu ātitheyyaṃ: sve ca sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhūsaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañca me bhavissati ātitheyyanti. Yadidaṃ bhante, dāne puññaṃ hi taṃvessavaṇassa mahārājassa sukhāya hotuti. +Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idaṃ te hotu ātitheyyanti. Sādhu bhagini, etañceva me hotu ātitheyyaṃ: sve ca sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhūsaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañca me bhavissati ātitheyyanti. Yadidaṃ bhante, dāne puññaṃ hi taṃ((Puññaṃ puññamahīti  machasaṃ, puññamahaṃ[pts.] Puññamahitaṃ  syā.)) vessavaṇassa mahārājassa sukhāya hotuti. 
  
 (1) Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma vessavaṇena mahārājena evaṃ mahiddhikena evaṃ mahesakkhena devaputtena sammukhā sallapissatīti.  (1) Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma vessavaṇena mahārājena evaṃ mahiddhikena evaṃ mahesakkhena devaputtena sammukhā sallapissatīti. 
Line 1452: Line 1353:
 (2) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññepi acchariyo abbhuto dhammo: (2) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññepi acchariyo abbhuto dhammo:
  
-Idha me bhante nando nāma2 eko puttako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okkassa paggayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ bhante, dārake gahite vā gayhamāne vā baddhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattanti. +Idha me bhante nando nāma((Nandako nāmasīmu.)) eko puttako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okkassa paggayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ bhante, dārake gahite vā gayhamāne vā baddhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattanti. <span bjt_page #bjt.376>[BJT page 376]</span>
  
-1 Puññaṃ puññamahīti  machasaṃ, puññamaha[pts.] Puññamahitaṃ  syā 2. Nandako masīmu+Acchariyaṃ nandamāteabbhūtaṃ nandamāte, yatra hi ma cittuppādampi parisodhessatīti.
  
-<span bjt_page #bjt.376>[BJT page 376]</span>  \\ 
-Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti. \\ 
 (3) Na kho me <span pts_page #pts.066>[PTS page 066]</span> bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo: (3) Na kho me <span pts_page #pts.066>[PTS page 066]</span> bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
  
-Idha me bhante, sāmiko kālakato assa aññataraṃ yakkhayoniṃ upapanno. So me teneva purimena attabhāvena uddasseti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa aññathattanti. +Idha me bhante, sāmiko kālakato assa aññataraṃ yakkhayoniṃ upapanno.((Yakkhayoniyaṃ uppanno  sīmu.)) So me teneva purimena attabhāvena uddasseti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa aññathattanti.  
 + 
 +Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti.
  
-Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti. \\ 
 (4) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo: (4) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
  
Line 1471: Line 1371:
 (5) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo: (5) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
  
-Yadāhaṃ bhante, upāsikā paṭidesitā, nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitāti. \\ +Yadāhaṃ bhante, upāsikā paṭidesitā, nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitāti. 
-Acchariyaṃ nandamāte, abbhutaṃ nandamāteti.\\+ 
 +Acchariyaṃ nandamāte, abbhutaṃ nandamāteti. 
 (6) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo: (6) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
  
-Idhāhaṃ bhante, yāvadeva2 ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃpītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhakā ca viharāmi, satā ca sampajānā sukhañca <span pts_page #pts.067>[PTS page 067]</span> kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhantī upekkhako satimā sukhavihāriti tatiyaṃ jhanaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. +Idhāhaṃ bhante, yāvadeva((Yāvade machasaṃ.)) ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ((vivekajaṃ  machasaṃ.)) pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhakā ca viharāmi, satā ca sampajānā sukhañca <span pts_page #pts.067>[PTS page 067]</span> kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhantī upekkhako satimā sukhavihāriti tatiyaṃ jhanaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. <span bjt_page #bjt.378>[BJT page 378]</span>
  
-1. Yakkhayoniyaṃ uppanno  sīmu. 2. Yāvade machasaṃ 3 vivekajaṃ  machasaṃ. \\ 
-<span bjt_page #bjt.378>[BJT page 378]</span>  \\ 
 Acchariyaṃ nandamāne abbhutaṃ nandamāteti.  Acchariyaṃ nandamāne abbhutaṃ nandamāteti. 
  
-(7) Na kho me bhante esova1 acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:+(7) Na kho me bhante esova((Eseva machasaṃ)) acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
  
 Yānīmāni bhante, bhagavatā desitāni pañcorambhāgiyāni saññojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi.  Yānīmāni bhante, bhagavatā desitāni pañcorambhāgiyāni saññojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi. 
Line 1491: Line 1391:
 Nandamātusuttaṃ dasamaṃ Nandamātusuttaṃ dasamaṃ
  
-Mahāyaññavaggo2pañcamo+<div centeralign>Mahāyaññavaggo((Mahāpuññavaggo)) pañcamo
  
-Tassuddānaṃ:+**Tassuddānaṃ:**
  
-Ṭhiti parikkhāramaggi3 yaññaṃ saññā parā duve4\\ +Ṭhiti parikkhāramaggi(([pts 3.] Cittaparikkhāraṃ dve aggisīmu
-Methunā sayogo dānaṃ5 nandamātena te dasā, ti. +
  
-Paṭhamo paṇṇāsako niṭṭhito6+Aggisaññāaparā duve  sīmu.)) yaññaṃ saññā parā duve((Aggisaññā ca dve parāmachasaṃ.))
  
-1. Eseva machasaṃ, 2. Mahāpuññavaggo [pts 3.] Cittaparikkhāraṃ dve aggisīmu\\ +Methunā sayogo dāna((Methunā ca saṃyogo annaṃ sīmu.)) nandamātena te dasāti
-Aggisaññāaparā duve  sīmu 4. Aggisaññā ca dve parāmachasa\\ +
-5. Methunā ca saṃyogo annaṃ sīmu, 6. Paṇṇasako samanto  machasaṃ+
  
-<span bjt_page #bjt.380>[BJT page 380]</span>  +Paṭhamo paṇṇāsako niṭṭhito.((Paṇṇasako samanto  machasaṃ.)) <span bjt_page #bjt.380>[BJT page 380]</span></div>
  
-Dutiyo paṇṇāsako\\ +====== 2. Dutiyo paṇṇāsako ====== 
-1. Abyākata vaggo\\ + 
-7. 2. 1. 1. \\ +===== 1. Abyākata vaggo ===== 
-(Abyākatavatthu suttaṃ)\\ +<span para #para_?.1>[?.1]</span> 
-(Sāvatthinidānaṃ)+<div ref_source><span sang_id #sut.an.0?.v01>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v01]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v01_att|att]]</span></div> 
 + 
 +==== (1. Abyākatavatthu suttaṃ) ==== 
 + 
 +<span para #para_7.2.1.1>[7.2.1.1]</span> (Sāvatthinidānaṃ) 1. Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā <span pts_page #pts.068>[PTS page 068]</span> ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: 
 + 
 +Ko nu kho bhante, hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu.((Vatthūsūti machasaṃ.))
  
-1. Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā <span pts_page #pts.068>[PTS page 068]</span> ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:\\ +Diṭṭhinirodhā kho bhikkhu, sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu.
-Ko nu kho bhantehetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu. 1+
  
-Diṭṭhinirodhā kho bhikkhu, sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu. \\ 
 "Hoti tathāgato parammaraṇā"ti, kho bhikkhu, diṭṭhigata metaṃ. " Na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ. "Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu, diṭṭhigatametaṃ " neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ.  "Hoti tathāgato parammaraṇā"ti, kho bhikkhu, diṭṭhigata metaṃ. " Na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ. "Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu, diṭṭhigatametaṃ " neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ. 
  
-Assutavā bhikkhū, puthujjano diṭṭhiṃ nappajānāti, diṭṭhisamudayaṃ nappajānāti, diṭṭhinirodhaṃ nappajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ nappajānāti. Tassa sā diṭṭhi pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. +Assutavā bhikkhū, puthujjano diṭṭhiṃ nappajānāti, diṭṭhisamudayaṃ nappajānāti, diṭṭhinirodhaṃ nappajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ nappajānāti. Tassa sā diṭṭhi pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena((jarāya maraṇenamachasaṃ.)) sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. 
  
 Sutavā ca kho bhikkhu, ariyasāvako diṭṭhiṃ pajānāti, diṭṭhisamudayaṃ pajānāti, diṭṭhinirodhaṃ pajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ pajānāti. Tassa sā diṭṭhi nirujjhati. So parimuccati jātiyā jarāmaraṇe sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmi.  Sutavā ca kho bhikkhu, ariyasāvako diṭṭhiṃ pajānāti, diṭṭhisamudayaṃ pajānāti, diṭṭhinirodhaṃ pajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ pajānāti. Tassa sā diṭṭhi nirujjhati. So parimuccati jātiyā jarāmaraṇe sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmi. 
Line 1524: Line 1425:
 Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇāti"pi na vyākaroti. " Na hoti tathāgato parammaraṇāti"pi na vyākaroti. " Hoti ca na hoti ca tathāgato parammaraṇāti"pi na vyākaroti. " Neva hoti na na hoti tathāgato parammaraṇāti, pi na vyākaroti. Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.  Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇāti"pi na vyākaroti. " Na hoti tathāgato parammaraṇāti"pi na vyākaroti. " Hoti ca na hoti ca tathāgato parammaraṇāti"pi na vyākaroti. " Neva hoti na na hoti tathāgato parammaraṇāti, pi na vyākaroti. Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu. 
  
-Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchamhati, na kampati, na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu. +Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchamhati, na kampati, na calati, na vedhati,((Na calati ūnaṃ  machasaṃ.)) na santāsaṃ āpajjati avyākatavatthusu. <span bjt_page #bjt.382>[BJT page 382]</span>  
  
-1. Vatthūsūti machasaṃ 2 jarāya maraṇenamachasaṃ 3Na calati ūnaṃ  machasaṃ+"Hoti tathāgato parammaraṇā"ti kho bhikkhu, taṇhāgatametaṃ,((Taṇahāgatametaṃ  pe  machasaṃ.)) saññāgatametaṃ,((Saññāgatametaṃ  pemachasaṃ.)) <span pts_page #pts.069>[PTS page 069]</span> maññitameta,((Maññitametaṃpemachasaṃ, sīmu.)) papañcitametaṃ,((Papañavītametaṃpe  machasaṃ.)) upādānagatametaṃ,((Upādānagatametaṃ pe machasaṃ.)) vippaṭisāro eso. 
  
-<span bjt_page #bjt.382>[BJT page 382]</span>  +"Na hoti tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ,((Taṇahāgatametaṃ  pe  machasaṃ.)) saññāgatametaṃ,((Saññāgatametaṃ  pemachasaṃ.)) maññitametaṃ,((Maññitametaṃpemachasaṃ, sīmu.)) papañcitametaṃ,((Papañavītametaṃpe  machasaṃ.)) upādānagatametaṃ,((Upādānagatametaṃ pe machasaṃ.)) vippaṭisāro eso. " Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ,((Taṇahāgatametaṃ  pe  machasaṃ.)) saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, upādānagatametaṃ vippaṭisāro eso. "Neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhū taṇhāgatametaṃ,((Taṇahāgatametaṃ  pe  machasaṃ.)) saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, 4upādānagatametaṃ vippaṭisāro eso. 
  
-"Hoti tathāgato parammaraṇā"ti kho bhikkhu, taṇhāgatameta, 1 saññāgatametaṃ, <span pts_page #pts.069>[PTS page 069]</span> 2] maññitametaṃ, 3 papañcitametaṃ, 4 upādānagatameta, 5 vippaṭisāro eso+Assutavā bhikkhu, puthujjano vippaṭisāraṃ nappajānātiVippaṭisāra samudayaṃ nappajānātivippaṭisāranīrodhaṃ nappajānātivippaṭisāranirodha gāminiṃ paṭipadaṃ nappajānāti. Tassa so vippaṭisāro pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
  
-"Na hoti tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatameta, 1, saññāgatameta, 2, maññitametaṃ, 3 papañcitametaṃ, 4, upādānagatametaṃvippaṭisāro eso. " Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ1 saññāgatameta, maññitameta, papañcitametaṃ, upādānagatametaṃ vippaṭisāro eso"Neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhū tahāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, 4upādānagatametaṃ vippaṭisāro eso+Sutavā bhikkhu, ariyasāvako vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ pajānāti, vippaṭisāranīrodhaṃ pajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ pajānāti. Tassa so vippaṭisāro nirujjhatiSo parimuccati jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
  
-Assutavā bhikkhu, puthujjano vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ nappajānāti, vippaṭisāranīrodhaṃ nappajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ nappajānāti. Tassa so vippaṭisāro pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi. \\ 
-Sutavā bhikkhu, ariyasāvako vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ pajānāti, vippaṭisāranīrodhaṃ pajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ pajānāti. Tassa so vippaṭisāro nirujjhati. So parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi. \\ 
 Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇā"tipi na vyākaroti, " na hoti tathāgato parammaraṇā"tipi na vyākaroti, "hoti ca na hoti ca tathāgato parammaraṇā"tipi na vyākaroti, " neva hoti na na hoti tathāgato parammaraṇā"tipi na vyākaroti.  Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇā"tipi na vyākaroti, " na hoti tathāgato parammaraṇā"tipi na vyākaroti, "hoti ca na hoti ca tathāgato parammaraṇā"tipi na vyākaroti, " neva hoti na na hoti tathāgato parammaraṇā"tipi na vyākaroti. 
  
 Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.  Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu. 
  
-Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchambhati, na kampatina na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu. +Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchambhati, na kampatina na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu. <span pts_page #pts.070>[PTS page 070]</span>
  
-<span pts_page #pts.070>[PTS page 070]</span> \\ 
 Ayaṃ kho bhikkhu, hetu, ayaṃ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati avyākatavatthusūti.  Ayaṃ kho bhikkhu, hetu, ayaṃ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati avyākatavatthusūti. 
  
-7. 2. 1. 2\\ +==== (2. Purisagati suttaṃ) ====
-(Purisagati suttaṃ)\\ +
-(Sāvatthi nidānaṃ)\\ +
-2. Satta ca bhikkhave6 purisagatiyo desissāmi anupādā ca parinibbānaṃ. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. +
  
-1. Taṇahāgatametaṃ  pe  machasaṃ 2. Saññāgatametaṃ  pemachasaṃ 3Maññitametaṃpemachasaṃ, sīmu4. Papañavītametape  machasaṃ 5Upādānagatametaṃ pe machasaṃ 6Satta bhikkhave  sīmu+<span para #para_7.2.1.2>[7.2.1.2]</span> (Sāvatthi nidāna2. Satta ca bhikkhave((Satta bhikkhave  sīmu.)) purisagatiyo desissāmi anupādā ca parinibbānaṃ. Taṃ suṇātha, sādhukaṃ manasikarothabhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca<span bjt_page #bjt.384>[BJT page 384]</span>
  
-<span bjt_page #bjt.384>[BJT page 384]</span>  \\ 
 Katamā ca bhikkhave, satta purisagatiyo: Katamā ca bhikkhave, satta purisagatiyo:
  
Line 1561: Line 1455:
 Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na <span pts_page #pts.071>[PTS page 071]</span> sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.  Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na <span pts_page #pts.071>[PTS page 071]</span> sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. 
  
-(2)\\ +(2)
-Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. +
  
-1. Atthuttaripadamachasa, syā+Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃsantaṃ sammappaññāya passatiTañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. 
  
-<span bjt_page #bjt.386>[BJT page 386]</span>  +1. Atthuttaripadaṃmachasaṃ, syā <span bjt_page #bjt.386>[BJT page 386]</span>  
  
 Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya,  Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya, 
Line 1572: Line 1465:
 Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.  Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. 
  
-(3)\\+(3) 
 Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.  Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. 
  
Line 1579: Line 1473:
 Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. <span pts_page #pts.072>[PTS page 072]</span> na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.  Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. <span pts_page #pts.072>[PTS page 072]</span> na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. 
  
-(4)\\ +(4) 
-Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na\\+ 
 +Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na 
 Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.  Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti. 
  
Line 1587: Line 1483:
 Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.  Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti. 
  
-(5)\\ +(5) 
-Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na\\+ 
 +Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na 
 Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.  Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. 
  
 Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya,  Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya, 
  
-Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. +Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. <span pts_page #pts.073>[PTS page 073]</span> 
 + 
 +(6)
  
-<span pts_page #pts.073>[PTS page 073]</span> \\ 
-(6)\\ 
 Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.  Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. 
  
-Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya, \\ +Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya, <span bjt_page #bjt.388>[BJT page 388]</span> 
-<span bjt_page #bjt.388>[BJT page 388]</span>  \\+
 Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkāraparinibbāyī hoti.  Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkāraparinibbāyī hoti. 
  
-(7)\\ +(7) 
-Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na\\+ 
 +Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na 
 Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī.  Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. 
  
Line 1615: Line 1515:
 Katamañca bhikkhave, anupādāparinibbānaṃ: Katamañca bhikkhave, anupādāparinibbānaṃ:
  
-Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na\\+Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na 
 Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ sabbena sabbaṃ sacchikataṃ hoti. Tassa sabbena sabbaṃ mānānusayo pahīno hoti. Sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ sabbena sabbaṃ sacchikataṃ hoti. Tassa sabbena sabbaṃ mānānusayo pahīno hoti. Sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
  
Line 1622: Line 1523:
 Imā kho bhikkhave, sattapurisagatiyo anupādā ca parinibbānanti.  Imā kho bhikkhave, sattapurisagatiyo anupādā ca parinibbānanti. 
  
-1. Gacchampi daheyya  machasaṃ 2. Pathantaṃ machasaṃ. \\ +1. Gacchampi daheyya  machasaṃ 2. Pathantaṃ machasaṃ. <span bjt_page #bjt.390>[BJT page 390]</span> 
-<span bjt_page #bjt.390>[BJT page 390]</span> \\ + 
-7. 2. 1. 3. \\ +==== (3. Tissabrahma suttaṃ) ====
-(Tissabrahma suttaṃ)+
  
-3. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ <span pts_page #pts.075>[PTS page 075]</span> obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca:+<span para #para_7.2.1.3>[7.2.1.3]</span> 3. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ <span pts_page #pts.075>[PTS page 075]</span> obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca:
  
 Etā bhante bhikkhuniyo vimuttāti. Aparā devatā bhagavantaṃ etadavoca etā bhante bhikkhuniyo anupādisesā suvimuttāti. Idamavocuṃ tā devatā. Samanuñño satthā ahosi. Atha kho tā devatā samanuñño satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.  Etā bhante bhikkhuniyo vimuttāti. Aparā devatā bhagavantaṃ etadavoca etā bhante bhikkhuniyo anupādisesā suvimuttāti. Idamavocuṃ tā devatā. Samanuñño satthā ahosi. Atha kho tā devatā samanuñño satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. 
Line 1641: Line 1541:
 Tena kho pana samayena tisso nāma bhikkhū adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: "tisso brahmā mahiddhiko mahānubhāvo"ti.  Tena kho pana samayena tisso nāma bhikkhū adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: "tisso brahmā mahiddhiko mahānubhāvo"ti. 
  
-Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna <span pts_page #pts.076>[PTS page 076]</span> āyasmantaṃ mahāmoggallānaṃ etadavoca: +Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna <span pts_page #pts.076>[PTS page 076]</span> āyasmantaṃ mahāmoggallānaṃ etadavoca: <span bjt_page #bjt.392>[BJT page 392]</span>  
- +
-<span bjt_page #bjt.392>[BJT page 392]</span>  +
  
 Ehi kho mārisa moggallāna, svāgataṃ mārisa moggallāna, cīrassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahā moggallāno etadavoca:  Ehi kho mārisa moggallāna, svāgataṃ mārisa moggallāna, cīrassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahā moggallāno etadavoca: 
Line 1659: Line 1557:
 Idha mārisa moggallāna bhikkhu ubhatobhāgavimutto hoti tamenaṃ devā1 evaṃ jānanti: ayaṃ kho āyasmā ubhatobhāgavimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā na naṃ dakkhinti devamanussāti evampi kho mārisa moggallāna, tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.  Idha mārisa moggallāna bhikkhu ubhatobhāgavimutto hoti tamenaṃ devā1 evaṃ jānanti: ayaṃ kho āyasmā ubhatobhāgavimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā na naṃ dakkhinti devamanussāti evampi kho mārisa moggallāna, tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti. 
  
-1. Sabbesaññeca kho  machasaṃ, \\ +1. Sabbesaññeca kho  machasaṃ,
-Te uttariṃ  machasaṃ+
  
-<span bjt_page #bjt.394>[BJT page 394]</span>  +Te uttariṃ  machasaṃ <span bjt_page #bjt.394>[BJT page 394]</span>  
  
 Idha pana mārisa moggallāna, bhikkhu paññāvimutto hoti tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā paññāvimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā, na naṃ dakkhinti devamanussāti. Evampi kho mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.  Idha pana mārisa moggallāna, bhikkhu paññāvimutto hoti tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā paññāvimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā, na naṃ dakkhinti devamanussāti. Evampi kho mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti. 
Line 1678: Line 1575:
 Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.  Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. 
  
-Nahi pana te moggallāna tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ desesīti. \\ +Nahi pana te moggallāna tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ desesīti.
-Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya, bhagavato sutvā bhikkhū dhāressantīti. +
  
-<span bjt_page #bjt.396>[BJT page 396]</span>  +Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya, bhagavato sutvā bhikkhū dhāressantīti. <span bjt_page #bjt.396>[BJT page 396]</span>  
  
 Tena hi moggallāna suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Bhagavā etadavoca: Tena hi moggallāna suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Bhagavā etadavoca:
Line 1689: Line 1585:
 Evaṃ kho moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.  Evaṃ kho moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti. 
  
-7. 2. 1. 4\\ +==== (4. Sīhasenāpati suttaṃ) ==== 
-(Sīhasenāpati suttaṃ)\\ + 
-4. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho siho senāpati bhagavantaṃ etadavoca:+<span para #para_7.2.1.4>[7.2.1.4]</span> 4. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho siho senāpati bhagavantaṃ etadavoca:
  
 Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti.  Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti. 
  
-Tenhi sīha, taṃyeva tattha1 paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. \\+Tenhi sīha, taṃyeva tattha1 paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. 
 (1) Taṃ kiṃ maññasi sīha, idhassu dve purisā2 eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato. Taṃ kiṃ maññasi sīha kaṃ nu kho arahanto paṭhamaṃ anukampantā anukampeyyuṃ. Yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā puriso saddho dānapati anuppadānaratoti? (1) Taṃ kiṃ maññasi sīha, idhassu dve purisā2 eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato. Taṃ kiṃ maññasi sīha kaṃ nu kho arahanto paṭhamaṃ anukampantā anukampeyyuṃ. Yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā puriso saddho dānapati anuppadānaratoti?
  
 Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṃ arahanto paṭhamaṃ anukampantā anukampessanti. 3 Yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ anukampantā anukampeyyuṃ.  Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṃ arahanto paṭhamaṃ anukampantā anukampessanti. 3 Yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ anukampantā anukampeyyuṃ. 
  
-1. Kaññevettha  machasaṃ 2. Idha dve purisāmachasaṃ 3. Anukampissanti  machasaṃ. +1. Kaññevettha  machasaṃ 2. Idha dve purisāmachasaṃ 3. Anukampissanti  machasaṃ. <span bjt_page #bjt.398>[BJT page 398]</span>  
- +
-<span bjt_page #bjt.398>[BJT page 398]</span>  +
  
 (2) Taṃ kiṃ maññasi sīha, kaṃ nu kho arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ: yo vā so puriso assaddho macchirī kadariyo paribhāsako, yo vā so <span pts_page #pts.080>[PTS page 080]</span> puriso saddho dānapati anuppadānaratoti? (2) Taṃ kiṃ maññasi sīha, kaṃ nu kho arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ: yo vā so puriso assaddho macchirī kadariyo paribhāsako, yo vā so <span pts_page #pts.080>[PTS page 080]</span> puriso saddho dānapati anuppadānaratoti?
Line 1722: Line 1617:
 (6) Taṃ kiṃ maññasi sīha, ko nu kho yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ <span pts_page #pts.081>[PTS page 081]</span> visārado upasaṅkameyya amaṅkubhūto, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti? (6) Taṃ kiṃ maññasi sīha, ko nu kho yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ <span pts_page #pts.081>[PTS page 081]</span> visārado upasaṅkameyya amaṅkubhūto, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?
  
-1. Kiṃtaṃ tassa  machasaṃ, +1. Kiṃtaṃ tassa  machasaṃ, <span bjt_page #bjt.400>[BJT page 400]</span>
  
-<span bjt_page #bjt.400>[BJT page 400]</span>  \\ 
 Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ so yaññadeva1 parisaṃ upasaṅkamissati, yadi khattīyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, so yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto.  Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ so yaññadeva1 parisaṃ upasaṅkamissati, yadi khattīyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, so yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. 
  
Line 1741: Line 1635:
 Evametaṃ sīha, evametaṃ sīha, dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.  Evametaṃ sīha, evametaṃ sīha, dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. 
  
-1. Yaṃ yadeva parisaṃ  machasaṃ+1. Yaṃ yadeva parisaṃ  machasaṃ <span bjt_page #bjt.402>[BJT page 402]</span>  
  
-<span bjt_page #bjt.402>[BJT page 402]</span>  +==== (5Arakkheyya suttaṃ) ====
  
-7. 2. 1. 5. \\ +<span para #para_7.2.1.5>[7.2.1.5]</span> (Sāvatthinidānaṃ) 5. Cattārimāni bhikkhave, tathāgatassa arakkheyyāni. Tīhi ca anupavajjo. 
-(Arakkheyya suttaṃ) +
- +
-(Sāvatthinidānaṃ)\\ +
-5. Cattārimāni bhikkhave, tathāgatassa arakkheyyāni. Tīhi ca anupavajjo. +
  
 Katamāni cattāri tathāgatassa arakkheyyāni: Katamāni cattāri tathāgatassa arakkheyyāni:
Line 1757: Line 1647:
 Imāni cattāri tathāgatassa arakkheyyāni  Imāni cattāri tathāgatassa arakkheyyāni 
  
-Katamehi tīhi anupavajjo\\ +Katamehi tīhi anupavajjo <span pts_page #pts.083>[PTS page 083]</span> 
-<span pts_page #pts.083>[PTS page 083]</span> \\+
 (1) Svākkhātadhammo bhikkhave, tathāgato. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi tvaṃ na2 svākkhātadhammo"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ3bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.  (1) Svākkhātadhammo bhikkhave, tathāgato. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi tvaṃ na2 svākkhātadhammo"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ3bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
  
 (2) Supaññattā kho pana me bhikkhave, sāvakānaṃ nibbānagāmiṇīpaṭipadā yathāpaṭipannā mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na supaññattā sāvakānaṃ nibbānagāmiṇī paṭipadā yathā paṭipannā tathāgatasāvakā4 āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ3 bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.  (2) Supaññattā kho pana me bhikkhave, sāvakānaṃ nibbānagāmiṇīpaṭipadā yathāpaṭipannā mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na supaññattā sāvakānaṃ nibbānagāmiṇī paṭipadā yathā paṭipannā tathāgatasāvakā4 āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ3 bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
  
-1. Cicchāājivo,  machasaṃ 2. Itipi te na  sīmu. 3. Etamahaṃ  machasaṃ 4: tavasāvakā  machasaṃ. +1. Cicchāājivo,  machasaṃ 2. Itipi te na  sīmu. 3. Etamahaṃ  machasaṃ 4: tavasāvakā  machasaṃ. <span bjt_page #bjt.404>[BJT page 404]</span>
  
-<span bjt_page #bjt.404>[BJT page 404]</span>  \\ 
 (3) Anekasatā kho pana me bhikkhave, sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na anekasatā sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ bhikkhave, <span pts_page #pts.084>[PTS page 084]</span> nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.  (3) Anekasatā kho pana me bhikkhave, sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na anekasatā sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ bhikkhave, <span pts_page #pts.084>[PTS page 084]</span> nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
  
 Imehi tīhi anupavajjo.  Imehi tīhi anupavajjo. 
  
-Imāni kho bhikkhave, cattāri tathāgatassa arakkheyyāni. Imehi tīhi anupavajjoti. \\ +Imāni kho bhikkhave, cattāri tathāgatassa arakkheyyāni. Imehi tīhi anupavajjoti. 
-7. 2. 1. 6. \\ + 
-(Kimbila sutta)+==== (6. Kimbila suttaṃ) ==== 
 + 
 +<span para #para_7.2.1.6>[7.2.1.6]</span> 6. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati veḷuvane. 1 Atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca:
  
-6. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati veḷuvane. 1 Atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca: \\ 
 "Ko nu kho bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti.  "Ko nu kho bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti. 
  
Line 1783: Line 1673:
 Ko pana bhante, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko, hotī, ti.  Ko pana bhante, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko, hotī, ti. 
  
-1. Niculavane  machasaṃ+1. Niculavane  machasaṃ <span bjt_page #bjt.406>[BJT page 406]</span>
  
-<span bjt_page #bjt.406>[BJT page 406]</span>  \\ 
 Idha kimbila tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṃ sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā.  Idha kimbila tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṃ sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā. 
  
-Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī, ti. +Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī, ti. <span pts_page #pts.085>[PTS page 085]</span>
  
-<span pts_page #pts.085>[PTS page 085]</span> \\ +==== (7. Sattadhamma suttaṃ) ====
-7. 2. 1. 7\\ +
-(Sattadhamma suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-7. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:+<span para #para_7.2.1.7>[7.2.1.7]</span> (Sāvatthinidānaṃ) 7. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:
  
 Idha bhikkhave, bhikkhū saddho hoti. Sīlavā hoti. Bahussuto hoti paṭisallīno hoti. Āraddhaviriyo hoti. Satimā hoti. Paññavā hoti.  Idha bhikkhave, bhikkhū saddho hoti. Sīlavā hoti. Bahussuto hoti paṭisallīno hoti. Āraddhaviriyo hoti. Satimā hoti. Paññavā hoti. 
Line 1801: Line 1687:
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
  
-71. 2. 8\\ +==== (8. Pacalāyana suttaṃ) ====
-(Pacalāyana suttaṃ)\\ +
-8. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavālamuttagāme1 pacalāyamāno nisinno hoti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṃ mahāmoggallānaṃ magadhesu kallavālamuttagāme pacalāyamānaṃ nisinnaṃ. Disvā seyyathāpi nāma balavā puriso sammiñjitaṃ2 vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito magadhesu kallavālamuttagāme āyasmato mahāmoggallānassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca. +
  
-1. Kallavālaputtagāme  machasaṃ 2. Samañjitaṃ machasaṃ. +<span para #para_7.1.2.8>[7.1.2.8]</span> 8. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavālamuttagāme1 pacalāyamāno nisinno hoti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṃ mahāmoggallānaṃ magadhesu kallavālamuttagāme pacalāyamānaṃ nisinnaṃ. Disvā seyyathāpi nāma balavā puriso sammiñjitaṃ2 vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito magadhesu kallavālamuttagāme āyasmato mahāmoggallānassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca.  
 + 
 +1. Kallavālaputtagāme  machasaṃ 2. Samañjitaṃ machasaṃ. <span bjt_page #bjt.408>[BJT page 408]</span> 
 + 
 +Pacalāyasi no tvaṃ moggallāna, pacalāyasi no tvaṃ moggallānāti. Evaṃ bhanteti.
  
-<span bjt_page #bjt.408>[BJT page 408]</span>  \\ 
-Pacalāyasi no tvaṃ moggallāna, pacalāyasi no tvaṃ moggallānāti. Evaṃ bhanteti. \\ 
 (1) Tasmātiha tvaṃ moggallāna yathā saññino1 te viharato taṃ middhaṃ okkamati, taṃ saññaṃ mā manasākāsi. <span pts_page #pts.086>[PTS page 086]</span> 2] taṃ saññaṃ mā bahulamakāsi. 3 Ṭhānaṃ kho panetaṃ moggallāna vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.  (1) Tasmātiha tvaṃ moggallāna yathā saññino1 te viharato taṃ middhaṃ okkamati, taṃ saññaṃ mā manasākāsi. <span pts_page #pts.086>[PTS page 086]</span> 2] taṃ saññaṃ mā bahulamakāsi. 3 Ṭhānaṃ kho panetaṃ moggallāna vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. 
  
-(2) No ce te evaṃ viharato taṃ middhaṃ pahīyetha. Tato tvaṃ moggallāna yathā sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkeyyāsi, anūvicāreyyāsi, manasānupekkheyyāsi. 4 Ṭhānaṃ kho panetaṃ vijjati, yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. \\+(2) No ce te evaṃ viharato taṃ middhaṃ pahīyetha. Tato tvaṃ moggallāna yathā sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkeyyāsi, anūvicāreyyāsi, manasānupekkheyyāsi. 4 Ṭhānaṃ kho panetaṃ vijjati, yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. 
 (3) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ kareyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.  (3) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ kareyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. 
  
Line 1818: Line 1705:
 (5) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā6 disā anuvilokeyyāsi. Nakkhattāni tārakarūpāni ullokeyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.  (5) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā6 disā anuvilokeyyāsi. Nakkhattāni tārakarūpāni ullokeyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. 
  
-(6) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, ālokasaññaṃ manasikareyyāsi, divāsaññaṃ adhiṭṭheyyāsi. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena7 cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. \\ +(6) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, ālokasaññaṃ manasikareyyāsi, divāsaññaṃ adhiṭṭheyyāsi. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena7 cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. <span pts_page #pts.087>[PTS page 087]</span> 
-<span pts_page #pts.087>[PTS page 087]</span> +
  
 (7) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, pacchāpuresaññi caṅkamaṃ adhiṭṭheyyāsi antogatehi indriyehi abahigatena mānasena. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.  (7) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, pacchāpuresaññi caṅkamaṃ adhiṭṭheyyāsi antogatehi indriyehi abahigatena mānasena. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha. 
  
-No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Paṭibuddheneva8 te moggallāna, khippaṃyeva paccuṭṭhātabbaṃ: na seyyasukhaṃ na phassasukhaṃ na middhasukhaṃ anuyutto viharissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ. \\ +No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Paṭibuddheneva8 te moggallāna, khippaṃyeva paccuṭṭhātabbaṃ: na seyyasukhaṃ na phassasukhaṃ na middhasukhaṃ anuyutto viharissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ.
-1. Saññissa  machasaṃ, 2 manasikareyyāsi  syā 3. Taṃsaññaṃmābahulaṃkareyyāsi syā. 4. Anupekkheyyāsi  machasaṃ. 5. Āviñcheyyāsi  machasaṃ. 6. Apanijitvā  aṭṭhakathāyaṃ, parimajjitvā  machasaṃ, syā. 7. Vivaṭṭena syā. 8. Paṭibuddhenaca  machasaṃ. +
  
-<span bjt_page #bjt.410>[BJT page 410]</span>  +1. Saññissa  machasaṃ, 2 manasikareyyāsi  syā 3. Taṃsaññaṃmābahulaṃkareyyāsi syā. 4. Anupekkheyyāsi  machasaṃ. 5. Āviñcheyyāsi  machasaṃ. 6. Apanijitvā  aṭṭhakathāyaṃ, parimajjitvā  machasaṃ, syā. 7. Vivaṭṭena syā. 8. Paṭibuddhenaca  machasaṃ. <span bjt_page #bjt.410>[BJT page 410]</span>  
  
 Tasmātiha moggallāna evaṃ sikkhitabbaṃ: na uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ.  Tasmātiha moggallāna evaṃ sikkhitabbaṃ: na uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ. 
Line 1832: Line 1717:
 Sace moggallāna, bhikkhū uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamati, santi hi moggallāna, kulesu kiccakaraṇīyānī yena1 manussā āgataṃ bhikkhūṃ na manasikaronti. Tatra bhikkhussa evaṃ hoti: kosudāni2 maṃ imasmiṃ kule paribhindi. Virattarūpādāni me manussāti. 3 Itissa alābhena maṅkubhāvo. Maṅkubhūtassa uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā.  Sace moggallāna, bhikkhū uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamati, santi hi moggallāna, kulesu kiccakaraṇīyānī yena1 manussā āgataṃ bhikkhūṃ na manasikaronti. Tatra bhikkhussa evaṃ hoti: kosudāni2 maṃ imasmiṃ kule paribhindi. Virattarūpādāni me manussāti. 3 Itissa alābhena maṅkubhāvo. Maṅkubhūtassa uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā. 
  
-Tasmātiha moggallāna, evaṃ sikkhitabbaṃ: na viggāhikakathaṃ kathessāmiti. \\+Tasmātiha moggallāna, evaṃ sikkhitabbaṃ: na viggāhikakathaṃ kathessāmiti. 
 Evaṃ hi te moggallāna, sikkhitabbaṃ. Viggāhikāya moggallāna kathāya sati kathābāhullaṃ pāṭikaṅkhaṃ. Kathābāhulle sati uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā.  Evaṃ hi te moggallāna, sikkhitabbaṃ. Viggāhikāya moggallāna kathāya sati kathābāhullaṃ pāṭikaṅkhaṃ. Kathābāhulle sati uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā. 
  
Line 1843: Line 1729:
 So sabbaṃ dhammaṃ abhijānāti. So sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānu passī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissāggānupassī viharanto na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃyeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.  So sabbaṃ dhammaṃ abhijānāti. So sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānu passī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissāggānupassī viharanto na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃyeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
  
-1. Yehi machasaṃ 2. Kosunāmaidāni  machasaṃ 3. Cirattarūpādāni me mayi manussā  machasaṃ +1. Yehi machasaṃ 2. Kosunāmaidāni  machasaṃ 3. Cirattarūpādāni me mayi manussā  machasaṃ <span bjt_page #bjt.412>[BJT page 412]</span>  
- +
-<span bjt_page #bjt.412>[BJT page 412]</span>  +
  
 Ettāvatā kho moggallāna, bhikkhū saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno. Seṭṭho devamanussānanti.  Ettāvatā kho moggallāna, bhikkhū saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno. Seṭṭho devamanussānanti. 
  
-72. 1. 9+==== (9Māpuññabhāyi suttaṃ) ====
  
-(Māpuññabhāyi suttaṃ)\\ +<span para #para_7.2.1.9>[7.2.1.9]</span> (Sāvatthinidānaṃ) 9. Mā bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ <span pts_page #pts.089>[PTS page 089]</span> bhikkhave, adhivacanaṃ yadidaṃ puññanti. 1. Abhijānāmi kho panāhaṃ bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Sattavassāni mettaṃ cittaṃ2 bhāvesiṃ. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe3 nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamānassudāhaṃ4 bhikkhave, loke ābhassarūpago homi. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi. Tatra sudaṃ bhikkhave, (sattakkhattuṃ) brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo. Anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ bhikkhave, imāni sattaratanānī ahesuṃ. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho pana me bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. Sohaṃ imaṃ paṭhaviṃ 5 sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasinti. 6
-(Sāvatthinidānaṃ)+
  
-9Mā bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ <span pts_page #pts.089>[PTS page 089]</span> bhikkhave, adhivacanaṃ yadidaṃ puññanti. 1. Abhijānāmi kho panāhaṃ bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Sattavassāni mettaṃ cittaṃ2 bhāvesiṃ. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe3 nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamānassudāhaṃ4 bhikkhave, loke ābhassarūpago homi. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi. Tatra sudaṃ bhikkhave, (sattakkhattuṃ) brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo. Anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ bhikkhave, imāni sattaratanānī ahesuṃ. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho pana me bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. Sohaṃ imaṃ paṭhaviṃ 5 sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasinti. 6+41Passa puññānaṃ vipākaṃ kusalānaṃ sukhesino7
  
-41. Passa puññānaṃ vipākaṃ kusalānaṃ sukhesino7\\ +Mettaṃ cittaṃ vībhāvetvā sattavassāni bhikkhave, 
-Mettaṃ cittaṃ vībhāvetvā sattavassāni bhikkhave, \\ + 
-Satta saṃvaṭṭa vivaṭṭakappe nayimaṃ lokaṃ punāgamaṃ. +Satta saṃvaṭṭa vivaṭṭakappe nayimaṃ lokaṃ punāgamaṃ. <span pts_page #pts.090>[PTS page 090]</span> 
 + 
 +42. Saṃvaṭṭamāne lokambhi homi ābhassarūpago,
  
-<span pts_page #pts.090>[PTS page 090]</span> \\ 
-42. Saṃvaṭṭamāne lokambhi homi ābhassarūpago, \\ 
 Vivaṭṭamāne lokambhi suññaṃ brahmūpago8 ahuṃ.  Vivaṭṭamāne lokambhi suññaṃ brahmūpago8 ahuṃ. 
  
-43. Sattakkhattuṃ mahābrahmā vasavatti tadā ahuṃ. \\+43. Sattakkhattuṃ mahābrahmā vasavatti tadā ahuṃ. 
 Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ
  
-44. Cakkavatti ahuṃ rājā jambudīpassa issaro\\+44. Cakkavatti ahuṃ rājā jambudīpassa issaro 
 Muddhāvasitto khattiyo manussādhipatī ahuṃ.  Muddhāvasitto khattiyo manussādhipatī ahuṃ. 
  
-45. Adaṇḍena asatthena vijeyya paṭhaviṃ imaṃ\\+45. Adaṇḍena asatthena vijeyya paṭhaviṃ imaṃ 
 Asāhasena dhammena samena anusāsiyaṃ. 9 Asāhasena dhammena samena anusāsiyaṃ. 9
  
-46. Dhammena rajjaṃ kāretvā asmiṃ paṭhavimaṇḍale10\\+46. Dhammena rajjaṃ kāretvā asmiṃ paṭhavimaṇḍale10 
 Mahaddhane mahābhoge aḍḍhe ajāyisaṃ11 kule Mahaddhane mahābhoge aḍḍhe ajāyisaṃ11 kule
  
-1. Puññānanti machasaṃ 2. Mettacittaṃ  syā. 3. Sattasaṃvaṭṭakappe  sīmu\\ +1. Puññānanti machasaṃ 2. Mettacittaṃ  syā. 3. Sattasaṃvaṭṭakappe  sīmu
-4. Saṃvaṭṭamānesudāhaṃ  syā. 5. So imaṃ paṭhaviṃ  sīmu. 6. Ajjhāvasati  sīmu. 7. Sukhesinaṃ  sīmu. 8. Suññabrahamūpago  machasaṃ, syā. 9. Manusāsitaṃ  machasaṃ, syā manusāsiṃ[pts.] Manusāsiyaṃ katthaci. 10. Puthavimaṇḍalesīmu. 11 Ajāyihaṃmachasaṃ +
  
-<span bjt_page #bjt.414>[BJT page 414]</span>  +4. Saṃvaṭṭamānesudāhaṃ  syā. 5. So imaṃ paṭhaviṃ  sīmu. 6. Ajjhāvasati  sīmu. 7. Sukhesinaṃ  sīmu. 8. Suññabrahamūpago  machasaṃ, syā. 9. Manusāsitaṃ  machasaṃ, syā manusāsiṃ[pts.] Manusāsiyaṃ katthaci. 10. Puthavimaṇḍalesīmu. 11 Ajāyihaṃmachasaṃ <span bjt_page #bjt.414>[BJT page 414]</span>   
 + 
 +47. Sabbakāmehi sampanno ratanehi ca sattahi,
  
-47. Sabbakāmehi sampanno ratanehi ca sattahi, \\ 
 Buddhā saṅgāhakā loke tehi etaṃ1 sudesitaṃ.  Buddhā saṅgāhakā loke tehi etaṃ1 sudesitaṃ. 
  
-48. Esa2 hetumahantassa pathavyo3 yena vuccati. \\+48. Esa2 hetumahantassa pathavyo3 yena vuccati. 
 Pahūtavittūpakaraṇo rājā homi4 patāpavā Pahūtavittūpakaraṇo rājā homi4 patāpavā
  
-49. Iddhimā yasavā homi jambusaṇḍassa issaro. \\ +49. Iddhimā yasavā homi jambusaṇḍassa issaro. 
-Ko sutvā nappasīdeyya api kaṇhābhijātiyo. + 
 +Ko sutvā nappasīdeyya api kaṇhābhijātiyo. <span pts_page #pts.091>[PTS page 091]</span> 
 + 
 +50. Tasmā hi atthakāmena5 mahattamabhikaṅkhatā6
  
-<span pts_page #pts.091>[PTS page 091]</span> \\ 
-50. Tasmā hi atthakāmena5 mahattamabhikaṅkhatā6\\ 
 Saddhammo garukātabbo saraṃ buddhāna sāsanaṃ.  Saddhammo garukātabbo saraṃ buddhāna sāsanaṃ. 
  
-7. 2. 1. 10\\ +==== (10. Sattabhariyā suttaṃ) ==== 
-(Sattabhariyā suttaṃ)\\ + 
-10. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. * Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. +<span para #para_7.2.1.10>[7.2.1.10]</span> 10. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. * Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. 
  
 Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
Line 1912: Line 1801:
 Na kho ahaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.  Na kho ahaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. 
  
-1. Tehenaṃ  katthaciṃ 2. Eso  machasaṃ, 3. Puthaveyyā sīmu 4. Hoti machasaṃ 5. Attakāmena  sīmu. 6. Mahatthamabhikaṅkhatā  sīmu. *Ayaṃ pāṭho marammapotthake nadissate.  +1. Tehenaṃ  katthaciṃ 2. Eso  machasaṃ, 3. Puthaveyyā sīmu 4. Hoti machasaṃ 5. Attakāmena  sīmu. 6. Mahatthamabhikaṅkhatā  sīmu. *Ayaṃ pāṭho marammapotthake nadissate. <span bjt_page #bjt.416>[BJT page 416]</span>  
- +
-<span bjt_page #bjt.416>[BJT page 416]</span>  +
  
 Sādhu me bhante, bhagavā tathā dhammaṃ desetu, yathā ahaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.  Sādhu me bhante, bhagavā tathā dhammaṃ desetu, yathā ahaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. 
Line 1920: Line 1807:
 Tena hi sujāte, sūṇāhi, sādhukaṃ manasikarohi, bhāsissāmiti. Evaṃ bhanteti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca: Tena hi sujāte, sūṇāhi, sādhukaṃ manasikarohi, bhāsissāmiti. Evaṃ bhanteti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca:
  
-51. Paduṭṭhacittā ahitānukampinī\\ +51. Paduṭṭhacittā ahitānukampinī 
-Aññesu rattā atimaññate patiṃ, \\ + 
-Dhanena kītassa vadhāya ussukā, \\ +Aññesu rattā atimaññate patiṃ, 
-Yā evarūpā purisassa bhariyā\\+ 
 +Dhanena kītassa vadhāya ussukā, 
 + 
 +Yā evarūpā purisassa bhariyā 
 Vadhakā ca bhariyāti ca sā pavuccati Vadhakā ca bhariyāti ca sā pavuccati
  
-52. Yaṃ itthiyā vindati sāmiko dhanaṃ\\ +52. Yaṃ itthiyā vindati sāmiko dhanaṃ 
-Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ, \\ + 
-Appampi tasmā1 apahātumicchati, \\ +Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ, 
-Yā evarūpā purisassa bhariyā\\+ 
 +Appampi tasmā1 apahātumicchati, 
 + 
 +Yā evarūpā purisassa bhariyā 
 Cori ca bhariyāti ca sā pavuccati.  Cori ca bhariyāti ca sā pavuccati. 
  
-53. Akammakāmā alasā mahagghasā\\ +53. Akammakāmā alasā mahagghasā 
-Pharusā caṇḍī ca duruttavādinī, \\ + 
-Uṭṭhāyakānaṃ abhibhuyya vattati, \\ +Pharusā caṇḍī ca duruttavādinī, 
-Yā evarūpā purisassa bhariyā\\ + 
-Ayyā ca bhariyāti ca sā pavuccati. +Uṭṭhāyakānaṃ abhibhuyya vattati, 
 + 
 +Yā evarūpā purisassa bhariyā 
 + 
 +Ayyā ca bhariyāti ca sā pavuccati. <span pts_page #pts.093>[PTS page 093]</span> 
 + 
 +54. Yā sabbadā hoti hitānukampinī 
 + 
 +Mātāva puttaṃ anurakkhate patiṃ, 
 + 
 +Tato dhanaṃ sambhatamassa rakkhati, 
 + 
 +Yā evarūpā purisassa bhariyā
  
-<span pts_page #pts.093>[PTS page 093]</span> \\ 
-54. Yā sabbadā hoti hitānukampinī\\ 
-Mātāva puttaṃ anurakkhate patiṃ, \\ 
-Tato dhanaṃ sambhatamassa rakkhati, \\ 
-Yā evarūpā purisassa bhariyā\\ 
 Mātā ca bhariyāti ca sā pavuccati.  Mātā ca bhariyāti ca sā pavuccati. 
  
-55. Yathāpi jeṭṭhe2 bhaginī kaniṭṭhā\\ +55. Yathāpi jeṭṭhe2 bhaginī kaniṭṭhā 
-Sagāravā hoti sakamhi sāmike, \\ + 
-Hirimanā3 bhattuvasānuvattīnī, \\ +Sagāravā hoti sakamhi sāmike, 
-Yā evarūpā purisassa bhariyā\\+ 
 +Hirimanā3 bhattuvasānuvattīnī, 
 + 
 +Yā evarūpā purisassa bhariyā 
 Bhagini ca bhariyāti ca sā pavuccati.  Bhagini ca bhariyāti ca sā pavuccati. 
  
-56. Yā cīdha disvāna patiṃ pamodati\\ +56. Yā cīdha disvāna patiṃ pamodati 
-Sakhī sakhāraṃva cirassamāgataṃ, \\ + 
-Koleyyakā sīlavatī patibbatā, \\ +Sakhī sakhāraṃva cirassamāgataṃ, 
-Yā eva rūpā purisassa bhariyā\\+ 
 +Koleyyakā sīlavatī patibbatā, 
 + 
 +Yā eva rūpā purisassa bhariyā 
 Sakhī ca bhariyāti ca sā pavuccati.  Sakhī ca bhariyāti ca sā pavuccati. 
  
-57. Akkuddhasantā4 vadhadaṇḍatajjitā, \\ +57. Akkuddhasantā4 vadhadaṇḍatajjitā, 
-Aduṭṭhacittā patino titikkhati, \\ + 
-Akkodhanā bhattuvasānuvattīnī, \\ +Aduṭṭhacittā patino titikkhati, 
-Yā evarūpā purisassa bhariyā\\+ 
 +Akkodhanā bhattuvasānuvattīnī, 
 + 
 +Yā evarūpā purisassa bhariyā 
 Dāsī ca bhariyāti ca sā pavuccati.  Dāsī ca bhariyāti ca sā pavuccati. 
  
-1. Appampi tassa  machasaṃ, appampissa katthaci. 2. Jeṭṭhā sīmū. 3. Hirīmatāsīmu. 4. Akkuṭṭhasantā  jātaka aṭṭhakathā. +1. Appampi tassa  machasaṃ, appampissa katthaci. 2. Jeṭṭhā sīmū. 3. Hirīmatāsīmu. 4. Akkuṭṭhasantā  jātaka aṭṭhakathā. <span bjt_page #bjt.418>[BJT page 418]</span>   
 + 
 +58. Yā cīdha bhariyā vadhakāti vuccati, 
 + 
 +Cori ca ayyāti ca yā pavuccati,
  
-<span bjt_page #bjt.418>[BJT page 418]</span>  +Dussīlarūpā pharusā anādarā
  
-58. Yā cīdha bhariyā vadhakāti vuccati, \\ 
-Cori ca ayyāti ca yā pavuccati, \\ 
-Dussīlarūpā pharusā anādarā\\ 
 Kāyassa bhedā nirayaṃ vajanti tā.  Kāyassa bhedā nirayaṃ vajanti tā. 
  
-59. Yā cīdha mātā bhaginī sakhī ca\\ +59. Yā cīdha mātā bhaginī sakhī ca 
-Dāsī ca bhariyāti ca yā pavuccati, \\ + 
-Sīle ṭhitattā cirarattasaṃvutā\\+Dāsī ca bhariyāti ca yā pavuccati, 
 + 
 +Sīle ṭhitattā cirarattasaṃvutā 
 Kāyassa bhedā sugatiṃ vajanti tā.  Kāyassa bhedā sugatiṃ vajanti tā. 
  
 Imā kho sujāte satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamāti? <span pts_page #pts.094>[PTS page 094]</span> ajjatagge maṃ bhante, bhagavā dāsi samaṃ sāmikassa bhariyaṃ dhāretūti.  Imā kho sujāte satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamāti? <span pts_page #pts.094>[PTS page 094]</span> ajjatagge maṃ bhante, bhagavā dāsi samaṃ sāmikassa bhariyaṃ dhāretūti. 
  
-7. 2. 1. 11\\ +==== (11. Kodhana suttaṃ) ==== 
-(Kodhana suttaṃ)\\ + 
-(Sāvatthinidānaṃ)+<span para #para_7.2.1.11>[7.2.1.11]</span> (Sāvatthinidānaṃ)
  
 11. Sattime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta: 11. Sattime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta:
Line 1987: Line 1905:
 (1) Idha bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dubbaṇṇo assāti. Taṃ kissa hetu: na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.  (1) Idha bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dubbaṇṇo assāti. Taṃ kissa hetu: na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. 
  
-(2) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dukkhaṃ sayeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so pallaṅke seti goṇakatthate paṭikatthate paṭalikatthate kādalimigapavarapaccattharaṇe sauttaracchade ubhato lohitakūpadhāne, atha kho so dukkhaṃyeva seti kodhābhibhūto. Ayaṃ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.  +(2) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dukkhaṃ sayeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so pallaṅke seti goṇakatthate paṭikatthate paṭalikatthate kādalimigapavarapaccattharaṇe sauttaracchade ubhato lohitakūpadhāne, atha kho so dukkhaṃyeva seti kodhābhibhūto. Ayaṃ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. <span bjt_page #bjt.420>[BJT page 420]</span>  
- +
-<span bjt_page #bjt.420>[BJT page 420]</span>  +
  
 (3) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na pacurattho assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa pacuratthatāya <span pts_page #pts.095>[PTS page 095]</span> nandatī. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Anatthampi gahetvā attho me gahitoti maññati. Atthampi gahetvā anattho me gahitoti maññati. Tassime dhammā aññamaññaṃ vipaccanīkā gahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti kodhābhibhūtassa. Ayaṃ kho bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.  (3) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na pacurattho assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa pacuratthatāya <span pts_page #pts.095>[PTS page 095]</span> nandatī. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Anatthampi gahetvā attho me gahitoti maññati. Atthampi gahetvā anattho me gahitoti maññati. Tassime dhammā aññamaññaṃ vipaccanīkā gahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti kodhābhibhūtassa. Ayaṃ kho bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. 
Line 1997: Line 1913:
 (5) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na yasavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa yasavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yopissa so hoti yaso appamādādhigato tamhāpi dhaṃsati kodhābhibhūto. Ayaṃ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.  (5) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na yasavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa yasavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yopissa so hoti yaso appamādādhigato tamhāpi dhaṃsati kodhābhibhūto. Ayaṃ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. 
  
-(6) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na mittavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa mittavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yepissa te honti mittāmaccā ñātisālohitā, tepi ārakā taṃ parivajjentī kodhābhibhūtaṃ. Ayaṃ bhikkhave, \\ +(6) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na mittavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa mittavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yepissa te honti mittāmaccā ñātisālohitā, tepi ārakā taṃ parivajjentī kodhābhibhūtaṃ. Ayaṃ bhikkhave,
-Chaṭṭho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. +
  
-<span pts_page #pts.096>[PTS page 096]</span> \\ +Chaṭṭho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. <span pts_page #pts.096>[PTS page 096]</span>
-(7) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ kāyassa bhedā parammaraṇa apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhuto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā so vācāya duccharitaṃ caritvā so manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Kodhābhi bhūto. Ayaṃ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. +
  
-<span bjt_page #bjt.422>[BJT page 422]</span>  +(7) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ kāyassa bhedā parammaraṇa apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhuto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā so vācāya duccharitaṃ caritvā so manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Kodhābhi bhūto. Ayaṃ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. <span bjt_page #bjt.422>[BJT page 422]</span>   
 + 
 +Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti. 
 + 
 +60. Kodhano dubbaṇṇo hoti atho dukkhampi seti so
  
-Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti. \\ 
-60. Kodhano dubbaṇṇo hoti atho dukkhampi seti so\\ 
 Atho atthaṃ gahetvāna anatthaṃ adhipajjati. 1 Atho atthaṃ gahetvāna anatthaṃ adhipajjati. 1
  
-61. Tato kāyena vācāya vadhaṃ2 katvāna kodhano, \\+61. Tato kāyena vācāya vadhaṃ2 katvāna kodhano, 
 Kodhābhibhūto puriso dhanajāniṃ nigacchati,  Kodhābhibhūto puriso dhanajāniṃ nigacchati, 
  
-62. Kodhasammadasammatto āyasakayyaṃ nigacchati\\+62. Kodhasammadasammatto āyasakayyaṃ nigacchati 
 Ñātimittā suhajjā ca parivajjenti kodhanaṃ.  Ñātimittā suhajjā ca parivajjenti kodhanaṃ. 
  
-63. Anatthajanano kodho kodho cittappakopano, \\+63. Anatthajanano kodho kodho cittappakopano, 
 Bhayamantarato jātaṃ taṃ jano nāvabujjhati.  Bhayamantarato jātaṃ taṃ jano nāvabujjhati. 
  
-64. Kuddho atthaṃ na jānāti kūddho dhammaṃ na passati, \\ +64. Kuddho atthaṃ na jānāti kūddho dhammaṃ na passati, 
-Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ. + 
 +Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ. <span pts_page #pts.097>[PTS page 097]</span> 
 + 
 +65. Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ,
  
-<span pts_page #pts.097>[PTS page 097]</span> \\ 
-65. Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ, \\ 
 Pacchā so vigate kodhe aggidaḍḍhova tappati.  Pacchā so vigate kodhe aggidaḍḍhova tappati. 
  
-66. Dummaṅkuyaṃ sadasseti dhūmaggi viya pāvako3\\+66. Dummaṅkuyaṃ sadasseti dhūmaggi viya pāvako3 
 Yato patāyatī kodho yena kujjhanti mānavā.  Yato patāyatī kodho yena kujjhanti mānavā. 
  
-67. Nāssa hiri na ottappaṃ na vāco hoti gāravo, \\+67. Nāssa hiri na ottappaṃ na vāco hoti gāravo, 
 Kodhena abhibhūtassa na dīpaṃ hoti kiñcanaṃ.  Kodhena abhibhūtassa na dīpaṃ hoti kiñcanaṃ. 
  
-68. Tapanīyāni kammāni yāni dhammehi ārakā, \\+68. Tapanīyāni kammāni yāni dhammehi ārakā, 
 Tāni ārocayissāmi taṃ suṇātha yathā tathaṃ: Tāni ārocayissāmi taṃ suṇātha yathā tathaṃ:
  
-69. Kuddhohi pitaraṃ hanti kuddho hanti samātaraṃ, \\+69. Kuddhohi pitaraṃ hanti kuddho hanti samātaraṃ, 
 Kuddho hi brahmaṇaṃ hanti hanti kuddho puthujjanaṃ.  Kuddho hi brahmaṇaṃ hanti hanti kuddho puthujjanaṃ. 
  
-70. Yāya mātu bhato poso imaṃ lokaṃ avekkhati, \\+70. Yāya mātu bhato poso imaṃ lokaṃ avekkhati, 
 Tampi pāṇadadiṃ santiṃ hanti kuddho puthujjano.  Tampi pāṇadadiṃ santiṃ hanti kuddho puthujjano. 
  
-71. Attūpamāya4 te sattā attā hi paramaṃ5 piyo, \\+71. Attūpamāya4 te sattā attā hi paramaṃ5 piyo, 
 Hanti kuddho puthuttānaṃ nānārūpesu mucchito,  Hanti kuddho puthuttānaṃ nānārūpesu mucchito, 
  
-72. Asinā hantī attānaṃ visaṃ khādanti mucchitā, \\ +72. Asinā hantī attānaṃ visaṃ khādanti mucchitā, 
-Rajjuyā6 bajjha mīyanti pabbatāmapi kandare. + 
 +Rajjuyā6 bajjha mīyanti pabbatāmapi kandare. <span pts_page #pts.098>[PTS page 098]</span> 
 + 
 +73. Bhūtabhaccāni kammāni attamāraṇīyānī ca,
  
-<span pts_page #pts.098>[PTS page 098]</span> \\ 
-73. Bhūtabhaccāni kammāni attamāraṇīyānī ca, \\ 
 Karontā nāvabujjhanti kodhajāto parābhavo Karontā nāvabujjhanti kodhajāto parābhavo
  
-74. Itā, yaṃ kodharūpena maccupāso guhāsayo7\\+74. Itā, yaṃ kodharūpena maccupāso guhāsayo7 
 Taṃ damena samucchinde paññā viriyena diṭṭhiyā.  Taṃ damena samucchinde paññā viriyena diṭṭhiyā. 
  
-1. Adhigacchati sīmu. Paṭipajjati  machasaṃ, syā. 2. Vaṇaṃ [pts. 3.] Dummaṅkuyaṃ padasseti dhūmaṃ dhūmiva pāvako,  machasaṃ 4. Attūpamāhi  machasaṃ 5. Paramo  machasaṃ 6. Rajjubaddhā sīmu. 7. Guhāsamo  sīmu. +1. Adhigacchati sīmu. Paṭipajjati  machasaṃ, syā. 2. Vaṇaṃ [pts. 3.] Dummaṅkuyaṃ padasseti dhūmaṃ dhūmiva pāvako,  machasaṃ 4. Attūpamāhi  machasaṃ 5. Paramo  machasaṃ 6. Rajjubaddhā sīmu. 7. Guhāsamo  sīmu. <span bjt_page #bjt.424>[BJT page 424]</span>  
  
-<span bjt_page #bjt.424>[BJT page 424]</span>  +75Ekametaṃ akusalaṃ samucchindetha paṇḍito,
  
-75. Ekametaṃ akusalaṃ samucchindetha paṇḍito, \\ 
 Tatheva dhamme sikkhetha mā no dummaṅkuyaṃ ahu.  Tatheva dhamme sikkhetha mā no dummaṅkuyaṃ ahu. 
  
-76. Vītakodhā anāyāsā vītamohā anussukā, \\+76. Vītakodhā anāyāsā vītamohā anussukā, 
 Dantā kodhaṃ pahatvāna parinibbanti anāsavāti.  Dantā kodhaṃ pahatvāna parinibbanti anāsavāti. 
  
 Abyākata vaggo niṭṭhito.  Abyākata vaggo niṭṭhito. 
  
-Tassuddānaṃ:\\ +Tassuddānaṃ: 
-Abyākato purisagati tissasīhārakkheyya1 kimbilo\\+ 
 +Abyākato purisagati tissasīhārakkheyya1 kimbilo 
 Sattapacalāyana māpuñña  bhariyākodhanekādasā, ti. 2 Sattapacalāyana māpuñña  bhariyākodhanekādasā, ti. 2
  
-1. Sīharakkhitapañcamaṃ  sīmu, machasaṃ 2. Tatra vata maṃ kimbilo satta bhariyāya kodhanā sīmu. Kimilaṃ satta pacalā mettā bhariyā kodhekādasāti  machasaṃ+1. Sīharakkhitapañcamaṃ  sīmu, machasaṃ 2. Tatra vata maṃ kimbilo satta bhariyāya kodhanā sīmu. Kimilaṃ satta pacalā mettā bhariyā kodhekādasāti  machasaṃ <span bjt_page #bjt.426>[BJT page 426]</span> <span pts_page #pts.099>[PTS page 099]</span>
  
-<span bjt_page #bjt.426>[BJT page 426]</span>  \\ +===== 2. Mahāvaggo ===== 
-<span pts_page #pts.099>[PTS page 099]</span> +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v02>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v02]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v02_att|att]]</span></div>
  
-2Mahāvaggo\\ +==== (1. Hirottappa suttaṃ) ====
-7. 2. 2. 1\\ +
-(Hirottappa suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-12. Hirottappe bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. +<span para #para_7.2.2.1>[7.2.2.1]</span> (Sāvatthinidānaṃ) 12. Hirottappe bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
  
 Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.  Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
Line 2085: Line 2013:
 Hirottappe bhikkhave sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro, indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.  Hirottappe bhikkhave sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro, indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. 
  
-Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro indriyasaṃvaresati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. \\ +Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro indriyasaṃvaresati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. <span pts_page #pts.100>[PTS page 100]</span> 
-<span pts_page #pts.100>[PTS page 100]</span> +
  
-7. 2. 2. 2. \\ +==== (2. Sattasuriyuggamana suttaṃ) ====
-(Sattasuriyuggamana suttaṃ)+
  
-13. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: \\ +<span para #para_7.2.2.2>[7.2.2.2]</span> 13. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
-1. Sīlesu asati  sīmu. +
  
-<span bjt_page #bjt.428>[BJT page 428]</span>  +1. Sīlesu asati  sīmu. <span bjt_page #bjt.428>[BJT page 428]</span>  
  
 Aniccā bhikkhave, saṅkhārā, addhuvā bhikkhave, saṅkhārā, anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.  Aniccā bhikkhave, saṅkhārā, addhuvā bhikkhave, saṅkhārā, anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ. 
Line 2104: Line 2029:
 Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabba saṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.  Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabba saṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ. 
  
-Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātubhavati. Dutiyassa bhikkhave, suriyassa pātubhāvā yā tā kunnadiyo2 kussubbhā3 tā ussussanti, visussanti, na bhavanti. +Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātubhavati. Dutiyassa bhikkhave, suriyassa pātubhāvā yā tā kunnadiyo2 kussubbhā3 tā ussussanti, visussanti, na bhavanti. <span pts_page #pts.101>[PTS page 101]</span>
  
-<span pts_page #pts.101>[PTS page 101]</span> \\ 
 Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā. Yāvañcidaṃ bhikkhave alameva sabba saṅkhāresu nibbindituṃ alaṃ virajjituṃ. Alaṃ vimuccituṃ.  Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā. Yāvañcidaṃ bhikkhave alameva sabba saṅkhāresu nibbindituṃ alaṃ virajjituṃ. Alaṃ vimuccituṃ. 
  
Line 2117: Line 2041:
 Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.  Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ. 
  
-1. Osadhītiṇavanappatayo  machasaṃ 2. Yā kāci kunnadiyo  machasaṃ 3. Kusobbhā  machasaṃ 4. Pavattanti  machasaṃ 5. Mandākīniyā  machasaṃ +1. Osadhītiṇavanappatayo  machasaṃ 2. Yā kāci kunnadiyo  machasaṃ 3. Kusobbhā  machasaṃ 4. Pavattanti  machasaṃ 5. Mandākīniyā  machasaṃ <span bjt_page #bjt.430>[BJT page 430]</span>  
- +
-<span bjt_page #bjt.430>[BJT page 430]</span>  +
  
 Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo suriyo pātubhavati. Pañcamassa bhikkhave, suriyassa pātubhāvā yojanasatikānipī mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojana satikānipi mahāsamudde udakāni ogacchanti, catutthayojana satikānipi mahāsamudde udakāni ogacchanti, vvvpaṃcamayojana satikānipi mahā samudde udakāni ogacchanti ṣaḍvvvyojana satikānipi mahā samudde udakāni ogacchanti, sattayojana satikānipi mahāsamudde udakāni ogacchanti, sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi pañcatālampi catutālampi titālampi dvitālampi <span pts_page #pts.102>[PTS page 102]</span> tālamattampi mahāsamudde udakaṃ saṇṭhāti, sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisamipi mahāsamudde udakaṃ saṇṭhāti, pañcaporisampi mahāsamudde udakaṃ saṇṭhāti, catuporisampi mahāsamudde udakaṃ saṇṭhāti, tiporisampi mahāsamudde udakaṃ saṇṭhāti, dviporisampi mahāsamudde udakaṃ saṇṭhāti, tāla porisampi mahāsamudde udakaṃ saṇṭhāti, aḍḍhaporisamattampi mahāsamudde udakaṃ saṇṭhāti, kaṭīmattampi mahāsamudde udakaṃ saṇṭhāti, jaṇṇukāmattampi mahāsamudde udakaṃ saṇṭhāti, gopphakamattampi mahāsamudda udakaṃ saṇṭhāti.  Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo suriyo pātubhavati. Pañcamassa bhikkhave, suriyassa pātubhāvā yojanasatikānipī mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojana satikānipi mahāsamudde udakāni ogacchanti, catutthayojana satikānipi mahāsamudde udakāni ogacchanti, vvvpaṃcamayojana satikānipi mahā samudde udakāni ogacchanti ṣaḍvvvyojana satikānipi mahā samudde udakāni ogacchanti, sattayojana satikānipi mahāsamudde udakāni ogacchanti, sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi pañcatālampi catutālampi titālampi dvitālampi <span pts_page #pts.102>[PTS page 102]</span> tālamattampi mahāsamudde udakaṃ saṇṭhāti, sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisamipi mahāsamudde udakaṃ saṇṭhāti, pañcaporisampi mahāsamudde udakaṃ saṇṭhāti, catuporisampi mahāsamudde udakaṃ saṇṭhāti, tiporisampi mahāsamudde udakaṃ saṇṭhāti, dviporisampi mahāsamudde udakaṃ saṇṭhāti, tāla porisampi mahāsamudde udakaṃ saṇṭhāti, aḍḍhaporisamattampi mahāsamudde udakaṃ saṇṭhāti, kaṭīmattampi mahāsamudde udakaṃ saṇṭhāti, jaṇṇukāmattampi mahāsamudde udakaṃ saṇṭhāti, gopphakamattampi mahāsamudda udakaṃ saṇṭhāti. 
Line 2133: Line 2055:
 Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dighassa addhuno accayena sattamo suriyo pātubhavati. <span pts_page #pts.103>[PTS page 103]</span> sattamassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā ādippanti, pajjalanti, ekajālā bhavanti. Imissā ca bhikkhave, mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ aggi vātena khittā yāva brahmalokāpi gacchanti. 5 Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dighassa addhuno accayena sattamo suriyo pātubhavati. <span pts_page #pts.103>[PTS page 103]</span> sattamassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā ādippanti, pajjalanti, ekajālā bhavanti. Imissā ca bhikkhave, mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ aggi vātena khittā yāva brahmalokāpi gacchanti. 5
  
-1. Aṅgulipabbamattampi  machasaṃ 2. Ālepito  machasaṃ, 3. Dhūmeti. Sandhūmeti, sampadhūmeti  machasaṃ. 4. Dhūmāyati, sādhumāyati, sampadhūmāyati  macha:saṃ 5. Gacchatimachasaṃ +1. Aṅgulipabbamattampi  machasaṃ 2. Ālepito  machasaṃ, 3. Dhūmeti. Sandhūmeti, sampadhūmeti  machasaṃ. 4. Dhūmāyati, sādhumāyati, sampadhūmāyati  macha:saṃ 5. Gacchatimachasaṃ <span bjt_page #bjt.432>[BJT page 432]</span>  
- +
-<span bjt_page #bjt.432>[BJT page 432]</span>  +
  
 Sinerussa ca bhikkhave, pabbatarājassa jhāyamānassa ḍayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti, dviyojanasatikānipi kūṭāni palujjanti, tiyojanasatikānipi kūṭāni palujjanti, catuyojanasatikānipi kūṭāni palujjanti, pañcayojanasatikānipi kuṭāni palujjanti.  Sinerussa ca bhikkhave, pabbatarājassa jhāyamānassa ḍayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti, dviyojanasatikānipi kūṭāni palujjanti, tiyojanasatikānipi kūṭāni palujjanti, catuyojanasatikānipi kūṭāni palujjanti, pañcayojanasatikānipi kuṭāni palujjanti. 
Line 2149: Line 2069:
 Atha kho bhikkhave sunettassa satthuno etadahosi. Na kho panetaṃ patirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo3 assaṃ abhisamparāyaṃ yannūnāhaṃ uttariṃ mettaṃ4 bhāveyyantī. Atha kho bhikkhave, sunetto satthā sattavassāni mettaṃ cittaṃ bhāvesi. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsi. Saṃvaṭṭamāne sudaṃ <span pts_page #pts.105>[PTS page 105]</span> bhikkhave, loke ābhassarūpago hoti, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjati.  Atha kho bhikkhave sunettassa satthuno etadahosi. Na kho panetaṃ patirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo3 assaṃ abhisamparāyaṃ yannūnāhaṃ uttariṃ mettaṃ4 bhāveyyantī. Atha kho bhikkhave, sunetto satthā sattavassāni mettaṃ cittaṃ bhāvesi. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsi. Saṃvaṭṭamāne sudaṃ <span pts_page #pts.105>[PTS page 105]</span> bhikkhave, loke ābhassarūpago hoti, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjati. 
  
-1. Paññāyanti  sīmu. 2. Uppajjiṃsuṃ sīmu. 3. Samagatiyo  katthaci 4. Uttarimettaṃ  machasaṃ, syā +1. Paññāyanti  sīmu. 2. Uppajjiṃsuṃ sīmu. 3. Samagatiyo  katthaci 4. Uttarimettaṃ  machasaṃ, syā <span bjt_page #bjt.434>[BJT page 434]</span>  
- +
-<span bjt_page #bjt.434>[BJT page 434]</span>  +
  
 Tatra sudaṃ bhikkhave, brahmā hoti mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavatti. Chattiṃsakkhattuṃ kho pana bhikkhave, sakko ahosi devānamindo. Anekasatakkhattuṃ rājā ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Parosahassaṃ kho panassa puttā ahesuṃ surā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.  Tatra sudaṃ bhikkhave, brahmā hoti mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavatti. Chattiṃsakkhattuṃ kho pana bhikkhave, sakko ahosi devānamindo. Anekasatakkhattuṃ rājā ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Parosahassaṃ kho panassa puttā ahesuṃ surā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi. 
Line 2161: Line 2079:
 Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, 1 ariyā vimuttī anubuddhā2 paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavoti. <span pts_page #pts.106>[PTS page 106]</span> idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā: Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, 1 ariyā vimuttī anubuddhā2 paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavoti. <span pts_page #pts.106>[PTS page 106]</span> idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
  
-77. Sīlaṃ samādhi paññā ca vimutti ca anuttarā, \\+77. Sīlaṃ samādhi paññā ca vimutti ca anuttarā, 
 Anubuddhā ime dhammā gotamena yasassinā.  Anubuddhā ime dhammā gotamena yasassinā. 
  
-78. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ, \\+78. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ, 
 Dukkhassantakaro satthā cakkhumā parinibbuto Dukkhassantakaro satthā cakkhumā parinibbuto
  
-72. 2. 3\\ +==== (3. Nagarūpama suttaṃ) ====
-(Nagarūpama suttaṃ)\\ +
-(Sāvatthinidānaṃ) +
- +
-14. Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ2 hoti, catunnañca āhārānaṃ nikāmalābhi hoti akicchalābhī akasiralābhī. Idaṃ vuccati bhikkhave rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi. +
  
-1Ariyassasamādhissa ananubodhā appaṭivedhā ariyāya paññāya ananubodhā appavaṭivedhā  machasaṃ 2. Anubodhā  machasaṃ 3Suparikkhittaṃ  katthaci, parikkhittaṃ  aṭṭhakathā, suparikhataṃ  sīmu+<span para #para_7.2.2.3>[7.2.2.3]</span> (Sāvatthinidānaṃ) 14. Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ2 hoti, catunnañca āhārānaṃ nikāmalābhi hoti akicchalābhī akasiralābhīIdaṃ vuccati bhikkhave rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi
  
-<span bjt_page #bjt.436>[BJT page 436]</span>  +1. Ariyassasamādhissa ananubodhā appaṭivedhā ariyāya paññāya ananubodhā appavaṭivedhā  machasaṃ 2. Anubodhā  machasaṃ 3. Suparikkhittaṃ  katthaci, parikkhittaṃ  aṭṭhakathā, suparikhataṃ  sīmu. <span bjt_page #bjt.436>[BJT page 436]</span>  
  
 Katamehi sattahi nagaraparikkhārehi suparikkhataṃ hoti: Katamehi sattahi nagaraparikkhārehi suparikkhataṃ hoti:
Line 2181: Line 2097:
 (1) Idha bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī. Iminā paṭhamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.  (1) Idha bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī. Iminā paṭhamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. 
  
-(2) Punacaparaṃ bhikkhave, rañño paccantime nagare parikhā khatā hoti gambhirā ceva vitthatā ca. Iminā dutiyena nagara parikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. +(2) Punacaparaṃ bhikkhave, rañño paccantime nagare parikhā khatā hoti gambhirā ceva vitthatā ca. Iminā dutiyena nagara parikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. <span pts_page #pts.107>[PTS page 107]</span>
  
-<span pts_page #pts.107>[PTS page 107]</span> \\ 
 (3) Punacaparaṃ bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthato ca. Iminā tatiyena nagara parikkhārena sūparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.  (3) Punacaparaṃ bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthato ca. Iminā tatiyena nagara parikkhārena sūparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. 
  
Line 2192: Line 2107:
 (6) Punaca paraṃ bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvi aññātānaṃ nivāretā ñātānaṃ pavesetā. Iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.  (6) Punaca paraṃ bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvi aññātānaṃ nivāretā ñātānaṃ pavesetā. Iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. 
  
-(7) Punacaparaṃ bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca. Iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. +(7) Punacaparaṃ bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca. Iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. <span pts_page #pts.108>[PTS page 108]</span>
  
-<span pts_page #pts.108>[PTS page 108]</span> \\ 
 Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti.  Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti. 
  
Line 2201: Line 2115:
 (1) Idha bhikkhave rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ santicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya.  (1) Idha bhikkhave rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ santicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya. 
  
-1. Jevanikañcasīmu.  Machasaṃ.  +1. Jevanikañcasīmu.  Machasaṃ. <span bjt_page #bjt.438>[BJT page 438]</span>  
- +
-<span bjt_page #bjt.438>[BJT page 438]</span>  +
  
 (2) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya.  (2) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya. 
Line 2209: Line 2121:
 (3) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ tilamāsamuggāparannaṃ sannicītaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātā ya.  (3) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ tilamāsamuggāparannaṃ sannicītaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātā ya. 
  
-(4) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya. \\ +(4) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya. 
-Imesaṃ kho bhikkhave, catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. \\+ 
 +Imesaṃ kho bhikkhave, catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
 Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti, imesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idaṃ vuccati bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi.  Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti, imesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idaṃ vuccati bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi. 
  
Line 2221: Line 2135:
 (2) Seyyathāpi bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Hiriparikho1 bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā dutiyena saddhammena samannāgato hoti.  (2) Seyyathāpi bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Hiriparikho1 bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā dutiyena saddhammena samannāgato hoti. 
  
-1 Hirīparikkho kho  machasaṃ.  +1 Hirīparikkho kho  machasaṃ. <span bjt_page #bjt.440>[BJT page 440]</span>  
- +
-<span bjt_page #bjt.440>[BJT page 440]</span>  +
  
 (3) Seyyathāpi bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappaparīyāya patho bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ <span pts_page #pts.110>[PTS page 110]</span> bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā tatiyena saddhammena samannāgato hoti.  (3) Seyyathāpi bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappaparīyāya patho bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ <span pts_page #pts.110>[PTS page 110]</span> bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā tatiyena saddhammena samannāgato hoti. 
Line 2235: Line 2147:
 (7) Seyyathāpi bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Paññāvāsanalepanasampanno bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā sattamena saddhammena samannāgato hoti.  (7) Seyyathāpi bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Paññāvāsanalepanasampanno bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā sattamena saddhammena samannāgato hoti. 
  
-Imehi sattahi dhammehi samannāgato hoti.  +Imehi sattahi dhammehi samannāgato hoti. <span bjt_page #bjt.442>[BJT page 442]</span>  
- +
-<span bjt_page #bjt.442>[BJT page 442]</span>  +
  
 Katamesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī: Katamesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī:
Line 2249: Line 2159:
 (4) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.  (4) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa. 
  
-Imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. +Imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. <span pts_page #pts.113>[PTS page 113]</span>
  
-<span pts_page #pts.113>[PTS page 113]</span> \\ 
 Yato ca kho bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī Yato ca kho bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī
  
-Ayaṃ vuccati bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti. +Ayaṃ vuccati bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti. <span bjt_page #bjt.444>[BJT page 444]</span>
  
-<span bjt_page #bjt.444>[BJT page 444]</span>  \\ +==== (4. Dhammaññū suttaṃ) ==== 
-7. 2. 2. 4\\ + 
-(Dhammaññū suttaṃ)\\ +<span para #para_7.2.2.4>[7.2.2.4]</span> (Sāvatthinidānaṃ) 15. Sattahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti aṃjalikaraneyyo hoti anuttaraṃ puññakkhettaṃ lokassa. Katamehi sattahi:
-(Sāvatthinidānaṃ)\\ +
-15. Sattahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti aṃjalikaraneyyo hoti anuttaraṃ puññakkhettaṃ lokassa. Katamehi sattahi:+
  
 Idha bhikkhave bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparovaraññū ca.  Idha bhikkhave bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparovaraññū ca. 
Line 2268: Line 2175:
 (2) Atthaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho"ti. No ce bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jāneyya" ayaṃ imassa bhāsitassa attho, ayaṃimassa bhāsitassa atthoti" nayidha atthaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, <span pts_page #pts.114>[PTS page 114]</span> ayaṃ imassa bhāsitassa attho"ti. Tasmā atthaññūti vuccati. Iti dhammaññū atthaññū.  (2) Atthaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho"ti. No ce bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jāneyya" ayaṃ imassa bhāsitassa attho, ayaṃimassa bhāsitassa atthoti" nayidha atthaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, <span pts_page #pts.114>[PTS page 114]</span> ayaṃ imassa bhāsitassa attho"ti. Tasmā atthaññūti vuccati. Iti dhammaññū atthaññū. 
  
-(3) Attaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu attānaṃ jānāti ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. No ce bhikkhave, bhikkhu attānaṃ jāneyya ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti, nayidha attaññūti\\+(3) Attaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu attānaṃ jānāti ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. No ce bhikkhave, bhikkhu attānaṃ jāneyya ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti, nayidha attaññūti 
 Vucceyya. Yasmā ca kho bhikkhave, bhikkhu attānaṃ jānāti ettakomhī saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. Tasmā attaññūti vuccati. Iti dhammaññū atthaññū attaññū.  Vucceyya. Yasmā ca kho bhikkhave, bhikkhu attānaṃ jānāti ettakomhī saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. Tasmā attaññūti vuccati. Iti dhammaññū atthaññū attaññū. 
  
 (4) Mattaññū ca kataṃ hoti. Idha bhikkhave, bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. No ce bhikkhave, bhikkhū mattaṃ jāneyya cīvarapiṇḍātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. Nayidha mattaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ paṭiggahaṇāya, tasmā mattaññūti vuccati. Iti dhammaññū atthaññū, attaññū mattaññū.  (4) Mattaññū ca kataṃ hoti. Idha bhikkhave, bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. No ce bhikkhave, bhikkhū mattaṃ jāneyya cīvarapiṇḍātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. Nayidha mattaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ paṭiggahaṇāya, tasmā mattaññūti vuccati. Iti dhammaññū atthaññū, attaññū mattaññū. 
  
-1. Puggala paroparaññū  machasaṃ +1. Puggala paroparaññū  machasaṃ <span bjt_page #bjt.446>[BJT page 446]</span>  
- +
-<span bjt_page #bjt.446>[BJT page 446]</span>  +
  
 (5) Kālaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhū kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti. 1 No ce bhikkhave, bhikkhū kālaṃ jāneyya, ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti1 nayidha kālaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhu kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyā, ti 1 tasmā kālaññuti vuccati. Iti dhammaññu atthaññū attaññū mattaññū kālaññū.  (5) Kālaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhū kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti. 1 No ce bhikkhave, bhikkhū kālaṃ jāneyya, ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti1 nayidha kālaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhu kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyā, ti 1 tasmā kālaññuti vuccati. Iti dhammaññu atthaññū attaññū mattaññū kālaññū. 
Line 2283: Line 2189:
 (7) Puggalaparovaraññū ca2 kathaṃ hoti. Idha bhikkhave, bhikkhuno dvayena puggalā viditā honti. Dve puggalā: eko ariyānaṃ dassanakāmo, eko ariyānaṃ na dassanakāmo. Yvāyaṃ puggalo ariyānaṃ na dassanakāmo evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo ariyānaṃ dassanakāmo evaṃ so tenaṅgena3 pāsaṃso.  (7) Puggalaparovaraññū ca2 kathaṃ hoti. Idha bhikkhave, bhikkhuno dvayena puggalā viditā honti. Dve puggalā: eko ariyānaṃ dassanakāmo, eko ariyānaṃ na dassanakāmo. Yvāyaṃ puggalo ariyānaṃ na dassanakāmo evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo ariyānaṃ dassanakāmo evaṃ so tenaṅgena3 pāsaṃso. 
  
-Dve puggalā ariyānaṃ dassanakāmā: eko saddhammaṃ sotukāmo, eko saddhammaṃ na sotukāmo. Yvāyaṃ puggalo saddhammaṃ na sotukāmo, evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo saddhammaṃ sotukāmo, evaṃ so tenaṅgena3 pāsaṃso. \\+Dve puggalā ariyānaṃ dassanakāmā: eko saddhammaṃ sotukāmo, eko saddhammaṃ na sotukāmo. Yvāyaṃ puggalo saddhammaṃ na sotukāmo, evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo saddhammaṃ sotukāmo, evaṃ so tenaṅgena3 pāsaṃso. 
 Dve puggalā saddhammaṃ sotukāmā: eko ohitasoto dhammaṃ suṇāti, eko anohitasoto dhammaṃ suṇāti. Yvāyaṃ puggalo anohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena gārayho, yvāyaṃ puggalo <span pts_page #pts.116>[PTS page 116]</span> ohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena pāsaṃso.  Dve puggalā saddhammaṃ sotukāmā: eko ohitasoto dhammaṃ suṇāti, eko anohitasoto dhammaṃ suṇāti. Yvāyaṃ puggalo anohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena gārayho, yvāyaṃ puggalo <span pts_page #pts.116>[PTS page 116]</span> ohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena pāsaṃso. 
  
-1. Paṭisallānassāti  machasaṃ 2. Puggalaparoparaññūca  machasaṃ 3. Tena tena  sīmu.  +1. Paṭisallānassāti  machasaṃ 2. Puggalaparoparaññūca  machasaṃ 3. Tena tena  sīmu. <span bjt_page #bjt.448>[BJT page 448]</span>  
- +
-<span bjt_page #bjt.448>[BJT page 448]</span>  +
  
 Dve puggalā ohitasotā dhammaṃ suṇanti: eko sutvā dhammaṃ dhāreti, eko sutvā dhammaṃ na dhāreti. Yvāyaṃ puggalo sutvā dhammaṃ na dhāreti, evaṃ so tenaṅgena1 gārayho, yvāyaṃ puggalo sutvā dhammaṃ dhāreti, evaṃ so tenaṅgena1 pāsaṃso.  Dve puggalā ohitasotā dhammaṃ suṇanti: eko sutvā dhammaṃ dhāreti, eko sutvā dhammaṃ na dhāreti. Yvāyaṃ puggalo sutvā dhammaṃ na dhāreti, evaṃ so tenaṅgena1 gārayho, yvāyaṃ puggalo sutvā dhammaṃ dhāreti, evaṃ so tenaṅgena1 pāsaṃso. 
Line 2296: Line 2201:
 Dve puggalā dhatānaṃ dhammānaṃ atthaṃ upaparikkhanti: eko atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, eko na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno. Yvāyaṃ puggalo na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 gārayho. Yvāyaṃ puggalo atthamaññāya dhammaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 pāsaṃso.  Dve puggalā dhatānaṃ dhammānaṃ atthaṃ upaparikkhanti: eko atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, eko na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno. Yvāyaṃ puggalo na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 gārayho. Yvāyaṃ puggalo atthamaññāya dhammaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 pāsaṃso. 
  
-Dve puggalā atthamaññāya dhammamaññāya dhammānudhammapaṭipannā. Eko attahitāya paṭipanno no parahitāya. Eko attahitāya ca paṭipanno parahitāya ca. Yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, evaṃ so tenaṅgena1 gārayho, \\+Dve puggalā atthamaññāya dhammamaññāya dhammānudhammapaṭipannā. Eko attahitāya paṭipanno no parahitāya. Eko attahitāya ca paṭipanno parahitāya ca. Yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, evaṃ so tenaṅgena1 gārayho, 
 Yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, evaṃ so tenaṅgena1 pāsaṃso.  Yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, evaṃ so tenaṅgena1 pāsaṃso. 
  
-Evaṃ kho bhikkhave, bhikkhuno dvayena puggalā viditā honti. Evaṃ kho bhikkhave bhikkhū puggalaparovaraññū hoti. +Evaṃ kho bhikkhave, bhikkhuno dvayena puggalā viditā honti. Evaṃ kho bhikkhave bhikkhū puggalaparovaraññū hoti. <span pts_page #pts.117>[PTS page 117]</span>
  
-<span pts_page #pts.117>[PTS page 117]</span> \\ 
 Imehi kho bhikkhave sattahi saddhammehi samannāgato bhikkhū āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti añjalikaraṇīyo hoti anuttaraṃ puññakkhettaṃ lokassāti.  Imehi kho bhikkhave sattahi saddhammehi samannāgato bhikkhū āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti añjalikaraṇīyo hoti anuttaraṃ puññakkhettaṃ lokassāti. 
  
-7. 2. 2. 5\\ +==== (5. Pāricchattaka suttaṃ) ==== 
-(Pāricchattaka suttaṃ)\\ + 
-(Sāvatthinidānaṃ)+<span para #para_7.2.2.5>[7.2.2.5]</span> (Sāvatthinidānaṃ) 16. Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti. Attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: "paṇḍupalāsodāni pāricchattako koviḷāro, na cirasseva dāni sannapalāso2 bhavissatī, ti.
  
-16. Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti. Attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: "paṇḍupalāsodāni pāricchattako koviḷāro, na cirasseva dāni sannapalāso2 bhavissatī, ti. \\ 
 Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sannapalāso hoti, attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: sannapalāsodāni pāricchattako koviḷāro na cirassevadāni jālakajāto bhavissatī, ti.  Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sannapalāso hoti, attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: sannapalāsodāni pāricchattako koviḷāro na cirassevadāni jālakajāto bhavissatī, ti. 
  
-1. Tena tena  machasaṃ, 2 pannapalāso  machasaṃ +1. Tena tena  machasaṃ, 2 pannapalāso  machasaṃ <span bjt_page #bjt.450>[BJT page 450]</span>  
- +
-<span bjt_page #bjt.450>[BJT page 450]</span>  +
  
 Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti jālakajātodāni pāricchattako koviḷāro, na cirassevadāni khārakajāto bhavissatīti.  Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti jālakajātodāni pāricchattako koviḷāro, na cirassevadāni khārakajāto bhavissatīti. 
Line 2321: Line 2223:
 Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kuḍumalakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti kuḍumalakajātodāni pāricchattako koviḷāro, na cirassevadāni <span pts_page #pts.118>[PTS page 118]</span> kokāsakajāto bhavissatī, ti.  Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kuḍumalakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti kuḍumalakajātodāni pāricchattako koviḷāro, na cirassevadāni <span pts_page #pts.118>[PTS page 118]</span> kokāsakajāto bhavissatī, ti. 
  
-Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kokāsakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā honti\\+Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kokāsakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā honti 
 Kokāsakajātodāni pāricchattako koviḷāro na cirassevadāni sabbapāliphullo3 bhavissatīti.  Kokāsakajātodāni pāricchattako koviḷāro na cirassevadāni sabbapāliphullo3 bhavissatīti. 
  
Line 2328: Line 2231:
 (1) Evameva kho bhikkhave, yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti, paṇḍupalāso bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.  (1) Evameva kho bhikkhave, yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti, paṇḍupalāso bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro. 
  
-(2) Yasmiṃ bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti, sannapalāso bhikkhave tasmiṃ samaye ariyasāvako hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro. \\+(2) Yasmiṃ bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti, sannapalāso bhikkhave tasmiṃ samaye ariyasāvako hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro. 
 (3) Yasmiṃ bhikkhave, samaye ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ upasampajja viharati, jālakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.  (3) Yasmiṃ bhikkhave, samaye ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ upasampajja viharati, jālakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro. 
  
 (4) Yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati, khārakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tavatiṃsānaṃ pāricchattako koviḷāro.  (4) Yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati, khārakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tavatiṃsānaṃ pāricchattako koviḷāro. 
  
-1. Kuṭumalaka  jāto  machasaṃ 2. Korakajāto  machasaṃ 3. Sabba phālithulelā machasaṃ +1. Kuṭumalaka  jāto  machasaṃ 2. Korakajāto  machasaṃ 3. Sabba phālithulelā machasaṃ <span bjt_page #bjt.452>[BJT page 452]</span>  
- +
-<span bjt_page #bjt.452>[BJT page 452]</span>  +
  
 (5) Yasmiṃ bhikkhave, <span pts_page #pts.119>[PTS page 119]</span> samaye ariyasāvako pītiyā ca virāgāupekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhantī: upekkhako satimā sukhavihārīti, tatiyaṃjhānaṃ upasampajja viharati. Kuḍumalakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.  (5) Yasmiṃ bhikkhave, <span pts_page #pts.119>[PTS page 119]</span> samaye ariyasāvako pītiyā ca virāgāupekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhantī: upekkhako satimā sukhavihārīti, tatiyaṃjhānaṃ upasampajja viharati. Kuḍumalakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro. 
Line 2347: Line 2249:
 Eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhi vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti Eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhi vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
  
-Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devāsaddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato\\ +Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devāsaddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato 
-Saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī\\+ 
 +Saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī 
 Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāventi eso itthannāmo āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāventi eso itthannāmo āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
  
Line 2355: Line 2259:
 Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
  
-Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchitvā upasampajja viharatīti. +Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchitvā upasampajja viharatīti. <span pts_page #pts.120>[PTS page 120]</span>
  
-<span pts_page #pts.120>[PTS page 120]</span> \\ 
 Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo1 abbhuggacchati. Ayamanubhāvo khīṇāsavassa bhikkhunoti.  Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo1 abbhuggacchati. Ayamanubhāvo khīṇāsavassa bhikkhunoti. 
  
-72. 2. 6 \\ +==== (6. Sakkāragarukāra suttaṃ) ====
-(Sakkāragarukāra suttaṃ) \\ +
-(Sāvatthinidānaṃ)+
  
-17. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: kinnu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyā, ti. +<span para #para_7.2.2.6>[7.2.2.6]</span> (Sāvatthinidānaṃ) 17. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: kinnu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyā, ti. 
  
-1. Sādhukārasadedā  aṭṭhakathā.  +1. Sādhukārasadedā  aṭṭhakathā. <span bjt_page #bjt.454>[BJT page 454]</span>  
- +
-<span bjt_page #bjt.454>[BJT page 454]</span>  +
  
 Atha kho āyasmato sāriputtassa etadahosi: " satthāraṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya. Appamādaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyāti.  Atha kho āyasmato sāriputtassa etadahosi: " satthāraṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya. Appamādaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyāti. 
Line 2382: Line 2281:
 Tassa mayhaṃ bhante, etadahosi. "Ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā ca. " Tassa mayhaṃ bhante, etadahosi. "Ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā ca. "
  
-Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya, parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho, parisuddho pariyodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ evamme ayaṃ suvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhatataro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti <span pts_page #pts.122>[PTS page 122]</span> parisuddhasaṅkhatatarā cāti.  +Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya, parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho, parisuddho pariyodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ evamme ayaṃ suvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhatataro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti <span pts_page #pts.122>[PTS page 122]</span> parisuddhasaṅkhatatarā cāti. <span bjt_page #bjt.456>[BJT page 456]</span>  
- +
-<span bjt_page #bjt.456>[BJT page 456]</span>  +
  
 Sādhu sāriputta, satthāraṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho sāriputta bhikkhū sakkatvā garukatvā upanissā viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.  Sādhu sāriputta, satthāraṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho sāriputta bhikkhū sakkatvā garukatvā upanissā viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti. 
Line 2402: Line 2299:
 Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo.  Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo. 
  
-So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.  +So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. <span bjt_page #bjt.458>[BJT page 458]</span>  
- +
-<span bjt_page #bjt.458>[BJT page 458]</span>  +
  
 Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ <span pts_page #pts.123>[PTS page 123]</span> agāravo appamādepi so agāravo.  Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ <span pts_page #pts.123>[PTS page 123]</span> agāravo appamādepi so agāravo. 
Line 2410: Line 2305:
 So vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.  So vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. 
  
-Yo so vata bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo. \\+Yo so vata bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo. 
 So vata bhante, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhammepi so sagāravo.  So vata bhante, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhammepi so sagāravo. 
  
Line 2419: Line 2315:
 So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.  So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo. 
  
-So vata bhante, <span pts_page #pts.124>[PTS page 124]</span> bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.  +So vata bhante, <span pts_page #pts.124>[PTS page 124]</span> bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. <span bjt_page #bjt.460>[BJT page 460]</span>  
- +
-<span bjt_page #bjt.460>[BJT page 460]</span>  +
  
 Yo so bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamādepi so sagāravo.  Yo so bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamādepi so sagāravo. 
Line 2431: Line 2325:
 Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.  Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. 
  
-So vata sāriputta, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. \\+So vata sāriputta, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. 
 Yo so sāriputta, bhikkhū satthari agāravo dhammepi so agāravo.  Yo so sāriputta, bhikkhū satthari agāravo dhammepi so agāravo. 
  
Line 2438: Line 2333:
 So vata sāriputta, bhikkhū satthari agāravo. Dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.  So vata sāriputta, bhikkhū satthari agāravo. Dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. 
  
-So vata sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo. \\+So vata sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo. 
 So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃpi so agāravo.  So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃpi so agāravo. 
  
Line 2445: Line 2341:
 So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo, samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.  So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo, samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo. 
  
-So vata sāriputta, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo. +So vata sāriputta, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo. <span pts_page #pts.125>[PTS page 125]</span>
  
-<span pts_page #pts.125>[PTS page 125]</span> \\ 
 So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari sagāravo dhamme sagāravo saṅghepi so sagāravo.  So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari sagāravo dhamme sagāravo saṅghepi so sagāravo. 
  
 So vata sāriputta, bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.  So vata sāriputta, bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. 
  
-So vata sāriputta, bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo. \\+So vata sāriputta, bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo. 
 Saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.  Saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo. 
  
Line 2459: Line 2355:
 So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo.  So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo. 
  
-Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. +Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. <span bjt_page #bjt.462>[BJT page 462]</span>  
  
-<span bjt_page #bjt.462>[BJT page 462]</span>  +==== (7Bhāvanānuyutta suttaṃ) ====
  
-7. 2. 2. 7\\ +<span para #para_7.2.2.7>[7.2.2.7]</span> (Sāvatthinidānaṃ) 18. Bhāvanaṃ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyā, ti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa. 
-(Bhāvanānuyutta suttaṃ)\\ +
-(Sāvatthinidānaṃ) +
- +
-18. Bhāvanaṃ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyā, ti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa. +
  
 Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. <span pts_page #pts.126>[PTS page 126]</span> kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. " Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. <span pts_page #pts.126>[PTS page 126]</span> kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "
Line 2475: Line 2367:
 Bhāvanaṃ anuyuttassa bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.  Bhāvanaṃ anuyuttassa bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa. 
  
-Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ\\ +Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ
-Padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathāhi bhikkhave kukkuṭiyā aṇḍāni sammā adhisayitāni sammā pariseditāni, sammā paribhāvitāni, +
  
-<span bjt_page #bjt.464>[BJT page 464]</span>  +Padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathāhi bhikkhave kukkuṭiyā aṇḍāni sammā adhisayitāni sammā pariseditāni, sammā paribhāvitāni, <span bjt_page #bjt.464>[BJT page 464]</span>  
  
 Evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: <span pts_page #pts.127>[PTS page 127]</span> aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.  Evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: <span pts_page #pts.127>[PTS page 127]</span> aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa. 
Line 2484: Line 2375:
 Seyyathāpi bhikkhave, palagaṇḍassa1vā palagaṇḍantevāsikassa2 vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ. 3 No ca khvāssa evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hīyyo, ettakaṃ pareti. Atha khvāssa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja āsavānaṃ khīṇaṃ, ettakaṃ vā bhiyyo, ettakaṃ vā pareti. Atha khavāssa khīṇe khīṇantveva ñāṇaṃ hoti.  Seyyathāpi bhikkhave, palagaṇḍassa1vā palagaṇḍantevāsikassa2 vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ. 3 No ca khvāssa evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hīyyo, ettakaṃ pareti. Atha khvāssa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja āsavānaṃ khīṇaṃ, ettakaṃ vā bhiyyo, ettakaṃ vā pareti. Atha khavāssa khīṇe khīṇantveva ñāṇaṃ hoti. 
  
-Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena ahippavaṭṭāni appakasireneva paṭippassambhanti putikāni bhavanti, evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikānī bhavantīti. +Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena ahippavaṭṭāni appakasireneva paṭippassambhanti putikāni bhavanti, evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikānī bhavantīti. <span pts_page #pts.128>[PTS page 128]</span>
  
-<span pts_page #pts.128>[PTS page 128]</span> \\ +==== (8.  Aggikkhandhopama suttaṃ) ==== 
-7. 2. 2. 8\\ + 
-( Aggikkhandhopama suttaṃ)\\ +<span para #para_7.2.2.8>[7.2.2.8]</span> 19. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Disvāna maggā okkamma aññatarasmiṃ rukkhamūle paññattāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtantī. Evaṃ bhante. 
-19. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Disvāna maggā okkamma aññatarasmiṃ rukkhamūle paññattāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtantī. Evaṃ bhante. +
  
 Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyyavā upanipajjeyyavā yaṃ vā khattiyakaññaṃ vā brāhmaṇakaññaṃ vā, gahapati kaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. Etadeva bhante, caraṃ yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Dukkhaṃ hetaṃ bhante, yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti.  Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyyavā upanipajjeyyavā yaṃ vā khattiyakaññaṃ vā brāhmaṇakaññaṃ vā, gahapati kaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. Etadeva bhante, caraṃ yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Dukkhaṃ hetaṃ bhante, yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. 
  
-1. Phalagaṇḍassa machasaṃ. Sīmu. 2. Phalagaṇḍintevavāsikassa  machasaṃ sīmu. \\ +1. Phalagaṇḍassa machasaṃ. Sīmu. 2. Phalagaṇḍintevavāsikassa  machasaṃ sīmu.
-3. Dissanteva vāsijaṭe dissanti aṅgulipadāni  sīmu. +
  
-<span bjt_page #bjt.466>[BJT page 466]</span>  +3. Dissanteva vāsijaṭe dissanti aṅgulipadāni  sīmu. <span bjt_page #bjt.466>[BJT page 466]</span>  
  
 Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa anto pūtissa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ <span pts_page #pts.129>[PTS page 129]</span> vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussilo pāpadhammo asucisaṅkassarasamācāro paṭicchanna kammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiññassa antopūti avassuko kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdati vā upanipajjati vā taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.  Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa anto pūtissa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ <span pts_page #pts.129>[PTS page 129]</span> vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussilo pāpadhammo asucisaṅkassarasamācāro paṭicchanna kammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiññassa antopūti avassuko kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdati vā upanipajjati vā taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Line 2502: Line 2391:
 Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya, sā chaviṃ jindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahā sālānaṃ vā gahapati mahāsālānaṃ vā abhivādanaṃ sādiyeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso daḷhāya vālarajjuyā, uho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.  Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya, sā chaviṃ jindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahā sālānaṃ vā gahapati mahāsālānaṃ vā abhivādanaṃ sādiyeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso daḷhāya vālarajjuyā, uho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti. 
  
-Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ, dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. <span pts_page #pts.130>[PTS page 130]</span> yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā\\ +Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ, dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. <span pts_page #pts.130>[PTS page 130]</span> yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā
-Abhivādanaṃ sādiyati. Taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. +
  
-<span bjt_page #bjt.468>[BJT page 468]</span>  +Abhivādanaṃ sādiyati. Taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. <span bjt_page #bjt.468>[BJT page 468]</span>  
  
 Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyāti. Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyyāti.  Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyāti. Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyyāti. 
  
-Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya. Taṃ kissa hetu, tatonidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño\\+Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya. Taṃ kissa hetu, tatonidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño 
 Abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālanaṃ vā añjalikammaṃ sādiyati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.  Abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālanaṃ vā añjalikammaṃ sādiyati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
  
 Taṃ kiṃ maññatha bhikkhave, katamaṃ nū kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena <span pts_page #pts.131>[PTS page 131]</span> sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyya, dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sajotibhūtena kāyaṃ sampaliveṭheyyāti.  Taṃ kiṃ maññatha bhikkhave, katamaṃ nū kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena <span pts_page #pts.131>[PTS page 131]</span> sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyya, dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sajotibhūtena kāyaṃ sampaliveṭheyyāti. 
  
-Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūtī avassuto kasambujāto yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyya cīvaraṃ paribhuñjati. Taṃ hi tassa bhikkhave, dīgharattaṃ ahitāya hoti dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.  +Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūtī avassuto kasambujāto yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyya cīvaraṃ paribhuñjati. Taṃ hi tassa bhikkhave, dīgharattaṃ ahitāya hoti dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. <span bjt_page #bjt.470>[BJT page 470]</span>  
- +
-<span bjt_page #bjt.470>[BJT page 470]</span>  +
  
 Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ:yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi <span pts_page #pts.132>[PTS page 132]</span> daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapatimahāsalānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahā sālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya kaṇṭhampi1 daheyya, urampi daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyyāti.  Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ:yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi <span pts_page #pts.132>[PTS page 132]</span> daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapatimahāsalānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahā sālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya kaṇṭhampi1 daheyya, urampi daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyyāti. 
Line 2524: Line 2411:
 Taṃ kiṃ maññatha bhikkhave, katamannukho varaṃ yaṃ balavā puriso sīse vā gahetvā khandhe vā <span pts_page #pts.133>[PTS page 133]</span> gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ ahinisīdāpeyya vā ahinipajjāpeyya vā, yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattīyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā ahinipajjeyya vā.  Taṃ kiṃ maññatha bhikkhave, katamannukho varaṃ yaṃ balavā puriso sīse vā gahetvā khandhe vā <span pts_page #pts.133>[PTS page 133]</span> gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ ahinisīdāpeyya vā ahinipajjāpeyya vā, yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattīyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā ahinipajjeyya vā. 
  
-1. Kaṇṇampi  machasaṃ.  +1. Kaṇṇampi  machasaṃ. <span bjt_page #bjt.472>[BJT page 472]</span>  
- +
-<span bjt_page #bjt.472>[BJT page 472]</span>  +
  
 Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahā sālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīsevā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjeyya vā taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattīya mahāsālānaṃ vā brāhmaṇamahāsālānaṃ va gahapatimahāsālānaṃvā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.  Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahā sālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīsevā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjeyya vā taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattīya mahāsālānaṃ vā brāhmaṇamahāsālānaṃ va gahapatimahāsālānaṃvā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Line 2532: Line 2417:
 Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya. Yaṃ vā khattiyamahā sālānaṃ <span pts_page #pts.134>[PTS page 134]</span> vā brāhmaṇamahāsālānaṃ vā, gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya, sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti.  Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya. Yaṃ vā khattiyamahā sālānaṃ <span pts_page #pts.134>[PTS page 134]</span> vā brāhmaṇamahāsālānaṃ vā, gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya, sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti. 
  
-Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacārīpaṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi tiriyaṃ gaccheyya sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto\\ +Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacārīpaṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi tiriyaṃ gaccheyya sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto
-Khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. +
  
-<span bjt_page #bjt.474>[BJT page 474]</span>  +Khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. <span bjt_page #bjt.474>[BJT page 474]</span>  
  
 Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:yesañca mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ tesaṃ te kārā mahapphalā bhavissanti, mahānisaṃsā. Amhākaṃ cevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave, sikkhitabbaṃ. Attatthaṃ vā bhikkhave, sampassamānena alameva appamādena sampādetuṃ, paratthaṃ vā bhikkhave sampassamānena <span pts_page #pts.135>[PTS page 135]</span> alameva appamādena sampādetuṃ. Ubhayatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetunti.  Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:yesañca mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ tesaṃ te kārā mahapphalā bhavissanti, mahānisaṃsā. Amhākaṃ cevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave, sikkhitabbaṃ. Attatthaṃ vā bhikkhave, sampassamānena alameva appamādena sampādetuṃ, paratthaṃ vā bhikkhave sampassamānena <span pts_page #pts.135>[PTS page 135]</span> alameva appamādena sampādetuṃ. Ubhayatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetunti. 
Line 2541: Line 2425:
 Idamavoca bhagavā. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji. Saṭṭhi mattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattīṃsu dukkaraṃ bhagavā, sudukkaraṃ bhagavāti. Saṭṭimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.  Idamavoca bhagavā. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji. Saṭṭhi mattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattīṃsu dukkaraṃ bhagavā, sudukkaraṃ bhagavāti. Saṭṭimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
  
-72. 2. 9\\ +==== (9. Sunettasuttaṃ) ====
-(Sunettasuttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-20. Bhūtapubbaṃ bhikkhave, sunetto nāma satthā ahosi tittha karo kāmesu vītarāgo. Sunettassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 sunettassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. +<span para #para_7.2.2.9>[7.2.2.9]</span> (Sāvatthinidānaṃ) 20. Bhūtapubbaṃ bhikkhave, sunetto nāma satthā ahosi tittha karo kāmesu vītarāgo. Sunettassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 sunettassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. 
  
 Bhūtapubbaṃ bhikkhave, mūgapakkho nāma satthā ahosi tittha karo kāmesu vītarāgo. Mūgapakkhassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Mūgapakkho nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 mūgapakkhassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.  Bhūtapubbaṃ bhikkhave, mūgapakkho nāma satthā ahosi tittha karo kāmesu vītarāgo. Mūgapakkhassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Mūgapakkho nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 mūgapakkhassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. 
  
-Bhūtapubbaṃ bhikkhave, aranemi nāma satthā ahosi tittha karo kāmesu\\+Bhūtapubbaṃ bhikkhave, aranemi nāma satthā ahosi tittha karo kāmesu 
 Vītarāgo. Aranemissa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Aranemi nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 aranemissa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave aranemissa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.  Vītarāgo. Aranemissa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Aranemi nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 aranemissa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave aranemissa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. 
  
Line 2558: Line 2441:
 Bhūtapubbaṃ bhikkhave, jotipālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Jotipālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Jotipālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 jotipālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave jotipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.  Bhūtapubbaṃ bhikkhave, jotipālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Jotipālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Jotipālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 jotipālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave jotipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. 
  
-Bhūtapubbaṃ bhikkhave, arako nāma satthā ahosi tittha karo kāmesu\\+Bhūtapubbaṃ bhikkhave, arako nāma satthā ahosi tittha karo kāmesu 
 Vītarāgo. Arakassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 arakassa satthuno <span pts_page #pts.136>[PTS page 136]</span> brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave arakassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.  Vītarāgo. Arakassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 arakassa satthuno <span pts_page #pts.136>[PTS page 136]</span> brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave arakassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. 
  
Line 2565: Line 2449:
 Evaṃ bhante.  Evaṃ bhante. 
  
-1. Brahmaloka sahabyatāya  machasaṃ. 2. Ye kho pana bhikkhave  machasaṃ, \\ +1. Brahmaloka sahabyatāya  machasaṃ. 2. Ye kho pana bhikkhave  machasaṃ,
-3. Na pasādesuṃ  sīmu. +
  
-<span bjt_page #bjt.476>[BJT page 476]</span>  +3. Na pasādesuṃ  sīmu. <span bjt_page #bjt.476>[BJT page 476]</span>  
  
 Yo kho bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyya yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissahetu: nāhaṃ bhikkhave, itobahiddhā evarūpiṃ khantiṃ vadāmi, yathā amhaṃ sabrahmacārisu. 1.  Yo kho bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyya yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissahetu: nāhaṃ bhikkhave, itobahiddhā evarūpiṃ khantiṃ vadāmi, yathā amhaṃ sabrahmacārisu. 1. 
Line 2574: Line 2457:
 Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: natveva amhaṃ sabrahmacārīsu2 cittāni paduṭṭhāni bhavissantīti. Evaṃ hi vo bhikkhave, sikkhitabbanti.  Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: natveva amhaṃ sabrahmacārīsu2 cittāni paduṭṭhāni bhavissantīti. Evaṃ hi vo bhikkhave, sikkhitabbanti. 
  
-7. 2. 2. 10 ( Arakasuttaṃ)\\+7. 2. 2. 10 ( Arakasuttaṃ) 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 2587: Line 2471:
 Seyyathāpi brāhmaṇā, nadī pabbateyyā dūraṅgamā sīghasotā hārahārīnī natthi so khaṇo vā layo vā muhutto vā yaṃ sātharati, atha kho sā gacchateva vattateva sandateva, evameva kho brāhmaṇā, nadīpabbateyyupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.  Seyyathāpi brāhmaṇā, nadī pabbateyyā dūraṅgamā sīghasotā hārahārīnī natthi so khaṇo vā layo vā muhutto vā yaṃ sātharati, atha kho sā gacchateva vattateva sandateva, evameva kho brāhmaṇā, nadīpabbateyyupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. 
  
-1. Yathā maṃ sabrahmarīsuṃ  machasaṃ. 2. Nano sabrahmarisu  machasaṃ 3. Mantāyaṃ  machasaṃ 4. Bodhabbaṃ sīmu.  +1. Yathā maṃ sabrahmarīsuṃ  machasaṃ. 2. Nano sabrahmarisu  machasaṃ 3. Mantāyaṃ  machasaṃ 4. Bodhabbaṃ sīmu. <span bjt_page #bjt.478>[BJT page 478]</span>  
- +
-<span bjt_page #bjt.478>[BJT page 478]</span>  +
  
 Seyyathāpi brāhmaṇā, balavā puriso jivhagge kheḷapiṇḍaṃ saññuhitvā appakasireneva vameyya, evameva kho brāhmaṇā khelapiṇḍūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. 4 Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ Seyyathāpi brāhmaṇā, balavā puriso jivhagge kheḷapiṇḍaṃ saññuhitvā appakasireneva vameyya, evameva kho brāhmaṇā khelapiṇḍūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. 4 Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ
Line 2605: Line 2487:
 Vassasataṃ kho pana bhikkhave, jīvanto tīṇīyeva utusatāni jīvati: utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Tīṇi kho pana bhikkhave, utusatāni jīvanto dvādasayeva māsasatāni jīvati: cattāri māsasatāni <span pts_page #pts.139>[PTS page 139]</span> hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Dvādasaṃ kho, pana bhikkhave, māsasatāni jīvanto catuvīsatiṃ eva addhamāsasatāni jīvati: aṭṭhaddha māsasatāni hemantānaṃ aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ.  Vassasataṃ kho pana bhikkhave, jīvanto tīṇīyeva utusatāni jīvati: utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Tīṇi kho pana bhikkhave, utusatāni jīvanto dvādasayeva māsasatāni jīvati: cattāri māsasatāni <span pts_page #pts.139>[PTS page 139]</span> hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Dvādasaṃ kho, pana bhikkhave, māsasatāni jīvanto catuvīsatiṃ eva addhamāsasatāni jīvati: aṭṭhaddha māsasatāni hemantānaṃ aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ. 
  
-1. Yaṃ sā avattatimachasaṃ maratisyā.  +1. Yaṃ sā avattatimachasaṃ maratisyā. <span bjt_page #bjt.480>[BJT page 480]</span>  
- +
-<span bjt_page #bjt.480>[BJT page 480]</span>  +
  
 Catuvisatiṃ kho pana bhikkhave, aṭṭhaddhamāsasatāni jīvanto chattiṃsaṃyeva ratti sahassāni jīvati:dvādasa rattisahassāni hemantānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni vassānaṃ. Chattiṃsaṃ kho pana bhikkhave, ratti sahassāni jīvanto dvesattatiṃ eva bhattasahassāni bhuñjati: catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya, saddhiṃ bhattantarāya. 1 Tatirame bhattantarāyā: kupitopi2 bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñajati, vyādhitopi bhattaṃ na bhūñjati, uposathikopi bhattaṃ na bhūñjati, alābhakenapi bhattaṃ na bhuñjati.  Catuvisatiṃ kho pana bhikkhave, aṭṭhaddhamāsasatāni jīvanto chattiṃsaṃyeva ratti sahassāni jīvati:dvādasa rattisahassāni hemantānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni vassānaṃ. Chattiṃsaṃ kho pana bhikkhave, ratti sahassāni jīvanto dvesattatiṃ eva bhattasahassāni bhuñjati: catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya, saddhiṃ bhattantarāya. 1 Tatirame bhattantarāyā: kupitopi2 bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñajati, vyādhitopi bhattaṃ na bhūñjati, uposathikopi bhattaṃ na bhūñjati, alābhakenapi bhattaṃ na bhuñjati. 
Line 2613: Line 2493:
 Iti kho bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhātaṃ, āyuppamāṇampi saṅkhātaṃ, utupi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā.  Iti kho bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhātaṃ, āyuppamāṇampi saṅkhātaṃ, utupi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā. 
  
-Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, māpamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti. +Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, māpamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti. <span pts_page #pts.140>[PTS page 140]</span>
  
-<span pts_page #pts.140>[PTS page 140]</span> \\ 
 Mahāvaggo dutiyo.  Mahāvaggo dutiyo. 
  
-Tassuddānaṃ:\\ +Tassuddānaṃ: 
-Hirīsuriya3 nāgaraṃ upamā dhammaññupāricchattakaṃ\\+ 
 +Hirīsuriya3 nāgaraṃ upamā dhammaññupāricchattakaṃ 
 Sakkacchaṃ bhāvanaṃ aggi sunettaarakena te dasāti.  Sakkacchaṃ bhāvanaṃ aggi sunettaarakena te dasāti. 
  
-1. Bhattantarāyena  machasaṃ. 2. Kapimiddhopi  machasaṃ 3. Hirisūriyaṃ upamā dhammaññupārichattakaṃ sakkaccaṃ bhāvanāaggi sutettaarakenacāti  machasaṃ+1. Bhattantarāyena  machasaṃ. 2. Kapimiddhopi  machasaṃ 3. Hirisūriyaṃ upamā dhammaññupārichattakaṃ sakkaccaṃ bhāvanāaggi sutettaarakenacāti  machasaṃ <span bjt_page #bjt.482>[BJT page 482]</span>
  
-<span bjt_page #bjt.482>[BJT page 482]</span>  +===== 3. Vinaya vaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v03>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v03]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v03_att|att]]</span></div>
  
-3Vinaya vaggo\\ +==== (1Paṭhama vinayadhara suttaṃ) ==== 
-7. 2. 3. 1. \\ + 
-(Paṭhama vinayadhara suttaṃ)+<span para #para_7.2.3.1>[7.2.3.1]</span> (Sāvatthinidānaṃ) 22. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi:
  
-(Sāvatthinidānaṃ)\\ 
-22. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi: \\ 
 Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ <span pts_page #pts.141>[PTS page 141]</span> nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ <span pts_page #pts.141>[PTS page 141]</span> nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
  
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. 
  
-7. 2. 3. 2\\ +==== (2. Dutiya vinayadhara suttaṃ) ==== 
-(Dutiya vinayadhara suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.3.2>[7.2.3.2]</span> (Sāvatthinidānaṃ) 23. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi: 
-23. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi: \\+
 Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
  
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. 
  
-7. 2. 3. 3. \\ +==== (3. Tatiya vinayadhara suttaṃ) ==== 
-(Tatiya vinayadhara suttaṃ)+ 
 +<span para #para_7.2.3.3>[7.2.3.3]</span> (Sāvatthi nidānaṃ) 24. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi:
  
-(Sāvatthi nidānaṃ)\\ 
-24. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi: \\ 
 Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
  
-Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. +Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. <span bjt_page #bjt.484>[BJT page 484]</span> <span pts_page #pts.142>[PTS page 142]</span> 
  
-<span bjt_page #bjt.484>[BJT page 484]</span>  \\ +==== (4Catuttha vinayadhara suttaṃ) ====
-<span pts_page #pts.142>[PTS page 142]</span> +
  
-7. 2. 3. 4\\ +<span para #para_7.2.3.4>[7.2.3.4]</span> (Sāvatthinidānaṃ) 25. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi:
-(Catuttha vinayadhara suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-25. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi: \\ 
 Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
  
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo hotīti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo hotīti. 
  
-72. 3. 5\\ +==== (5. Paṭhama vinayadharasobhana suttaṃ) ====
-(Paṭhama vinayadharasobhana suttaṃ)\\ +
-(Sāvatthinidānaṃ)+
  
-26. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:+<span para #para_7.2.3.5>[7.2.3.5]</span> (Sāvatthinidānaṃ) 26. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:
  
 Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Line 2675: Line 2549:
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti. 
  
-72. 3. 6\\ +==== (6. Dutiya vinayadharasobhana suttaṃ) ====
-(Dutiya vinayadharasobhana suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-27. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi: \\ +
-Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ tikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. +
  
-<span pts_page #pts.143>[PTS page 143]</span> \\ +<span para #para_7.2.3.6>[7.2.3.6]</span> (Sāvatthinidānaṃ) 27. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi: 
-Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti. + 
 +Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ tikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. <span pts_page #pts.143>[PTS page 143]</span> 
 + 
 +Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti. <span bjt_page #bjt.486>[BJT page 486]</span>   
 + 
 +==== (7. Tatiyavinayadharasobhana suttaṃ) ====
  
-<span bjt_page #bjt.486>[BJT page 486]</span>  +<span para #para_7.2.3.7>[7.2.3.7]</span> (Sāvatthi nidānaṃ) 28. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo sobhati. Katamehi sattahi:
  
-7. 2. 3. 7\\ 
-(Tatiyavinayadharasobhana suttaṃ)\\ 
-(Sāvatthi nidānaṃ)\\ 
-28. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo sobhati. Katamehi sattahi: \\ 
 Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati. 
  
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti. 
  
-7. 2. 3. 8\\ +==== (8. Catutthavinayadharasobhana suttaṃ) ==== 
-(Catutthavinayadharasobhana suttaṃ)\\ + 
-(Sāvatthinidānaṃ)+<span para #para_7.2.3.8>[7.2.3.8]</span> (Sāvatthinidānaṃ) 29. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:
  
-29. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi: \\ 
 Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
  
 Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti.  Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti. 
  
-72. 3. 9\\ +==== (9. Satthusāsana suttaṃ) ====
-(Satthusāsana suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-30. Atha kho āyasmā upālī, yena bhagavā tenupasaṅkami. Tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:+
  
-dhu me bhante, bhagavā sakhittena dhammaṃ desetu yaṃ ahaṃ bhagavato dhammaṃ sutvā eko vupakaṭṭho appamatto ātāpi pahitatto vihareyyanti. +<span para #para_7.2.3.9>[7.2.3.9]</span> (vatthinidānaṃ) 30. Atha kho āyasmā upālīyena bhagavā tenupasakami. Tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:
  
-<span bjt_page #bjt.488>[BJT page 488]</span>  +Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yaṃ ahaṃ bhagavato dhammaṃ sutvā eko vupakaṭṭho appamatto ātāpi pahitatto vihareyyanti. <span bjt_page #bjt.488>[BJT page 488]</span>  
  
-Ye kho tvaṃ upāli dhamme jāneyyāsi "ime dhammā na ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli dhāreyyāsi: neso dhammo, nese vinayo, netaṃ satthusāsananti. Ye ca kho tvaṃ upāli, dhamme jāneyyāsi: "ime dhammā ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli, dhāreyyāsi: eso dhammo, eso vinayo, etaṃ satthusāsanantī+Ye kho tvaṃ upāli dhamme jāneyyāsi "ime dhammā na ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli dhāreyyāsi: neso dhammo, nese vinayo, netaṃ satthusāsananti. Ye ca kho tvaṃ upāli, dhamme jāneyyāsi: "ime dhammā ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli, dhāreyyāsi: eso dhammo, eso vinayo, etaṃ satthusāsanantī <span pts_page #pts.144>[PTS page 144]</span> 
 + 
 +==== (10. Adhikaraṇasamatha suttaṃ) ==== 
 + 
 +<span para #para_7.2.3.10>[7.2.3.10]</span> (Sāvatthinidānaṃ)
  
-<span pts_page #pts.144>[PTS page 144]</span> \\ 
-7. 2. 3. 10\\ 
-(Adhikaraṇasamatha suttaṃ)\\ 
-(Sāvatthinidānaṃ)\\ 
 31. Sattime bhikkhave, adhikaraṇasamatha dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. Katame satta: 31. Sattime bhikkhave, adhikaraṇasamatha dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. Katame satta:
  
Line 2726: Line 2593:
 Vinayavaggo tatiyo.  Vinayavaggo tatiyo. 
  
-Tassuddānaṃ:\\ +Tassuddānaṃ:
-Caturo vinayadharā caturo vinayadharasobhanā honti\\ +
-Sāsanaṃ tatiyavagge dasupāli adhikaraṇasamathenāti. +
  
-<span bjt_page #bjt.490>[BJT page 490]</span>  +Caturo vinayadharā caturo vinayadharasobhanā honti
  
-4. Samaṇavaggo\\ +Sāsanaṃ tatiyavagge dasupāli adhikaraṇasamathenāti. <span bjt_page #bjt.490>[BJT page 490]</span> 
-72. 4. 1\\ + 
-(Bhikkhudhamma suttaṃ)\\ +===== 4. Samaṇavaggo ===== 
-(Sāvatthinidānaṃ)\\ +<span para #para_?.4>[?.4]</span> 
-32. Sattannaṃ bhikkhave dhammānaṃ bhinnattā bhikkhū hoti. Katamesaṃ sattannaṃ:+<div ref_source><span sang_id #sut.an.0?.v04>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v04]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v04_att|att]]</span></div> 
 + 
 +==== (1. Bhikkhudhamma suttaṃ) ==== 
 + 
 +<span para #para_7.2.4.1>[7.2.4.1]</span> (Sāvatthinidānaṃ) 32. Sattannaṃ bhikkhave dhammānaṃ bhinnattā bhikkhū hoti. Katamesaṃ sattannaṃ:
  
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
Line 2742: Line 2611:
 Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.  Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. 
  
-7. 2. 4. 2\\ +==== (2. Samaṇadhamma suttaṃ) ==== 
-(Samaṇadhamma suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.4.2>[7.2.4.2]</span> (Sāvatthinidānaṃ) 33. Sattannaṃ bhikkhave dhammānaṃ samitattā samaṇo hoti. Katamesaṃ sattannaṃ:
-33. Sattannaṃ bhikkhave dhammānaṃ samitattā samaṇo hoti. Katamesaṃ sattannaṃ:+
  
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
Line 2751: Line 2619:
 Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.  Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. 
  
-7. 2. 4. 3\\ +==== (3. Brāhmaṇadhamma suttaṃ) ==== 
-(Brāhmaṇadhamma suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.4.3>[7.2.4.3]</span> (Sāvatthinidānaṃ) 34. Sattannaṃ bhikkhave dhammānaṃ bāhitattā brāhmaṇo hoti. Katamesaṃ sattannaṃ: 
-34. Sattannaṃ bhikkhave dhammānaṃ bāhitattā brāhmaṇo hoti. Katamesaṃ sattannaṃ: \\+
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
  
 Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.  Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. 
  
-7. 2. 4. 4\\ +==== (4. Sotthiyadhamma suttaṃ) ==== 
-(Sotthiyadhamma suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.4.4>[7.2.4.4]</span> (Sāvatthinidānaṃ) 35. Sattannaṃ bhikkhave dhammānaṃ nissutattā sotthiyo hoti. Katamesaṃ sattannaṃ: 
-35. Sattannaṃ bhikkhave dhammānaṃ nissutattā sotthiyo hoti. Katamesaṃ sattannaṃ: \\+
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
  
 Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.  Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. 
  
-7. 2. 4. 5\\ +==== (5. Nahātakadhamma suttaṃ) ==== 
-(Nahātakadhamma suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.4.5>[7.2.4.5]</span> (Sāvatthinidānaṃ) 36. Sattannaṃ bhikkhave dhammānaṃ nahātattā nahātako hoti. Katamesaṃ sattannaṃ: 
-36. Sattannaṃ bhikkhave dhammānaṃ nahātattā nahātako hoti. Katamesaṃ sattannaṃ: \\+
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
  
-Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. +Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. <span pts_page #pts.145>[PTS page 145]</span>
  
-<span pts_page #pts.145>[PTS page 145]</span> \\ +==== (6. Vedagudhamma suttaṃ) ==== 
-7. 2. 4. 6\\ + 
-(Vedagudhamma suttaṃ)\\ +<span para #para_7.2.4.6>[7.2.4.6]</span> (Sāvatthinidānaṃ) 37. Sattannaṃ bhikkhave dhammānaṃ viditattā vedagu hoti. Katamesaṃ sattannaṃ:
-(Sāvatthinidānaṃ)\\ +
-37. Sattannaṃ bhikkhave dhammānaṃ viditattā vedagu hoti. Katamesaṃ sattannaṃ:+
  
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
  
-Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. +Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. <span bjt_page #bjt.492>[BJT page 492]</span>  
  
-<span bjt_page #bjt.492>[BJT page 492]</span>  +==== (7Ariyadhamma suttaṃ) ====
  
-7. 2. 4. 7\\ +<span para #para_7.2.4.7>[7.2.4.7]</span> (Sāvatthinidānaṃ) 38. Sattannaṃ bhikkhave dhammānaṃ arahattā ariyo hoti. Katamesaṃ sattannaṃ:
-(Ariyadhamma suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-38. Sattannaṃ bhikkhave dhammānaṃ arahattā ariyo hoti. Katamesaṃ sattannaṃ:+
  
 Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.  Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. 
Line 2796: Line 2659:
 Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.  Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti. 
  
-7. 2. 4. 8\\ +==== (8. Arahatta dhammasuttaṃ) ==== 
-(Arahatta dhammasuttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.4.8>[7.2.4.8]</span> (Sāvatthinidānaṃ) 39. Sattannaṃ bhikkhave dhammānaṃ ārakattā arahā hoti. Katamesaṃ sattannaṃ:
-39. Sattannaṃ bhikkhave dhammānaṃ ārakattā arahā hoti. Katamesaṃ sattannaṃ:+
  
 Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti.  Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti. 
Line 2805: Line 2667:
 Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotīti.  Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotīti. 
  
-7. 2. 4. 9\\ +==== (9. Asaddhammasuttaṃ) ==== 
-(Asaddhammasuttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_7.2.4.9>[7.2.4.9]</span> (Sāvatthinidānaṃ) 40. Sattime bhikkhave, asaddhammā. Katame satta:
-40. Sattime bhikkhave, asaddhammā. Katame satta:+
  
 Assaddho hoti, ahiriko hoti, anottāpī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.  Assaddho hoti, ahiriko hoti, anottāpī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. 
Line 2814: Line 2675:
 Ime kho bhikkhave, satta asaddhammā.  Ime kho bhikkhave, satta asaddhammā. 
  
-7. 2. 4. 10\\ +==== (10. Saddhammasuttaṃ) ==== 
-(Saddhammasuttaṃ)\\ + 
-40. Sattime bhikkhave, saddhammā. Katame satta:+<span para #para_7.2.4.10>[7.2.4.10]</span> 40. Sattime bhikkhave, saddhammā. Katame satta:
  
 Saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.  Saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti. 
Line 2822: Line 2683:
 Ime kho bhikkhave, satta saddhammā.  Ime kho bhikkhave, satta saddhammā. 
  
-Samaṇavaggo catuttho. \\ +Samaṇavaggo catuttho. 
-Tassuddānaṃ:\\ + 
-Bhikkhu samaṇabrāhmaṇa  sotthiyo ca nahātako\\+Tassuddānaṃ: 
 + 
 +Bhikkhu samaṇabrāhmaṇa  sotthiyo ca nahātako 
 Vedagu ariyo arahā  dve ca dhammāti te dasa* Vedagu ariyo arahā  dve ca dhammāti te dasa*
  
-* Bhikkhuṃ samaṇobrāhmaṇe sotthiyoceva nahātako\\ +* Bhikkhuṃ samaṇobrāhmaṇe sotthiyoceva nahātako 
-Vedaguariyo arahā asaddhammā ca saddhammāti,  machasaṃ+ 
 +Vedaguariyo arahā asaddhammā ca saddhammāti,  machasaṃ <span bjt_page #bjt.494>[BJT page 494]</span> 
 + 
 +===== 5. Āhuneyyavaggo ===== 
 +<span para #para_?.5>[?.5]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v05>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v05]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v05_att|att]]</span></div>
  
-<span bjt_page #bjt.494>[BJT page 494]</span>  +==== (1.  Cakkhu aniccānupassī suttaṃ) ====
  
-Āhuneyyavaggo\\ +<span para #para_7.2.5.1>[7.2.5.1]</span> (Sāvatthinidānaṃ) 1 Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
-7. 2. 5. 1\\ +
-( Cakkhu aniccānupassī suttaṃ)\\ +
-(Sāvatthinidānaṃ)\\ +
-1 Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:+
  
 Idha bhikkhave, ekacco puggalo cakkhūsmiṃ aniccānupassī viharati, aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā <span pts_page #pts.146>[PTS page 146]</span> sacchikatvā upasampajja viharati. Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.  Idha bhikkhave, ekacco puggalo cakkhūsmiṃ aniccānupassī viharati, aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā <span pts_page #pts.146>[PTS page 146]</span> sacchikatvā upasampajja viharati. Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. 
Line 2854: Line 2719:
 Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.  Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti. 
  
-7. 2. 5. 2\\ +7. 2. 5. 2 
-(Cakkhudukkhānupassī suttādinī)\\+ 
 +(Cakkhudukkhānupassī suttādinī) 
 (Sāvatthidānāni) (Sāvatthidānāni)
  
 2. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta: 2. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
  
-Idha bhikkhave, ekacco puggalo cakkhūsmiṃ dukkhānupassī viharati,  pe \\ +Idha bhikkhave, ekacco puggalo cakkhūsmiṃ dukkhānupassī viharati,  pe <span bjt_page #bjt.496>[BJT page 496]</span> 
-<span bjt_page #bjt.496>[BJT page 496]</span>  \\ + 
-3.  Pe  cakkhusmiṃ anattānupassī viharati  pe  \\ +3.  Pe  cakkhusmiṃ anattānupassī viharati  pe 
-4.  Pe  cakkhusmiṃ khayānupassī viharati  pe  \\ + 
-5.  Pe  cakkhusmiṃ vayānupassī viharati  pe  \\ +4.  Pe  cakkhusmiṃ khayānupassī viharati  pe 
-6.  Pe  cakkhusmiṃ virāgānupassī viharati  pe  \\ + 
-7.  Pe  cakkhusmiṃ nirodhānupassī viharati  pe  \\+5.  Pe  cakkhusmiṃ vayānupassī viharati  pe 
 + 
 +6.  Pe  cakkhusmiṃ virāgānupassī viharati  pe 
 + 
 +7.  Pe  cakkhusmiṃ nirodhānupassī viharati  pe 
 8.  Pe  cakkhusmiṃ paṭinissaggānupassī viharati  pe  8.  Pe  cakkhusmiṃ paṭinissaggānupassī viharati  pe 
  
-7. 2. 5. 9  520.\\ +7. 2. 5. 9  520. 
-( Sotaaniccānupassī suttādīni )\\+ 
 +( Sotaaniccānupassī suttādīni ) 
 (Sāvatthi nidānaṃ) (Sāvatthi nidānaṃ)
  
-9  96. Sotasmi  pe  ghānasmi  pe  jivhāya  pe  kāyasmiṃ  pe  manasmiṃ  pe  rūpesu  pe  saddesu  pe  gandhesu  pe  rasesu  pe  <span pts_page #pts.147>[PTS page 147]</span> \\ +9  96. Sotasmi  pe  ghānasmi  pe  jivhāya  pe  kāyasmiṃ  pe  manasmiṃ  pe  rūpesu  pe  saddesu  pe  gandhesu  pe  rasesu  pe <span pts_page #pts.147>[PTS page 147]</span> 
-Phoṭṭhabbesu  pe  dhammesu  pe  \\+ 
 +Phoṭṭhabbesu  pe  dhammesu  pe 
 97  144. Cakkhuviññāṇe  pe  sotaviññāṇe  pe  ghānaviññāṇe  pe  jivhāviññāṇe  pe  kāyaviññāṇe  pe  manoviññāṇe  pe   97  144. Cakkhuviññāṇe  pe  sotaviññāṇe  pe  ghānaviññāṇe  pe  jivhāviññāṇe  pe  kāyaviññāṇe  pe  manoviññāṇe  pe  
  
Line 2889: Line 2765:
 385  432. Rūpavitakke  pe  saddavitakke  pe  gandhavitakke  pe  rasavitakke  pe  phoṭṭhabbavitakke  pe  dhammavitakke  pe   385  432. Rūpavitakke  pe  saddavitakke  pe  gandhavitakke  pe  rasavitakke  pe  phoṭṭhabbavitakke  pe  dhammavitakke  pe  
  
-433  480. Rūpavicāre  pe  saddavicāre  pe  gandhavicāre  pe  rasavicāre  pe  phoṭṭhabbavicāre  pe  dhammavicāre  pe  +433  480. Rūpavicāre  pe  saddavicāre  pe  gandhavicāre  pe  rasavicāre  pe  phoṭṭhabbavicāre  pe  dhammavicāre  pe <span bjt_page #bjt.498>[BJT page 498]</span>  
- +
-<span bjt_page #bjt.498>[BJT page 498]</span>  +
  
 481  520. Rūpakkhandhe  pe  vedanākkhandhe  pe  saññākkhandhe  pe  saṅkhārakkhandhe  pe  viññāṇakkhandhe aniccānupassī viharati.  Pe  dukkhānapassī viharati  pe  anattānupassī viharati  pe  khayānupassī viharati  pe  vayānupassī viharati  pe  virāgānupassī viharati  pe  nirodhānupassī viharati  pe  paṭinissaggānupassī viharati. 481  520. Rūpakkhandhe  pe  vedanākkhandhe  pe  saññākkhandhe  pe  saṅkhārakkhandhe  pe  viññāṇakkhandhe aniccānupassī viharati.  Pe  dukkhānapassī viharati  pe  anattānupassī viharati  pe  khayānupassī viharati  pe  vayānupassī viharati  pe  virāgānupassī viharati  pe  nirodhānupassī viharati  pe  paṭinissaggānupassī viharati.
Line 2897: Line 2771:
 Āhuneyyavaggo *  Āhuneyyavaggo * 
  
-* Yathā ' cakkhusmiṃ aniccānupassī viharati ' iccādivasena ' cakkhuṃ ' nissāya aṭṭhasuttāni honti. Tatheva sotādī catusaṭṭhipadesu ekekaṃ nissāya pi anicca  dukkha  anatta  khaya  vaya  virāga  nirodha  paṭinissagga  anupassanā vasena aṭṭhaṭṭhasuttāni labbhanti. Tasmā imasmiṃ vagge vīsatyadhika pañcasatasuttāni honti.+* Yathā ' cakkhusmiṃ aniccānupassī viharati ' iccādivasena ' cakkhuṃ ' nissāya aṭṭhasuttāni honti. Tatheva sotādī catusaṭṭhipadesu ekekaṃ nissāya pi anicca  dukkha  anatta  khaya  vaya  virāga  nirodha  paṭinissagga  anupassanā vasena aṭṭhaṭṭhasuttāni labbhanti. Tasmā imasmiṃ vagge vīsatyadhika pañcasatasuttāni honti. <span pts_page #pts.148>[PTS page 148]</span> <span bjt_page #bjt.500>[BJT page 500]</span>  
  
-<span pts_page #pts.148>[PTS page 148]</span> \\ +Rāgādipeyyālasuttāni
-<span bjt_page #bjt.500>[BJT page 500]</span>  +
  
-Rāgādipeyyālasuttāni+1  510.
  
-1  510.\\ 
 (Rāgādipeyyāla suttāni ) (Rāgādipeyyāla suttāni )
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-1. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta:\\ +1. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta: 
-Satisambojjhaṅgo  upekkhāsambojjhaṅgo.\\+ 
 +Satisambojjhaṅgo  upekkhāsambojjhaṅgo. 
 Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā. Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.
  
-2. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta: \\ +2. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta: 
-Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,\\+ 
 +Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, 
 Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā. Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.
  
-3. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta :\\ +3. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta : 
-Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, \\+ 
 +Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, 
 Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā. Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.
  
Line 2927: Line 2805:
 61  90. Mohassa bhikkhave abhiññāya sattadhammā bhāvetabbā  pe  pariññāya  pe  parikkhayāya  pe  pahānāya  pe  khayāya  pe  vayāya  pe  virāgāya  pe  nirodhāya  pe  cāgāya  pe  paṭinissaggāya  pe  ime sattadhammā bhāvetabbā ' ti. 61  90. Mohassa bhikkhave abhiññāya sattadhammā bhāvetabbā  pe  pariññāya  pe  parikkhayāya  pe  pahānāya  pe  khayāya  pe  vayāya  pe  virāgāya  pe  nirodhāya  pe  cāgāya  pe  paṭinissaggāya  pe  ime sattadhammā bhāvetabbā ' ti.
  
-91  120. Kodhassa bhikkhave abhiññāya  pe  \\ +91  120. Kodhassa bhikkhave abhiññāya  pe
-121  250. Upanāhassa bhikkhave abhiññāya  pe +
  
-<span bjt_page #bjt.500>[BJT page 500]</span>  +121  250. Upanāhassa bhikkhave abhiññāya  pe <span bjt_page #bjt.500>[BJT page 500]</span>   
 + 
 +151  180. Makkhassa bhikkhave abhiññāya  pe 
 + 
 +181  210. Palāsassa bhikkhave abhiññāya  pe 
 + 
 +211  240. Issāya bhikkhave abhiññāya  pe 
 + 
 +241  270. Macchariyassa bhikkhave abhiññāya  pe 
 + 
 +271  300. Māyāya bhikkhave abhiññāya  pe 
 + 
 +301  330. Sāṭheyyassa bhikkhave abhiññāya  pe 
 + 
 +331  360. Thambhassa bhikkhave abhiññāya  pe  361  390. Sārambhassa bhikkhave abhiññāya  pe 
 + 
 +391  420. Mānassa bhikkhave abhiññāya  pe 
 + 
 +421  450. Atimānassa bhikkhave abhiññāya  pe 
 + 
 +451  480. Madassa bhikkhave abhiññāya  pe
  
-151  180. Makkhassa bhikkhave abhiññāya  pe  \\ 
-181  210. Palāsassa bhikkhave abhiññāya  pe  \\ 
-211  240. Issāya bhikkhave abhiññāya  pe  \\ 
-241  270. Macchariyassa bhikkhave abhiññāya  pe  \\ 
-271  300. Māyāya bhikkhave abhiññāya  pe  \\ 
-301  330. Sāṭheyyassa bhikkhave abhiññāya  pe  \\ 
-331  360. Thambhassa bhikkhave abhiññāya  pe  361  390. Sārambhassa bhikkhave abhiññāya  pe  \\ 
-391  420. Mānassa bhikkhave abhiññāya  pe \\ 
-421  450. Atimānassa bhikkhave abhiññāya  pe  \\ 
-451  480. Madassa bhikkhave abhiññāya  pe  \\ 
 481  510. Pamādassa bhikkhave abhiññāya  pe  pariññāya  pe  parikkhayāya  pe  pahānāya  pe  khayāya  pe  vayāya  pe  virāgāya  pe  nirodhāya  pe  cāgāya  pe  paṭinissaggāya  pe  ime sattadhammā bhāvetabbā ' ti. 481  510. Pamādassa bhikkhave abhiññāya  pe  pariññāya  pe  parikkhayāya  pe  pahānāya  pe  khayāya  pe  vayāya  pe  virāgāya  pe  nirodhāya  pe  cāgāya  pe  paṭinissaggāya  pe  ime sattadhammā bhāvetabbā ' ti.
  
-Rāgādipeyyālaṃ niṭṭhitaṃ*+Rāgādipeyyālaṃ niṭṭhitaṃ* <span pts_page #pts.149>[PTS page 149]</span>
  
-<span pts_page #pts.149>[PTS page 149]</span> \\ 
 Sattaka nipāte samatto Sattaka nipāte samatto
  
 * Rāgapadato paṭṭhāya pamādapadapariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasapadehi yojetvā sattadhammā bhāvetabbā ' ti niddiṭṭhehi tīhi sattabojjhaṅga  satta aniccasaññādi  satta asubhasaññādī suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhikapañcasatāsi honti. * Rāgapadato paṭṭhāya pamādapadapariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasapadehi yojetvā sattadhammā bhāvetabbā ' ti niddiṭṭhehi tīhi sattabojjhaṅga  satta aniccasaññādi  satta asubhasaññādī suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhikapañcasatāsi honti.
  
-[BJT Vol A - 5] [\z A /] [\w V /]    \\ 
-<span bjt_page #bjt.002>[BJT page 002]</span>  \\ 
-[PTS Vol A - 4] [\z A /] [\f IV /]    \\ 
-<span pts_page #pts.150>[PTS page 150]</span> \\ 
-Suttantapiṭake 
  
-Aṅguttaranikāyo 
  
-Pañcamo bhāgo+======== Suttantapiṭake ======== 
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div>
  
-Aṭṭhakanipāto+======= Aṅguttaranikāyo ======= 
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div> 
 + 
 +[BJT Vol A - 5] [\z A /] [\w V /] <span bjt_page #bjt.002>[BJT page 002]</span> 
 + 
 +[PTS Vol A - 4] [\z A /] [\f IV /] <span pts_page #pts.150>[PTS page 150]</span> 
 + 
 +====== Pañcamo bhāgo ====== 
 + 
 +====== 8. Aṭṭhakanipāto ====== 
 +<span para #para_8>[8]</span> 
 +<div ref_source><span sang_id #sut.an.08>[[:cs-rm:tipitaka:sut:an:08:index|sut.an.08]] | [[:cs-rm:atthakatha:sut:an:08:index|att]]</span></div>
  
-Paṭhamo paṇṇāsako+====== 1. Paṭhamo paṇṇāsako ======
  
-1. Mettāvaggo+===== 1. Mettāvaggo ===== 
 +<span para #para_?.1>[?.1]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v01>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v01]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v01_att|att]]</span></div>
  
-Namo tassa bhagavato arahato sammā sambuddhassa+<div centeralign>Namo tassa bhagavato arahato sammāsambuddhassa</div>
  
-8. 1. 1. 1+==== (1. Mettānisaṃsa suttaṃ) ====
  
-Mettānisaṃsa suttaṃ+<span para #para_8.1.1.1>[8.1.1.1]</span>
  
 Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 2981: Line 2875:
 Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya 1 vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhāti.  Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya 1 vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhāti. 
  
-1. Yānikathāyamachasaṃ. +1. Yānikathāyamachasaṃ. <span bjt_page #bjt.4>[BJT page 4]</span>  
  
-<span bjt_page #bjt.4>[BJT page 4]</span>  +1Yo ca mettaṃ bhāvayati, appamāṇaṃ patissato1
  
-1. Yo ca mettaṃ bhāvayati, appamāṇaṃ patissato1\\ 
 Tanū2 saṃyojanā honti, passato upadhikkhayaṃ.  Tanū2 saṃyojanā honti, passato upadhikkhayaṃ. 
  
-2. Ekampi <span pts_page #pts.151>[PTS page 151]</span> ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti, \\+2. Ekampi <span pts_page #pts.151>[PTS page 151]</span> ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti, 
 Sabbeva3 pāṇe manasānukampī, pahūtamariyo pakaroti puññaṃ.  Sabbeva3 pāṇe manasānukampī, pahūtamariyo pakaroti puññaṃ. 
  
-3. Ye sattasaṇḍaṃ paṭhaviṃ jinitvā4, rājīsayo5 yajamānānupariyagā6, \\+3. Ye sattasaṇḍaṃ paṭhaviṃ jinitvā4, rājīsayo5 yajamānānupariyagā6, 
 Sassamedhaṃ7 purisamedhaṃ, sammāpāsaṃ vācapeyyaṃ8 niraggaḷaṃ.  Sassamedhaṃ7 purisamedhaṃ, sammāpāsaṃ vācapeyyaṃ8 niraggaḷaṃ. 
  
-4. Mettassa cittassa subhāvitassa, \\ +4. Mettassa cittassa subhāvitassa, 
-Kalampi te nānubhavanti soḷasiṃ, \\ + 
-Candappabhā tāragaṇāca sabbe, \\+Kalampi te nānubhavanti soḷasiṃ, 
 + 
 +Candappabhā tāragaṇāca sabbe, 
 Yathā na agghanti kalampi soḷasiṃ.  Yathā na agghanti kalampi soḷasiṃ. 
  
-5. Yo na hanti na ghāteti, na jināti na jāpaye, \\+5. Yo na hanti na ghāteti, na jināti na jāpaye, 
 Mettaṃ so sabbabhūtānaṃ, veraṃ tassa na kenacīti.  Mettaṃ so sabbabhūtānaṃ, veraṃ tassa na kenacīti. 
  
-81. 1. 2+==== (2Ādibrahmacariyapaññā suttaṃ) ====
  
-Ādibrahmacariyapaññā suttaṃ+<span para #para_8.1.1.2>[8.1.1.2]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 3012: Line 2911:
 1. Idha bhikkhave, bhikkhu satthāraṃ upanissāya viharati, aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca, ayaṃ bhikkhave, paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.  1. Idha bhikkhave, bhikkhu satthāraṃ upanissāya viharati, aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca, ayaṃ bhikkhave, paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
  
-1. Paṭissatomachasaṃ. \\ +1. Paṭissatomachasaṃ.
-2. Tanusīmu. \\ +
-3. Sabbe camachasaṃ. \\ +
-4. Vijetvāmachasaṃ. \\ +
-5. Rājisayomachasaṃ. \\ +
-6. Yajamānā anupariyagāmachasaṃ. \\ +
-7. Assamedhaṃsīmu. \\ +
-8. Vājapeyyaṃsyā, sīmu+
  
-<span bjt_page #bjt.06>[BJT page 06]</span>  +2. Tanusīmu. 
 + 
 +3. Sabbe camachasaṃ. 
 + 
 +4. Vijetvāmachasaṃ. 
 + 
 +5. Rājisayomachasaṃ. 
 + 
 +6. Yajamānā anupariyagāmachasaṃ. 
 + 
 +7. Assamedhaṃsīmu. 
 + 
 +8. Vājapeyyaṃsyā, sīmu. <span bjt_page #bjt.06>[BJT page 06]</span>  
  
 Aṭṭhakanipāto Aṭṭhakanipāto
Line 3033: Line 2937:
 5. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti. Dhatā4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ bhikkhave, pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.  5. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti. Dhatā4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ bhikkhave, pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
  
-6. Āraddhaviriyo <span pts_page #pts.153>[PTS page 153]</span> viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ bhikkhave, chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. \\ +6. Āraddhaviriyo <span pts_page #pts.153>[PTS page 153]</span> viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ bhikkhave, chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
-1. Viharantomachasaṃ. \\ +
-2. Ko atthotimachasaṃ. \\ +
-3. Anekavihitesu camachasaṃ. \\ +
-4. Dhātāmachasaṃ+
  
-<span bjt_page #bjt.8>[BJT page 8]</span>  +1. Viharantomachasaṃ. 
 + 
 +2. Ko atthotimachasaṃ. 
 + 
 +3. Anekavihitesu camachasaṃ. 
 + 
 +4. Dhātāmachasaṃ <span bjt_page #bjt.8>[BJT page 8]</span>  
  
 Aṭṭhakanipāto Aṭṭhakanipāto
Line 3053: Line 2959:
 Tassa te āyasmanto avivaṭaṃ ceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.  Tassa te āyasmanto avivaṭaṃ ceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. 
  
-1. Atthaṅgamo machasaṃ\\ +1. Atthaṅgamo machasaṃ 
-2. Sambhāventi machasaṃ\\ + 
-3. So sīmu. \\ +2. Sambhāventi machasaṃ 
-4. Ko atthe machasaṃ+ 
 +3. So sīmu.
  
-<span bjt_page #bjt.10>[BJT page 10]</span>  +4. Ko atthe machasaṃ <span bjt_page #bjt.10>[BJT page 10]</span>  
  
 8. 1. 1. 2 8. 1. 1. 2
Line 3072: Line 2979:
 "Saṃghagato <span pts_page #pts.155>[PTS page 155]</span> kho pana ayamāyasmā anānākathiko hoti atiracchānakathiko, sāmaṃ vā dhammaṃ bhāsati, paraṃ vā ajjhesati, ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.  "Saṃghagato <span pts_page #pts.155>[PTS page 155]</span> kho pana ayamāyasmā anānākathiko hoti atiracchānakathiko, sāmaṃ vā dhammaṃ bhāsati, paraṃ vā ajjhesati, ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. 
  
-1. Dhātāmachasaṃ +1. Dhātāmachasaṃ <span bjt_page #bjt.12>[BJT page 12]</span>  
- +
-<span bjt_page #bjt.12>[BJT page 12]</span>  +
  
 (8. 1. 1. 3) (8. 1. 1. 3)
Line 3082: Line 2987:
 Ime kho bhikkhave, aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti.  Ime kho bhikkhave, aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti. 
  
-81. 1. 3+==== (3Paṭhamapiya suttaṃ) ====
  
-Paṭhamapiya suttaṃ+<span para #para_8.1.1.3>[8.1.1.3]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 3094: Line 2999:
 Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi:
  
-Idha bhikkhave bhikkhu na appiyapasaṃsī ca hoti na piyagarahī ca na lābhakāmo ca na sakkārakāmo ca, hirimā ca hoti ottappī ca appiccho ca sammādiṭṭhī ca. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo cāti. +Idha bhikkhave bhikkhu na appiyapasaṃsī ca hoti na piyagarahī ca na lābhakāmo ca na sakkārakāmo ca, hirimā ca hoti ottappī ca appiccho ca sammādiṭṭhī ca. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo cāti. <span bjt_page #bjt.14>[BJT page 14]</span>  
  
-<span bjt_page #bjt.14>[BJT page 14]</span>  +==== (4Dutiyapiya suttaṃ) ====
  
-8. 1. 1. 4+<span para #para_8.1.1.4>[8.1.1.4]</span>
  
-Dutiyapiya suttaṃ \\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 3115: Line 3019:
 Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārinaṃ piyo ca hoti. Manāpo ca garu ca bhāvanīyo cāti.  Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārinaṃ piyo ca hoti. Manāpo ca garu ca bhāvanīyo cāti. 
  
-81. 1. 5+==== (5Paṭhamalokadhamma suttaṃ) ====
  
-Paṭhamalokadhamma suttaṃ+<span para #para_8.1.1.5>[8.1.1.5]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 3123: Line 3027:
 Aṭṭhime bhikkhave, loka dhammā lokaṃ anuparivattanti, loko ca aṭṭhalokadhamme anuparivattati. Katame aṭṭha: Aṭṭhime bhikkhave, loka dhammā lokaṃ anuparivattanti, loko ca aṭṭhalokadhamme anuparivattati. Katame aṭṭha:
  
-Lābho <span pts_page #pts.157>[PTS page 157]</span> ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca, ime kho bhikkhave aṭṭhalokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭhalokadhamme anuparivattatīti.  +Lābho <span pts_page #pts.157>[PTS page 157]</span> ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca, ime kho bhikkhave aṭṭhalokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭhalokadhamme anuparivattatīti. <span bjt_page #bjt.16>[BJT page 16]</span>  
- +
-<span bjt_page #bjt.16>[BJT page 16]</span>  +
  
 Aṭṭhakanipāto Aṭṭhakanipāto
Line 3131: Line 3033:
 (8. 1. 1. 6) (8. 1. 1. 6)
  
-1. Lābho alābho *ayaso yaso ca\\ +1. Lābho alābho *ayaso yaso ca 
-Nindā pasaṃsā ca sukhaṃ ca dukkhaṃ, \\ + 
-Ete aniccā manujesu dhammā\\+Nindā pasaṃsā ca sukhaṃ ca dukkhaṃ, 
 + 
 +Ete aniccā manujesu dhammā 
 Asassatā viparīnāmadhammā Asassatā viparīnāmadhammā
  
-2. Ete ca ñatvā satimā sumedho\\ +2. Ete ca ñatvā satimā sumedho 
-Avekkhatī viparināmadhamme, \\ + 
-Iṭṭhassa dhammā na mathenti cittaṃ\\+Avekkhatī viparināmadhamme, 
 + 
 +Iṭṭhassa dhammā na mathenti cittaṃ 
 Aniṭṭhato no paṭighātameti.  Aniṭṭhato no paṭighātameti. 
  
-3. Tassānurodhā athavā virodhā\\ +3. Tassānurodhā athavā virodhā 
-Vidhūpitā atthagatā na santi, \\ + 
-Padañca ñatvā virajaṃ asokaṃ\\+Vidhūpitā atthagatā na santi, 
 + 
 +Padañca ñatvā virajaṃ asokaṃ 
 Sammappajānāti bhavassa pāragūti.  Sammappajānāti bhavassa pāragūti. 
  
-81. 1. 6+==== (6Dutiyalokadhamma suttaṃ) ====
  
-Dutiyalokadhamma suttaṃ+<span para #para_8.1.1.6>[8.1.1.6]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 3164: Line 3075:
 Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.  Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. 
  
-1. Adhippāyo[pts] sīmu. Machasaṃ\\+1. Adhippāyo[pts] sīmu. Machasaṃ 
 Adhippāyasosyā.  Adhippāyasosyā. 
  
-2. Nānā kāraṇaṃsīmu. \\ +2. Nānā kāraṇaṃsīmu.
-*Yasāyasocamachasaṃ+
  
-<span bjt_page #bjt.18>[BJT page 18]</span>  +*Yasāyasocamachasaṃ <span bjt_page #bjt.18>[BJT page 18]</span>  
  
 Aṭṭhakanipāto Aṭṭhakanipāto
Line 3182: Line 3093:
 Tassa lābhopi cittaṃ pariyādāya tiṭṭhati, alobho pi cittaṃ pariyādāya tiṭṭhati, yasopi cittaṃ pariyādāya tiṭṭhati, ayasopi cittaṃ pariyādāya tiṭṭhati, nindā pi cittaṃ pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ pariyādāya tiṭṭhati. Sukhampi cittaṃ pariyādāya tiṭṭhati, dukkhampi cittaṃ pariyādāya tiṭṭhati. So uppantaṃ lābhaṃ anurujjhati alābhe paṭivirujjhati. Uppantaṃ yasaṃ anurujjhati ayase paṭivirujjhati uppannaṃ pasaṃsaṃ anurujjhati nindāya paṭivirujjhati. Uppannaṃ sukhaṃ anurujjhati. Dukkhe paṭivirujjhati so evaṃ anurodhavirodhasamāpanno na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.  Tassa lābhopi cittaṃ pariyādāya tiṭṭhati, alobho pi cittaṃ pariyādāya tiṭṭhati, yasopi cittaṃ pariyādāya tiṭṭhati, ayasopi cittaṃ pariyādāya tiṭṭhati, nindā pi cittaṃ pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ pariyādāya tiṭṭhati. Sukhampi cittaṃ pariyādāya tiṭṭhati, dukkhampi cittaṃ pariyādāya tiṭṭhati. So uppantaṃ lābhaṃ anurujjhati alābhe paṭivirujjhati. Uppantaṃ yasaṃ anurujjhati ayase paṭivirujjhati uppannaṃ pasaṃsaṃ anurujjhati nindāya paṭivirujjhati. Uppannaṃ sukhaṃ anurujjhati. Dukkhe paṭivirujjhati so evaṃ anurodhavirodhasamāpanno na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. 
  
-4. Sutavato ca kho bhikkhave, ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati; uppanto kho me ayaṃ lābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati alābho. So iti paṭisañcikkhati uppanto kho me ayaṃ alābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati yaso. <span pts_page #pts.159>[PTS page 159]</span> so iti paṭisañcikkhati uppanto kho me ayaṃ yaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati ayaso. So iti paṭisañcikkhati uppanno kho me ayaṃ ayaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati nindā. So iti paṭisañcikkhati uppantā kho me ayaṃ nindā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati pasaṃsā. So iti paṭisañcikkhati uppantā kho me ayaṃ pasaṃsā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati sukhaṃ. So iti paṭisañcikkhati uppantaṃ kho me idaṃ sukhaṃ. Taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Uppajjati dukkhaṃ. So iti paṭisañcikkhati: +4. Sutavato ca kho bhikkhave, ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati; uppanto kho me ayaṃ lābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati alābho. So iti paṭisañcikkhati uppanto kho me ayaṃ alābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati yaso. <span pts_page #pts.159>[PTS page 159]</span> so iti paṭisañcikkhati uppanto kho me ayaṃ yaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati ayaso. So iti paṭisañcikkhati uppanno kho me ayaṃ ayaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati nindā. So iti paṭisañcikkhati uppantā kho me ayaṃ nindā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati pasaṃsā. So iti paṭisañcikkhati uppantā kho me ayaṃ pasaṃsā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati sukhaṃ. So iti paṭisañcikkhati uppantaṃ kho me idaṃ sukhaṃ. Taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Uppajjati dukkhaṃ. So iti paṭisañcikkhati: <span bjt_page #bjt.20>[BJT page 20]</span>  
- +
-<span bjt_page #bjt.20>[BJT page 20]</span>  +
  
 Uppannaṃ kho me idaṃ dukkhaṃ. Tañca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Tassa lābho'pi cittaṃ na pariyādāya tiṭṭhati, alobho'pi cittaṃ na pariyādāya tiṭṭhati, yaso'pi cittaṃ na pariyādāya tiṭṭhati, ayaso'pi cittaṃ na pariyādāya tiṭṭhati, nindā'pi cittaṃ na pariyādāya tiṭṭhati, pasaṃsā'pi cittaṃ na pariyādāya tiṭṭhati, sukhampi cittaṃ na pariyādāya tiṭṭhati, dukkhampi cittaṃ na pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ nānurujjhati, alābhe nappaṭivirujjhati. Uppannaṃ yasaṃ nānurujjhati, ayase nappaṭivirujjhati. Uppannaṃ pasaṃsaṃ nānurujjhati, nindāya nappaṭivirujjhati. Uppannaṃ sukhaṃ nānurujjhati, dukkhe nappaṭivirujjhati. So evaṃ anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi.  Uppannaṃ kho me idaṃ dukkhaṃ. Tañca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Tassa lābho'pi cittaṃ na pariyādāya tiṭṭhati, alobho'pi cittaṃ na pariyādāya tiṭṭhati, yaso'pi cittaṃ na pariyādāya tiṭṭhati, ayaso'pi cittaṃ na pariyādāya tiṭṭhati, nindā'pi cittaṃ na pariyādāya tiṭṭhati, pasaṃsā'pi cittaṃ na pariyādāya tiṭṭhati, sukhampi cittaṃ na pariyādāya tiṭṭhati, dukkhampi cittaṃ na pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ nānurujjhati, alābhe nappaṭivirujjhati. Uppannaṃ yasaṃ nānurujjhati, ayase nappaṭivirujjhati. Uppannaṃ pasaṃsaṃ nānurujjhati, nindāya nappaṭivirujjhati. Uppannaṃ sukhaṃ nānurujjhati, dukkhe nappaṭivirujjhati. So evaṃ anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. 
Line 3190: Line 3099:
 Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso1 idaṃ nānākaraṇaṃ2 sutavato ariyasāvakassa assutavatā puthujjanenāti.  Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso1 idaṃ nānākaraṇaṃ2 sutavato ariyasāvakassa assutavatā puthujjanenāti. 
  
-1. Lābho alābho ayaso yaso ca\\ +1. Lābho alābho ayaso yaso ca 
-Nindā pasaṃsā ca sukhañca3 dukkhaṃ, \\ + 
-Ete aniccā manujesu dhammā\\+Nindā pasaṃsā ca sukhañca3 dukkhaṃ, 
 + 
 +Ete aniccā manujesu dhammā 
 Asassatā viparīnāmadhammā.  Asassatā viparīnāmadhammā. 
  
-2. Ete ca ñatvā satimā sumedho\\ +2. Ete ca ñatvā satimā sumedho 
-Avekkhati viparīnāmadhamme\\ + 
-Iṭṭhassa dhammā na mathenti cittaṃ\\+Avekkhati viparīnāmadhamme 
 + 
 +Iṭṭhassa dhammā na mathenti cittaṃ 
 Aniṭṭhato no paṭighātameti.  Aniṭṭhato no paṭighātameti. 
  
-3. Tassānurodhā <span pts_page #pts.160>[PTS page 160]</span> athavā virodhā\\ +3. Tassānurodhā <span pts_page #pts.160>[PTS page 160]</span> athavā virodhā 
-Vidhūpitā atthagatā na santi, \\ + 
-Padañca ñatvā virajaṃ asokaṃ\\+Vidhūpitā atthagatā na santi, 
 + 
 +Padañca ñatvā virajaṃ asokaṃ 
 Sammappajānāti bhavassapāragūti.  Sammappajānāti bhavassapāragūti. 
  
-81. 1. 7+==== (7Devadattavipatti suttaṃ) ====
  
-Devadattavipatti suttaṃ+<span para #para_8.1.1.7>[8.1.1.7]</span>
  
 Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi: Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:
  
-1. Adhippāyaso  syā. \\ +1. Adhippāyaso  syā.
-2. Nānākāraṇaṃ  sīmu. \\ +
-3. Sukhaṃ dukkhaṃca  machasaṃ+
  
-<span bjt_page #bjt.22>[BJT page 22]</span>  +2. Nānākāraṇaṃ  sīmu. 
 + 
 +3. Sukhaṃ dukkhaṃca  machasaṃ <span bjt_page #bjt.22>[BJT page 22]</span>  
  
 Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti, aṭṭhahi bhikkhave, asaddhammehi abhibhuto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi.  Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti, aṭṭhahi bhikkhave, asaddhammehi abhibhuto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi. 
Line 3227: Line 3145:
 Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, yaṃ hissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.  Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, yaṃ hissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. 
  
-Yaṃ hissa bhikkhave uppannaṃ alābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ yasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ ayasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ sakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ asakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpicchataṃ anabhibhuyya viharato uppajjeyyu āsavā vighātapariḷāhā. Uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.  +Yaṃ hissa bhikkhave uppannaṃ alābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ yasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ ayasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ sakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ asakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpicchataṃ anabhibhuyya viharato uppajjeyyu āsavā vighātapariḷāhā. Uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. <span bjt_page #bjt.24>[BJT page 24]</span>  
- +
-<span bjt_page #bjt.24>[BJT page 24]</span>  +
  
 Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya, tasmātiha bhikkhave evaṃ sikkhitabbaṃ: uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbanti.  Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya, tasmātiha bhikkhave evaṃ sikkhitabbaṃ: uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbanti. 
  
-8. 1. 1. 8+==== (8. Uttara suttaṃ) ====
  
-Uttara suttaṃ+<span para #para_8.1.1.8>[8.1.1.8]</span>
  
 Ekaṃ <span pts_page #pts.162>[PTS page 162]</span> samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate dhavajālikāyaṃ1. Tatra kho āyasmā uttaro bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato uttarassa paccassosuṃ. Āyasmā uttaro etadavoca: Ekaṃ <span pts_page #pts.162>[PTS page 162]</span> samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate dhavajālikāyaṃ1. Tatra kho āyasmā uttaro bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato uttarassa paccassosuṃ. Āyasmā uttaro etadavoca:
Line 3245: Line 3161:
 Atha kho vessavaṇo mahārājā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ1 antarahito devesu tāvatiṃsesu pāturahosi.  Atha kho vessavaṇo mahārājā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ1 antarahito devesu tāvatiṃsesu pāturahosi. 
  
-1. Vaṭṭhajālikāyasyā. Vaṭhajālikāyaṃ machasaṃ. \\ +1. Vaṭṭhajālikāyasyā. Vaṭhajālikāyaṃ machasaṃ.
-2. Samiñjitaṃ machasaṃ+
  
-<span bjt_page #bjt.26>[BJT page 26]</span>  +2. Samiñjitaṃ machasaṃ <span bjt_page #bjt.26>[BJT page 26]</span>  
  
 Atha kho vessavaṇo mahārājā yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca, 'yagghe mārisa, jāneyyāsi, eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti: sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti'ti.  Atha kho vessavaṇo mahārājā yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca, 'yagghe mārisa, jāneyyāsi, eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti: sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti'ti. 
Line 3262: Line 3177:
 Tena hi devānaminda, upamaṃ te karissāmi, upamāyapi idhekacce3 viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi devānaminda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi, tato mahājanakāyo dhaññaṃ āhareyya kājehipi piṭakehipi ucchaṅgehipi <span pts_page #pts.164>[PTS page 164]</span> añjalīhipi. Yo nu kho devānaminda taṃ mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya: kuto imaṃ dhaññaṃ āharathāti? Kathaṃ taṃ vyākaramāno4. Nu kho devānaminda, so mahājanakāyo sammā vyākaramāno vyākareyyāti? Tena hi devānaminda, upamaṃ te karissāmi, upamāyapi idhekacce3 viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi devānaminda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi, tato mahājanakāyo dhaññaṃ āhareyya kājehipi piṭakehipi ucchaṅgehipi <span pts_page #pts.164>[PTS page 164]</span> añjalīhipi. Yo nu kho devānaminda taṃ mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya: kuto imaṃ dhaññaṃ āharathāti? Kathaṃ taṃ vyākaramāno4. Nu kho devānaminda, so mahājanakāyo sammā vyākaramāno vyākareyyāti?
  
-1. Sammukhe  machasaṃ\\ +1. Sammukhe  machasaṃ
-2. Kiṃ pana  syā. \\ +
-3. Upamāya midhekacce machasaṃ\\ +
-4. Kathaṃ vyākaramāno machasaṃ. +
  
-<span bjt_page #bjt.28>[BJT page 28]</span>  +2. Kiṃ pana  syā. 
 + 
 +3. Upamāya midhekacce machasaṃ 
 + 
 +4. Kathaṃ vyākaramāno machasaṃ. <span bjt_page #bjt.28>[BJT page 28]</span>  
  
 Amumhā dhaññarāsimhā āharāmāti kho bhante, so mahājanakāyo sammā vyākaramāno vyākareyyāti.  Amumhā dhaññarāsimhā āharāmāti kho bhante, so mahājanakāyo sammā vyākaramāno vyākareyyāti. 
Line 3285: Line 3201:
 Sādhu bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.  Sādhu bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. 
  
-1. Yāva subhasitaṃ cidaṃ  machasaṃ. \\ +1. Yāva subhasitaṃ cidaṃ  machasaṃ.
-2. Lābhena hi  machasaṃ. +
  
-<span bjt_page #bjt.30>[BJT page 30]</span>  +2. Lābhena hi  machasaṃ. <span bjt_page #bjt.30>[BJT page 30]</span>  
  
 Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.  Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. 
Line 3298: Line 3213:
 Ettāvatā bhante uttara, manussesu catasso parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo. Nāyaṃ dhammapariyāyo kismiñci patiṭṭhito1. Uggaṇhātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ pariyāpuṇātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ dhāretu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ, atthasaṃhito ayaṃ bhante, dhammapariyāyo ādibrahmacariyakoti.  Ettāvatā bhante uttara, manussesu catasso parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo. Nāyaṃ dhammapariyāyo kismiñci patiṭṭhito1. Uggaṇhātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ pariyāpuṇātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ dhāretu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ, atthasaṃhito ayaṃ bhante, dhammapariyāyo ādibrahmacariyakoti. 
  
-1. Upaṭṭhito  machasaṃ.  +1. Upaṭṭhito  machasaṃ. <span bjt_page #bjt.32>[BJT page 32]</span>  
- +
-<span bjt_page #bjt.32>[BJT page 32]</span>  +
  
-81. 1. 9+==== (9Nanda suttaṃ) ====
  
-Nanda suttaṃ+<span para #para_8.1.1.9>[8.1.1.9]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 3310: Line 3223:
 Kulaputto' ti bhikkhave, nandaṃ sammāvadamāno vadeyya: balavāti bhikkhave, nandaṃ sammā vadamāno vadeyya; pāsādikoti bhikkhave, nandaṃ sammā vadamāno vadeyya; tibbarāgoti bhikkhave, nandaṃ sammāvadamāno vadeyya.  Kulaputto' ti bhikkhave, nandaṃ sammāvadamāno vadeyya: balavāti bhikkhave, nandaṃ sammā vadamāno vadeyya; pāsādikoti bhikkhave, nandaṃ sammā vadamāno vadeyya; tibbarāgoti bhikkhave, nandaṃ sammāvadamāno vadeyya. 
  
-Kimaññatra bhikkhave, nando indriyesu guttadvāro bhojanesu mattaññū jāgariyaṃ anuyutto satisampajaññena samannāgato. Yehi\\+Kimaññatra bhikkhave, nando indriyesu guttadvāro bhojanesu mattaññū jāgariyaṃ anuyutto satisampajaññena samannāgato. Yehi 
 Nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ: Nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ:
  
 Tatiradaṃ bhikkhave, nandassa indriyesu guttadvāratāya hoti: sace <span pts_page #pts.167>[PTS page 167]</span> bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, 'evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa pacchimā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando pacchimaṃ disaṃ āloketi, 'evaṃ me pacchimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uttarā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uttaraṃ disaṃ āloketi, 'evaṃ me uttaraṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa dakkhiṇā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando dakkhiṇaṃ disaṃ āloketi, 'evaṃ me dakkhiṇaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uddhaṃ ulloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uddhaṃ ulloketi, 'evaṃ me uddhaṃ ullokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa adho oloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando adho oloketi, 'evaṃ me adho olokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa anudisā anuviloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi, 'evaṃ me anudisaṃ anuvilokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno, idaṃ kho bhikkhave, nandassa indriyesu guttadvāratāya hoti.  Tatiradaṃ bhikkhave, nandassa indriyesu guttadvāratāya hoti: sace <span pts_page #pts.167>[PTS page 167]</span> bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, 'evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa pacchimā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando pacchimaṃ disaṃ āloketi, 'evaṃ me pacchimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uttarā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uttaraṃ disaṃ āloketi, 'evaṃ me uttaraṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa dakkhiṇā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando dakkhiṇaṃ disaṃ āloketi, 'evaṃ me dakkhiṇaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uddhaṃ ulloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uddhaṃ ulloketi, 'evaṃ me uddhaṃ ullokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa adho oloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando adho oloketi, 'evaṃ me adho olokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa anudisā anuviloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi, 'evaṃ me anudisaṃ anuvilokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno, idaṃ kho bhikkhave, nandassa indriyesu guttadvāratāya hoti. 
  
-Tatiradaṃ bhikkhave, nandassa bhojane mattaññutāya hoti: idha bhikkhave nando paṭisaṅkhāyoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Idaṃ kho bhikkhave, nandassa bhojane mattaññutāya hoti.  +Tatiradaṃ bhikkhave, nandassa bhojane mattaññutāya hoti: idha bhikkhave nando paṭisaṅkhāyoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Idaṃ kho bhikkhave, nandassa bhojane mattaññutāya hoti. <span bjt_page #bjt.34>[BJT page 34]</span>  
- +
-<span bjt_page #bjt.34>[BJT page 34]</span>  +
  
 Tatiradaṃ bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. Idha <span pts_page #pts.168>[PTS page 168]</span> bhikkhave, nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti. Pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Idaṃ kho bhikkhave, nandassa jāgariyānuyogasmiṃ hoti.  Tatiradaṃ bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. Idha <span pts_page #pts.168>[PTS page 168]</span> bhikkhave, nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti. Pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Idaṃ kho bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. 
Line 3333: Line 3245:
 Idha bhikkhave, ekaccassa puggalassa tādisaṃ yeva hoti. Abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṃghāṭipatta cīvaradhāraṇaṃ. Seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti, yato ca khvāssa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti. Samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇaḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.  Idha bhikkhave, ekaccassa puggalassa tādisaṃ yeva hoti. Abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṃghāṭipatta cīvaradhāraṇaṃ. Seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti, yato ca khvāssa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti. Samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇaḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti. 
  
-1. Aññenāññaṃ  syā. \\ +1. Aññenāññaṃ  syā.
-2. Kiṃ vo tena paraputtena visodhitena  machasaṃ. \\ +
-Kiṃ vo paraputto viheṭheti [PTS.] +
  
-<span bjt_page #bjt.36>[BJT page 36]</span>  +2. Kiṃ vo tena paraputtena visodhitena  machasaṃ. 
 + 
 +Kiṃ vo paraputto viheṭheti [PTS.] <span bjt_page #bjt.36>[BJT page 36]</span>  
  
 Seyyathāpi bhikkhave, sampanne yavakaraṇe yavadūsī jāyetha, yavapalāpo yavakāraṇḍavo. Tassa tādisaṃyeva mūlaṃ hoti. Seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva nālaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva pattaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, yāvassa sīsaṃ na nibbattati, yato ca khvāssa1. Sīsaṃ nibbattati. Tamenaṃ evaṃ jātanti: yavadūsī cāyaṃ yavapalāpo yavakāraṇḍavoti. Tamenaṃ iti viditvā samūlaṃ uppāṭetvā bahiddhā yavakaraṇassa chaḍḍhenti. Taṃ kissa hetu: mā aññe bhadrake yave dūsesīti.  Seyyathāpi bhikkhave, sampanne yavakaraṇe yavadūsī jāyetha, yavapalāpo yavakāraṇḍavo. Tassa tādisaṃyeva mūlaṃ hoti. Seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva nālaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva pattaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, yāvassa sīsaṃ na nibbattati, yato ca khvāssa1. Sīsaṃ nibbattati. Tamenaṃ evaṃ jātanti: yavadūsī cāyaṃ yavapalāpo yavakāraṇḍavoti. Tamenaṃ iti viditvā samūlaṃ uppāṭetvā bahiddhā yavakaraṇassa chaḍḍhenti. Taṃ kissa hetu: mā aññe bhadrake yave dūsesīti. 
Line 3345: Line 3257:
 Seyyathāpi bhikkhave, mahato dhaññarāsissa pūyamānassa2. Tattha yāni dhaññāni daḷhāni sāravannāni tāni ekamantaṃ puñjaṃ hoti, yāni pana tāni dhaññāni dubbalāni palāpāni tāni vāto ekamantaṃ apakassati. Tamenaṃ sāmikā (apa)sammajjaniṃ gahetvā bhiyyo somattāya apasammajjanti. Taṃ kissa hetu: mā aññe bhadrake dhaññe dūsesīti.  Seyyathāpi bhikkhave, mahato dhaññarāsissa pūyamānassa2. Tattha yāni dhaññāni daḷhāni sāravannāni tāni ekamantaṃ puñjaṃ hoti, yāni pana tāni dhaññāni dubbalāni palāpāni tāni vāto ekamantaṃ apakassati. Tamenaṃ sāmikā (apa)sammajjaniṃ gahetvā bhiyyo somattāya apasammajjanti. Taṃ kissa hetu: mā aññe bhadrake dhaññe dūsesīti. 
  
-Evameva kho bhikkhave, idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. Seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti; <span pts_page #pts.171>[PTS page 171]</span> samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti, taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti. \\ +Evameva kho bhikkhave, idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. Seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti; <span pts_page #pts.171>[PTS page 171]</span> samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti, taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.
-1. Yāvāssa  sīmu. \\ +
-2. Vuyhamānassa  sīmu. Phusayamānassa  machasaṃ. Phussayamānassa  syā+
  
-<span bjt_page #bjt.38>[BJT page 38]</span>  +1. Yāvāssa  sīmu. 
 + 
 +2. Vuyhamānassa  sīmu. Phusayamānassa  machasaṃ. Phussayamānassa  syā. <span bjt_page #bjt.38>[BJT page 38]</span>  
  
 Seyyathāpi bhikkhave puriso udapānapaṇāliyā atthiko tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so taṃ tadeva1 rukkhaṃ kuṭhāripāsena ākoṭeti. Tattha yāni tāni rukkhāni daḷhāni sāravantāni kuṭhāripāsena ākoṭitāni kakkhalaṃ paṭinadanti, yāni tāni rukkhāni antopūtīni avassutāni kasambujātāni tāni kuṭhāripāsena ākoṭitāni daddaraṃ paṭinadanti. Tamenaṃ mūle chindati, mūle chetvā agge chindati, agge chetvā anto suvisodhitaṃ visodheti, anto suvisodhitaṃ visodhetvā udapānapaṇāliyaṃ yojeti.  Seyyathāpi bhikkhave puriso udapānapaṇāliyā atthiko tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so taṃ tadeva1 rukkhaṃ kuṭhāripāsena ākoṭeti. Tattha yāni tāni rukkhāni daḷhāni sāravantāni kuṭhāripāsena ākoṭitāni kakkhalaṃ paṭinadanti, yāni tāni rukkhāni antopūtīni avassutāni kasambujātāni tāni kuṭhāripāsena ākoṭitāni daddaraṃ paṭinadanti. Tamenaṃ mūle chindati, mūle chetvā agge chindati, agge chetvā anto suvisodhitaṃ visodheti, anto suvisodhitaṃ visodhetvā udapānapaṇāliyaṃ yojeti. 
Line 3355: Line 3267:
 Evameva kho bhikkhave idhekaccassa puggalassa tādisaṃ yeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ, seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti. Yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti: samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.  Evameva kho bhikkhave idhekaccassa puggalassa tādisaṃ yeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ, seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti. Yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti: samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti. 
  
-1. Saṃvāsā <span pts_page #pts.172>[PTS page 172]</span> yaṃ2. Vijānātha, pāpiccho kodhano iti, \\+1. Saṃvāsā <span pts_page #pts.172>[PTS page 172]</span> yaṃ2. Vijānātha, pāpiccho kodhano iti, 
 Makkhī thambhī palāsī ca issukī maccharī saṭho.  Makkhī thambhī palāsī ca issukī maccharī saṭho. 
  
-2. Santavāco janavati, samaṇo viya bhāsati, \\+2. Santavāco janavati, samaṇo viya bhāsati, 
 Raho karoti kaṭanaṃ3. Pāpadiṭṭhi anādaro.  Raho karoti kaṭanaṃ3. Pāpadiṭṭhi anādaro. 
  
-3. Saṃsappī ca musāvādī, taṃ viditvā yathātathaṃ, \\+3. Saṃsappī ca musāvādī, taṃ viditvā yathātathaṃ, 
 Sabbe samaggā hutvāna, abhinibbajjayātha, 4. Naṃ.  Sabbe samaggā hutvāna, abhinibbajjayātha, 4. Naṃ. 
  
-4. Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha 5. \\+4. Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha 5. 
 Tato palāpe vāhetha, assamaṇe samaṇamānine.  Tato palāpe vāhetha, assamaṇe samaṇamānine. 
  
-5. Niddhamitvāna pāpicche, pāpakācāragocare, \\ +5. Niddhamitvāna pāpicche, pāpakācāragocare, 
-Suddhāsuddhehi saṃvāsaṃ, kappayavho patissatā\\+ 
 +Suddhāsuddhehi saṃvāsaṃ, kappayavho patissatā 
 Tato samaggā nipakā, dukkhassantaṃ karissathāti.  Tato samaggā nipakā, dukkhassantaṃ karissathāti. 
  
Line 3375: Line 3293:
 Tatruddānaṃ Tatruddānaṃ
  
-Mettā paññā ca dve piyā, dve lokā dve vipattiyo, \\+Mettā paññā ca dve piyā, dve lokā dve vipattiyo, 
 Devadatto ca uttaro, nando kāraṇḍavena cāti.  Devadatto ca uttaro, nando kāraṇḍavena cāti. 
  
-1. Yaṃyadeva  machasaṃ\\ +1. Yaṃyadeva  machasaṃ 
-2. Saṃvāsāya  sīmu. \\ + 
-3. Karaṇaṃ  machasaṃ. \\ +2. Saṃvāsāya  sīmu. 
-4. Abhinibijjayetha  katthaci. \\ + 
-5. Kasambuñcāpakaḍḍhatha  katthaci. +3. Karaṇaṃ  machasaṃ. 
 + 
 +4. Abhinibijjayetha  katthaci.
  
-<span bjt_page #bjt.40>[BJT page 40]</span>  +5. Kasambuñcāpakaḍḍhatha  katthaci. <span bjt_page #bjt.40>[BJT page 40]</span>
  
-2. Mahāvaggo+===== 2. Mahāvaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v02>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v02]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v02_att|att]]</span></div>
  
-8. 1. 2. 1. +==== (1. Verañja suttaṃ) ====
  
-Verañja suttaṃ+<span para #para_8.1.2.1>[8.1.2.1]</span>
  
 Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā verañjāyaṃ viharati nalerupucimanda mūle atha kho verañjo brāhmaṇo <span pts_page #pts.173>[PTS page 173]</span> yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca: Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā verañjāyaṃ viharati nalerupucimanda mūle atha kho verañjo brāhmaṇo <span pts_page #pts.173>[PTS page 173]</span> yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca:
Line 3402: Line 3325:
 Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā te tathāgatassa pahīnā, ucchinnamūlā tālāvatthukatā1. Anabhāvakatā2. Āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammāvadamāno vadeyya arasarūpo samaṇo gotamo'ti. No ca kho yaṃ tvaṃ sandhāya vadesi.  Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā te tathāgatassa pahīnā, ucchinnamūlā tālāvatthukatā1. Anabhāvakatā2. Āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammāvadamāno vadeyya arasarūpo samaṇo gotamo'ti. No ca kho yaṃ tvaṃ sandhāya vadesi. 
  
-1. Tālavatthukatā  katthaci. \\ +1. Tālavatthukatā  katthaci.
-2. Anabhāvaṃkatā  machasaṃ+
  
-<span bjt_page #bjt.42>[BJT page 42]</span>  +2. Anabhāvaṃkatā  machasaṃ. <span bjt_page #bjt.42>[BJT page 42]</span>  
  
 2. Nibbhogo <span pts_page #pts.174>[PTS page 174]</span> bhavaṃ gotamoti.  2. Nibbhogo <span pts_page #pts.174>[PTS page 174]</span> bhavaṃ gotamoti. 
Line 3419: Line 3341:
 Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, ucchedavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo' ti, no ca kho yaṃ tvaṃ sandhāya vadesi.  Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, ucchedavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo' ti, no ca kho yaṃ tvaṃ sandhāya vadesi. 
  
-1. Tālavatthukatā  katthaci. \\ +1. Tālavatthukatā  katthaci.
-2. Anabhāvakatā  machasaṃ+
  
-<span bjt_page #bjt.44>[BJT page 44]</span>  +2. Anabhāvakatā  machasaṃ. <span bjt_page #bjt.44>[BJT page 44]</span>  
  
 5. Jegucchī bhavaṃ gotamoti,  5. Jegucchī bhavaṃ gotamoti, 
Line 3434: Line 3355:
 7. Tapassī bhavaṃ gotamoti.  7. Tapassī bhavaṃ gotamoti. 
  
-Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti, tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassī'ti vadāmi, tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesi.  +Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti, tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassī'ti vadāmi, tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesi. <span bjt_page #bjt.46>[BJT page 46]</span>  
- +
-<span bjt_page #bjt.46>[BJT page 46]</span>  +
  
 8. Apagabbho bhavaṃ gotamoti.  8. Apagabbho bhavaṃ gotamoti. 
Line 3452: Line 3371:
 Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ <span pts_page #pts.177>[PTS page 177]</span> jhānaṃ upasampajja viharāmi.  Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ <span pts_page #pts.177>[PTS page 177]</span> jhānaṃ upasampajja viharāmi. 
  
-1. Viriyaṃ  machasaṃ. \\ +1. Viriyaṃ  machasaṃ.
-2. Appamuṭaṭhā  machasaṃ. Sīmu+
  
-<span bjt_page #bjt.48>[BJT page 48]</span>  +2. Appamuṭaṭhā  machasaṃ. Sīmu. <span bjt_page #bjt.48>[BJT page 48]</span>  
  
 Pītiyā ca virāgā upekkhako1 ca viharāmi. Sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti. 'Upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi.  Pītiyā ca virāgā upekkhako1 ca viharāmi. Sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti. 'Upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi. 
Line 3467: Line 3385:
 So <span pts_page #pts.178>[PTS page 178]</span> evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa atāpino pahitattassa viharato, ayaṃ kho me brāhmaṇa, dutiyā abhinibbhidā ahosi. Kukkuṭacchāpakasseva aṇḍakosamhā.  So <span pts_page #pts.178>[PTS page 178]</span> evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa atāpino pahitattassa viharato, ayaṃ kho me brāhmaṇa, dutiyā abhinibbhidā ahosi. Kukkuṭacchāpakasseva aṇḍakosamhā. 
  
-1. Upekhako  katthaci. +1. Upekhako  katthaci. <span bjt_page #bjt.50>[BJT page 50]</span>
  
-<span bjt_page #bjt.50>[BJT page 50]</span>  \\ 
 So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ, so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ, dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ.  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ, so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ, dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. 
  
Line 3478: Line 3395:
 Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo, abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.  Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo, abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
  
-8. 1. 2. 2. \\ +==== (2. Sīhasenāpati suttaṃ) ====
-Sīhasenāpati suttaṃ+
  
-Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃTena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsantiDhammassa vaṇṇaṃ bhāsantiSaṅghassa vaṇṇaṃ bhāsanti+<span para #para_8.1.2.2>[8.1.2.2]</span>
  
-<span bjt_page #bjt.52>[BJT page 52]</span>  +Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. <span bjt_page #bjt.52>[BJT page 52]</span>  
  
 Tena <span pts_page #pts.180>[PTS page 180]</span> kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi; nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi 'me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.  Tena <span pts_page #pts.180>[PTS page 180]</span> kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi; nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi 'me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti. 
Line 3499: Line 3415:
 Atha kho sīho senāpati yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti.  Atha kho sīho senāpati yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti. 
  
-Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi, samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. \\ +Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi, samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. 
-1. Gamikābhisaṅkhāro, sīmu. + 
 +1. Gamikābhisaṅkhāro, sīmu. <span bjt_page #bjt.54>[BJT page 54]</span>
  
-<span bjt_page #bjt.54>[BJT page 54]</span>  \\ 
 Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi.  Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi. 
  
Line 3515: Line 3431:
 1. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.  1. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. 
  
-2. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.  +2. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. <span bjt_page #bjt.56>[BJT page 56]</span>  
- +
-<span bjt_page #bjt.56>[BJT page 56]</span>  +
  
 3. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.  3. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti. 
Line 3535: Line 3449:
 2. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti: ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti.  2. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti: ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti. 
  
-1. Assāsanto  sīmu. +1. Assāsanto  sīmu. <span bjt_page #bjt.58>[BJT page 58]</span>
  
-<span bjt_page #bjt.58>[BJT page 58]</span>  \\ 
 3. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.  3. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti. 
  
Line 3544: Line 3457:
 5. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, vinayāya dhammaṃ desemi. Rāgassa dosassa mohassa, anekavihitānaṃ <span pts_page #pts.184>[PTS page 184]</span> pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.  5. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, vinayāya dhammaṃ desemi. Rāgassa dosassa mohassa, anekavihitānaṃ <span pts_page #pts.184>[PTS page 184]</span> pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti. 
  
-6. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti: tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo. Gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetīti. +6. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti: tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo. Gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetīti. <span bjt_page #bjt.60>[BJT page 60]</span>
  
-<span bjt_page #bjt.60>[BJT page 60]</span>  \\ 
 7. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.  7. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. 
  
 8. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti. Ahaṃ hi sīha, assāsako <span pts_page #pts.185>[PTS page 185]</span> paramena assāsena, assāsāya ca dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.  8. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti. Ahaṃ hi sīha, assāsako <span pts_page #pts.185>[PTS page 185]</span> paramena assāsena, assāsāya ca dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti. 
  
-Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. \\+Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 Anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.  Anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
  
-Iminā pahaṃ bhante bhagavato bhīyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. +Iminā pahaṃ bhante bhagavato bhīyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. <span bjt_page #bjt.62>[BJT page 62]</span>
  
-<span bjt_page #bjt.62>[BJT page 62]</span>  \\ 
 Mamaṃ hi bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: sīho amhākaṃ senāpati sāvakattaṃ upagatoti. Atha ca pana maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Esāhaṃ bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.  Mamaṃ hi bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: sīho amhākaṃ senāpati sāvakattaṃ upagatoti. Atha ca pana maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Esāhaṃ bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
  
Line 3565: Line 3477:
 Sutaṃ me taṃ bhante, samaṇo gotamo evamāha: mayhameva <span pts_page #pts.186>[PTS page 186]</span> dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayametthakālaṃ jānissāma. Esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi. Dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.  Sutaṃ me taṃ bhante, samaṇo gotamo evamāha: mayhameva <span pts_page #pts.186>[PTS page 186]</span> dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayametthakālaṃ jānissāma. Esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi. Dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
  
-Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ1 kathesi. Seyyathīdaṃ: dāna kathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. \\ +Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ1 kathesi. Seyyathīdaṃ: dāna kathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. 
-1. Anupubbiṃkathaṃ  machasaṃ  anupubbīkathaṃ  syā. + 
 +1. Anupubbiṃkathaṃ  machasaṃ  anupubbīkathaṃ  syā. <span bjt_page #bjt.64>[BJT page 64]</span> 
 + 
 +Yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
  
-<span bjt_page #bjt.64>[BJT page 64]</span>  \\ 
-Yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. \\ 
 Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca:
  
Line 3576: Line 3489:
 Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.  Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
  
-Atha kho sīho senāpati aññataraṃ purisaṃ āmantesi: gaccha tvaṃ ambho purisa, pavattamaṃsaṃ jānāhīti. Atha kho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi. Kālo bhante, niṭṭhitaṃ bhattanti. \\ +Atha kho sīho senāpati aññataraṃ purisaṃ āmantesi: gaccha tvaṃ ambho purisa, pavattamaṃsaṃ jānāhīti. Atha kho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi. Kālo bhante, niṭṭhitaṃ bhattanti. 
-Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. \\ + 
-Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭicca kammanti. \\ +Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. 
-1. Rathiyāya rathiyaṃ  sīmu. + 
 +Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭicca kammanti. 
 + 
 +1. Rathiyāya rathiyaṃ  sīmu. <span bjt_page #bjt.66>[BJT page 66]</span> 
 + 
 +Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi. Yagghe bhante, jāneyyāsi: ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati <span pts_page #pts.188>[PTS page 188]</span> paṭiccakammanti.
  
-<span bjt_page #bjt.66>[BJT page 66]</span>  \\ 
-Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi. Yagghe bhante, jāneyyāsi: ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati <span pts_page #pts.188>[PTS page 188]</span> paṭiccakammanti. \\ 
 Alaṃ ayyo dīgharattampi te āyasmanto avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa na ca panete āyasmanto jīranti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā, na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmāti.  Alaṃ ayyo dīgharattampi te āyasmanto avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa na ca panete āyasmanto jīranti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā, na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmāti. 
  
-Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi. Sampavāresi. Atha kho sīho senāpati bhagavantaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapekvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. \\ +Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi. Sampavāresi. Atha kho sīho senāpati bhagavantaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapekvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. 
-8. 1. 2. 3. \\ + 
-Ājañña suttaṃ+==== (3. Ājañña suttaṃ) ==== 
 + 
 +<span para #para_8.1.2.3>[8.1.2.3]</span>
  
 (Sāvatthi nidānaṃ) (Sāvatthi nidānaṃ)
Line 3593: Line 3511:
 Aṭṭhahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati, katamehi aṭṭhahi: Aṭṭhahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati, katamehi aṭṭhahi:
  
-Idha bhikkhave, rañño bhadro assājānīyo ubhato sujāto hoti mātito ca pitito ca. Yassaṃ disāyaṃ aññepi bhadrā assājāniyā jāyanti tassaṃ disāyaṃ jāto hoti, yaṃ kho panassa bhojanaṃ denti allaṃ vā sukkhaṃ vā, taṃ sakkaccaṃ yeva paribhuñjati avikiranto, jegucchī hoti uccāraṃ vā passāvaṃ vā abhinisīdituṃ vā abhinipajjituṃ vā, sorato hoti <span pts_page #pts.189>[PTS page 189]</span> sukhasaṃvāso, na aññe asse ubbejetā, yāni kho panassa honti sāṭheyyāni kūṭeyyāni jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ sārathissa āvīkattā hoti. \\ +Idha bhikkhave, rañño bhadro assājānīyo ubhato sujāto hoti mātito ca pitito ca. Yassaṃ disāyaṃ aññepi bhadrā assājāniyā jāyanti tassaṃ disāyaṃ jāto hoti, yaṃ kho panassa bhojanaṃ denti allaṃ vā sukkhaṃ vā, taṃ sakkaccaṃ yeva paribhuñjati avikiranto, jegucchī hoti uccāraṃ vā passāvaṃ vā abhinisīdituṃ vā abhinipajjituṃ vā, sorato hoti <span pts_page #pts.189>[PTS page 189]</span> sukhasaṃvāso, na aññe asse ubbejetā, yāni kho panassa honti sāṭheyyāni kūṭeyyāni jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ sārathissa āvīkattā hoti. 
-1. Rathiyā rathiyaṃ  simu. \\ + 
-<span bjt_page #bjt.68>[BJT page 68]</span>  +1. Rathiyā rathiyaṃ  simu. <span bjt_page #bjt.68>[BJT page 68]</span>  
  
 Tesamassa sārathī abhinimmadanāya vāyamati, vāhī kho pana hoti kāmaññe assā vahantu vā mā vā ahamettha vahissāmīti cittaṃ uppādeti, gacchanto kho pana ujumaggeneva gacchati, thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaṃ upadaṃsetā, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.  Tesamassa sārathī abhinimmadanāya vāyamati, vāhī kho pana hoti kāmaññe assā vahantu vā mā vā ahamettha vahissāmīti cittaṃ uppādeti, gacchanto kho pana ujumaggeneva gacchati, thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaṃ upadaṃsetā, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. 
  
-Evameva kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:\\ +Evameva kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi: 
-Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ sakkaccaṃyeva paribhuñjati avihaññamāno, jegucachī hoti kāyaduccaritena vacīduccaritena manoduccaritena, jegucchī hoti anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, sorato hoti sukhasaṃvāso, na aññe bhikkhū ubbejetā. Yāni kho panassa honti sāṭheyyāni kūṭeyyāni <span pts_page #pts.190>[PTS page 190]</span> jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ āvīkantā hoti satthari vā viññūsu vā sabrahmacārisu, tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati. Sikkhitā kho pana hoti. Kāmaññeva bhikkhū sikkhantu vā mā vā ahamettha sikkhissāmīti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati. Tatrāyaṃ ujumaggo seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, āraddhaviriyo viharati kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ, yantaṃ purisathāmena purisaviriyena purisaparakkamena pattababaṃ, na taṃ apāpūṇitvā viriyassa santhānaṃ bhavissatīti. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. \\ + 
-<span bjt_page #bjt.70>[BJT page 70]</span>  \\ +Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ sakkaccaṃyeva paribhuñjati avihaññamāno, jegucachī hoti kāyaduccaritena vacīduccaritena manoduccaritena, jegucchī hoti anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, sorato hoti sukhasaṃvāso, na aññe bhikkhū ubbejetā. Yāni kho panassa honti sāṭheyyāni kūṭeyyāni <span pts_page #pts.190>[PTS page 190]</span> jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ āvīkantā hoti satthari vā viññūsu vā sabrahmacārisu, tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati. Sikkhitā kho pana hoti. Kāmaññeva bhikkhū sikkhantu vā mā vā ahamettha sikkhissāmīti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati. Tatrāyaṃ ujumaggo seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, āraddhaviriyo viharati kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ, yantaṃ purisathāmena purisaviriyena purisaparakkamena pattababaṃ, na taṃ apāpūṇitvā viriyassa santhānaṃ bhavissatīti. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. <span bjt_page #bjt.70>[BJT page 70]</span> 
-8. 1. 2. 4. \\ + 
-Khaluṅka suttaṃ. +==== (4. Khaluṅka suttaṃ) ==== 
 + 
 +<span para #para_8.1.2.4>[8.1.2.4]</span>
  
 (Sāvatthi nidānaṃ) (Sāvatthi nidānaṃ)
Line 3611: Line 3531:
 1. Katame ca bhikkhave, aṭṭha assakhaluṅkā aṭṭha ca assadosā: idha bhikkhave, ekacco assakhaluṅko 'pehī' ti vutto viddho samāno codito sārathinā pacchato paṭisakkati1 piṭṭhito <span pts_page #pts.191>[PTS page 191]</span> rathaṃ paṭivatteti2. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, paṭhamo assadoso.  1. Katame ca bhikkhave, aṭṭha assakhaluṅkā aṭṭha ca assadosā: idha bhikkhave, ekacco assakhaluṅko 'pehī' ti vutto viddho samāno codito sārathinā pacchato paṭisakkati1 piṭṭhito <span pts_page #pts.191>[PTS page 191]</span> rathaṃ paṭivatteti2. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, paṭhamo assadoso. 
  
-2. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā pacchā laṃghati3 kubbaraṃ hanti. Tidaṇḍaṃ bhañjati. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave dutiyo assadoso. \\ +2. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā pacchā laṃghati3 kubbaraṃ hanti. Tidaṇḍaṃ bhañjati. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave dutiyo assadoso. 
-3. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā4 rathisaṃ yeva ajjhomaddati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave tatiyo assadoso. \\ + 
-4. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehī'ti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave catuttho assadoso. \\ +3. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā4 rathisaṃ yeva ajjhomaddati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave tatiyo assadoso. 
-5. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehī' ti vutto viddho samāno codito sārathinā laṅghati purimaṃ kāyaṃ, paggaṇhāti purime pāde. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, pañcamo assadoso. \\ + 
-1. Paṭikkamati  machasaṃ 2. Pavatteti katthaci 3. Pacchālaṅghipati  syā. 4. Ussajitvā  sīmu. +4. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehī'ti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave catuttho assadoso. 
 + 
 +5. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehī' ti vutto viddho samāno codito sārathinā laṅghati purimaṃ kāyaṃ, paggaṇhāti purime pāde. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, pañcamo assadoso. 
 + 
 +1. Paṭikkamati  machasaṃ 2. Pavatteti katthaci 3. Pacchālaṅghipati  syā. 4. Ussajitvā  sīmu. <span bjt_page #bjt.72>[BJT page 72]</span>
  
-<span bjt_page #bjt.72>[BJT page 72]</span>  \\ 
 6. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā anādiyitvā sārathīṃ anādiyitvā patodaṃ1 dantehi2 mukhādhānaṃ vidaṃsitvā3 <span pts_page #pts.192>[PTS page 192]</span> yena kāmaṃ pakkamati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, chaṭṭho assadoso.  6. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā anādiyitvā sārathīṃ anādiyitvā patodaṃ1 dantehi2 mukhādhānaṃ vidaṃsitvā3 <span pts_page #pts.192>[PTS page 192]</span> yena kāmaṃ pakkamati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, chaṭṭho assadoso. 
  
Line 3628: Line 3551:
 2. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃ <span pts_page #pts.193>[PTS page 193]</span> yeva paṭippharati. Kiṃ nukho tuyhaṃ bālassa abyattassa bhaṇitena tvampi nāma bhaṇitabbaṃ maññasīti. Seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā pacchālaṃghati, kubbaraṃ bhanti, tidaṇḍaṃ bhañjati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave dutiyo purisadoso.  2. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃ <span pts_page #pts.193>[PTS page 193]</span> yeva paṭippharati. Kiṃ nukho tuyhaṃ bālassa abyattassa bhaṇitena tvampi nāma bhaṇitabbaṃ maññasīti. Seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā pacchālaṃghati, kubbaraṃ bhanti, tidaṇḍaṃ bhañjati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave dutiyo purisadoso. 
  
-1. Patodalaṭṭhiṃ  machasaṃ. 2. Patodadantehi  sīmu. 3. Viddhaṃsitā  sīmu. \\ +1. Patodalaṭṭhiṃ  machasaṃ. 2. Patodadantehi  sīmu. 3. Viddhaṃsitā  sīmu. <span bjt_page #bjt.74>[BJT page 74]</span> 
-<span bjt_page #bjt.74>[BJT page 74]</span>  \\ + 
-3. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti tvampi khosi itthannāmaṃ āpattiṃ āpanno tvaṃ tāva paṭhamaṃ paṭikarohīti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā rathisaṃ yeva ajjhomaddati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, tatiyo purisadoso. \\+3. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti tvampi khosi itthannāmaṃ āpattiṃ āpanno tvaṃ tāva paṭhamaṃ paṭikarohīti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā rathisaṃ yeva ajjhomaddati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, tatiyo purisadoso. 
 4. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayaṃ ca pātukaroti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, catuttho purisadoso.  4. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayaṃ ca pātukaroti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, catuttho purisadoso. 
  
Line 3637: Line 3561:
 6. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodaṃ dantehi mukhādhānaṃ vidaṃsitvā1 yena kāmaṃ pakkamati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Eva rūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave chaṭṭho purisadoso.  6. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodaṃ dantehi mukhādhānaṃ vidaṃsitvā1 yena kāmaṃ pakkamati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Eva rūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave chaṭṭho purisadoso. 
  
-1. Viddhaṃsitvā  sī. Mu. +1. Viddhaṃsitvā  sī. Mu. <span bjt_page #bjt.76>[BJT page 76]</span>
  
-<span bjt_page #bjt.76>[BJT page 76]</span>  \\ 
 7. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno nevāhaṃ āpannomhi na panāhaṃ āpannomhīti tuṇhibhāvena saṅghaṃ viheseti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā neva abhikkamati, no paṭikkamati, tattheva khīlaṭṭhāyī ṭhito hoti. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, sattamo purisadoso.  7. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno nevāhaṃ āpannomhi na panāhaṃ āpannomhīti tuṇhibhāvena saṅghaṃ viheseti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā neva abhikkamati, no paṭikkamati, tattheva khīlaṭṭhāyī ṭhito hoti. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, sattamo purisadoso. 
  
 Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha; <span pts_page #pts.195>[PTS page 195]</span> kiṃ nukho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā, idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti, so sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha: idāni kho tumhe āyasmanto attamanā hothā'ti, seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime va pāde saṃharitvā tattheva cattāro pāde abhinisīdati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave aṭṭhamo purisadoso. Ime kho bhikkhave aṭṭha purisakhaluṅkā aṭṭha ca purisadosāti.  Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha; <span pts_page #pts.195>[PTS page 195]</span> kiṃ nukho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā, idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti, so sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha: idāni kho tumhe āyasmanto attamanā hothā'ti, seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime va pāde saṃharitvā tattheva cattāro pāde abhinisīdati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave aṭṭhamo purisadoso. Ime kho bhikkhave aṭṭha purisakhaluṅkā aṭṭha ca purisadosāti. 
  
-8. 1. 2. 5. \\ +==== (5. Mala suttaṃ) ==== 
-Mala suttaṃ\\ + 
-(Sāvatthi nidānaṃ)\\+<span para #para_8.1.2.5>[8.1.2.5]</span> 
 + 
 +(Sāvatthi nidānaṃ) 
 Aṭṭhimāni bhikkhave malāni katamāni aṭṭha.  Aṭṭhimāni bhikkhave malāni katamāni aṭṭha. 
  
-Asajjhāya malā bhikkhave mantā, anuṭṭhānamalā bhikkhave gharā, malaṃ bhikkhave vaṇṇassa kosajjaṃ, pamādo bhikkhave rakkhato malaṃ. Malaṃ bhikkhave itthiyā duccaritaṃ. Maccheraṃ bhikkhave dadato malaṃ. Malā bhikkhave pāpakā akusalā dhammā asmiṃ loke parambhi ca. Tato bhikkhave malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho bhikkhave aṭṭha malānīti. +Asajjhāya malā bhikkhave mantā, anuṭṭhānamalā bhikkhave gharā, malaṃ bhikkhave vaṇṇassa kosajjaṃ, pamādo bhikkhave rakkhato malaṃ. Malaṃ bhikkhave itthiyā duccaritaṃ. Maccheraṃ bhikkhave dadato malaṃ. Malā bhikkhave pāpakā akusalā dhammā asmiṃ loke parambhi ca. Tato bhikkhave malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho bhikkhave aṭṭha malānīti. <span bjt_page #bjt.78>[BJT page 78]</span>  
  
-<span bjt_page #bjt.78>[BJT page 78]</span>  +1Asajjhāya malā mantā anuṭṭhānamalā gharā,
  
-1. Asajjhāya malā mantā anuṭṭhānamalā gharā, \\ 
 Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ
  
-2. Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ, \\ +2. Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ, 
-Malā ve pāpakā dhammā asmiṃ loke parambhi ca\\+ 
 +Malā ve pāpakā dhammā asmiṃ loke parambhi ca 
 Tato malā malataraṃ avijjā paramaṃ malanti.  Tato malā malataraṃ avijjā paramaṃ malanti. 
  
-8. 1. 2. 6\\ +==== (6. Dūteyya suttaṃ) ==== 
-Dūteyya suttaṃ\\+ 
 +<span para #para_8.1.2.6>[8.1.2.6]</span> 
 (Sāvatthi nidānaṃ) (Sāvatthi nidānaṃ)
  
-Aṭṭhahi <span pts_page #pts.196>[PTS page 196]</span> bhikkhave dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi: \\+Aṭṭhahi <span pts_page #pts.196>[PTS page 196]</span> bhikkhave dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi: 
 Idha bhikkhave bhikkhu sotā ca hoti sāvetā ca, uggahetā ca dhāretā ca, viññātā ca viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu duteyyaṃ gantumarahati.  Idha bhikkhave bhikkhu sotā ca hoti sāvetā ca, uggahetā ca dhāretā ca, viññātā ca viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu duteyyaṃ gantumarahati. 
  
 Aṭṭhahi bhikkhave dhammehi samannāgato sāriputto duteyyaṃ gantumarahati. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave dhammehi samannāgato sāriputto duteyyaṃ gantumarahati. Katamehi aṭṭhahi:
  
-Idha bhikkhave sāriputto sotā ca hoti sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato sāriputto duteyyaṃ gantumarahatīti. \\ +Idha bhikkhave sāriputto sotā ca hoti sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato sāriputto duteyyaṃ gantumarahatīti. 
-1. Yo ve na vedhati1 patvā parisaṃ uggavādiniṃ2. \\+ 
 +1. Yo ve na vedhati1 patvā parisaṃ uggavādiniṃ2. 
 Na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ,  Na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ, 
  
-2. Asandiddhañca bhaṇati pucchito na ca kuppati, \\+2. Asandiddhañca bhaṇati pucchito na ca kuppati, 
 Sa ve tādisako bhikkhu duteyyaṃ gantumarahatīti.  Sa ve tādisako bhikkhu duteyyaṃ gantumarahatīti. 
  
-1. Byathati  machasaṃ, syā. 2. Uggavādinaṃ  sīmu. +1. Byathati  machasaṃ, syā. 2. Uggavādinaṃ  sīmu. <span bjt_page #bjt.80>[BJT page 80]</span> 
 + 
 +==== (7. Purisabandhana suttaṃ) ==== 
 + 
 +<span para #para_8.1.2.7>[8.1.2.7]</span> 
 + 
 +(Sāvatthi nidānaṃ) 
 + 
 +Aṭṭhahi bhikkhave ākārehi itthi purisaṃ bandhati, katamehi aṭṭhahi: rūpena bhikkhave, itthi purisaṃ bandhati, hasitena bhikkhave itthi purisaṃ bandhati, bhaṇitena bhikkhave itthi purisaṃ bandhati. Gītena bhikkhave itthi purisaṃ bandhati. . <span pts_page #pts.197>[PTS page 197]</span> ruṇṇena1. Bhikkhave itthi purisaṃ bandhati, ākappena bhikkhave itthi purisaṃ
  
-<span bjt_page #bjt.80>[BJT page 80]</span>  \\ 
-8. 1. 2. 7\\ 
-Purisabandhana suttaṃ\\ 
-(Sāvatthi nidānaṃ)\\ 
-Aṭṭhahi bhikkhave ākārehi itthi purisaṃ bandhati, katamehi aṭṭhahi: rūpena bhikkhave, itthi purisaṃ bandhati, hasitena bhikkhave itthi purisaṃ bandhati, bhaṇitena bhikkhave itthi purisaṃ bandhati. Gītena bhikkhave itthi purisaṃ bandhati. . <span pts_page #pts.197>[PTS page 197]</span> ruṇṇena1. Bhikkhave itthi purisaṃ bandhati, ākappena bhikkhave itthi purisaṃ\\ 
 Bandhati. Vanabhaṅgena bhikkhave, itthī purisaṃ bandhati. Phassena bhikkhave itthi purisaṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi itthi purisaṃ bandhati. Te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3* Bandhati. Vanabhaṅgena bhikkhave, itthī purisaṃ bandhati. Phassena bhikkhave itthi purisaṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi itthi purisaṃ bandhati. Te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3*
  
-8. 1. 2. 8. \\ +==== (8. Itthibandhana suttaṃ) ==== 
-Itthibandhana suttaṃ\\ + 
-(Sāvatthi nidānaṃ)\\+<span para #para_8.1.2.8>[8.1.2.8]</span>
 + 
 +(Sāvatthi nidānaṃ) 
 Aṭṭhahi bhikkhave ākārehi puriso itthiṃ bandhati, katamehi aṭṭhahi: Aṭṭhahi bhikkhave ākārehi puriso itthiṃ bandhati, katamehi aṭṭhahi:
  
 Rūpena bhikkhave puriso itthiṃ bandhati, hasitena bhikkhave puriso itthiṃ bandhati. Bhaṇitena bhikkhave puriso itthiṃ bandhati. Gītena bhikkhave puriso itthiṃ bandhati. Ruṇṇena1 bhikkhave puriso itthiṃ bandhati. Ākappena bhikkhave puriso itthiṃ bandhati. Vanabhaṅgena bhikkhave, puriso itthiṃ bandhati. Phassena bhikkhave puriso itthiṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi puriso itthiṃ bandhati, te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3* Rūpena bhikkhave puriso itthiṃ bandhati, hasitena bhikkhave puriso itthiṃ bandhati. Bhaṇitena bhikkhave puriso itthiṃ bandhati. Gītena bhikkhave puriso itthiṃ bandhati. Ruṇṇena1 bhikkhave puriso itthiṃ bandhati. Ākappena bhikkhave puriso itthiṃ bandhati. Vanabhaṅgena bhikkhave, puriso itthiṃ bandhati. Phassena bhikkhave puriso itthiṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi puriso itthiṃ bandhati, te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3*
  
-1. Roṇṇena  sīmu. 2. Subandhā  sīmu. Syā. 3. Bandhā  sīmu  syā. *Machasaṃ, potthake imāni dve suttāni aññathā dissanti. +1. Roṇṇena  sīmu. 2. Subandhā  sīmu. Syā. 3. Bandhā  sīmu  syā. *Machasaṃ, potthake imāni dve suttāni aññathā dissanti. <span bjt_page #bjt.82>[BJT page 82]</span> 
 + 
 +==== (9. Pahārāda suttaṃ) ==== 
 + 
 +<span para #para_8.1.2.9>[8.1.2.9]</span>
  
-<span bjt_page #bjt.82>[BJT page 82]</span>  \\ 
-8. 1. 2. 9\\ 
-Pahārāda suttaṃ\\ 
 Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷeru pucimanda mūle. Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pahārādaṃ asurindaṃ bhagavā etadavoca: api pana pahārāda, <span pts_page #pts.198>[PTS page 198]</span> asurā mahāsamudde abhiramantīti.  Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷeru pucimanda mūle. Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pahārādaṃ asurindaṃ bhagavā etadavoca: api pana pahārāda, <span pts_page #pts.198>[PTS page 198]</span> asurā mahāsamudde abhiramantīti. 
  
Line 3705: Line 3645:
 Aṭṭha bhante, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha?: Aṭṭha bhante, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha?:
  
-1. Mahāsamuddo bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Yampi bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto, ayaṃ bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. \\+1. Mahāsamuddo bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Yampi bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto, ayaṃ bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
 2. Puna ca paraṃ bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhante, mahā samuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.  2. Puna ca paraṃ bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhante, mahā samuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
  
-3. Puna ca paraṃ bhante, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudade mataṃ kuṇapaṃ taṃ khippaṃyeva1 tīraṃ vāheti, thalaṃ ussādeti2 yampi bhante, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti, thalaṃ ussādeti2 ayaṃ bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. \\ +3. Puna ca paraṃ bhante, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudade mataṃ kuṇapaṃ taṃ khippaṃyeva1 tīraṃ vāheti, thalaṃ ussādeti2 yampi bhante, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti, thalaṃ ussādeti2 ayaṃ bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
-1. Khippameva  machasaṃ 2. Ussāreti  machasaṃ. + 
 +1. Khippameva  machasaṃ 2. Ussāreti  machasaṃ. <span bjt_page #bjt.84>[BJT page 84]</span>
  
-<span bjt_page #bjt.84>[BJT page 84]</span>  \\ 
 4. Puna ca paraṃ bhante, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā mahā samuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva <span pts_page #pts.199>[PTS page 199]</span> saṅkhaṃ gacchanti. Yampi bhante, yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhu mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayaṃ bhante mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.  4. Puna ca paraṃ bhante, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā mahā samuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva <span pts_page #pts.199>[PTS page 199]</span> saṅkhaṃ gacchanti. Yampi bhante, yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhu mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayaṃ bhante mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
  
Line 3718: Line 3659:
 6. Puna ca paraṃ bhante, mahāsamuddo ekaraso loṇaraso, yampi bhante, mahāsamuddo ekaraso loṇaraso, ayaṃ bhante, mahā samudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.  6. Puna ca paraṃ bhante, mahāsamuddo ekaraso loṇaraso, yampi bhante, mahāsamuddo ekaraso loṇaraso, ayaṃ bhante, mahā samudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
  
-7. Puna ca paraṃ bhante, mahāsamuddo bahuratano anekaratano2 tatiramāni ratanāni, seyyathīdaṃ: muttā. Maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ. Rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, yampi bhante, mahā samuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, ayaṃ bhante, mahāsamudde <span pts_page #pts.200>[PTS page 200]</span> sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. \\+7. Puna ca paraṃ bhante, mahāsamuddo bahuratano anekaratano2 tatiramāni ratanāni, seyyathīdaṃ: muttā. Maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ. Rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, yampi bhante, mahā samuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, ayaṃ bhante, mahāsamudde <span pts_page #pts.200>[PTS page 200]</span> sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
 8. Puna ca paraṃ bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā3 asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.  8. Puna ca paraṃ bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā3 asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. 
  
-1. Yā kāci. [P. T. S. .] Bahutaratano  machasaṃ. 3. Timiṅgalo  timirapiṅgalomachasaṃ. +1. Yā kāci. [P. T. S. .] Bahutaratano  machasaṃ. 3. Timiṅgalo  timirapiṅgalomachasaṃ. <span bjt_page #bjt.86>[BJT page 86]</span>
  
-<span bjt_page #bjt.86>[BJT page 86]</span>  \\ 
 Yampi bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalā timirapiṅgalā, asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā, ayaṃ bhante, mahā samudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.  Yampi bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalā timirapiṅgalā, asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā, ayaṃ bhante, mahā samudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 
  
Line 3738: Line 3679:
 1. Seyyathāpi pahārāda mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. <span pts_page #pts.201>[PTS page 201]</span> evameva kho pahārāda imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā. Na āyatakeneva aññā paṭivedho. Yampi pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ pahārāda, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.  1. Seyyathāpi pahārāda mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. <span pts_page #pts.201>[PTS page 201]</span> evameva kho pahārāda imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā. Na āyatakeneva aññā paṭivedho. Yampi pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ pahārāda, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
  
-2. Seyyathāpi pahārāda, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Yampi pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. +2. Seyyathāpi pahārāda, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Yampi pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. <span bjt_page #bjt.88>[BJT page 88]</span>
  
-<span bjt_page #bjt.88>[BJT page 88]</span>  \\ 
 3. Seyyathāpi pahārāda mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva1. Tiraṃ vāheti, thalaṃ ussādeti2 evameva kho pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño. Antopūti avassuto kasambujāto. Na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva3 sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. 4 Atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi pahārāda yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na <span pts_page #pts.202>[PTS page 202]</span> tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno4 atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ pahārāda imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.  3. Seyyathāpi pahārāda mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva1. Tiraṃ vāheti, thalaṃ ussādeti2 evameva kho pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño. Antopūti avassuto kasambujāto. Na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva3 sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. 4 Atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi pahārāda yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na <span pts_page #pts.202>[PTS page 202]</span> tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno4 atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ pahārāda imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
  
-4. Seyyathāpi pahārāda, yākāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhu mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti evameva kho pahārāda, cattārome vaṇṇā, khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni. 'Samaṇā sakyaputtiyā' tveva saṅkhaṃ gacchanti, yampi pahārāda cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā' tveva saṅkhaṃ gacchanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. \\ +4. Seyyathāpi pahārāda, yākāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhu mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti evameva kho pahārāda, cattārome vaṇṇā, khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni. 'Samaṇā sakyaputtiyā' tveva saṅkhaṃ gacchanti, yampi pahārāda cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā' tveva saṅkhaṃ gacchanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
-1. Khippameva  machasaṃ 2. Ussāreti  machasaṃ. 3. Khippameva naṃ  machasaṃ. 4. Sannisinno  machasaṃ. + 
 +1. Khippameva  machasaṃ 2. Ussāreti  machasaṃ. 3. Khippameva naṃ  machasaṃ. 4. Sannisinno  machasaṃ. <span bjt_page #bjt.90>[BJT page 90]</span>
  
-<span bjt_page #bjt.90>[BJT page 90]</span>  \\ 
 5. Seyyathāpi pahārāda, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho pahārāda, bahu cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi pahārāda, bahū cepi bhikkhū anūpādisesāya nibbānadhātuyā <span pts_page #pts.203>[PTS page 203]</span> parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ pahārāda, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.  5. Seyyathāpi pahārāda, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho pahārāda, bahu cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi pahārāda, bahū cepi bhikkhū anūpādisesāya nibbānadhātuyā <span pts_page #pts.203>[PTS page 203]</span> parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ pahārāda, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
  
Line 3759: Line 3699:
 Ime kho pahārāda, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.  Ime kho pahārāda, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti. 
  
-8. 1. 2. 10. \\+8. 1. 2. 10. 
 Uposatha suttaṃ.  Uposatha suttaṃ. 
  
-Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: \\ +Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:
-Abhikkantā bhante ratti nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi <span pts_page #pts.205>[PTS page 205]</span> kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:+
  
-<span bjt_page #bjt.94>[BJT page 94]</span>  +Abhikkantā bhante ratti nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi <span pts_page #pts.205>[PTS page 205]</span> kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: <span bjt_page #bjt.94>[BJT page 94]</span>  
  
 Abhikkantā bhante, ratti nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti, dutiyampi kho bhagavā tuṇhī ahosi, tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante, ratti, nikkhanto pacchimo yāmo uddhastaṃ aruṇaṃ nandimukhī ratti, ciranisinno bhikkhusaṅgho uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. Atha kho āyasmato moggallānassa etadahosi: kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha: 'aparisuddhā ānanda parisā' ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi.  Abhikkantā bhante, ratti nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti, dutiyampi kho bhagavā tuṇhī ahosi, tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante, ratti, nikkhanto pacchimo yāmo uddhastaṃ aruṇaṃ nandimukhī ratti, ciranisinno bhikkhusaṅgho uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. Atha kho āyasmato moggallānassa etadahosi: kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha: 'aparisuddhā ānanda parisā' ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. 
Line 3773: Line 3713:
 Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: uṭṭhehi āvuso1 diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: <span pts_page #pts.206>[PTS page 206]</span> uṭṭhehi āvuso, diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti, tatiyampi kho so puggalo tuṇhī ahosi.  Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: uṭṭhehi āvuso1 diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: <span pts_page #pts.206>[PTS page 206]</span> uṭṭhehi āvuso, diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti, tatiyampi kho so puggalo tuṇhī ahosi. 
  
-Atha kho āyasmā mahā moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:\\ +Atha kho āyasmā mahā moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:
-1. Uṭṭhehāvuso  machasaṃ. +
  
-<span bjt_page #bjt.96>[BJT page 96]</span>  +1. Uṭṭhehāvuso  machasaṃ. <span bjt_page #bjt.96>[BJT page 96]</span>  
  
 Nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti.  Nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. 
Line 3804: Line 3743:
 Ime kho bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā6 asurā mahāsamudde abhiramanti.  Ime kho bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā6 asurā mahāsamudde abhiramanti. 
  
-1. Āgamissatīti sīmu. 2. Bhikkhave ito paraṃ uposathaṃ  vū 3. Uposathaṃ kareyya  machasaṃ ūnaṃ. 4. Timi timiṅgalo timirapiṅgalo  machasaṃ. 5. Vasanti mahāsamudde  machasaṃ 6. Yaṃ disvā disvā  machasaṃ.  +1. Āgamissatīti sīmu. 2. Bhikkhave ito paraṃ uposathaṃ  vū 3. Uposathaṃ kareyya  machasaṃ ūnaṃ. 4. Timi timiṅgalo timirapiṅgalo  machasaṃ. 5. Vasanti mahāsamudde  machasaṃ 6. Yaṃ disvā disvā  machasaṃ. <span bjt_page #bjt.98>[BJT page 98]</span>  
- +
-<span bjt_page #bjt.98>[BJT page 98]</span>  +
  
 Evameva kho bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti,  Evameva kho bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti, 
Line 3832: Line 3769:
 Ime kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.  Ime kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti. 
  
-Mahāvaggo dutiyo. \\ +Mahāvaggo dutiyo. 
-Tatruddānaṃ\\ + 
-Verañjosīho ājaññā  khaluṅkena malāni ca\\+Tatruddānaṃ 
 + 
 +Verañjosīho ājaññā  khaluṅkena malāni ca 
 Dūteyyaṃ dve ca bandhanā pahārādo uposathoti,  Dūteyyaṃ dve ca bandhanā pahārādo uposathoti, 
  
-1. Timi timiṅgalo timirapiṅgalo  machasaṃ\\ +1. Timi timiṅgalo timirapiṅgalo  machasaṃ
-2. Vasanti  machasaṃ. +
  
-<span bjt_page #bjt.100>[BJT page 100]</span>  \\ +2. Vasanti  machasaṃ. <span bjt_page #bjt.100>[BJT page 100]</span> 
-3. Gahapativaggo\\ + 
-81. 3. 1\\ +===== 3. Gahapativaggo ===== 
-Vesālika-ugga suttaṃ+<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v03>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v03]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v03_att|att]]</span></div> 
 + 
 +==== (1. Vesālika-ugga suttaṃ) ==== 
 + 
 +<span para #para_8.1.3.1>[8.1.3.1]</span>
  
 Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭagārasālāyaṃ tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭagārasālāyaṃ tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 3855: Line 3799:
 Na kho ahaṃ bhante, jānāmi katamehi aṭṭhahi abbhutehi dhammehi samannāgato bhagavatā vyākato. Api ca bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.  Na kho ahaṃ bhante, jānāmi katamehi aṭṭhahi abbhutehi dhammehi samannāgato bhagavatā vyākato. Api ca bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
  
-Evaṃ gahapatīti kho so bhikkhu uggassa gahapatino vesālikassa paccassosi. Uggo gahapati vesāliko etadavoca: +Evaṃ gahapatīti kho so bhikkhu uggassa gahapatino vesālikassa paccassosi. Uggo gahapati vesāliko etadavoca: <span bjt_page #bjt.102>[BJT page 102]</span>  
- +
-<span bjt_page #bjt.102>[BJT page 102]</span>  +
  
 1. Yadāhaṃ bhante, bhagavantaṃ paṭhamaṃ duratova addasaṃ sahadassaneneva me bhante bhagavato cittaṃ pasīdi. Ayaṃ kho me bhante paṭhamo acchariyo abbhuto dhammo saṃvijjati.  1. Yadāhaṃ bhante, bhagavantaṃ paṭhamaṃ duratova addasaṃ sahadassaneneva me bhante bhagavato cittaṃ pasīdi. Ayaṃ kho me bhante paṭhamo acchariyo abbhuto dhammo saṃvijjati. 
Line 3865: Line 3807:
 So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.  So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati. 
  
-3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthaṃnāmassa maṃ ayyaputta purisassa dehīti. \\ +3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthaṃnāmassa maṃ ayyaputta purisassa dehīti. 
-Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati. + 
 +Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati. <span bjt_page #bjt.104>[BJT page 104]</span>
  
-<span bjt_page #bjt.104>[BJT page 104]</span>  \\ 
 4. Saṃvijjanti <span pts_page #pts.211>[PTS page 211]</span> kho pana me bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.  4. Saṃvijjanti <span pts_page #pts.211>[PTS page 211]</span> kho pana me bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me bhante, catuttho acchariyo abbhuto dhammo saṃvijjati. 
  
Line 3881: Line 3823:
 Ime <span pts_page #pts.212>[PTS page 212]</span> kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.  Ime <span pts_page #pts.212>[PTS page 212]</span> kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti. 
  
-Atha kho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. \\ +Atha kho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. 
-1. Ca  sīmu. + 
 +1. Ca  sīmu. <span bjt_page #bjt.106>[BJT page 106]</span>
  
-<span bjt_page #bjt.106>[BJT page 106]</span>  \\ 
 Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā vesālikena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.  Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā vesālikena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. 
  
 Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati vesāliko sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati vesāliko mayā byākato.  Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati vesāliko sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati vesāliko mayā byākato. 
  
-Imehi ca pana bhikkhu, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti. +Imehi ca pana bhikkhu, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti. <span bjt_page #bjt.106>[BJT page 106]</span> 
 + 
 +==== (2. Hatthigāmaka ugga suttaṃ) ==== 
 + 
 +<span para #para_8.1.3.2>[8.1.3.2]</span>.  
 + 
 +Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
  
-<span bjt_page #bjt.106>[BJT page 106]</span>  \\ +Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethā'tiIdamavoca bhagavāIdaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
-813. 2+
  
-Hatthigāmaka ugga suttaṃ. +Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino hatthigāmakassa nivesanaṃ tenupasaṅkamiUpasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati hatthigāmako yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ hatthigāmakaṃ so bhikkhu etadavoca:
  
-Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: \\ +Aṭṭhahi <span pts_page #pts.213>[PTS page 213]</span> kho tvaṃ gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato bhagavatā vyākatoti? <span bjt_page #bjt.108>[BJT page 108]</span>
-Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi. \\ +
-Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino hatthigāmakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati hatthigāmako yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ hatthigāmakaṃ so bhikkhu etadavoca: \\ +
-Aṭṭhahi <span pts_page #pts.213>[PTS page 213]</span> kho tvaṃ gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato bhagavatā vyākatoti?+
  
-<span bjt_page #bjt.108>[BJT page 108]</span>  \\ 
 Na kho ahaṃ bhante, jānāmi katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ gahapatīti so bhikkhu uggassa gahapatino hatthigāmakassa paccassosi. Uggo gahapati hatthigāmako etadavoca: Na kho ahaṃ bhante, jānāmi katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ gahapatīti so bhikkhu uggassa gahapatino hatthigāmakassa paccassosi. Uggo gahapati hatthigāmako etadavoca:
  
Line 3908: Line 3851:
 2. So kho ahaṃ bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ:dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho me tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.  2. So kho ahaṃ bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ:dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho me tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. 
  
-So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva <span pts_page #pts.214>[PTS page 214]</span> buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati. \\ +So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva <span pts_page #pts.214>[PTS page 214]</span> buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati. <span bjt_page #bjt.110>[BJT page 110]</span>  
-<span bjt_page #bjt.110>[BJT page 110]</span>  +
  
 3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthannāmassa maṃ ayyaputta purisassa dehīti. Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati.  3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthannāmassa maṃ ayyaputta purisassa dehīti. Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati. 
Line 3917: Line 3859:
 5. Yaṃ <span pts_page #pts.215>[PTS page 215]</span> kho pana ahaṃ bhante, bhikkhuṃ payirupāsāmi, sakkaccaṃyeva payirupāsāmi no asakkaccaṃ. So ce me bhante, āyasmā dhammaṃ deseti sakkaccaṃ yeva suṇāmi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti, ahamassa dhammaṃ desemi. Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.  5. Yaṃ <span pts_page #pts.215>[PTS page 215]</span> kho pana ahaṃ bhante, bhikkhuṃ payirupāsāmi, sakkaccaṃyeva payirupāsāmi no asakkaccaṃ. So ce me bhante, āyasmā dhammaṃ deseti sakkaccaṃ yeva suṇāmi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti, ahamassa dhammaṃ desemi. Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati. 
  
-6. Anacchariyaṃ kho pana me bhante, saṅghe nimantite devatā upasaṅkamitvā ārocenti: asuko gahapati, bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhī, asuko diṭṭhappatto asuko saddhāvimutto, asuko saddhānusārī, asuko dhammānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Saṃghaṃ kho panāhaṃ bhante, parivisanto nābhijānāmi. Evaṃ cittaṃ uppādetā: imassa vā thokaṃ demi imassa vā bahukanti. Athakhvāhaṃ bhante, samacittova demi. Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati. \\ +6. Anacchariyaṃ kho pana me bhante, saṅghe nimantite devatā upasaṅkamitvā ārocenti: asuko gahapati, bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhī, asuko diṭṭhappatto asuko saddhāvimutto, asuko saddhānusārī, asuko dhammānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Saṃghaṃ kho panāhaṃ bhante, parivisanto nābhijānāmi. Evaṃ cittaṃ uppādetā: imassa vā thokaṃ demi imassa vā bahukanti. Athakhvāhaṃ bhante, samacittova demi. Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati. <span bjt_page #bjt.112>[BJT page 112]</span> 
-<span bjt_page #bjt.112>[BJT page 112]</span>  \\+
 7. Acchariyaṃ kho pana me bhante, devatā upasaṅkamitvā ārocenti: 'svākkhāto gahapati bhagavatā dhammo' ti. Evaṃ vutte ahaṃ bhante, tā devatā evaṃ vadāmi. 'Vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammo' ti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa uṇṇatiṃ. Maṃ vā devatā upasaṅkamanti. Ahaṃ vā devatāhi sallapāmīti. Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.  7. Acchariyaṃ kho pana me bhante, devatā upasaṅkamitvā ārocenti: 'svākkhāto gahapati bhagavatā dhammo' ti. Evaṃ vutte ahaṃ bhante, tā devatā evaṃ vadāmi. 'Vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammo' ti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa uṇṇatiṃ. Maṃ vā devatā upasaṅkamanti. Ahaṃ vā devatāhi sallapāmīti. Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati. 
  
Line 3925: Line 3867:
 Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.  Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti. 
  
-Atha kho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. \\+Atha kho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. 
 Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā hatthigāmakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.  Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā hatthigāmakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. 
  
-Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati hatthigāmako sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati hatthigāmako mayā vyākato. Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethāti. +Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati hatthigāmako sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati hatthigāmako mayā vyākato. Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethāti. <span bjt_page #bjt.114>[BJT page 114]</span> 
 + 
 +==== (3. Hatthakāḷavaka suttaṃ) ==== 
 + 
 +<span para #para_8.1.3.3>[8.1.3.3]</span>
  
-<span bjt_page #bjt.114>[BJT page 114]</span>  \\ 
-8. 1. 3. 3. \\ 
-Hatthakāḷavaka suttaṃ\\ 
 Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
  
Line 3949: Line 3893:
 Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti.  Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti. 
  
-1. Nahettha  machasaṃ. +1. Nahettha  machasaṃ. <span bjt_page #bjt.116>[BJT page 116]</span>
  
-<span bjt_page #bjt.116>[BJT page 116]</span>  \\ 
 Atha kho so bhikkhu hatthakassa āḷavakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. <span pts_page #pts.218>[PTS page 218]</span> upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṃ tenupasaṅkamiṃ, upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante hatthako āḷavako yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinnaṃ kho ahaṃ bhante, hatthakaṃ āḷavakaṃ etadavocaṃ.  Atha kho so bhikkhu hatthakassa āḷavakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. <span pts_page #pts.218>[PTS page 218]</span> upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṃ tenupasaṅkamiṃ, upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante hatthako āḷavako yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinnaṃ kho ahaṃ bhante, hatthakaṃ āḷavakaṃ etadavocaṃ. 
  
Line 3958: Line 3901:
 Evaṃ vutte bhante, hatthako āḷavako maṃ etadavoca: kaccittha bhante, na koci gihī ahosi odātavasanoti. Na khottha āvuso, koci gihī ahosi odāta vasanoti. Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti.  Evaṃ vutte bhante, hatthako āḷavako maṃ etadavoca: kaccittha bhante, na koci gihī ahosi odātavasanoti. Na khottha āvuso, koci gihī ahosi odāta vasanoti. Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti. 
  
-Sādhu sādhu bhikkhu, appiccho so bhikkhu kulaputto santeyeva attani kusale dhamme na icchati parehi ñāyamāne, tena hi tvaṃ bhikkhu, imināpi aṭṭhamena acchariyena abbhutena dhammena samannāgataṃ hatthakaṃ āḷavakaṃ dhārehi yadidaṃ appicchatāyāti. \\ +Sādhu sādhu bhikkhu, appiccho so bhikkhu kulaputto santeyeva attani kusale dhamme na icchati parehi ñāyamāne, tena hi tvaṃ bhikkhu, imināpi aṭṭhamena acchariyena abbhutena dhammena samannāgataṃ hatthakaṃ āḷavakaṃ dhārehi yadidaṃ appicchatāyāti.
-8. 1. 3. 4\\ +
-Hatthakāḷavaka saṅgahavatthu suttaṃ+
  
-Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Atha kho hatthako āḷavako pañcamattehi upāsakasatehi <span pts_page #pts.219>[PTS page 219]</span> parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ bhagavā etadavoca:+==== (4. Hatthakāḷavaka saṅgahavatthu suttaṃ) ==== 
 + 
 +<span para #para_8.1.3.4>[8.1.3.4]</span> 
 + 
 +Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Atha kho hatthako āḷavako pañcamattehi upāsakasatehi <span pts_page #pts.219>[PTS page 219]</span> parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ bhagavā etadavoca: <span bjt_page #bjt.118>[BJT page 118]</span>
  
-<span bjt_page #bjt.118>[BJT page 118]</span>  \\ 
 Mahatī kho tyāyaṃ hatthaka, parisā, kathaṃ pana tvaṃ hatthaka, imaṃ mahatiṃ parisaṃ saṅgaṇhāhīti? Yānimāni bhante, bhagavatā desitāni cattāri saṅgahavatthūni tenāhaṃ imaṃ parisaṃ saṅgaṇhāmi. Ahaṃ bhante, yaṃ jānāmi, 'ayaṃ dānena saṅgahetabbo' ti, taṃ dānena saṅgaṇhāmi. Yaṃ jānāmi 'ayaṃ peyyavajjena saṅgahetabbo' ti taṃ peyyavajjena saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ atthacariyāya saṅgahetabbo' ti taṃ atthacariyāya saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ samānattatāya saṅgahetabbo' ti taṃ samānattatāya saṅgaṇhāmi, saṃvijjanti kho pana me bhante, kule bhogā. Daḷiddassa kho no tathā sotabbaṃ maññantīti, Mahatī kho tyāyaṃ hatthaka, parisā, kathaṃ pana tvaṃ hatthaka, imaṃ mahatiṃ parisaṃ saṅgaṇhāhīti? Yānimāni bhante, bhagavatā desitāni cattāri saṅgahavatthūni tenāhaṃ imaṃ parisaṃ saṅgaṇhāmi. Ahaṃ bhante, yaṃ jānāmi, 'ayaṃ dānena saṅgahetabbo' ti, taṃ dānena saṅgaṇhāmi. Yaṃ jānāmi 'ayaṃ peyyavajjena saṅgahetabbo' ti taṃ peyyavajjena saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ atthacariyāya saṅgahetabbo' ti taṃ atthacariyāya saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ samānattatāya saṅgahetabbo' ti taṃ samānattatāya saṅgaṇhāmi, saṃvijjanti kho pana me bhante, kule bhogā. Daḷiddassa kho no tathā sotabbaṃ maññantīti,
  
 Sādhu sādhu hatthaka, yoni kho tyāyaṃ hatthaka, mahatiṃ parisaṃ saṅgahetuṃ, yehi keci hatthaka, atītamaddhānaṃ parisaṃ saṅgahesuṃ, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgahesuṃ. Yepi hi keci hatthaka, anāgatamaddhānaṃ mahatiṃ parisaṃ saṅgahessanti sabbe te imeheva catūhi saṅgahavatthuhi mahatiṃ parisaṃ saṅgahissanti.  Sādhu sādhu hatthaka, yoni kho tyāyaṃ hatthaka, mahatiṃ parisaṃ saṅgahetuṃ, yehi keci hatthaka, atītamaddhānaṃ parisaṃ saṅgahesuṃ, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgahesuṃ. Yepi hi keci hatthaka, anāgatamaddhānaṃ mahatiṃ parisaṃ saṅgahessanti sabbe te imeheva catūhi saṅgahavatthuhi mahatiṃ parisaṃ saṅgahissanti. 
  
-Yepi hi keci hatthaka, etarahi mahatiṃ parisaṃ saṅgaṇhanni sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantīti. Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. \\ +Yepi hi keci hatthaka, etarahi mahatiṃ parisaṃ saṅgaṇhanni sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantīti. Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. <span pts_page #pts.220>[PTS page 220]</span> 
-<span pts_page #pts.220>[PTS page 220]</span> \\ + 
-Atha kho bhagavā acirapakkante hatthake āḷavake bhikkhū āmantesi: aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha, katamehi aṭṭhahi: saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako, bahussuto bhikkhave, hatthako āḷavako, cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavako. Imehi kho bhikkhave, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti. \\ +Atha kho bhagavā acirapakkante hatthake āḷavake bhikkhū āmantesi: aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha, katamehi aṭṭhahi: saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako, bahussuto bhikkhave, hatthako āḷavako, cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavako. Imehi kho bhikkhave, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti. <span bjt_page #bjt.120>[BJT page 120]</span> 
-<span bjt_page #bjt.120>[BJT page 120]</span>  \\ + 
-8. 1. 3. 5\\ +==== (5. Mahānāma suttaṃ) ==== 
-Mahānāma suttaṃ\\+ 
 +<span para #para_8.1.3.5>[8.1.3.5]</span> 
 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
  
Line 3981: Line 3927:
 Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.  Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako hotīti. 
  
-Kittāvatā pana bhante, upāsako sīlavā hotīti:\\+Kittāvatā pana bhante, upāsako sīlavā hotīti: 
 Yato kho mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma, upāsako sīlavā hotīti.  Yato kho mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma, upāsako sīlavā hotīti. 
  
-Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti: \\+Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti: 
 Yato <span pts_page #pts.221>[PTS page 221]</span> kho mahānāma, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti. Attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā1 dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma upāsako attahitāya paṭipanno hoti no parahitāyāti.  Yato <span pts_page #pts.221>[PTS page 221]</span> kho mahānāma, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti. Attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā1 dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma upāsako attahitāya paṭipanno hoti no parahitāyāti. 
  
-1. Attanāva  machasaṃ. +1. Attanāva  machasaṃ. <span bjt_page #bjt.122>[BJT page 122]</span>
  
-<span bjt_page #bjt.122>[BJT page 122]</span>  \\ +Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti: 
-Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti: \\ + 
-Yato kho mahānāma upāsako attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya  +Yato kho mahānāma upāsako attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya <span pts_page #pts.222>[PTS page 222]</span> 
-<span pts_page #pts.222>[PTS page 222]</span> +
 dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma, upāsako attahitāya ca paṭipanno hoti parahitāya cāti.  dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma, upāsako attahitāya ca paṭipanno hoti parahitāya cāti. 
  
-8. 1. 3. 6. \\ +==== (6. Jīvaka suttaṃ) ==== 
-Jīvaka suttaṃ\\+ 
 +<span para #para_8.1.3.6>[8.1.3.6]</span> 
 Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca:
  
Line 4005: Line 3954:
 Kittāvatā pana bhante, upāsako sīlavā hotīti: Kittāvatā pana bhante, upāsako sīlavā hotīti:
  
-Yato kho jīvaka, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho jīvaka, upāsako sīlavā hotīti. \\ +Yato kho jīvaka, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho jīvaka, upāsako sīlavā hotīti. <span bjt_page #bjt.124>[BJT page 124]</span>   
-<span bjt_page #bjt.124>[BJT page 124]</span>  + 
 +Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti:
  
-Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti: \\ 
 Yato <span pts_page #pts.223>[PTS page 223]</span> kho jīvaka, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti, attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti.  Yato <span pts_page #pts.223>[PTS page 223]</span> kho jīvaka, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti, attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti. 
  
-Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti: \\+Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti: 
 Yato kho jīvaka, upāsako attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka, upāsako attahitāya ca paṭipanno hoti parahitāya cāti.  Yato kho jīvaka, upāsako attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka, upāsako attahitāya ca paṭipanno hoti parahitāya cāti. 
  
-8. 1. 3. 7\\ +==== (7. Bala suttaṃ) ==== 
-Bala suttaṃ\\+ 
 +<span para #para_8.1.3.7>[8.1.3.7]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Aṭṭhimāni bhikkhave, balāni, katamāni aṭṭha: ruṇṇabalā bhikkhave, dārakā, kodhabalo mātugāmo, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā1 paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā, imāni kho bhikkhave, aṭṭhabalānīti. \\ +Aṭṭhimāni bhikkhave, balāni, katamāni aṭṭha: ruṇṇabalā bhikkhave, dārakā, kodhabalo mātugāmo, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā1 paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā, imāni kho bhikkhave, aṭṭhabalānīti. 
-1. Nijjhantibalā  sīmu. + 
 +1. Nijjhantibalā  sīmu. <span bjt_page #bjt.126>[BJT page 126]</span> 
 + 
 +==== (8. Khīṇāsavabala suttaṃ) ==== 
 + 
 +<span para #para_8.1.3.8>[8.1.3.8]</span> 
 + 
 +(Sāvatthinidānaṃ) 
 + 
 +Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ <span pts_page #pts.224>[PTS page 224]</span> bhagavā etadavoca:
  
-<span bjt_page #bjt.126>[BJT page 126]</span>  \\ 
-8. 1. 3. 8\\ 
-Khīṇāsavabala suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
-Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ <span pts_page #pts.224>[PTS page 224]</span> bhagavā etadavoca:\\ 
 Kati nukho sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti? Kati nukho sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti?
  
Line 4034: Line 3990:
 2. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.  2. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. 
  
-3. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti. Vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ1 nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, yampi bhante, khīṇāsavassa bhikkhuno vivekanintaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. \\ +3. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti. Vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ1 nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, yampi bhante, khīṇāsavassa bhikkhuno vivekanintaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
-1. Vivekaṭṭhaṃ  machasaṃ+
  
-<span bjt_page #bjt.128>[BJT page 128]</span>  +1. Vivekaṭṭhaṃ  machasaṃ. <span bjt_page #bjt.128>[BJT page 128]</span>  
  
 4. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi bhante, khīṇāsavassa <span pts_page #pts.225>[PTS page 225]</span> bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.  4. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi bhante, khīṇāsavassa <span pts_page #pts.225>[PTS page 225]</span> bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti. 
Line 4051: Line 4006:
 Imāni kho bhante, aṭṭha khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.  Imāni kho bhante, aṭṭha khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. 
  
-81. 3. 9\\ +==== (9. Akkhaṇa suttaṃ) ====
-Akkhaṇa suttaṃ\\ +
-(Sāvatthinidānaṃ)\\ +
-Khaṇakicco loko khaṇakicco lokoti bhikkhave, assutavā puthujjano bhāsati no ca kho so jānāti khaṇaṃ vā akkhaṇaṃ vā. Aṭṭhime bhikkhave, akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha. +
  
-1. Idha bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃ ca puggalo nirayaṃ upapanno hoti. Ayaṃ bhikkhave, paṭhamo akkhaṇo asamayo brahmacariyavāsāya.+<span para #para_8.1.3.9>[8.1.3.9]</span> 
 + 
 +(Sāvatthinidānaṃ) 
 + 
 +Khaṇakicco loko khaṇakicco lokoti bhikkhave, assutavā puthujjano bhāsati no ca kho so jānāti khaaṃ vā akkhaṇaṃ vā. Aṭṭhime bhikkhave, akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha
  
-<span bjt_page #bjt.130>[BJT page 130]</span>  +1. Idha bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃ ca puggalo nirayaṃ upapanno hoti. Ayaṃ bhikkhave, paṭhamo akkhaṇo asamayo brahmacariyavāsāya. <span bjt_page #bjt.130>[BJT page 130]</span>  
  
 2. Puna ca paraṃ <span pts_page #pts.226>[PTS page 226]</span> bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ bhikkhave, dutiyo akkhaṇo asamayo brahmacariyavāsāya.  2. Puna ca paraṃ <span pts_page #pts.226>[PTS page 226]</span> bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ bhikkhave, dutiyo akkhaṇo asamayo brahmacariyavāsāya. 
Line 4068: Line 4024:
 5. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti aviññātāresu milakkhesu. Yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ bhikkhave pañcamo akkhaṇo asamayo brahmacariyavāsāya.  5. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti aviññātāresu milakkhesu. Yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ bhikkhave pañcamo akkhaṇo asamayo brahmacariyavāsāya. 
  
-6. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti micchādiṭṭhiko viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave chaṭṭho akkhaṇo asamayo brahmacariyavāsāya. +6. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti micchādiṭṭhiko viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave chaṭṭho akkhaṇo asamayo brahmacariyavāsāya. <span bjt_page #bjt.132>[BJT page 132]</span>  
- +
-<span bjt_page #bjt.132>[BJT page 132]</span>  +
  
 7. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo elamūgo. Na paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya.  7. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo elamūgo. Na paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya. 
Line 4078: Line 4032:
 Ekova bhikkhave, khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko: idha bhikkhave, tathāgato ca loke uppanno hoti, arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti paññavā ajaḷo anelamūgo paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave, ekova khaṇo ca samayo ca brahmacariyavāsāyāti.  Ekova bhikkhave, khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko: idha bhikkhave, tathāgato ca loke uppanno hoti, arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti paññavā ajaḷo anelamūgo paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave, ekova khaṇo ca samayo ca brahmacariyavāsāyāti. 
  
-1. Manussalābhaṃ laddhāna saddhamme suppavedite, \\+1. Manussalābhaṃ laddhāna saddhamme suppavedite, 
 Ye khaṇaṃ nādhigacchanti atināmenti te khaṇaṃ.  Ye khaṇaṃ nādhigacchanti atināmenti te khaṇaṃ. 
  
-2. Bahū hi akkhaṇā vuttā maggassa antarāyikā, \\+2. Bahū hi akkhaṇā vuttā maggassa antarāyikā, 
 Kadāci karahaci loke uppajjanti tathāgatā.  Kadāci karahaci loke uppajjanti tathāgatā. 
  
-3. Tassidaṃ sammūkhībhūtaṃ yaṃ lokasmiṃ sudullabhaṃ, \\ +3. Tassidaṃ sammūkhībhūtaṃ yaṃ lokasmiṃ sudullabhaṃ, 
-Manussapaṭilābho ca saddhammassa ca desanā\\ + 
-Alaṃ vāyamituṃ tattha attakāmena jantunā. \\ +Manussapaṭilābho ca saddhammassa ca desanā 
-<span bjt_page #bjt.134>[BJT page 134]</span>  \\ + 
-4. Kathaṃ <span pts_page #pts.228>[PTS page 228]</span> vijaññā saddhammaṃ khaṇo ve mā upaccagā\\+Alaṃ vāyamituṃ tattha attakāmena jantunā. <span bjt_page #bjt.134>[BJT page 134]</span> 
 + 
 +4. Kathaṃ <span pts_page #pts.228>[PTS page 228]</span> vijaññā saddhammaṃ khaṇo ve mā upaccagā 
 Khaṇātītā hi socanti nirayamhi samappitā.  Khaṇātītā hi socanti nirayamhi samappitā. 
  
-5. Idha ceva naṃ virādheti saddhammassa niyāmataṃ, \\+5. Idha ceva naṃ virādheti saddhammassa niyāmataṃ, 
 Vāṇijova atītattho cirattaṃ anutapessati.  Vāṇijova atītattho cirattaṃ anutapessati. 
  
-6. Avijjānivuto poso saddhammaṃ aparādhiko, \\+6. Avijjānivuto poso saddhammaṃ aparādhiko, 
 Jātimaraṇasaṃsāraṃ ciraṃ paccanubhossati.  Jātimaraṇasaṃsāraṃ ciraṃ paccanubhossati. 
  
-7. Ye ca laddhā manussattaṃ saddhamme suppavedite, \\+7. Ye ca laddhā manussattaṃ saddhamme suppavedite, 
 Akaṃsu tattha vacanaṃ karissanti karonti vā.  Akaṃsu tattha vacanaṃ karissanti karonti vā. 
  
-8. Khaṇaṃ paccaviduṃ loke brahmacariyaṃ anuttaraṃ, \\+8. Khaṇaṃ paccaviduṃ loke brahmacariyaṃ anuttaraṃ, 
 Ye maggaṃ paṭipajjiṃsu tathāgatappaveditaṃ.  Ye maggaṃ paṭipajjiṃsu tathāgatappaveditaṃ. 
  
-9. Ye saṃvarā cakkhumatā desitādiccabandhunā, \\+9. Ye saṃvarā cakkhumatā desitādiccabandhunā, 
 Tesu gutto sadā sato vihare anavassuto.  Tesu gutto sadā sato vihare anavassuto. 
  
-10. Sabbe anusaye chetvā māradheyya sarānuge, \\+10. Sabbe anusaye chetvā māradheyya sarānuge, 
 Te ve pāragatā loke ye pattā āsavakkhayanti.  Te ve pāragatā loke ye pattā āsavakkhayanti. 
  
-8. 1. 3. 10\\ +8. 1. 3. 10 
-Anuruddha suttaṃ\\ + 
-Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṃsadāye. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:+Anuruddha suttaṃ 
 + 
 +Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṃsadāye. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: <span bjt_page #bjt.136>[BJT page 136]</span>
  
-<span bjt_page #bjt.136>[BJT page 136]</span>  \\ 
 Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo <span pts_page #pts.229>[PTS page 229]</span> nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddha viriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññāvato ayaṃ dhammo, nāyaṃ dhammo duppaññassāti.  Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo <span pts_page #pts.229>[PTS page 229]</span> nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddha viriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññāvato ayaṃ dhammo, nāyaṃ dhammo duppaññassāti. 
  
 Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito cetīsu pācīnavaṃsadāye āyasmato anuruddhassa sammukhe pāturahosi.  Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito cetīsu pācīnavaṃsadāye āyasmato anuruddhassa sammukhe pāturahosi. 
  
-Nisīdi bhagavā paññatte āsane āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: sādhu sādhu anuruddha, sādhu kho tvaṃ anuruddha, yaṃ taṃ mahāpurisavitakkaṃ vitakkesi: appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa, āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassāti. \\ +Nisīdi bhagavā paññatte āsane āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: sādhu sādhu anuruddha, sādhu kho tvaṃ anuruddha, yaṃ taṃ mahāpurisavitakkaṃ vitakkesi: appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa, āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassāti. <span bjt_page #bjt.138>[BJT page 138]</span>  
-<span bjt_page #bjt.138>[BJT page 138]</span>  +
  
 Tena hi tvaṃ anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi: nippapañcārāmassāyaṃ dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti.  Tena hi tvaṃ anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi: nippapañcārāmassāyaṃ dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti. 
Line 4131: Line 4096:
 Yato kho tvaṃ anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharissasi.  Yato kho tvaṃ anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharissasi. 
  
-Yato <span pts_page #pts.231>[PTS page 231]</span> kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī, akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro, evameva te paṃsukulaṃ cīvarānaṃ khāyissati, santuṭṭhassa viharato, ratiyā aparitassāya, phāsuvihārāya, okkamanāya nibbānassa. \\ +Yato <span pts_page #pts.231>[PTS page 231]</span> kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī, akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro, evameva te paṃsukulaṃ cīvarānaṃ khāyissati, santuṭṭhassa viharato, ratiyā aparitassāya, phāsuvihārāya, okkamanāya nibbānassa. <span bjt_page #bjt.140>[BJT page 140]</span>  
-<span bjt_page #bjt.140>[BJT page 140]</span>  +
  
 Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vigatakāḷako anekasūpo anekavyañjano, evameva te piṇḍiyālopaṃ bhojanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.  Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vigatakāḷako anekasūpo anekavyañjano, evameva te piṇḍiyālopaṃ bhojanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. 
Line 4140: Line 4104:
 Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhato lohitakūpadhāno, evameva te tiṇasanthārako sayanāsanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.  Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhato lohitakūpadhāno, evameva te tiṇasanthārako sayanāsanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. 
  
-1. Phassitaggalaṃ katthaci. +1. Phassitaggalaṃ katthaci. <span bjt_page #bjt.142>[BJT page 142]</span>
  
-<span bjt_page #bjt.142>[BJT page 142]</span>  \\ 
 Yato <span pts_page #pts.232>[PTS page 232]</span> kho tvaṃ anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānā bhesajjāni, seyyathīdaṃ: sappinavanītaṃ telaṃ madhuphāṇītaṃ. Evameva te pūtimuttaṃ bhesajjānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.  Yato <span pts_page #pts.232>[PTS page 232]</span> kho tvaṃ anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānā bhesajjāni, seyyathīdaṃ: sappinavanītaṃ telaṃ madhuphāṇītaṃ. Evameva te pūtimuttaṃ bhesajjānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. 
  
-Tena hi tvaṃ anuruddha, āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsīti. Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi. \\+Tena hi tvaṃ anuruddha, āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsīti. Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi. 
 Atha kho bhagavā āyasmantaṃ anuruddhaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva cetīsu pācīnavaṃsadāye antarahito bhaggesu suṃsumāragire bhesakalāvane migadāye pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā bhikkhū āmantesi: aṭṭha kho bhikkhave, mahāpurisavitakke desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca: Atha kho bhagavā āyasmantaṃ anuruddhaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva cetīsu pācīnavaṃsadāye antarahito bhaggesu suṃsumāragire bhesakalāvane migadāye pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā bhikkhū āmantesi: aṭṭha kho bhikkhave, mahāpurisavitakke desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
  
 Katame ca bhikkhave, aṭṭha mahā purisavitakkā: Katame ca bhikkhave, aṭṭha mahā purisavitakkā:
  
-Appicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissa. Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassa. Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassa, <span pts_page #pts.233>[PTS page 233]</span> nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino.  +Appicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissa. Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassa. Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassa, <span pts_page #pts.233>[PTS page 233]</span> nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino. <span bjt_page #bjt.144>[BJT page 144]</span>  
- +
-<span bjt_page #bjt.144>[BJT page 144]</span>  +
  
 1. Apapicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhu appiccho samāno appicchoti maṃ jāneyyunti na icchati, santuṭṭho samāno santuṭṭhoti maṃ jāneyyunti na icachati, pavivitto samāno pavivittoti maṃ jāneyyunti na icchati, āraddhaviriyo samāno āraddhaviriyoti maṃ jāneyyunti na icchati, upaṭṭhitasati samāno upaṭṭhitasatīti maṃ jāneyyunti na icachati, samāhito samāno samāhitoti maṃ jāneyyunti na icchati, paññavā samāno paññavāti maṃ jāneyyunti na icchati, nippapañcārāmo samāno nippapaññārāmoti maṃ jāneyyunti na icchati. 'Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  1. Apapicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhu appiccho samāno appicchoti maṃ jāneyyunti na icchati, santuṭṭho samāno santuṭṭhoti maṃ jāneyyunti na icachati, pavivitto samāno pavivittoti maṃ jāneyyunti na icchati, āraddhaviriyo samāno āraddhaviriyoti maṃ jāneyyunti na icchati, upaṭṭhitasati samāno upaṭṭhitasatīti maṃ jāneyyunti na icachati, samāhito samāno samāhitoti maṃ jāneyyunti na icchati, paññavā samāno paññavāti maṃ jāneyyunti na icchati, nippapañcārāmo samāno nippapaññārāmoti maṃ jāneyyunti na icchati. 'Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
Line 4158: Line 4120:
 2. 'Santuṭṭhassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, 'santuṭṭhassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asaṭṭhantussā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  2. 'Santuṭṭhassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, 'santuṭṭhassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asaṭṭhantussā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
  
-3. 'Pavivittassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhūniyo, upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vavakaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. 'Pavivittassāyaṃ <span pts_page #pts.234>[PTS page 234]</span> bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  +3. 'Pavivittassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhūniyo, upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vavakaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. 'Pavivittassāyaṃ <span pts_page #pts.234>[PTS page 234]</span> bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. <span bjt_page #bjt.146>[BJT page 146]</span> 
- +
-<span bjt_page #bjt.146>[BJT page 146]</span> +
  
 4. 'Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā' ti iti yaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.  4. 'Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā' ti iti yaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. 
Line 4170: Line 4130:
 7. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  7. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
  
-8. 'Nippapañcārāmassāyaṃ <span pts_page #pts.235>[PTS page 235]</span> bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhuno papañcanirodhe cittaṃ pakkhandati pasīdati, santiṭṭhati, vimuccati, 'nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, idametaṃ paṭicca vuttanti. \\ +8. 'Nippapañcārāmassāyaṃ <span pts_page #pts.235>[PTS page 235]</span> bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhuno papañcanirodhe cittaṃ pakkhandati pasīdati, santiṭṭhati, vimuccati, 'nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, idametaṃ paṭicca vuttanti. <span bjt_page #bjt.148>[BJT page 148]</span> 
-<span bjt_page #bjt.148>[BJT page 148]</span>  \\+
 Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ ittatthāyāti abbhaññāsi.  Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ ittatthāyāti abbhaññāsi. 
  
 Aññataro ca panāyasmā anuruddho arahataṃ ahosi. Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi.  Aññataro ca panāyasmā anuruddho arahataṃ ahosi. Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi. 
  
-1. Mama saṅkappamaññāya satthā loke anuttaro, \\+1. Mama saṅkappamaññāya satthā loke anuttaro, 
 Manomayena kāyena iddhiyā upasaṅkami.  Manomayena kāyena iddhiyā upasaṅkami. 
  
-2. Yathā me ahu saṅkappo tato uttari desayī, \\+2. Yathā me ahu saṅkappo tato uttari desayī, 
 Nippapañcarato buddho nippapañcaṃ adesayi.  Nippapañcarato buddho nippapañcaṃ adesayi. 
  
-3. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato, \\+3. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato, 
 Tisso vijjā anuppatto kataṃ buddhassa sāsanaṃ.  Tisso vijjā anuppatto kataṃ buddhassa sāsanaṃ. 
  
 Gahapativaggo tatiyo.  Gahapativaggo tatiyo. 
  
-Tassuddānaṃ:\\ +Tassuddānaṃ:
-Dve uggā dve ca hatthakā mahānāmena jīvako, \\ +
-Dve balā akkhaṇā vuttā anuruddhena te dasāti. +
  
-<span bjt_page #bjt.150>[BJT page 150]</span>  +Dve uggā dve ca hatthakā mahānāmena jīvako, 
 + 
 +Dve balā akkhaṇā vuttā anuruddhena te dasāti. <span bjt_page #bjt.150>[BJT page 150]</span> 
 + 
 +===== 4. Dānavaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v04>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v04]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v04_att|att]]</span></div> 
 + 
 +==== (1. Dāna suttaṃ) ==== 
 + 
 +<span para #para_8.1.4.1>[8.1.4.1]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-4Dānavaggo+Aṭṭhimāni <span pts_page #pts.236>[PTS page 236]</span> bhikkhave dānāniKatamāni aṭṭha:
  
-8. 1. 4. 1\\ 
-Dāna suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
-Aṭṭhimāni <span pts_page #pts.236>[PTS page 236]</span> bhikkhave dānāni. Katamāni aṭṭha:\\ 
 Āsajja dānaṃ deti, bhayā dānaṃ deti, adāsi meti dānaṃ deti, dassati meti dānaṃ deti, sāhu dānanti dānaṃ deti, ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti, imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatīti dānaṃ deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti, imāni kho bhikkhave aṭṭha dānānīti.  Āsajja dānaṃ deti, bhayā dānaṃ deti, adāsi meti dānaṃ deti, dassati meti dānaṃ deti, sāhu dānanti dānaṃ deti, ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti, imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatīti dānaṃ deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti, imāni kho bhikkhave aṭṭha dānānīti. 
  
-8. 1. 4. 2\\ +==== (2. Dutiyadāna suttaṃ) ==== 
-Dutiyadāna suttaṃ\\ + 
-(Sāvatthinidānaṃ)\\ +<span para #para_8.1.4.2>[8.1.4.2]</span> 
-Saddhā hiriyaṃ kusalañca dānaṃ\\ + 
-Dhammā ete sappurisānuyātā, \\ +(Sāvatthinidānaṃ) 
-Etaṃ hi maggaṃ diviyaṃ vadantī\\+ 
 +Saddhā hiriyaṃ kusalañca dānaṃ 
 + 
 +Dhammā ete sappurisānuyātā, 
 + 
 +Etaṃ hi maggaṃ diviyaṃ vadantī 
 Etehi gacchati devalokanti.  Etehi gacchati devalokanti. 
  
-8. 1. 4. 3\\ +==== (3. Dānavatthu suttaṃ) ==== 
-Dānavatthu suttaṃ\\+ 
 +<span para #para_8.1.4.3>[8.1.4.3]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 4217: Line 4194:
 Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, garahā dānaṃ deti, 1 dinnapubbaṃ katapubbaṃ pitupitāmahegi nārahāmi porāṇaṃ2. Kulavaṃsaṃ hāpetunti dānaṃ deti, imāhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmīti dānaṃ deti, imaṃ me dānaṃ dadato cittaṃ pasīdati attamanataṃ <span pts_page #pts.237>[PTS page 237]</span> somanassaṃ upajāyatīti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho bhikkhave aṭṭha dānavatthūnīti.  Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, garahā dānaṃ deti, 1 dinnapubbaṃ katapubbaṃ pitupitāmahegi nārahāmi porāṇaṃ2. Kulavaṃsaṃ hāpetunti dānaṃ deti, imāhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmīti dānaṃ deti, imaṃ me dānaṃ dadato cittaṃ pasīdati attamanataṃ <span pts_page #pts.237>[PTS page 237]</span> somanassaṃ upajāyatīti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho bhikkhave aṭṭha dānavatthūnīti. 
  
-1. Bhayā dānaṃ deti  sīmu. 2. Porāṇānaṃ  sīmu katthaci. +1. Bhayā dānaṃ deti  sīmu. 2. Porāṇānaṃ  sīmu katthaci. <span bjt_page #bjt.152>[BJT page 152]</span> 
 + 
 +==== (4. Khettūpama suttaṃ) ==== 
 + 
 +<span para #para_8.1.4.4>[8.1.4.4]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-<span bjt_page #bjt.152>[BJT page 152]</span>  \\ 
-8. 1. 4. 4\\ 
-Khettūpama suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
 Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ na phātiyeyyāti. Kathaṃ aṭṭhaṅgasamantāgate: Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ na phātiyeyyāti. Kathaṃ aṭṭhaṅgasamantāgate:
  
-Idha bhikkhave, khettaṃ unnāmaninnāmī ca hoti pāsāṇasakkharillañca hoti. Ūsarañca hoti. Na ca gambhīrasītaṃ hoti. Na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ. Na phātiyeyyāti. \\+Idha bhikkhave, khettaṃ unnāmaninnāmī ca hoti pāsāṇasakkharillañca hoti. Ūsarañca hoti. Na ca gambhīrasītaṃ hoti. Na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ. Na phātiyeyyāti. 
 Evameva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu:  Evameva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu: 
  
Line 4232: Line 4212:
 Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiyeyyāti. Kathaṃ aṭṭhaṅgasamannāgate: Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiyeyyāti. Kathaṃ aṭṭhaṅgasamannāgate:
  
-Idha bhikkhave, khettaṃ anunnāmaninnāmī ca hoti, apāsāṇasakkharillañca hoti, anusarañca hoti. Gambhīrasītaṃ <span pts_page #pts.238>[PTS page 238]</span> hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti, mahassādaṃ phātiyeyyāti. +Idha bhikkhave, khettaṃ anunnāmaninnāmī ca hoti, apāsāṇasakkharillañca hoti, anusarañca hoti. Gambhīrasītaṃ <span pts_page #pts.238>[PTS page 238]</span> hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti, mahassādaṃ phātiyeyyāti. <span bjt_page #bjt.154>[BJT page 154]</span>
  
-<span bjt_page #bjt.154>[BJT page 154]</span>  \\ 
 Evameva kho bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu: idha bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatino sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.  Evameva kho bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu: idha bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatino sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti. 
  
-1. Yathāpi khette sampanne  pavuttā bījasampadā, \\+1. Yathāpi khette sampanne  pavuttā bījasampadā, 
 Deve sampādayantamhi  hoti dhaññassa sampadā Deve sampādayantamhi  hoti dhaññassa sampadā
  
-2. Anīti sampadā hoti  virūḷhī bhavati sampadā, \\+2. Anīti sampadā hoti  virūḷhī bhavati sampadā, 
 Vepullasampadā hoti  phalaṃ ve hoti sampadā.  Vepullasampadā hoti  phalaṃ ve hoti sampadā. 
  
-3. Evaṃ sampannasīlesu  dinnā bhojanasampadā, \\+3. Evaṃ sampannasīlesu  dinnā bhojanasampadā, 
 Sampadānaṃ upaneti  sampannaṃ hissa taṃ kataṃ Sampadānaṃ upaneti  sampannaṃ hissa taṃ kataṃ
  
-4. Tasmā sampadamākaṅkhī  sampannatthudha puggalo, \\+4. Tasmā sampadamākaṅkhī  sampannatthudha puggalo, 
 Sampannapaññe sevetha  evaṃ ijjhanti sampadā.  Sampannapaññe sevetha  evaṃ ijjhanti sampadā. 
  
-5. Vijjācaraṇasampanno  laddhā cittassa sampadaṃ, \\+5. Vijjācaraṇasampanno  laddhā cittassa sampadaṃ, 
 Karoti kammasampadaṃ  labhati ca1 atthasampadaṃ.  Karoti kammasampadaṃ  labhati ca1 atthasampadaṃ. 
  
-6. Lokaṃ ñatvā yathābhūtaṃ  pappuyya diṭṭhisampadaṃ, \\+6. Lokaṃ ñatvā yathābhūtaṃ  pappuyya diṭṭhisampadaṃ, 
 Maggasampadamāgamma  yāti sampannamānaso.  Maggasampadamāgamma  yāti sampannamānaso. 
  
-7. Odhunitvā <span pts_page #pts.239>[PTS page 239]</span> malaṃ sabbaṃ  patvā nibbāna sampadaṃ, \\+7. Odhunitvā <span pts_page #pts.239>[PTS page 239]</span> malaṃ sabbaṃ  patvā nibbāna sampadaṃ, 
 Muccati sabbadukkhehi  sā hoti sabbasampadā.  Muccati sabbadukkhehi  sā hoti sabbasampadā. 
  
-1. Ce  sī. Mu. +1. Ce  sī. Mu. <span bjt_page #bjt.156>[BJT page 156]</span>  
  
-<span bjt_page #bjt.156>[BJT page 156]</span>  +==== (5. Dānūpapatti suttaṃ) ==== 
 + 
 +<span para #para_8.1.4.5>[8.1.4.5]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-8. 1. 4. 5\\ 
-Dānūpapatti suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
 Aṭṭhimā bhikkhave dānūpapattiyo katamā aṭṭha: Aṭṭhimā bhikkhave dānūpapattiyo katamā aṭṭha:
  
 1. Idha bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti: aho vatāhaṃ kāyassabhedā parammaraṇā khattiyamahāsālānaṃ vā brahmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave. Sīlavato cetopaṇidhi visuddhattā.  1. Idha bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti: aho vatāhaṃ kāyassabhedā parammaraṇā khattiyamahāsālānaṃ vā brahmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave. Sīlavato cetopaṇidhi visuddhattā. 
  
-2. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti taṃ paccāsiṃsati, tassa sutaṃ hoti: cātummahārājikā devā <span pts_page #pts.240>[PTS page 240]</span> dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne muttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati, kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.  +2. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti taṃ paccāsiṃsati, tassa sutaṃ hoti: cātummahārājikā devā <span pts_page #pts.240>[PTS page 240]</span> dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne muttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati, kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā. <span bjt_page #bjt.158>[BJT page 158]</span>  
- +
-<span bjt_page #bjt.158>[BJT page 158]</span>  +
  
 3. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.  3. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā. 
Line 4285: Line 4270:
 8. Idha pana bhikkhave, ekacco dānaṃ deti. Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ taṃ paccāsiṃsati. Tassa sutaṃ hoti: brahmakāyikā devā dīghāyukā <span pts_page #pts.241>[PTS page 241]</span> vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā. Imā kho bhikkhave, aṭṭhadānūpapattiyoti.  8. Idha pana bhikkhave, ekacco dānaṃ deti. Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ taṃ paccāsiṃsati. Tassa sutaṃ hoti: brahmakāyikā devā dīghāyukā <span pts_page #pts.241>[PTS page 241]</span> vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā. Imā kho bhikkhave, aṭṭhadānūpapattiyoti. 
  
-8. 1. 4. 6\\ +==== (6. Puññakiriyavatthu suttaṃ) ==== 
-Puññakiriyavatthu suttaṃ\\+ 
 +<span para #para_8.1.4.6>[8.1.4.6]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Tīṇimāni bhikkhave, puññakiriyavatthūni, katamāni tīṇi. \\+Tīṇimāni bhikkhave, puññakiriyavatthūni, katamāni tīṇi. 
 Dānamayaṃ puññakiriyavatthu1 sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu. Dānamayaṃ puññakiriyavatthu1 sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu.
  
-1. Puññakiriyavatthuṃ [PTS. ,] +1. Puññakiriyavatthuṃ [PTS. ,] <span bjt_page #bjt.160>[BJT page 160]</span>
  
-<span bjt_page #bjt.160>[BJT page 160]</span>  \\ 
 1. Idha bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā manussadobhaggaṃ1 upapajjati.  1. Idha bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā manussadobhaggaṃ1 upapajjati. 
  
Line 4305: Line 4292:
 5. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.  5. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. 
  
-1. Dobhagya  machasaṃ 2. Sobhagyaṃ  machasaṃ. 3. Katvākatthaci. +1. Dobhagya  machasaṃ 2. Sobhagyaṃ  machasaṃ. 3. Katvākatthaci. <span bjt_page #bjt.162>[BJT page 162]</span>
  
-<span bjt_page #bjt.162>[BJT page 162]</span>  \\ 
 6. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tatra <span pts_page #pts.243>[PTS page 243]</span> bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.  6. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tatra <span pts_page #pts.243>[PTS page 243]</span> bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. 
  
Line 4314: Line 4300:
 8. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehirasehi, dibbehi phoṭṭhabbehi.  8. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehirasehi, dibbehi phoṭṭhabbehi. 
  
-Imāni kho bhikkhave, tīṇi puññakiriyavatthūnīti. +Imāni kho bhikkhave, tīṇi puññakiriyavatthūnīti. <span bjt_page #bjt.164>[BJT page 164]</span>
  
-<span bjt_page #bjt.164>[BJT page 164]</span>  \\ +==== (7. Sappurisadāna suttaṃ) ==== 
-8. 1. 4. 7\\ + 
-Sappurisadāna suttaṃ\\ +<span para #para_8.1.4.7>[8.1.4.7]</span> (Sāvatthinidānaṃ) 37. Aṭṭhimāni bhikkhave, sappurisadānāni, katamāni aṭṭha: 
-(Sāvatthinidānaṃ)\\ + 
-37. Aṭṭhimāni bhikkhave, sappurisadānāni, katamāni aṭṭha:+Suciṃ <span pts_page #pts.244>[PTS page 244]</span> deti, paṇītaṃ detī, kālena deti, kappiyaṃ deti, viceyya deti, abhiṇhaṃ deti, dadaṃ cittaṃ pasādeti. Datvā attamano hoti, imāni kho bhikkhave, aṭṭha sappurisadānānīti. 
 + 
 +1. Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
  
-Suciṃ <span pts_page #pts.244>[PTS page 244]</span> deti, paṇītaṃ detī, kālena deti, kappiyaṃ deti, viceyya deti, abhiṇhaṃ deti, dadaṃ cittaṃ pasādeti. Datvā attamano hoti, imāni kho bhikkhave, aṭṭha sappurisadānānīti. \\ 
-1. Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ\\ 
 Abhiṇhaṃ dadāti dānaṃ sukhettesu1 brahmacārīsu.  Abhiṇhaṃ dadāti dānaṃ sukhettesu1 brahmacārīsu. 
  
-2. Na ca2 vippaṭisārissa cajitvā āmisaṃ bahuṃ, \\+2. Na ca2 vippaṭisārissa cajitvā āmisaṃ bahuṃ, 
 Evaṃ dinnāni dānāni vaṇṇayanti vipassino.  Evaṃ dinnāni dānāni vaṇṇayanti vipassino. 
  
-3. Evaṃ yajitvā medhāvī saddho muttena cetasā, \\+3. Evaṃ yajitvā medhāvī saddho muttena cetasā, 
 Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti.  Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. 
  
-8. 1. 4. 8\\ +==== (8. Sappurisa suttaṃ) ====
-Sappurisa suttaṃ\\ +
-(Sāvatthinidānaṃ)\\ +
-Sappuriso bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti. +
  
-1. Sukhette. [PTS2.] Neva  machasaṃ+<span para #para_8.1.4.8>[8.1.4.8]</span>
  
-<span bjt_page #bjt.166>[BJT page 166]</span>  +(Sāvatthinidānaṃ) 
 + 
 +Sappuriso bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.  
 + 
 +1. Sukhette. [PTS. 2.] Neva  machasaṃ. <span bjt_page #bjt.166>[BJT page 166]</span>  
  
 Seyyathāpi bhikkhave, mahāmegho sabbasassānusampādento bahuno janassa atthāya hitāya sukhāya hoti. Evameva kho bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti. Mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporissa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapettānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya <span pts_page #pts.245>[PTS page 245]</span> hoti. Devatānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.  Seyyathāpi bhikkhave, mahāmegho sabbasassānusampādento bahuno janassa atthāya hitāya sukhāya hoti. Evameva kho bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti. Mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporissa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapettānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya <span pts_page #pts.245>[PTS page 245]</span> hoti. Devatānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti. 
  
-1. Bahunnaṃ 1. Vata atthāya sappañño gharamāvasaṃ, \\+1. Bahunnaṃ 1. Vata atthāya sappañño gharamāvasaṃ, 
 Mātaraṃ pitaraṃ pubbe rattindivamatandito.  Mātaraṃ pitaraṃ pubbe rattindivamatandito. 
  
-2. Pūjeti sahadhammena pubbe katamanussaraṃ, \\+2. Pūjeti sahadhammena pubbe katamanussaraṃ, 
 Anāgāre pabbajite apace2. Brahamacārayo3  Anāgāre pabbajite apace2. Brahamacārayo3 
  
-3. Niviṭṭhasaddho pūjeti ñatvā dhammedhapesale,\\+3. Niviṭṭhasaddho pūjeti ñatvā dhammedhapesale, 4 
 Rañño hito devahito ñātīnaṃ sakhinaṃ hito.  Rañño hito devahito ñātīnaṃ sakhinaṃ hito. 
  
-4. Sabbesaṃ so hito5 hoti saddhamme suppatiṭṭhito, \\+4. Sabbesaṃ so hito5 hoti saddhamme suppatiṭṭhito, 
 Vineyya maccheramalaṃ salokaṃ bhajate sivanti.  Vineyya maccheramalaṃ salokaṃ bhajate sivanti. 
  
-8. 1. 4. 9\\ +==== (9. Puññābhisanda suttaṃ) ==== 
-Puññābhisanda suttaṃ\\+ 
 +<span para #para_8.1.4.9>[8.1.4.9]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 4363: Line 4358:
 1. Idha bhikkhave, ariyasāvako buddhaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.  1. Idha bhikkhave, ariyasāvako buddhaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. 
  
-1. Bahunaṃ  machasaṃ. 2. Apāpe  syā. 3. Brahmacārino  syā. 4. Pesalo  sī. Mu. 5. Sahito  syā [PTS.] +1. Bahunaṃ  machasaṃ. 2. Apāpe  syā. 3. Brahmacārino  syā. 4. Pesalo  sī. Mu. 5. Sahito  syā [PTS.] <span bjt_page #bjt.168>[BJT page 168]</span>
  
-<span bjt_page #bjt.168>[BJT page 168]</span>  \\ 
 2. Puna ca paraṃ bhikkhave, ariyasāvako dhammaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.  2. Puna ca paraṃ bhikkhave, ariyasāvako dhammaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. 
  
Line 4380: Line 4374:
 7. Idha bhikkhave, ariyasāvako musāvādaṃ pahāya musāvādā paṭivirato hoti. Musāvādā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, catutthaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave sattamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.  7. Idha bhikkhave, ariyasāvako musāvādaṃ pahāya musāvādā paṭivirato hoti. Musāvādā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, catutthaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave sattamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. 
  
-8. Idha bhikkhave, ariyasāvako surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.  +8. Idha bhikkhave, ariyasāvako surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. <span bjt_page #bjt.170>[BJT page 170]</span>  
- +
-<span bjt_page #bjt.170>[BJT page 170]</span>  +
  
 Idaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando <span pts_page #pts.247>[PTS page 247]</span> sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.  Idaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando <span pts_page #pts.247>[PTS page 247]</span> sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. 
Line 4388: Line 4380:
 Imā kho bhikkhave, aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti. Imā kho bhikkhave, aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti.
  
-8. 1. 4. 10\\ +8. 1. 4. 10 
-Apāyasaṃvattanika suttaṃ)\\ + 
-(Sāvatthinidānaṃ)\\+Apāyasaṃvattanika suttaṃ) 
 + 
 +(Sāvatthinidānaṃ) 
 1. Pāṇātipāto bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hoti.  1. Pāṇātipāto bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hoti. 
  
 2. Adinnādānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogavyasana saṃvattaniko hoti.  2. Adinnādānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogavyasana saṃvattaniko hoti. 
  
-3. Kāmesu micchācāro bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso kāmesu micchācārassa vipāko manussabhūtassa verasapattasaṃvattaniko hoti.  +3. Kāmesu micchācāro bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso kāmesu micchācārassa vipāko manussabhūtassa verasapattasaṃvattaniko hoti. <span bjt_page #bjt.172>[BJT page 172]</span>  
- +
-<span bjt_page #bjt.172>[BJT page 172]</span>  +
  
 4. Musāvādo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso1. Musāvādassa vipāko manussabhūtassa abhūtabyākkhānasaṃvattaniko hoti.  4. Musāvādo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso1. Musāvādassa vipāko manussabhūtassa abhūtabyākkhānasaṃvattaniko hoti. 
Line 4409: Line 4402:
 8. Surāmerayapānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hoti.  8. Surāmerayapānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hoti. 
  
-Dānavaggo catuttho. \\+Dānavaggo catuttho. 
 Tatruddānaṃ: Tatruddānaṃ:
  
 Dve dānāni vatthuñca mettaṃ dānūpapattiyo kiriyaṃ devasappurisā abhisando saṃvattati.  Dve dānāni vatthuñca mettaṃ dānūpapattiyo kiriyaṃ devasappurisā abhisando saṃvattati. 
  
-1. Sabbalahuko  syā. +1. Sabbalahuko  syā. <span bjt_page #bjt.174>[BJT page 174]</span>
  
-<span bjt_page #bjt.174>[BJT page 174]</span>  \\ +===== 5. Uposathavaggo ===== 
-5Uposathavaggo\\ +<span para #para_?.5>[?.5]</span> 
-8151\\ +<div ref_source><span sang_id #sut.an.0?.v05>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v05]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v05_att|att]]</span></div> 
-Saṅkhitta aṭṭhaṅguposatha suttaṃ. + 
 +==== (1. Saṅkhitta aṭṭhaṅguposatha suttaṃ) ==== 
 + 
 +<span para #para_8.1.5.1>[8.1.5.1]</span>
  
 Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 4431: Line 4428:
 2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.  2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti. 
  
-1. Imināpaṅgenapahaṃ  machasaṃ.  +1. Imināpaṅgenapahaṃ  machasaṃ. <span bjt_page #bjt.176>[BJT page 176]</span>  
- +
-<span bjt_page #bjt.176>[BJT page 176]</span>  +
  
 3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.  3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti. 
Line 4443: Line 4438:
 6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.  6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti. 
  
-7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti. +7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti. <span bjt_page #bjt.178>[BJT page 178]</span>
  
-<span bjt_page #bjt.178>[BJT page 178]</span>  \\ 
 8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, <span pts_page #pts.251>[PTS page 251]</span> uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.  8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, <span pts_page #pts.251>[PTS page 251]</span> uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti. 
  
 Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.  Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. 
  
-8. 1. 5. 2\\ +==== (2Vitthata aṭṭhaṅguposatha suttaṃ) ==== 
-Vitthata aṭṭhaṅguposatha suttaṃ\\ + 
-(Sāvatthinidānaṃ)\\+<span para #para_8.1.5.2>[8.1.5.2]</span> 
 + 
 +(Sāvatthinidānaṃ) 
 Aṭṭhaṅgasamannāgato bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahavipphāro: Aṭṭhaṅgasamannāgato bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahavipphāro:
  
Line 4467: Line 4464:
 6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.  6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti. 
  
-7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti. \\ +7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti. <span bjt_page #bjt.180>[BJT page 180]</span>   
-<span bjt_page #bjt.180>[BJT page 180]</span>  + 
 +8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti. 
 + 
 +Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. <span pts_page #pts.252>[PTS page 252]</span> 
 + 
 +Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro: 
 + 
 +.
  
-8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti. \\ 
-Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. \\ 
-<span pts_page #pts.252>[PTS page 252]</span> \\ 
-Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro:\\ 
-. \\ 
 Seyyathāpi bhikkhave, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.  Seyyathāpi bhikkhave, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
  
-Yānimāni bhikkhave, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. +Yānimāni bhikkhave, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. <span bjt_page #bjt.182>[BJT page 182]</span>
  
-<span bjt_page #bjt.182>[BJT page 182]</span>  \\ 
 Yaṃ bhikkhave mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ <span pts_page #pts.253>[PTS page 253]</span> āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.  Yaṃ bhikkhave mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ <span pts_page #pts.253>[PTS page 253]</span> āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
  
Line 4486: Line 4484:
 Yāni kho bhikkhave, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.  Yāni kho bhikkhave, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
  
-Yāni bhikkhave, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīṇaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ <span pts_page #pts.254>[PTS page 254]</span> uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. +Yāni bhikkhave, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīṇaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ <span pts_page #pts.254>[PTS page 254]</span> uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. <span bjt_page #bjt.184>[BJT page 184]</span>
  
-<span bjt_page #bjt.184>[BJT page 184]</span>  \\ 
 Yāni bhikkhave, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.  Yāni bhikkhave, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti. 
  
-1. Pāṇaṃ na hāne na ca dinnamādiye\\ +1. Pāṇaṃ na hāne na ca dinnamādiye 
-Musā na bhāse na ca majjapo siyā\\ + 
-Abrahmacariyā virameyya methunā\\+Musā na bhāse na ca majjapo siyā 
 + 
 +Abrahmacariyā virameyya methunā 
 Rattiṃ na bhuñjeyya vikālabhojanaṃ.  Rattiṃ na bhuñjeyya vikālabhojanaṃ. 
  
-2. Mālaṃ na dhāre na ca gandhamācare\\ +2. Mālaṃ na dhāre na ca gandhamācare 
-Mañce chamāyaṃ ca sayetha santhate\\ + 
-Etaṃ hi aṭṭhaṅgikamāhu posathaṃ\\+Mañce chamāyaṃ ca sayetha santhate 
 + 
 +Etaṃ hi aṭṭhaṅgikamāhu posathaṃ 
 Buddhena dukkhantagunā pakāsitaṃ.  Buddhena dukkhantagunā pakāsitaṃ. 
  
-3. Cando ca suriyo ca ubho sudassanā\\ +3. Cando ca suriyo ca ubho sudassanā 
-Obhāsayaṃ anupariyanti yāvatā, \\ + 
-Tamonudā te pana antalikkhagā\\+Obhāsayaṃ anupariyanti yāvatā, 
 + 
 +Tamonudā te pana antalikkhagā 
 Nabhe pabhāsenti disāvirocanā.  Nabhe pabhāsenti disāvirocanā. 
  
-4. Etasmiṃ <span pts_page #pts.255>[PTS page 255]</span> yaṃ vijjati antare dhanaṃ\\ +4. Etasmiṃ <span pts_page #pts.255>[PTS page 255]</span> yaṃ vijjati antare dhanaṃ 
-Muttā maṇi veḷuriyañca bhaddakaṃ\\ + 
-Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ\\ +Muttā maṇi veḷuriyañca bhaddakaṃ 
-Yaṃ jātarūpaṃ haṭakanti vuccati\\ + 
-Aṭṭhaṅgupetassa uposathassa\\ +Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ 
-Kalampi te nānubhavanti soḷasiṃ\\+ 
 +Yaṃ jātarūpaṃ haṭakanti vuccati 
 + 
 +Aṭṭhaṅgupetassa uposathassa 
 + 
 +Kalampi te nānubhavanti soḷasiṃ 
 Candappabhā tāragaṇā ca sabbe.  Candappabhā tāragaṇā ca sabbe. 
  
-5. Tasmāhi nārī ca naro ca sīlavā\\ +5. Tasmāhi nārī ca naro ca sīlavā 
-Aṭṭhaṅgupetaṃ upavassuposathaṃ\\ + 
-Puññāni katvāna sukhudāyāni\\ +Aṭṭhaṅgupetaṃ upavassuposathaṃ 
-Aninditā saggamupenti ṭhānanti. + 
 +Puññāni katvāna sukhudāyāni 
 + 
 +Aninditā saggamupenti ṭhānanti. <span bjt_page #bjt.186>[BJT page 186]</span>  
  
-<span bjt_page #bjt.186>[BJT page 186]</span>  +==== (3Visākhūposatha suttaṃ) ====
  
-8. 1. 5. 3\\ +<span para #para_8.1.5.3>[8.1.5.3]</span>
-Visākhūposatha suttaṃ+
  
 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
Line 4548: Line 4562:
 Evaṃ upavuttho kho visākhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.  Evaṃ upavuttho kho visākhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. 
  
-Kīva mahapphalo hoti, kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro: +Kīva mahapphalo hoti, kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro: <span bjt_page #bjt.188>[BJT page 188]</span>  
- +
-<span bjt_page #bjt.188>[BJT page 188]</span>  +
  
 Seyyathāpi visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: Seyyathāpi visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu:
Line 4564: Line 4576:
 Yāni visākhe, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.  Yāni visākhe, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
  
-Yāni visākhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ,   +Yāni visākhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, <span bjt_page #bjt.190>[BJT page 190]</span>  
- +
-<span bjt_page #bjt.190>[BJT page 190]</span>  +
  
 Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.  Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti. 
  
-1. Pāṇaṃ na hāne na ca dinnamādiye\\ +1. Pāṇaṃ na hāne na ca dinnamādiye 
-Musā na bhāse na ca majjapo siyā\\ + 
-Abrahmacariyā virameyya methunā\\+Musā na bhāse na ca majjapo siyā 
 + 
 +Abrahmacariyā virameyya methunā 
 Rattaṃ na bhuñjeyya vikālabhojanaṃ.  Rattaṃ na bhuñjeyya vikālabhojanaṃ. 
  
-2. Mālaṃ na dhāre na ca gandhamācare\\ +2. Mālaṃ na dhāre na ca gandhamācare 
-Mañce <span pts_page #pts.258>[PTS page 258]</span> chamāyaṃ ca sayetha santhate\\ + 
-Etaṃ hi aṭṭhaṅgikamāhu posathaṃ\\+Mañce <span pts_page #pts.258>[PTS page 258]</span> chamāyaṃ ca sayetha santhate 
 + 
 +Etaṃ hi aṭṭhaṅgikamāhu posathaṃ 
 Buddhena dukkhantagunā pakāsitaṃ.  Buddhena dukkhantagunā pakāsitaṃ. 
  
-3. Cando ca suriyo ca ubho sudassanā\\ +3. Cando ca suriyo ca ubho sudassanā 
-Obhāsayaṃ anupariyanti yāvatā, \\ + 
-Tamonudā te pana antalikkhagā\\+Obhāsayaṃ anupariyanti yāvatā, 
 + 
 +Tamonudā te pana antalikkhagā 
 Nabhe pabhāsenti disāvirocanā.  Nabhe pabhāsenti disāvirocanā. 
  
-4. Etasmiṃ yaṃ vijjati antare dhanaṃ\\ +4. Etasmiṃ yaṃ vijjati antare dhanaṃ 
-Muttā maṇi veḷuriyañca bhaddakaṃ\\ + 
-Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ\\ +Muttā maṇi veḷuriyañca bhaddakaṃ 
-Yaṃ jātarūpaṃ haṭakanti vuccati\\ + 
-Aṭṭhaṅgupetassa uposathassa\\ +Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ 
-Kalampi te nānubhavanti soḷasiṃ\\+ 
 +Yaṃ jātarūpaṃ haṭakanti vuccati 
 + 
 +Aṭṭhaṅgupetassa uposathassa 
 + 
 +Kalampi te nānubhavanti soḷasiṃ 
 Candappabhā tāragaṇā ca sabbe.  Candappabhā tāragaṇā ca sabbe. 
  
-5. Tasmāhi nārī ca naro ca sīlavā\\ +5. Tasmāhi nārī ca naro ca sīlavā 
-Aṭṭhaṅgupetaṃ upavassuposathaṃ\\ + 
-Puññāni katvāna sukhudrayāni\\+Aṭṭhaṅgupetaṃ upavassuposathaṃ 
 + 
 +Puññāni katvāna sukhudrayāni 
 Aninditā saggamupenti ṭhānanti. Aninditā saggamupenti ṭhānanti.
  
-81. 5. 4\\ +==== (4. Vāseṭṭhuposatha suttaṃ) ==== 
-Vāseṭṭhuposatha suttaṃ\\ + 
-Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho vāseṭṭhaṃ upāsakaṃ bhagavā etadavoca:+<span para #para_8.1.5.4>[8.1.5.4]</span> 
 + 
 +Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho vāseṭṭhaṃ upāsakaṃ bhagavā etadavoca: <span bjt_page #bjt.192>[BJT page 192]</span>
  
-<span bjt_page #bjt.192>[BJT page 192]</span>  \\ 
 Aṭṭhaṅgasamannāgato vāseṭṭha, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.  Aṭṭhaṅgasamannāgato vāseṭṭha, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. 
  
Line 4631: Line 4660:
 Evametaṃ vāseṭṭha, evametaṃ vāseṭṭha, sabbe cepi vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, brāhmaṇā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, vessā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā1 te aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sadevakassapissalokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi vāseṭṭha mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ. Imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Ko pana vādo manussabhūtassāti.  Evametaṃ vāseṭṭha, evametaṃ vāseṭṭha, sabbe cepi vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, brāhmaṇā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, vessā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā1 te aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sadevakassapissalokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi vāseṭṭha mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ. Imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Ko pana vādo manussabhūtassāti. 
  
-8. 1. 5. 5\\ +==== (5. Bojjhuposatha suttaṃ) ==== 
-(Bojjhuposatha suttaṃ)+ 
 +<span para #para_8.1.5.5>[8.1.5.5]</span>
  
 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bojjhaṃ upāsikaṃ bhagavā etadavoca: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bojjhaṃ upāsikaṃ bhagavā etadavoca:
Line 4638: Line 4668:
 Aṭṭhaṅgasamannāgato kho bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.  Aṭṭhaṅgasamannāgato kho bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. 
  
-1. Sassamaṇa brāhmaṇiyā pajāya devamanussāya  katthaci. \\ +1. Sassamaṇa brāhmaṇiyā pajāya devamanussāya  katthaci. <span bjt_page #bjt.194>[BJT page 194]</span>  
-<span bjt_page #bjt.194>[BJT page 194]</span>  +
  
 Kathaṃ <span pts_page #pts.260>[PTS page 260]</span> upavuttho ca bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro: Kathaṃ <span pts_page #pts.260>[PTS page 260]</span> upavuttho ca bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
Line 4649: Line 4678:
 3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.  3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti. 
  
-4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti. \\+4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti. 
 5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.  5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti. 
  
Line 4664: Line 4694:
 Seyyathāpi bojjhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ <span pts_page #pts.261>[PTS page 261]</span> avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.  Seyyathāpi bojjhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ <span pts_page #pts.261>[PTS page 261]</span> avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
  
-Yāni bojjhe, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ.  +Yāni bojjhe, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. <span bjt_page #bjt.196>[BJT page 196]</span>  
- +
-<span bjt_page #bjt.196>[BJT page 196]</span>  +
  
 Ṭhānaṃ kho panetaṃ bojjhe, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyya. Idaṃ kho panetaṃ bojjhe, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.  Ṭhānaṃ kho panetaṃ bojjhe, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyya. Idaṃ kho panetaṃ bojjhe, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. 
Line 4680: Line 4708:
 Yāni bojjhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.  Yāni bojjhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti. 
  
-1. Pāṇaṃ na hāne na ca dinnamādiye\\ +1. Pāṇaṃ na hāne na ca dinnamādiye 
-Musā na bhāse na ca majjapo siyā\\ + 
-Abrahmacariyā <span pts_page #pts.262>[PTS page 262]</span> virameyya methunā\\+Musā na bhāse na ca majjapo siyā 
 + 
 +Abrahmacariyā <span pts_page #pts.262>[PTS page 262]</span> virameyya methunā 
 Rattaṃ na bhuñjeyya vikālabhojanaṃ.  Rattaṃ na bhuñjeyya vikālabhojanaṃ. 
  
-2. Mālaṃ na dhāre na ca gandhamācare\\ +2. Mālaṃ na dhāre na ca gandhamācare 
-Mañce chamāyaṃ ca sayetha santhate\\ + 
-Etaṃ hi aṭṭhaṅgikamāhu posathaṃ\\+Mañce chamāyaṃ ca sayetha santhate 
 + 
 +Etaṃ hi aṭṭhaṅgikamāhu posathaṃ 
 Buddhena dukkhantagunā pakāsitaṃ.  Buddhena dukkhantagunā pakāsitaṃ. 
  
-3. Cando ca suriyo ca ubho sudassanā\\ +3. Cando ca suriyo ca ubho sudassanā
-Obhāsayaṃ anupariyanti yāvatā, \\ +
-Tamonudā te pana antalikkhagā\\ +
-Nabhe pabhāsenti disāvirocanā. +
  
-<span bjt_page #bjt.198>[BJT page 198]</span>  +Obhāsayaṃ anupariyanti yāvatā, 
 + 
 +Tamonudā te pana antalikkhagā 
 + 
 +Nabhe pabhāsenti disāvirocanā. <span bjt_page #bjt.198>[BJT page 198]</span>   
 + 
 +4. Etasmiṃ yaṃ vijjati antare dhanaṃ 
 + 
 +Muttā maṇi veḷuriyañca bhaddakaṃ 
 + 
 +Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ 
 + 
 +Yaṃ jātarūpaṃ haṭakanti vuccati 
 + 
 +Aṭṭhaṅgupetassa uposathassa 
 + 
 +Kalampi te nānubhavanti soḷasiṃ
  
-4. Etasmiṃ yaṃ vijjati antare dhanaṃ\\ 
-Muttā maṇi veḷuriyañca bhaddakaṃ\\ 
-Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ\\ 
-Yaṃ jātarūpaṃ haṭakanti vuccati\\ 
-Aṭṭhaṅgupetassa uposathassa\\ 
-Kalampi te nānubhavanti soḷasiṃ\\ 
 Candappabhā tāragaṇā ca sabbe.  Candappabhā tāragaṇā ca sabbe. 
  
-5. Tasmāhi nārī ca naro ca sīlavā\\ +5. Tasmāhi nārī ca naro ca sīlavā 
-Aṭṭhaṅgupetaṃ upavassuposathaṃ\\ + 
-Puññāni katvāna sukhudrayāni\\+Aṭṭhaṅgupetaṃ upavassuposathaṃ 
 + 
 +Puññāni katvāna sukhudrayāni 
 Aninditā saggamupenti ṭhānanti.  Aninditā saggamupenti ṭhānanti. 
  
-8. 1. 5. 6\\ +==== (6Anuruddhamanāpakāyika suttaṃ) ==== 
-Anuruddhamanāpakāyika suttaṃ+ 
 +<span para #para_8.1.5.6>[8.1.5.6]</span>
  
 Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā anuruddho divāvihāragato hoti patisallīno. Atha kho sambahulā manāpakāyikā devatā yena āyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmantaṃ anuruddhaṃ etadavocuṃ: Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā anuruddho divāvihāragato hoti patisallīno. Atha kho sambahulā manāpakāyikā devatā yena āyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmantaṃ anuruddhaṃ etadavocuṃ:
Line 4717: Line 4762:
 Mayaṃ bhante <span pts_page #pts.263>[PTS page 263]</span> anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṃ kārema. Vasaṃ vattema. Mayaṃ bhante anuruddha, yādisakaṃ vaṇṇaṃ ākaṅkhāma tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma. Yādisakaṃ sukhaṃ ākkhaṅkhāma tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma. Yādisakaṃ saraṃ ākaṅkhāma tādisakaṃ saraṃ ṭhānaso paṭilabhāma. Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema vasaṃ vattemāti.  Mayaṃ bhante <span pts_page #pts.263>[PTS page 263]</span> anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṃ kārema. Vasaṃ vattema. Mayaṃ bhante anuruddha, yādisakaṃ vaṇṇaṃ ākaṅkhāma tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma. Yādisakaṃ sukhaṃ ākkhaṅkhāma tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma. Yādisakaṃ saraṃ ākaṅkhāma tādisakaṃ saraṃ ṭhānaso paṭilabhāma. Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema vasaṃ vattemāti. 
  
-Atha kho āyasmato anuruddhassa etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbā nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva pītā assu pītā vaṇṇā pītāvatthā pītālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva pītāvaṇṇā pītāvatthā pītālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva lohitakā assu lohitakā vaṇṇā lohitakā vatthā lohitālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi : aho vatimā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā. +Atha kho āyasmato anuruddhassa etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbā nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva pītā assu pītā vaṇṇā pītāvatthā pītālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva pītāvaṇṇā pītāvatthā pītālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva lohitakā assu lohitakā vaṇṇā lohitakā vatthā lohitālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi : aho vatimā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā. <span bjt_page #bjt.200>[BJT page 200]</span>
  
-<span bjt_page #bjt.200>[BJT page 200]</span>  \\ 
 Atha kho tā devatā ekā ca1 gāyi, ekā ca nacci, ekā ca accharikaṃ vādesi2 seyyathāpi nāma pañcaṅgikassa turiyassa3 suvinītassa suppaṭipatāḷitassa kusalehi susamannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca, evameva <span pts_page #pts.264>[PTS page 264]</span> tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca. Atha kho āyasmā anuruddho indriyāni okkhipi.  Atha kho tā devatā ekā ca1 gāyi, ekā ca nacci, ekā ca accharikaṃ vādesi2 seyyathāpi nāma pañcaṅgikassa turiyassa3 suvinītassa suppaṭipatāḷitassa kusalehi susamannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca, evameva <span pts_page #pts.264>[PTS page 264]</span> tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca. Atha kho āyasmā anuruddho indriyāni okkhipi. 
  
Line 4730: Line 4774:
 Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā, tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattema, mayaṃ bhante anuruddha yādisakaṃ vaṇṇaṃ ākaṅkhāma, tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ sukhaṃ ākaṅkhāma, tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma, mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattemāti.  Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā, tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattema, mayaṃ bhante anuruddha yādisakaṃ vaṇṇaṃ ākaṅkhāma, tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ sukhaṃ ākaṅkhāma, tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma, mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattemāti. 
  
-1. Ekāva  syā. [PTS]\\ +1. Ekāva  syā. [PTS]
-2. Accharaṃ vādesi  machasaṃ. \\ +
-3. Turiyassa.  Machasaṃ. +
  
-<span bjt_page #bjt.202>[BJT page 202]</span>  +2. Accharaṃ vādesi  machasaṃ. 
 + 
 +3. Turiyassa.  Machasaṃ. <span bjt_page #bjt.202>[BJT page 202]</span>   
 + 
 +Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Tassa mayihaṃ bhante etadahosi: aho vatimā devatā sabbāva pītā assu pītavaṇṇovvv pītavatthā pītālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva pītā ahesuṃ pītā vaṇṇā pītavatthā pītālaṅkārā. Tassa mayhaṃ etadahosi:
  
-Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Tassa mayihaṃ bhante etadahosi: aho vatimā devatā sabbāva pītā assu pītavaṇṇovvv pītavatthā pītālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva pītā ahesuṃ pītā vaṇṇā pītavatthā pītālaṅkārā. Tassa mayhaṃ etadahosi:\\ 
 Aho vatimā devatā sabbāva lohitakā assu lohitakā vaṇṇā lohitakāvatthā lohitakālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva lohitakā ahesuṃ lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha <span pts_page #pts.265>[PTS page 265]</span> kho bhante tā devatā mama cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā.  Aho vatimā devatā sabbāva lohitakā assu lohitakā vaṇṇā lohitakāvatthā lohitakālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva lohitakā ahesuṃ lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha <span pts_page #pts.265>[PTS page 265]</span> kho bhante tā devatā mama cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā. 
  
Line 4747: Line 4792:
 1. Idha anuruddha, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.  1. Idha anuruddha, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. 
  
-2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. \\ +2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. 
-1. Accharaṃ vādesī  machasaṃ. + 
 +1. Accharaṃ vādesī  machasaṃ. <span bjt_page #bjt.204>[BJT page 204]</span>
  
-<span bjt_page #bjt.204>[BJT page 204]</span>  \\ 
 3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.  3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ. 
  
Line 4763: Line 4808:
 8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttavāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.  8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttavāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. 
  
-1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko, \\+1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko, 
 Taṃ sabbakāmadaṃ2 posaṃ bhattāraṃ nātimaññati.  Taṃ sabbakāmadaṃ2 posaṃ bhattāraṃ nātimaññati. 
  
-2. Na cāpi sotthī bhattāraṃ issāvādena rosaye, \\+2. Na cāpi sotthī bhattāraṃ issāvādena rosaye, 
 Bhattu ca garuno sabbe patipūjeti paṇḍitā.  Bhattu ca garuno sabbe patipūjeti paṇḍitā. 
  
-3. Uṭṭhāyikā3 analasā saṅgahītaparijjanā, \\+3. Uṭṭhāyikā3 analasā saṅgahītaparijjanā, 
 Bhattu manāpaṃ carati sambhataṃ anurakkhati.  Bhattu manāpaṃ carati sambhataṃ anurakkhati. 
  
-4. Yā evaṃ vattatī nārī bhattu chandavasānugā, \\+4. Yā evaṃ vattatī nārī bhattu chandavasānugā, 
 Manāpā nāma te devā4 yattha sā upapajjatīti.  Manāpā nāma te devā4 yattha sā upapajjatīti. 
  
-1. Paccaṃsena  sī 2. Sabbakāmaharaṃ  [PTS.] Syā. 3. Manāpakāyikā devā  katthaci. +1. Paccaṃsena  sī 2. Sabbakāmaharaṃ  [PTS.] Syā. 3. Manāpakāyikā devā  katthaci. <span bjt_page #bjt.206>[BJT page 206]</span>
  
-<span bjt_page #bjt.206>[BJT page 206]</span>  \\ +==== (7. Visākhamanāpakāyika suttaṃ) ==== 
-8. 1. 5. 7\\ + 
-Visākhamanāpakāyika suttaṃ+<span para #para_8.1.5.7>[8.1.5.7]</span>
  
 Ekaṃ <span pts_page #pts.267>[PTS page 267]</span> samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca: Ekaṃ <span pts_page #pts.267>[PTS page 267]</span> samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
Line 4785: Line 4834:
 Aṭṭhahi kho visākhe, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi: Aṭṭhahi kho visākhe, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:
  
-1. Idha visākhe, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭaṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. \\ +1. Idha visākhe, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭaṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. 
-2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. \\ + 
-3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ. \\ +2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. 
-4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati. \\ + 
-5. Yaṃ bhattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā. \\ +3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ. 
-6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. \\+ 
 +4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati. 
 + 
 +5. Yaṃ bhattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā. 
 + 
 +6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. 
 7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā. 8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.  7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā. 8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. 
  
-1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko, \\+1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko, 
 Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati.  Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati. 
  
-2. Na cāpi sotthī bhattāraṃ issāvādena rosaye, \\+2. Na cāpi sotthī bhattāraṃ issāvādena rosaye, 
 Bhattu ca garuno sabbe patipūjeti paṇḍitā.  Bhattu ca garuno sabbe patipūjeti paṇḍitā. 
  
-3. Uṭṭhāyikā analasā saṅgahītaparijjanā, \\+3. Uṭṭhāyikā analasā saṅgahītaparijjanā, 
 Bhattu manāpaṃ carati sambhataṃ anurakkhati.  Bhattu manāpaṃ carati sambhataṃ anurakkhati. 
  
-4. Yā evaṃ vattatī nārī bhattu chandavasānugā, \\ +4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
-Manāpā nāma te devā yattha sā upapajjatīti. +
  
-<span bjt_page #bjt.208>[BJT page 208]</span>  +Manāpā nāma te devā yattha sā upapajjatīti. <span bjt_page #bjt.208>[BJT page 208]</span>  
  
-8. 1. 5. 8\\ +==== (8. Nakulamātumanāpakāyika suttaṃ) ==== 
-Nakulamātumanāpakāyika sutta+ 
 +<span para #para_8.1.5.8>[8.1.5.8]</span> 
 + 
 +Ekaṃ <span pts_page #pts.268>[PTS page 268]</span> samayaṃ bhagavā bhaggesu viharati suṃsumāragire1. Bhesakalāvane migadāye. Atha kho nakulamātā gahapatāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulamātaraṃ gahapatāniṃ bhagavā etadavoca:
  
-Ekaṃ <span pts_page #pts.268>[PTS page 268]</span> samayaṃ bhagavā bhaggesu viharati suṃsumāragire1. Bhesakalāvane migadāye. Atha kho nakulamātā gahapatāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulamātaraṃ gahapatāniṃ bhagavā etadavoca: \\ 
 Aṭṭhahi kho nakulamāte, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi: Aṭṭhahi kho nakulamāte, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:
  
-1. Idha nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. \\ +1. Idha nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
-2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. \\ +
-3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ. \\ +
-4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati. \\ +
-5. Yaṃ hattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā. \\ +
-6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. \\ +
-7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā, adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā.+
  
-<span bjt_page #bjt.210>[BJT page 210]</span>  +2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. 
 + 
 +3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ. 
 + 
 +4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati. 
 + 
 +5. Yaṃ hattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā. 
 + 
 +6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. 
 + 
 +7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā, adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā. <span bjt_page #bjt.210>[BJT page 210]</span>  
  
 8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā <span pts_page #pts.269>[PTS page 269]</span> agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.  8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā <span pts_page #pts.269>[PTS page 269]</span> agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. 
Line 4827: Line 4890:
 Imehi kho nakulamāte, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjatīti.  Imehi kho nakulamāte, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjatīti. 
  
-1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko, \\+1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko, 
 Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati.  Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati. 
  
-2. Na cāpi sotthī bhattāraṃ issāvādena rosaye, \\+2. Na cāpi sotthī bhattāraṃ issāvādena rosaye, 
 Bhattu ca garuno sabbe patipūjeti paṇḍitā.  Bhattu ca garuno sabbe patipūjeti paṇḍitā. 
  
-3. Uṭṭhāyikā analasā saṅgahītaparijjanā, \\+3. Uṭṭhāyikā analasā saṅgahītaparijjanā, 
 Bhattu manāpaṃ carati sambhataṃ anurakkhati.  Bhattu manāpaṃ carati sambhataṃ anurakkhati. 
  
-4. Yā evaṃ vattatī nārī bhattu chandavasānugā, \\+4. Yā evaṃ vattatī nārī bhattu chandavasānugā, 
 Manāpā nāma te devā yattha sā upapajjatīti.  Manāpā nāma te devā yattha sā upapajjatīti. 
  
-8. 1. 5. 9\\ +==== (9. Paṭhamalokavijaya suttaṃ) ==== 
-Paṭhamalokavijaya suttaṃ+ 
 +<span para #para_8.1.5.9>[8.1.5.9]</span>
  
 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
Line 4846: Line 4914:
 Catūhi kho visākhe, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo susaṃvihitakammanto hoti saṅghahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.  Catūhi kho visākhe, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo susaṃvihitakammanto hoti saṅghahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati. 
  
-1. Payatapāṇī  sī, sya [PTS] +1. Payatapāṇī  sī, sya [PTS] <span bjt_page #bjt.212>[BJT page 212]</span>  
- +
-<span bjt_page #bjt.212>[BJT page 212]</span>  +
  
 1. Katamañca visākhe, mātugāmo susaṃvihitakammanno hoti: idha visākhe, mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho visākhe, mātugāmo susaṃvihitakammanto <span pts_page #pts.270>[PTS page 270]</span> hoti.  1. Katamañca visākhe, mātugāmo susaṃvihitakammanno hoti: idha visākhe, mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho visākhe, mātugāmo susaṃvihitakammanto <span pts_page #pts.270>[PTS page 270]</span> hoti. 
Line 4862: Line 4928:
 5. Kathañca visākhe mātugāmo saddhāsampanno hoti, idha visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ kho visākhe, mātugāmo saddhāsampanno hoti.  5. Kathañca visākhe mātugāmo saddhāsampanno hoti, idha visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ kho visākhe, mātugāmo saddhāsampanno hoti. 
  
-1. Ayaṃ saloko  syā ayaṃ loko  machasaṃ. [PTS] +1. Ayaṃ saloko  syā ayaṃ loko  machasaṃ. [PTS] <span bjt_page #bjt.214>[BJT page 214]</span>  
- +
-<span bjt_page #bjt.214>[BJT page 214]</span>  +
  
 6. Kathañca visākhe, mātugāmo sīlasampanno hoti: idha <span pts_page #pts.271>[PTS page 271]</span> visākhe mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho visākhe, mātugāmo sīla sampanno hoti.  6. Kathañca visākhe, mātugāmo sīlasampanno hoti: idha <span pts_page #pts.271>[PTS page 271]</span> visākhe mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho visākhe, mātugāmo sīla sampanno hoti. 
Line 4872: Line 4936:
 8. Kathañca visākhe, mātugāmo paññāsampanno hoti: idha visākhe, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho visākhe, mātugāmo paññāsampanno hoti. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassā loko2 āraddho hotīti.  8. Kathañca visākhe, mātugāmo paññāsampanno hoti: idha visākhe, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho visākhe, mātugāmo paññāsampanno hoti. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassā loko2 āraddho hotīti. 
  
-1. Susaṃvihitakammantā saṅgahītaparijjanā\\+1. Susaṃvihitakammantā saṅgahītaparijjanā 
 Bhattu manāpaṃ carati sambhataṃ anurakkhati.  Bhattu manāpaṃ carati sambhataṃ anurakkhati. 
  
-2. Saddhā sīlena sampannā vadaññū vītamaccharā, \\+2. Saddhā sīlena sampannā vadaññū vītamaccharā, 
 Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
  
-3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā, \\+3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā, 
 Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ.  Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ. 
  
-4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā, \\+4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā, 
 Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ
  
-8. 1. 5. 10\\+8. 1. 5. 10 
 Dutiyalokavijaya suttaṃ Dutiyalokavijaya suttaṃ
  
Line 4891: Line 4960:
 Catūhi bhikkhave, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi: Catūhi bhikkhave, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi:
  
-Idha <span pts_page #pts.272>[PTS page 272]</span> bhikkhave mātugāmo susaṃvihitakammanto hoti saṅgahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.  +Idha <span pts_page #pts.272>[PTS page 272]</span> bhikkhave mātugāmo susaṃvihitakammanto hoti saṅgahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati. <span bjt_page #bjt.216>[BJT page 216]</span>  
- +
-<span bjt_page #bjt.216>[BJT page 216]</span>  +
  
 1. Katañca bhikkhave, mātugāmo susaṃvihitakammanno hoti: idha bhikkhave mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho bhikkhave, mātugāmo susaṃvihitakammanto hoti.  1. Katañca bhikkhave, mātugāmo susaṃvihitakammanno hoti: idha bhikkhave mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho bhikkhave, mātugāmo susaṃvihitakammanto hoti. 
Line 4907: Line 4974:
 5. Kathañca bhikkhave mātugāmo saddhāsampanno hoti, idha bhikkhave, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ <span pts_page #pts.273>[PTS page 273]</span> kho bhikkhave mātugāmo saddhāsampanno hoti.  5. Kathañca bhikkhave mātugāmo saddhāsampanno hoti, idha bhikkhave, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ <span pts_page #pts.273>[PTS page 273]</span> kho bhikkhave mātugāmo saddhāsampanno hoti. 
  
-6. Kathañca bhikkhave, mātugāmo sīlasampanno hoti: idha bhikkhave mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho bhikkhave, mātugāmo sīlasampanno hoti. +6. Kathañca bhikkhave, mātugāmo sīlasampanno hoti: idha bhikkhave mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho bhikkhave, mātugāmo sīlasampanno hoti. <span bjt_page #bjt.218>[BJT page 218]</span>  
- +
-<span bjt_page #bjt.218>[BJT page 218]</span>  +
  
 7. Kathañca bhikkhave, mātugāmo cāgasampanno hoti: idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1. Vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho bhikkhave, mātugāmo cāgasampanno hoti.  7. Kathañca bhikkhave, mātugāmo cāgasampanno hoti: idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1. Vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho bhikkhave, mātugāmo cāgasampanno hoti. 
Line 4915: Line 4980:
 8. Kathañca bhikkhave, mātugāmo paññāsampanno hoti: idha bhikkhave, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho bhikkhave, mātugāmo paññāsampanno hoti. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotīti.  8. Kathañca bhikkhave, mātugāmo paññāsampanno hoti: idha bhikkhave, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho bhikkhave, mātugāmo paññāsampanno hoti. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotīti. 
  
-1. Susaṃvihitakammantā saṅgahītaparijjanā\\+1. Susaṃvihitakammantā saṅgahītaparijjanā 
 Bhattu manāpaṃ carati sambhataṃ anurakkhati.  Bhattu manāpaṃ carati sambhataṃ anurakkhati. 
  
-2. Saddhā sīlena sampannā vadaññū vītamaccharā, \\+2. Saddhā sīlena sampannā vadaññū vītamaccharā, 
 Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
  
-3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā, \\+3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā, 
 Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccāvādiniṃ.  Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccāvādiniṃ. 
  
-4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā, \\+4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā, 
 Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ
  
Line 4931: Line 5000:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Saṅkhitte vitthate visākhe vāseṭṭho bojjhāya pañcamaṃ\\+Saṅkhitte vitthate visākhe vāseṭṭho bojjhāya pañcamaṃ 
 Anuruddha puna visākhe nakulā idha lokikā1. Dveti.  Anuruddha puna visākhe nakulā idha lokikā1. Dveti. 
  
 Paṭhamo paṇṇāsako. Paṭhamo paṇṇāsako.
  
-1. Lokiyā  sīmu. * Paṇṇāsakaṃ paṭhamaṃ  sīmu. +1. Lokiyā  sīmu. * Paṇṇāsakaṃ paṭhamaṃ  sīmu. <span bjt_page #bjt.220>[BJT page 220]</span>  
  
-<span bjt_page #bjt.220>[BJT page 220]</span>  +====== 2Dutiyo paṇṇāsako ======
  
-Dutiyo paṇṇāsako\\ +===== 6. Gotamīvaggo ===== 
-6. Gotamīvaggo\\ +<span para #para_?.6>[?.6]</span> 
-82. 6. 1\\ +<div ref_source><span sang_id #sut.an.0?.v06>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v06]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v06_att|att]]</span></div> 
-Gotamī suttaṃ+ 
 +==== (1. Gotamī suttaṃ) ==== 
 + 
 +<span para #para_8.2.6.1>[8.2.6.1]</span> <span pts_page #pts.274>[PTS page 274]</span> ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:
  
-<span pts_page #pts.274>[PTS page 274]</span> ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: \\ 
 Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.  Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. 
  
Line 4958: Line 5030:
 Alaṃ gotami, mā te rucci, mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.  Alaṃ gotami, mā te rucci, mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti. 
  
-Atha kho mahāpajāpatī gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.  +Atha kho mahāpajāpatī gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. <span bjt_page #bjt.222>[BJT page 222]</span>  
- +
-<span bjt_page #bjt.222>[BJT page 222]</span>  +
  
 Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.  Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. 
Line 4978: Line 5048:
 "Esā bhante, mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. " "Esā bhante, mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "
  
-1. Muhuttaṃ idheva tāva  vū pāḷi.  +1. Muhuttaṃ idheva tāva  vū pāḷi. <span bjt_page #bjt.224>[BJT page 224]</span>  
- +
-<span bjt_page #bjt.224>[BJT page 224]</span>  +
  
 Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. " Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "
Line 4994: Line 5062:
 Atha <span pts_page #pts.276>[PTS page 276]</span> kho āyasmato ānandassa etadahosi: na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.  Atha <span pts_page #pts.276>[PTS page 276]</span> kho āyasmato ānandassa etadahosi: na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. 
  
-Atha kho āyasmā ānando bhagavantaṃ etadavoca: bhabbo nu kho bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotapattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātunti? \\+Atha kho āyasmā ānando bhagavantaṃ etadavoca: bhabbo nu kho bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotapattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātunti? 
 Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātunti.  Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātunti. 
  
Line 5003: Line 5072:
 Sace ānanda, mahāpajāpatī gotamī aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadā.  Sace ānanda, mahāpajāpatī gotamī aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadā. 
  
-1. Bahupakārā  cu pāḷi machasaṃ  syā. \\ +1. Bahupakārā  cu pāḷi machasaṃ  syā. 
-2. Kālaṅkatāya  machasaṃ. + 
 +2. Kālaṅkatāya  machasaṃ. <span bjt_page #bjt.226>[BJT page 226]</span>
  
-<span bjt_page #bjt.226>[BJT page 226]</span>  \\ 
 1. "Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanapaccuṭṭhānaañjalikamma sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garukatvā1 mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.  1. "Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanapaccuṭṭhānaañjalikamma sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garukatvā1 mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. 
  
Line 5023: Line 5092:
 8. Ajjatagge ānanda, ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. " 8. Ajjatagge ānanda, ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. "
  
-Sace ānanda, mahāpajāpatī gotamī ime aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadāti. +Sace ānanda, mahāpajāpatī gotamī ime aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadāti. <span bjt_page #bjt.228>[BJT page 228]</span>  
  
-<span bjt_page #bjt.228>[BJT page 228]</span>  +Atha kho āyasmā ānando bhagavato santike ime aṭṭhagarudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca:
  
-Atha kho āyasmā ānando bhagavato santike ime aṭṭhagarudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca: \\ 
 Sace kho tvaṃ gotami, aṭṭhagarudhamme patigaṇheyyāsi, sāva te bhavissati upasampadā.  Sace kho tvaṃ gotami, aṭṭhagarudhamme patigaṇheyyāsi, sāva te bhavissati upasampadā. 
  
Line 5038: Line 5106:
 Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā: diṭṭhena sutena parisaṅkāya. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā: diṭṭhena sutena parisaṅkāya. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
  
-Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.\\+Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. 
 Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
  
Line 5055: Line 5124:
 Sace ānanda, nālabhissa3 mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo patiṭṭhaheyya, yato ca kho ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, nadāni ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañcevadāni ānanda, vassasatāni saddhammo ṭhassati.  Sace ānanda, nālabhissa3 mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo patiṭṭhaheyya, yato ca kho ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, nadāni ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañcevadāni ānanda, vassasatāni saddhammo ṭhassati. 
  
-1. Patiṭṭhapeyya vū pā. \\ +1. Patiṭṭhapeyya vū pā.
-2. Aṭṭhagaru dhammā. Upasampannā bhagavato mātucchāti  cū pā. \\ +
-3. Nālabhissā  cū pā. +
  
-<span bjt_page #bjt.230>[BJT page 230]</span>  +2. Aṭṭhagaru dhammā. Upasampannā bhagavato mātucchāti  cū pā. 
 + 
 +3. Nālabhissā  cū pā. <span bjt_page #bjt.230>[BJT page 230]</span>  
  
 Seyyathāpi ānanda, yāni kānici kulāni bahukitthikāni1 appurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ viraṭṭhitikaṃ hoti.  Seyyathāpi ānanda, yāni kānici kulāni bahukitthikāni1 appurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ viraṭṭhitikaṃ hoti. 
Line 5069: Line 5138:
 Seyyathāpi ānanda, puriso mahato taḷākassa paṭigacceva āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyāti.  Seyyathāpi ānanda, puriso mahato taḷākassa paṭigacceva āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyāti. 
  
-8. 2. 6. 2\\ +==== (2. Bhikkhunovādaka suttaṃ) ====
-Bhikkhunovādaka suttaṃ+
  
-Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiEkamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:+<span para #para_8.2.6.2>[8.2.6.2]</span>
  
-Kati hi nū kho bhantedhammehi samannāgato bhikkhu bhikkhuno vādako sammantitabboti+Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha kho āyasmā ānando yena bhagavā tenupasaṅkamiupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiEkamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
  
-<span bjt_page #bjt.232>[BJT page 232]</span>  +Kati hi nū kho bhante, dhammehi samannāgato bhikkhu bhikkhuno vādako sammantitabboti. <span bjt_page #bjt.232>[BJT page 232]</span>  
  
 Aṭṭhahi kho ānanda, dhammehi samannāgato bhikkhu bhikkhuno vādako sammannitabbo. Katamehi aṭṭhahi: Aṭṭhahi kho ānanda, dhammehi samannāgato bhikkhu bhikkhuno vādako sammannitabbo. Katamehi aṭṭhahi:
  
-Idhānanda, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kovalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni \\+Idhānanda, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kovalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni 
 Vitthārena svāgatāni honti suvibhattāni suppavattinī suvinicchitāni suttaso anubyañjanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpanīyā, paṭibalo hoti <span pts_page #pts.280>[PTS page 280]</span> bhikkhunīsaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, yebhuyyena bhikkhunīnaṃ piyo hoti manāpo, na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti, vīsativasso vā hoti atirekavīsati vasso vā.  Vitthārena svāgatāni honti suvibhattāni suppavattinī suvinicchitāni suttaso anubyañjanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpanīyā, paṭibalo hoti <span pts_page #pts.280>[PTS page 280]</span> bhikkhunīsaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, yebhuyyena bhikkhunīnaṃ piyo hoti manāpo, na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti, vīsativasso vā hoti atirekavīsati vasso vā. 
  
 Imehi kho ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammantitabboti.  Imehi kho ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammantitabboti. 
  
-82. 6. 3+==== (3Saṅkhitta gotamiyovāda suttaṃ) ====
  
-Saṅkhitta gotamiyovāda suttaṃ+<span para #para_8.2.6.3>[8.2.6.3]</span>
  
-Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ, atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: \\ +Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ, atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:
-Sādhu bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti. +
  
-<span bjt_page #bjt.234>[BJT page 234]</span>  +Sādhu bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti. <span bjt_page #bjt.234>[BJT page 234]</span>  
  
 Ye kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā sarāgāya saṃvattanti no visaṃyogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā. Saṅgaṇikāya saṃvattanti no pavivekāya. Kosajjāya saṃvattanti no viriyārambhāya. Dubharatāya saṃvattanti no subharatāya, ekaṃsena gotami, dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.  Ye kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā sarāgāya saṃvattanti no visaṃyogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā. Saṅgaṇikāya saṃvattanti no pavivekāya. Kosajjāya saṃvattanti no viriyārambhāya. Dubharatāya saṃvattanti no subharatāya, ekaṃsena gotami, dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti. 
Line 5098: Line 5166:
 Ye ca kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, <span pts_page #pts.281>[PTS page 281]</span> viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubharatāyāti. Ekaṃsena gotamī, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.  Ye ca kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, <span pts_page #pts.281>[PTS page 281]</span> viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubharatāyāti. Ekaṃsena gotamī, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti. 
  
-82. 6. 4\\ +==== (4. Vyagghapajja suttaṃ) ====
-Vyagghapajja suttaṃ+
  
-4. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Tatra1 kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca:+<span para #para_8.2.6.4>[8.2.6.4]</span> 4. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Tatra1 kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca:
  
 Mayaṃ bhante, gihī kāmabhogī2 puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādiyāma. Tesaṃ no bhante, bhagavā tathā dhammaṃ desetu, ye ambhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāya hitāya samparāyasukhāyāti.  Mayaṃ bhante, gihī kāmabhogī2 puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādiyāma. Tesaṃ no bhante, bhagavā tathā dhammaṃ desetu, ye ambhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāya hitāya samparāyasukhāyāti. 
  
-1. Atha kho  ma cha saṃ. \\ +1. Atha kho  ma cha saṃ.
-2. Gihī kāmabhogino  ma cha saṃ. +
  
-<span bjt_page #bjt.236>[BJT page 236]</span>  +2. Gihī kāmabhogino  ma cha saṃ. <span bjt_page #bjt.236>[BJT page 236]</span>  
  
 Cattāro me vyagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro: uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvikatā. 1  Cattāro me vyagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro: uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvikatā. 1 
Line 5120: Line 5186:
 4. Katamā ca vyagghapajja samajīvikatā: idha vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.  4. Katamā ca vyagghapajja samajīvikatā: idha vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti. 
  
-1. Samajīvitā ma cha saṃ\\ +1. Samajīvitā ma cha saṃ
-2. Issattena. Ma cha saṃ. +
  
-<span bjt_page #bjt.238>[BJT page 238]</span>  +2. Issattena. Ma cha saṃ. <span bjt_page #bjt.238>[BJT page 238]</span>  
  
 Seyyathāpi vyagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, <span pts_page #pts.283>[PTS page 283]</span> na ca me vayo āyaṃ pariyādāya ṭhassatīti. Sacāyaṃ vyagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādīkaṃ vāyaṃ1 kulaputto bhoge bādatī'ti.  Seyyathāpi vyagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, <span pts_page #pts.283>[PTS page 283]</span> na ca me vayo āyaṃ pariyādāya ṭhassatīti. Sacāyaṃ vyagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādīkaṃ vāyaṃ1 kulaputto bhoge bādatī'ti. 
Line 5133: Line 5198:
 Evaṃ samuppannānaṃ vyagghapajja bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja mahato taḷākassa hāniyeva pāṭikaṅkhā. No vuddhī. Evameva kho vyagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.  Evaṃ samuppannānaṃ vyagghapajja bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja mahato taḷākassa hāniyeva pāṭikaṅkhā. No vuddhī. Evameva kho vyagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. 
  
-1. Udumbarakhādicāyaṃ  machasaṃ\\ +1. Udumbarakhādicāyaṃ  machasaṃ
-2. Ajeḷamaraṇaṃ cāyaṃ  machasaṃ+
  
-<span bjt_page #bjt.240>[BJT page 240]</span>  +2. Ajeḷamaraṇaṃ cāyaṃ  machasaṃ <span bjt_page #bjt.240>[BJT page 240]</span>  
  
 Evaṃ samuppannānaṃ vyagghapajja, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto <span pts_page #pts.284>[PTS page 284]</span> kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni cattāri ceva apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho vyagghapajja, evaṃ samuppannānaṃ% bhogānaṃ cattāri āyamukhāni honti na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.  Evaṃ samuppannānaṃ vyagghapajja, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto <span pts_page #pts.284>[PTS page 284]</span> kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni cattāri ceva apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho vyagghapajja, evaṃ samuppannānaṃ% bhogānaṃ cattāri āyamukhāni honti na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. 
Line 5148: Line 5212:
 6. Katamā ca vyagghapajja, sīlasampadā: idha vyagghapajja kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati vyagghapajja sīlasampadā.  6. Katamā ca vyagghapajja, sīlasampadā: idha vyagghapajja kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati vyagghapajja sīlasampadā. 
  
-7. Katamā ca vyagghapajja cāgasampadā: idha vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati vyagghapajja cāgasampadā.  +7. Katamā ca vyagghapajja cāgasampadā: idha vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati vyagghapajja cāgasampadā. <span bjt_page #bjt.242>[BJT page 242]</span>  
- +
-<span bjt_page #bjt.242>[BJT page 242]</span>  +
  
 8. Katamā ca vyagghapajja paññāsampadā: idha <span pts_page #pts.285>[PTS page 285]</span> vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati vyagghapajja paññāsampadā.  8. Katamā ca vyagghapajja paññāsampadā: idha <span pts_page #pts.285>[PTS page 285]</span> vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati vyagghapajja paññāsampadā. 
Line 5156: Line 5218:
 Ime kho vyagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.  Ime kho vyagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti. 
  
-1. Uṭṭhātā kammadheyyesu appamatto vidhānavā, \\+1. Uṭṭhātā kammadheyyesu appamatto vidhānavā, 
 Samaṃ kappeti jīvikaṃ1 sambhataṃ anurakkhati.  Samaṃ kappeti jīvikaṃ1 sambhataṃ anurakkhati. 
  
-2. Saddho sīlena sampanno vadaññū vītamaccharo, \\+2. Saddho sīlena sampanno vadaññū vītamaccharo, 
 Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
  
-3. Iccete aṭṭha dhammā ca saddhassa gharamesino, \\+3. Iccete aṭṭha dhammā ca saddhassa gharamesino, 
 Akkhātā saccanāmena ubhayattha sukhāvahā.  Akkhātā saccanāmena ubhayattha sukhāvahā. 
  
-4. Diṭṭhadhammahitatthāya samparāyasukhāya ca\\+4. Diṭṭhadhammahitatthāya samparāyasukhāya ca 
 Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.  Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti. 
  
-8. 2. 6. 5\\ +==== (5. Ujjaya suttaṃ) ==== 
-Ujjaya suttaṃ\\+ 
 +<span para #para_8.2.6.5>[8.2.6.5]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 5180: Line 5248:
 Uṭṭhānasampadā <span pts_page #pts.286>[PTS page 286]</span> ārakkhasampadā kalyāṇamittatā samajīvikatā: Uṭṭhānasampadā <span pts_page #pts.286>[PTS page 286]</span> ārakkhasampadā kalyāṇamittatā samajīvikatā:
  
-1. Jīvitaṃ  sīmu.  Machasaṃ +1. Jīvitaṃ  sīmu.  Machasaṃ <span bjt_page #bjt.244>[BJT page 244]</span>  
- +
-<span bjt_page #bjt.244>[BJT page 244]</span>  +
  
 1. Katamā ca brāhmaṇa, uṭṭhānasampadā: idha brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrapāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātunti. Ayaṃ vuccati brāhmaṇa, uṭṭhānasampadā. 1. Katamā ca brāhmaṇa, uṭṭhānasampadā: idha brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrapāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātunti. Ayaṃ vuccati brāhmaṇa, uṭṭhānasampadā.
Line 5190: Line 5256:
 3. Katamā ca brāhmaṇa, kalyāṇamittatā: idha brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati brāhmaṇa, kalyāṇamittatā.  3. Katamā ca brāhmaṇa, kalyāṇamittatā: idha brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati brāhmaṇa, kalyāṇamittatā. 
  
-4. Katamā ca brāhmaṇa samajīvikatā: idha brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ <span pts_page #pts.287>[PTS page 287]</span> nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.  +4. Katamā ca brāhmaṇa samajīvikatā: idha brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ <span pts_page #pts.287>[PTS page 287]</span> nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti. <span bjt_page #bjt.246>[BJT page 246]</span>  
- +
-<span bjt_page #bjt.246>[BJT page 246]</span>  +
  
 Seyyathāpi brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.  Seyyathāpi brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti. 
Line 5202: Line 5266:
 Yato ca khvāyaṃ brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati brāhmaṇa samajīvikatā.  Yato ca khvāyaṃ brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati brāhmaṇa samajīvikatā. 
  
-Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. \\+Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. 
 Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ tassa brāhmaṇa <span pts_page #pts.288>[PTS page 288]</span> mahato taḷākassa parihāniyeva pāṭikaṅkhā. No vuddhī.  Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ tassa brāhmaṇa <span pts_page #pts.288>[PTS page 288]</span> mahato taḷākassa parihāniyeva pāṭikaṅkhā. No vuddhī. 
  
-Evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Evaṃ samuppannānaṃ brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.  +Evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Evaṃ samuppannānaṃ brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. <span bjt_page #bjt.248>[BJT page 248]</span>  
- +
-<span bjt_page #bjt.248>[BJT page 248]</span>  +
  
 Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya, evaṃ hi tassa brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti: na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.  Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya, evaṃ hi tassa brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti: na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. 
Line 5221: Line 5284:
 7. Katamā ca brāhmaṇa cāgasampadā: idha <span pts_page #pts.289>[PTS page 289]</span> vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati brāhmaṇa, cāgasampadā.  7. Katamā ca brāhmaṇa cāgasampadā: idha <span pts_page #pts.289>[PTS page 289]</span> vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati brāhmaṇa, cāgasampadā. 
  
-8. Katamā ca brāhmaṇa paññāsampadā: idha vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati brāhmaṇa paññāsampadā.  +8. Katamā ca brāhmaṇa paññāsampadā: idha vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati brāhmaṇa paññāsampadā. <span bjt_page #bjt.250>[BJT page 250]</span>  
- +
-<span bjt_page #bjt.250>[BJT page 250]</span>  +
  
 Ime kho brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.  Ime kho brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti. 
  
-1. Uṭṭhātā kammadheyyesu appamatto vidhānavā, \\+1. Uṭṭhātā kammadheyyesu appamatto vidhānavā, 
 Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.  Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati. 
  
-2. Saddho sīlena sampanno vadaññū vītamaccharo, \\+2. Saddho sīlena sampanno vadaññū vītamaccharo, 
 Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
  
-3. Iccete aṭṭha dhammā ca saddhassa gharamesino, \\+3. Iccete aṭṭha dhammā ca saddhassa gharamesino, 
 Akkhātā saccanāmena ubhayattha sukhāvahā.  Akkhātā saccanāmena ubhayattha sukhāvahā. 
  
-4. Diṭṭhadhammahitatthāya samparāyasukhāya ca\\ +4. Diṭṭhadhammahitatthāya samparāyasukhāya ca 
-Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti. \\ + 
-8. 2. 6. 6\\ +Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti. 
-Kāmādhivacana suttaṃ+ 
 +==== (6. Kāmādhivacana suttaṃ) ==== 
 + 
 +<span para #para_8.2.6.6>[8.2.6.6]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 5257: Line 5324:
 Kasmā ca bhikkhave, paṅkoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā paṅkoti kāmānametaṃ adhivacanaṃ.  Kasmā ca bhikkhave, paṅkoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā paṅkoti kāmānametaṃ adhivacanaṃ. 
  
-Tasmā ca bhikkhave, gabbhoti kāmānametaṃ adhivacanaṃ: +Tasmā ca bhikkhave, gabbhoti kāmānametaṃ adhivacanaṃ: <span bjt_page #bjt.252>[BJT page 252]</span>
  
-<span bjt_page #bjt.252>[BJT page 252]</span>  \\ 
 Yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati. Tasmā gabbhoti kāmānametaṃ adhivacanaṃ. Parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.  Yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati. Tasmā gabbhoti kāmānametaṃ adhivacanaṃ. Parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. 
  
-1. Bhayaṃ dukkhañca rogo ca gaṇḍo sallañca saṅgo ca, \\ +1. Bhayaṃ dukkhañca rogo ca gaṇḍo sallañca saṅgo ca, 
-Paṅko gabbho ca ubhayaṃ ete kāmā pavuccanti, \\+ 
 +Paṅko gabbho ca ubhayaṃ ete kāmā pavuccanti, 
 Yattha satto puthujjano.  Yattha satto puthujjano. 
  
-2. Otiṇṇo sātarūpena punagabbhāya gacchati, \\+2. Otiṇṇo sātarūpena punagabbhāya gacchati, 
 Yato ca bhikkhu ātāpī sampajaññaṃ na riñcati1  Yato ca bhikkhu ātāpī sampajaññaṃ na riñcati1 
  
-3. So imaṃ palipaṃ duggaṃ atikkamma tathāvidho, \\+3. So imaṃ palipaṃ duggaṃ atikkamma tathāvidho, 
 Pajaṃjāti jarūpetaṃ phandamānaṃ avekkhatīti.  Pajaṃjāti jarūpetaṃ phandamānaṃ avekkhatīti. 
  
-1. Riccati  sīmu. \\ +1. Riccati  sīmu. 
-8. 2. 6. 7\\ + 
-Paṭhama āhuneyyabhikkhu suttaṃ\\+==== (7. Paṭhama āhuneyyabhikkhu suttaṃ) ==== 
 + 
 +<span para #para_8.2.6.7>[8.2.6.7]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi: Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:
  
-Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇamitto hoti , kalyāṇasahāyo kalyāṇasampavaṅko. Sammādiṭṭhiko hoti, sammādassanena samannāgato. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā . Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. \\ +Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇamitto hoti , kalyāṇasahāyo kalyāṇasampavaṅko. Sammādiṭṭhiko hoti, sammādassanena samannāgato. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā . Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. <span pts_page #pts.291>[PTS page 291]</span> 
-<span pts_page #pts.291>[PTS page 291]</span> \\ + 
-Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. +Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. <span bjt_page #bjt.254>[BJT page 254]</span>  
  
-<span bjt_page #bjt.254>[BJT page 254]</span>  +==== (8Dutiyāhuneyyabhikkhu suttaṃ) ====
  
-8. 2. 6. 8\\ +<span para #para_8.2.6.8>[8.2.6.8]</span>
-Dutiyāhuneyyabhikkhu suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 5292: Line 5364:
 Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi: Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:
  
-Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Āraññiko hoti pantha  senāsano. Aratirati saho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. Catunna jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.\\ +Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Āraññiko hoti pantha  senāsano. Aratirati saho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. Catunna jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. <span pts_page #pts.292>[PTS page 292]</span> 
-<span pts_page #pts.292>[PTS page 292]</span> \\+
 Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.  Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. 
  
-8. 2. 6. 9\\ +==== (9Paṭhama aṭṭhapuggala suttaṃ) ==== 
-Paṭhama aṭṭhapuggala suttaṃ\\+ 
 +<span para #para_8.2.6.9>[8.2.6.9]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 5304: Line 5378:
 Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti. Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.
  
-1. Cattāro ca paṭipannā cattāro ca phale ṭhitā\\+1. Cattāro ca paṭipannā cattāro ca phale ṭhitā 
 Esa saṅgho ujubhūto paññāsīlasamāhito.  Esa saṅgho ujubhūto paññāsīlasamāhito. 
  
-2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ1. \\+2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ1. 
 Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.  Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti. 
  
-1. Puññapekhāna pāṇinaṃ  katthaci. +1. Puññapekhāna pāṇinaṃ  katthaci. <span bjt_page #bjt.256>[BJT page 256]</span>  
  
-<span bjt_page #bjt.256>[BJT page 256]</span>  +82. 6. 10 
 + 
 +Dutiya aṭṭhapuggala suttaṃ
  
-8. 2. 6. 10\\ 
-Dutiya aṭṭhapuggala suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha:\\ +Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha: <span pts_page #pts.293>[PTS page 293]</span> 
-<span pts_page #pts.293>[PTS page 293]</span> +
  
 Sotāpanno sotāpannaphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti. Sotāpanno sotāpannaphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.
  
-1. Cattāro ca paṭipannā cattāro ca phale ṭhitā\\+1. Cattāro ca paṭipannā cattāro ca phale ṭhitā 
 Esa saṅgho ujubhūto paññāsīlasamāhito.  Esa saṅgho ujubhūto paññāsīlasamāhito. 
  
-2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ\\+2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ 
 Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.  Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti. 
  
Line 5333: Line 5410:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Gotamī ovādaṃ saṅkhittaṃ dīghajāṇu ca ujjayo, \\ +Gotamī ovādaṃ saṅkhittaṃ dīghajāṇu ca ujjayo,
-Bhayaṃ dve āhuneyyā ca dve ca aṭṭhapuggalā ti. +
  
-<span bjt_page #bjt.258>[BJT page 258]</span>  +Bhayaṃ dve āhuneyyā ca dve ca aṭṭhapuggalā ti. <span bjt_page #bjt.258>[BJT page 258]</span>
  
-7. Cāpālavaggo\\ +===== 7. Cāpālavaggo ===== 
-82. 7. 1+<span para #para_?.7>[?.7]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v07>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v07]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v07_att|att]]</span></div>
  
-Lābhicchā suttaṃ+==== (1. Lābhicchā suttaṃ) ==== 
 + 
 +<span para #para_8.2.7.1>[8.2.7.1]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-(Sāvatthinidānaṃ)\\ 
 Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha: Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:
  
Line 5350: Line 5430:
 2. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.  2. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā. 
  
-3. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā.  +3. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā. <span bjt_page #bjt.260>[BJT page 260]</span>  
- +
-<span bjt_page #bjt.260>[BJT page 260]</span>  +
  
 4. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca vuto ca saddhammā.  4. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca vuto ca saddhammā. 
Line 5360: Line 5438:
 6. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.  6. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā. 
  
-7. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā. +7. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā. <span bjt_page #bjt.262>[BJT page 262]</span>  
  
-<span bjt_page #bjt.262>[BJT page 262]</span>  +8. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.
  
-8. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā. \\ +Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti. <span pts_page #pts.296>[PTS page 296]</span> 
-Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti. \\ +
-<span pts_page #pts.296>[PTS page 296]</span> +
  
-8. 2. 7. 2\\ +==== (2. Alaṃ suttaṃ) ====
-Alaṃ suttaṃ+
  
-(Sāvatthinidānaṃ) +<span para #para_8.2.7.2>[8.2.7.2]</span> (Sāvatthinidānaṃ) 1. Chahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi chahi:
- +
-1. Chahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi chahi: +
- +
-Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ paresaṃ.+
  
-<span bjt_page #bjt.264>[BJT page 264]</span>  +Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ paresaṃ. <span bjt_page #bjt.264>[BJT page 264]</span>  
  
 2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Katamehi pañcahi: 2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Katamehi pañcahi:
Line 5389: Line 5460:
 4. Catūhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi catūhi: 4. Catūhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi catūhi:
  
-Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpparikkhitā hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.  +Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpparikkhitā hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. <span bjt_page #bjt.266>[BJT page 266]</span>  
- +
-<span bjt_page #bjt.266>[BJT page 266]</span>  +
  
 5. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi tīhi: 5. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi tīhi:
Line 5401: Line 5470:
 Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1  Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1 
  
-7. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ, 2 \\+7. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ, 2 
 Idha bhikkhave, bhikkhu na heva kho khippanisastī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2  Idha bhikkhave, bhikkhu na heva kho khippanisastī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2 
  
-1. No attano  sīmu. \\ +1. No attano  sīmu.
-2. No paresaṃ  sīmu. +
  
-<span bjt_page #bjt.268>[BJT page 268]</span>  +2. No paresaṃ  sīmu. <span bjt_page #bjt.268>[BJT page 268]</span>  
  
 8. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1. Katamehi dvīhi: 8. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1. Katamehi dvīhi:
Line 5413: Line 5482:
 Idha bhikkhave, bhikkhu naheva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā <span pts_page #pts.299>[PTS page 299]</span> hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1  Idha bhikkhave, bhikkhu naheva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā <span pts_page #pts.299>[PTS page 299]</span> hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1 
  
-8. 2. 7. 3\\ +==== (3. Saṅkhittadesita suttaṃ) ==== 
-Saṅkhittadesita suttaṃ+ 
 +<span para #para_8.2.7.3>[8.2.7.3]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: \\+Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: 
 Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.  Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
  
Line 5425: Line 5496:
 Desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appevanāmāhaṃ bhagavato bhāsitassa dāyādo assantī.  Desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appevanāmāhaṃ bhagavato bhāsitassa dāyādo assantī. 
  
-1. No attano  sīmu.  +1. No attano  sīmu. <span bjt_page #bjt.270>[BJT page 270]</span>  
- +
-<span bjt_page #bjt.270>[BJT page 270]</span>  +
  
 Tasmātīha te bhikkhū, evaṃ sikkhitabbaṃ: ajjhattameva1 cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ. Na cuppannā2. Pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.  Tasmātīha te bhikkhū, evaṃ sikkhitabbaṃ: ajjhattameva1 cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ. Na cuppannā2. Pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. 
Line 5435: Line 5504:
 Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ3 bhāveyyāsi. Avitakkampi vicāramattaṃ4 bhāveyayāsi. Avitakkampi avicāraṃ5. Bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ3 bhāveyyāsi. Avitakkampi vicāramattaṃ4 bhāveyayāsi. Avitakkampi avicāraṃ5. Bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
  
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: karuṇā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. \\ +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: karuṇā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: muditā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. \\ +
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. \\ +
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyayāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. \\ +
-1. Ajjhattaṃ me  machasaṃ\\ +
-2. Na ca uppannā  machasaṃ\\ +
-3. Savitakkasavicārampi  machasaṃ\\ +
-4. Avitakkavicāramattampi machasaṃ\\ +
-5. Avitakkaavicārampi  machasaṃ+
  
-<span bjt_page #bjt.272>[BJT page 272]</span>  +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: muditā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. 
 + 
 +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. 
 + 
 +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyayāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. 
 + 
 +1. Ajjhattaṃ me  machasaṃ 
 + 
 +2. Na ca uppannā  machasaṃ 
 + 
 +3. Savitakkasavicārampi  machasaṃ 
 + 
 +4. Avitakkavicāramattampi machasaṃ 
 + 
 +5. Avitakkaavicārampi  machasaṃ <span bjt_page #bjt.272>[BJT page 272]</span>  
  
 Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: kāye kāyānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.  Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: kāye kāyānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. 
Line 5451: Line 5526:
 Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ <span pts_page #pts.301>[PTS page 301]</span> bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ <span pts_page #pts.301>[PTS page 301]</span> bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
  
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: vedanāsu vedanānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ. \\ +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: vedanāsu vedanānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ. 
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: cittesu cittānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ. \\+ 
 +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: cittesu cittānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ. 
 Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: dhammesu dhammānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.  Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: dhammesu dhammānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. 
  
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. \\ +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
-Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu, yena yeneva gacchasi phāsuññeva gacchasi. Yattha yattha ṭhassasi phāsuññeva ṭhassasi. Yattha yattha nisīdissasi phāsuññeva nisīdissasi. Yattha yattha seyyaṃ kappessasi phāsuññeva' seyyaṃ kappessasīti.+
  
-<span bjt_page #bjt.274>[BJT page 274]</span>  +Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu, yena yeneva gacchasi phāsuññeva gacchasi. Yattha yattha ṭhassasi phāsuññeva ṭhassasi. Yattha yattha nisīdissasi phāsuññeva nisīdissasi. Yattha yattha seyyaṃ kappessasi phāsuññeva' seyyaṃ kappessasīti. <span bjt_page #bjt.274>[BJT page 274]</span>  
  
 Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti <span pts_page #pts.302>[PTS page 302]</span> vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.  Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti <span pts_page #pts.302>[PTS page 302]</span> vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
  
-8. 2. 7. 4\\ +==== (4Adhidevañāṇadassana suttaṃ) ==== 
-Adhidevañāṇadassana suttaṃ+ 
 +<span para #para_8.2.7.4>[8.2.7.4]</span>
  
 Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 5473: Line 5550:
 3. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.  3. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti. 
  
-So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi. No ca kho tā devatā jānāmi, imā devatā amukamhā vā amukamhā vā devanikāyāti. \\ +So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi. No ca kho tā devatā jānāmi, imā devatā amukamhā vā amukamhā vā devanikāyāti. <span pts_page #pts.303>[PTS page 303]</span> 
-<span pts_page #pts.303>[PTS page 303]</span>  +
- +
-1. Obhāsaṃ hi kho  sīmu. +
  
-<span bjt_page #bjt.276>[BJT page 276]</span>  +1. Obhāsaṃ hi kho  sīmu. <span bjt_page #bjt.276>[BJT page 276]</span>  
  
 4. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, evaṃ ce idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.  4. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, evaṃ ce idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti. 
Line 5492: Line 5566:
 8. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ <span pts_page #pts.304>[PTS page 304]</span> samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, tā ca devatā jāneyyaṃ imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivuttapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.  8. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ <span pts_page #pts.304>[PTS page 304]</span> samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, tā ca devatā jāneyyaṃ imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivuttapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti. 
  
-So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi tāhica devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi,  +So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi tāhica devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, <span bjt_page #bjt.278>[BJT page 278]</span>  
- +
-<span bjt_page #bjt.278>[BJT page 278]</span>  +
  
 Tā ca devatā jānāmi: imā devatā amukamhā vā amukamhā vā devanikāyāti. Tā ca devatā jānāmi: imā devatā imassa kammassa vipākena ito cutā tattha uppannāti. Tā ca devatā jānāmi: imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jānāmi imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jānāmi: yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ, yadi vā na sannivutthapubbanti.  Tā ca devatā jānāmi: imā devatā amukamhā vā amukamhā vā devanikāyāti. Tā ca devatā jānāmi: imā devatā imassa kammassa vipākena ito cutā tattha uppannāti. Tā ca devatā jānāmi: imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jānāmi imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jānāmi: yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ, yadi vā na sannivutthapubbanti. 
Line 5500: Line 5572:
 Yāvakīvañca me bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca kho me bhikkhave, evaṃ aṭṭhaparivattaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, <span pts_page #pts.305>[PTS page 305]</span> sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavo" ti. Yāvakīvañca me bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca kho me bhikkhave, evaṃ aṭṭhaparivattaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, <span pts_page #pts.305>[PTS page 305]</span> sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavo" ti.
  
-82. 7. 5\\ +==== (5. Abhibhāyatana suttaṃ) ====
-Abhibhāyatana suttaṃ +
- +
-(Sāvatthinidānaṃ)+
  
-1. Aṭṭhimāni bhikkhave, abhibhāyatanāni, katamāni aṭṭha: ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ. +<span para #para_8.2.7.5>[8.2.7.5]</span> (Sāvatthinidānaṃ) 1. Aṭṭhimāni bhikkhave, abhibhāyatanāni, katamāni aṭṭha: ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ. 
  
 2. Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.  2. Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ. 
  
-3. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.  +3. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ. <span bjt_page #bjt.280>[BJT page 280]</span>  
- +
-<span bjt_page #bjt.280>[BJT page 280]</span>  +
  
 4. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.  4. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ. 
Line 5517: Line 5584:
 5. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.  5. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ. 
  
-6. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. \\ +6. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. <span pts_page #pts.306>[PTS page 306]</span> 
-<span pts_page #pts.306>[PTS page 306]</span> +
  
 7. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.  7. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ. 
Line 5524: Line 5590:
 8. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave, aṭṭhaabhibhāyatanānīni. 8. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave, aṭṭhaabhibhāyatanānīni.
  
-8. 2. 7. 6\\ +==== (6. Vimokkha suttaṃ) ==== 
-Vimokkha suttaṃ\\+ 
 +<span para #para_8.2.7.6>[8.2.7.6]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 5534: Line 5602:
 2. Ajjhattaṃ arūpasaññī eko1 bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.  2. Ajjhattaṃ arūpasaññī eko1 bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho. 
  
-1. Eko, machasaṃ  natthi.  +1. Eko, machasaṃ  natthi. <span bjt_page #bjt.282>[BJT page 282]</span>  
- +
-<span bjt_page #bjt.282>[BJT page 282]</span>  +
  
 3. Subhanteva adhimutto hoti. Ayaṃ tatiyā vimokkho.  3. Subhanteva adhimutto hoti. Ayaṃ tatiyā vimokkho. 
Line 5548: Line 5614:
 7. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.  7. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. 
  
-8. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitaṃ nirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkhoti. Ime kho bhikkhave aṭṭha vimokkhāti. \\ +8. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitaṃ nirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkhoti. Ime kho bhikkhave aṭṭha vimokkhāti. <span pts_page #pts.307>[PTS page 307]</span> 
-<span pts_page #pts.307>[PTS page 307]</span> +
  
-8. 2. 7. 7\\ +==== (7. Anariyavohāra suttaṃ) ==== 
-Anariyavohāra suttaṃ+ 
 +<span para #para_8.2.7.7>[8.2.7.7]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 5560: Line 5626:
 Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā. Imā kho bhikkhave, aṭṭha anariyavohārāti.  Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā. Imā kho bhikkhave, aṭṭha anariyavohārāti. 
  
-1. Atthaṅgamā  machasaṃ. +1. Atthaṅgamā  machasaṃ. <span bjt_page #bjt.284>[BJT page 284]</span>
  
-<span bjt_page #bjt.284>[BJT page 284]</span>  \\ +==== (8. Ariyavohārasuttaṃ) ==== 
-8. 2. 7. 8+ 
 +<span para #para_8.2.7.8>[8.2.7.8]</span>
  
-Ariyavohārasuttaṃ\\ 
 Aṭṭhime bhikkhave, ariyavohārā. Katame aṭṭha: Aṭṭhime bhikkhave, ariyavohārā. Katame aṭṭha:
  
 Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā, diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā. Ime kho bhikkhave, aṭṭha ariyavohārāti.  Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā, diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā. Ime kho bhikkhave, aṭṭha ariyavohārāti. 
  
-8. 2. 7. 9\\ +==== (9. Parisa suttaṃ) ==== 
-Parisa sutta+ 
 +<span para #para_8.2.7.9>[8.2.7.9]</span> 
 + 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Aṭṭhimā bhikkhave parisā katamā aṭṭha: khattiyaparisā, brāhmaṇā parisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā.  Aṭṭhimā bhikkhave parisā katamā aṭṭha: khattiyaparisā, brāhmaṇā parisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā. 
  
-Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti. \\ +Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti. <span pts_page #pts.308>[PTS page 308]</span> 
-<span pts_page #pts.308>[PTS page 308]</span> +
  
 Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.  Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti. 
Line 5591: Line 5658:
 Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ māraparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.  Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ māraparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti. 
  
-Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho ayaṃ antarahito devo vā manusso vāti. Imā kho bhikkhave, aṭṭhaparisāti. \\ +Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho ayaṃ antarahito devo vā manusso vāti. Imā kho bhikkhave, aṭṭhaparisāti. <span bjt_page #bjt.286>[BJT page 286]</span>  
-<span bjt_page #bjt.286>[BJT page 286]</span>  +
  
 8. 2. 7. 10 8. 2. 7. 10
Line 5600: Line 5666:
 Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ piṇḍāya pāvisi. Vesāliyā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi; gaṇhāhi ānanda nisīdanaṃ, yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma divāvihārāyāti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā nisīdanamādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.  Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ piṇḍāya pāvisi. Vesāliyā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi; gaṇhāhi ānanda nisīdanaṃ, yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma divāvihārāyāti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā nisīdanamādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
  
-Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: <span pts_page #pts.309>[PTS page 309]</span> \\ +Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: <span pts_page #pts.309>[PTS page 309]</span> 
-Ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ2 cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ. * \\+ 
 +Ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ2 cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ. * 
 Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā3. Tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattā iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda4 tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto.  Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā3. Tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattā iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda4 tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto. 
  
-1. Pācālacetiyaṃ, syā. Cāpālanacetiyaṃ [PTS]\\ +1. Pācālacetiyaṃ, syā. Cāpālanacetiyaṃ [PTS] 
-2. Sattambakaṃ  sīmu [PTS]\\ + 
-* Dīghanikāye mahāparinibbānasutte  "ramaṇīyaṃ udenanacetiyaṃ pe ramaṇīyaṃ cāpālacetiyaṃ"\\ +2. Sattambakaṃ  sīmu [PTS] 
-3. Mayā ākaṅkamāne kappaṃ  cā dīni. \\ + 
-4. Yo ākaṅkamāno ānanda  dīni. +* Dīghanikāye mahāparinibbānasutte  "ramaṇīyaṃ udenanacetiyaṃ pe ramaṇīyaṃ cāpālacetiyaṃ" 
 + 
 +3. Mayā ākaṅkamāne kappaṃ  cā dīni. 
 + 
 +4. Yo ākaṅkamāno ānanda  dīni. <span bjt_page #bjt.288>[BJT page 288]</span>  
  
-<span bjt_page #bjt.288>[BJT page 288]</span>  +Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇīyā ānanda, vesāli, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambakaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ.
  
-Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇīyā ānanda, vesāli, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambakaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. \\ 
 Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā1 tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda2. Tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto.  Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā1 tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda2. Tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto. 
  
Line 5621: Line 5692:
 Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: gaccha tvaṃ ānanda, yassadāni kālaṃ maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.  Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: gaccha tvaṃ ānanda, yassadāni kālaṃ maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi. 
  
-Atha kho māro pāpimā acirapakkhante āyasmante ānando bhagavantaṃ etadavoca; parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālodāni bhante, bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā3 sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti4 paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni5 karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.\\+Atha kho māro pāpimā acirapakkhante āyasmante ānando bhagavantaṃ etadavoca; parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālodāni bhante, bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā3 sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti4 paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni5 karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti. 
 A A
  
-1. So ākaṅkhamāno kappaṃ vā  dī. Ni. \\ +1. So ākaṅkhamāno kappaṃ vā  dī. Ni.
-2. So ākaṅkhamāno ānanda  dī. Ni. 3. \\ +
-3. Dhammānudhammapaṭipannā  sāmīcippaṭipannā  katthaci. \\ +
-4. Desessanati  dī. Ni. Ma. Su. \\ +
-5. Uttāniṃ katthaci+
  
-<span bjt_page #bjt.290>[BJT page 290]</span>  +2. So ākaṅkhamāno ānanda  dī. Ni. 3. 
 + 
 +3. Dhammānudhammapaṭipannā  sāmīcippaṭipannā  katthaci. 
 + 
 +4. Desessanati  dī. Ni. Ma. Su. 
 + 
 +5. Uttāniṃ katthaci. <span bjt_page #bjt.290>[BJT page 290]</span>  
  
 Etarahi bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāni karonti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.  Etarahi bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāni karonti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato. 
  
-Bhāsitā khopanesā bhante bhagavatā vācā: na tāvāhaṃ pāpima parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappaṭihāriyaṃ dhammaṃ desissantīti.\\+Bhāsitā khopanesā bhante bhagavatā vācā: na tāvāhaṃ pāpima parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappaṭihāriyaṃ dhammaṃ desissantīti. 
 Etarahi bhante bhikkhaniyo bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu 'dāni bhante bhagavā parinibbātu sugato, parinibbānakālo ' kāsi bhante bhagavato.  Etarahi bhante bhikkhaniyo bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu 'dāni bhante bhagavā parinibbātu sugato, parinibbānakālo ' kāsi bhante bhagavato. 
  
Line 5649: Line 5724:
 Parinibbātu 'dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo' dāni bhante bhagavatoti.  Parinibbātu 'dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo' dāni bhante bhagavatoti. 
  
-1. Vitthāritaṃ  katthaci.  +1. Vitthāritaṃ  katthaci. <span bjt_page #bjt.292>[BJT page 292]</span>  
- +
-<span bjt_page #bjt.292>[BJT page 292]</span>  +
  
 Appossukko tvaṃ pāpima hohi, naciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.  Appossukko tvaṃ pāpima hohi, naciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti. 
  
-Atha kho bhagavā cāpāle cetiye1 sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhumicālo ahosi hiṃsanako2 salomahaṃso. 3 Devadundubhiyo ca caliṃsu. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. \\ +Atha kho bhagavā cāpāle cetiye1 sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhumicālo ahosi hiṃsanako2 salomahaṃso. 3 Devadundubhiyo ca caliṃsu. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. <span pts_page #pts.312>[PTS page 312]</span>  
-<span pts_page #pts.312>[PTS page 312]</span> + 
 +1. Tulamatulañca sambhavaṃ 
 + 
 +Bhavasaṅkhāramavassaji4 munī, 
 + 
 +Ajjhattarato samāhito
  
-1. Tulamatulañca sambhavaṃ\\ 
-Bhavasaṅkhāramavassaji4 munī, \\ 
-Ajjhattarato samāhito\\ 
 Abhindi kavacamivattasambhavanti.  Abhindi kavacamivattasambhavanti. 
  
Line 5671: Line 5746:
 Aṭṭhime ānanda5 hetu, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya, katame aṭṭha: Aṭṭhime ānanda5 hetu, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya, katame aṭṭha:
  
-1. Cāpālacetiye dī. Ni. \\ +1. Cāpālacetiye dī. Ni.
-2. Hīsanako  katthaci\\ +
-3. Lomahaṃsano  katthaci\\ +
-4. Mossaji  sīmu. \\ +
-* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" iccādivaseta mahāparinibbāna sutte dissati. \\ +
-5. Aṭṭha kho ime ānanda  dī. Ni. Ma. Sū+
  
-<span bjt_page #bjt.294>[BJT page 294]</span>  +2. Hīsanako  katthaci 
 + 
 +3. Lomahaṃsano  katthaci 
 + 
 +4. Mossaji  sīmu. 
 + 
 +* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" iccādivaseta mahāparinibbāna sutte dissati. 
 + 
 +5. Aṭṭha kho ime ānanda  dī. Ni. Ma. Sū. <span bjt_page #bjt.294>[BJT page 294]</span>  
  
 1. Ayaṃ ānanda mahāpaṭhavi1 udake patiṭṭhitā. Udakaṃ vāte ṭhitaṃ, vāto ākāsaṭṭho hoti. So ānanda2 samayo yaṃ mahāvātā vāyanti, mahāvātā vāyantā udakaṃ kampenti. Udakaṃ kampitaṃ paṭhaviṃ kampeti. Ayaṃ ānanda paṭhamo hetu3 paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.  1. Ayaṃ ānanda mahāpaṭhavi1 udake patiṭṭhitā. Udakaṃ vāte ṭhitaṃ, vāto ākāsaṭṭho hoti. So ānanda2 samayo yaṃ mahāvātā vāyanti, mahāvātā vāyantā udakaṃ kampenti. Udakaṃ kampitaṃ paṭhaviṃ kampeti. Ayaṃ ānanda paṭhamo hetu3 paṭhamo paccayo mahato bhūmicālassa pātubhāvāya. 
Line 5692: Line 5770:
 6. Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ paṭhavī kampati, saṅkampati sampakampati6. Ayaṃ ānanda* chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.  6. Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ paṭhavī kampati, saṅkampati sampakampati6. Ayaṃ ānanda* chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. 
  
-1. Mahāpathavi  machasaṃ\\ +1. Mahāpathavi  machasaṃ
-2. So kho ānandadī. Ni. Ma. Sū. \\ +
-3. Ayaṃ paṭhamo hetu  dī. Ni. Ma. Sū. \\ +
-*'Ānanda' itipadaṃ ma. Pa. Sutte natthi\\ +
-4. Devā vā mahiddiko mahānubhāvo  machasaṃ\\ +
-5. Sampakamepati sampavedheti  dī. Ni. Ma. Sū. \\ +
-6. Sampati sampavedheti  dī. Ni. Ma. Sū. +
  
-<span bjt_page #bjt.296>[BJT page 296]</span>  +2. So kho ānandadī. Ni. Ma. Sū. 
 + 
 +3. Ayaṃ paṭhamo hetu  dī. Ni. Ma. Sū. 
 + 
 +*'Ānanda' itipadaṃ ma. Pa. Sutte natthi 
 + 
 +4. Devā vā mahiddiko mahānubhāvo  machasaṃ 
 + 
 +5. Sampakamepati sampavedheti  dī. Ni. Ma. Sū. 
 + 
 +6. Sampati sampavedheti  dī. Ni. Ma. Sū. <span bjt_page #bjt.296>[BJT page 296]</span>  
  
 7. Puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajati, 2 tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati1. Ayaṃ ānanda* sattamo hetu, sattamo paccayo mahato bhūmicālassa pātubhāvāya.  7. Puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajati, 2 tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati1. Ayaṃ ānanda* sattamo hetu, sattamo paccayo mahato bhūmicālassa pātubhāvāya. 
Line 5706: Line 5788:
 8. Puna ca paraṃ ānanda yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati. 1 Ayaṃ ānanda* aṭṭhamo hetu, aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho ānanda aṭṭhahetu, aṭṭhapaccayā mahato bhūmicālassa pātubhāvāyāti.  8. Puna ca paraṃ ānanda yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati. 1 Ayaṃ ānanda* aṭṭhamo hetu, aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho ānanda aṭṭhahetu, aṭṭhapaccayā mahato bhūmicālassa pātubhāvāyāti. 
  
-Cāpālavaggo sattamo. \\ +Cāpālavaggo sattamo. 
-Tatruddānaṃ:\\ + 
-<span pts_page #pts.314>[PTS page 314]</span> +Tatruddānaṃ: <span pts_page #pts.314>[PTS page 314]</span>  
 + 
 +Icchā alañca saṅkhittaṃ  gayā abhibhunā saha
  
-Icchā alañca saṅkhittaṃ  gayā abhibhunā saha\\ 
 Vimokkho dve ca vohārā  parisā bhūmicālenāti. Vimokkho dve ca vohārā  parisā bhūmicālenāti.
  
-1. Sampakampati sampavedhati  dī. Ni. Mahāparinibbānasutta\\ +1. Sampakampati sampavedhati  dī. Ni. Mahāparinibbānasutta
-2. Osasajjati  machasaṃ\\ +
-3. * 'Ānanda' ihi padaṃ ma. Pa. Sutetanatthi\\ +
-* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" icchādivasena mahāparinibbānasutte dissati. +
  
-<span bjt_page #bjt.298>[BJT page 298]</span>  +2Osasajjati  machasaṃ
  
-8Yamakavaggo\\ +3* 'Ānanda' ihi padaṃ maPaSutetanatthi
-828. 1+
  
-Paṭhama samantapāsādika suttaṃ+* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" icchādivasena mahāparinibbānasutte dissati. <span bjt_page #bjt.298>[BJT page 298]</span> 
 + 
 +===== 8. Yamakavaggo ===== 
 +<span para #para_?.8>[?.8]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v08>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v08]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v08_att|att]]</span></div> 
 + 
 +==== (1. Paṭhama samantapāsādika suttaṃ) ==== 
 + 
 +<span para #para_8.2.8.1>[8.2.8.1]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 5731: Line 5818:
 Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti. 
  
-Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko, tena taṃ aṅgaṃ paripūretabbaṃ,'kintāhaṃ saddho ca asasaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti. \\+Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko, tena taṃ aṅgaṃ paripūretabbaṃ,'kintāhaṃ saddho ca asasaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti. 
 Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, 'kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, 'kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti. 
  
Line 5738: Line 5826:
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. No ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseyya" nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti. Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. No ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseyya" nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti.
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. No ca āsavānaṃ khayāanāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena aparipūro hoti. \\+Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. No ca āsavānaṃ khayāanāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena aparipūro hoti. 
 Tena taṃ aṅgaṃ <span pts_page #pts.315>[PTS page 315]</span> paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhi assaṃ akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti.  Tena taṃ aṅgaṃ <span pts_page #pts.315>[PTS page 315]</span> paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhi assaṃ akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. 
  
-1. Saddho  syā\\ +1. Saddho  syā
-2. Nosīlavā  syā. +
  
-<span bjt_page #bjt.300>[BJT page 300]</span>  +2. Nosīlavā  syā. <span bjt_page #bjt.300>[BJT page 300]</span>  
  
 Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.  Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti. 
Line 5750: Line 5838:
 Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.  Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti. 
  
-8. 2. 8. 2\\ +==== (2. Dutiya samantapāsādika suttaṃ) ==== 
-Dutiya samantapāsādika suttaṃ\\+ 
 +<span para #para_8.2.8.2>[8.2.8.2]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 5766: Line 5856:
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, no ca ye te santi vimokkhā atikkamma rūpena āruppā te kāyena phusitvā viharati. Evaṃ so tena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyya "nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, no ca ye te santi vimokkhā atikkamma rūpena āruppā te kāyena phusitvā viharati. Evaṃ so tena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyya "nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, so tenaṅgena paripūro hoti. 
  
-Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. <span pts_page #pts.316>[PTS page 316]</span> ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṃ khayā anāsavaṃ acetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyyaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya nti.  +Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. <span pts_page #pts.316>[PTS page 316]</span> ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṃ khayā anāsavaṃ acetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyyaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya nti. <span bjt_page #bjt.302>[BJT page 302]</span>  
- +
-<span bjt_page #bjt.302>[BJT page 302]</span>  +
  
 Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te sattā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.  Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te sattā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti. 
Line 5774: Line 5862:
 Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.  Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti. 
  
-8. 2. 8. 3\\ +==== (3Paṭhama maraṇasati suttaṃ) ==== 
-Paṭhama maraṇasati suttaṃ+ 
 +<span para #para_8.2.8.3>[8.2.8.3]</span>
  
 Ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi <span pts_page #pts.317>[PTS page 317]</span> bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: Ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi <span pts_page #pts.317>[PTS page 317]</span> bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 5785: Line 5874:
 Yathā kathaṃ pana tvaṃ bhikkhu, bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.  Yathā kathaṃ pana tvaṃ bhikkhu, bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti. 
  
-1. Nātike  machasaṃ, nāṭike  [PTS] +1. Nātike  machasaṃ, nāṭike  [PTS] <span bjt_page #bjt.304>[BJT page 304]</span>  
- +
-<span bjt_page #bjt.304>[BJT page 304]</span>  +
  
 2. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.  2. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. 
Line 5803: Line 5890:
 5. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti. ? 5. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti. ?
  
-Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.  +Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti. <span bjt_page #bjt.306>[BJT page 306]</span>  
- +
-<span bjt_page #bjt.306>[BJT page 306]</span>  +
  
 6. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? 6. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Line 5817: Line 5902:
 8. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.  8. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. 
  
-Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.  +Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti. <span bjt_page #bjt.308>[BJT page 308]</span>  
- +
-<span bjt_page #bjt.308>[BJT page 308]</span>  +
  
 Evaṃ vutte bhagavā te bhikkhū etadavoca: yvāyaṃ bhikkhave, bhikkhu evaṃ maraṇasati bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: <span pts_page #pts.319>[PTS page 319]</span> aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti. Aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro vā pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya: Evaṃ vutte bhagavā te bhikkhū etadavoca: yvāyaṃ bhikkhave, bhikkhu evaṃ maraṇasati bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: <span pts_page #pts.319>[PTS page 319]</span> aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti. Aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro vā pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya:
Line 5825: Line 5908:
 Yo ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti; aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave bhikkhu maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmī ca passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.  Yo ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti; aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave bhikkhu maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmī ca passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya. 
  
-Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāveyyāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti. \\ +Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāveyyāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti. <span pts_page #pts.320>[PTS page 320]</span> <span bjt_page #bjt.310>[BJT page 310]</span>   
-<span pts_page #pts.320>[PTS page 320]</span> \\ + 
-<span bjt_page #bjt.310>[BJT page 310]</span>  +==== (4. Dutiyamaraṇasati suttaṃ) ====
  
-8. 2. 8. 4\\ +<span para #para_8.2.8.4>[8.2.8.4]</span>
-Dutiyamaraṇasati suttaṃ+
  
 Ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 5840: Line 5922:
 Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthī nū kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti. Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthi me pāpakā akusalā dhammā appahīnā ye me assu rattaṃ kālaṃ karontassa antarāyāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.  Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthī nū kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti. Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthi me pāpakā akusalā dhammā appahīnā ye me assu rattaṃ kālaṃ karontassa antarāyāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ. 
  
-1. Paṭihitāya  [PTS.]  +1. Paṭihitāya  [PTS.] <span bjt_page #bjt.312>[BJT page 312]</span>  
- +
-<span bjt_page #bjt.312>[BJT page 312]</span>  +
  
 Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyyaṃ, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ <span pts_page #pts.321>[PTS page 321]</span> akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.  Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyyaṃ, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ <span pts_page #pts.321>[PTS page 321]</span> akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. 
Line 5850: Line 5930:
 Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite itipaṭisañcikkhati: bahukā kho me paccayā maraṇassa. Ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālakiriyā. So mama assa antarāyāti. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ, tena me assa kālakiriyā, so mama assa antarāyāti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti.  Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite itipaṭisañcikkhati: bahukā kho me paccayā maraṇassa. Ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālakiriyā. So mama assa antarāyāti. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ, tena me assa kālakiriyā, so mama assa antarāyāti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti. 
  
-Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthī me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ. +Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthī me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ. <span bjt_page #bjt.314>[BJT page 314]</span>  
- +
-<span bjt_page #bjt.314>[BJT page 314]</span>  +
  
 Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.  Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. 
Line 5860: Line 5938:
 Evaṃ bhāvitā kho bhikkhave maraṇasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.  Evaṃ bhāvitā kho bhikkhave maraṇasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti. 
  
-8. 2. 8. 5\\ +==== (5. Paṭhamasampadā suttaṃ) ==== 
-Paṭhamasampadā sutta+ 
 +<span para #para_8.2.8.5>[8.2.8.5]</span> 
 + 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha: uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvikatā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā, imā kho bhikkhave, aṭṭha sampadāti: Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha: uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvikatā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā, imā kho bhikkhave, aṭṭha sampadāti:
  
-1. Uṭṭhātā kammadheyyesu  appamatto vidhānavā\\+1. Uṭṭhātā kammadheyyesu  appamatto vidhānavā 
 Samaṃ kappeti jīvikaṃ  sambhataṃ anurakkhati.  Samaṃ kappeti jīvikaṃ  sambhataṃ anurakkhati. 
  
-2. Saddho sīlena sampanno vadaññū vitamaccharo, \\+2. Saddho sīlena sampanno vadaññū vitamaccharo, 
 Niccaṃ maggaṃ visodheti  sotthānaṃ samparāyikaṃ.  Niccaṃ maggaṃ visodheti  sotthānaṃ samparāyikaṃ. 
  
-3. Iccete aṭṭha dhammā ca saddhassa gharamesino\\+3. Iccete aṭṭha dhammā ca saddhassa gharamesino 
 Akkhātā saccanāmena ubhayattha sukhāvahā.  Akkhātā saccanāmena ubhayattha sukhāvahā. 
  
-4. Diṭṭhadhammahitatthāya samparāyasukhāya ca\\ +4. Diṭṭhadhammahitatthāya samparāyasukhāya ca 
-Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhaḍatīti. + 
 +Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhaḍatīti. <span bjt_page #bjt.316>[BJT page 316]</span>  
  
-<span bjt_page #bjt.316>[BJT page 316]</span>  +==== (6Dutiya sampadā suttaṃ) ====
  
-8. 2. 8. 6\\ +<span para #para_8.2.8.6>[8.2.8.6]</span>
-Dutiya sampadā suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 5899: Line 5982:
 Idha bhikkhave, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati bhikkhave, kalyāṇamittatā.  Idha bhikkhave, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati bhikkhave, kalyāṇamittatā. 
  
-1. Sotena  katthaci.  +1. Sotena  katthaci. <span bjt_page #bjt.318>[BJT page 318]</span>  
- +
-<span bjt_page #bjt.318>[BJT page 318]</span>  +
  
 4. Katamā ca bhikkhave samajīvikatā: idha bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti. 4. Katamā ca bhikkhave samajīvikatā: idha bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.
Line 5907: Line 5988:
 Seyyathāpi bhikkhave, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ <span pts_page #pts.324>[PTS page 324]</span> ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.  Seyyathāpi bhikkhave, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ <span pts_page #pts.324>[PTS page 324]</span> ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti. 
  
-Sacāyaṃ bhikkhave, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādikaṃ vāyaṃ1 kulaputto bhoge khādatī'ti. Sace panāyaṃ bhikkhave, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro 'ajaddhumārikaṃ vāyaṃ kulaputto marissa tī'ti. \\+Sacāyaṃ bhikkhave, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādikaṃ vāyaṃ1 kulaputto bhoge khādatī'ti. Sace panāyaṃ bhikkhave, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro 'ajaddhumārikaṃ vāyaṃ kulaputto marissa tī'ti. 
 Yato ca khvāyaṃ bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati bhikkhave samajīvikatā.  Yato ca khvāyaṃ bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati bhikkhave samajīvikatā. 
  
Line 5916: Line 5998:
 7. Katamā ca bhikkhave cāgasampadā: idha bhikkhave, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati bhikkhave, cāgasampadā.  7. Katamā ca bhikkhave cāgasampadā: idha bhikkhave, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati bhikkhave, cāgasampadā. 
  
-1. Ayañca  katthaci. 2. Udumbarabādī cāya  machasaṃ. 3. Ajeḷamaraṇaṃ: cāyaṃmachasaṃ +1. Ayañca  katthaci. 2. Udumbarabādī cāya  machasaṃ. 3. Ajeḷamaraṇaṃ: cāyaṃmachasaṃ <span bjt_page #bjt.320>[BJT page 320]</span>  
- +
-<span bjt_page #bjt.320>[BJT page 320]</span>  +
  
 8. Katamā ca bhikkhave paññāsampadā: <span pts_page #pts.325>[PTS page 325]</span> idha bhikkhave kulaputto paññavā hoti udayatthāgāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati bhikkhave paññāsampadā.  8. Katamā ca bhikkhave paññāsampadā: <span pts_page #pts.325>[PTS page 325]</span> idha bhikkhave kulaputto paññavā hoti udayatthāgāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati bhikkhave paññāsampadā. 
Line 5924: Line 6004:
 Imā kho bhikkhave, aṭṭhasampadāti.  Imā kho bhikkhave, aṭṭhasampadāti. 
  
-21. Uṭṭhātā kammadheyyesu appamatto vidhānavā, \\+21. Uṭṭhātā kammadheyyesu appamatto vidhānavā, 
 Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.  Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati. 
  
-22. Saddho sīlena sampanno vadaññū vītamaccharo, \\+22. Saddho sīlena sampanno vadaññū vītamaccharo, 
 Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
  
-23. Iccete aṭṭha dhammā ca saddhassa gharamesino, \\+23. Iccete aṭṭha dhammā ca saddhassa gharamesino, 
 Akkhātā saccanāmena ubhayattha sukhāvahā.  Akkhātā saccanāmena ubhayattha sukhāvahā. 
  
-24. Diṭṭhadhammahitatthāya samparāyasukhāya ca\\+24. Diṭṭhadhammahitatthāya samparāyasukhāya ca 
 Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.  Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti. 
  
-82. 8. 7+==== (7Icchā suttaṃ) ====
  
-Icchā suttaṃ+<span para #para_8.2.8.7>[8.2.8.7]</span>
  
-(Sāvatthinidānaṃ)\\ +(Sāvatthinidānaṃ)
-Tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ āyasmā sāriputto etadavoca: \\ +
-Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:+
  
-Idhāvuso bhikkhūno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatiAyaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. Uṭṭhahati <span pts_page #pts.326>[PTS page 326]</span> ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā. +Tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ āyasmā sāriputto etadavoca: 
 + 
 +Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:
  
-<span bjt_page #bjt.322>[BJT page 322]</span>  +Idhāvuso bhikkhūno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. Uṭṭhahati <span pts_page #pts.326>[PTS page 326]</span> ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā. <span bjt_page #bjt.322>[BJT page 322]</span>  
  
 2. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.  2. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā. 
Line 5954: Line 6038:
 4. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca cuto ca saddhammā.  4. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca cuto ca saddhammā. 
  
-5. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na <span pts_page #pts.327>[PTS page 327]</span> kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.  +5. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na <span pts_page #pts.327>[PTS page 327]</span> kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā. <span bjt_page #bjt.324>[BJT page 324]</span>  
- +
-<span bjt_page #bjt.324>[BJT page 324]</span>  +
  
 6. Idha panāvuso bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā.  6. Idha panāvuso bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā. 
Line 5964: Line 6046:
 8. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati <span pts_page #pts.328>[PTS page 328]</span> na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī na ca pamādī accuto ca saddhammā. 8. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati <span pts_page #pts.328>[PTS page 328]</span> na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
  
-Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti. +Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti. <span bjt_page #bjt.326>[BJT page 326]</span>  
  
-<span bjt_page #bjt.326>[BJT page 326]</span>  +==== (8Alaṃ suttaṃ) ====
  
-8. 2. 8. 8\\ +<span para #para_8.2.8.8>[8.2.8.8]</span>
-Alaṃ suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 5981: Line 6062:
 Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi pañcahi: Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi pañcahi:
  
-Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. \\ +Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. <span pts_page #pts.329>[PTS page 329]</span> 
-<span pts_page #pts.329>[PTS page 329]</span> +
  
 Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.  Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. 
Line 5990: Line 6070:
 Idhāvuso bhikkhu khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 1.  Idhāvuso bhikkhu khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 1. 
  
-1. No paresaṃ  sīmu.  +1. No paresaṃ  sīmu. <span bjt_page #bjt.328>[BJT page 328]</span>  
- +
-<span bjt_page #bjt.328>[BJT page 328]</span>  +
  
 Catuhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1. Katamehi catūhi: Catuhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1. Katamehi catūhi:
Line 6010: Line 6088:
 Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 3 Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 3
  
-1. No attano  sīmu. \\ +1. No attano  sīmu.
-2. No paresaṃ  sīmu. \\ +
-3. No paresaṃ  sīmu. +
  
-<span bjt_page #bjt.330>[BJT page 330]</span>  \\ +2. No paresaṃ  sīmu. 
-<span pts_page #pts.331>[PTS page 331]</span> + 
 +3. No paresaṃ  sīmu. <span bjt_page #bjt.330>[BJT page 330]</span> <span pts_page #pts.331>[PTS page 331]</span> 
  
 Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1 katamehi dvīhi: Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1 katamehi dvīhi:
Line 6021: Line 6098:
 Idhāvuso bhikkhu na heva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1  Idhāvuso bhikkhu na heva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1 
  
-8. 2. 8. 9\\ +==== (9. Sekhaparihāniya suttaṃ) ==== 
-Sekhaparihāniya suttaṃ+ 
 +<span para #para_8.2.8.9>[8.2.8.9]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Aṭṭhame bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame aṭṭha:\\ +Aṭṭhame bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame aṭṭha: 
-Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṃsaggārāmatā, papañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno parihānāya saṃvattanti. \\+ 
 +Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṃsaggārāmatā, papañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno parihānāya saṃvattanti. 
 Aṭṭhime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame aṭṭha: Aṭṭhime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame aṭṭha:
  
 Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṃsaggārāmatā, nippapañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti.  Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṃsaggārāmatā, nippapañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti. 
  
-1. No attano  sīmu.  +1. No attano  sīmu. <span bjt_page #bjt.332>[BJT page 332]</span> <span pts_page #pts.332>[PTS page 332]</span> 
- +
-<span bjt_page #bjt.332>[BJT page 332]</span>  \\ +
-<span pts_page #pts.332>[PTS page 332]</span> +
  
 8. 2. 8. 10 8. 2. 8. 10
Line 6041: Line 6118:
 Kusītārambhavatthu suttaṃ Kusītārambhavatthu suttaṃ
  
-(Sāvatthinidānaṃ)\\+(Sāvatthinidānaṃ) 
 Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha: Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha:
  
 1. Idha bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kattabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave paṭhamaṃ kusītavatthu.  1. Idha bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kattabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave paṭhamaṃ kusītavatthu. 
  
-2. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave dutiyaṃ kusītavatthu. \\ +2. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave dutiyaṃ kusītavatthu.
-3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī'ti. So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, tatiyaṃ kusītavatthu. +
  
-4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmī'ti, so nipajjatina viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave catutthaṃ kusītatthu+3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī'ti. So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, tatiyaṃ kusītavatthu
  
-<span bjt_page #bjt.334>[BJT page 334]</span>  +4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmī'ti, so nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave catutthaṃ kusītatthu. <span bjt_page #bjt.334>[BJT page 334]</span>  
  
 5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ <span pts_page #pts.333>[PTS page 333]</span> hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto, akammaññohaṃ, nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave pañcamaṃ kusītavatthu.  5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ <span pts_page #pts.333>[PTS page 333]</span> hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto, akammaññohaṃ, nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave pañcamaṃ kusītavatthu. 
Line 6059: Line 6136:
 7. Puna ca paraṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti: "uppanno kho me ayaṃ appamattako ābādho, atthi kappo2 nipajjituṃ3 handāhaṃ nipajjāmī" ti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave sattamaṃ kusītavatthu.  7. Puna ca paraṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti: "uppanno kho me ayaṃ appamattako ābādho, atthi kappo2 nipajjituṃ3 handāhaṃ nipajjāmī" ti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave sattamaṃ kusītavatthu. 
  
-8. Puna ca paraṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave aṭṭhamaṃ kusītavatthu. \\+8. Puna ca paraṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave aṭṭhamaṃ kusītavatthu. 
 Imāni kho bhikkhave aṭṭha kusītavatthūnī ti.  Imāni kho bhikkhave aṭṭha kusītavatthūnī ti. 
  
-1. Māsāvitakaṃ  sīmu. \\ +1. Māsāvitakaṃ  sīmu. 
-2. Aṭṭhikappo  sīmu. \\ + 
-3. Nippajjituṃ  sīmu. +2. Aṭṭhikappo  sīmu.
  
-<span bjt_page #bjt.336>[BJT page 336]</span>  \\ +3. Nippajjituṃ  sīmu. <span bjt_page #bjt.336>[BJT page 336]</span> <span pts_page #pts.334>[PTS page 334]</span> 
-<span pts_page #pts.334>[PTS page 334]</span> +
  
 Aṭṭhimāni bhikkhave ārambhavatthūni, katamāni aṭṭha: Aṭṭhimāni bhikkhave ārambhavatthūni, katamāni aṭṭha:
Line 6077: Line 6154:
 3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave tatiyaṃ ārambhavatthu.  3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave tatiyaṃ ārambhavatthu. 
  
-4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave catutthaṃ ārambhavatthu. \\ +4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave catutthaṃ ārambhavatthu. <span pts_page #pts.335>[PTS page 335]</span> 
-<span pts_page #pts.335>[PTS page 335]</span> +
  
-5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave pañcamaṃ ārambhavatthu.  +5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave pañcamaṃ ārambhavatthu. <span bjt_page #bjt.338>[BJT page 338]</span>  
- +
-<span bjt_page #bjt.338>[BJT page 338]</span>  +
  
 6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyā "ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, chaṭṭhaṃ ārambhavatthu.  6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyā "ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, chaṭṭhaṃ ārambhavatthu. 
Line 6094: Line 6168:
 Yamakavaggo aṭṭhamo.  Yamakavaggo aṭṭhamo. 
  
-Tassuddānaṃ:\\ +Tassuddānaṃ: <span pts_page #pts.336>[PTS page 336]</span> 
-<span pts_page #pts.336>[PTS page 336]</span> +
  
-Dve saddhā dve maraṇasatī  dve sampadā athāpare\\ +Dve saddhā dve maraṇasatī  dve sampadā athāpare
-Icchā alaṃ parihānaṃ  kusītaṃ ārambhavatthanīti. +
  
-<span bjt_page #bjt.340>[BJT page 340]</span>  +Icchā alaṃ parihānaṃ  kusītaṃ ārambhavatthanīti. <span bjt_page #bjt.340>[BJT page 340]</span>
  
-9. Sativaggo\\ +===== 9. Sativaggo ===== 
-82. 9. 1\\ +<span para #para_?.9>[?.9]</span> 
-Satisampajañña suttaṃ+<div ref_source><span sang_id #sut.an.0?.v09>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v09]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v09_att|att]]</span></div> 
 + 
 +==== (1. Satisampajañña suttaṃ) ==== 
 + 
 +<span para #para_8.2.9.1>[8.2.9.1]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6112: Line 6188:
 Seyyathāpi bhikkhave, rukkho sākhāpalāsavipanne, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave, satisampajaññe asati satisampajañña vipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappa vipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.  Seyyathāpi bhikkhave, rukkho sākhāpalāsavipanne, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave, satisampajaññe asati satisampajañña vipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappa vipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
  
-Satisampajaññe bhikkhave, sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ. Hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammā samādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassana sampannassa upanisasampanno hoti <span pts_page #pts.337>[PTS page 337]</span> nibbidāvirāgo. Nibbidāvirāge sati nibbidā virāgasampannassa upanisasampannaṃ hoti vimuttīñāṇadassanaṃ.  +Satisampajaññe bhikkhave, sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ. Hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammā samādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassana sampannassa upanisasampanno hoti <span pts_page #pts.337>[PTS page 337]</span> nibbidāvirāgo. Nibbidāvirāge sati nibbidā virāgasampannassa upanisasampannaṃ hoti vimuttīñāṇadassanaṃ. <span bjt_page #bjt.342>[BJT page 342]</span>  
- +
-<span bjt_page #bjt.342>[BJT page 342]</span>  +
  
 Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho bhikkhave satisampajaññe sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ, hirottappe sati hirottappasampannassa upanisasampanno hoti indirayasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.  Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho bhikkhave satisampajaññe sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ, hirottappe sati hirottappasampannassa upanisasampanno hoti indirayasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. 
  
-8. 2. 9. 2\\ +==== (2. Puṇṇiya suttaṃ) ==== 
-Puṇṇiya suttaṃ+ 
 +<span para #para_8.2.9.2>[8.2.9.2]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6131: Line 6206:
 Saddho ca puṇṇiya, bhikkhu hoti, upasaṅkamitā ca no ca payirupāsitā, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca no ca paripucchitā. Neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca. Evaṃ tathāgataṃ dhammaṃ paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca no ca ohitasoto dhammaṃ suṇāti neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohita soto ca dhammaṃ suṇāti, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya, bhikkhu hoti, upasaṅkamitā ca no ca payirupāsitā, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca no ca paripucchitā. Neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca. Evaṃ tathāgataṃ dhammaṃ paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca no ca ohitasoto dhammaṃ suṇāti neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohita soto ca dhammaṃ suṇāti, evaṃ tathāgataṃ dhammadesanā paṭibhāti.
  
-Saddho ca puṇṇiya bhikkhu hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca no ca sutvā dhammaṃ dhāreti. Neva tāva tathāgataṃ dhammadesanaṃ paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti sutvā ca dhammaṃ dhāreti, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti. Sutvā ca dhammaṃ dhāreti no ca dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti dhatānañca dhammānaṃ atthaṃ upaparikkhati, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, neva tāva tathāgataṃ dhammadesanā paṭibhāti. \\ +Saddho ca puṇṇiya bhikkhu hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca no ca sutvā dhammaṃ dhāreti. Neva tāva tathāgataṃ dhammadesanaṃ paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti sutvā ca dhammaṃ dhāreti, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti. Sutvā ca dhammaṃ dhāreti no ca dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti dhatānañca dhammānaṃ atthaṃ upaparikkhati, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, neva tāva tathāgataṃ dhammadesanā paṭibhāti. 
-Yato ca kho puṇṇiya, bhikkhu saddho <span pts_page #pts.338>[PTS page 338]</span> ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. Evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho puṇṇiya aṭṭhahi dhammehi samannāgato ekantapaṭibhānaṃ tathāgataṃ dhammadesanā hotīti. + 
 +Yato ca kho puṇṇiya, bhikkhu saddho <span pts_page #pts.338>[PTS page 338]</span> ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. Evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho puṇṇiya aṭṭhahi dhammehi samannāgato ekantapaṭibhānaṃ tathāgataṃ dhammadesanā hotīti. <span bjt_page #bjt.344>[BJT page 344]</span>  
  
-<span bjt_page #bjt.344>[BJT page 344]</span>  +==== (3Kiṃmūlaka suttaṃ) ====
  
-8. 2. 9. 3\\ +<span para #para_8.2.9.3>[8.2.9.3]</span>
-Kiṃmūlaka suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6151: Line 6226:
 Chandamūlakā āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanā samosaraṇā sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā'ti. Evaṃ phuṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.  Chandamūlakā āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanā samosaraṇā sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā'ti. Evaṃ phuṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. 
  
-1. Desessami. Taṃ suṇātha  machasaṃ+1. Desessami. Taṃ suṇātha  machasaṃ <span bjt_page #bjt.346>[BJT page 346]</span>  
  
-<span bjt_page #bjt.346>[BJT page 346]</span>  +==== (4Mahā coraṅga suttaṃ) ====
  
-8. 2. 9. 4\\ +<span para #para_8.2.9.4>[8.2.9.4]</span> 
-Mahā coraṅga sutta+ 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti. Katamehi aṭṭhahi:
  
Line 6165: Line 6240:
 Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. Katamehi aṭṭhahi:
  
-Na appaharantassa paharati, na anavasesaṃ ādiyati, na itthiṃ hanti, na kumāriṃ dūseti, na pabbajitaṃ vilumpati, na rājakosaṃ vilumpati, na accāsanne kammaṃ karoti, nidhānakusalo ca hoti, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. \\ +Na appaharantassa paharati, na anavasesaṃ ādiyati, na itthiṃ hanti, na kumāriṃ dūseti, na pabbajitaṃ vilumpati, na rājakosaṃ vilumpati, na accāsanne kammaṃ karoti, nidhānakusalo ca hoti, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. <span pts_page #pts.340>[PTS page 340]</span>  
-<span pts_page #pts.340>[PTS page 340]</span> + 
 +==== (5. Tathāgatādhivacana suttaṃ) ====
  
-8. 2. 9. 5\\ +<span para #para_8.2.9.5>[8.2.9.5]</span>
-Tathāgatādhivacana suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Samaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Brāhmaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Bhisakkoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vedagūti  bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Nimmaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsamābuddhassa. Ñāṇīti bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimuttoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti. +Samaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Brāhmaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Bhisakkoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vedagūti  bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Nimmaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsamābuddhassa. Ñāṇīti bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimuttoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti. <span bjt_page #bjt.348>[BJT page 348]</span>  
  
-<span bjt_page #bjt.348>[BJT page 348]</span>  +1Yaṃ samaṇena pattabbaṃ brāhmaṇena vusīmatā,
  
-1. Yaṃ samaṇena pattabbaṃ brāhmaṇena vusīmatā, \\ 
 Yaṃ vedagunā pattabbaṃ bhisakkena anuttaraṃ Yaṃ vedagunā pattabbaṃ bhisakkena anuttaraṃ
  
-2. Yaṃ nimmalena pattabbaṃ vimalena sudhīmatā, \\+2. Yaṃ nimmalena pattabbaṃ vimalena sudhīmatā, 
 Yaṃ ñāṇinā pattabbaṃ vimuttena anuttaraṃ.  Yaṃ ñāṇinā pattabbaṃ vimuttena anuttaraṃ. 
  
-3. Sohaṃ vijitasaṅgāmo mutto mocemi bandhanā, \\+3. Sohaṃ vijitasaṅgāmo mutto mocemi bandhanā, 
 Nāgomhi paramo danto asekho parinibbutoti  Nāgomhi paramo danto asekho parinibbutoti 
  
-8. 2. 9. 6\\ +==== (6. Nāgita suttaṃ) ==== 
-Nāgita suttaṃ+ 
 +<span para #para_8.2.9.6>[8.2.9.6]</span>
  
 Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṃ kho icchānaṅgalakā brāhmaṇa gahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anupatto icchānaṅgale viharati <span pts_page #pts.341>[PTS page 341]</span> icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato; 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā' ti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.  Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṃ kho icchānaṅgalakā brāhmaṇa gahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anupatto icchānaṅgale viharati <span pts_page #pts.341>[PTS page 341]</span> icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato; 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā' ti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Line 6195: Line 6272:
 Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi: 'ke pana te nāgita, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope' ti? Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi: 'ke pana te nāgita, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope' ti?
  
-Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghañcāti.  +Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghañcāti. <span bjt_page #bjt.350>[BJT page 350]</span>  
- +
-<span bjt_page #bjt.350>[BJT page 350]</span>  +
  
 Māhaṃ nāgita, yasena samāgamaṃ, mā ca mayā yaso, yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. So taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.  Māhaṃ nāgita, yasena samāgamaṃ, mā ca mayā yaso, yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. So taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti. 
Line 6207: Line 6282:
 Devatāpi kho nāgita, ekaccā nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī.  Devatāpi kho nāgita, ekaccā nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. 
  
-1. Tathā hi me  sīmu.  +1. Tathā hi me  sīmu. <span bjt_page #bjt.352>[BJT page 352]</span>  
- +
-<span bjt_page #bjt.352>[BJT page 352]</span>  +
  
 1. Tumbhākampi kho nāgita, saṅgamma samāgamma saṅgaṇikavihāraṃ anuyuttānaṃ viharataṃ evaṃ hoti: nahanūna me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu, akicchalābhino akasiralābhino, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. Tathā hi paname1 āyasmanto <span pts_page #pts.343>[PTS page 343]</span> saṅgamma samāgamma saṅgaṇika vihāraṃ anuyuttā viharanti.  1. Tumbhākampi kho nāgita, saṅgamma samāgamma saṅgaṇikavihāraṃ anuyuttānaṃ viharataṃ evaṃ hoti: nahanūna me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu, akicchalābhino akasiralābhino, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. Tathā hi paname1 āyasmanto <span pts_page #pts.343>[PTS page 343]</span> saṅgamma samāgamma saṅgaṇika vihāraṃ anuyuttā viharanti. 
Line 6219: Line 6292:
 4. Idhāhaṃ4 nāgita, bhikkhuṃ passāmi gāmantavihāriṃ samāhitaṃ nisinnaṃ, tassa mayhaṃ nāgita, evaṃ hoti: 4. Idhāhaṃ4 nāgita, bhikkhuṃ passāmi gāmantavihāriṃ samāhitaṃ nisinnaṃ, tassa mayhaṃ nāgita, evaṃ hoti:
  
-1. Tathā hi me  sīmu\\ +1. Tathā hi me  sīmu
-2. Nahinuname  machasaṃ\\ +
-3. Sañjaganti,  machasaṃ\\ +
-4. Imāhaṃ,  machasaṃ\\ +
-5. Phassasukhaṃ  sīmu. +
  
-<span bjt_page #bjt.354>[BJT page 354]</span>  +2. Nahinuname  machasaṃ 
 + 
 +3. Sañjaganti,  machasaṃ 
 + 
 +4. Imāhaṃ,  machasaṃ 
 + 
 +5. Phassasukhaṃ  sīmu. <span bjt_page #bjt.354>[BJT page 354]</span>  
  
 Idāni imaṃ āyasmantaṃ ārāmiko vā paccessati samaṇuddeso vā, taṃ tamhā samādhimhā cāvessatīti. Tenāhaṃ <span pts_page #pts.344>[PTS page 344]</span> nāgita tassa bhikkhuno na attamano homi gāmantavihārena.  Idāni imaṃ āyasmantaṃ ārāmiko vā paccessati samaṇuddeso vā, taṃ tamhā samādhimhā cāvessatīti. Tenāhaṃ <span pts_page #pts.344>[PTS page 344]</span> nāgita tassa bhikkhuno na attamano homi gāmantavihārena. 
Line 6237: Line 6312:
 8. Yasmāhaṃ nāgita samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.  8. Yasmāhaṃ nāgita samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti. 
  
-8. 2. 9. 7\\ +==== (7. Pattanikkujjana suttaṃ) ==== 
-Pattanikkujjana suttaṃ+ 
 +<span para #para_8.2.9.7>[8.2.9.7]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6246: Line 6322:
 Bhikkhūnaṃ <span pts_page #pts.345>[PTS page 345]</span> alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati paribhāsati. Bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya.  Bhikkhūnaṃ <span pts_page #pts.345>[PTS page 345]</span> alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati paribhāsati. Bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya. 
  
-1. Anāvāsāya  sīmu.  Syā.  +1. Anāvāsāya  sīmu.  Syā. <span bjt_page #bjt.356>[BJT page 356]</span>  
- +
-<span bjt_page #bjt.356>[BJT page 356]</span>  +
  
 Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyya. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyya. Katamehi aṭṭhahi:
Line 6254: Line 6328:
 Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ avāsāya parisakkati, na bhikkhūnaṃ akkosati paribhāsati. Na bhikkhū bhikkhūhi bhedeti buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyyāti. Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ avāsāya parisakkati, na bhikkhūnaṃ akkosati paribhāsati. Na bhikkhū bhikkhūhi bhedeti buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyyāti.
  
-8. 2. 9. 8\\ +==== (8. Appasādappasāda suttaṃ) ==== 
-Appasādappasāda suttaṃ+ 
 +<span para #para_8.2.9.8>[8.2.9.8]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6265: Line 6340:
 Aṭṭhahi <span pts_page #pts.346>[PTS page 346]</span> bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi: Aṭṭhahi <span pts_page #pts.346>[PTS page 346]</span> bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi:
  
-Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati, na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, gocare ca taṃ passanti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyunti. +Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati, na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, gocare ca taṃ passanti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyunti. <span bjt_page #bjt.358>[BJT page 358]</span>  
  
-<span bjt_page #bjt.358>[BJT page 358]</span>  +==== (9. Paṭisāraṇiyakamma suttaṃ) ==== 
 + 
 +<span para #para_8.2.9.9>[8.2.9.9]</span>
  
-8. 2. 9. 9\\ 
-Paṭisāraṇiyakamma suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiyakammaṃ kareyya. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiyakammaṃ kareyya. Katamehi aṭṭhahi:
  
-Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ akkosati paribhāsati. Gihī gihīhi bhedeti. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ na saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ kareyya. \\+Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ akkosati paribhāsati. Gihī gihīhi bhedeti. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ na saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ kareyya. 
 Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiya kammaṃ paṭippassamheyya. Katamehi aṭṭhahi: Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiya kammaṃ paṭippassamheyya. Katamehi aṭṭhahi:
  
 Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati. Na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa <span pts_page #pts.347>[PTS page 347]</span> vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ paṭippassamheyyāti.  Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati. Na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa <span pts_page #pts.347>[PTS page 347]</span> vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ paṭippassamheyyāti. 
  
-8. 2. 9. 10\\ +8. 2. 9. 10 
-Tassapāpiyyasikā sammāvattana suttaṃ\\+ 
 +Tassapāpiyyasikā sammāvattana suttaṃ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Tassapāpiyyasikākammakatena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ. Na upasampādetabbaṃ. Na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo. Na ca tenamūlena vuṭṭhāpetabbaṃ.  Tassapāpiyyasikākammakatena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ. Na upasampādetabbaṃ. Na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo. Na ca tenamūlena vuṭṭhāpetabbaṃ. 
  
-Tassa pāpiyyasikākammakatena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabbanti. \\+Tassa pāpiyyasikākammakatena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabbanti. 
 Sativaggo navamo.  Sativaggo navamo. 
  
 Tassuddānaṃ: Tassuddānaṃ:
  
-Sati puṇṇiyamūlena corādhivacana1. Pañcamaṃ\\+Sati puṇṇiyamūlena corādhivacana1. Pañcamaṃ 
 Nāgita pattāppasādo2. Paṭisāraṇīyañca vattatī.  Nāgita pattāppasādo2. Paṭisāraṇīyañca vattatī. 
  
-1. Vorasamaṇena  sīmu. \\ +1. Vorasamaṇena  sīmu.
-2. Yaso pattapayādena  sīmu. +
  
-<span bjt_page #bjt.360>[BJT page 360]</span> +2. Yaso pattapayādena  sīmu. <span bjt_page #bjt.360>[BJT page 360]</span>
  
-10. Sāmaññavaggo+===== 10. Sāmaññavaggo ===== 
 +<span para #para_?.10>[?.10]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v010>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v010]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v010_att|att]]</span></div>
  
 8. 2. 10. 1  27 8. 2. 10. 1  27
  
-(Sāvatthinidānaṃ)\\+(Sāvatthinidānaṃ) 
 Atha kho bojjhā upāsikā  pe  sirimā  padumā  sudhanā  manujā  uttarā  muttā  khemā  somā1  ruci  cundī rājakumāri  bimbī2 upāsikā  sumanā rājakumārī  mallikā <span pts_page #pts.348>[PTS page 348]</span> devī  tissā upāsikā  tissāya mātā3  soṇā  soṇāya mātā4  kāṇā  kāṇāya mātā5  uttarā nandamātā  visākhā migāramātā  bujjuttarā upāsikā  sāmāvatī upāsikā  suppavāsā koliyaṭhitā6  suppiyā upāsikā  nakulamātā gahapatāni pe* Atha kho bojjhā upāsikā  pe  sirimā  padumā  sudhanā  manujā  uttarā  muttā  khemā  somā1  ruci  cundī rājakumāri  bimbī2 upāsikā  sumanā rājakumārī  mallikā <span pts_page #pts.348>[PTS page 348]</span> devī  tissā upāsikā  tissāya mātā3  soṇā  soṇāya mātā4  kāṇā  kāṇāya mātā5  uttarā nandamātā  visākhā migāramātā  bujjuttarā upāsikā  sāmāvatī upāsikā  suppavāsā koliyaṭhitā6  suppiyā upāsikā  nakulamātā gahapatāni pe*
  
-Sāmaññavaggo dasamo. \\+Sāmaññavaggo dasamo. 
 Dutiyo paṇṇāsako samatto.  Dutiyo paṇṇāsako samatto. 
  
-1. Somā iti  machasaṃ potthakesu na dissate. \\ +1. Somā iti  machasaṃ potthakesu na dissate. 
-2. Vimabi.  Sīmu\\ + 
-3. Tismatātā  machasaṃ\\ +2. Vimabi.  Sīmu 
-4. Soṇamātā  machasaṃ\\ + 
-5. Kāṇamātā  machasaṃ\\+3. Tismatātā  machasaṃ 
 + 
 +4. Soṇamātā  machasaṃ 
 + 
 +5. Kāṇamātā  machasaṃ 
 6. Koḷiyaṭhitā  syā. [PTS] 6. Koḷiyaṭhitā  syā. [PTS]
  
-* "Imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgata uposathakamma meva kathitaṃ" iti aṭṭhakathāyaṃ dissati icchantena heṭṭhā 192 piṭṭhe bojjhajuposatha sutte vuttana yena vitthāretvā kathetabbaṃ. +* "Imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgata uposathakamma meva kathitaṃ" iti aṭṭhakathāyaṃ dissati icchantena heṭṭhā 192 piṭṭhe bojjhajuposatha sutte vuttana yena vitthāretvā kathetabbaṃ. <span bjt_page #bjt.362>[BJT page 362]</span>  
  
-<span bjt_page #bjt.362>[BJT page 362]</span>  +11Rāgādipeyyālaṃ 
 + 
 +8. 11. 1. 3
  
-11. Rāgādipeyyālaṃ\\ 
-8. 11. 1. 3\\ 
 Aṭṭhamaggaṅga suttaṃ Aṭṭhamaggaṅga suttaṃ
  
Line 6330: Line 6418:
 Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbāti.  Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbāti. 
  
-8. 11. 2\\ +==== (2Aṭṭhaabhibhāyatana suttaṃ) ==== 
-Aṭṭhaabhibhāyatana suttaṃ+ 
 +<span para #para_8.1.1.2>[8.1.1.2]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6341: Line 6430:
 Ajjhattaṃ <span pts_page #pts.349>[PTS page 349]</span> arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.  Ajjhattaṃ <span pts_page #pts.349>[PTS page 349]</span> arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. 
  
-Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni, nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. \\ +Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni, nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
-Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni, pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. \\ +
-Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni, lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. \\ +
-Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni, odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā+
  
-<span bjt_page #bjt.364>[BJT page 364]</span>  +Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni, pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
  
-8113\\ +Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni, lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. 
-Aṭṭhavimokkha suttaṃ+ 
 +Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni, odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hotiRāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā. <span bjt_page #bjt.364>[BJT page 364]</span>   
 + 
 +==== (3. Aṭṭhavimokkha suttaṃ) ==== 
 + 
 +<span para #para_8.1.1.3>[8.1.1.3]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-(Sāvatthinidānaṃ)\\ 
 Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha: Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha:
  
Line 6370: Line 6462:
 * Rāgapadato paṭṭhāya pamādapadapariyantesu sattarassu padesu ekamekaṃ abhiññāyādi dasapadehi yojetvā 'aṭṭha dhammā bhāvetabbā' ti niddiṭṭhehi tīhi aṭṭhamaggaṅga  aṭṭha abhibhāyatana aṭṭhavimokkha suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhika pañcasatāni honti.  * Rāgapadato paṭṭhāya pamādapadapariyantesu sattarassu padesu ekamekaṃ abhiññāyādi dasapadehi yojetvā 'aṭṭha dhammā bhāvetabbā' ti niddiṭṭhehi tīhi aṭṭhamaggaṅga  aṭṭha abhibhāyatana aṭṭhavimokkha suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhika pañcasatāni honti. 
  
-<span bjt_page #bjt.366>[BJT page 366]</span>  +======== Suttantapiṭake ======== 
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div> <span bjt_page #bjt.366>[BJT page 366]</span>
  
-Navakanipāto\\ +======= Aṅguttaranikāyo ======= 
-Paṭhamo paṇṇāsako+<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div>
  
-Namo tassa bhagavato arahato sammā sambuddhassa\\ +====== (Pañcamo bhāgo) ======
-Sambodhivaggo+
  
-9. 11. 1\\ +====== 9. Navakanipāto ====== 
-Sambodhipakkhiya suttaṃ+<span para #para_9>[9]</span> 
 +<div ref_source><span sang_id #sut.an.09>[[:cs-rm:tipitaka:sut:an:09:index|sut.an.09]] | [[:cs-rm:atthakatha:sut:an:09:index|att]]</span></div> 
 + 
 +====== 1. Paṭhamo paṇṇāsako ====== 
 + 
 +<div centeralign>Namo tassa bhagavato arahato sammāsambuddhassa</div> 
 + 
 +===== . Sambodhivaggo ===== 
 +<span para #para_?.>[?.]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v0>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v0]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v0_att|att]]</span></div> 
 + 
 +==== (1. Sambodhipakkhiya suttaṃ) ==== 
 + 
 +<span para #para_9.1.1.1>[9.1.1.1]</span>
  
 Evaṃ <span pts_page #pts.351>[PTS page 351]</span> me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Evaṃ <span pts_page #pts.351>[PTS page 351]</span> me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Line 6391: Line 6496:
 Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ sambodhipakkhiyānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ sambodhipakkhiyānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:
  
-1. Sambodhipakkhikānaṃ  machasaṃ. +1. Sambodhipakkhikānaṃ  machasaṃ. <span bjt_page #bjt.368>[BJT page 368]</span>
  
-<span bjt_page #bjt.368>[BJT page 368]</span>  \\ 
 1. Idhāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. <span pts_page #pts.352>[PTS page 352]</span> sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.  1. Idhāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. <span pts_page #pts.352>[PTS page 352]</span> sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya. 
  
Line 6400: Line 6504:
 3. Puna ca paraṃ āvuso bhikkhū yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.  3. Puna ca paraṃ āvuso bhikkhū yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya. 
  
-4. Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ catutthi1 upanisā bhāvanāya. \\+4. Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ catutthi1 upanisā bhāvanāya. 
 5. Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhayagāminiyā. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya.  5. Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhayagāminiyā. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya. 
  
 Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu.  Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu. 
  
-Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī. \\ +Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.
-1. Catutthā  sīmu+
  
-<span bjt_page #bjt.370>[BJT page 370]</span>  +1. Catutthā  sīmu. <span bjt_page #bjt.370>[BJT page 370]</span>  
  
 Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: āraddhaviriyo viharissati <span pts_page #pts.353>[PTS page 353]</span> akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.  Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: āraddhaviriyo viharissati <span pts_page #pts.353>[PTS page 353]</span> akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
Line 6418: Line 6522:
 6  9. Asubhā bhāvetabbā rāgassa pahānāya. Mettā bhāvetabbā vyāpādassa pahānāya. Ānāpānasati bhāvetabbā vitakkupacchedāya. Aniccasaññā bhāvetabbā asmimānasamugghātāya, aniccasaññino bhikkhave bhikkhuno anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti, diṭṭheva dhamme nibbānanti.  6  9. Asubhā bhāvetabbā rāgassa pahānāya. Mettā bhāvetabbā vyāpādassa pahānāya. Ānāpānasati bhāvetabbā vitakkupacchedāya. Aniccasaññā bhāvetabbā asmimānasamugghātāya, aniccasaññino bhikkhave bhikkhuno anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti, diṭṭheva dhamme nibbānanti. 
  
-9. 1. 1. 2+==== (2. Nissayasampanna suttaṃ) ==== 
 + 
 +<span para #para_9.1.1.2>[9.1.1.2]</span>
  
-Nissayasampanna suttaṃ\\ 
 (Sāvatthinādānaṃ) (Sāvatthinādānaṃ)
  
 Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: nissayasampanno nissayasampannoti bhante vuccati. Kittāvatā nu kho bhante bhikkhu nissayasampanno hotīti.  Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: nissayasampanno nissayasampannoti bhante vuccati. Kittāvatā nu kho bhante bhikkhu nissayasampanno hotīti. 
  
-Saddhañce bhikkhu, bhikkhu nissāya1 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. \\ +Saddhañce bhikkhu, bhikkhu nissāya1 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. 
-Hiriñce bhikkhu, bhikkhu nissāya2 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. \\ + 
-Ottappañce bhikkhu, bhikkhu nissāya3 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. \\ +Hiriñce bhikkhu, bhikkhu nissāya2 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. 
-Viriyañce bhikkhu, bhikkhu nissāya4 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. \\ + 
-<span pts_page #pts.354>[PTS page 354]</span> paññañce bhikkhu, bhikkhu nissāya5 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ\\ +Ottappañce bhikkhu, bhikkhu nissāya3 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. 
-Hoti. \\+ 
 +Viriyañce bhikkhu, bhikkhu nissāya4 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti. <span pts_page #pts.354>[PTS page 354]</span> paññañce bhikkhu, bhikkhu nissāya5 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ 
 + 
 +Hoti. 
 Taṃ hi'ssa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ.  Taṃ hi'ssa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ. 
  
-1. Saddhañceva bhikkhu nissāya  sīmu\\ +1. Saddhañceva bhikkhu nissāya  sīmu 
-2. Hiriñce bhikkhu nissāya  sīmu. \\ + 
-3. Ottappañce bhikkhu nissāya  sīmu. \\ +2. Hiriñce bhikkhu nissāya  sīmu. 
-4. Viriyañce bhikkhu nissāya  sīmu. \\ + 
-5. Paññañce bhikkhu nissāya  sīmu. +3. Ottappañce bhikkhu nissāya  sīmu. 
 + 
 +4. Viriyañce bhikkhu nissāya  sīmu.
  
-<span bjt_page #bjt.372>[BJT page 372]</span>  +5. Paññañce bhikkhu nissāya  sīmu. <span bjt_page #bjt.372>[BJT page 372]</span>  
  
 Tena naca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā. Katame cattāro: idha bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti, evaṃ kho bhikkhū, bhikkhu nissayasampanno hotīti.  Tena naca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā. Katame cattāro: idha bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti, evaṃ kho bhikkhū, bhikkhu nissayasampanno hotīti. 
  
-9. 1. 1. 3\\ +==== (3. Meghiya suttaṃ) ==== 
-Meghiya suttaṃ+ 
 +<span para #para_9.1.1.3>[9.1.1.3]</span>
  
 Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālikāya pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti, atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: icchāmahaṃ bhante, chantugāmaṃ1 piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti.  Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālikāya pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti, atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: icchāmahaṃ bhante, chantugāmaṃ1 piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti. 
Line 6452: Line 6564:
 Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkamiṃ.  Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkamiṃ. 
  
-1. Jatugāmaṃ  syā.  +1. Jatugāmaṃ  syā. <span bjt_page #bjt.374>[BJT page 374]</span>  
- +
-<span bjt_page #bjt.374>[BJT page 374]</span>  +
  
 Addasaṃ kho ahaṃ bhante, kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ, disvāna me etadahosi: pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. Sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.  Addasaṃ kho ahaṃ bhante, kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ, disvāna me etadahosi: pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. Sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti. 
Line 6470: Line 6580:
 Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami. Upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Atha kho āyasmato meghiyassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vata camhi agārasmā anagāriyaṃ pabbajito. Atha ca pana imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti.  Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami. Upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Atha kho āyasmato meghiyassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vata camhi agārasmā anagāriyaṃ pabbajito. Atha ca pana imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti. 
  
-1. Ekakamhi  machasaṃ 2. Dissatuti sīmu.  +1. Ekakamhi  machasaṃ 2. Dissatuti sīmu. <span bjt_page #bjt.376>[BJT page 376]</span>  
- +
-<span bjt_page #bjt.376>[BJT page 376]</span>  +
  
 Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vatacamhī agārasmā anagāriyaṃ pabbajito. Atha ca panimehi <span pts_page #pts.357>[PTS page 357]</span> tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti.  Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vatacamhī agārasmā anagāriyaṃ pabbajito. Atha ca panimehi <span pts_page #pts.357>[PTS page 357]</span> tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti. 
  
-Aparipakkāya meghiya cetovimuttiyā pañcadhammā paripakkāya saṃvattanti. Katame pañca: \\+Aparipakkāya meghiya cetovimuttiyā pañcadhammā paripakkāya saṃvattanti. Katame pañca: 
 1. Idha meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya meghiya ceto vimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvattati.  1. Idha meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya meghiya ceto vimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvattati. 
  
Line 6485: Line 6594:
 4. Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvattati.  4. Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvattati. 
  
-5. Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvattati.  +5. Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvattati. <span bjt_page #bjt.378>[BJT page 378]</span>  
- +
-<span bjt_page #bjt.378>[BJT page 378]</span>  +
  
 Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno <span pts_page #pts.358>[PTS page 358]</span> aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.  Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno <span pts_page #pts.358>[PTS page 358]</span> aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. 
Line 6493: Line 6600:
 Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaṃ; appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī.  Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaṃ; appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. 
  
-Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa, kalyāṇasampavaṅkassa āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. \\+Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa, kalyāṇasampavaṅkassa āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
 Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.  Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
  
 69 Tena ca pana meghiya bhikkhuno imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā: asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino meghiya anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti. Diṭṭheva dhamme nibbānanti.  69 Tena ca pana meghiya bhikkhuno imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā: asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino meghiya anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti. Diṭṭheva dhamme nibbānanti. 
  
-91. 1. 4\\ +==== (4. Nandaka suttaṃ) ====
-Nandaka suttaṃ+
  
-Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeTena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṃseti+<span para #para_9.1.1.4>[9.1.1.4]</span>
  
-<span bjt_page #bjt.380>[BJT page 380]</span>  +Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṃseti. <span bjt_page #bjt.380>[BJT page 380]</span>  
  
 Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggalaṃ <span pts_page #pts.359>[PTS page 359]</span> ākoṭesi. Vivariṃsu kho te bhikkhu bhagavato dvāraṃ. Atha kho bhagavā upaṭṭhānasālaṃ pāvisi. Pavisitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ nandakaṃ etadavoca: dīgho kho tyāyaṃ nandaka dhammapariyāyo bhikkhūnaṃ paṭibhāsi. Api ca me1 piṭṭhi āgilāyati bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti.  Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggalaṃ <span pts_page #pts.359>[PTS page 359]</span> ākoṭesi. Vivariṃsu kho te bhikkhu bhagavato dvāraṃ. Atha kho bhagavā upaṭṭhānasālaṃ pāvisi. Pavisitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ nandakaṃ etadavoca: dīgho kho tyāyaṃ nandaka dhammapariyāyo bhikkhūnaṃ paṭibhāsi. Api ca me1 piṭṭhi āgilāyati bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti. 
Line 6515: Line 6622:
 Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ: kiṃ nāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṃ cetosamathassa, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, lābhī ca ajjhattaṃ ceto samathassa. Na lābhī adhipaññādhammavipassanāya. Evaṃ so tenaṅgena aparipūro hoti.  Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ: kiṃ nāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṃ cetosamathassa, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, lābhī ca ajjhattaṃ ceto samathassa. Na lābhī adhipaññādhammavipassanāya. Evaṃ so tenaṅgena aparipūro hoti. 
  
-1. Api me  machasaṃ\\ +1. Api me  machasaṃ
-2. Sārajjamānarūpo  machasaṃ\\ +
-Sārajjayamānarūpo  sīmu. \\ +
-3. Ettakampi dhammaṃ  machasaṃ. +
  
-<span bjt_page #bjt.382>[BJT page 382]</span>  +2. Sārajjamānarūpo  machasaṃ 
 + 
 +Sārajjayamānarūpo  sīmu. 
 + 
 +3. Ettakampi dhammaṃ  machasaṃ. <span bjt_page #bjt.382>[BJT page 382]</span>   
 + 
 +Seyyathāpi nandaka pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti.
  
-Seyyathāpi nandaka pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti. \\ 
 Idamavo ca bhagavā idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.  Idamavo ca bhagavā idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi. 
  
 Atha kho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi: idānāvuso bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā <span pts_page #pts.361>[PTS page 361]</span> uṭṭhāyāsanā vihāraṃ paviṭṭho: "saddho ca nandaka bhikkhu hoti, no ca sīlavā, evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ: kinnāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti.  Atha kho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi: idānāvuso bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā <span pts_page #pts.361>[PTS page 361]</span> uṭṭhāyāsanā vihāraṃ paviṭṭho: "saddho ca nandaka bhikkhu hoti, no ca sīlavā, evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ: kinnāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. 
  
-Seyyathāpi nandaka, pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti.  +Seyyathāpi nandaka, pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti. <span bjt_page #bjt.384>[BJT page 384]</span>  
- +
-<span bjt_page #bjt.384>[BJT page 384]</span>  +
  
 Pañcime āvuso. Ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāya. Katame pañca: Pañcime āvuso. Ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāya. Katame pañca:
  
-Idhāvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so satthupiyo ca hoti manāpo ca garu ca bhāvanīyo ca ayaṃ āvuso, paṭhamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. \\ +Idhāvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so satthupiyo ca hoti manāpo ca garu ca bhāvanīyo ca ayaṃ āvuso, paṭhamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. 
-Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, ayaṃ āvuso, dutiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. \\+ 
 +Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, ayaṃ āvuso, dutiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. 
 Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya ativijjha passati, ayaṃ āvuso tatiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.  Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya ativijjha passati, ayaṃ āvuso tatiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. 
  
 Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ <span pts_page #pts.362>[PTS page 362]</span> pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā naṃ sabrahmacārī uttariṃ sambhāventi. "Addhā ayamāyasmā patto vā pacchati vā" ti, ayaṃ āvuso, catuttho ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.  Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ <span pts_page #pts.362>[PTS page 362]</span> pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā naṃ sabrahmacārī uttariṃ sambhāventi. "Addhā ayamāyasmā patto vā pacchati vā" ti, ayaṃ āvuso, catuttho ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. 
  
-Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tattha tattha ye te bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te taṃ dhammaṃ sutvā viriyaṃ ārabhanti appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ye pana tattha bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraññeva <span pts_page #pts.363>[PTS page 363]</span> anuyuttā viharanti. Ayaṃ āvuso, pañcamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. Ime kho āvuso, pañca ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāyāti. \\ +Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tattha tattha ye te bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te taṃ dhammaṃ sutvā viriyaṃ ārabhanti appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ye pana tattha bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraññeva <span pts_page #pts.363>[PTS page 363]</span> anuyuttā viharanti. Ayaṃ āvuso, pañcamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. Ime kho āvuso, pañca ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāyāti.
-1. Pajjati vā  machasaṃ gacchati vā  syā+
  
-<span bjt_page #bjt.386>[BJT page 386]</span>  +1. Pajjati vā  machasaṃ gacchati vā  syā. <span bjt_page #bjt.386>[BJT page 386]</span>   
 + 
 +==== (5. Balasaṅgahavatthu suttaṃ) ==== 
 + 
 +<span para #para_9.1.1.5>[9.1.1.5]</span>
  
-9. 1. 1. 5\\ 
-Balasaṅgahavatthu suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Cattārimāni bhikkhave balāni, katamāni cattāri: paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Katamañca bhikkhave paññābalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā kusalā kusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti. Idaṃ vuccati bhikkhave paññābalaṃ.  Cattārimāni bhikkhave balāni, katamāni cattāri: paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Katamañca bhikkhave paññābalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā kusalā kusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti. Idaṃ vuccati bhikkhave paññābalaṃ. 
  
-Katamañca bhikkhave viriyabalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, <span pts_page #pts.364>[PTS page 364]</span> ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave viriyabalaṃ.  +Katamañca bhikkhave viriyabalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, <span pts_page #pts.364>[PTS page 364]</span> ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave viriyabalaṃ. <span bjt_page #bjt.388>[BJT page 388]</span>  
- +
-<span bjt_page #bjt.388>[BJT page 388]</span>  +
  
 Katamañca bhikkhave, anavajjabalaṃ: idha bhikkhave ariyasāvako anavajjena kāyakammena samannāgato hoti. Anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati bhikkhave anavajjabalaṃ.  Katamañca bhikkhave, anavajjabalaṃ: idha bhikkhave ariyasāvako anavajjena kāyakammena samannāgato hoti. Anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati bhikkhave anavajjabalaṃ. 
Line 6558: Line 6666:
 Katamañca bhikkhave, saṅgahabalaṃ: cattārimāni bhikkhave saṅgahavatthūni. Dānaṃ peyyavajjaṃ atthacariyā samānattatā. Etadaggaṃ bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīlaṃ sīlasampadāya samādapeti nivesati patiṭṭhāpeti, macchariṃ cāgasampadāya samādapeti niveseti patiṭṭhāpeti. Duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, etadaggaṃ bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahaṃ arahato samānatto. Idaṃ vuccati bhikkhave saṅgahabalaṃ. Imāni kho bhikkhave cattāri balānīti.  Katamañca bhikkhave, saṅgahabalaṃ: cattārimāni bhikkhave saṅgahavatthūni. Dānaṃ peyyavajjaṃ atthacariyā samānattatā. Etadaggaṃ bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīlaṃ sīlasampadāya samādapeti nivesati patiṭṭhāpeti, macchariṃ cāgasampadāya samādapeti niveseti patiṭṭhāpeti. Duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, etadaggaṃ bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahaṃ arahato samānatto. Idaṃ vuccati bhikkhave saṅgahabalaṃ. Imāni kho bhikkhave cattāri balānīti. 
  
-Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako pañcabhayāni samatikkanto hoti, katamāni pañca: ājīvikabhayaṃ asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, <span pts_page #pts.365>[PTS page 365]</span> duggatibhayaṃ. Sa kho so bhikkhave ariyasāvako itipaṭisañcikkhati: \\+Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako pañcabhayāni samatikkanto hoti, katamāni pañca: ājīvikabhayaṃ asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, <span pts_page #pts.365>[PTS page 365]</span> duggatibhayaṃ. Sa kho so bhikkhave ariyasāvako itipaṭisañcikkhati: 
 Nāhaṃ ājīvikabhayassa bhāyāmi, kissāhaṃ ājīvikabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya, kusīto ājīvikabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto ājīvikabhayassa bhāyeyya, asaṅgāhako ājīvikabhayassa bhāyeyya.  Nāhaṃ ājīvikabhayassa bhāyāmi, kissāhaṃ ājīvikabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya, kusīto ājīvikabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto ājīvikabhayassa bhāyeyya, asaṅgāhako ājīvikabhayassa bhāyeyya. 
  
Line 6567: Line 6676:
 Nāhaṃ maraṇabhayassa bhāyāmi, kissāhaṃ maraṇabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho maraṇabhayassa bhāyeyya, kusīto maraṇabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto maraṇabhayassa bhāyeyya, asaṅgāhako maraṇabhayassa bhāyeyya.  Nāhaṃ maraṇabhayassa bhāyāmi, kissāhaṃ maraṇabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho maraṇabhayassa bhāyeyya, kusīto maraṇabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto maraṇabhayassa bhāyeyya, asaṅgāhako maraṇabhayassa bhāyeyya. 
  
-Nāhaṃ duggatibhayassa bhāyāmi, kissāhaṃ duggatibhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho duggatibhayassa bhāyeyya, kusīto duggatibhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto duggatibhayassa bhāyeyya, asaṅgāhako duggatibhayassa bhāyeyya. \\ +Nāhaṃ duggatibhayassa bhāyāmi, kissāhaṃ duggatibhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho duggatibhayassa bhāyeyya, kusīto duggatibhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto duggatibhayassa bhāyeyya, asaṅgāhako duggatibhayassa bhāyeyya. 
-Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako imāni pañcabhayāni samatikkanto hotīti. + 
 +Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako imāni pañcabhayāni samatikkanto hotīti. <span bjt_page #bjt.390>[BJT page 390]</span>   
 + 
 +==== (6. Sevitabbāsevitabba suttaṃ) ====
  
-<span bjt_page #bjt.390>[BJT page 390]</span>  +<span para #para_9.1.1.6>[9.1.1.6]</span>
  
-9. 1. 1. 6\\ 
-Sevitabbāsevitabba suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 6580: Line 6690:
 "Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyanti ye ca kho me pabbajitena jīvita parikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchati" ti. Tenāvuso, puggalena so puggalo rattibhāgaṃ vā divasabhāgaṃ vā saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo: "Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyanti ye ca kho me pabbajitena jīvita parikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchati" ti. Tenāvuso, puggalena so puggalo rattibhāgaṃ vā divasabhāgaṃ vā saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo:
  
-Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā paribhāyanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.  +Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā paribhāyanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo. <span bjt_page #bjt.392>[BJT page 392]</span>  
- +
-<span bjt_page #bjt.392>[BJT page 392]</span>  +
  
 Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā <span pts_page #pts.367>[PTS page 367]</span> dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ.  Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā <span pts_page #pts.367>[PTS page 367]</span> dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ. 
Line 6592: Line 6700:
 "Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā piṇḍapātaṃ "imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo piṇḍapāto sevitabbo "piṇaḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  "Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā piṇḍapātaṃ "imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo piṇḍapāto sevitabbo "piṇaḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
  
-1. Civarampi āvuso  machasaṃ +1. Civarampi āvuso  machasaṃ <span bjt_page #bjt.394>[BJT page 394]</span>  
- +
-<span bjt_page #bjt.394>[BJT page 394]</span>  +
  
 "Senāsanampi kho āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: tattha yaṃ jaññā senāsanaṃ "idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpaṃ senāsanaṃ sevitabbaṃ. "Senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.  "Senāsanampi kho āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: tattha yaṃ jaññā senāsanaṃ "idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpaṃ senāsanaṃ sevitabbaṃ. "Senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ. 
Line 6600: Line 6706:
 "Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo gāmanigamo na sevitabbo. Tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ <span pts_page #pts.369>[PTS page 369]</span> sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo gāmanigamo sevitabbo "gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  "Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo gāmanigamo na sevitabbo. Tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ <span pts_page #pts.369>[PTS page 369]</span> sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo gāmanigamo sevitabbo "gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
  
-"Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā janapadapadesaṃ "imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti" ti. Evarūpo janapadapadeso na sevitabbo. "Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti. +"Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā janapadapadesaṃ "imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti" ti. Evarūpo janapadapadeso na sevitabbo. "Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti. <span bjt_page #bjt.396>[BJT page 396]</span>   
 + 
 +==== (7. Sutavāparibbājaka suttaṃ) ====
  
-<span bjt_page #bjt.396>[BJT page 396]</span>  +<span para #para_9.1.1.7>[9.1.1.7]</span>
  
-9. 1. 1. 7\\ 
-Sutavāparibbājaka suttaṃ\\ 
 Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sutavā paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sutavā paribbājako bhagavantaṃ etadavoca: Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sutavā paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sutavā paribbājako bhagavantaṃ etadavoca:
  
Line 6612: Line 6718:
 Taggha tetaṃ2 sutavā, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbevāhaṃ sutavā, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo sonavaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.  Taggha tetaṃ2 sutavā, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbevāhaṃ sutavā, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo sonavaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto. 
  
-1. Sutaṃ  syā 2. Te etaṃ  machasaṃ +1. Sutaṃ  syā 2. Te etaṃ  machasaṃ <span bjt_page #bjt.398>[BJT page 398]</span>  
- +
-<span bjt_page #bjt.398>[BJT page 398]</span>  +
  
 Abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ1 abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ2 abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ3 abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ4 pubbevāhaṃ <span pts_page #pts.371>[PTS page 371]</span> sutavā, etarahi ca evaṃ vadāmi: yo so bhikkhu arahaṃ vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni navaṭhānāni ajjhācaritunti.  Abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ1 abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ2 abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ3 abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ4 pubbevāhaṃ <span pts_page #pts.371>[PTS page 371]</span> sutavā, etarahi ca evaṃ vadāmi: yo so bhikkhu arahaṃ vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni navaṭhānāni ajjhācaritunti. 
  
-9. 1. 1. 8\\ +==== (8. Sajjhaparibbājaka suttaṃ) ==== 
-Sajjhaparibbājaka suttaṃ+ 
 +<span para #para_9.1.1.8>[9.1.1.8]</span>
  
 Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sajjho paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca: Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sajjho paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca:
Line 6627: Line 6732:
 Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paṭisevituṃ, seyyathāpi pubbe agāriyabhūtoti. Kacci metaṃ bhante, bhagavato sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritanti.  Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paṭisevituṃ, seyyathāpi pubbe agāriyabhūtoti. Kacci metaṃ bhante, bhagavato sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritanti. 
  
-1. Paccācikkhituṃ sīmu  chandagatiṃ ganatuṃ  machasaṃ\\ +1. Paccācikkhituṃ sīmu  chandagatiṃ ganatuṃ  machasaṃ
-2. Paccāvikkhituṃ, sīmu  dosāgatiṃ ganatuṃ  machasaṃ\\ +
-3. Paccāvikkhituṃ, sīmu  mohāgatiṃ ganatuṃ  machasaṃ\\ +
-4. Paccāvikkhituṃ, sīmu  bhayāgatiṃ ganatuṃ  machasaṃ+
  
-<span bjt_page #bjt.400>[BJT page 400]</span>  +2. Paccāvikkhituṃ, sīmu  dosāgatiṃ ganatuṃ  machasaṃ 
 + 
 +3. Paccāvikkhituṃ, sīmu  mohāgatiṃ ganatuṃ  machasaṃ 
 + 
 +4. Paccāvikkhituṃ, sīmu  bhayāgatiṃ ganatuṃ  machasaṃ <span bjt_page #bjt.400>[BJT page 400]</span>  
  
 Taggha <span pts_page #pts.372>[PTS page 372]</span> tetaṃ1 sajjha, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo so navaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.  Taggha <span pts_page #pts.372>[PTS page 372]</span> tetaṃ1 sajjha, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo so navaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto. 
Line 6638: Line 6744:
 Dhammaṃ abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo kho bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano, sammadaññā vimutto, abhabbo so imāni navaṭhānāni ajjhācaritu" nti.  Dhammaṃ abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo kho bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano, sammadaññā vimutto, abhabbo so imāni navaṭhānāni ajjhācaritu" nti. 
  
-9. 1. 1. 9\\ +==== (9. Puggala suttaṃ) ==== 
-Puggala suttaṃ\\+ 
 +<span para #para_9.1.1.9>[9.1.1.9]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Nava ime bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ, katame nava: arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalaṃ sacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano. Ime kho bhikkhave, navapuggalā santo saṃvijjamānā lokasminti.  Nava ime bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ, katame nava: arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalaṃ sacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano. Ime kho bhikkhave, navapuggalā santo saṃvijjamānā lokasminti. 
  
-9. 1. 1. 10\\ +9. 1. 1. 10 
-Āhuneyyapuggala suttaṃ\\+ 
 +Āhuneyyapuggala suttaṃ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 6654: Line 6764:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Sambodhinissayo ceva meghiyaṃ nandakaṃ balaṃ, \\+Sambodhinissayo ceva meghiyaṃ nandakaṃ balaṃ, 
 Sevanā sutavā sajjhe puggalo āhuneyyo cāti.  Sevanā sutavā sajjhe puggalo āhuneyyo cāti. 
  
-1. Te etaṃ  machasaṃ. +1. Te etaṃ  machasaṃ. <span bjt_page #bjt.402>[BJT page 402]</span> 
 + 
 +===== 2. Sīhanādavaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v02>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v02]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v02_att|att]]</span></div>
  
-<span bjt_page #bjt.402>[BJT page 402]</span>  +==== (1Sāriputta sīhanāda suttaṃ) ====
  
-2. Sīhanādavaggo\\ +<span para #para_9.1.2.1>[9.1.2.1]</span>
-9. 1. 2. 1\\ +
-Sāriputta sīhanāda suttaṃ+
  
 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "vuttho me bhante, sāvatthiyaṃ vassāvāso, icchāmahaṃ bhante, janapadacārikaṃ pakkamitu" nti. Yassadāni tvaṃ sāriputta, kālaṃ maññasīti. Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.  Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "vuttho me bhante, sāvatthiyaṃ vassāvāso, icchāmahaṃ bhante, janapadacārikaṃ pakkamitu" nti. Yassadāni tvaṃ sāriputta, kālaṃ maññasīti. Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Line 6673: Line 6786:
 Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca ānando avāpuraṇaṃ1 ādāya vihārena vihāraṃ anvāhiṇḍanti2 abhikkamathāyasmanto, abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatīti.  Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca ānando avāpuraṇaṃ1 ādāya vihārena vihāraṃ anvāhiṇḍanti2 abhikkamathāyasmanto, abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatīti. 
  
-Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: idha te sāriputta, aññataro sabrahmacārī khīyanadhammaṃ āpanno. "Āyasmā maṃ bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto" ti. \\ +Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: idha te sāriputta, aññataro sabrahmacārī khīyanadhammaṃ āpanno. "Āyasmā maṃ bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto" ti. 
-1. Apāpūraṇaṃ, syā\\ + 
-2. Āhiṇḍanti, machasaṃ. Vihāraṃ āhiṇḍanti, syā. \\ +1. Apāpūraṇaṃ, syā 
-<span bjt_page #bjt.404>[BJT page 404]</span>  + 
 +2. Āhiṇḍanti, machasaṃ. Vihāraṃ āhiṇḍanti, syā. <span bjt_page #bjt.404>[BJT page 404]</span>  
  
 1. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, paṭhaviyaṃ1 sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, khelagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evameva <span pts_page #pts.375>[PTS page 375]</span> kho ahaṃ bhante paṭhavisamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.  1. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, paṭhaviyaṃ1 sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, khelagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evameva <span pts_page #pts.375>[PTS page 375]</span> kho ahaṃ bhante paṭhavisamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena. 
Line 6686: Line 6800:
 Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacārīṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, khelagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati. Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante, vāyosamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.  Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacārīṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, khelagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati. Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante, vāyosamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena. 
  
-1. Pathaviyaṃ, machasaṃ.  +1. Pathaviyaṃ, machasaṃ. <span bjt_page #bjt.406>[BJT page 406]</span>  
- +
-<span bjt_page #bjt.406>[BJT page 406]</span>  +
  
 5. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi <span pts_page #pts.376>[PTS page 376]</span> bhante, rajoharaṇaṃ sucimpi puñachati. Asucimpi puñchati, gūthagatampi puñchati muttagatampi puñchati, khelagatampi puñchati. Pubbagatampi puñchati, lohitagatampi puñchati. Na ca tena rajoharaṇaṃ aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante rajoharaṇasamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.  5. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi <span pts_page #pts.376>[PTS page 376]</span> bhante, rajoharaṇaṃ sucimpi puñachati. Asucimpi puñchati, gūthagatampi puñchati muttagatampi puñchati, khelagatampi puñchati. Pubbagatampi puñchati, lohitagatampi puñchati. Na ca tena rajoharaṇaṃ aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante rajoharaṇasamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena. 
Line 6698: Line 6810:
 8. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa. So idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante itthi vā puriso vā daharo vā yuvā vā maṇḍanaka jātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena <span pts_page #pts.377>[PTS page 377]</span> vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya, harāyeyya jiguccheyya. Evameva kho ahaṃ bhante iminā pūtikāyena aṭṭiyāmi harāyāmi jigucchāmi.  8. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa. So idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante itthi vā puriso vā daharo vā yuvā vā maṇḍanaka jātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena <span pts_page #pts.377>[PTS page 377]</span> vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya, harāyeyya jiguccheyya. Evameva kho ahaṃ bhante iminā pūtikāyena aṭṭiyāmi harāyāmi jigucchāmi. 
  
-1. Surato  syā. [PTS.] Surato  katthaci.  +1. Surato  syā. [PTS.] Surato  katthaci. <span bjt_page #bjt.408>[BJT page 408]</span>  
- +
-<span bjt_page #bjt.408>[BJT page 408]</span>  +
  
 9. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddaṃ vicchiddaṃ1 uggharantaṃ paggharantaṃ. Evameva kho ahaṃ bhante imaṃ kāyaṃ pariharāmi. Chiddaṃ vicchiddaṃ uggharantaṃ paggharantaṃ.  9. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddaṃ vicchiddaṃ1 uggharantaṃ paggharantaṃ. Evameva kho ahaṃ bhante imaṃ kāyaṃ pariharāmi. Chiddaṃ vicchiddaṃ uggharantaṃ paggharantaṃ. 
Line 6714: Line 6824:
 Khamāmahaṃ bhante tassa āyasmato sace maṃ so āyasmā eva māha: khamatu ca me3 so āyasmāti.  Khamāmahaṃ bhante tassa āyasmato sace maṃ so āyasmā eva māha: khamatu ca me3 so āyasmāti. 
  
-1. Chiddavachiddaṃ  machasaṃ\\ +1. Chiddavachiddaṃ  machasaṃ
-2. Taggha tvaṃ sīmu. [PTS]\\ +
-3. Khamatu me. Sīmu. +
  
-<span bjt_page #bjt.410>[BJT page 410]</span>  +2. Taggha tvaṃ sīmu. [PTS]
  
-9122\\ +3Khamatu meSīmu<span bjt_page #bjt.410>[BJT page 410]</span>   
-Sopādisesa suttaṃ+ 
 +==== (2. Sopādisesa suttaṃ) ==== 
 + 
 +<span para #para_9.1.2.2>[9.1.2.2]</span>
  
 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.  Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Line 6731: Line 6842:
 "Idāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Athakhvāhaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.  "Idāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Athakhvāhaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. 
  
-1. Saupādiseso  machasaṃ sīmu.  +1. Saupādiseso  machasaṃ sīmu. <span bjt_page #bjt.412>[BJT page 412]</span>  
- +
-<span bjt_page #bjt.412>[BJT page 412]</span>  +
  
 Tena kho pana bhante samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yohi koci āvuso sopādiseso kālaṃ karoti, sabbo so aparimutto nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā aparimutto apāyaduggativinipātā" ti. Athakhvāhaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī'ti Tena kho pana bhante samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yohi koci āvuso sopādiseso kālaṃ karoti, sabbo so aparimutto nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā aparimutto apāyaduggativinipātā" ti. Athakhvāhaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī'ti
Line 6751: Line 6860:
 5. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaṇiṭṭhagāmī. Ayaṃ sāriputta, pañcamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.  5. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaṇiṭṭhagāmī. Ayaṃ sāriputta, pañcamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā. 
  
-1. Keci  [PTS 2.] Saupādisesaṃ  machasaṃ, sīmu. \\ +1. Keci  [PTS 2.] Saupādisesaṃ  machasaṃ, sīmu.
-3. Na paripūrakāri, sīmu. 4. Na paripūrakārī, sīmu. +
  
-<span bjt_page #bjt.414>[BJT page 414]</span>  +3. Na paripūrakāri, sīmu. 4. Na paripūrakārī, sīmu. <span bjt_page #bjt.414>[BJT page 414]</span>  
  
 6. Puna ca paraṃ sāriputta, idhekacco puggalo, sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī1. So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ sāriputta, chaṭṭho puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggati vinipātā.  6. Puna ca paraṃ sāriputta, idhekacco puggalo, sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī1. So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ sāriputta, chaṭṭho puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggati vinipātā. 
Line 6768: Line 6876:
 Ime kho sāriputta nava puggalā sopādisesā kālaṃ kurumānā parimuttā nirayā, parimuttā tiracchānayoniyā, parimuttā pettivisayā, parimuttā apāyaduggativinipātā. Na tāvāyaṃ sāriputta dhammapariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Taṃ kissa hetu: māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti, api <span pts_page #pts.382>[PTS page 382]</span> ca mayā sāriputta dhammapariyāyo pañhādhippāyena bhāsitoti.  Ime kho sāriputta nava puggalā sopādisesā kālaṃ kurumānā parimuttā nirayā, parimuttā tiracchānayoniyā, parimuttā pettivisayā, parimuttā apāyaduggativinipātā. Na tāvāyaṃ sāriputta dhammapariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Taṃ kissa hetu: māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti, api <span pts_page #pts.382>[PTS page 382]</span> ca mayā sāriputta dhammapariyāyo pañhādhippāyena bhāsitoti. 
  
-1. Na paripūrakārī, sīmu. +1. Na paripūrakārī, sīmu. <span bjt_page #bjt.416>[BJT page 416]</span>  
  
-<span bjt_page #bjt.416>[BJT page 416]</span>  +==== (3Mahākoṭṭhita suttaṃ) ====
  
-9. 1. 2. 3\\ +<span para #para_9.1.2.3>[9.1.2.3]</span> 
-Mahākoṭṭhita sutta+ 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Atha kho āyasmā mahākoṭṭhito1 yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: Atha kho āyasmā mahākoṭṭhito1 yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:
  
Line 6788: Line 6896:
 Kinnukho kinnu kho āvuso sāriputta yaṃ kammaṃ paripakkavedaniyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso. Kinnukho kinnu kho āvuso sāriputta yaṃ kammaṃ paripakkavedaniyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
  
-Kimpana āvuso sāriputta yaṃ kammaṃ aparipakkavedaniyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso. \\ +Kimpana āvuso sāriputta yaṃ kammaṃ aparipakkavedaniyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
-Kinnu kho āvuso sāriputta yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso. \\ +
-1. Mahākoṭṭhiko  machasaṃ, 2. Dukkhavedanīyaṃ  machasaṃ+
  
-<span bjt_page #bjt.418>[BJT page 418]</span>  +Kinnu kho āvuso sāriputta yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso. 
 + 
 +1. Mahākoṭṭhiko  machasaṃ, 2. Dukkhavedanīyaṃ  machasaṃ <span bjt_page #bjt.418>[BJT page 418]</span>  
  
 Kimpanāvuso sāriputta, <span pts_page #pts.383>[PTS page 383]</span> yaṃ kammaṃ appa vedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.  Kimpanāvuso sāriputta, <span pts_page #pts.383>[PTS page 383]</span> yaṃ kammaṃ appa vedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso. 
Line 6810: Line 6918:
 Kinnu kho āvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ <span pts_page #pts.384>[PTS page 384]</span> vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.  Kinnu kho āvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ <span pts_page #pts.384>[PTS page 384]</span> vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi. 
  
-1. Dukkhavedanīyaṃ, machasaṃ +1. Dukkhavedanīyaṃ, machasaṃ <span bjt_page #bjt.420>[BJT page 420]</span>  
- +
-<span bjt_page #bjt.420>[BJT page 420]</span>  +
  
 Kinnu kho āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.  Kinnu kho āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi. 
Line 6826: Line 6932:
 Kimpanassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti? Kimpanassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti?
  
-Idaṃ dukkhanti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ <span pts_page #pts.385>[PTS page 385]</span> dukkhasamudayoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. \\ +Idaṃ dukkhanti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ <span pts_page #pts.385>[PTS page 385]</span> dukkhasamudayoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. 
-Ayaṃ dukkhanirodhoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ dukkhanirodhagāminīpaṭipadāti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. \\+ 
 +Ayaṃ dukkhanirodhoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ dukkhanirodhagāminīpaṭipadāti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. 
 Idaṃ khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.  Idaṃ khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. 
  
-1. Yaṃ khvassa āvuso machasaṃ+1. Yaṃ khvassa āvuso machasaṃ <span bjt_page #bjt.422>[BJT page 422]</span>  
  
-<span bjt_page #bjt.422>[BJT page 422]</span>  +==== (4Samiddhi suttaṃ) ====
  
-9. 1. 2. 4\\ +<span para #para_9.1.2.4>[9.1.2.4]</span> 
-Samiddhi sutta+ 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Atha kho āyasmā samiddhi yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhiṃ āyasmā sāriputto etadavoca: Atha kho āyasmā samiddhi yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhiṃ āyasmā sāriputto etadavoca:
  
Line 6860: Line 6968:
 Kimārammaṇā samiddhi, purisassa saṅkappavitakkā uppajjantīti? Iti puṭṭho samāno nāmarūpārammaṇā bhanteti vadesi.  Kimārammaṇā samiddhi, purisassa saṅkappavitakkā uppajjantīti? Iti puṭṭho samāno nāmarūpārammaṇā bhanteti vadesi. 
  
-Te pana samiddhi, kva nānattaṃ gacchantīti iti <span pts_page #pts.386>[PTS page 386]</span> puṭṭho samāno dhātusu bhanteti vadesi.  +Te pana samiddhi, kva nānattaṃ gacchantīti iti <span pts_page #pts.386>[PTS page 386]</span> puṭṭho samāno dhātusu bhanteti vadesi. <span bjt_page #bjt.424>[BJT page 424]</span>  
- +
-<span bjt_page #bjt.424>[BJT page 424]</span>  +
  
 Te pana samiddhi, kiṃsamudayāti iti puṭṭho samāno phassasamudayā bhanteti vadesi.  Te pana samiddhi, kiṃsamudayāti iti puṭṭho samāno phassasamudayā bhanteti vadesi. 
Line 6880: Line 6986:
 Sādhu sādhu samiddhi, sādhu kho tvaṃ samiddhi, pañhaṃ puṭṭho vissajjesi. Tena ca mā maññīti.  Sādhu sādhu samiddhi, sādhu kho tvaṃ samiddhi, pañhaṃ puṭṭho vissajjesi. Tena ca mā maññīti. 
  
-91. 2. 5\\ +==== (5. Gaṇḍopama suttaṃ) ====
-Gaṇḍopama suttaṃ\\ +
-(Sāvatthinidānaṃ)+
  
-Seyyathāpi bhikkhave, gaṇḍo anekavassagaṇiko tassassu nava vaṇamukhāni nava abhedanamukhāni, tato yaṃ kiñci pagghareyya asuciññeva pagghareyya, duggandhañceva pagghareyya, jegucchiyaññeva pagghareyyaYaṃ kiñci pasaveyya asuciññeva pasaveyya, duggandhaññeva pasaveyya, jegucchiyaññeva pasaveyya+<span para #para_9.1.2.5>[9.1.2.5]</span>
  
-<span bjt_page #bjt.426>[BJT page 426]</span>  +(Sāvatthinidānaṃ) 
 + 
 +Seyyathāpi bhikkhave, gaṇḍo anekavassagaṇiko tassassu nava vaṇamukhāni nava abhedanamukhāni, tato yaṃ kiñci pagghareyya asuciññeva pagghareyya, duggandhañceva pagghareyya, jegucchiyaññeva pagghareyya. Yaṃ kiñci pasaveyya asuciññeva pasaveyya, duggandhaññeva pasaveyya, jegucchiyaññeva pasaveyya. <span bjt_page #bjt.426>[BJT page 426]</span>  
  
 'Gaṇḍo' ti kho bhikkhave, imasseva cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsupacayassa aniccucchādanaparimaddana bhedana viddhaṃsanadhammassa tassa nava vanamukhāni, nava abhedanamukhāni, tato yaṃ kiñci paggharati asuciññeva paggharati, duggandhaññeva paggharati, jegucchiyaññeva <span pts_page #pts.387>[PTS page 387]</span> paggharati. Yaṃ kiñci pasavati asuciññeva pasavati, duggandhaññeva pasavati, jegucchiyaññeva pasavati. Tasmātiha bhikkhave imasmiṃ kāye nibbindathāti.  'Gaṇḍo' ti kho bhikkhave, imasseva cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsupacayassa aniccucchādanaparimaddana bhedana viddhaṃsanadhammassa tassa nava vanamukhāni, nava abhedanamukhāni, tato yaṃ kiñci paggharati asuciññeva paggharati, duggandhaññeva paggharati, jegucchiyaññeva <span pts_page #pts.387>[PTS page 387]</span> paggharati. Yaṃ kiñci pasavati asuciññeva pasavati, duggandhaññeva pasavati, jegucchiyaññeva pasavati. Tasmātiha bhikkhave imasmiṃ kāye nibbindathāti. 
  
-9. 1. 2. 6\\ +==== (6. Saññā suttaṃ) ==== 
-Saññā suttaṃ+ 
 +<span para #para_9.1.2.6>[9.1.2.6]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6901: Line 7008:
 ) )
  
-9. 1. 2. 7\\ +==== (7. Kulopagamana suttaṃ) ==== 
-Kulopagamana suttaṃ\\+ 
 +<span para #para_9.1.2.7>[9.1.2.7]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 6909: Line 7018:
 Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa parigūhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammasavaṇāya, bhāsitassa na rasīyanti. Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.  Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa parigūhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammasavaṇāya, bhāsitassa na rasīyanti. Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. 
  
-1. Nisīdituṃ  machasaṃ +1. Nisīdituṃ  machasaṃ <span bjt_page #bjt.428>[BJT page 428]</span>  
- +
-<span bjt_page #bjt.428>[BJT page 428]</span>  +
  
 Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi: Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi:
Line 6919: Line 7026:
 Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti.  Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti. 
  
-9. 1. 2. 8\\ +==== (8. Navaṅguposatha suttaṃ) ==== 
-Navaṅguposatha suttaṃ\\+ 
 +<span para #para_9.1.2.8>[9.1.2.8]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Navahaṅgehi samannāgato1 bhikkhave uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro: Navahaṅgehi samannāgato1 bhikkhave uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
  
-1. Idha bhikkhave, ariyasāvako iti paṭisañcikkhati. \\ +1. Idha bhikkhave, ariyasāvako iti paṭisañcikkhati. 
-"Yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī2 viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imānāpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā paṭhamenaṅgena samannāgato hoti. \\ + 
-2. "Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā dutiyenaṅgena samannāgato hoti. \\ +"Yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī2 viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imānāpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā paṭhamenaṅgena samannāgato hoti. 
-. 2\\ + 
-1. Navahi bhikkhave aṅgehi samannāgato  machasaṃ\\ +2. "Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā dutiyenaṅgena samannāgato hoti. 
-2. Sabbapāṇabhūtahitānukampino  machasaṃ+ 
 +. 2 
 + 
 +1. Navahi bhikkhave aṅgehi samannāgato  machasaṃ
  
-<span bjt_page #bjt.430>[BJT page 430]</span>  +2. Sabbapāṇabhūtahitānukampino  machasaṃ <span bjt_page #bjt.430>[BJT page 430]</span>  
  
 3. "Yāvajīvaṃ <span pts_page #pts.389>[PTS page 389]</span> arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā tatiyenaṅgena samannāgato hoti.  3. "Yāvajīvaṃ <span pts_page #pts.389>[PTS page 389]</span> arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā tatiyenaṅgena samannāgato hoti. 
Line 6948: Line 7060:
 9. Idha bhikkhave, ariyasāvako mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ disaṃ pharitvā viharati tathā tatiyaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Iminā navamenaṅgena samannāgato hoti.  9. Idha bhikkhave, ariyasāvako mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ disaṃ pharitvā viharati tathā tatiyaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Iminā navamenaṅgena samannāgato hoti. 
  
-Evaṃ upavuttho kho bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. +Evaṃ upavuttho kho bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. <span bjt_page #bjt.432>[BJT page 432]</span>  
  
-<span bjt_page #bjt.432>[BJT page 432]</span>  +==== (9Devatā suttaṃ) ====
  
-9. 1. 2. 9\\ +<span para #para_9.1.2.9>[9.1.2.9]</span>
-Devatā suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 6975: Line 7086:
 Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā ecadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, ānasañca adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasoto dhammaṃ suṇimha, sutvā dhammaṃ dhārayimha, dhatānaṃ 11 dhammānaṃ atthaṃ upaparikkhimha no ca atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti. Ti.  Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā ecadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, ānasañca adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasoto dhammaṃ suṇimha, sutvā dhammaṃ dhārayimha, dhatānaṃ 11 dhammānaṃ atthaṃ upaparikkhimha no ca atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti. Ti. 
  
-1. Imañca  machasaṃ 6. Āsanaṃ adamha  machasaṃ\\ +1. Imañca  machasaṃ 6. Āsanaṃ adamha  machasaṃ
-2. Te mayaṃ:  machasaṃ 7. Upanisidimha ca  syā\\ +
-3. Paccānutāpiniyo  machasaṃ 8. Ohitasotā ca  machasaṃ\\ +
-4. Pavuṭṭhimaha ca abhivādimha ca  syā 9. Sutvā ca  machasaṃ\\ +
-5. No ca tesaṃ  machasaṃ 10. Dhātānaṃ  machasaṃ\\ +
-11. Dhātānañca  machasaṃ+
  
-<span bjt_page #bjt.434>[BJT page 434]</span>  +2. Te mayaṃ:  machasaṃ 7. Upanisidimha ca  syā 
 + 
 +3. Paccānutāpiniyo  machasaṃ 8. Ohitasotā ca  machasaṃ 
 + 
 +4. Pavuṭṭhimaha ca abhivādimha ca  syā 9. Sutvā ca  machasaṃ 
 + 
 +5. No ca tesaṃ  machasaṃ 10. Dhātānaṃ  machasaṃ 
 + 
 +11. Dhātānañca  machasaṃ <span bjt_page #bjt.434>[BJT page 434]</span>   
 + 
 +Aparāpi maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ:
  
-Aparāpi maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ:\\ 
 "Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante, paccuṭṭhimha, abhivādimha, āsanaṃ adamha, yathāsatti <span pts_page #pts.392>[PTS page 392]</span> yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhatānañca dhammānaṃ atthaṃ upaparikkhimha. Atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante, paripuṇṇakammantā avippaṭisāriniyo apacchānutāpiniyo paṇītaṃ kāyaṃ upapannā" ti.  "Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante, paccuṭṭhimha, abhivādimha, āsanaṃ adamha, yathāsatti <span pts_page #pts.392>[PTS page 392]</span> yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhatānañca dhammānaṃ atthaṃ upaparikkhimha. Atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante, paripuṇṇakammantā avippaṭisāriniyo apacchānutāpiniyo paṇītaṃ kāyaṃ upapannā" ti. 
  
 Etāni bhikkhave, rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, seyyathāpi tā purimikā devatāti.  Etāni bhikkhave, rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, seyyathāpi tā purimikā devatāti. 
  
-9. 1. 2. 10\\+9. 1. 2. 10 
 Velāma suttaṃ Velāma suttaṃ
  
 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
  
-Api nu te gahapati, kule dānaṃ dīyatīti? Dīyati me bhante, kule dānaṃ, tañca kho lūkhaṃ kaṇākaṃ bilaṅgadutiyanti. \\ +Api nu te gahapati, kule dānaṃ dīyatīti? Dīyati me bhante, kule dānaṃ, tañca kho lūkhaṃ kaṇākaṃ bilaṅgadutiyanti.
-Lūkhañcepi1 gahapati, dānaṃ deti paṇītaṃ vā, tañca asakkaccaṃ deti. Avintīkatvā2 deti, apaviddhaṃ3 deti, anāgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṃ namati, na uḷārāya vatthabhogāya cittaṃ namati, na uḷārāya yānabhogāya cittaṃ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti <span pts_page #pts.393>[PTS page 393]</span> puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti, na sotaṃ odāhanti, na aññā cittaṃ upaṭṭhapenti. Taṃ kissahetu: evaṃ hetaṃ4 gahapati, hoti asakkaccakatānaṃ5 kammānaṃ vipāko. \\ +
-1. Lukhaṃ cāpi  syā\\ +
-2. Apacittiṃ katvā  syā. Acittikatvā: [PTS]\\ +
-3. Apaviṭṭhaṃ  syā\\ +
-4. Evañetaṃ  syā\\ +
-5. Asakkaccaṃ katānaṃ  machasaṃ+
  
-<span bjt_page #bjt.436>[BJT page 436]</span>  +Lūkhañcepi1 gahapati, dānaṃ deti paṇītaṃ vā, tañca asakkaccaṃ deti. Avintīkatvā2 deti, apaviddhaṃ3 deti, anāgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṃ namati, na uḷārāya vatthabhogāya cittaṃ namati, na uḷārāya yānabhogāya cittaṃ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti <span pts_page #pts.393>[PTS page 393]</span> puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti, na sotaṃ odāhanti, na aññā cittaṃ upaṭṭhapenti. Taṃ kissahetu: evaṃ hetaṃ4 gahapati, hoti asakkaccakatānaṃ5 kammānaṃ vipāko. 
 + 
 +1. Lukhaṃ cāpi  syā 
 + 
 +2. Apacittiṃ katvā  syā. Acittikatvā: [PTS] 
 + 
 +3. Apaviṭṭhaṃ  syā 
 + 
 +4. Evañetaṃ  syā 
 + 
 +5. Asakkaccaṃ katānaṃ  machasaṃ <span bjt_page #bjt.436>[BJT page 436]</span>  
  
 Lūkhañcepi gahapati, dānaṃ deti paṇītaṃ vā, tañca sakkaccaṃ deti. Cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṃ namati. Uḷārāya vatthabhogāya cittaṃ namati. Uḷārāya yānabhogāya cittaṃ namati. Uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi sussūsanti sotaṃ odahanti, aññāya cittaṃ upaṭṭhapenti. Taṃ kissa hetu: evaṃ hetaṃ gahapati, hoti sakkaccakatānaṃ1 kammānaṃ vipāko.  Lūkhañcepi gahapati, dānaṃ deti paṇītaṃ vā, tañca sakkaccaṃ deti. Cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṃ namati. Uḷārāya vatthabhogāya cittaṃ namati. Uḷārāya yānabhogāya cittaṃ namati. Uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi sussūsanti sotaṃ odahanti, aññāya cittaṃ upaṭṭhapenti. Taṃ kissa hetu: evaṃ hetaṃ gahapati, hoti sakkaccakatānaṃ1 kammānaṃ vipāko. 
Line 7012: Line 7132:
 Tasmiṃ kho pana gahapati, dāne na koci dakkhiṇeyyo ahosi. Na taṃ koci dakkhiṇaṃ visodheti. Yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ dīṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ.  Tasmiṃ kho pana gahapati, dāne na koci dakkhiṇeyyo ahosi. Na taṃ koci dakkhiṇaṃ visodheti. Yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ dīṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ. 
  
-1. Sakkaccaṃ katānaṃ  machasaṃ\\ +1. Sakkaccaṃ katānaṃ  machasaṃ 
-2. Hemajālappaṭicchannāni  machasaṃ\\ + 
-3. Dukulasandhanāni  machasaṃ. Dukulasaṇḍanāni; syā  dukulasanthanāni  [PTS]\\ +2. Hemajālappaṭicchannāni  machasaṃ 
-4. Āmuttamaṇikuṇḍalāyo: sīmu, machasaṃ\\ + 
-5. Kadalimigapavarapaccattharaṇāni  machasaṃ\\ +3. Dukulasandhanāni  machasaṃ. Dukulasaṇḍanāni; syā  dukulasanthanāni  [PTS] 
-6. Vissandati; sīmu  [PTS]+ 
 +4. Āmuttamaṇikuṇḍalāyo: sīmu, machasaṃ 
 + 
 +5. Kadalimigapavarapaccattharaṇāni  machasaṃ 
 + 
 +6. Vissandati; sīmu  [PTS] <span bjt_page #bjt.438>[BJT page 438]</span>
  
-<span bjt_page #bjt.438>[BJT page 438]</span>  \\ 
 Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca ekaṃ diṭṭhisampannaṃ bhojeyya, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.  Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca ekaṃ diṭṭhisampannaṃ bhojeyya, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, idaṃ tato mahapphalataraṃ. 
  
Line 7054: Line 7178:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Nādo1 sa upādiseso ca koṭṭhitena samiddhinā\\+Nādo1 sa upādiseso ca koṭṭhitena samiddhinā 
 Gaṇḍasaññā tulaṃ mettā devatā velāmenacāti Gaṇḍasaññā tulaṃ mettā devatā velāmenacāti
  
-1. Sodheti  aṭṭhakathāyaṃ\\ +1. Sodheti  aṭṭhakathāyaṃ
-2. Buddhappamukhaṃ  machasaṃ\\ +
-3. Ganedhāhanamattampi  machasaṃ gadduhanamattampi  katthaci. +
  
-<span bjt_page #bjt.440>[BJT page 440]</span>  +2Buddhappamukhaṃ  machasaṃ
  
-3. Sattāvāsavaggo+3. Ganedhāhanamattampi  machasaṃ gadduhanamattampi  katthaci. <span bjt_page #bjt.440>[BJT page 440]</span>
  
-91. 3. 1\\ +===== 3Sattāvāsavaggo ===== 
-Ṭhāna suttaṃ+<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v03>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v03]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v03_att|att]]</span></div> 
 + 
 +==== (1. Ṭhāna suttaṃ) ==== 
 + 
 +<span para #para_9.1.3.1>[9.1.3.1]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-(Sāvatthinidānaṃ)\\ 
 Tīhi bhikkhave, ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhigaṇhanti1 jambudīpike ca manusse. Katamehi tīhi: Tīhi bhikkhave, ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhigaṇhanti1 jambudīpike ca manusse. Katamehi tīhi:
  
Line 7081: Line 7210:
 Sūrā, satimanto, idha brahmacariyavāso. Imehi kho bhikkhave, tīhi ṭhānehi jambudīpikā manussā uttarakuruke ca manusse adhigaṇhanti deve ca tāvatiṃseti.  Sūrā, satimanto, idha brahmacariyavāso. Imehi kho bhikkhave, tīhi ṭhānehi jambudīpikā manussā uttarakuruke ca manusse adhigaṇhanti deve ca tāvatiṃseti. 
  
-9. 1. 3. 2\\ +==== (2. Khaluṅka suttaṃ) ==== 
-Khaluṅka suttaṃ+ 
 +<span para #para_9.1.3.2>[9.1.3.2]</span>
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 7088: Line 7218:
 Tayo <span pts_page #pts.397>[PTS page 397]</span> ca bhikkhave, assakhaluṅke desissāmi tayo ca purisakhaluṅke, tayo ca assasadasse2 tayo ca purisasadasse3 tayo ca bhadre assājānīye tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.  Tayo <span pts_page #pts.397>[PTS page 397]</span> ca bhikkhave, assakhaluṅke desissāmi tayo ca purisakhaluṅke, tayo ca assasadasse2 tayo ca purisasadasse3 tayo ca bhadre assājānīye tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
  
-1. Visesaguṇā  machasaṃ\\ +1. Visesaguṇā  machasaṃ 
-2. Assaparasse  machasaṃ\\ + 
-3. Purisaparasse  machasaṃ\\ +2. Assaparasse  machasaṃ 
-4. Bhadde  machasaṃ+ 
 +3. Purisaparasse  machasaṃ 
 + 
 +4. Bhadde  machasaṃ <span bjt_page #bjt.442>[BJT page 442]</span>  
  
-<span bjt_page #bjt.442>[BJT page 442]</span>  +Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
  
-Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:\\ 
 Katame ca bhikkhave, tayo assakhaluṅkā: Katame ca bhikkhave, tayo assakhaluṅkā:
  
Line 7112: Line 7244:
 Kathañca bhikkhave, purisakhaluṅko, javasampanno hoti na vaṇṇasampanno, na ārohapariṇāha sampanno: Kathañca bhikkhave, purisakhaluṅko, javasampanno hoti na vaṇṇasampanno, na ārohapariṇāha sampanno:
  
-Idha bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho' ti yathābhūtaṃ pajānāti 'ayaṃ dukkhanirodhagāminī paṭipadā' ti yathābhūtaṃ pajānāti. Idamassa <span pts_page #pts.398>[PTS page 398]</span> javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti, idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaluṅko javasampanno hoti na vaṇṇasampanno, na ārohapariṇāha sampanno. \\ +Idha bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho' ti yathābhūtaṃ pajānāti 'ayaṃ dukkhanirodhagāminī paṭipadā' ti yathābhūtaṃ pajānāti. Idamassa <span pts_page #pts.398>[PTS page 398]</span> javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti, idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaluṅko javasampanno hoti na vaṇṇasampanno, na ārohapariṇāha sampanno. <span bjt_page #bjt.444>[BJT page 444]</span>  
-<span bjt_page #bjt.444>[BJT page 444]</span>  +
  
 Kathañca bhikkhave, purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāha sampanno: Kathañca bhikkhave, purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāha sampanno:
Line 7137: Line 7268:
 Idha pana bhikkhave, ekacco purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāha sampanno ca.  Idha pana bhikkhave, ekacco purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāha sampanno ca. 
  
-1. Assaparassā  machasaṃ +1. Assaparassā  machasaṃ <span bjt_page #bjt.446>[BJT page 446]</span>  
- +
-<span bjt_page #bjt.446>[BJT page 446]</span>  +
  
 Kathañca bhikkhave, purisasadasso javasampanno hotā na vaṇṇasampanno, na ārohapariṇāha sampanenā:  Kathañca bhikkhave, purisasadasso javasampanno hotā na vaṇṇasampanno, na ārohapariṇāha sampanenā: 
Line 7145: Line 7274:
 Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti, idamassa vaṇṇasmaṃ vadāmi. Na lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno, na ārohapariṇāhasampanno.  Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti, idamassa vaṇṇasmaṃ vadāmi. Na lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno, na ārohapariṇāhasampanno. 
  
-Kathañca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca . Na ārohapariṇāhasampanno.\\+Kathañca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca . Na ārohapariṇāhasampanno. 
 Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.
  
Line 7180: Line 7310:
 Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi.  Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. 
  
-Evaṃ kho bhikkhave, bhadro purisajānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāha sampanno ca. Ime kho bhikkhave, tayo bhadrā purisājānīyāti. \\ +Evaṃ kho bhikkhave, bhadro purisajānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāha sampanno ca. Ime kho bhikkhave, tayo bhadrā purisājānīyāti. <span bjt_page #bjt.448>[BJT page 448]</span>  
-<span bjt_page #bjt.448>[BJT page 448]</span>  +
  
-9. 1. 3. 3\\ +==== (3. Taṇhāmūlaka suttaṃ) ==== 
-Taṇhāmūlaka suttaṃ+ 
 +<span para #para_9.1.3.3>[9.1.3.3]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-(Sāvatthinidānaṃ)\\ 
 Nava bhikkhave, taṇhāmūlake dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhante ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Nava bhikkhave, taṇhāmūlake dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhante ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
  
 Katame ca bhikkhave, nava taṇhāmūlakā dhammā? Taṇhaṃ paṭicca pariyesanā. Pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānasatthādāna1 <span pts_page #pts.401>[PTS page 401]</span> kalaha viggaha vivādā2 tuvaṃtuvapesuññamusāvādā aneke pāpakā akusalā dhammā samabhavanti. Ime kho bhikkhave, nava taṇhāmūlakā dhammāti.  Katame ca bhikkhave, nava taṇhāmūlakā dhammā? Taṇhaṃ paṭicca pariyesanā. Pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānasatthādāna1 <span pts_page #pts.401>[PTS page 401]</span> kalaha viggaha vivādā2 tuvaṃtuvapesuññamusāvādā aneke pāpakā akusalā dhammā samabhavanti. Ime kho bhikkhave, nava taṇhāmūlakā dhammāti. 
  
-9. 1. 3. 4\\ +==== (4. Sattāvāsa suttaṃ) ==== 
-Sattāvāsa sutta+ 
 +<span para #para_9.1.3.4>[9.1.3.4]</span> 
 + 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Nava ime bhikkhave, sattāvāsā. Katame nava: Nava ime bhikkhave, sattāvāsā. Katame nava:
  
Line 7205: Line 7338:
 4. Santi bhikkhave, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.  4. Santi bhikkhave, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso. 
  
-1. Daṇḍādānaṃ satthādānaṃ  machasaṃ\\ +1. Daṇḍādānaṃ satthādānaṃ  machasaṃ
-2. Kālahaviggaha vivāda  machasaṃ+
  
-<span bjt_page #bjt.450>[BJT page 450]</span>  +2. Kālahaviggaha vivāda  machasaṃ <span bjt_page #bjt.450>[BJT page 450]</span>  
  
 5. Santi bhikkhave sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.  5. Santi bhikkhave sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso. 
Line 7222: Line 7354:
 Ime kho bhikkhave nava sattāvāsāti.  Ime kho bhikkhave nava sattāvāsāti. 
  
-9. 1. 3. 5\\ +==== (5. Paññāparicita suttaṃ) ==== 
-Paññāparicita sutta+ 
 +<span para #para_9.1.3.5>[9.1.3.5]</span> 
 + 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Yato <span pts_page #pts.402>[PTS page 402]</span> kho bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhave, bhikkhuno kallaṃ vacanāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī ti.  Yato <span pts_page #pts.402>[PTS page 402]</span> kho bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhave, bhikkhuno kallaṃ vacanāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī ti. 
  
 Kathañca bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti. Vītarāgaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. Vītadosaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti, vītamohaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. Asārāgadhammaṃ1 me cittanti paññāya cittaṃ suparicitaṃ hoti. Asandosadhammaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti.  Kathañca bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti. Vītarāgaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. Vītadosaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti, vītamohaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. Asārāgadhammaṃ1 me cittanti paññāya cittaṃ suparicitaṃ hoti. Asandosadhammaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. 
  
-1. Asarāga dhammaṃ  machasaṃ +1. Asarāga dhammaṃ  machasaṃ <span bjt_page #bjt.452>[BJT page 452]</span>  
- +
-<span bjt_page #bjt.452>[BJT page 452]</span>  +
  
 Asammohadhammaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti anāvattidhammaṃ me cittaṃ kāmabhavāyāti paññāya cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ rūpabhavāyāti paññāya cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ arūpabhavāyāti paññāya cittaṃ suparicitaṃ hoti.  Asammohadhammaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti anāvattidhammaṃ me cittaṃ kāmabhavāyāti paññāya cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ rūpabhavāyāti paññāya cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ arūpabhavāyāti paññāya cittaṃ suparicitaṃ hoti. 
Line 7238: Line 7370:
 Yato kho bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhave bhikkhuno kallaṃ vacanāya khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmīti.  Yato kho bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhave bhikkhuno kallaṃ vacanāya khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmīti. 
  
-9. 1. 3. 6\\ +==== (6Silāyūpopama suttaṃ) ==== 
-Silāyūpopama suttaṃ+ 
 +<span para #para_9.1.3.6>[9.1.3.6]</span>
  
 Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca candikāputto1 rājagahe viharani2 veḷuvane kalandakanivāpe. Tatra kho āyasmā candikāputto bhikkhū āmantesi: āvuso bhikkhavoti, āvusoti kho te bhikkhū āyasmato candikāputtassa paccassosuṃ. Āyasmā candikāputto etadavoca: "devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato ca3 kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti4 tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya <span pts_page #pts.403>[PTS page 403]</span> ']khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.  Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca candikāputto1 rājagahe viharani2 veḷuvane kalandakanivāpe. Tatra kho āyasmā candikāputto bhikkhū āmantesi: āvuso bhikkhavoti, āvusoti kho te bhikkhū āyasmato candikāputtassa paccassosuṃ. Āyasmā candikāputto etadavoca: "devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato ca3 kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti4 tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya <span pts_page #pts.403>[PTS page 403]</span> ']khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. 
Line 7245: Line 7378:
 Atha kho5 āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca: "na kho āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti:" yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti3 tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti. Evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti: 'yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti.  Atha kho5 āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca: "na kho āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti:" yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti3 tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti. Evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti: 'yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti. 
  
-1. Chandikāputto  sī 1. \\ +1. Chandikāputto  sī 1.
-2. Viharati  machasaṃ\\ +
-3. Yato kho  machasaṃ\\ +
-4. Cetasā vitaṃ hoti  machasaṃ\\ +
-5. Evaṃ vutte  machasaṃ+
  
-<span bjt_page #bjt.454>[BJT page 454]</span>  +2. Viharati  machasaṃ 
 + 
 +3. Yato kho  machasaṃ 
 + 
 +4. Cetasā vitaṃ hoti  machasaṃ 
 + 
 +5. Evaṃ vutte  machasaṃ <span bjt_page #bjt.454>[BJT page 454]</span>  
  
 Dutiyampi kho āyasmā candikāputto bhikkhū āmantesi: devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ' brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti.  Dutiyampi kho āyasmā candikāputto bhikkhū āmantesi: devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ' brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti. 
Line 7263: Line 7398:
 Kathañca āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti: vītarāgaṃ <span pts_page #pts.404>[PTS page 404]</span> me cittanti cetasā cittaṃ suparicitaṃ hoti. Vītadosaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti. Vītamohaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti. Asārāgadhammaṃ me cittanti1. Cetasā cittaṃ suparicitaṃ hoti. Asandosadhammaṃ me cittanti2 cetasā cittaṃ suparicitaṃ hoti. Asammohadhammaṃ me cittanti3 cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ kāmabhavāyāti cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ rūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ arūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti.  Kathañca āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti: vītarāgaṃ <span pts_page #pts.404>[PTS page 404]</span> me cittanti cetasā cittaṃ suparicitaṃ hoti. Vītadosaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti. Vītamohaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti. Asārāgadhammaṃ me cittanti1. Cetasā cittaṃ suparicitaṃ hoti. Asandosadhammaṃ me cittanti2 cetasā cittaṃ suparicitaṃ hoti. Asammohadhammaṃ me cittanti3 cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ kāmabhavāyāti cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ rūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ arūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti. 
  
-1. Asarāgadhammaṃ me cittanti, machasaṃ\\ +1. Asarāgadhammaṃ me cittanti, machasaṃ
-2. Asadosa dhammaṃ me cittanti, machasaṃ\\ +
-3. Asamoha dhammaṃ me cittanti, machasaṃ+
  
-<span bjt_page #bjt.456>[BJT page 456]</span>  +2. Asadosa dhammaṃ me cittanti, machasaṃ 
 + 
 +3. Asamoha dhammaṃ me cittanti, machasaṃ <span bjt_page #bjt.456>[BJT page 456]</span>   
 + 
 +Evaṃ sammā vimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati.
  
-Evaṃ sammā vimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati. \\ 
 Bhusā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. 2 Bhusā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. 2
  
Line 7276: Line 7412:
 Evameva kho āvuso evaṃ sammā vimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati. Bhusā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Evameva kho āvuso evaṃ sammā vimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati. Bhusā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.
  
-91. 3. 7\\ +==== (7. Paṭhamaverabhaya suttaṃ) ====
-Paṭhamaverabhaya suttaṃ+
  
-(Sāvatthinidānaṃ)\\ +<span para #para_9.1.3.7>[9.1.3.7]</span> 
-Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:+ 
 +(Sāvatthinidānaṃ) 
 + 
 +Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: <span bjt_page #bjt.458>[BJT page 458]</span>
  
-<span bjt_page #bjt.458>[BJT page 458]</span>  \\ 
 Yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catūhi ca sotāpattiyaṅgehi samannāgato hoti. So ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano1  Yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catūhi ca sotāpattiyaṅgehi samannāgato hoti. So ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano1 
  
Line 7303: Line 7440:
 7. Dhamme aveccappasādena samannāgato hoti. 'Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī' ti.  7. Dhamme aveccappasādena samannāgato hoti. 'Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī' ti. 
  
-1. Parāyaṇoti  machasaṃ +1. Parāyaṇoti  machasaṃ <span bjt_page #bjt.460>[BJT page 460]</span>  
- +
-<span bjt_page #bjt.460>[BJT page 460]</span>  +
  
 8. Saṅghe aveccappasādena samannāgato hoti. 'Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno <span pts_page #pts.407>[PTS page 407]</span> bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.  8. Saṅghe aveccappasādena samannāgato hoti. 'Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno <span pts_page #pts.407>[PTS page 407]</span> bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. 
Line 7313: Line 7448:
 Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.  Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. 
  
-9. 1. 3. 8\\ +==== (8. Dutiyaverabhaya suttaṃ) ==== 
-Dutiyaverabhaya suttaṃ\\+ 
 +<span para #para_9.1.3.8>[9.1.3.8]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 7339: Line 7476:
 8. Saṅghe aveccappasādena samannāgato hoti. 'Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.  8. Saṅghe aveccappasādena samannāgato hoti. 'Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. 
  
-9. Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. +9. Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. <span bjt_page #bjt.462>[BJT page 462]</span>   
 + 
 +Yato <span pts_page #pts.408>[PTS page 408]</span> kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. <span bjt_page #bjt.462>[BJT page 462]</span>   
 + 
 +==== (9. Āghātavatthu suttaṃ) ==== 
 + 
 +<span para #para_9.1.3.9>[9.1.3.9]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-<span bjt_page #bjt.462>[BJT page 462]</span>  +Nava imāni bhikkhave āghātavatthūni, katamāni nava:
  
-Yato <span pts_page #pts.408>[PTS page 408]</span> kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni hontiimehi catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti+Anatthaṃ me acarīti āghātaṃ bandhati. Anatthaṃ me caratīti āghātaṃ bandhatianatthaṃ me carissatīti āghātaṃ bandhati.
  
-<span bjt_page #bjt.462>[BJT page 462]</span>  +Piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati. Piyassa me manāpassa anatthaṃ caratīti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ carissatīti āghātaṃ bandhati.
  
-9. 1. 3. 9\\ 
-Āghātavatthu suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
-Nava imāni bhikkhave āghātavatthūni, katamāni nava:\\ 
-Anatthaṃ me acarīti āghātaṃ bandhati. Anatthaṃ me caratīti āghātaṃ bandhati, anatthaṃ me carissatīti āghātaṃ bandhati. \\ 
-Piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati. Piyassa me manāpassa anatthaṃ caratīti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ carissatīti āghātaṃ bandhati. \\ 
 Appiyassa me amanāpassa atthaṃ acarīti āghātaṃ bandhati. Appiyassa me amanāpassa atthaṃ caratīti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ carissatīti āghātaṃ bandhati. Imāni kho bhikkhave nava āghātavatthūnīti.  Appiyassa me amanāpassa atthaṃ acarīti āghātaṃ bandhati. Appiyassa me amanāpassa atthaṃ caratīti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ carissatīti āghātaṃ bandhati. Imāni kho bhikkhave nava āghātavatthūnīti. 
  
-9. 1. 3. 10\\ +9. 1. 3. 10
-Āghātapaṭivinaya suttaṃ\\ +
-(Sāvatthinidānaṃ)\\ +
-Nava ime bhikkhave āghāta paṭivinayā, katame nava:\\ +
-Anatthaṃ me acari taṃ kutettha labbhāti āghātaṃ paṭivineti, anatthaṃ me carati taṃ kutettha labbhāti āghātaṃ paṭivineti, anatthaṃ me carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. \\ +
-Piyassa me manāpassa anatthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ <span pts_page #pts.409>[PTS page 409]</span> carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. \\ +
-Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati. Taṃ kutettha labbhāti, āghātaṃ paṭivineti, ime kho bhikkhave nava āghātapaṭivinayāti. +
  
-<span bjt_page #bjt.464>[BJT page 464]</span>  +Āghātapaṭivinaya suttaṃ 
 + 
 +(Sāvatthinidānaṃ) 
 + 
 +Nava ime bhikkhave āghāta paṭivinayā, katame nava: 
 + 
 +Anatthaṃ me acari taṃ kutettha labbhāti āghātaṃ paṭivineti, anatthaṃ me carati taṃ kutettha labbhāti āghātaṃ paṭivineti, anatthaṃ me carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. 
 + 
 +Piyassa me manāpassa anatthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ <span pts_page #pts.409>[PTS page 409]</span> carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. 
 + 
 +Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati. Taṃ kutettha labbhāti, āghātaṃ paṭivineti, ime kho bhikkhave nava āghātapaṭivinayāti. <span bjt_page #bjt.464>[BJT page 464]</span>   
 + 
 +9. 1. 3. 11 
 + 
 +Anupubbanirodha suttaṃ 
 + 
 +(Sāvatthinidānaṃ) 
 + 
 +Nava ime bhikkhave anupubbanirodhā, katame nava
  
-9. 1. 3. 11\\ 
-Anupubbanirodha suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
-Nava ime bhikkhave anupubbanirodhā, katame nava\\ 
 Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana saññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitaṃ nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho bhikkhave nava anupubbanirodhāti.  Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana saññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitaṃ nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho bhikkhave nava anupubbanirodhāti. 
  
-Sattāvāsavaggo tatiyo\\ +Sattāvāsavaggo tatiyo
-Tatruddānaṃ:\\ +
-Ṭhānabaluṅkā taṇhā ca sattapaññā sīlāyupo, \\ +
-Dve verā ca dve āghātāni, anupubbanirodhena cāti. +
  
-<span bjt_page #bjt.466>[BJT page 466]</span>  +Tatruddānaṃ: 
 + 
 +Ṭhānabaluṅkā taṇhā ca sattapaññā sīlāyupo, 
 + 
 +Dve verā ca dve āghātāni, anupubbanirodhena cāti. <span bjt_page #bjt.466>[BJT page 466]</span> 
 + 
 +===== 4. Mahāvaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v04>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v04]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v04_att|att]]</span></div> 
 + 
 +==== (1. Anupubbavihāra suttaṃ) ==== 
 + 
 +<span para #para_9.1.4.1>[9.1.4.1]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-4. Mahāvaggo\\ 
-9. 1. 4. 1\\ 
-Anupubbavihāra suttaṃ\\ 
-(Sāvatthinidānaṃ)\\ 
 Idha <span pts_page #pts.410>[PTS page 410]</span> bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idha <span pts_page #pts.410>[PTS page 410]</span> bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
  
 Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.  Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
  
-Ime kho bhikkhave, nava anupubba vihārāti. +Ime kho bhikkhave, nava anupubba vihārāti. <span bjt_page #bjt.468>[BJT page 468]</span>
  
-<span bjt_page #bjt.468>[BJT page 468]</span>  \\ +==== (2. Anupubbavihārasamāpatti suttaṃ) ==== 
-9. 1. 4. 2\\ + 
-Anupubbavihārasamāpatti sutta+<span para #para_9.1.4.2>[9.1.4.2]</span> 
 + 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Nava imā bhikkhave, anupubbavihārasamāpattiyo desessāmi. 1 Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Nava imā bhikkhave, anupubbavihārasamāpattiyo desessāmi. 1 Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
  
Line 7403: Line 7558:
 2. Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha vitakkavicārā nirujjhanti. Ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.  2. Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha vitakkavicārā nirujjhanti. Ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. 
  
-1. Desissāmi  sīmu. \\ +1. Desissāmi  sīmu.
-2. Tiṇṇa  sīmu. Machasaṃ+
  
-<span bjt_page #bjt.470>[BJT page 470]</span>  +2. Tiṇṇa  sīmu. Machasaṃ <span bjt_page #bjt.470>[BJT page 470]</span>   
 + 
 +3. Yattha piti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha pīti nirujjhati: ke ca pītiṃ nirodhetvā nirodhetvā viharantīti: ahametaṃ na jānāmi. Ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo:
  
-3. Yattha piti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha pīti nirujjhati: ke ca pītiṃ nirodhetvā nirodhetvā viharantīti: ahametaṃ na jānāmi. Ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: \\ 
 Idhāvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettha pīti nirujjhati, taṃ ca pītiṃ nirodhetvā nirodhetvā <span pts_page #pts.412>[PTS page 412]</span> viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.  Idhāvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettha pīti nirujjhati, taṃ ca pītiṃ nirodhetvā nirodhetvā <span pts_page #pts.412>[PTS page 412]</span> viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. 
  
Line 7415: Line 7570:
 5. Yattha rūpasaññā2 nirujjhanti3, ye ca rūpasaññā2 nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi, "kattha rūpasaññā nirujjhanti, ke ca rūpasaññā nirodhetvā nirodhetvā viharanti, ahametaṃ na jānāmi, ahametaṃ na passāmī" ti. Iti yo evaṃ vadeyya so evamassa vacanīyo: "idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhanti.  5. Yattha rūpasaññā2 nirujjhanti3, ye ca rūpasaññā2 nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi, "kattha rūpasaññā nirujjhanti, ke ca rūpasaññā nirodhetvā nirodhetvā viharanti, ahametaṃ na jānāmi, ahametaṃ na passāmī" ti. Iti yo evaṃ vadeyya so evamassa vacanīyo: "idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhanti. 
  
-1. Upekkhāsukhaṃ  machasaṃ\\ +1. Upekkhāsukhaṃ  machasaṃ
-2. Rūpasaññaṃ  machasaṃ\\ +
-3. Nirujjhati  machasaṃ+
  
-<span bjt_page #bjt.472>[BJT page 472]</span>  +2. Rūpasaññaṃ  machasaṃ 
 + 
 +3. Nirujjhati  machasaṃ <span bjt_page #bjt.472>[BJT page 472]</span>  
  
 Te va rūpasaññā nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhuti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.  Te va rūpasaññā nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhuti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. 
Line 7427: Line 7582:
 7. Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 pāragatā tadaṅgenāti vadāmi. "Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmīti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.  7. Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 pāragatā tadaṅgenāti vadāmi. "Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmīti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. 
  
-1. Te ca  machasaṃ\\ +1. Te ca  machasaṃ
-2. Tiṇṇā  machasaṃ+
  
-<span bjt_page #bjt.474>[BJT page 474]</span>  +2. Tiṇṇā  machasaṃ <span bjt_page #bjt.474>[BJT page 474]</span>  
  
 8. Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha ākiñcaññāyatanasaññā nirujjhati?, Ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ <span pts_page #pts.414>[PTS page 414]</span> na jānāmi, ahametaṃ na passāmī'ti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.  8. Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha ākiñcaññāyatanasaññā nirujjhati?, Ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ <span pts_page #pts.414>[PTS page 414]</span> na jānāmi, ahametaṃ na passāmī'ti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. 
Line 7436: Line 7590:
 9. Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha nevasaññānāsaññāyatanasaññā nirujjhati. Ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmī" ti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati. Te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya, anumodeyya 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. 9. Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha nevasaññānāsaññāyatanasaññā nirujjhati. Ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmī" ti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati. Te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya, anumodeyya 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
  
-Imā kho bhikkhave, nava anupubba vihārasamāpattiyoti. +Imā kho bhikkhave, nava anupubba vihārasamāpattiyoti. <span bjt_page #bjt.476>[BJT page 476]</span>  
  
-<span bjt_page #bjt.476>[BJT page 476]</span>  +==== (3Nibbānasukha suttaṃ) ====
  
-9. 1. 4. 3\\ +<span para #para_9.1.4.3>[9.1.4.3]</span>
-Nibbānasukha suttaṃ+
  
 Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe, tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: sukhamidaṃ āvuso nibbānaṃ sukhamidaṃ āvuso, nibbānanti. Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe, tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: sukhamidaṃ āvuso nibbānaṃ sukhamidaṃ āvuso, nibbānanti.
Line 7449: Line 7602:
 Pañcime āvuso kāmaguṇā, katame pañca: Pañcime āvuso kāmaguṇā, katame pañca:
  
-Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. \\+Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
 Ime kho āvuso pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ. Idaṃ vuccatāvuso kāmasukhaṃ.  Ime kho āvuso pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ. Idaṃ vuccatāvuso kāmasukhaṃ. 
  
Line 7456: Line 7610:
 2. Puna ca paraṃ āvuso bhikkhu vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā <span pts_page #pts.416>[PTS page 416]</span> samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.  2. Puna ca paraṃ āvuso bhikkhu vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā <span pts_page #pts.416>[PTS page 416]</span> samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti. 
  
-1. Khvettha  machasaṃ +1. Khvettha  machasaṃ <span bjt_page #bjt.478>[BJT page 478]</span>  
- +
-<span bjt_page #bjt.478>[BJT page 478]</span>  +
  
 3. Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa te āvuso bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te pītisahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.  3. Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa te āvuso bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te pītisahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti. 
Line 7472: Line 7624:
 9. Puna ca paraṃ <span pts_page #pts.418>[PTS page 418]</span> āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāyaṃ vassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti. 9. Puna ca paraṃ <span pts_page #pts.418>[PTS page 418]</span> āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāyaṃ vassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.
  
-9. 1. 4. 4\\ +==== (4. Gāvīupamā suttaṃ) ====
-Gāvīupamā suttaṃ+
  
-(Sāvatthinidānaṃ)\\ +<span para #para_9.1.4.4>[9.1.4.4]</span>
-Seyyathāpi bhikkhave, gāvī pabbateyyā bālā abyattaṃ akhettaññū akusalā visame pabbate carituṃ, tassā evamassa: 'yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyantiSā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyyaNa ca apītapubbāni ca pānīyāni piveyya, yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, abāditapubbāni ceva tiṇāni khādeyyaṃ, apītapubbāni ce va pānīyāni pibeyyanti, tañca padesaṃ na sotthinā paccāgaccheyyaTaṃ kissa hetu: tathā hi sā bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ+
  
-<span bjt_page #bjt.482>[BJT page 482]</span>  +(Sāvatthinidānaṃ) 
 + 
 +Seyyathāpi bhikkhave, gāvī pabbateyyā bālā abyattaṃ akhettaññū akusalā visame pabbate carituṃ, tassā evamassa: 'yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya. Na ca apītapubbāni ca pānīyāni piveyya, yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, abāditapubbāni ceva tiṇāni khādeyyaṃ, apītapubbāni ce va pānīyāni pibeyyanti, tañca padesaṃ na sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ. <span bjt_page #bjt.482>[BJT page 482]</span>  
  
 Evameva kho bhikkhave idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati1 so taṃ nimittaṃ na āsevati. Na bhāveti, na bahulīkaroti, na svādhiṭṭhitaṃ adhiṭṭhāti.  Evameva kho bhikkhave idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati1 so taṃ nimittaṃ na āsevati. Na bhāveti, na bahulīkaroti, na svādhiṭṭhitaṃ adhiṭṭhāti. 
Line 7490: Line 7642:
 Tassa evaṃ hoti: vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. ' So dutiyaṃ jjhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā dutiyaṃ jjhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādiṭṭhitaṃ adhiṭṭhāti.  Tassa evaṃ hoti: vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. ' So dutiyaṃ jjhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā dutiyaṃ jjhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādiṭṭhitaṃ adhiṭṭhāti. 
  
-1. Viharituṃ  sīmu.  +1. Viharituṃ  sīmu. <span bjt_page #bjt.484>[BJT page 484]</span>  
- +
-<span bjt_page #bjt.484>[BJT page 484]</span>  +
  
 Tassa evaṃ hoti: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeyyaṃ, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti tatiyaṃ jhānaṃ upasampajja vihareyyanti' so pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.  Tassa evaṃ hoti: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeyyaṃ, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti tatiyaṃ jhānaṃ upasampajja vihareyyanti' so pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti. 
Line 7507: Line 7657:
 Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti. So nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svidhiṭṭhitaṃ dhiṭṭhāti.  Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti. So nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svidhiṭṭhitaṃ dhiṭṭhāti. 
  
-1. Atthagamā  sīmu.  +1. Atthagamā  sīmu. <span bjt_page #bjt.486>[BJT page 486]</span>  
- +
-<span bjt_page #bjt.486>[BJT page 486]</span>  +
  
 Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti. So saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.  Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti. So saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Line 7523: Line 7671:
 So sace ākaṅkhati " nekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ : ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. So sace ākaṅkhati " nekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ : ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
  
-So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ' Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya " nati tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.+So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ' Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya " nati tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. <span pts_page #pts.422>[PTS page 422]</span> 
  
-<span pts_page #pts.422>[PTS page 422]</span> +So sace ākaṅkhati " āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.Ti. <span bjt_page #bjt.488>[BJT page 488]</span>  
  
-So sace ākaṅkhati " āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.Ti.+==== (5. Jhānanisasaya sutta) ====
  
-<span bjt_page #bjt.488>[BJT page 488]</span>   +<span para #para_9.1.4.5>[9.1.4.5]</span>
- +
-9. 1. 4. 5\\ +
-Jhānanisasaya suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Paṭhamampahaṃ1 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. \\ +Paṭhamampahaṃ1 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. 
-Dutiyampahaṃ2 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. \\ + 
-Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. \\ +Dutiyampahaṃ2 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. 
-Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. \\ + 
-Ākāsānañcāyatanampahaṃ bhikkhave3 nissāya āsavānaṃ khayaṃ vadāmi. \\ +Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. 
-Viññānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. \\ + 
-Ākiñcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. \\ +Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. 
-Nevasaññānāsaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. \\+ 
 +Ākāsānañcāyatanampahaṃ bhikkhave3 nissāya āsavānaṃ khayaṃ vadāmi. 
 + 
 +Viññānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. 
 + 
 +Ākiñcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. 
 + 
 +Nevasaññānāsaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. 
 Saññāvedayitanirodhampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. Saññāvedayitanirodhampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
  
Line 7552: Line 7705:
 So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato <span pts_page #pts.423>[PTS page 423]</span> anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.  So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato <span pts_page #pts.423>[PTS page 423]</span> anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. 
  
-1. Paṭhamampāhaṃ  machasaṃ 3. Jhānaṃ  sī 1. \\ +1. Paṭhamampāhaṃ  machasaṃ 3. Jhānaṃ  sī 1. 
-2. Dutiyampāhaṃ  machasaṃ 4. Patiṭṭhāpeti  syā. \\ + 
-5. Paṭṭhāpetvā  syā. +2. Dutiyampāhaṃ  machasaṃ 4. Patiṭṭhāpeti  syā. 
 + 
 +5. Paṭṭhāpetvā  syā. <span bjt_page #bjt.490>[BJT page 490]</span>
  
-<span bjt_page #bjt.490>[BJT page 490]</span>  \\ 
 Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2  Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2 
  
Line 7573: Line 7727:
 Evameva kho bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.  Evameva kho bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
  
-So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4\\+So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 
 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
  
Line 7586: Line 7741:
 Evameva kho bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyāācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Evameva kho bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyāācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.
  
-So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4\\ +So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
-So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.+
  
-<span pts_page #pts.425>[PTS page 425]</span> +So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. <span pts_page #pts.425>[PTS page 425]</span> 
  
 "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ; "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
Line 7601: Line 7755:
 Evameva kho bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhi catutthaṃ jhānaṃ upasampajja viharati. Evameva kho bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhi catutthaṃ jhānaṃ upasampajja viharati.
  
-So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4\\+So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 
 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
  
Line 7610: Line 7765:
 So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.  So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. 
  
-1. Tiṇapurisarūpake  machasaṃ.\\ +1. Tiṇapurisarūpake  machasaṃ.
-2. Padālitā  machasaṃ,\\ +
-3. Atthagamā  sīmu.+
  
-<span bjt_page #bjt.492>[BJT page 492]</span>  +2. Padālitā  machasaṃ, 
 + 
 +3. Atthagamā  sīmu. <span bjt_page #bjt.492>[BJT page 492]</span>  
  
 Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2  Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2 
Line 7620: Line 7775:
 Evameva kho bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. Evameva kho bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati.
  
-So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4\\+So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 
 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
  
Line 7633: Line 7789:
 Evameva kho bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati. Evameva kho bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati.
  
-So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4\\ +So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
-So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Viññāṇañcāyatanaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.+
  
-"Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;+So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Viññāṇañcāyatanaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
  
-<span pts_page #pts.426>[PTS page 426]</span> +"Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ; <span pts_page #pts.426>[PTS page 426]</span> 
  
 Idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.
Line 7648: Line 7803:
 Evameva kho bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Evameva kho bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.
  
-So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4\\+So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 
 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
  
 Iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca jhāyīhete bhikkhave bhikkhūhi samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā samakkhātabbānīti1 vadāmīti.  Iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca jhāyīhete bhikkhave bhikkhūhi samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā samakkhātabbānīti1 vadāmīti. 
  
-1. Sammā ajjhātabbānīti  machasaṃ+1. Sammā ajjhātabbānīti  machasaṃ <span bjt_page #bjt.494>[BJT page 494]</span>  
  
-<span bjt_page #bjt.494>[BJT page 494]</span>  +==== (6. Ānanda suttaṃ) ==== 
 + 
 +<span para #para_9.1.4.6>[9.1.4.6]</span>
  
-9. 1. 4. 6\\ 
-Ānanda suttaṃ\\ 
 Evaṃ me sutaṃ ekaṃ: samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi. Āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca: Evaṃ me sutaṃ ekaṃ: samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi. Āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:
  
Line 7667: Line 7823:
 Kiṃ saññī panāvuso tadāyatanaṃ no paṭisaṃvedetīti? Kiṃ saññī panāvuso tadāyatanaṃ no paṭisaṃvedetīti?
  
-Idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.  +Idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti. <span bjt_page #bjt.496>[BJT page 496]</span>  
- +
-<span bjt_page #bjt.496>[BJT page 496]</span>  +
  
 Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.  Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti. 
Line 7679: Line 7833:
 Evaṃ vutte ahaṃ3 āvuso jaṭilagāhiyaṃ bhikkhuniṃ etadavocaṃ: yāyaṃ bhagini samādhi na cābhinato na cāpanato, na sasaṅkhāraniggayha vāritavato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ bhagini samādhi aññāphalo vutto bhagavatāti. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.  Evaṃ vutte ahaṃ3 āvuso jaṭilagāhiyaṃ bhikkhuniṃ etadavocaṃ: yāyaṃ bhagini samādhi na cābhinato na cāpanato, na sasaṅkhāraniggayha vāritavato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ bhagini samādhi aññāphalo vutto bhagavatāti. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti. 
  
-9. 1. 4. 7\\ +==== (7Lokāyatika brāhmaṇa suttaṃ) ==== 
-Lokāyatika brāhmaṇa suttaṃ+ 
 +<span para #para_9.1.4.7>[9.1.4.7]</span> 
 + 
 +(Sāvatthinidānaṃ)
  
-(Sāvatthinidānaṃ)\\ 
 Atha kho dve lokāyatikā brahmaṇā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ: Atha kho dve lokāyatikā brahmaṇā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ:
  
 Pūraṇo bho gotama kassapo sabbaññū sabbadassāvī aparisesañāṇadassanaṃ4 paṭijānāti "carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So evamāha: "ahaṃ anantena ñāṇena antavantaṃ5 lokaṃ jānaṃ passaṃ viharāmī" ti.  Pūraṇo bho gotama kassapo sabbaññū sabbadassāvī aparisesañāṇadassanaṃ4 paṭijānāti "carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So evamāha: "ahaṃ anantena ñāṇena antavantaṃ5 lokaṃ jānaṃ passaṃ viharāmī" ti. 
  
-1. Jaṭilavāsakā, machasaṃ\\ +1. Jaṭilavāsakā, machasaṃ
-2. Yasaṅkhāraniggayihacāritagato, machasaṃ\\ +
-3. Sohaṃ, machasaṃ\\ +
-4. Aparisesaṃ ñāṇadassanaṃ, machasaṃ\\ +
-5. Anantaṃ  machasaṃ+
  
-<span bjt_page #bjt.498>[BJT page 498]</span>  +2. Yasaṅkhāraniggayihacāritagato, machasaṃ 
 + 
 +3. Sohaṃ, machasaṃ 
 + 
 +4. Aparisesaṃ ñāṇadassanaṃ, machasaṃ 
 + 
 +5. Anantaṃ  machasaṃ <span bjt_page #bjt.498>[BJT page 498]</span>  
  
 Ayampi1 <span pts_page #pts.429>[PTS page 429]</span> bho gotama, nigaṇṭho nātaputto 2 sabbaññū sabbadassāvī aparisesa ñāṇadassanaṃ paṭijānāti 'carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti'. So evamāha: "ahaṃ antavantena3 ñāṇena antavantaṃ lokaṃ jānaṃ passaṃ viharāmīti. Imesaṃ bho gotama, ubhinnaṃ ñāṇavādānaṃ ubhīnnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musāti?  Ayampi1 <span pts_page #pts.429>[PTS page 429]</span> bho gotama, nigaṇṭho nātaputto 2 sabbaññū sabbadassāvī aparisesa ñāṇadassanaṃ paṭijānāti 'carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti'. So evamāha: "ahaṃ antavantena3 ñāṇena antavantaṃ lokaṃ jānaṃ passaṃ viharāmīti. Imesaṃ bho gotama, ubhinnaṃ ñāṇavādānaṃ ubhīnnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musāti? 
Line 7699: Line 7857:
 Alaṃ brāhmaṇā, tiṭṭhatetaṃ "imesaṃ ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā" ? Ti. Dhammaṃ vo brāhmaṇā, desessāmi, 4 taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho te brāhmaṇā bhagavato paccassosuṃ. Bhagavā etadavoca: Alaṃ brāhmaṇā, tiṭṭhatetaṃ "imesaṃ ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā" ? Ti. Dhammaṃ vo brāhmaṇā, desessāmi, 4 taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho te brāhmaṇā bhagavato paccassosuṃ. Bhagavā etadavoca:
  
-Seyyathāpi brāhmaṇā, cattāro purisā catuddisā ṭhitā paramāya gatiyā ca javena ca samannāgatā5 paramena ca padavītihārena. Te evarūpena javena samannāgatā assu, seyyathāpi nāma brāhmaṇā, daḷhadhammo6 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ7 atipāteyya, evarūpena ca padavītihārena. Seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Atha puratthimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva8 uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ <span pts_page #pts.430>[PTS page 430]</span> kareyya. \\ +Seyyathāpi brāhmaṇā, cattāro purisā catuddisā ṭhitā paramāya gatiyā ca javena ca samannāgatā5 paramena ca padavītihārena. Te evarūpena javena samannāgatā assu, seyyathāpi nāma brāhmaṇā, daḷhadhammo6 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ7 atipāteyya, evarūpena ca padavītihārena. Seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Atha puratthimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva8 uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ <span pts_page #pts.430>[PTS page 430]</span> kareyya. 
-Atha pacchimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. \\ + 
-Atha uttarāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. \\ +Atha pacchimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. 
-Atha dakkhiṇāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. \\+ 
 +Atha uttarāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. 
 + 
 +Atha dakkhiṇāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. 
 Taṃ kissa hetu: nāhaṃ brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ brāhmaṇā, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmīti.  Taṃ kissa hetu: nāhaṃ brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ brāhmaṇā, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmīti. 
  
-1. Ayampi hi  syā, \\ +1. Ayampi hi  syā,
-2. Nāṭaputto,  machasaṃ\\ +
-3. Anantena  machasaṃ\\ +
-4. Desissāmi  sīmu. \\ +
-5. Paramena javena ca samannāgato  machasaṃ\\ +
-6. Daḷhadhammā  machasaṃ\\ +
-7. Tālacchāti  sī. Syā [PTS]\\ +
-8. Aññatra  machasaṃ+
  
-<span bjt_page #bjt.500>[BJT page 500]</span>  +2. Nāṭaputto,  machasaṃ 
 + 
 +3. Anantena  machasaṃ 
 + 
 +4. Desissāmi  sīmu. 
 + 
 +5. Paramena javena ca samannāgato  machasaṃ 
 + 
 +6. Daḷhadhammā  machasaṃ 
 + 
 +7. Tālacchāti  sī. Syā [PTS] 
 + 
 +8. Aññatra  machasaṃ <span bjt_page #bjt.500>[BJT page 500]</span>  
  
 Pañcime brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati, katame pañca? Pañcime brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati, katame pañca?
  
-Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, \\+Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, 
 Ime kho brāhmaṇā, pañcakāmaguṇā ariyassa vinaye lokoti vuccati.  Ime kho brāhmaṇā, pañcakāmaguṇā ariyassa vinaye lokoti vuccati. 
  
Line 7729: Line 7897:
 Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati, tamaññe evamāhaṃsu: "ayaṃmpi lokapariyāpanno, ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.  Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati, tamaññe evamāhaṃsu: "ayaṃmpi lokapariyāpanno, ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti. 
  
-Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti. \\ +Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
-Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti. \\ +
-Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati. Tamaññe evamāhaṃsu:+
  
-<span bjt_page #bjt.502>[BJT page 502]</span>  +Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti. 
 + 
 +Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati. Tamaññe evamāhaṃsu: <span bjt_page #bjt.502>[BJT page 502]</span>  
  
 "Ayampi lokapariyāpanto ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā, evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.  "Ayampi lokapariyāpanto ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā, evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti. 
  
-Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa <span pts_page #pts.432>[PTS page 432]</span> antaṃ āgamma lokassa ante viharati. Tiṇṇo loke visattikanti. \\ +Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa <span pts_page #pts.432>[PTS page 432]</span> antaṃ āgamma lokassa ante viharati. Tiṇṇo loke visattikanti. 
-. 1\\ + 
-9. 1. 4. 8\\ +. 1 
-Devāsurasaṅgāma suttaṃ\\+ 
 +==== (8. Devāsurasaṅgāma suttaṃ) ==== 
 + 
 +<span para #para_9.1.4.8>[9.1.4.8]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 7747: Line 7919:
 Atha kho bhikkhave devānaṃ etadahosi: "abhiyanteva kho asurā, yannūna mayaṃ tatiyampi asurehi saṅgāmeyyāmāti". Tatiyampi kho bhikkhave, devā asurehi saṅgāmesuṃ. Tatiyampi kho bhikkhave, asurāva jiniṃsu devā parājiyiṃsu. Parājitā ca bhikkhave, devā bhītā devapuraṃ yeva pavisiṃsu.  Atha kho bhikkhave devānaṃ etadahosi: "abhiyanteva kho asurā, yannūna mayaṃ tatiyampi asurehi saṅgāmeyyāmāti". Tatiyampi kho bhikkhave, devā asurehi saṅgāmesuṃ. Tatiyampi kho bhikkhave, asurāva jiniṃsu devā parājiyiṃsu. Parājitā ca bhikkhave, devā bhītā devapuraṃ yeva pavisiṃsu. 
  
-Devapuragatānañca pana bhikkhave, devānaṃ etadahosi: "bhīruttānaṃ gatena kho dāni mahaṃ etarahi <span pts_page #pts.433>[PTS page 433]</span> attanā viharāma. Akaraṇīyā asurehī" ti. Asurānampi bhikkhave, etadahosi: "bhīruttānagatena kho dāni devā etarahi attanā viharanti. Akaraṇīyā ambhehī" ti. \\ +Devapuragatānañca pana bhikkhave, devānaṃ etadahosi: "bhīruttānaṃ gatena kho dāni mahaṃ etarahi <span pts_page #pts.433>[PTS page 433]</span> attanā viharāma. Akaraṇīyā asurehī" ti. Asurānampi bhikkhave, etadahosi: "bhīruttānagatena kho dāni devā etarahi attanā viharanti. Akaraṇīyā ambhehī" ti. 
-1. Parājayiṃsu  machasaṃ\\ + 
-2. Apayiṃsuyeva  machasaṃ\\ +1. Parājayiṃsu  machasaṃ 
-3. Uttarenābhimukhā  machasaṃ\\ + 
-4. Abhiniyiṃsu  machasaṃ\\ +2. Apayiṃsuyeva  machasaṃ 
-5. Asure  si;+ 
 +3. Uttarenābhimukhā  machasaṃ 
 + 
 +4. Abhiniyiṃsu  machasaṃ
  
-<span bjt_page #bjt.504>[BJT page 504]</span>  +5. Asure  si; <span bjt_page #bjt.504>[BJT page 504]</span>  
  
 Bhūtapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi. Tasmiṃ kho pana bhikkhave, saṅgāme devā jīniṃsu. Asurā parājiyisu1 parājitā ca bhikkhave asurā apayaṃsveva dakkhiṇena mukhā, abhiyaṃsu devā. Atha kho bhikkhave, asurānaṃ etadahosi: abhiyanteva kho devā yannūna mayaṃ dutiyampi devehi saṅgāmeyyāmāti. Dutiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ. Dutiyampi kho bhikkhave, devo ca jiniṃsu. Asurā parājiṃsu. Parājitā ca bhikkhave, asurā apayaṃsve va dakkhiṇena mukhā. Abhiyaṃsu devā. Atha kho bhikkhave asurānaṃ etadahosi: "abhiyanteva kho devā, yannūna mayaṃ tatiyampi devehi saṅgāmeyyāmāti. Tatiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ, tatiyampi kho bhikkhave, devā va jiniṃsu asurā parājiyiṃsu. Parājitā va bhikkhave, asurā bhītā asurapuraññeva pavisiṃsu. Asurapura gatānañca pana bhikkhave, asurānaṃ etadahosi: abhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma. Akaraṇīyā devehī" ti. Devānampi bhikkhave, etadahosi: "bhīruttāna gatena kho dāni asurā etarahi attanā viharanti, akaraṇīyā amhehī" ti.  Bhūtapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi. Tasmiṃ kho pana bhikkhave, saṅgāme devā jīniṃsu. Asurā parājiyisu1 parājitā ca bhikkhave asurā apayaṃsveva dakkhiṇena mukhā, abhiyaṃsu devā. Atha kho bhikkhave, asurānaṃ etadahosi: abhiyanteva kho devā yannūna mayaṃ dutiyampi devehi saṅgāmeyyāmāti. Dutiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ. Dutiyampi kho bhikkhave, devo ca jiniṃsu. Asurā parājiṃsu. Parājitā ca bhikkhave, asurā apayaṃsve va dakkhiṇena mukhā. Abhiyaṃsu devā. Atha kho bhikkhave asurānaṃ etadahosi: "abhiyanteva kho devā, yannūna mayaṃ tatiyampi devehi saṅgāmeyyāmāti. Tatiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ, tatiyampi kho bhikkhave, devā va jiniṃsu asurā parājiyiṃsu. Parājitā va bhikkhave, asurā bhītā asurapuraññeva pavisiṃsu. Asurapura gatānañca pana bhikkhave, asurānaṃ etadahosi: abhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma. Akaraṇīyā devehī" ti. Devānampi bhikkhave, etadahosi: "bhīruttāna gatena kho dāni asurā etarahi attanā viharanti, akaraṇīyā amhehī" ti. 
Line 7764: Line 7939:
 Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ bhikkhave, samaye bhikkhussa evaṃ hoti: "bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi, akaraṇīye mārassā" ti. Mārassāpi bhikkhave, pāpimato evaṃ hoti: "bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayhanti" Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ bhikkhave, samaye bhikkhussa evaṃ hoti: "bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi, akaraṇīye mārassā" ti. Mārassāpi bhikkhave, pāpimato evaṃ hoti: "bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayhanti"
  
-1. Parājayiṃsumachasaṃ +1. Parājayiṃsumachasaṃ <span bjt_page #bjt.506>[BJT page 506]</span>  
- +
-<span bjt_page #bjt.506>[BJT page 506]</span>  +
  
 Yasmiṃ bhikkhave samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.  Yasmiṃ bhikkhave samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. 
  
-Yasmiṃ bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. \\ +Yasmiṃ bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. 
-Puna ca paraṃ bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. \\+ 
 +Puna ca paraṃ bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. 
 Puna ca paraṃ bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.  Puna ca paraṃ bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. 
  
 Puna ca paraṃ bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇaṃ loke visattikanti.  Puna ca paraṃ bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇaṃ loke visattikanti. 
  
-9. 1. 4. 9\\ +==== (9. Āraññakanāgopama suttaṃ) ==== 
-Āraññakanāgopama suttaṃ\\+ 
 +<span para #para_9.1.4.9>[9.1.4.9]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Yasmiṃ <span pts_page #pts.435>[PTS page 435]</span> bhikkhave samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpi purato gantvā tiṇaggāni chindanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ bhikkhave, samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. \\ +Yasmiṃ <span pts_page #pts.435>[PTS page 435]</span> bhikkhave samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpi purato gantvā tiṇaggāni chindanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ bhikkhave, samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.
-Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato ganatvā soṇḍāya udakaṃ ālolenti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. +
  
-Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīniyo kāyaṃ upanighaṃsantiyo gacchanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. +Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato ganatvā soṇḍāya udakaṃ ālolenti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. 
  
-<span bjt_page #bjt.508>[BJT page 508]</span>  +Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīniyo kāyaṃ upanighaṃsantiyo gacchanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. <span bjt_page #bjt.508>[BJT page 508]</span>  
  
 Tasmiṃ bhikkhave, samaye āraññakassa nāgassa evaṃ hoti: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti. Āvilāniceva pānīyāni pivāmi ogāhaṃ me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. " Tasmiṃ bhikkhave, samaye āraññakassa nāgassa evaṃ hoti: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti. Āvilāniceva pānīyāni pivāmi ogāhaṃ me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. "
Line 7795: Line 7971:
 Evameva kho bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ samaye bhikkhussa evaṃ hoti: ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhī bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. So vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ <span pts_page #pts.437>[PTS page 437]</span> pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.  Evameva kho bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ samaye bhikkhussa evaṃ hoti: ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhī bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. So vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ <span pts_page #pts.437>[PTS page 437]</span> pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
  
-1. Parimaditvā attamano soṇḍaṃ saṃharati  machasaṃ.  +1. Parimaditvā attamano soṇḍaṃ saṃharati  machasaṃ. <span bjt_page #bjt.510>[BJT page 510]</span>  
- +
-<span bjt_page #bjt.510>[BJT page 510]</span>  +
  
 So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti, byāpāda padosaṃ pahāya abyāpanna citto viharati sabbapāṇabhūtahitānukampī, byāpāda padosā cittaṃ parisodheti. Thīna middhaṃ pahāya vigatathīnamiddho viharati ālokasaññi sato sampajāno, thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.  So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti, byāpāda padosaṃ pahāya abyāpanna citto viharati sabbapāṇabhūtahitānukampī, byāpāda padosā cittaṃ parisodheti. Thīna middhaṃ pahāya vigatathīnamiddho viharati ālokasaññi sato sampajāno, thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. 
  
-So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. \\+So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
 So attamano kaṇḍuṃ saṃhanti. 1 Vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti so attamano kaṇḍuṃ saṃhanti. Pe tatiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti. Pecatutthaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti.  So attamano kaṇḍuṃ saṃhanti. 1 Vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti so attamano kaṇḍuṃ saṃhanti. Pe tatiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti. Pecatutthaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti. 
  
-Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. \\ +Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. 
-Sabbaso ākāsānañcāyatanaṃ samatikkama anantaṃ viññānanti, viññānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. Sabbaso viññānañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. \\+ 
 +Sabbaso ākāsānañcāyatanaṃ samatikkama anantaṃ viññānanti, viññānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. Sabbaso viññānañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. 
 Sabbaso nevasaññānāsaññāyatanaṃ <span pts_page #pts.438>[PTS page 438]</span> samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So attamano kaṇḍuṃ saṃhantīti  Sabbaso nevasaññānāsaññāyatanaṃ <span pts_page #pts.438>[PTS page 438]</span> samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So attamano kaṇḍuṃ saṃhantīti 
  
 1. Soṇḍaṃ saṃharati  machasaṃ kaṇḍuṃ saṃhanti  syā.  1. Soṇḍaṃ saṃharati  machasaṃ kaṇḍuṃ saṃhanti  syā. 
  
-9. 1. 4. 10\\+9. 1. 4. 10 
 Tapussagahapati suttaṃ Tapussagahapati suttaṃ
  
Line 7821: Line 7999:
 Atthi <span pts_page #pts.439>[PTS page 439]</span> kho etaṃ gahapati, kathāpābhataṃ bhagavantaṃ dassanāya, āyāma gahapati, yena bhagavā tenupasaṃkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissatī tathā naṃ dhāressāmāti, evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi. Atha kho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: Atthi <span pts_page #pts.439>[PTS page 439]</span> kho etaṃ gahapati, kathāpābhataṃ bhagavantaṃ dassanāya, āyāma gahapati, yena bhagavā tenupasaṃkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissatī tathā naṃ dhāressāmāti, evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi. Atha kho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
  
-1. Mallosu  machasaṃ, mallakesu  syā. \\ +1. Mallosu  machasaṃ, mallakesu  syā.
-2. Malalānaṃ  machasaṃ, mallakānaṃ  syā. +
  
-<span bjt_page #bjt.514>[BJT page 514]</span>  +2. Malalānaṃ  machasaṃ, mallakānaṃ  syā. <span bjt_page #bjt.514>[BJT page 514]</span>  
  
 Ayaṃ bhante tapusso gahapati evamāha: mayaṃ bhante ānanda gihī kāmabhogī kāmārāmā kāmāratā kāmasammuditā. Tesaṃ no bhante, ambhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati yadidaṃ nekkhammaṃ. Sutaṃ metaṃ bhante, imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passataṃ1 tayidaṃ bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhammanti.  Ayaṃ bhante tapusso gahapati evamāha: mayaṃ bhante ānanda gihī kāmabhogī kāmārāmā kāmāratā kāmasammuditā. Tesaṃ no bhante, ambhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati yadidaṃ nekkhammaṃ. Sutaṃ metaṃ bhante, imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passataṃ1 tayidaṃ bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhammanti. 
Line 7836: Line 8013:
 So kho ahaṃ ānanda, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato kāmasahagatā saññā manasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me kāmasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.  So kho ahaṃ ānanda, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato kāmasahagatā saññā manasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me kāmasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. 
  
-1. Passato  sīmu, machasaṃ +1. Passato  sīmu, machasaṃ <span bjt_page #bjt.516>[BJT page 516]</span>  
- +
-<span bjt_page #bjt.516>[BJT page 516]</span>  +
  
 Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti" tassa mayhaṃ ānanda, avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccatī "etaṃ santanti" passato.  Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti" tassa mayhaṃ ānanda, avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccatī "etaṃ santanti" passato. 
Line 7852: Line 8027:
 2. So kho ahaṃ ānanda, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me vitakkasahagatā saññāmanasikārā samudācarantī, svāssa me hoti ābādho.  2. So kho ahaṃ ānanda, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me vitakkasahagatā saññāmanasikārā samudācarantī, svāssa me hoti ābādho. 
  
-Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhaṃ ca kāyena paṭisaṃvedeyyaṃ. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti taṃ tatiyaṃ jhānaṃ upasampajja vihareyyanti. Tassa mayhaṃ ānanda, nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santanti" passato. Tassa mayhaṃ ānanda, etadahosi, "ko nu kho hetu ko paccayo, yena me nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, <span pts_page #pts.442>[PTS page 442]</span> na vimuccati "etaṃ santanti" passato.  +Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhaṃ ca kāyena paṭisaṃvedeyyaṃ. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti taṃ tatiyaṃ jhānaṃ upasampajja vihareyyanti. Tassa mayhaṃ ānanda, nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santanti" passato. Tassa mayhaṃ ānanda, etadahosi, "ko nu kho hetu ko paccayo, yena me nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, <span pts_page #pts.442>[PTS page 442]</span> na vimuccati "etaṃ santanti" passato. <span bjt_page #bjt.518>[BJT page 518]</span>  
- +
-<span bjt_page #bjt.518>[BJT page 518]</span>  +
  
 Tassa mayhaṃ ānanda, etadahosi: pītiyā kho me ādīnavo adiṭṭho, yo ca me abahulīkato. Nippītike ānisaṃso anadhigato so ca me anāsevito. Tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati "etaṃ santi" nti passato.  Tassa mayhaṃ ānanda, etadahosi: pītiyā kho me ādīnavo adiṭṭho, yo ca me abahulīkato. Nippītike ānisaṃso anadhigato so ca me anāsevito. Tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati "etaṃ santi" nti passato. 
Line 7868: Line 8041:
 Tassa mayhaṃ ānanda etadahosi: 'ko nu kho hetu, ko paccayo yena me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati na santiṭṭhati na vimuccati' 'etaṃ santa' nti passato.  Tassa mayhaṃ ānanda etadahosi: 'ko nu kho hetu, ko paccayo yena me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati na santiṭṭhati na vimuccati' 'etaṃ santa' nti passato. 
  
-Tassa mayhaṃ ānanda, etadahosi: 'upekkhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato. Adukkhamasukhe ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santa" nti passato.  +Tassa mayhaṃ ānanda, etadahosi: 'upekkhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato. Adukkhamasukhe ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santa" nti passato. <span bjt_page #bjt.520>[BJT page 520]</span>  
- +
-<span bjt_page #bjt.520>[BJT page 520]</span>  +
  
 Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ <span pts_page #pts.443>[PTS page 443]</span> bahulīkareyyaṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati, yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santanti' passato.  Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ <span pts_page #pts.443>[PTS page 443]</span> bahulīkareyyaṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati, yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santanti' passato. 
Line 7884: Line 8055:
 Tassa mayhaṃ ānanda, etadahosi: 'rūpesu kho me ādīnavo adiṭṭho, so ca me abahulīkato. Ākāsānañcāyatane ānisaṃso anadhigato. So ca me anāsevito. Tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti <span pts_page #pts.444>[PTS page 444]</span> passato.  Tassa mayhaṃ ānanda, etadahosi: 'rūpesu kho me ādīnavo adiṭṭho, so ca me abahulīkato. Ākāsānañcāyatane ānisaṃso anadhigato. So ca me anāsevito. Tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti <span pts_page #pts.444>[PTS page 444]</span> passato. 
  
-Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santa'nti passato.  +Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santa'nti passato. <span bjt_page #bjt.522>[BJT page 522]</span>  
- +
-<span bjt_page #bjt.522>[BJT page 522]</span>  +
  
 So kho ānanda, aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.  So kho ānanda, aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato. 
Line 7900: Line 8069:
 Sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, <span pts_page #pts.445>[PTS page 445]</span> viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santa'nti passato.  Sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, <span pts_page #pts.445>[PTS page 445]</span> viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santa'nti passato. 
  
-So kho ahaṃ ānanda, aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.  +So kho ahaṃ ānanda, aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato. <span bjt_page #bjt.524>[BJT page 524]</span>  
- +
-<span bjt_page #bjt.524>[BJT page 524]</span>  +
  
 6. So kho ahaṃ ānanda, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.  6. So kho ahaṃ ānanda, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. 
Line 7914: Line 8081:
 So kho ahaṃ ānanda, aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.  So kho ahaṃ ānanda, aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato. 
  
-7. So kho ahaṃ ānanda sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. \\ +7. So kho ahaṃ ānanda sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. <span bjt_page #bjt.526>[BJT page 526]</span>   
-<span bjt_page #bjt.526>[BJT page 526]</span>  + 
 +Seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.
  
-Seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. \\ 
 Tassa mayhaṃ ānanda, etadahosi: 'yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya'nti. Tassa mayhaṃ ānanda, nevasaññānāsaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati, 'etaṃ santa'nti passato.  Tassa mayhaṃ ānanda, etadahosi: 'yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya'nti. Tassa mayhaṃ ānanda, nevasaññānāsaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati, 'etaṃ santa'nti passato. 
  
Line 7926: Line 8093:
 Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññānāsaññāyatane cittaṃ pakkhandeyya, pasīdeyya, santiṭṭheyya, vimucceyya, 'etaṃ santa'nti passato.  Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññānāsaññāyatane cittaṃ pakkhandeyya, pasīdeyya, santiṭṭheyya, vimucceyya, 'etaṃ santa'nti passato. 
  
-So <span pts_page #pts.447>[PTS page 447]</span> kho āhaṃ ānanda, aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ. Nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato. \\ +So <span pts_page #pts.447>[PTS page 447]</span> kho āhaṃ ānanda, aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ. Nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato. <span bjt_page #bjt.528>[BJT page 528]</span>  
-<span bjt_page #bjt.528>[BJT page 528]</span>  +
  
 8. So kho ahaṃ ānanda, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato ākiñcaññāyatana sahagatā saññāmanasikārā samudācaranti' svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.  8. So kho ahaṃ ānanda, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato ākiñcaññāyatana sahagatā saññāmanasikārā samudācaranti' svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. 
Line 7939: Line 8105:
 Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyyaṃ, pasīdeyya, santiṭṭheyya, vimucceyya 'etaṃ santa'nti passato.  Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyyaṃ, pasīdeyya, santiṭṭheyya, vimucceyya 'etaṃ santa'nti passato. 
  
-So kho ahaṃ ānanda, aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, <span pts_page #pts.448>[PTS page 448]</span> saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.  +So kho ahaṃ ānanda, aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, <span pts_page #pts.448>[PTS page 448]</span> saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato. <span bjt_page #bjt.530>[BJT page 530]</span>  
- +
-<span bjt_page #bjt.530>[BJT page 530]</span>  +
  
 9. So kho ahaṃ ānanda sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu.  9. So kho ahaṃ ānanda sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu. 
Line 7953: Line 8117:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Dve vihārā ca nibbānaṃ gāvijhānena pañcamaṃ, \\ +Dve vihārā ca nibbānaṃ gāvijhānena pañcamaṃ,
-Ānando brāhmaṇo devo nāgena tapussena cāti. +
  
-<span bjt_page #bjt.532>[BJT page 532]</span>  +Ānando brāhmaṇo devo nāgena tapussena cāti. <span bjt_page #bjt.532>[BJT page 532]</span>
  
-5. Sāmaññavaggo\\ +===== 5. Sāmaññavaggo ===== 
-91. 5. 1\\ +<span para #para_?.5>[?.5]</span> 
-Sambādha suttaṃ+<div ref_source><span sang_id #sut.an.0?.v05>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v05]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v05_att|att]]</span></div> 
 + 
 +==== (1. Sambādha suttaṃ) ==== 
 + 
 +<span para #para_9.1.5.1>[9.1.5.1]</span>
  
 Evaṃ <span pts_page #pts.449>[PTS page 449]</span> me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: vuttamidaṃ āvuso, pañcālacaṇḍena devaputtena: Evaṃ <span pts_page #pts.449>[PTS page 449]</span> me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: vuttamidaṃ āvuso, pañcālacaṇḍena devaputtena:
  
-1. "Sambādhe vata1 okāsaṃ avindi2 bhuri medhaso\\+1. "Sambādhe vata1 okāsaṃ avindi2 bhuri medhaso 
 Yo jhānamabudhā3. Buddho  patilīnanisabho munī" ti.  Yo jhānamabudhā3. Buddho  patilīnanisabho munī" ti. 
  
-Katamo nu kho āvuso sambādho katamo sambādhe okāsādhigamo vutto bhagavatāti:\\+Katamo nu kho āvuso sambādho katamo sambādhe okāsādhigamo vutto bhagavatāti: 
 Pañcime āvuso kāmaguṇā sambādho vutto bhagavatā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho āvuso pañcakāmaguṇā sambādho vutto bhagavatā. Pañcime āvuso kāmaguṇā sambādho vutto bhagavatā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho āvuso pañcakāmaguṇā sambādho vutto bhagavatā.
  
-Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā. Pariyāyena tattha'patthi sambādho, kiñca tattha sambādho:1 yadeva <span pts_page #pts.450>[PTS page 450]</span> tattha vitakkavicārā aniruddhā honti ayamettha sambādho. \\ +Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā. Pariyāyena tattha'patthi sambādho, kiñca tattha sambādho:1 yadeva <span pts_page #pts.450>[PTS page 450]</span> tattha vitakkavicārā aniruddhā honti ayamettha sambādho. 
-1. Sambādhegataṃ  machasaṃ\\ + 
-2. Avidavā  machasaṃ\\ +1. Sambādhegataṃ  machasaṃ 
-3. Jhānamabujjhi  machasaṃ+ 
 +2. Avidavā  machasaṃ
  
-<span bjt_page #bjt.534>[BJT page 534]</span>  +3. Jhānamabujjhi  machasaṃ <span bjt_page #bjt.534>[BJT page 534]</span>  
  
 Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha: pīti aniruddhā hoti, ayamettha sambādho.  Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha: pīti aniruddhā hoti, ayamettha sambādho. 
Line 7989: Line 8159:
 Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha'patthi sambādho. Kiñca tattha sambādho: yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.  Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha'patthi sambādho. Kiñca tattha sambādho: yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho. 
  
-1. Upekhāsukhaṃ  sīmu.  +1. Upekhāsukhaṃ  sīmu. <span bjt_page #bjt.536>[BJT page 536]</span>  
- +
-<span bjt_page #bjt.536>[BJT page 536]</span>  +
  
 Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.  Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho. 
Line 7997: Line 8165:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 2\\ +==== (2. Kāyasakkhi suttaṃ) ==== 
-Kāyasakkhi suttaṃ\\+ 
 +<span para #para_9.1.5.2>[9.1.5.2]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8011: Line 8181:
 Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā1 viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.  Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā1 viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena. 
  
-1. Phusitvā  machasaṃ, syā.  +1. Phusitvā  machasaṃ, syā. <span bjt_page #bjt.538>[BJT page 538]</span>  
- +
-<span bjt_page #bjt.538>[BJT page 538]</span>  +
  
 Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena, 
Line 8025: Line 8193:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 3\\ +==== (3. Paññāvimutta suttaṃ) ==== 
-Paññāvimutta suttaṃ\\+ 
 +<span para #para_9.1.5.3>[9.1.5.3]</span> 
 (Kosambinidāna) (Kosambinidāna)
  
Line 8043: Line 8213:
 Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.  Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto bhagavatā pariyāyena. 
  
-Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,  +Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena, <span bjt_page #bjt.540>[BJT page 540]</span>  
- +
-<span bjt_page #bjt.540>[BJT page 540]</span>  +
  
 Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena, 
Line 8051: Line 8219:
 Puna ca paraṃ <span pts_page #pts.453>[PTS page 453]</span> āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā nippariyāyenāti.  Puna ca paraṃ <span pts_page #pts.453>[PTS page 453]</span> āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 4\\ +==== (4. Ubhatobhāgavimutta suttaṃ) ==== 
-Ubhatobhāgavimutta suttaṃ\\+ 
 +<span para #para_9.1.5.4>[9.1.5.4]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8071: Line 8241:
 Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena, 
  
-Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,  +Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena, <span bjt_page #bjt.542>[BJT page 542]</span>  
- +
-<span bjt_page #bjt.542>[BJT page 542]</span>  +
  
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā nippariyāyenāti. Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā nippariyāyenāti.
  
-9. 1. 5. 5\\ +==== (5. Sandiṭṭhikadhamma suttaṃ) ==== 
-Sandiṭṭhikadhamma suttaṃ\\+ 
 +<span para #para_9.1.5.5>[9.1.5.5]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8101: Line 8271:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 6\\ +==== (6Sandiṭṭhikanibbāna suttaṃ) ==== 
-Sandiṭṭhikanibbāna suttaṃ\\+ 
 +<span para #para_9.1.5.6>[9.1.5.6]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8123: Line 8295:
 Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena, 
  
-Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. +Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. <span bjt_page #bjt.544>[BJT page 544]</span>  
  
-<span bjt_page #bjt.544>[BJT page 544]</span>  +==== (7. Nibbāna suttaṃ) ==== 
 + 
 +<span para #para_9.1.5.7>[9.1.5.7]</span>
  
-9. 1. 5. 7\\ 
-Nibbāna suttaṃ\\ 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8151: Line 8323:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 8\\ +==== (8. Parinibbāna suttaṃ) ==== 
-Parinibbāna suttaṃ\\+ 
 +<span para #para_9.1.5.8>[9.1.5.8]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8175: Line 8349:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 9\\ +==== (9. Tadaṅganibbāna suttaṃ) ==== 
-Tadaṅganibbāna suttaṃ\\+ 
 +<span para #para_9.1.5.9>[9.1.5.9]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8197: Line 8373:
 Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena, 
  
-Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. \\ +Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. 
-9. 1. 5. 10\\ + 
-Diṭṭhadhammanibbāna suttaṃ\\+9. 1. 5. 10 
 + 
 +Diṭṭhadhammanibbāna suttaṃ 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8218: Line 8397:
 Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena, 
  
-Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena, \\ +Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena, 
-Raṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso diṭṭhadhamma nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. \\+ 
 +Raṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso diṭṭhadhamma nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. 
 Sāmaññavaggo pañcamo.  Sāmaññavaggo pañcamo. 
  
-Tassuddānaṃ:\\ +Tassuddānaṃ: 
-Sambādho kāyasakkhi paññā1 \\ + 
-Ubhato2 sandiṭṭhikā duve\\ +Sambādho kāyasakkhi paññā1 
-Nibbānaṃ parinibbānaṃ\\+ 
 +Ubhato2 sandiṭṭhikā duve 
 + 
 +Nibbānaṃ parinibbānaṃ 
 Tadaṅga diṭṭhadhammikena cāti.  Tadaṅga diṭṭhadhammikena cāti. 
  
 Paṭhamo paṇṇāsako samatto.  Paṭhamo paṇṇāsako samatto. 
  
-Pañcālavaggo  sīmu. \\ +Pañcālavaggo  sīmu.
-1. Pañcālokāyasakkhī <span pts_page #pts.455>[PTS page 455]</span> ca  sīmu\\ +
-2. Ubho  sīmu. +
  
-<span bjt_page #bjt.546>[BJT page 546]</span>  +1. Pañcālokāyasakkhī <span pts_page #pts.455>[PTS page 455]</span> ca  sīmu 
 + 
 +2. Ubho  sīmu. <span bjt_page #bjt.546>[BJT page 546]</span>   
 + 
 +====== 2. Dutiyo paṇṇāsako ====== 
 + 
 +===== 1. Khemavaggo ===== 
 +<span para #para_?.1>[?.1]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v01>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v01]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v01_att|att]]</span></div> 
 + 
 +==== (1. Khema suttaṃ) ==== 
 + 
 +<span para #para_9.2.1.1>[9.2.1.1]</span>
  
-Dutiyo paṇṇāsako\\ 
-1. Khemavaggo\\ 
-9. 2. 1. 1\\ 
-Khema suttaṃ\\ 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8254: Line 8445:
 Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena, 
  
-Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena. \\+Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena. 
 Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.  Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena. 
  
Line 8261: Line 8453:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā nippariyāyenāti. 
  
-9. 1. 5. 12\\ +9. 1. 5. 12 
-Khemappatta suttaṃ\\+ 
 +Khemappatta suttaṃ 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8285: Line 8479:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā nippariyāyenāti. 
  
-9. 2. 1. 3\\ +==== (3. Amata suttaṃ) ==== 
-Amata suttaṃ\\+ 
 +<span para #para_9.2.1.3>[9.2.1.3]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8301: Line 8497:
 Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena.  Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena. 
  
-Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena. \\+Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena. 
 Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena,  Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena, 
  
Line 8308: Line 8505:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā nippariyāyenāti. 
  
-9. 2. 1. 4\\ +==== (4. Amatappatta suttaṃ) ==== 
-Amatappatta suttaṃ\\+ 
 +<span para #para_9.2.1.4>[9.2.1.4]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8330: Line 8529:
 Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena. Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
  
-Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā nippariyāyenāti. +Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā nippariyāyenāti. <span bjt_page #bjt.548>[BJT page 548]</span>  
  
-<span bjt_page #bjt.548>[BJT page 548]</span>  +==== (5. Abhaya suttaṃ) ==== 
 + 
 +<span para #para_9.2.1.5>[9.2.1.5]</span>
  
-9. 2. 1. 5\\ 
-Abhaya suttaṃ\\ 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8358: Line 8557:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā nippariyāyenāti. 
  
-9. 2. 1. 6\\ +==== (6. Abhayappatta suttaṃ) ==== 
-Abhayappatta suttaṃ\\+ 
 +<span para #para_9.2.1.6>[9.2.1.6]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8382: Line 8583:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā nippariyāyenāti.  Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā nippariyāyenāti. 
  
-9. 2. 1. 7\\ +==== (7. Passaddhi suttaṃ) ==== 
-Passaddhi suttaṃ\\+ 
 +<span para #para_9.2.1.7>[9.2.1.7]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
Line 8398: Line 8601:
 Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.  Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena. 
  
-Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā\\+Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā 
 Pariyāyena.  Pariyāyena. 
  
Line 8407: Line 8611:
 Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā nippariyāyenāti. Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā nippariyāyenāti.
  
-9. 2. 1. 8\\ +==== (8Anupubbapassaddhi <span pts_page #pts.456>[PTS page 456]</span> suttaṃ) ==== 
-Anupubbapassaddhi <span pts_page #pts.456>[PTS page 456]</span> suttaṃ\\+ 
 +<span para #para_9.2.1.8>[9.2.1.8]</span> 
 (Kosambinidānaṃ) (Kosambinidānaṃ)
  
 'Anupubbapassaddhi anupubbapassaddhī' ti āvuso vuccati pe 'Anupubbapassaddhi anupubbapassaddhī' ti āvuso vuccati pe
  
-9. 2. 1. 9\\ +==== (9. Nirodha suttaṃ) ==== 
-Nirodha suttaṃ\\ + 
-(Kosambinidānaṃ)\\+<span para #para_9.2.1.9>[9.2.1.9]</span> 
 + 
 +(Kosambinidānaṃ) 
 'Nirodho nirodho'ti āvuso vuccati pe 'Nirodho nirodho'ti āvuso vuccati pe
  
-9. 2. 1. 10\\ +9. 2. 1. 10 
-Anupubba nirodha suttaṃ\\ + 
-(Kosambinidānaṃ)\\+Anupubba nirodha suttaṃ 
 + 
 +(Kosambinidānaṃ) 
 Anupubbanirodho anupubbanirodhoti āvuso vuccati. Kittāvatā nu kho āvuso anupubbanirodho vutto bhagavatāti.  Anupubbanirodho anupubbanirodhoti āvuso vuccati. Kittāvatā nu kho āvuso anupubbanirodho vutto bhagavatāti. 
  
-Idhāvuso bhikkhu vivicceva kāmehi pe+Idhāvuso bhikkhu vivicceva kāmehi pe <span bjt_page #bjt.550>[BJT page 550]</span>   
 + 
 +9. 2. 1. 11
  
-<span bjt_page #bjt.550>[BJT page 550]</span>  +Arahattā bhabbābhabbadhamma suttaṃ
  
-9. 2. 1. 11\\ 
-Arahattā bhabbābhabbadhamma suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8443: Line 8655:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Khemā dve amatā dve ca dve bhayā passaddhiyā duve, \\ +Khemā dve amatā dve ca dve bhayā passaddhiyā duve, 
-Nirodho anupubbo ceva  bhabbābhabbenekādasāti. \\+ 
 +Nirodho anupubbo ceva  bhabbābhabbenekādasāti. 
 Khemo <span pts_page #pts.457>[PTS page 457]</span> ca amataṃ ceva abhayaṃ passaddhiyena ca nirodho anupubbo ceva dhammaṃ pahāya bhabbena cāti  sīmu.  Khemo <span pts_page #pts.457>[PTS page 457]</span> ca amataṃ ceva abhayaṃ passaddhiyena ca nirodho anupubbo ceva dhammaṃ pahāya bhabbena cāti  sīmu. 
  
-1. Chaṭṭhe  sīmu. +1. Chaṭṭhe  sīmu. <span bjt_page #bjt.552>[BJT page 552]</span>
  
-<span bjt_page #bjt.552>[BJT page 552]</span>  +===== 2. Satipaṭṭhānavaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v02>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v02]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v02_att|att]]</span></div>
  
-2Satipaṭṭhānavaggo+==== (1Sikkhādubbalya satipaṭṭhāna suttaṃ) ====
  
-9. 2. 2. 1+<span para #para_9.2.2.1>[9.2.2.1]</span>
  
-Sikkhādubbalya satipaṭṭhāna suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
 Pañcimāni bhikkhave sikkhādubbalyāni. Katamāni pañca: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhā dubbalyāni. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: Pañcimāni bhikkhave sikkhādubbalyāni. Katamāni pañca: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhā dubbalyāni. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
  
-Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. \\ +Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
-9. 2. 2. 2\\ + 
-Nīvaraṇa satipaṭṭhāna suttaṃ\\+==== (2. Nīvaraṇa satipaṭṭhāna suttaṃ) ==== 
 + 
 +<span para #para_9.2.2.2>[9.2.2.2]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Pañcimāni bhikkhave nīvaraṇāni. Katamāni pañca:\\ +Pañcimāni bhikkhave nīvaraṇāni. Katamāni pañca: 
-Kāmacchandanīvaraṇaṃ, vyāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, <span pts_page #pts.458>[PTS page 458]</span> uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni. \\ + 
-Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:\\ +Kāmacchandanīvaraṇaṃ, vyāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, <span pts_page #pts.458>[PTS page 458]</span> uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni. 
-Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. \\ + 
-9. 2. 2. 3\\ +Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: 
-Kāmaguṇa satipaṭṭhāna suttaṃ\\+ 
 +Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
 + 
 +==== (3. Kāmaguṇa satipaṭṭhāna suttaṃ) ==== 
 + 
 +<span para #para_9.2.2.3>[9.2.2.3]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8477: Line 8701:
 Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūsaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañcakāmaguṇā.  Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūsaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañcakāmaguṇā. 
  
-Imesaṃ kho bhikkhave pañcantaṃ kāmaguṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:\\+Imesaṃ kho bhikkhave pañcantaṃ kāmaguṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: 
 Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.  Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
  
-9. 2. 2. 4\\ +==== (4Upādānakkhandha satipaṭṭhāna suttaṃ) ==== 
-Upādānakkhandha satipaṭṭhāna suttaṃ\\+ 
 +<span para #para_9.2.2.4>[9.2.2.4]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8490: Line 8717:
 Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.  Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
  
-9. 2. 2. 5\\ +==== (5Orambhāgiya satipaṭṭhāna suttaṃ) ==== 
-Orambhāgiya satipaṭṭhāna suttaṃ\\+ 
 +<span para #para_9.2.2.5>[9.2.2.5]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8498: Line 8727:
 Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo. Imāni kho bhikkhave pañcorambhāgiyāni saññojanāni.  Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo. Imāni kho bhikkhave pañcorambhāgiyāni saññojanāni. 
  
-Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:\\ +Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
-Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. +
  
-<span bjt_page #bjt.566>[BJT page 566]</span>  +Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. <span bjt_page #bjt.566>[BJT page 566]</span>   
 + 
 +==== (6. Gati satipaṭṭhāna suttaṃ) ==== 
 + 
 +<span para #para_9.2.2.6>[9.2.2.6]</span>
  
-9. 2. 2. 6\\ 
-Gati satipaṭṭhāna suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Pañcimā bhikkhave gatiyo. Katame pañca:\\+Pañcimā bhikkhave gatiyo. Katame pañca: 
 Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Imā kho bhikkhave pañca gatiyo.  Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Imā kho bhikkhave pañca gatiyo. 
  
Line 8514: Line 8745:
 Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.  Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
  
-9. 2. 2. 7\\ +==== (7Macchariya satipaṭṭhāna suttaṃ) ==== 
-Macchariya satipaṭṭhāna suttaṃ\\ + 
-(Sāvatthinidānaṃ)\\+<span para #para_9.2.2.7>[9.2.2.7]</span> 
 + 
 +(Sāvatthinidānaṃ) 
 Pañcimāni bhikkhave macchariyāni. Katamāni pañca: Pañcimāni bhikkhave macchariyāni. Katamāni pañca:
  
Line 8525: Line 8759:
 Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.  Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
  
-9. 2. 2. 8\\ +==== (8Uddhambhāgiya satipaṭṭhāna suttaṃ) ==== 
-Uddhambhāgiya satipaṭṭhāna suttaṃ\\+ 
 +<span para #para_9.2.2.8>[9.2.2.8]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-Pañcimāni <span pts_page #pts.460>[PTS page 460]</span> bhikkhave, uddhambhāgiyāni saññojanāni, katamāni pañca:\\+Pañcimāni <span pts_page #pts.460>[PTS page 460]</span> bhikkhave, uddhambhāgiyāni saññojanāni, katamāni pañca: 
 Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā. Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāti.  Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā. Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāti. 
  
 Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
  
-Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. +Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. <span bjt_page #bjt.558>[BJT page 558]</span>  
  
-<span bjt_page #bjt.558>[BJT page 558]</span>  +==== (9Cetokhila satipaṭṭhāna suttaṃ) ====
  
-9. 2. 2. 9\\ +<span para #para_9.2.2.9>[9.2.2.9]</span>
-Cetokhila satipaṭṭhāna suttaṃ+
  
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
Line 8557: Line 8793:
 Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
  
-Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.  +Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. <span bjt_page #bjt.560>[BJT page 560]</span>  
- +
-<span bjt_page #bjt.560>[BJT page 560]</span>  +
  
 9. 2. 2. 10 9. 2. 2. 10
Line 8585: Line 8819:
 Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ setaso vinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.  Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ setaso vinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 
  
-Satipaṭṭhānavaggo dutiyo\\+Satipaṭṭhānavaggo dutiyo 
 Tassuddānaṃ: Tassuddānaṃ:
  
-Sikkhā <span pts_page #pts.462>[PTS page 462]</span> nīvaraṇā kāmā khandhā ca orambhāgiyā gati, \\+Sikkhā <span pts_page #pts.462>[PTS page 462]</span> nīvaraṇā kāmā khandhā ca orambhāgiyā gati, 
 Maccherañceva uddhambhāgiyā aṭṭhamaṃ cetokhila vinibandhāti.  Maccherañceva uddhambhāgiyā aṭṭhamaṃ cetokhila vinibandhāti. 
  
-1. Sattamo  sīmu. +1. Sattamo  sīmu. <span bjt_page #bjt.562>[BJT page 562]</span> 
 + 
 +===== 3. Sammappadhānavaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v03>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v03]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v03_att|att]]</span></div> 
 + 
 +==== (1. Sikkhādubbalyasammappadhāna suttaṃ) ====
  
-<span bjt_page #bjt.562>[BJT page 562]</span>  +<span para #para_9.2.3.1>[9.2.3.1]</span>
  
-3. Sammappadhānavaggo\\ 
-9. 2. 3. 1\\ 
-Sikkhādubbalyasammappadhāna suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8608: Line 8847:
 Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.  Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti. 
  
-9. 2. 3. 2  9\\+9. 2. 3. 2  9 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-(Dutiyasuttato paṭṭhāya yāva navamā, yathā satipaṭṭhāna vagge tathā sammappadhānavasena vitthāretabbā)+(Dutiyasuttato paṭṭhāya yāva navamā, yathā satipaṭṭhāna vagge tathā sammappadhānavasena vitthāretabbā) <span bjt_page #bjt.564>[BJT page 564]</span> 
 + 
 +9. 2. 3. 10
  
-<span bjt_page #bjt.564>[BJT page 564]</span>  \\ 
-9. 2. 3. 10\\ 
 Vinibandha sammappadhāna suttaṃ Vinibandha sammappadhāna suttaṃ
  
Line 8625: Line 8865:
 Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.  Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti. 
  
-Sammappadhānavaggo tatiyo+Sammappadhānavaggo tatiyo <span bjt_page #bjt.566>[BJT page 566]</span> 
 + 
 +===== 4. Iddhipādavaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.0?.v04>[[:cs-rm:tipitaka:sut:an:0?:sut.an.0?.v04]] | [[:cs-rm:atthakatha:sut:an:0?:sut.an.0?.v04_att|att]]</span></div> 
 + 
 +==== (1. Sikkhādubbalya iddhipāda suttaṃ) ==== 
 + 
 +<span para #para_9.2.4.1>[9.2.4.1]</span>
  
-<span bjt_page #bjt.566>[BJT page 566]</span>  \\ 
-4. Iddhipādavaggo\\ 
-9. 2. 4. 1\\ 
-Sikkhādubbalya iddhipāda suttaṃ\\ 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8643: Line 8887:
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
-(Dutiyasuttato paṭṭhāya yāva navamā yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbaṃ)+(Dutiyasuttato paṭṭhāya yāva navamā yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbaṃ) <span bjt_page #bjt.568>[BJT page 568]</span>  
  
-<span bjt_page #bjt.568>[BJT page 568]</span>  +92. 4. 10
  
-9. 2. 4. 10\\ 
 Vinibandha iddhipāda suttaṃ Vinibandha iddhipāda suttaṃ
  
Line 8658: Line 8901:
 Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.  Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti. 
  
-Iddhipādavaggo catuttho1. \\ +Iddhipādavaggo catuttho1. 
-Dutiyo paṇṇāsako samatto\\+ 
 +Dutiyo paṇṇāsako samatto 
 Tassuddānaṃ: Tassuddānaṃ:
  
-Cattāro satipaṭṭhānā  padhānā caturo pade, \\ +Cattāro satipaṭṭhānā  padhānā caturo pade, 
-Cattāro iddhipādāpi  purimehi ca yojaye. \\ + 
-Yatheva satipaṭṭhānā padhānā caturo pi ca, cattāro iddhipādā ca tatheva sampayojayeti: machasaṃ\\+Cattāro iddhipādāpi  purimehi ca yojaye. 
 + 
 +Yatheva satipaṭṭhānā padhānā caturo pi ca, cattāro iddhipādā ca tatheva sampayojayeti: machasaṃ 
 1. Navamo  sīmu.  1. Navamo  sīmu. 
  
-5. Rāgādipeyyālaṃ\\ +5. Rāgādipeyyālaṃ 
-9. 2. 5. 1\\ + 
-Navasaññā sutta+==== (1. Navasaññā suttaṃ) ==== 
 + 
 +<span para #para_9.2.5.1>[9.2.5.1]</span> 
 + 
 +(Sāvatthinidāna)
  
-(Sāvatthinidānaṃ)\\ 
 Rāgassa <span pts_page #pts.465>[PTS page 465]</span> bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā. Dukkhe anattasaññā, pahānasaññā, virāgasaññā. Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.  Rāgassa <span pts_page #pts.465>[PTS page 465]</span> bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā. Dukkhe anattasaññā, pahānasaññā, virāgasaññā. Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti. 
  
-9. 2. 5. 2\\ +==== (2. Jhānasamāpatti suttaṃ) ==== 
-Jhānasamāpatti suttaṃ\\+ 
 +<span para #para_9.2.5.2>[9.2.5.2]</span> 
 (Sāvatthinidānaṃ) (Sāvatthinidānaṃ)
  
Line 8682: Line 8935:
 9. 2. 5. 3  18 9. 2. 5. 3  18
  
-(Sāvatthinidānaṃ)\\ +(Sāvatthinidānaṃ)
-Rāgassa bhikkhave pariññāya  pe  parikkhāya  pe  pahānāya  pe  khayāya  pe  vayāya  pe  virāgāya penirodhāya pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbā. +
  
-<span bjt_page #bjt.572>[BJT page 572]</span>  +Rāgassa bhikkhave pariññāya  pe  parikkhāya  pe  pahānāya  pe  khayāya  pe  vayāya  pe  virāgāya penirodhāya pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbā. <span bjt_page #bjt.572>[BJT page 572]</span>  
  
 9. 2. 5. 19  340 9. 2. 5. 19  340
Line 8693: Line 8945:
 Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pe palāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe  sārambhassa pe mānassa pe atimānassa pe madassa pepamādassa pe abhiññāya pe pariññāya pe parikkhayāya pepahānāya pe khayāya pe vayāya pe virāgāya penirodhāya <span pts_page #pts.466>[PTS page 466]</span> pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.  Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pe palāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe  sārambhassa pe mānassa pe atimānassa pe madassa pepamādassa pe abhiññāya pe pariññāya pe parikkhayāya pepahānāya pe khayāya pe vayāya pe virāgāya penirodhāya <span pts_page #pts.466>[PTS page 466]</span> pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 
  
-Rāgādipeyyālaṃ niṭṭhitaṃ\\ +Rāgādipeyyālaṃ niṭṭhitaṃ 
-Navakanipāto samatto\\+ 
 +Navakanipāto samatto 
 Rāgapadato paṭṭhāya pamādapada pariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasahi padehi yojetvā "nava dhammā bhāvetabbā" ti niddiṭṭha navasaññā navajhānasamāpattīhi paccekaṃ ghaṭitāni sabbasuttāni cattālīsādhikatisatāni (340) honti: Rāgapadato paṭṭhāya pamādapada pariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasahi padehi yojetvā "nava dhammā bhāvetabbā" ti niddiṭṭha navasaññā navajhānasamāpattīhi paccekaṃ ghaṭitāni sabbasuttāni cattālīsādhikatisatāni (340) honti:
  
Line 8723: Line 8977:
 ---- ----
  
-<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\ Anumodana puñña kusala!</div>+<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/an_iv_utf8.1572277983.txt.gz · Last modified: 2019/10/28 16:53 by Johann