en:tipitaka:sltp:an_v_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:an_v_utf8 [2019/10/28 16:53] – close f div Johannen:tipitaka:sltp:an_v_utf8 [2023/04/01 17:03] (current) Johann
Line 1: Line 1:
-<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.euATI/ZzE Content-style]]</div>+<div navi>[[en:index|{{en:img:home_en.png|Index page}}]] >> [[en:tipitaka:sltp:index|SLTP Tipiṭaka]] >> [[en:tipitaka:sltp:sut.an|Index Aṅguttaranikāyo]] >> AN V (AN 10-11) [[en:tipitaka:sltp:index#an_i_utf8|{{en:img:question_16.gif|Info in Index}}]]</div>
  
-====== AN V_utf8 ====== +====== AN V_utf8 (AN 10-11; Sri Lanka Tipitaka project) ======
- +
-<docinfo_head> +
- +
-Title: +
- +
-Summary:+
  
 <div #h_meta> <div #h_meta>
  
-<div #h_tipitakalinks></div>+<div #h_tipitakalinks>AN 10-11</div>
  
  
-<div #h_doctitle>AN V_utf8</div>+<div #h_doctitle>AN V_utf8 (AN 10-11; SLTP)</div>
  
-<div #h_docauthortransinfo></div>+<div #h_docauthortransinfo>edited by</div>
  
 <div #h_docauthortrans></div> <div #h_docauthortrans></div>
Line 22: Line 16:
 <div #h_docauthortransalt></div> <div #h_docauthortransalt></div>
  
-<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>+<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2020]]</div>
  
 <div #h_altformat></div> <div #h_altformat></div>
Line 30: Line 24:
 <div #h_homage> <div #h_homage>
  
-<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>+<div #homagetext>[[:en:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div> 
 + 
 +<div navigation>[[en:tipitaka:sltp:an_iv_utf8|{{:img:left.png |back to ANVI (AN 07-09)}}]] [[en:tipitaka:sltp:index|{{ :img:right.png|go back to Index SLTP}}]]</div>
  
 </div> </div>
  
-<span #h_content></span>+<span #h_content></span>   
 + 
 +======== Suttantapiṭake ======== 
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div> 
 + 
 +======= Aṅguttaranikāyo ======= 
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div> 
 + 
 +[PTS Vol A - 5] [\z A /] [\f V /] 
 + 
 +<span pts_page #pts.001>[PTS page 001]</span> 
 + 
 +[BJT Vol A - 6] [\z A /] [\w VI /] 
 + 
 +<span bjt_page #bjt.002>[BJT page 002]</span> 
 + 
 +====== (Pañcamo bhāgo) ====== 
 + 
 +====== 10. Dasakanipāto ====== 
 +<span para #para_10>[10]</span> 
 +<div ref_source><span sang_id #sut.an.10>[[:cs-rm:tipitaka:sut:an:10:index|sut.an.10]] | [[:cs-rm:atthakatha:sut:an:10:index|att]]</span></div> 
 + 
 +====== 1. Paṭhamo paṇṇāsako ======
  
-[PTS Vol A - 5] [\z A /] [\f V /]    \\ +<div centeralign>Namo tassa bhagavato arahato sammāsambuddhassa</div>
-<span pts_page #pts.001>[PTS page 001]</span> \\ +
-[BJT Vol A - 6] [\z A /] [\w VI /]    \\ +
-<span bjt_page #bjt.002>[BJT page 002]</span +
  
-Aṅguttaranikāye+===== 1. Ānisaṃsavaggo ===== 
 +<span para #para_?.1>[?.1]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v01>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v01]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v01_att|att]]</span></div>
  
-Dasakanipāto\\ 
-Namo tassa bhagavato sammāsambuddhassa\\ 
-1. Ānisaṃsavaggo\\ 
 Kimatthiyasuttaṃ Kimatthiyasuttaṃ
  
Line 56: Line 70:
 Avippaṭisāro pana bhante kimatthiyo, kimānisaṃsoti? Avippaṭisāro pana bhante kimatthiyo, kimānisaṃsoti?
  
-Avippaṭisāro kho ānanda pāmojjattho, pāmojjānisaṃsoti. \\ +Avippaṭisāro kho ānanda pāmojjattho, pāmojjānisaṃsoti. 
-Pāmojjaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti?\\ + 
-Pāmojjaṃ kho ānanda pītatthaṃ, pītānisaṃsanti. \\ +Pāmojjaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti? 
-Pīti pana bhante kimatthiyā, kimānisaṃsāti?\\ + 
-Pīti kho ānanda passaddhatthā, passaddhānisaṃsāti. \\+Pāmojjaṃ kho ānanda pītatthaṃ, pītānisaṃsanti. 
 + 
 +Pīti pana bhante kimatthiyā, kimānisaṃsāti? 
 + 
 +Pīti kho ānanda passaddhatthā, passaddhānisaṃsāti. 
 1. Pāmujjattho pāmujjānisaṃsotisīmu. Syā. [Pts.]  1. Pāmujjattho pāmujjānisaṃsotisīmu. Syā. [Pts.] 
  
 <span bjt_page #bjt.004>[BJT page 004]</span>   <span bjt_page #bjt.004>[BJT page 004]</span>  
  
-Passaddhi pana bhante kimatthiyā, kimānisaṃsāti?\\ +Passaddhi pana bhante kimatthiyā, kimānisaṃsāti? 
-Passaddhi kho ānanda sukhatthā, sukhānisaṃsāti. \\ + 
-Sukhaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti?\\ +Passaddhi kho ānanda sukhatthā, sukhānisaṃsāti. 
-Sukhaṃ kho ānanda samādhatthaṃ, <span pts_page #pts.002>[PTS page 002]</span> samādhānisaṃsanti. \\+ 
 +Sukhaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti? 
 + 
 +Sukhaṃ kho ānanda samādhatthaṃ, <span pts_page #pts.002>[PTS page 002]</span> samādhānisaṃsanti. 
 Samādhi pana bhante kimatthiyo, kimānisaṃsoti? Samādhi pana bhante kimatthiyo, kimānisaṃsoti?
  
-Samādhi kho ānanda yathābhūtañāṇadassanattho, yathābhūtañāṇadassanānisaṃsoti. \\ +Samādhi kho ānanda yathābhūtañāṇadassanattho, yathābhūtañāṇadassanānisaṃsoti. 
-Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti?\\ + 
-Yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ, nibbidāvirāgānisaṃsanti. . \\+Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti? 
 + 
 +Yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ, nibbidāvirāgānisaṃsanti. . 
 Nibbidāvirāgo pana bhante kimatthiyo, kimānisaṃsoti? Nibbidāvirāgo pana bhante kimatthiyo, kimānisaṃsoti?
  
-Nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho, vimuttiñāṇadassanānisaṃsoti. \\ +Nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho, vimuttiñāṇadassanānisaṃsoti. 
-Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho, pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā, passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanaṃ nibbidāvirāgānisaṃsaṃ. Nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti. \\+ 
 +Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho, pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā, passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanaṃ nibbidāvirāgānisaṃsaṃ. Nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti. 
 1. Arahattāya pūrentī tisyā. [Pts.]  1. Arahattāya pūrentī tisyā. [Pts.] 
  
Line 86: Line 114:
 Cetanākaraṇīya suttaṃ Cetanākaraṇīya suttaṃ
  
-(Sāvatthinidānaṃ) \\+(Sāvatthinidānaṃ) 
 Sīlavato bhikkhave sīlasampannassa na cetanāya karaṇīyaṃ ‘‘avippaṭisāro me uppajjatu‘‘ti. Dhammatā esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati. Avippaṭisārissa bhikkhave na cetanāya karaṇīyaṃ‘‘pāmojjaṃ uppajjattu‘‘ti. Dhammatā esā bhikkhave yaṃ avippaṭisārissa pāmojjaṃ uppajjati. Pamuditassa bhikkhave na cetanāya karaṇīyaṃ ‘‘pīti me uppajjatu‘‘ti. Dhammatā esā bhikkhave yaṃ pamuditassa <span pts_page #pts.003>[PTS page 003]</span> pīti uppajjati. Pītimanassa bhikkhave na cetanāya karaṇīyaṃ 'kāyo me passambhatu'ti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati. Passaddhakāyassa bhikkhave na cetanāya ya karaṇīyaṃ 'sukhaṃ vediyāmī'ti. Dhama*matā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati. Yati. Sukhino bhikkhave na cetanāya karaṇīyaṃ 'cittaṃ me samādhiyatu'ti. Dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati. Samāhitassa bhikkhave na cetanāya karaṇīyaṃ 'yathābhūtaṃ taṃ jānāmi passāmī'ti. Dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ jānāti passati. Yathābhūtaṃ bhikkhave jānato passato na cetanāya karaṇīyaṃ, virajjāmī'ti. Dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati. Nibbindassa bhikkhave virajjantassa na cetanāya karaṇīyaṃ' vimuttiñāṇadassanaṃ sacchikaromi mī'ti. Dhammatā esā bhikkhave yaṃ nibbiṇṇo2 viratto vimuttiñāṇadassanaṃ sacchikaroti. Iti kho bhikkhave nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Yathābhūtañāṇadassanaṃ nibbidā virāgatthaṃ nibbidā virāgānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Passaddhi sukhatthā sukhānisaṃsā. Pīti passaddhatthā passaddhānisaṃsā. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.  Sīlavato bhikkhave sīlasampannassa na cetanāya karaṇīyaṃ ‘‘avippaṭisāro me uppajjatu‘‘ti. Dhammatā esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati. Avippaṭisārissa bhikkhave na cetanāya karaṇīyaṃ‘‘pāmojjaṃ uppajjattu‘‘ti. Dhammatā esā bhikkhave yaṃ avippaṭisārissa pāmojjaṃ uppajjati. Pamuditassa bhikkhave na cetanāya karaṇīyaṃ ‘‘pīti me uppajjatu‘‘ti. Dhammatā esā bhikkhave yaṃ pamuditassa <span pts_page #pts.003>[PTS page 003]</span> pīti uppajjati. Pītimanassa bhikkhave na cetanāya karaṇīyaṃ 'kāyo me passambhatu'ti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati. Passaddhakāyassa bhikkhave na cetanāya ya karaṇīyaṃ 'sukhaṃ vediyāmī'ti. Dhama*matā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati. Yati. Sukhino bhikkhave na cetanāya karaṇīyaṃ 'cittaṃ me samādhiyatu'ti. Dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati. Samāhitassa bhikkhave na cetanāya karaṇīyaṃ 'yathābhūtaṃ taṃ jānāmi passāmī'ti. Dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ jānāti passati. Yathābhūtaṃ bhikkhave jānato passato na cetanāya karaṇīyaṃ, virajjāmī'ti. Dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati. Nibbindassa bhikkhave virajjantassa na cetanāya karaṇīyaṃ' vimuttiñāṇadassanaṃ sacchikaromi mī'ti. Dhammatā esā bhikkhave yaṃ nibbiṇṇo2 viratto vimuttiñāṇadassanaṃ sacchikaroti. Iti kho bhikkhave nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Yathābhūtañāṇadassanaṃ nibbidā virāgatthaṃ nibbidā virāgānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Passaddhi sukhatthā sukhānisaṃsā. Pīti passaddhatthā passaddhānisaṃsā. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. 
  
 Iti kho bhikkhave dhammāvadhamme <span pts_page #pts.004>[PTS page 004]</span> abhisandenti, dhammāvadhamme paripūrenti apārāpāraṃ gamanāyāti.  Iti kho bhikkhave dhammāvadhamme <span pts_page #pts.004>[PTS page 004]</span> abhisandenti, dhammāvadhamme paripūrenti apārāpāraṃ gamanāyāti. 
  
-1. Avippaṭisārassamachasaṃ\\+1. Avippaṭisārassamachasaṃ 
 2. Nibabindosīmū 2. Nibabindosīmū
  
Line 104: Line 134:
 Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatupaniso hoti nibbidāvirāgo. Nibbidāvirāge asati . Nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatupaniso hoti nibbidāvirāgo. Nibbidāvirāge asati . Nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ
  
-Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave dussīlassa sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantasa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhi. Sammāsamādhi vipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatūpaniso hoti\\+Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave dussīlassa sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantasa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhi. Sammāsamādhi vipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatūpaniso hoti 
 Nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.  Nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
  
Line 119: Line 150:
 (Sāvatthiyaṃ) (Sāvatthiyaṃ)
  
-Tatra kho āyasmā sāriputto bhikkhu āmantesi: dussīlassa āvuso sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti ti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati\\+Tatra kho āyasmā sāriputto bhikkhu āmantesi: dussīlassa āvuso sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti ti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati 
 Nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.  Nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
  
Line 126: Line 158:
 Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.  Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. 
  
-Seyyathāpi āvuso rukkho sākhā palāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. \\+Seyyathāpi āvuso rukkho sākhā palāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. 
 <span pts_page #pts.006>[PTS page 006]</span>  <span pts_page #pts.006>[PTS page 006]</span> 
  
Line 179: Line 212:
 <span bjt_page #bjt.018>[BJT page 018]</span>   <span bjt_page #bjt.018>[BJT page 018]</span>  
  
-Siyā āvuso ānanda bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī\\+Siyā āvuso ānanda bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī 
 Assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti? Assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti?
  
-Yathā kathaṃ panāvuso sāriputta siyā bhikkhuno tathārūpo samādhi paṭilābho, yathā siyā āvuso ānanda bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī\\+Yathā kathaṃ panāvuso sāriputta siyā bhikkhuno tathārūpo samādhi paṭilābho, yathā siyā āvuso ānanda bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī 
 Assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti? Assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti?
  
Line 215: Line 250:
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti. 
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ‘‘Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca dhammaṃ deseyyaṃ vinayadharo ca āraññako capantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ca āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ\\ +Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ‘‘Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca dhammaṃ deseyyaṃ vinayadharo ca āraññako capantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ca āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ 
-Abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena paripūro hoti. \\+ 
 +Abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena paripūro hoti. 
 Evaṃ so tenaṅgena aparipūro hoti,  Evaṃ so tenaṅgena aparipūro hoti, 
  
Line 239: Line 276:
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti. 
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya ' nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti. \\+Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya ' nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti. 
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti. 
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca no ca āraññako pantasenāsano. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano 'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano, evaṃ so tenaṅgena paripūro hoti. \\+Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca no ca āraññako pantasenāsano. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano 'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano, evaṃ so tenaṅgena paripūro hoti. 
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā vihareyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā viharati, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā vihareyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā viharati, evaṃ so tenaṅgena paripūro hoti. 
  
Line 267: Line 306:
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti. 
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti. \\+Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti. 
 Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ‘‘Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti.  Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ‘‘Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti. 
  
Line 274: Line 314:
 Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgātto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādi. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Evaṃ so tenaṅgena paripūro hoti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgātto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādi. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Evaṃ so tenaṅgena paripūro hoti.
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya ca dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. No ca dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte na passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte na pajānāti.\\ +Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya ca dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. No ca dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte na passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte na pajānāti. 
-Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya ca dhammaṃ deseyyaṃ vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, dibbena ca cakkhunā atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ..\\+ 
 +Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya ca dhammaṃ deseyyaṃ vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, dibbena ca cakkhunā atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ.. 
 Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya 'nti.  Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya 'nti. 
  
-Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.\\+Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
 Dibbena ca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evaṃ so tenaṅgena paripūro hoti. Dibbena ca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evaṃ so tenaṅgena paripūro hoti.
  
-Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyocatassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo sātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭa kappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno 'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.\\ +Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyocatassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo sātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭa kappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno 'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
-Dibbenaca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. No ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacichikatvā upasampajja viharati, \\+ 
 +Dibbenaca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. No ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacichikatvā upasampajja viharati, 
 Evaṃ so tenaṅgena aparipūro hoti.  Evaṃ so tenaṅgena aparipūro hoti. 
  
Line 289: Line 334:
 Teta taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampijātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ , dibbena ca cakkhunā <span pts_page #pts.014>[PTS page 014]</span> visuddhe atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte te pajāneyyaṃ, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā. Ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vināpātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti.  Teta taṃ aṅgaṃ paripūretabbaṃ ‘‘kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampijātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ , dibbena ca cakkhunā <span pts_page #pts.014>[PTS page 014]</span> visuddhe atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte te pajāneyyaṃ, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā. Ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vināpātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. 
  
-Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, vinayadharo ca anekakavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhakapaṭisaṃvedī evamāyupariyanto . So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena ca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākamimūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena paripūro hoti. \\+Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, vinayadharo ca anekakavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhakapaṭisaṃvedī evamāyupariyanto . So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena ca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākamimūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena paripūro hoti. 
 Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu hoti samantapāsādiko ca hoti sabbākāraparipūrocāti.  Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu hoti samantapāsādiko ca hoti sabbākāraparipūrocāti. 
  
Line 296: Line 342:
 Tassuddānaṃ Tassuddānaṃ
  
-Kimatthiyaṃ cetanā sīlaṃ upanisā ānanda pañcamaṃ, \\ +Kimatthiyaṃ cetanā sīlaṃ upanisā ānanda pañcamaṃ, 
-Samādhi sāriputto ca saddho santena vijjayāti, 1\\+ 
 +Samādhi sāriputto ca saddho santena vijjayāti, 1 
 <span pts_page #pts.015>[PTS page 015]</span>  <span pts_page #pts.015>[PTS page 015]</span> 
  
 1. Kimatthiyaṃ cetanā ca tayo upanisā pica samādhisāriputto ca jhānaṃ santena vijjayātimachasaṃ 1. Kimatthiyaṃ cetanā ca tayo upanisā pica samādhisāriputto ca jhānaṃ santena vijjayātimachasaṃ
  
-<span bjt_page #bjt.028>[BJT page 028]</span>  +<span bjt_page #bjt.028>[BJT page 028]</span>
  
-2. Nāthavaggo+===== 2. Nāthavaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v02>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v02]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v02_att|att]]</span></div>
  
 10. 1. 2. 1 10. 1. 2. 1
Line 364: Line 414:
 Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti.  Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti. 
  
-1. Kāmacchando ca vyāpādo thīnamiddhañca bhikkhuno, \\ +1. Kāmacchando ca vyāpādo thīnamiddhañca bhikkhuno, 
-Uddhaccaṃ vicikicchā ca sabbasova na vijjati. \\ + 
-<span pts_page #pts.017>[PTS page 017]</span> \\ +Uddhaccaṃ vicikicchā ca sabbasova na vijjati. 
-2. Asekhena ca sīlena asekhena samādhinā\\+ 
 +<span pts_page #pts.017>[PTS page 017]</span> 
 + 
 +2. Asekhena ca sīlena asekhena samādhinā 
 Vimuttiyā ca sampanno ñāṇena ca tathāvidho.  Vimuttiyā ca sampanno ñāṇena ca tathāvidho. 
  
-3. Sa ve pañcaṅgasampanno pañcaṅgānivivajjayaṃ1\\+3. Sa ve pañcaṅgasampanno pañcaṅgānivivajjayaṃ1 
 Imasmiṃ dhammavinaye kevalīti pavuccatīti.  Imasmiṃ dhammavinaye kevalīti pavuccatīti. 
  
Line 401: Line 456:
 Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimucchati na sampasīdati, yo so bhikkhave bhikkhu sattharikaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya <span pts_page #pts.018>[PTS page 018]</span> sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti.  Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimucchati na sampasīdati, yo so bhikkhave bhikkhu sattharikaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya <span pts_page #pts.018>[PTS page 018]</span> sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti. 
  
-Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ dutiyo cetokhīlo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ tatiyo cetokhilo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikiccati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetokhīlo appahīno hoti. \\+Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ dutiyo cetokhīlo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ tatiyo cetokhilo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikiccati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetokhīlo appahīno hoti. 
 Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo appahīno hoti. Imassa pañca cetokhilā appahīnā honti.  Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo appahīno hoti. Imassa pañca cetokhilā appahīnā honti. 
  
Line 420: Line 476:
 Katamassa pañca cetokhilā pahīnā honti,  Katamassa pañca cetokhilā pahīnā honti, 
  
-Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. \\+Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. 
 1. Susamucchinnāmachasaṃ 1. Susamucchinnāmachasaṃ
  
 <span bjt_page #bjt.038>[BJT page 038]</span>   <span bjt_page #bjt.038>[BJT page 038]</span>  
  
-Puna ca paraṃ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetekhilo pahīno hoti. Saṅghe na kaṅkhati sikkhāya na <span pts_page #pts.020>[PTS page 020]</span> kaṅkhati\\+Puna ca paraṃ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetekhilo pahīno hoti. Saṅghe na kaṅkhati sikkhāya na <span pts_page #pts.020>[PTS page 020]</span> kaṅkhati 
 Na vicikicchati, adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sikkhāya na kaṅkhati na vicikicchati, adhimuccati sampasīdati, yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sabrahmacārīsu na kupito hoti attamano na āhatacinno na khilajāto, yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano na āhatacitto na khilajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo pahīno hoti. Evamassa pañcacetokhilā pahīnā honti.  Na vicikicchati, adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sikkhāya na kaṅkhati na vicikicchati, adhimuccati sampasīdati, yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sabrahmacārīsu na kupito hoti attamano na āhatacinno na khilajāto, yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano na āhatacitto na khilajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo pahīno hoti. Evamassa pañcacetokhilā pahīnā honti. 
  
Line 450: Line 508:
 2. Seyyathāpi bhikkhave yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ mahantattena, evameva kho bhikkhave ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.  2. Seyyathāpi bhikkhave yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ mahantattena, evameva kho bhikkhave ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. 
  
-3. Seyyathāpi bhikkhave kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati. \\ +3. Seyyathāpi bhikkhave kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati. 
-<span pts_page #pts.022>[PTS page 022]</span> \\ + 
-1. Tesaṃmachasaṃ. \\+<span pts_page #pts.022>[PTS page 022]</span> 
 + 
 +1. Tesaṃmachasaṃ. 
 2. Jaṅgalānaṃmachasaṃ 2. Jaṅgalānaṃmachasaṃ
  
-<span bjt_page #bjt.042>[BJT page 042]</span>  \\+<span bjt_page #bjt.042>[BJT page 042]</span> 
 42 42
  
Line 470: Line 532:
 9. Seyyathāpi bhikkhave saradasamaye viddho vigatavalāhake deve ādicco nahaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.  9. Seyyathāpi bhikkhave saradasamaye viddho vigatavalāhake deve ādicco nahaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati. 
  
-10. Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā aciravatī, sarabhū, mahī, sabbā tā samuddaṅgamā samuddaninnā samuddaponā samuddapabbhārā, mahāsamuddo tesaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatīti. \\ +10. Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā aciravatī, sarabhū, mahī, sabbā tā samuddaṅgamā samuddaninnā samuddaponā samuddapabbhārā, mahāsamuddo tesaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatīti. 
-<span pts_page #pts.023>[PTS page 023]</span> \\+ 
 +<span pts_page #pts.023>[PTS page 023]</span> 
 10. 1. 2. 6 10. 1. 2. 6
  
Line 492: Line 556:
 Sanāthā bhikkhave viharatha, mā anāthā. Dukkhaṃ bhikkhave anātho viharati. Dasa ime bhikkhave nāthakaraṇā dhammā. Katame dasa: Sanāthā bhikkhave viharatha, mā anāthā. Dukkhaṃ bhikkhave anātho viharati. Dasa ime bhikkhave nāthakaraṇā dhammā. Katame dasa:
  
-1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu,\\+1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, . 
 Ayampi dhammo nāthakaraṇo.  Ayampi dhammo nāthakaraṇo. 
  
Line 507: Line 572:
 6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo ayampi dhammo nāthakaraṇo.  6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo ayampi dhammo nāthakaraṇo. 
  
-7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo. \\ +7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo. 
-<span pts_page #pts.025>[PTS page 025]</span> \\+ 
 +<span pts_page #pts.025>[PTS page 025]</span> 
 8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvara piṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, yampi bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, ayampi dhammo nāthakaraṇo.  8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvara piṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, yampi bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, ayampi dhammo nāthakaraṇo. 
  
Line 545: Line 612:
 7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyo vatāyaṃ bhikkhu viharati akusalānaṃ dhammānaṃ pahānāya <span pts_page #pts.028>[PTS page 028]</span> kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu' ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.  7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyo vatāyaṃ bhikkhu viharati akusalānaṃ dhammānaṃ pahānāya <span pts_page #pts.028>[PTS page 028]</span> kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu' ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo. 
  
-8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti\\+8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti 
 Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena 'santuṭṭho vatāyaṃ bhikkhu itarītaracīvara piṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārenā'ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti, majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.  Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena 'santuṭṭho vatāyaṃ bhikkhu itarītaracīvara piṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārenā'ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti, majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo. 
  
Line 552: Line 620:
 9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. 'Satimā vatāyaṃ bhikkhu paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā'ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.  9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. 'Satimā vatāyaṃ bhikkhu paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā'ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo. 
  
-10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā paññavā vatāyaṃ bhikkhu udayatthagāminiyā, paññāya samannāgato ariyāya nibbedhikāya\\ +10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā paññavā vatāyaṃ bhikkhu udayatthagāminiyā, paññāya samannāgato ariyāya nibbedhikāya 
-Sammādukkhakakkhayagāminiyā'ti therāpi naṃ bhikkhū vattabbaṃ anusāsitabbaṃ maññanti, majjhimā pi bhikkhu vattabbaṃ <span pts_page #pts.029>[PTS page 029]</span> anusāsitabaṃ maññanati. Tassa\\ + 
-Therānukampitassamajjhimānukampitassanavānukampitassa vuddhiyeva\\+Sammādukkhakakkhayagāminiyā'ti therāpi naṃ bhikkhū vattabbaṃ anusāsitabbaṃ maññanti, majjhimā pi bhikkhu vattabbaṃ <span pts_page #pts.029>[PTS page 029]</span> anusāsitabaṃ maññanati. Tassa 
 + 
 +Therānukampitassamajjhimānukampitassanavānukampitassa vuddhiyeva 
 Pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.  Pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo. 
  
Line 589: Line 660:
 <span bjt_page #bjt.058>[BJT page 058]</span>   <span bjt_page #bjt.058>[BJT page 058]</span>  
  
-4. Kathañca bhikkhave bhikkhu caturāpasseno hoti: idha bhikkhave bhikkhu saṅkhāyekaṃ paṭisevati. Saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti. Evaṃ kho bhikkhave bhikkhu caturāpasseno hoti. \\ +4. Kathañca bhikkhave bhikkhu caturāpasseno hoti: idha bhikkhave bhikkhu saṅkhāyekaṃ paṭisevati. Saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti. Evaṃ kho bhikkhave bhikkhu caturāpasseno hoti. 
-<span pts_page #pts.031>[PTS page 031]</span> \\+ 
 +<span pts_page #pts.031>[PTS page 031]</span> 
 5. Kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti: idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ:sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāki vā hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā, sabbāni tāni nuṇṇāni honti panuṇṇāni, cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni, evaṃ kho bhikkhave bhikkhu panuṇṇa paccekasacco hoti.  5. Kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti: idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ:sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāki vā hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā, sabbāni tāni nuṇṇāni honti panuṇṇāni, cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni, evaṃ kho bhikkhave bhikkhu panuṇṇa paccekasacco hoti. 
  
Line 611: Line 684:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Senāsanañca aṅgāni saṃyojana\\+Senāsanañca aṅgāni saṃyojana 
 Khīlena ca appamādo āhuneyyā dvenāthā dveariyavāsā cā, ti.  Khīlena ca appamādo āhuneyyā dvenāthā dveariyavāsā cā, ti. 
  
-1. Senāsanañca pañcaṅgaṃ saṃyojanā khīlena ca\\+1. Senāsanañca pañcaṅgaṃ saṃyojanā khīlena ca 
 Appamādo āhuneyyo deva nāthā deva ariyavāsāti.  Machasaṃ.  Appamādo āhuneyyo deva nāthā deva ariyavāsāti.  Machasaṃ. 
  
-<span bjt_page #bjt.062>[BJT page 062]</span>  +<span bjt_page #bjt.062>[BJT page 062]</span>
  
-3. Mahāvaggo+===== 3. Mahāvaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v03>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v03]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v03_att|att]]</span></div>
  
 10. 1. 3. 1 10. 1. 3. 1
Line 679: Line 756:
 Ye te ānanda, dhammā tesaṃ tesaṃ adhivuttipadānaṃ1 abhiññā sacchikiriyāya saṃvattanti. Visārado ahaṃ ānanda tatra paṭijānāmi tesaṃ tesaṃ tathā tathā dhammaṃ desetuṃ, yathā yathā paṭipanno santaṃ vā atthīti ñassati, asantaṃ vā natthīti ñassati, hīnaṃ vā hīnanti ñassati, paṇītaṃ vā paṇītanti ñassati. Sa uttaraṃ vā sa uttaranti ñassati, anuttaraṃ vā anuttaranti ñassati, yathā yathā vā pana taṃ ñāteyyaṃ vā <span pts_page #pts.037>[PTS page 037]</span> daṭṭheyyaṃ vā sacchikātayyaṃ vā tathā tathā ñassati vā dakkhati vā sacchikarissatīti vā ṭhānametaṃ vijjati. Etadanuttariyaṃ2 ānanda ñāṇānaṃ yadidaṃ tattha tattha yathābhūtañāṇaṃ, etasmā cāhaṃ ānanda ñāṇā aññaṃ ñāṇaṃ uttarītaraṃ vā paṇītataraṃ vā natthīti vadāmi.  Ye te ānanda, dhammā tesaṃ tesaṃ adhivuttipadānaṃ1 abhiññā sacchikiriyāya saṃvattanti. Visārado ahaṃ ānanda tatra paṭijānāmi tesaṃ tesaṃ tathā tathā dhammaṃ desetuṃ, yathā yathā paṭipanno santaṃ vā atthīti ñassati, asantaṃ vā natthīti ñassati, hīnaṃ vā hīnanti ñassati, paṇītaṃ vā paṇītanti ñassati. Sa uttaraṃ vā sa uttaranti ñassati, anuttaraṃ vā anuttaranti ñassati, yathā yathā vā pana taṃ ñāteyyaṃ vā <span pts_page #pts.037>[PTS page 037]</span> daṭṭheyyaṃ vā sacchikātayyaṃ vā tathā tathā ñassati vā dakkhati vā sacchikarissatīti vā ṭhānametaṃ vijjati. Etadanuttariyaṃ2 ānanda ñāṇānaṃ yadidaṃ tattha tattha yathābhūtañāṇaṃ, etasmā cāhaṃ ānanda ñāṇā aññaṃ ñāṇaṃ uttarītaraṃ vā paṇītataraṃ vā natthīti vadāmi. 
  
-1. Adhimuttipadānaṃ  adhimuttipadhānaṃ  katthaci. \\+1. Adhimuttipadānaṃ  adhimuttipadhānaṃ  katthaci. 
 2. Etadānutatariyaṃ  machasaṃ 2. Etadānutatariyaṃ  machasaṃ
  
Line 692: Line 770:
 3. Puna ca paraṃ ānanda, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idaṃ panānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampanānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.  3. Puna ca paraṃ ānanda, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idaṃ panānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampanānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
  
-4. Puna ca paraṃ ānanda, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahvacakkaṃ pavatteti. \\ +4. Puna ca paraṃ ānanda, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahvacakkaṃ pavatteti. 
-<span pts_page #pts.038>[PTS page 038]</span> \\+ 
 +<span pts_page #pts.038>[PTS page 038]</span> 
 5. Puna ca paraṃ ānanda, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.  5. Puna ca paraṃ ānanda, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
  
Line 708: Line 788:
 10. Puna ca paraṃ ānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampanānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idampanānanda tathāgatassa tathāgatabalaṃ hoti. Yambalaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattenti.  10. Puna ca paraṃ ānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampanānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idampanānanda tathāgatassa tathāgatabalaṃ hoti. Yambalaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattenti. 
  
-Imāni kho ānanda dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetīti. \\ +Imāni kho ānanda dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetīti. 
-<span pts_page #pts.039>[PTS page 039]</span> \\+ 
 +<span pts_page #pts.039>[PTS page 039]</span> 
 10. 1. 3. 3 10. 1. 3. 3
  
Line 782: Line 864:
 Seyyathāpi āvuso puriso aḍḍho va samāno aḍḍhavādaṃ vadeyya, dhanavāva samāno dhanavādaṃ vadeyya, bhogavāva samāno bhogavādaṃ vadeyya, so kismiñcideva dhanakaraṇīye samuppanne sakkuṇeyya upanihattūṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā. Tamenaṃ evaṃ jāneyyuṃ: ‘‘aḍḍhova ayamāyasmā samāno aḍḍhavādaṃ vadeti, dhanavāva ayamāyasmā samāno dhanavādaṃ vadeti, bhogavāva ayamāyasmā samāno bhogavādaṃ vadeti. Taṃ kissa hetu: tathāhi ayamāyasmā kismiñci deva dhanakaraṇīye samuppanne sakkoti upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā‘‘ti.  Seyyathāpi āvuso puriso aḍḍho va samāno aḍḍhavādaṃ vadeyya, dhanavāva samāno dhanavādaṃ vadeyya, bhogavāva samāno bhogavādaṃ vadeyya, so kismiñcideva dhanakaraṇīye samuppanne sakkuṇeyya upanihattūṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā. Tamenaṃ evaṃ jāneyyuṃ: ‘‘aḍḍhova ayamāyasmā samāno aḍḍhavādaṃ vadeti, dhanavāva ayamāyasmā samāno dhanavādaṃ vadeti, bhogavāva ayamāyasmā samāno bhogavādaṃ vadeti. Taṃ kissa hetu: tathāhi ayamāyasmā kismiñci deva dhanakaraṇīye samuppanne sakkoti upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā‘‘ti. 
  
-Evameva kho āvuso ñāṇavādañca bhikkhu vadamāno bhāvanāvādañca jānāmimaṃ dhammaṃ passāmimaṃ dhammaṃ, bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati. Doso nābhibhuyya tiṭṭhati. Moho nābhibhuyya tiṭṭhati. Kodho nābhibhuyya tiṭṭhati. Upanāho nābhibhuyya tiṭṭhati. Makkho nābhibhuyya tiṭṭhati. Paḷāso nābhibhuyya tiṭṭhati. Macchariyaṃ nābhibhuyya tiṭṭhati. Pāpikā issā nābhibhuyya tiṭṭhati. Pāpikā icchā nābhibhuyya tiṭṭhati. So evamassa veditabbo: tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti, tathāhi maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati. Tathā yamāyasmā pajānāti yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhatīti. \\ +Evameva kho āvuso ñāṇavādañca bhikkhu vadamāno bhāvanāvādañca jānāmimaṃ dhammaṃ passāmimaṃ dhammaṃ, bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati. Doso nābhibhuyya tiṭṭhati. Moho nābhibhuyya tiṭṭhati. Kodho nābhibhuyya tiṭṭhati. Upanāho nābhibhuyya tiṭṭhati. Makkho nābhibhuyya tiṭṭhati. Paḷāso nābhibhuyya tiṭṭhati. Macchariyaṃ nābhibhuyya tiṭṭhati. Pāpikā issā nābhibhuyya tiṭṭhati. Pāpikā icchā nābhibhuyya tiṭṭhati. So evamassa veditabbo: tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti, tathāhi maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati. Tathā yamāyasmā pajānāti yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhatīti. 
-<span pts_page #pts.046>[PTS page 046]</span> \\+ 
 +<span pts_page #pts.046>[PTS page 046]</span> 
 10. 1. 3. 5 10. 1. 3. 5
  
Line 800: Line 884:
 Vuttamidaṃ bhante bhagavatā kumāri pañhesu: Vuttamidaṃ bhante bhagavatā kumāri pañhesu:
  
-1. ‘‘Atthassa pattiṃ hadayassa santiṃ\\ +1. ‘‘Atthassa pattiṃ hadayassa santiṃ 
-Jetvāna senaṃ piyasātarūpaṃ\\ + 
-Ekohaṃ jhāyaṃ sukhamanubodhiṃ\\ +Jetvāna senaṃ piyasātarūpaṃ 
-Tasmā jane1 na karomi sakkhiṃ2\\ + 
-Sakkhī3 na sampajjati kenacī me‘‘ti. \\+Ekohaṃ jhāyaṃ sukhamanubodhiṃ 
 + 
 +Tasmā jane1 na karomi sakkhiṃ2 
 + 
 +Sakkhī3 na sampajjati kenacī me‘‘ti. 
 <span pts_page #pts.047>[PTS page 047]</span>  <span pts_page #pts.047>[PTS page 047]</span> 
  
Line 823: Line 912:
 <span bjt_page #bjt.088>[BJT page 088]</span>   <span bjt_page #bjt.088>[BJT page 088]</span>  
  
-Lohitakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini lohita kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassaṇamaddasa, tassa ādi dassanahetu ādīnavamaddasa, ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa\\+Lohitakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini lohita kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassaṇamaddasa, tassa ādi dassanahetu ādīnavamaddasa, ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa 
 Patti, hadayassa santi viditā hoti.  Patti, hadayassa santi viditā hoti. 
  
Line 834: Line 924:
 Iti kho bhagini yantaṃ vuttaṃ bhagavatā kumāri pañhesu: Iti kho bhagini yantaṃ vuttaṃ bhagavatā kumāri pañhesu:
  
-2. Atthassa pattiṃ hadayassa santiṃ\\ +2. Atthassa pattiṃ hadayassa santiṃ 
-Jetvāna senaṃ piya sātarūpaṃ\\ + 
-Ekohaṃ jhāyaṃ sukhamanubodhiṃ <span pts_page #pts.048>[PTS page 048]</span> \\ +Jetvāna senaṃ piya sātarūpaṃ 
-Tasmā jane na karomi sakkhiṃ\\+ 
 +Ekohaṃ jhāyaṃ sukhamanubodhiṃ <span pts_page #pts.048>[PTS page 048]</span> 
 + 
 +Tasmā jane na karomi sakkhiṃ 
 Sakkhī na sampajjati kenacī meti.  Sakkhī na sampajjati kenacī meti. 
  
-Imassa kho bhagini, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. \\ +Imassa kho bhagini, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
-1 . Tasmā janenamachasaṃ. 4. Atthoti abhi nībabatetasuṃ machasaṃ\\ + 
-2. Sakhiṃ machasaṃ. 5. Asasādamaddasaṃmachasaṃ. \\+1 . Tasmā janenamachasaṃ. 4. Atthoti abhi nībabatetasuṃ machasaṃ 
 + 
 +2. Sakhiṃ machasaṃ. 5. Asasādamaddasaṃmachasaṃ. 
 3. Sakhī machasaṃ. 6. Asasāda dassanahetumachasaṃ 3. Sakhī machasaṃ. 6. Asasāda dassanahetumachasaṃ
  
Line 867: Line 964:
 Idha mayaṃ bhante, pubbanhasamayaṃ nivāsetvā patta cīvaramādāya sāvatthiyaṃ piṇḍāya pavisimha. Tesaṃ no bhante, amhākaṃ etadahosi: ‘‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā‘‘ti. Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo, tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinno kho bhante aññatitthiyā paribbājakā amhe etadavocuṃ: ‘‘samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti: 'etha tumhe bhikkhave sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā'ti. Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema: ‘‘etha tumhe āvuso sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā'ti. Idha no āvuso ko viseso, ko adhippāyo kiṃnānā karaṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti‘‘.  Idha mayaṃ bhante, pubbanhasamayaṃ nivāsetvā patta cīvaramādāya sāvatthiyaṃ piṇḍāya pavisimha. Tesaṃ no bhante, amhākaṃ etadahosi: ‘‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā‘‘ti. Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo, tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinno kho bhante aññatitthiyā paribbājakā amhe etadavocuṃ: ‘‘samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti: 'etha tumhe bhikkhave sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā'ti. Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema: ‘‘etha tumhe āvuso sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā'ti. Idha no āvuso ko viseso, ko adhippāyo kiṃnānā karaṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti‘‘. 
  
-<span bjt_page #bjt.092>[BJT page 092]</span>  \\+<span bjt_page #bjt.092>[BJT page 092]</span> 
 Atha <span pts_page #pts.050>[PTS page 050]</span> kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, na paṭikkosimha. Anabhinanditvā apaṭikkositvā uṭṭhāyāsanā pakkamimha. ‘‘Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā‘‘ti.  Atha <span pts_page #pts.050>[PTS page 050]</span> kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, na paṭikkosimha. Anabhinanditvā apaṭikkositvā uṭṭhāyāsanā pakkamimha. ‘‘Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā‘‘ti. 
  
Line 886: Line 984:
 <span bjt_page #bjt.096>[BJT page 096]</span>   <span bjt_page #bjt.096>[BJT page 096]</span>  
  
-5. Pañca pañhā, pañcuddessā, pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: \\ +5. Pañca pañhā, pañcuddessā, pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: 
-Pañcasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkhassantakaro hoti. \\ + 
-Sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu pañcasu: pañcasu upādānakkhandhesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Pañca pañhā, pañcuddesā pañcaveyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ. \\+Pañcasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkhassantakaro hoti. 
 + 
 +Sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu pañcasu: pañcasu upādānakkhandhesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Pañca pañhā, pañcuddesā pañcaveyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ. 
 Dukkhassantakaro hoti pañca pañhā, pañcuddesā, pañcaveyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  Dukkhassantakaro hoti pañca pañhā, pañcuddesā, pañcaveyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
  
Line 901: Line 1002:
 8. Aṭṭha pañhā aṭṭhuddesā, aṭṭha veyyākaraṇānīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Aṭṭhasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu aṭṭhasu: aṭṭhasu lokadhammesu. Imesu kho bhikkhave aṭṭhasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.  8. Aṭṭha pañhā aṭṭhuddesā, aṭṭha veyyākaraṇānīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Aṭṭhasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu aṭṭhasu: aṭṭhasu lokadhammesu. Imesu kho bhikkhave aṭṭhasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
  
-9. Nava pañhā nava uddesā, nava veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva\\+9. Nava pañhā nava uddesā, nava veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva 
 Dhamme dukkassantakaro hoti, katamesu navasu: navasu sattāvāsesu. <span pts_page #pts.054>[PTS page 054]</span> imesu kho bhikkhave navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Nava pañhā, nava uddesā. Nava veyyākaraṇānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.  Dhamme dukkassantakaro hoti, katamesu navasu: navasu sattāvāsesu. <span pts_page #pts.054>[PTS page 054]</span> imesu kho bhikkhave navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Nava pañhā, nava uddesā. Nava veyyākaraṇānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. 
  
-10. Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: dasasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu dasasu: dasasu akusalesu dhammesu, 1 imesu kho bhikkhave dasasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. \\+10. Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: dasasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu dasasu: dasasu akusalesu dhammesu, 1 imesu kho bhikkhave dasasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. 
 Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.  Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti. 
  
Line 925: Line 1028:
 1. Kajaṅgalakā  machasaṃ 2. Kajaṅgalikā  machasaṃ 1. Kajaṅgalakā  machasaṃ 2. Kajaṅgalikā  machasaṃ
  
-<span bjt_page #bjt.102>[BJT page 102]</span>  \\ +<span bjt_page #bjt.102>[BJT page 102]</span> <span pts_page #pts.056>[PTS page 056]</span> 
-<span pts_page #pts.056>[PTS page 056]</span> +
  
 Dve pañhā, dve uddesā, dve veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ. Dvīsu āvuso dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dvīsu: nāme ca rūpe ca. Imesu kho bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Dve pañhā, dve uddesā. Dve veyyākaraṇānīti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu tīsu: tīsu vedanāsu. Imesu kho āvuso tīsu dhammesu bhikkhu sammā nibbindamāno, sammā virajjamāno, sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti, tayo pañhā tayo uddesā, tīṇi veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.  Dve pañhā, dve uddesā, dve veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ. Dvīsu āvuso dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dvīsu: nāme ca rūpe ca. Imesu kho bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Dve pañhā, dve uddesā. Dve veyyākaraṇānīti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu tīsu: tīsu vedanāsu. Imesu kho āvuso tīsu dhammesu bhikkhu sammā nibbindamāno, sammā virajjamāno, sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti, tayo pañhā tayo uddesā, tīṇi veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. 
Line 932: Line 1034:
 Cattāro pañhā, cattāro uddesā cattāri veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: catusu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catusu: catūsu satipaṭṭhānesu. Imesu kho āvuso catusu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.  Cattāro pañhā, cattāro uddesā cattāri veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: catusu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catusu: catūsu satipaṭṭhānesu. Imesu kho āvuso catusu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. 
  
-Pañca pañhā, pañcuddesā, pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: pañcasu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu pañcasu: pañcasu indriyesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti pañca pañhā, pañcuddesā, pañca veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu chasu: <span pts_page #pts.057>[PTS page 057]</span> chasu nissāraṇīyāsu dhātusu. Imesu kho bhikkhave chasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cha pañhā, cha uddesā, cha veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu sattasu: sattasu bojjhaṅgesu. Imesu kho bhikkhave sattasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Satta pañhā, satta uddesā, satta veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu aṭṭhasu: ariye aṭṭhaṅgike magge1 imesu kho āvuso aṭṭhasu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī, sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. \\+Pañca pañhā, pañcuddesā, pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: pañcasu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu pañcasu: pañcasu indriyesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti pañca pañhā, pañcuddesā, pañca veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu chasu: <span pts_page #pts.057>[PTS page 057]</span> chasu nissāraṇīyāsu dhātusu. Imesu kho bhikkhave chasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cha pañhā, cha uddesā, cha veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu sattasu: sattasu bojjhaṅgesu. Imesu kho bhikkhave sattasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Satta pañhā, satta uddesā, satta veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu aṭṭhasu: ariye aṭṭhaṅgike magge1 imesu kho āvuso aṭṭhasu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī, sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. 
 1. Aṭṭhasu ariyaaṭṭhaṅgikamaggesumachasaṃ 1. Aṭṭhasu ariyaaṭṭhaṅgikamaggesumachasaṃ
  
Line 945: Line 1048:
 Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kajaṅgalā upāsakā yāvatako ahosi kajaṅgalāya bhikkhuniyā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ.  Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kajaṅgalā upāsakā yāvatako ahosi kajaṅgalāya bhikkhuniyā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ. 
  
-1. Saṅkhittena bhāsītaṃsu mahāpañhāsu machasaṃ. \\ +1. Saṅkhittena bhāsītaṃsu mahāpañhāsu machasaṃ. 
-2. Paṭipuccheyyātha machasaṃ. \\+ 
 +2. Paṭipuccheyyātha machasaṃ. 
 3. Yathā no taṃ machasaṃ.  3. Yathā no taṃ machasaṃ. 
  
Line 963: Line 1068:
 2. Yāvatā bhikkhave candimasuriyā pariharanti, disā bhanti virocanā, tāva sahassadhā loko. Tasmiṃ sahassadhā loke sahassaṃ candānaṃ, sahassaṃ suriyānaṃ2, sahassaṃ sinerupabbatarājānaṃ, sahassaṃ jambudīpānaṃ, sahassaṃ aparagoyānānaṃ sahassaṃ uttarakurūnaṃ, sahassaṃ pubbavidehānaṃ, cattāri mahāsamuddasahassāni, cattāri mahārājasahassāni, sahassaṃ cātummahārājikānaṃ, sahassaṃ tāvatiṃsānaṃ, sahassaṃ yāmānaṃ, sahassaṃ tusitānaṃ, sahassaṃ nimmāṇaratīnaṃ, sahassaṃ paranimmitavasavattīnaṃ, sahassaṃ brahmalokānaṃ, yāvatā bhikkhave sahassīlokadhātu, mahābrahmā tattha aggamakkhāyati. <span pts_page #pts.060>[PTS page 060]</span> mahābrahmunopi kho bhikkhave attheva aññathattaṃ, atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.  2. Yāvatā bhikkhave candimasuriyā pariharanti, disā bhanti virocanā, tāva sahassadhā loko. Tasmiṃ sahassadhā loke sahassaṃ candānaṃ, sahassaṃ suriyānaṃ2, sahassaṃ sinerupabbatarājānaṃ, sahassaṃ jambudīpānaṃ, sahassaṃ aparagoyānānaṃ sahassaṃ uttarakurūnaṃ, sahassaṃ pubbavidehānaṃ, cattāri mahāsamuddasahassāni, cattāri mahārājasahassāni, sahassaṃ cātummahārājikānaṃ, sahassaṃ tāvatiṃsānaṃ, sahassaṃ yāmānaṃ, sahassaṃ tusitānaṃ, sahassaṃ nimmāṇaratīnaṃ, sahassaṃ paranimmitavasavattīnaṃ, sahassaṃ brahmalokānaṃ, yāvatā bhikkhave sahassīlokadhātu, mahābrahmā tattha aggamakkhāyati. <span pts_page #pts.060>[PTS page 060]</span> mahābrahmunopi kho bhikkhave attheva aññathattaṃ, atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ. 
  
-1. Mañce machasaṃ. \\ +1. Mañce machasaṃ. 
-2. Vijitaṃ machasaṃ\\+ 
 +2. Vijitaṃ machasaṃ 
 3. Sūriyānaṃ machasaṃ 3. Sūriyānaṃ machasaṃ
  
Line 987: Line 1094:
 Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīla nidassanāni nīla nibhāsāni seyyathāpi nāma ummā pupphaṃ1 nīlaṃ nīlavaṇṇaṃ nīladassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāga vimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīladassanaṃ nīla nibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti, imaṃ pañcamaṃ abhibhāyatanaṃ.  Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīla nidassanāni nīla nibhāsāni seyyathāpi nāma ummā pupphaṃ1 nīlaṃ nīlavaṇṇaṃ nīladassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāga vimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīladassanaṃ nīla nibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti, imaṃ pañcamaṃ abhibhāyatanaṃ. 
  
-Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni, pītanibhāsāni seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, \\+Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni, pītanibhāsāni seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, 
 Seyyathāpi vā pana taṃ vatthaṃ <span pts_page #pts.062>[PTS page 062]</span> bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ.  Seyyathāpi vā pana taṃ vatthaṃ <span pts_page #pts.062>[PTS page 062]</span> bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ. 
  
Line 1004: Line 1112:
 6. Catasso imā bhikkhave paṭipadā. Katamā catasso: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadā. Etadaggaṃ bhikkhave imāsaṃ catunnaṃ paṭipadānaṃ yadidaṃ sukhā paṭipadā khippābhiññā. Evaṃ paṭipannāpi kho bhikkhave santi sattā. Evaṃ paṭipannānampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.  6. Catasso imā bhikkhave paṭipadā. Katamā catasso: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadā. Etadaggaṃ bhikkhave imāsaṃ catunnaṃ paṭipadānaṃ yadidaṃ sukhā paṭipadā khippābhiññā. Evaṃ paṭipannāpi kho bhikkhave santi sattā. Evaṃ paṭipannānampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ. 
  
-7. Catasso imā bhikkhave saññā, katamā catasso: parittameko sañjānāti, mahaggatameko sañjānāti, appamāṇameko sañjānāti natthi kiñcīti ākiñcaññāyatanameko sañjānāti, imā kho bhikkhave catasso saññā. Etadaggaṃ bhikkhave imāsaṃ catunnaṃ saññānaṃ yadidaṃ ‘‘natthi kiñcī‘‘ti ākiñcaññāyatanameko sañjānāti. Evaṃ saññinopi kho bhikkhave santi sattā. Evaṃ saññīnampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā, ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ. \\+7. Catasso imā bhikkhave saññā, katamā catasso: parittameko sañjānāti, mahaggatameko sañjānāti, appamāṇameko sañjānāti natthi kiñcīti ākiñcaññāyatanameko sañjānāti, imā kho bhikkhave catasso saññā. Etadaggaṃ bhikkhave imāsaṃ catunnaṃ saññānaṃ yadidaṃ ‘‘natthi kiñcī‘‘ti ākiñcaññāyatanameko sañjānāti. Evaṃ saññinopi kho bhikkhave santi sattā. Evaṃ saññīnampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā, ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ. 
 <span bjt_page #bjt.114>[BJT page 114]</span>   <span bjt_page #bjt.114>[BJT page 114]</span>  
  
 8. Etadaggaṃ bhikkhave bāhirakānaṃ diṭṭhigatānaṃ yadidaṃ no cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissantīti. Evaṃdiṭṭhino bhikkhave etaṃ pāṭikaṅkhaṃ: yā cāyaṃ bhave appaṭikulyatā, sā cassa <span pts_page #pts.064>[PTS page 064]</span> na bhavissati, yācāyaṃ bhavanirodhe pāṭikulyatā, sā cassa na bhavissatīti. Evaṃ diṭṭhinopi kho bhikkhave santi sattā. Evaṃ diṭṭhinampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.  8. Etadaggaṃ bhikkhave bāhirakānaṃ diṭṭhigatānaṃ yadidaṃ no cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissantīti. Evaṃdiṭṭhino bhikkhave etaṃ pāṭikaṅkhaṃ: yā cāyaṃ bhave appaṭikulyatā, sā cassa <span pts_page #pts.064>[PTS page 064]</span> na bhavissati, yācāyaṃ bhavanirodhe pāṭikulyatā, sā cassa na bhavissatīti. Evaṃ diṭṭhinopi kho bhikkhave santi sattā. Evaṃ diṭṭhinampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ. 
  
-9. Santi bhikkhave eke samaṇabrāhmaṇā paramatthavisuddhiṃ paññāpenti. Etadaggaṃ bhikkhave paramatthavisuddhiṃ paññāpentānaṃ yadidaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Te tadabhiññāya tassa sacchikiriyāya dhammaṃ desenti. Evaṃ vādinopi kho bhikkhave santi sattā. Evaṃ vādīnampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati, tasmiṃ nibbindanto agge virajjati. Pageva hīnasmiṃ. \\+9. Santi bhikkhave eke samaṇabrāhmaṇā paramatthavisuddhiṃ paññāpenti. Etadaggaṃ bhikkhave paramatthavisuddhiṃ paññāpentānaṃ yadidaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Te tadabhiññāya tassa sacchikiriyāya dhammaṃ desenti. Evaṃ vādinopi kho bhikkhave santi sattā. Evaṃ vādīnampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati, tasmiṃ nibbindanto agge virajjati. Pageva hīnasmiṃ. 
 10. Santi bhikkhave eke samaṇabrāhmaṇā paramadiṭṭhadhammanibbānavādā. Te paramadiṭṭhadhammaṃ nibbānaṃ paññāpenti. Etadaggaṃ bhikkhave paramadiṭṭhadhamma nibbānaṃ paññāpentānaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho. Evaṃ vādiṃ kho maṃ bhikkhave evamakkhāyiṃ. Eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: na samaṇo gotamo kāmānaṃ pariññaṃ paññāpeti. Na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpetīti. <span pts_page #pts.065>[PTS page 065]</span> kāmānaṃ kho ahaṃ bhikkhave pariññaṃ paññāpemi, rūpānañca pariññaṃ paññāpemi, vedanānañca pariññaṃ paññāpemi diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṃ paññāpemīti.  10. Santi bhikkhave eke samaṇabrāhmaṇā paramadiṭṭhadhammanibbānavādā. Te paramadiṭṭhadhammaṃ nibbānaṃ paññāpenti. Etadaggaṃ bhikkhave paramadiṭṭhadhamma nibbānaṃ paññāpentānaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho. Evaṃ vādiṃ kho maṃ bhikkhave evamakkhāyiṃ. Eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: na samaṇo gotamo kāmānaṃ pariññaṃ paññāpeti. Na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpetīti. <span pts_page #pts.065>[PTS page 065]</span> kāmānaṃ kho ahaṃ bhikkhave pariññaṃ paññāpemi, rūpānañca pariññaṃ paññāpemi, vedanānañca pariññaṃ paññāpemi diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṃ paññāpemīti. 
  
Line 1026: Line 1136:
 Atha kho rājā pasenadī kosalo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmaṃ ca sāveti: 'rājāhaṃ bhante pasenadī kosalo, rājāhaṃ bhante pasenadī kosalo'ti.  Atha kho rājā pasenadī kosalo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmaṃ ca sāveti: 'rājāhaṃ bhante pasenadī kosalo, rājāhaṃ bhante pasenadī kosalo'ti. 
  
-Kampana tvaṃ mahārāja atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi mettupahāraṃ upadaṃsesīti?\\ +Kampana tvaṃ mahārāja atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi mettupahāraṃ upadaṃsesīti? 
-<span pts_page #pts.066>[PTS page 066]</span> \\+ 
 +<span pts_page #pts.066>[PTS page 066]</span> 
 Kataññutaṃ kho ahaṃ bhante kataveditaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahārāṃ upadaṃsemi.  Kataññutaṃ kho ahaṃ bhante kataveditaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahārāṃ upadaṃsemi. 
  
Line 1040: Line 1152:
 3. Puna ca paraṃ bhante bhagavā dīgharattaṃ āraññako araññe vanapatthāni pantāni senāsanāni paṭisevati. Yampi bhante bhagavā dīgharattaṃ āraññako araññe <span pts_page #pts.067>[PTS page 067]</span> vanapatthāni pantāni senāsanāni paṭisevati, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.  3. Puna ca paraṃ bhante bhagavā dīgharattaṃ āraññako araññe vanapatthāni pantāni senāsanāni paṭisevati. Yampi bhante bhagavā dīgharattaṃ āraññako araññe <span pts_page #pts.067>[PTS page 067]</span> vanapatthāni pantāni senāsanāni paṭisevati, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi. 
  
-4. Puna ca paraṃ bhante bhagavā santuṭṭho itarītaracīvara piṇḍapātasayanāsanagilānapaccayabhesajjaparikkhārena, yampi bhante bhagavā santuṭṭho itarītara cīvarapiṇḍapātasayanāsanagilānapaccayabhesajjaparikkhārena, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi mettupahāraṃ upadaṃsemi. \\+4. Puna ca paraṃ bhante bhagavā santuṭṭho itarītaracīvara piṇḍapātasayanāsanagilānapaccayabhesajjaparikkhārena, yampi bhante bhagavā santuṭṭho itarītara cīvarapiṇḍapātasayanāsanagilānapaccayabhesajjaparikkhārena, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi mettupahāraṃ upadaṃsemi. 
 5. Puna ca paraṃ bhante bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Yampi bhante bhagavā āhuneyyo pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, imampi kho ahaṃ bhanto atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.  5. Puna ca paraṃ bhante bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Yampi bhante bhagavā āhuneyyo pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, imampi kho ahaṃ bhanto atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi. 
  
Line 1057: Line 1170:
 10. Puna ca paraṃ bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.  10. Puna ca paraṃ bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi. 
  
-Handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti. \\+Handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti. 
 Yassadāni tvaṃ mahārāja kālaṃ maññasīti.  Yassadāni tvaṃ mahārāja kālaṃ maññasīti. 
  
Line 1066: Line 1180:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Sīhādhivuttikāyena cundena kasiṇena ca\\+Sīhādhivuttikāyena cundena kasiṇena ca 
 Kālī dve mahāpaññā kosalehi pare duve.  Kālī dve mahāpaññā kosalehi pare duve. 
  
-<span bjt_page #bjt.124>[BJT page 124]</span>  \\ +<span bjt_page #bjt.124>[BJT page 124]</span> <span pts_page #pts.070>[PTS page 070]</span>
-<span pts_page #pts.070>[PTS page 070]</span> +
  
-4. Upālivaggo+===== 4. Upālivaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v04>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v04]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v04_att|att]]</span></div>
  
 10. 1. 4. 1 10. 1. 4. 1
Line 1096: Line 1212:
 Kati nu kho bhante pātimokkhaṭṭhapanānīti? Kati nu kho bhante pātimokkhaṭṭhapanānīti?
  
-Dasa kho upāli pātimokkhaṭṭhapanā katame dasa: pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ <span pts_page #pts.071>[PTS page 071]</span> nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunīdūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunīdūsakakathā vippakathā hoti. Ime kho upāli dasa pātimokkhaṭṭhapanāti. \\+Dasa kho upāli pātimokkhaṭṭhapanā katame dasa: pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ <span pts_page #pts.071>[PTS page 071]</span> nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunīdūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunīdūsakakathā vippakathā hoti. Ime kho upāli dasa pātimokkhaṭṭhapanāti.  
 <span bjt_page #bjt.126>[BJT page 126]</span>   <span bjt_page #bjt.126>[BJT page 126]</span>  
  
Line 1105: Line 1222:
 (Sāvatthi) (Sāvatthi)
  
-Kati hi nu kho bhante dhammehi samannāgato bhikkhu ubbāhikāya sammantitabbo hoti? \\+Kati hi nu kho bhante dhammehi samannāgato bhikkhu ubbāhikāya sammantitabbo hoti? 
 Dasahi kho upāli dhammehi samannāgato bhikkhu ubbāhikāya sammannītabbo katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampananno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, vinaye kho pana ṭhito hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ, adhikaraṇasamuppādavūpasamakusalo <span pts_page #pts.072>[PTS page 072]</span> hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ jānāti. Imehi kho upāli dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannītabboti.  Dasahi kho upāli dhammehi samannāgato bhikkhu ubbāhikāya sammannītabbo katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampananno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, vinaye kho pana ṭhito hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ, adhikaraṇasamuppādavūpasamakusalo <span pts_page #pts.072>[PTS page 072]</span> hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ jānāti. Imehi kho upāli dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannītabboti. 
  
Line 1118: Line 1236:
 Dasahi kho upāli dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.  Dasahi kho upāli dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
  
-<span bjt_page #bjt.128>[BJT page 128]</span>  pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ, paṭibalo hoti adhicitte samādapetuṃ, paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā upasampādetabbanti. \\+<span bjt_page #bjt.128>[BJT page 128]</span>  pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ, paṭibalo hoti adhicitte samādapetuṃ, paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā upasampādetabbanti. 
 <span pts_page #pts.073>[PTS page 073]</span>  <span pts_page #pts.073>[PTS page 073]</span> 
  
Line 1139: Line 1258:
 (Sāvatthi) (Sāvatthi)
  
-Katīhi nu kho bhante dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti? \\+Katīhi nu kho bhante dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti? 
 Dasahi kho upāli dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā, upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhagataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ. Paṭibalo hoti adhicitte samādapetuṃ. Paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti.  Dasahi kho upāli dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā, upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhagataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ. Paṭibalo hoti adhicitte samādapetuṃ. Paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti. 
  
Line 1164: Line 1284:
 Idhūpāli bhikkhu adhammaṃ adhammoti dīpenti, dhammaṃ dhammo ti dīpenti, avinayaṃ avinayoti dīpenti. Vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenā ti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti, na āvenikammāni karonti, na āvenipātimokkhaṃ uddisanti. Ettāvatā kho upāli saṅgho samaggo hotī ti.  Idhūpāli bhikkhu adhammaṃ adhammoti dīpenti, dhammaṃ dhammo ti dīpenti, avinayaṃ avinayoti dīpenti. Vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenā ti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti, na āvenikammāni karonti, na āvenipātimokkhaṃ uddisanti. Ettāvatā kho upāli saṅgho samaggo hotī ti. 
  
-<span bjt_page #bjt.134>[BJT page 134]</span>  \\ +<span bjt_page #bjt.134>[BJT page 134]</span> <span pts_page #pts.075>[PTS page 075]</span> 
-<span pts_page #pts.075>[PTS page 075]</span> +
  
 10. 1. 4. 9 10. 1. 4. 9
Line 1179: Line 1298:
 Idhānanda bhikkhu adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenā ti dīpenti āciṇṇaṃ, tathāgatena anāciṇṇaṃ tathāgatenā'ti dīpenti. Appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti, vavakassanti, āvenikammāni karonti, āveni pātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho bhinno hoti ti.  Idhānanda bhikkhu adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenā ti dīpenti āciṇṇaṃ, tathāgatena anāciṇṇaṃ tathāgatenā'ti dīpenti. Appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti, vavakassanti, āvenikammāni karonti, āveni pātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho bhinno hoti ti. 
  
-Samaggaṃ pana bhante saṅghaṃ bhinditvā1 kiṃ so pasavatī ti?\\ +Samaggaṃ pana bhante saṅghaṃ bhinditvā1 kiṃ so pasavatī ti? 
-Kappaṭṭhiyaṃ2 ānanda kibbisaṃ pasavatīti. \\ + 
-Kiṃ pana bhante kappaṭṭhiyaṃ kibbisanti?\\ +Kappaṭṭhiyaṃ2 ānanda kibbisaṃ pasavatīti. 
-Kappaṃ ānanda nirayamhi paccatīti. \\+ 
 +Kiṃ pana bhante kappaṭṭhiyaṃ kibbisanti? 
 + 
 +Kappaṃ ānanda nirayamhi paccatīti. 
 <span pts_page #pts.076>[PTS page 076]</span>  <span pts_page #pts.076>[PTS page 076]</span> 
  
-1. Āpāyiko nerayiko kappaṭṭho saṅghabhedako\\ +1. Āpāyiko nerayiko kappaṭṭho saṅghabhedako 
-Vaggarato adhammaṭṭho  yogakkhemā3padhaṃsati\\+ 
 +Vaggarato adhammaṭṭho  yogakkhemā3padhaṃsati 
 Saṅghaṃ samaggaṃ bhetvāna  kappaṃ nirayamhi paccatīti.  Saṅghaṃ samaggaṃ bhetvāna  kappaṃ nirayamhi paccatīti. 
  
-1. Bhetvāsīmu\\ +1. Bhetvāsīmu 
-2. Kappaṭṭhikaṃmachasaṃ\\+ 
 +2. Kappaṭṭhikaṃmachasaṃ 
 3. Yogakkhematosīmu 3. Yogakkhematosīmu
  
Line 1203: Line 1330:
 Saṅghasāmaggi saṅghasāmaggīti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo hotī ti? Saṅghasāmaggi saṅghasāmaggīti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo hotī ti?
  
-Idhānanda bhikkhu adhammaṃ adhammoti dīpenti. Dhammaṃ dhammoti dīpenti. Avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti. Bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti. Anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti. Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti. Apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti na āvenikakammāni karonti. Na āvenipātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho samaggo hotīti. \\+Idhānanda bhikkhu adhammaṃ adhammoti dīpenti. Dhammaṃ dhammoti dīpenti. Avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti. Bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti. Anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti. Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti. Apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti na āvenikakammāni karonti. Na āvenipātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho samaggo hotīti. 
 Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatī ti? Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatī ti?
  
-Brahmaṃ ānanda puññaṃ pasavatīti. \\ +Brahmaṃ ānanda puññaṃ pasavatīti. 
-Kiṃ pana bhante brahmaṃ puññanti?\\ + 
-Kappaṃ ānanda saggamhi modatīti. \\ +Kiṃ pana bhante brahmaṃ puññanti? 
-<span pts_page #pts.077>[PTS page 077]</span> \\ + 
-1. Sukhā saṅghassa sāmaggi samaggānañca anuggaho\\ +Kappaṃ ānanda saggamhi modatīti. 
-Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati\\+ 
 +<span pts_page #pts.077>[PTS page 077]</span> 
 + 
 +1. Sukhā saṅghassa sāmaggi samaggānañca anuggaho 
 + 
 +Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati 
 Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti.  Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti. 
  
Line 1218: Line 1352:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Upāliṭṭhapana ubbāho  upasampada nissayena ca\\+Upāliṭṭhapana ubbāho  upasampada nissayena ca 
 Sāmaṇero ca dve bhedā ānandehi pare duveti.  Sāmaṇero ca dve bhedā ānandehi pare duveti. 
  
-<span bjt_page #bjt.138>[BJT page 138]</span>  +<span bjt_page #bjt.138>[BJT page 138]</span>
  
-5. Akkosavaggo+===== 5. Akkosavaggo ===== 
 +<span para #para_?.5>[?.5]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v05>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v05]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v05_att|att]]</span></div>
  
 10. 1. 5. 1 10. 1. 5. 1
Line 1271: Line 1408:
 Codakena bhikkhave bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro nu khomahi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena. Saṃvijjati nu kho me eso dhammo, udāhu no ti. No ce bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro ‘‘iṅgha tāva āyasmā kāyikaṃ sikkhassū‘‘ti itissa bhavanti vattāro.  Codakena bhikkhave bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro nu khomahi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena. Saṃvijjati nu kho me eso dhammo, udāhu no ti. No ce bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro ‘‘iṅgha tāva āyasmā kāyikaṃ sikkhassū‘‘ti itissa bhavanti vattāro. 
  
-Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ‘‘parisuddhavacīsamācāro nu khomahi‘‘ parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo, udāhu noti no ce bhikkhave bhikkhu parisuddha vacīsamācāro hoti, parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro, ‘‘iṅgha tāva āyasmā vācasikaṃ sikkhassū‘‘ti. Itissa bhavanti vattāro. \\+Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ‘‘parisuddhavacīsamācāro nu khomahi‘‘ parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo, udāhu noti no ce bhikkhave bhikkhu parisuddha vacīsamācāro hoti, parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro, ‘‘iṅgha tāva āyasmā vācasikaṃ sikkhassū‘‘ti. Itissa bhavanti vattāro. 
 <span pts_page #pts.080>[PTS page 080]</span>  <span pts_page #pts.080>[PTS page 080]</span> 
  
 Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ‘‘mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ, saṃvijjati nu kho me eso dhammo, udāhu no‘‘ti. No ce bhikkhave bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti cattāro, ‘‘iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ paccupaṭṭhapehī‘‘ti. Itissa bhavanti vattāro.  Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ‘‘mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ, saṃvijjati nu kho me eso dhammo, udāhu no‘‘ti. No ce bhikkhave bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti cattāro, ‘‘iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ paccupaṭṭhapehī‘‘ti. Itissa bhavanti vattāro. 
  
-<span bjt_page #bjt.144>[BJT page 144]</span>  \\+<span bjt_page #bjt.144>[BJT page 144]</span> 
 Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ‘‘bahussuto nu khomhi sutadharo sutasannīcayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpā me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo, udāhuno‘‘ti. No ce bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti cattāro: ‘‘iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū‘‘ti. Itissa bhavanti vattāro,  Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ‘‘bahussuto nu khomhi sutadharo sutasannīcayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpā me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo, udāhuno‘‘ti. No ce bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti cattāro: ‘‘iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū‘‘ti. Itissa bhavanti vattāro, 
  
Line 1287: Line 1426:
 <span bjt_page #bjt.146>[BJT page 146]</span>   <span bjt_page #bjt.146>[BJT page 146]</span>  
  
-10. 1. 5. 5\\ +10. 1. 5. 5 
-Rājantepurappavesana suttaṃ\\+ 
 +Rājantepurappavesana suttaṃ 
 (Sāvatthi) (Sāvatthi)
  
Line 1305: Line 1446:
 6. Puna ca paraṃ bhikkhave rājā nīcaṭṭhānīyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: ‘‘rājā kho pabbajitena saṃsaṭṭho, siyānu kho pabbajitassa kammanti. ‘‘ Ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.  6. Puna ca paraṃ bhikkhave rājā nīcaṭṭhānīyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: ‘‘rājā kho pabbajitena saṃsaṭṭho, siyānu kho pabbajitassa kammanti. ‘‘ Ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane. 
  
-<span bjt_page #bjt.148>[BJT page 148]</span> \\ +<span bjt_page #bjt.148>[BJT page 148]</span> 
-7. \\+ 
 +7. 
 Puna ca paraṃ bhikkhave rājā uccaṭṭhānīyaṃ nīce ṭhāne ṭhapeti yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: ‘‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti‘‘. Ayaṃ kho bhikkhave sattamo ādīnavo rājantepurappavesane.  Puna ca paraṃ bhikkhave rājā uccaṭṭhānīyaṃ nīce ṭhāne ṭhapeti yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: ‘‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti‘‘. Ayaṃ kho bhikkhave sattamo ādīnavo rājantepurappavesane. 
  
Line 1321: Line 1464:
 Sakya suttaṃ Sakya suttaṃ
  
-Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme atha kho sambahulā sakkyā2 upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sakye upāsake bhagavā etadavoca: ‘‘api nu kho tumhe sakyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasathā‘‘ti? \\+Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme atha kho sambahulā sakkyā2 upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sakye upāsake bhagavā etadavoca: ‘‘api nu kho tumhe sakyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasathā‘‘ti? 
 ‘‘Appekadā mayaṃ bhante aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāma, appekadā na upavasāmā‘‘ti. Tesaṃ vo sakyā alābhā tesaṃ dulladdhaṃ ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasatha, taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja3 akusalaṃ divasaṃ aḍḍhakahāpaṇe nibbiseyya, <span pts_page #pts.084>[PTS page 084]</span> dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante,  ‘‘Appekadā mayaṃ bhante aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāma, appekadā na upavasāmā‘‘ti. Tesaṃ vo sakyā alābhā tesaṃ dulladdhaṃ ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasatha, taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja3 akusalaṃ divasaṃ aḍḍhakahāpaṇe nibbiseyya, <span pts_page #pts.084>[PTS page 084]</span> dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, 
  
-1. Hatthisammadaṃ, assasammadaṃ, rathasammadaṃ,  sīmu 2. Sakkyā, machasaṃ\\+1. Hatthisammadaṃ, assasammadaṃ, rathasammadaṃ,  sīmu 2. Sakkyā, machasaṃ 
 3. Anāpapajajaṃ,  sīmu.  3. Anāpapajajaṃ,  sīmu. 
  
Line 1331: Line 1476:
 Taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ kahāpaṇaṃ nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante,  Taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ kahāpaṇaṃ nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, 
  
-Taṃ kiṃ maññatha sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ dve kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tayo kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, cattāro kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Pañca kahāpaṇe nibbiseyya, \\+Taṃ kiṃ maññatha sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ dve kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tayo kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, cattāro kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Pañca kahāpaṇe nibbiseyya, 
 Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, cha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, satta kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, aṭṭha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, nava kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, dasa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, vīsati kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tiṃsa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Cattārīsaṃ kahāpaṇe nibbiseyya, paññāsaṃ kahāpaṇe nibbiseyya, ‘‘dakkho puriso uṭṭhānasampanno‘‘ti alaṃ vacanāyāti? Evaṃ bhante,  Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, cha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, satta kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, aṭṭha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, nava kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, dasa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, vīsati kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tiṃsa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Cattārīsaṃ kahāpaṇe nibbiseyya, paññāsaṃ kahāpaṇe nibbiseyya, ‘‘dakkho puriso uṭṭhānasampanno‘‘ti alaṃ vacanāyāti? Evaṃ bhante, 
  
Line 1344: Line 1490:
 Idha kho pana vo sakkyā mama sāvako dasa vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni <span pts_page #pts.085>[PTS page 085]</span> satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tiṭṭhantu sakyā dasa vassāni.  Idha kho pana vo sakkyā mama sāvako dasa vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni <span pts_page #pts.085>[PTS page 085]</span> satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tiṭṭhantu sakyā dasa vassāni. 
  
-<span bjt_page #bjt.152>[BJT page 152]</span>  \\ +<span bjt_page #bjt.152>[BJT page 152]</span> 
-. Idha mama sāvako nava vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satamapi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, idha mama sāvako aṭṭha vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, \\ + 
-Satta vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno\\ +. Idha mama sāvako nava vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satamapi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, idha mama sāvako aṭṭha vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, 
-Satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, \\+ 
 +Satta vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno 
 + 
 +Satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, 
 Cha vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, pañca vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, cattāri vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tīṇi vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, dve vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, ekaṃ vassaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni satampi vassasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno: Cha vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, pañca vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, cattāri vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tīṇi vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, dve vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, ekaṃ vassaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni satampi vassasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno:
  
Line 1354: Line 1504:
 Tiṭṭhantu sakyā dasa māsā idha mama sāvako nava māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanto,  Tiṭṭhantu sakyā dasa māsā idha mama sāvako nava māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanto, 
  
-Aṭṭha māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā\\ +Aṭṭha māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā 
-Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassasatāni\\ + 
-Ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī\\ +Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassasatāni 
-Vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ + 
-Satta māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā\\ +Ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī 
-Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ + 
-Cha māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī\\ +Vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
-Vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ + 
-Pañca māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā\\ +Satta māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā 
-Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\+ 
 +Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
 + 
 +Cha māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī 
 + 
 +Vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
 + 
 +Pañca māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā 
 + 
 +Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
 Cattāro māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.  Cattāro māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
  
-Tayo māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ +Tayo māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
-Dve māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā\\ + 
-Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ +Dve māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā 
-Ekaṃ māsaṃ appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā\\ + 
-Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ +Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
-Addhamāsaṃ appamatto ātāpi pahitattoviharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\+ 
 +Ekaṃ māsaṃ appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā 
 + 
 +Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
 + 
 +Addhamāsaṃ appamatto ātāpi pahitattoviharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
 Tiṭṭhatu sakyā addhamāso idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.  Tiṭṭhatu sakyā addhamāso idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
  
 Tiṭṭhatu sakkyā dasa rattindivā. Idha mama sāvako nava rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.  Tiṭṭhatu sakkyā dasa rattindivā. Idha mama sāvako nava rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
  
-Aṭṭha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā apaṇṇakaṃ\\+Aṭṭha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā apaṇṇakaṃ 
 Anāgāmī vā apaṇṇakaṃ vā sotāpanno.  Anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
  
-Satta rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Satampi\\ +Satta rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Satampi 
-Vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. \\ + 
-<span pts_page #pts.086>[PTS page 086]</span> \\+Vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
 + 
 +<span pts_page #pts.086>[PTS page 086]</span> 
 Cha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.  Cha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. 
  
Line 1430: Line 1600:
 1. ‘‘Vevaṇṇiyamhi ajjhupagato‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ,  1. ‘‘Vevaṇṇiyamhi ajjhupagato‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ, 
  
-2. ‘‘Parapaṭibaddhā me jīvikā‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. \\ +2. ‘‘Parapaṭibaddhā me jīvikā‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. 
-<span pts_page #pts.088>[PTS page 088]</span> \\ + 
-3. ‘‘Añño me ākappo karaṇīyo‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.\\+<span pts_page #pts.088>[PTS page 088]</span> 
 + 
 +3. ‘‘Añño me ākappo karaṇīyo‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. 
 <span bjt_page #bjt.158>[BJT page 158]</span>   <span bjt_page #bjt.158>[BJT page 158]</span>  
  
Line 1443: Line 1616:
 7. ‘‘Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti‘‘ pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.  7. ‘‘Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti‘‘ pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. 
  
-8. ‘‘Kathaṃ bhūtassa me rattindivā vītipatantī‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. \\ +8. ‘‘Kathaṃ bhūtassa me rattindivā vītipatantī‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. 
-9. ‘‘Kaccinu khohaṃ suññāgāre abhiramāmī‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. \\+ 
 +9. ‘‘Kaccinu khohaṃ suññāgāre abhiramāmī‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. 
 10. ‘‘Atthinu kho me uttarimanussadhammā alamariyañāṇadassana viseso adhigato sohaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅkubhavissāmī‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.  10. ‘‘Atthinu kho me uttarimanussadhammā alamariyañāṇadassana viseso adhigato sohaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅkubhavissāmī‘‘ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. 
  
Line 1505: Line 1680:
 Akkosavaggo pañcamo.  Akkosavaggo pañcamo. 
  
-Tatruddānaṃ:\\+Tatruddānaṃ: 
 <span pts_page #pts.092>[PTS page 092]</span>  <span pts_page #pts.092>[PTS page 092]</span> 
  
-Vivādā dve ca mūlāni kusinārā pavesane, \\+Vivādā dve ca mūlāni kusinārā pavesane, 
 Sakkā mahāli dhammā ca sarīraṭṭhā ca bhaṇḍanāti.  Sakkā mahāli dhammā ca sarīraṭṭhā ca bhaṇḍanāti. 
  
Line 1515: Line 1692:
 <span bjt_page #bjt.166>[BJT page 166]</span>   <span bjt_page #bjt.166>[BJT page 166]</span>  
  
-2. Dutiyo paṇṇāsako+====== 2. Dutiyo paṇṇāsako ======
  
-1. Sacittavaggo+===== 1. Sacittavaggo ===== 
 +<span para #para_?.1>[?.1]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v01>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v01]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v01_att|att]]</span></div>
  
 10. 2. 1. 1.  10. 2. 1. 1. 
Line 1529: Line 1708:
 Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti: seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā, pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo ‘‘lābhā vata me paripuṇṇaṃ vata me‘‘ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahūkārā hoti kusalesu dhammesu. Abhijjhālū <span pts_page #pts.093>[PTS page 093]</span> nu kho bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, vyāpannacitto nu kho bahulaṃ viharāmi, avyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi. Akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmī ti.  Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti: seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā, pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo ‘‘lābhā vata me paripuṇṇaṃ vata me‘‘ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahūkārā hoti kusalesu dhammesu. Abhijjhālū <span pts_page #pts.093>[PTS page 093]</span> nu kho bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, vyāpannacitto nu kho bahulaṃ viharāmi, avyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi. Akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmī ti. 
  
-1. No ca,  sīmu\\+1. No ca,  sīmu 
 2. Bhavisasāmāti  syā 2. Bhavisasāmāti  syā
  
 <span bjt_page #bjt.168>[BJT page 168]</span>   <span bjt_page #bjt.168>[BJT page 168]</span>  
  
-Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi. Vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi. Saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī‘‘ti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva, kho tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. \\+Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi. Vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi. Saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī‘‘ti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva, kho tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. 
 <span pts_page #pts.094>[PTS page 094]</span>  <span pts_page #pts.094>[PTS page 094]</span> 
  
Line 1553: Line 1734:
 Kathañca āvuso bhikkhu sacittapariyāya kusalo hoti, seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte acche vā udapante sakaṃ mukhanimintaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti, paripuṇṇo saṅkappo, ‘‘lābhā vata me parisuddhaṃ vata me‘‘ti. Evameva kho āvuso bhikkhuno paccavekkhanā bahūkārā hoti kusalesu dhammesu: ‘‘abhijjhālū nu kho <span pts_page #pts.095>[PTS page 095]</span> bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmī‘‘ti.  Kathañca āvuso bhikkhu sacittapariyāya kusalo hoti, seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte acche vā udapante sakaṃ mukhanimintaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti, paripuṇṇo saṅkappo, ‘‘lābhā vata me parisuddhaṃ vata me‘‘ti. Evameva kho āvuso bhikkhuno paccavekkhanā bahūkārā hoti kusalesu dhammesu: ‘‘abhijjhālū nu kho <span pts_page #pts.095>[PTS page 095]</span> bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmī‘‘ti. 
  
-Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi, \\+Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi, 
 , Byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṅkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī‘‘ti. Tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhica appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, eva meva kho āvuso tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.  , Byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṅkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī‘‘ti. Tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhica appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, eva meva kho āvuso tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. 
  
-Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘anabhijjhālū bahulaṃ viharāmi, avyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi. Samāhito bahulaṃ viharāmī‘‘ti. Tenāvuso bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo‘‘ti. \\ +Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘anabhijjhālū bahulaṃ viharāmi, avyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi. Samāhito bahulaṃ viharāmī‘‘ti. Tenāvuso bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo‘‘ti. 
-<span pts_page #pts.096>[PTS page 096]</span> \\ + 
-<span bjt_page #bjt.172>[BJT page 172]</span>  +<span pts_page #pts.096>[PTS page 096]</span> <span bjt_page #bjt.172>[BJT page 172]</span>  
  
 10. 2. 1. 3 10. 2. 1. 3
Line 1586: Line 1768:
 Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī‘‘ti. Tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ <span pts_page #pts.098>[PTS page 098]</span> pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.  Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī‘‘ti. Tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ <span pts_page #pts.098>[PTS page 098]</span> pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. 
  
-<span bjt_page #bjt.176>[BJT page 176]</span>  \\+<span bjt_page #bjt.176>[BJT page 176]</span> 
 Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca, ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.  Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca, ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ. 
  
Line 1601: Line 1784:
 Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti, seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahāṇāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano <span pts_page #pts.099>[PTS page 099]</span> hoti paripuṇṇasaṅkappo ‘‘lābhā vata me parisuddhaṃ vata me‘‘ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu. ‘‘Lābhī nu khomhi ajjhattaṃ cetosamathassa, na nu khomhi lābhī ajjhattaṃ cetosamathassa, lābhī nu khomhi adhipaññādhammavipassanāya. Na nu khomhi lābhī adhipaññādhammavipassanāyā‘‘ti.  Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti, seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahāṇāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano <span pts_page #pts.099>[PTS page 099]</span> hoti paripuṇṇasaṅkappo ‘‘lābhā vata me parisuddhaṃ vata me‘‘ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu. ‘‘Lābhī nu khomhi ajjhattaṃ cetosamathassa, na nu khomhi lābhī ajjhattaṃ cetosamathassa, lābhī nu khomhi adhipaññādhammavipassanāya. Na nu khomhi lābhī adhipaññādhammavipassanāyā‘‘ti. 
  
-<span bjt_page #bjt.178>[BJT page 178]</span>  \\ +<span bjt_page #bjt.178>[BJT page 178]</span> 
-Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘lābhīmhi ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāyā‘‘ti. Tena bhikkhave bhikkhunā ajjhattaṃ cetosamathe patiṭṭhāya adhipaññā dhammavipassanāya yogo karaṇīyo so aparena samayena lābhiceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. \\+ 
 +Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘lābhīmhi ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāyā‘‘ti. Tena bhikkhave bhikkhunā ajjhattaṃ cetosamathe patiṭṭhāya adhipaññā dhammavipassanāya yogo karaṇīyo so aparena samayena lābhiceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. 
 Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘lābhīmhi adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamatassā‘‘ti. Tena bhikkhave bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.  Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ‘‘lābhīmhi adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamatassā‘‘ti. Tena bhikkhave bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. 
  
Line 1637: Line 1822:
 (Sāvatthi) (Sāvatthi)
  
-Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: \\+Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: 
 Parihānadhammo puggalo parihānadhammo puggaloti āvuso vuccati kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā, kittāvatā ca pana aparihānadhammo puggalo vutto bhagavatāti? Parihānadhammo puggalo parihānadhammo puggaloti āvuso vuccati kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā, kittāvatā ca pana aparihānadhammo puggalo vutto bhagavatāti?
  
Line 1646: Line 1832:
 Kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā: idhāvuso bhikkhu assutañceva dhammaṃ na suṇāti, sutā cassa dhammā sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso samphuṭṭhapubbā, te ca na samudācaranti. Aviññātañca na vijānāti. Ettāvatā kho āvuso parihānadhammo puggalo vutto bhagavatā.  Kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā: idhāvuso bhikkhu assutañceva dhammaṃ na suṇāti, sutā cassa dhammā sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso samphuṭṭhapubbā, te ca na samudācaranti. Aviññātañca na vijānāti. Ettāvatā kho āvuso parihānadhammo puggalo vutto bhagavatā. 
  
-Kittāvatā ca panāvuso aparihānadhammo puggalo vutto bhagavatā: idhāvuso\\+Kittāvatā ca panāvuso aparihānadhammo puggalo vutto bhagavatā: idhāvuso 
 Bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso sameṭṭhapubbā, te ca samudācaranti, aviññātañca vijānāti ettāvatā kho āvuso aparihānadhammo puggalo vutto bhagavatā.  Bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso sameṭṭhapubbā, te ca samudācaranti, aviññātañca vijānāti ettāvatā kho āvuso aparihānadhammo puggalo vutto bhagavatā. 
  
Line 1675: Line 1862:
 Dasa imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā katamā dasa: Dasa imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā katamā dasa:
  
-Asubhasaññā, maraṇasaññā, āhārepaṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Imā kho bhikkhave dasasaññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti. \\ +Asubhasaññā, maraṇasaññā, āhārepaṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Imā kho bhikkhave dasasaññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti. 
-<span pts_page #pts.106>[PTS page 106]</span> \\ + 
-<span bjt_page #bjt.190>[BJT page 190]</span>  +<span pts_page #pts.106>[PTS page 106]</span> <span bjt_page #bjt.190>[BJT page 190]</span>  
  
 10. 2. 1. 7 10. 2. 1. 7
Line 1699: Line 1886:
 Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘‘kimmūlakā āvuso sabbe dhammā, kiṃ sambhavā sabbe dhammā, kiṃsamudayā sabbe dhammā kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, kimādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā, kiṃogadhā sabbeba dhammā, kiṃpariyosānā sabbe dhammāti?‘‘ Evaṃ phuṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti? Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘‘kimmūlakā āvuso sabbe dhammā, kiṃ sambhavā sabbe dhammā, kiṃsamudayā sabbe dhammā kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, kimādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā, kiṃogadhā sabbeba dhammā, kiṃpariyosānā sabbe dhammāti?‘‘ Evaṃ phuṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti?
  
-Bhagavammūlakā no bhante dhammā, bhagavanenattikā, bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃ yeva paṭihātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantīti. \\+Bhagavammūlakā no bhante dhammā, bhagavanenattikā, bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃ yeva paṭihātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantīti. 
 Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca: Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:
  
Line 1730: Line 1918:
 Sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā dasasaññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno dasasaññā sutvā so ābādho ṭhānaso paṭippassambheyya.  Sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā dasasaññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno dasasaññā sutvā so ābādho ṭhānaso paṭippassambheyya. 
  
-Katamā dasa:\\ +Katamā dasa: 
-<span pts_page #pts.109>[PTS page 109]</span> \\ + 
-Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu aniccasaññā, ānāpānasati. \\+<span pts_page #pts.109>[PTS page 109]</span> 
 + 
 +Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu aniccasaññā, ānāpānasati. 
 <span bjt_page #bjt.196>[BJT page 196]</span>   <span bjt_page #bjt.196>[BJT page 196]</span>  
  
Line 1785: Line 1976:
 Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passāmīti pajānāti. Sabbakāya paṭisaṃvedī assasissāmīti sikkhati. Sabbakāya paṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkāraṃ passasissāmīti sikkhati.  Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passāmīti pajānāti. Sabbakāya paṭisaṃvedī assasissāmīti sikkhati. Sabbakāya paṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkāraṃ passasissāmīti sikkhati. 
  
-Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. \\+Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. 
 <span bjt_page #bjt.202>[BJT page 202]</span>   <span bjt_page #bjt.202>[BJT page 202]</span>  
  
Line 1800: Line 1992:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Sacitta sārīputtā ca ṭhitiñca samathena ca\\+Sacitta sārīputtā ca ṭhitiñca samathena ca 
 Parihānā ca dve saññā mūlā pabbajitā girīti.  Parihānā ca dve saññā mūlā pabbajitā girīti. 
  
-<span bjt_page #bjt.204>[BJT page 204]</span>  \\ +<span bjt_page #bjt.204>[BJT page 204]</span> <span pts_page #pts.113>[PTS page 113]</span>
-<span pts_page #pts.113>[PTS page 113]</span> +
  
-2. Yamakavaggo+===== 2. Yamakavaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v02>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v02]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v02_att|att]]</span></div>
  
 10. 2. 2. 1 10. 2. 2. 1
Line 1820: Line 2014:
 Iti kho bhikkhave asappurisasaṃsevo paripuro asaddhammasavaṇaṃ paripūreti. Asaddhammasavaṇaṃ paripūraṃ assaddhiyaṃ paripūreti. Assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti. Ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti. Asatāsampajaññaṃ paripūraṃ <span pts_page #pts.114>[PTS page 114]</span> indriyāsaṃvaraṃ paripūreti. Indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti. Tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti. Pañca nīvaraṇā paripūrā avijjaṃ paripūrenti. Evametissā avijjāya āhāro hoti. Evañca pāripūri.  Iti kho bhikkhave asappurisasaṃsevo paripuro asaddhammasavaṇaṃ paripūreti. Asaddhammasavaṇaṃ paripūraṃ assaddhiyaṃ paripūreti. Assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti. Ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti. Asatāsampajaññaṃ paripūraṃ <span pts_page #pts.114>[PTS page 114]</span> indriyāsaṃvaraṃ paripūreti. Indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti. Tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti. Pañca nīvaraṇā paripūrā avijjaṃ paripūrenti. Evametissā avijjāya āhāro hoti. Evañca pāripūri. 
  
-1. Avijjāhaṃ  machasaṃ: avijjāpahaṃ  sīmu\\ +1. Avijjāhaṃ  machasaṃ: avijjāpahaṃ  sīmu 
-2. Pañcapāhaṃ  machasaṃ\\ + 
-3. Tīṇipāhaṃ  machasaṃ\\+2. Pañcapāhaṃ  machasaṃ 
 + 
 +3. Tīṇipāhaṃ  machasaṃ 
 4. Indriyaasaṃvaro  machasaṃ 4. Indriyaasaṃvaro  machasaṃ
  
Line 1833: Line 2030:
 Vijjāvimuttimpahaṃ3 bhikkhave sāhāraṃ vadāmi no anāhāraṃ. Ko cāhāro vijjāvimuttiyā: ‘‘sattabojjhaṅgā‘‘tissa vacanīyaṃ. Sattapahaṃ4 bhikkhave bojjhaṅge sāhāre vadāmi no anāhāre. Ko cāhāro sattannaṃ bojjhaṅgānaṃ: ‘‘cattāro satipaṭṭhānā‘‘tissa vacanīyaṃ. Cattāropahaṃ bhikkhave satipaṭṭhāne sāhāre vadāmi no anāhāre. Kocāhāro catunnaṃ satipaṭṭhānānaṃ: ‘‘tīṇi sucaritānī'tissa <span pts_page #pts.115>[PTS page 115]</span> vacanīyaṃ. Tīṇipahaṃ bhikkhave sucaritāni sāhārāni vadāmi no anāhārāni. Ko cāhāro tiṇṇannaṃ sucaritānaṃ: ‘‘indriyasaṃvaro‘‘tissa vacanīyaṃ. Indriyasaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyasaṃvarassa: ‘‘satisampajaññantissa‘‘ vacanīyaṃ. Satisampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ.  Vijjāvimuttimpahaṃ3 bhikkhave sāhāraṃ vadāmi no anāhāraṃ. Ko cāhāro vijjāvimuttiyā: ‘‘sattabojjhaṅgā‘‘tissa vacanīyaṃ. Sattapahaṃ4 bhikkhave bojjhaṅge sāhāre vadāmi no anāhāre. Ko cāhāro sattannaṃ bojjhaṅgānaṃ: ‘‘cattāro satipaṭṭhānā‘‘tissa vacanīyaṃ. Cattāropahaṃ bhikkhave satipaṭṭhāne sāhāre vadāmi no anāhāre. Kocāhāro catunnaṃ satipaṭṭhānānaṃ: ‘‘tīṇi sucaritānī'tissa <span pts_page #pts.115>[PTS page 115]</span> vacanīyaṃ. Tīṇipahaṃ bhikkhave sucaritāni sāhārāni vadāmi no anāhārāni. Ko cāhāro tiṇṇannaṃ sucaritānaṃ: ‘‘indriyasaṃvaro‘‘tissa vacanīyaṃ. Indriyasaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyasaṃvarassa: ‘‘satisampajaññantissa‘‘ vacanīyaṃ. Satisampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ. 
  
-1. Machasaṃ  natthi 3. Vijjāvimuttimpāhaṃ  machasaṃ. \\+1. Machasaṃ  natthi 3. Vijjāvimuttimpāhaṃ  machasaṃ. 
 2. Kussobebha  machasaṃ. 4. Sattapāhaṃ  machasaṃ.  2. Kussobebha  machasaṃ. 4. Sattapāhaṃ  machasaṃ. 
  
Line 1860: Line 2058:
 Iti kho bhikkhave asappurisasaṃsevo paripūro asaddhammasavanaṃ paripūreti. Asaddhammasavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti, indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañcanīvaraṇe paripūrenti. Pañcanīvaraṇā paripūrā avijjaṃ paripūrenti. Avijjā paripūrā bhavataṇhaṃ paripūreti. Evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.  Iti kho bhikkhave asappurisasaṃsevo paripūro asaddhammasavanaṃ paripūreti. Asaddhammasavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti, indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañcanīvaraṇe paripūrenti. Pañcanīvaraṇā paripūrā avijjaṃ paripūrenti. Avijjā paripūrā bhavataṇhaṃ paripūreti. Evametissā bhavataṇhāya āhāro hoti, evañca pāripūri. 
  
-1. Sambhavīti  machasaṃ\\+1. Sambhavīti  machasaṃ 
 2. Bhavataṇhāmpāhaṃ  machasaṃ 2. Bhavataṇhāmpāhaṃ  machasaṃ
  
Line 1913: Line 2112:
 Abhinibbatti kho āvuso dukkhā, anabhinibbatti sukhā. Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ. Sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo aggisamphasso daṇḍasamphasso satthasamphasso ñātipi mittāpi saṅgamma samāgamma rosenti. Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.  Abhinibbatti kho āvuso dukkhā, anabhinibbatti sukhā. Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ. Sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo aggisamphasso daṇḍasamphasso satthasamphasso ñātipi mittāpi saṅgamma samāgamma rosenti. Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ. 
  
-Anabhinibbattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ. Na sītaṃ na uṇhaṃ na jighacchā na pipāsā na uccāro na passāvo na aggisamphasso na satthasamphasso ñātipi mittāpi saṅgamma samāgamma na rosenti. Anabhinibbattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhanti. \\+Anabhinibbattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ. Na sītaṃ na uṇhaṃ na jighacchā na pipāsā na uccāro na passāvo na aggisamphasso na satthasamphasso ñātipi mittāpi saṅgamma samāgamma na rosenti. Anabhinibbattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhanti. 
 10. 2. 2. 6 10. 2. 2. 6
  
Line 1948: Line 2148:
 Yassa kassaci āvuso saddhā atthi kusalesu dhammesu, hiri atthi, ottappaṃ atthi, <span pts_page #pts.124>[PTS page 124]</span> paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Seyyathāpi āvuso juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi, ottappaṃ atthi, viriyaṃ atthi. Paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.  Yassa kassaci āvuso saddhā atthi kusalesu dhammesu, hiri atthi, ottappaṃ atthi, <span pts_page #pts.124>[PTS page 124]</span> paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Seyyathāpi āvuso juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi, ottappaṃ atthi, viriyaṃ atthi. Paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. 
  
-1. Hiri  machasaṃ. \\+1. Hiri  machasaṃ. 
 2. Viriya  machasaṃ.  2. Viriya  machasaṃ. 
  
Line 1957: Line 2158:
 Atha kho bhagavā paccuṭṭhāya āyasmantaṃ sāriputtaṃ āmantesi sādhu sādhu sāriputta, yassa kassaci sāriputta, saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.  Atha kho bhagavā paccuṭṭhāya āyasmantaṃ sāriputtaṃ āmantesi sādhu sādhu sāriputta, yassa kassaci sāriputta, saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. 
  
-Seyyathāpi sāriputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva <span pts_page #pts.125>[PTS page 125]</span> vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena. Evameva kho sāriputta yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, kusalesu dhammesu, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. \\+Seyyathāpi sāriputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva <span pts_page #pts.125>[PTS page 125]</span> vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena. Evameva kho sāriputta yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, kusalesu dhammesu, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. 
 ‘‘Assaddho purisapuggalo‘‘ti sāriputta parihānametaṃ, ahiriko purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘anottappī purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘kusīto purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘duppañño purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘kodhano purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘upanāhī purisapuggalo‘‘ti sāriputta parihānametaṃ. ‘‘Pāpiccho purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘pāpamitto purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘micchādiṭṭhiko purisapuggalo‘‘ti sāriputta parihānametaṃ.  ‘‘Assaddho purisapuggalo‘‘ti sāriputta parihānametaṃ, ahiriko purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘anottappī purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘kusīto purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘duppañño purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘kodhano purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘upanāhī purisapuggalo‘‘ti sāriputta parihānametaṃ. ‘‘Pāpiccho purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘pāpamitto purisapuggalo‘‘ti sāriputta parihānametaṃ, ‘‘micchādiṭṭhiko purisapuggalo‘‘ti sāriputta parihānametaṃ. 
  
Line 2000: Line 2202:
 <span bjt_page #bjt.232>[BJT page 232]</span>   <span bjt_page #bjt.232>[BJT page 232]</span>  
  
-Idha mayaṃ bhante pacchābhattaṃ piṇḍapātapaṭikkantā, upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma. Seyyathīdaṃ:\\ +Idha mayaṃ bhante pacchābhattaṃ piṇḍapātapaṭikkantā, upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma. Seyyathīdaṃ: 
-Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. Na kho panetaṃ bhikkhave tumhākaṃ patirūpaṃ <span pts_page #pts.129>[PTS page 129]</span> kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha. Seyyathīdaṃ:\\+ 
 +Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. Na kho panetaṃ bhikkhave tumhākaṃ patirūpaṃ <span pts_page #pts.129>[PTS page 129]</span> kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha. Seyyathīdaṃ: 
 Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.  Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. 
  
Line 2030: Line 2234:
 7. Attanā ca samādhisampanno hoti, samādhisampadākathañca bhikkhūnaṃ kattā hoti. ‘‘Samādhisampanno bhikkhu samādhisampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhānaṃ  7. Attanā ca samādhisampanno hoti, samādhisampadākathañca bhikkhūnaṃ kattā hoti. ‘‘Samādhisampanno bhikkhu samādhisampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhānaṃ 
  
-8. \\ +8. 
-Attanā ca paññāsampanno hoti, paññāsampadākathañca bhikkhūnaṃ kattā hoti. "Paññāsampanno bhikkhu paññāsampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhānaṃ. \\ + 
-9. \\+Attanā ca paññāsampanno hoti, paññāsampadākathañca bhikkhūnaṃ kattā hoti. "Paññāsampanno bhikkhu paññāsampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhānaṃ. 
 + 
 +9. 
 Attanā ca vimuttisampanno hoti, vimuttisampadākathañca bhikkhūnaṃ kattā hoti. ‘‘Vimuttisampanno bhikkhu vimuttisampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhānaṃ.  Attanā ca vimuttisampanno hoti, vimuttisampadākathañca bhikkhūnaṃ kattā hoti. ‘‘Vimuttisampanno bhikkhu vimuttisampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhānaṃ. 
  
-10. \\+10. 
 Attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā hoti. 'Vimuttiñāṇadassana'sampanno bhikkhu vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhanāṃ. Imāni kho bhikkhave dasa pāsaṃsāni ṭhānānīti.  Attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā hoti. 'Vimuttiñāṇadassana'sampanno bhikkhu vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā‘‘ti pāsaṃsametaṃ ṭhanāṃ. Imāni kho bhikkhave dasa pāsaṃsāni ṭhānānīti. 
  
 Yamakavaggo dutiyo.  Yamakavaggo dutiyo. 
  
-Tatruddānaṃ:\\+Tatruddānaṃ: 
 <span pts_page #pts.131>[PTS page 131]</span>  <span pts_page #pts.131>[PTS page 131]</span> 
  
-Avijjā taṇhā niṭṭhā ca aveccadeva sukhāni ca\\+Avijjā taṇhā niṭṭhā ca aveccadeva sukhāni ca 
 Naḷakapāne dve vuttā kathāvatthu apare dveti.  Naḷakapāne dve vuttā kathāvatthu apare dveti. 
  
-<span bjt_page #bjt.236>[BJT page 236]</span>  +<span bjt_page #bjt.236>[BJT page 236]</span>
  
-3. Ākaṅkhavaggo+===== 3. Ākaṅkhavaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v03>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v03]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v03_att|att]]</span></div>
  
 10. 2. 3. 1 10. 2. 3. 1
Line 2094: Line 2306:
 Idha bhante tesaṃ āyasmantānaṃ etadahosi: ‘‘ime kho sambahulā abhiññātā abhiññātā. Licchavī bhaddehi bhaddehi yānehi carapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhantī bhagavantaṃ dassanāya, saddakaṇṭakā kho pana jhānā vuttā bhagavatā, yannūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma, tattha mayaṃ appasaddā appakiṇṇā phāsuṃ vihareyyāmā‘‘ti. Atha kho te bhante āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu. Tattha te āyasmanto appasaddā appakiṇṇā phāsuṃ viharantīti.  Idha bhante tesaṃ āyasmantānaṃ etadahosi: ‘‘ime kho sambahulā abhiññātā abhiññātā. Licchavī bhaddehi bhaddehi yānehi carapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhantī bhagavantaṃ dassanāya, saddakaṇṭakā kho pana jhānā vuttā bhagavatā, yannūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma, tattha mayaṃ appasaddā appakiṇṇā phāsuṃ vihareyyāmā‘‘ti. Atha kho te bhante āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu. Tattha te āyasmanto appasaddā appakiṇṇā phāsuṃ viharantīti. 
  
-1. Āyasamatā cālena ca  machasaṃ 5. Nikaṭena  machasaṃ\\ +1. Āyasamatā cālena ca  machasaṃ 5. Nikaṭena  machasaṃ 
-2. Upapalena  syā. 6. Kaṭissahena  machasaṃ\\+ 
 +2. Upapalena  syā. 6. Kaṭissahena  machasaṃ 
 3. Kukkuṭena  machasaṃ. 7 Parapūrāya machasaṃ  pamapurarāya . Syā syā. 4. Kaṭimbhena  machasaṃ. 8. Phāsu  syā.  3. Kukkuṭena  machasaṃ. 7 Parapūrāya machasaṃ  pamapurarāya . Syā syā. 4. Kaṭimbhena  machasaṃ. 8. Phāsu  syā. 
  
Line 2112: Line 2326:
 Dasayime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, katame dasa: Dasayime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, katame dasa:
  
-Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṃ, vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ, ārogyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, brahmacariyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, mittā iṭṭhā kantā manāpā dullabhā lokasmiṃ, bāhusaccaṃ iṭṭhaṃ kantaṃ dullabhaṃ lokasmiṃ, paññā iṭṭhā kantā manāpā dullabhā lokasmiṃ, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ. \\ +Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṃ, vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ, ārogyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, brahmacariyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, mittā iṭṭhā kantā manāpā dullabhā lokasmiṃ, bāhusaccaṃ iṭṭhaṃ kantaṃ dullabhaṃ lokasmiṃ, paññā iṭṭhā kantā manāpā dullabhā lokasmiṃ, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ. 
-<span pts_page #pts.136>[PTS page 136]</span> \\+ 
 +<span pts_page #pts.136>[PTS page 136]</span> 
 Ime kho bhikkhave dasadhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.  Ime kho bhikkhave dasadhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. 
  
-1. Brahmacariyassa  machasaṃ. \\ +1. Brahmacariyassa  machasaṃ. 
-2. Mātugāmūpacāro  machasaṃ. \\ + 
-3. Kaṇṭakā  machasaṃ. \\+2. Mātugāmūpacāro  machasaṃ. 
 + 
 +3. Kaṇṭakā  machasaṃ. 
 4. Asasāsapasasāso  machasaṃ.  4. Asasāsapasasāso  machasaṃ. 
  
Line 2129: Line 2348:
 Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ dasadhammā āhārā anālassaṃ uṭṭhānaṃ bhogānaṃ āhāro. Maṇḍanāvibhūsanā vaṇṇassa āhāro. Sappāyakiriyā ārogyassa āhāro. Kalyāṇamittatā sīlānaṃ āhāro. Indriyasaṃvaro brahmacariyassa āhāro. Avisaṃvādanā mittānaṃ āhāro. Sajjhāyakiriyā bāhusaccassa āhāro. Sussusā paripucchā paññāya āhāro. Anuyogo paccavekkhanā dhammānaṃ āhāro. Sammāpaṭipatti saggānaṃ āhāro.  Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ dasadhammā āhārā anālassaṃ uṭṭhānaṃ bhogānaṃ āhāro. Maṇḍanāvibhūsanā vaṇṇassa āhāro. Sappāyakiriyā ārogyassa āhāro. Kalyāṇamittatā sīlānaṃ āhāro. Indriyasaṃvaro brahmacariyassa āhāro. Avisaṃvādanā mittānaṃ āhāro. Sajjhāyakiriyā bāhusaccassa āhāro. Sussusā paripucchā paññāya āhāro. Anuyogo paccavekkhanā dhammānaṃ āhāro. Sammāpaṭipatti saggānaṃ āhāro. 
  
-Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasadhammā āhārāti. \\+Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasadhammā āhārāti. 
 <span pts_page #pts.137>[PTS page 137]</span>  <span pts_page #pts.137>[PTS page 137]</span> 
  
Line 2142: Line 2362:
 Khettavatthūhi vaḍḍhati. Dhanadhaññena vaḍḍhati. Puttadārehi vaḍḍhati. Dāsakammakāra porisehi vaḍḍhati. Catuppadehi vaḍḍhati. Saddhāya vaḍḍhati. Sīlena vaḍḍhati. Sutena vaḍḍhati. Cāgena vaḍḍhati. Paññāya vaḍḍhati. Imāhi kho bhikkhave dasahi vaḍḍhahi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhayā vaḍḍhati sārādāyī ca hoti varādāyī kāyassāti.  Khettavatthūhi vaḍḍhati. Dhanadhaññena vaḍḍhati. Puttadārehi vaḍḍhati. Dāsakammakāra porisehi vaḍḍhati. Catuppadehi vaḍḍhati. Saddhāya vaḍḍhati. Sīlena vaḍḍhati. Sutena vaḍḍhati. Cāgena vaḍḍhati. Paññāya vaḍḍhati. Imāhi kho bhikkhave dasahi vaḍḍhahi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhayā vaḍḍhati sārādāyī ca hoti varādāyī kāyassāti. 
  
-1. Ālasyaṃ  machasaṃ. \\+1. Ālasyaṃ  machasaṃ. 
 2. Avibhūsaṇā  machasaṃ.  2. Avibhūsaṇā  machasaṃ. 
  
Line 2149: Line 2370:
 1.  1. 
  
-Dhanena dhaññena ca yodha vaḍḍhati\\ +Dhanena dhaññena ca yodha vaḍḍhati 
-Puttehi dārehi catuppadehi ca\\ + 
-Sa bhogavā hoti yasassi pūjito\\+Puttehi dārehi catuppadehi ca 
 + 
 +Sa bhogavā hoti yasassi pūjito 
 Ñātīhi mittehi athopi rājuhi.  Ñātīhi mittehi athopi rājuhi. 
  
 2.  2. 
  
-Saddhāya sīlena ca yodha vaḍḍhati\\ +Saddhāya sīlena ca yodha vaḍḍhati 
-Paññāya cāgena sutena cūbhayaṃ\\ + 
-So tādiso sappuriso vicakkhaṇo\\+Paññāya cāgena sutena cūbhayaṃ 
 + 
 +So tādiso sappuriso vicakkhaṇo 
 Diṭṭheva dhamme ubhayena vaḍḍhatīti Diṭṭheva dhamme ubhayena vaḍḍhatīti
  
Line 2189: Line 2416:
 1.  1. 
  
-Amamakā amamakapaññā  machasaṃ. \\+Amamakā amamakapaññā  machasaṃ. 
 Andhakā andhakapaññā  syā.  Andhakā andhakapaññā  syā. 
  
Line 2206: Line 2434:
 4. Idha panānanda ekacco puggalo sīlavā hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati, tassa savaṇena pi kataṃ hoti, bāhusaccena pi kataṃ hoti, diṭṭhiyā pi paṭividdhaṃ hoti,  4. Idha panānanda ekacco puggalo sīlavā hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati, tassa savaṇena pi kataṃ hoti, bāhusaccena pi kataṃ hoti, diṭṭhiyā pi paṭividdhaṃ hoti, 
  
-1. Nibbāhati  bahusu. \\ +1. Nibbāhati  bahusu. 
-2. Tadanantaraṃ  syā. \\+ 
 +2. Tadanantaraṃ  syā. 
 3. Ahañcānanda  sīmu. Syā.  3. Ahañcānanda  sīmu. Syā. 
  
Line 2218: Line 2448:
 Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, khaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.  Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, khaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso. 
  
-5. \\ +5. 
-Idha panānanda ekacco puggalo tibbarāgo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa so rāgo apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccena pi akataṃ hoti, diṭṭhiyāpi apaṭividdhaṃ hoti, \\+ 
 +Idha panānanda ekacco puggalo tibbarāgo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa so rāgo apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccena pi akataṃ hoti, diṭṭhiyāpi apaṭividdhaṃ hoti, 
 Sāmayikampi vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti, no visesaṃ. Hānagāmī yeva hoti, no visesagāmī.  Sāmayikampi vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti, no visesaṃ. Hānagāmī yeva hoti, no visesagāmī. 
  
Line 2228: Line 2460:
 Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.  Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso. 
  
-7. \\+7. 
 Idha panānanda ekacco puggalo kodhano hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa so kodho apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī.  Idha panānanda ekacco puggalo kodhano hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa so kodho apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī. 
  
Line 2241: Line 2474:
 Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.  Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso. 
  
-9. \\+9. 
 Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī.  Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī. 
  
-10. Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati, \\ +10. Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati, 
-Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi <span pts_page #pts.143>[PTS page 143]</span> paṭividdhaṃ\\+ 
 +Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi <span pts_page #pts.143>[PTS page 143]</span> paṭividdhaṃ 
 Hoti, sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya pareti no hānāya. Visesagāmīyeva hoti no hānagāmī.  Hoti, sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya pareti no hānāya. Visesagāmīyeva hoti no hānagāmī. 
  
Line 2272: Line 2508:
 1. Tayome bhikkhave dhammā appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.  1. Tayome bhikkhave dhammā appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. 
  
-1. Tadanantaraṃ naṃ  sīmu. \\+1. Tadanantaraṃ naṃ  sīmu. 
 2. Kahaṃ  machasaṃ,  2. Kahaṃ  machasaṃ, 
  
 <span bjt_page #bjt.258>[BJT page 258]</span>   <span bjt_page #bjt.258>[BJT page 258]</span>  
  
-2. Tayome bhikkhave dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ appahāya vicikicchaṃ appahāya sīlabbataparāmāsaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. \\+2. Tayome bhikkhave dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ appahāya vicikicchaṃ appahāya sīlabbataparāmāsaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. 
 <span pts_page #pts.145>[PTS page 145]</span>  <span pts_page #pts.145>[PTS page 145]</span> 
  
Line 2286: Line 2524:
 5. Tayome bhikkhave dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ appahāya ariyadhammassa asotukamyataṃ appahāya upārambhacittaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ.  5. Tayome bhikkhave dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ appahāya ariyadhammassa asotukamyataṃ appahāya upārambhacittaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. 
  
-6. Tayome bhikkhave dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ appahāya asaṃvaraṃ appahāya dussīlyaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. \\+6. Tayome bhikkhave dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ appahāya asaṃvaraṃ appahāya dussīlyaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. 
 <span pts_page #pts.146>[PTS page 146]</span>  <span pts_page #pts.146>[PTS page 146]</span> 
  
Line 2301: Line 2540:
 1. Tayo me bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.  1. Tayo me bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. 
  
-2. \\+2. 
 Tayo me bhikkhave dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ pahāya vicikicchaṃ pahāya sīlabbataparāmāsaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ.  Tayo me bhikkhave dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ pahāya vicikicchaṃ pahāya sīlabbataparāmāsaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. 
  
Line 2310: Line 2550:
 3. Tayome bhikkhave dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. Katame tayo: ayonisomanasikāraṃ pahāya kummaggasevanaṃ pahāya cetaso līnattaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo sakkāya diṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ.  3. Tayome bhikkhave dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. Katame tayo: ayonisomanasikāraṃ pahāya kummaggasevanaṃ pahāya cetaso līnattaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo sakkāya diṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. 
  
-4. Tayome bhikkhave dhamme pahāya bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. Katame tayo: muṭṭhasaccaṃ pahāya asampajaññaṃ pahāya cetaso vikkhepaṃ pahāya. Ime kho bhikkhave\\ +4. Tayome bhikkhave dhamme pahāya bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. Katame tayo: muṭṭhasaccaṃ pahāya asampajaññaṃ pahāya cetaso vikkhepaṃ pahāya. Ime kho bhikkhave 
-Tayo dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. \\+ 
 +Tayo dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. 
 <span pts_page #pts.148>[PTS page 148]</span>  <span pts_page #pts.148>[PTS page 148]</span> 
  
 5. Tayome bhikkhave dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ pahāya ariyadhammassa asotukamyataṃ pahāya upārambhacittataṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ.  5. Tayome bhikkhave dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ pahāya ariyadhammassa asotukamyataṃ pahāya upārambhacittataṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. 
  
-6. Tayome bhikkhave dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ pahāya asaṃvaraṃ pahāya dussīlyaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ\\+6. Tayome bhikkhave dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ pahāya asaṃvaraṃ pahāya dussīlyaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ 
 Pahātuṃ upārambhacittataṃ pahātuṃ.  Pahātuṃ upārambhacittataṃ pahātuṃ. 
  
-7. Tayome bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. Katame tayo: assaddhiyaṃ pahāya avadaññutaṃ pahāya kosajjaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ. \\+7. Tayome bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. Katame tayo: assaddhiyaṃ pahāya avadaññutaṃ pahāya kosajjaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ. 
 Asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ.  Asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. 
  
Line 2342: Line 2586:
 1. Nerasīko  sīmu.  1. Nerasīko  sīmu. 
  
-<span bjt_page #bjt.266>[BJT page 266]</span>  \\ +<span bjt_page #bjt.266>[BJT page 266]</span> <span pts_page #pts.150>[PTS page 150]</span> 
-<span pts_page #pts.150>[PTS page 150]</span> +
  
 10. 2. 3. 8 10. 2. 3. 8
Line 2367: Line 2610:
 (Sāvatthi) (Sāvatthi)
  
-Dasa ime bhikkhave āghātapaṭivinayā. Katame dasa: anatthamme acari, taṃ kutettha labbhāti āghātaṃ <span pts_page #pts.151>[PTS page 151]</span> paṭivineti. Anatthamme carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthamme carissati,taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ acari, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anattaṃ carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ carissati, taṃ kutettha labbhāti āghātaṃ paṭivineti. \\+Dasa ime bhikkhave āghātapaṭivinayā. Katame dasa: anatthamme acari, taṃ kutettha labbhāti āghātaṃ <span pts_page #pts.151>[PTS page 151]</span> paṭivineti. Anatthamme carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthamme carissati,taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ acari, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anattaṃ carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ carissati, taṃ kutettha labbhāti āghātaṃ paṭivineti. 
 Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa atthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. Aṭṭhāne ca na kuppati. Ime kho bhikkhave dasa āghāta paṭivinayāti.  Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa atthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. Aṭṭhāne ca na kuppati. Ime kho bhikkhave dasa āghāta paṭivinayāti. 
  
Line 2374: Line 2618:
 Tatruddānaṃ Tatruddānaṃ
  
-Ākaṅkho kaṇṭako iṭṭhāvaḍḍhī ca migasālāyā1\\+Ākaṅkho kaṇṭako iṭṭhāvaḍḍhī ca migasālāyā1 
 Abhabbo ceva kākoca nigaṇṭhā dve ca vatthūnīti2 Abhabbo ceva kākoca nigaṇṭhā dve ca vatthūnīti2
  
Line 2391: Line 2636:
 Dasahi kho pana bāhuna dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Katamehi dasahi: rūpena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Vedanāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Saññāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Saṅkhārehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Viññāṇena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Jātiyā kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Jarāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Maraṇena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Dukkhehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Kilesehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati.  Dasahi kho pana bāhuna dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Katamehi dasahi: rūpena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Vedanāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Saññāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Saṅkhārehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Viññāṇena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Jātiyā kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Jarāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Maraṇena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Dukkhehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Kilesehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. 
  
-Seyyathāpi bāhuna uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma tiṭṭhati anupalittaṃ udakena. Emameva kho bāhuna imehi dasahi dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharitīti. \\+Seyyathāpi bāhuna uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma tiṭṭhati anupalittaṃ udakena. Emameva kho bāhuna imehi dasahi dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharitīti. 
 10. 2. 4. 2 10. 2. 4. 2
  
Line 2408: Line 2654:
 2. So vatānanda bhikkhu dussīlo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.  2. So vatānanda bhikkhu dussīlo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
  
-3. So vatānanda bhikkhu appassuto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. \\+3. So vatānanda bhikkhu appassuto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
 4. So vatānanda bhikkhu dubbaco samāno imasmiṃ dhammavinaye <span pts_page #pts.153>[PTS page 153]</span> vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.  4. So vatānanda bhikkhu dubbaco samāno imasmiṃ dhammavinaye <span pts_page #pts.153>[PTS page 153]</span> vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
  
-5. So vatānanda bhikkhu pāpamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. \\+5. So vatānanda bhikkhu pāpamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
 6. So vatānanda bhikkhu kusīto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.  6. So vatānanda bhikkhu kusīto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
  
 7. So vatānanda bhikkhu muṭṭhassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.  7. So vatānanda bhikkhu muṭṭhassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
  
-8. So vatānanda bhikkhu asantuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. \\+8. So vatānanda bhikkhu asantuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
 9. So vatānanda bhikkhu pāpiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūlhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.  9. So vatānanda bhikkhu pāpiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūlhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. 
  
Line 2475: Line 2724:
 Tamenaṃ tathāgato vā, tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti: Tamenaṃ tathāgato vā, tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti:
  
-1. Āvuso bhikkhave  machasaṃ\\+1. Āvuso bhikkhave  machasaṃ 
 2. Vicinaṃ  machasaṃ, vijinaṃ  sīmu 2. Vicinaṃ  machasaṃ, vijinaṃ  sīmu
  
Line 2504: Line 2754:
 10. Muṭṭhassati1 kho pana ayamāyasmā uttarikaraṇīye oramattakena visesādhigamena antarāvosānaṃ āpanno, antarāvosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.  10. Muṭṭhassati1 kho pana ayamāyasmā uttarikaraṇīye oramattakena visesādhigamena antarāvosānaṃ āpanno, antarāvosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 
  
-So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasadhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti. \\+So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasadhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti. 
 10. 2. 4. 5 10. 2. 4. 5
  
Line 2527: Line 2778:
 2. Assaddho kho pana ayamāyasmā, assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.  2. Assaddho kho pana ayamāyasmā, assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 
  
-3. Appassuto kho pana ayamāyasmā, anācāro, appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. \\+3. Appassuto kho pana ayamāyasmā, anācāro, appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 
 <span pts_page #pts.159>[PTS page 159]</span>  <span pts_page #pts.159>[PTS page 159]</span> 
  
Line 2536: Line 2788:
 6. Kusīto kho pana ayamāyasmā, kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.  6. Kusīto kho pana ayamāyasmā, kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 
  
-<span bjt_page #bjt.284>[BJT page 284]</span>  \\ +<span bjt_page #bjt.284>[BJT page 284]</span> 
-7. \\+ 
 +7. 
 Muṭṭhassati kho pana ayamāyasmā, muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.  Muṭṭhassati kho pana ayamāyasmā, muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 
  
Line 2584: Line 2838:
 10. Duppañño kho pana ayamāyasmā, duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.  10. Duppañño kho pana ayamāyasmā, duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 
  
-So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti ṭhānametaṃ vijjatīti. \\+So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti ṭhānametaṃ vijjatīti. 
 10. 2. 4. 6 10. 2. 4. 6
  
Line 2591: Line 2846:
 Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tatra kho āyasmā <span pts_page #pts.162>[PTS page 162]</span> mahākassapo bhikkhū āmantesi 'āvuso bhikkhavo'2ti. Āvuso'ti kho te bhikkhu āyasmato mahākassapassa paccassosuṃ. Āyasmā mahākassapo etadavoca: Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tatra kho āyasmā <span pts_page #pts.162>[PTS page 162]</span> mahākassapo bhikkhū āmantesi 'āvuso bhikkhavo'2ti. Āvuso'ti kho te bhikkhu āyasmato mahākassapassa paccassosuṃ. Āyasmā mahākassapo etadavoca:
  
-1. Kuhanā  sīmu\\+1. Kuhanā  sīmu 
 2. Bhikkhavetī  machasaṃ.  2. Bhikkhavetī  machasaṃ. 
  
Line 2650: Line 2906:
 1. Kālaḍakataṃ machasaṃ, kālaka bhikkhuṃ syā.  1. Kālaḍakataṃ machasaṃ, kālaka bhikkhuṃ syā. 
  
-<span bjt_page #bjt.296>[BJT page 296]</span>  \\ +<span bjt_page #bjt.296>[BJT page 296]</span> <span pts_page #pts.165>[PTS page 165]</span>  
-<span pts_page #pts.165>[PTS page 165]</span> + 
 +2. Puna ca paraṃ bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
  
-2. Puna ca paraṃ bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. \\ 
 3. Puna ca paraṃ bhikkhave bhikkhu pāpiccho hoti, icchā vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.  3. Puna ca paraṃ bhikkhave bhikkhu pāpiccho hoti, icchā vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. 
  
Line 2662: Line 2918:
 6. Puna ca paraṃ bhikkhave saṭho hoti, sāṭheyya vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.  6. Puna ca paraṃ bhikkhave saṭho hoti, sāṭheyya vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. 
  
-7. Puna ca paraṃ bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, yampi bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. \\+7. Puna ca paraṃ bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, yampi bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. 
 <span pts_page #pts.166>[PTS page 166]</span>  <span pts_page #pts.166>[PTS page 166]</span> 
  
Line 2673: Line 2930:
 10. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīnaṃ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyattāya, na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.  10. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīnaṃ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyattāya, na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. 
  
-Evarūpassa bhikkhave bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: 'aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti'. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti, taṃ kissahetu: \\ +Evarūpassa bhikkhave bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: 'aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti'. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti, taṃ kissahetu: 
-Tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti. \\+ 
 +Tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti. 
 Seyyathāpi bhikkhave assakhaluṅkassa kiñcāpi evaṃ icchā uppajjeyya: aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ, ājānīyahe janañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyunti‘‘. Atha kho naṃ manussā na ceva ājānīyaṭṭhāne ṭhapenti, na ca ājānīyabhojanaṃ bhojenti, na ca ājānīyaparimajjanaṃ parimajjanti. <span pts_page #pts.167>[PTS page 167]</span> taṃ kissa hetu: tathā hissa bhikkhave viññū manussā tāni sāṭheyyāni, kūṭeyyāni jimbheyyāni vaṅkeyyāni appahīnāni samanupassanti. Evameva kho bhikkhave evarūpassa bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: ‘‘aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti‘‘. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.  Seyyathāpi bhikkhave assakhaluṅkassa kiñcāpi evaṃ icchā uppajjeyya: aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ, ājānīyahe janañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyunti‘‘. Atha kho naṃ manussā na ceva ājānīyaṭṭhāne ṭhapenti, na ca ājānīyabhojanaṃ bhojenti, na ca ājānīyaparimajjanaṃ parimajjanti. <span pts_page #pts.167>[PTS page 167]</span> taṃ kissa hetu: tathā hissa bhikkhave viññū manussā tāni sāṭheyyāni, kūṭeyyāni jimbheyyāni vaṅkeyyāni appahīnāni samanupassanti. Evameva kho bhikkhave evarūpassa bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: ‘‘aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti‘‘. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti. 
  
Line 2687: Line 2946:
 4. Puna ca paraṃ bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī yampi bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.  4. Puna ca paraṃ bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī yampi bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. 
  
-5. Puna ca paraṃ bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. \\ +5. Puna ca paraṃ bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. 
-<span pts_page #pts.168>[PTS page 168]</span> \\+ 
 +<span pts_page #pts.168>[PTS page 168]</span> 
 6. Puna ca paraṃ bhikkhave bhikkhu asaṭho hoti, sāṭheyya vinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.  6. Puna ca paraṃ bhikkhave bhikkhu asaṭho hoti, sāṭheyya vinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. 
  
Line 2749: Line 3010:
 Atha kho tudu pacceka brahmā2 yena kokāliko bhikkhu tenupasaṅkami, upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca: ‘‘pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputta moggallānā‘‘ti.  Atha kho tudu pacceka brahmā2 yena kokāliko bhikkhu tenupasaṅkami, upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca: ‘‘pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputta moggallānā‘‘ti. 
  
-Kosi tvaṃ āvusoti?\\+Kosi tvaṃ āvusoti? 
 Ahaṃ tudu paccekabrahmāti.  Ahaṃ tudu paccekabrahmāti. 
  
Line 2758: Line 3020:
 1.  1. 
  
-Purisassa hi jātassa kuṭhārī jāyate mukhe, \\+Purisassa hi jātassa kuṭhārī jāyate mukhe, 
 Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.  Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. 
  
 2.  2. 
  
-Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, \\+Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, 
 Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.  Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. 
  
-1. Tatiyampi kho bhikkhave  machasaṃ. \\+1. Tatiyampi kho bhikkhave  machasaṃ. 
 2. Turupacecaka brahmā  machasaṃ. Tudipacecakabrahmā  syā.  2. Turupacecaka brahmā  machasaṃ. Tudipacecakabrahmā  syā. 
  
Line 2773: Line 3038:
 3.  3. 
  
-Appamatto1 ayaṃ kali yo akkhesu dhanaparājayo, \\ +Appamatto1 ayaṃ kali yo akkhesu dhanaparājayo, 
-Sabbassāpi sahāpi attanā ayameva mahantataro2 kali\\+ 
 +Sabbassāpi sahāpi attanā ayameva mahantataro2 kali 
 Yo sugatesu manaṃ padosaye Yo sugatesu manaṃ padosaye
  
 4.  4. 
  
-Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni\\ +Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni 
-Yamariyagarahī nirayaṃ upetī, vācaṃ manañca paṇidhāya pāpakanti‘‘. \\+ 
 +Yamariyagarahī nirayaṃ upetī, vācaṃ manañca paṇidhāya pāpakanti‘‘. 
 <span pts_page #pts.172>[PTS page 172]</span>  <span pts_page #pts.172>[PTS page 172]</span> 
  
-Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kokāliko bhikkhu padumanirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā. \\+Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kokāliko bhikkhu padumanirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā. 
 Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: ‘‘kokāliko bhante bhikkhu kālakato, kālakato ca bhante kokāliko bhikkhu padumanirayaṃ uppanno sāriputtamoggallānesu cittaṃ āghātetvā‘‘ti. Idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.  Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: ‘‘kokāliko bhante bhikkhu kālakato, kālakato ca bhante kokāliko bhikkhu padumanirayaṃ uppanno sāriputtamoggallānesu cittaṃ āghātetvā‘‘ti. Idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. 
  
Line 2792: Line 3062:
 Dīghaṃ evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ‘‘kīvanukho bhante padume niraye āyuppamāṇanti‘‘. Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, na taṃ sukaraṃ saṅkhātuṃ ‘‘ettakāni <span pts_page #pts.173>[PTS page 173]</span> vassānī‘‘ti vā ‘‘ettakāni vassasatānī‘‘ti vā ‘‘ettakāni vassasahassānī‘‘ti vā ‘‘ettakāni vassa satasahassānī‘‘ti vāti.  Dīghaṃ evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ‘‘kīvanukho bhante padume niraye āyuppamāṇanti‘‘. Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, na taṃ sukaraṃ saṅkhātuṃ ‘‘ettakāni <span pts_page #pts.173>[PTS page 173]</span> vassānī‘‘ti vā ‘‘ettakāni vassasatānī‘‘ti vā ‘‘ettakāni vassasahassānī‘‘ti vā ‘‘ettakāni vassa satasahassānī‘‘ti vāti. 
  
-1. Appamattako  machasaṃ. \\ +1. Appamattako  machasaṃ. 
-2. Mahattataro  machasaṃ. \\+ 
 +2. Mahattataro  machasaṃ. 
 3. Padusaye  machasaṃ.  3. Padusaye  machasaṃ. 
  
Line 2806: Line 3078:
 Seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo. Seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu vīsati ababā nirayā evameko ahaho nirayo. Seyyathāpi bhikkhu vīsati ahahā nirayā evameko aṭaṭo nirayo. Seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko kumudo nirayo. Seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo. Seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalako nirayo. Seyyathāpi bhikkhu vīsati uppalakā nirayā eva mevako puṇḍarīko nirayo. Seyyathāpi bhikkhu vīsati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti.  Seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo. Seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu vīsati ababā nirayā evameko ahaho nirayo. Seyyathāpi bhikkhu vīsati ahahā nirayā evameko aṭaṭo nirayo. Seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko kumudo nirayo. Seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo. Seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalako nirayo. Seyyathāpi bhikkhu vīsati uppalakā nirayā eva mevako puṇḍarīko nirayo. Seyyathāpi bhikkhu vīsati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. 
  
-Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā. \\+Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā. 
 <span pts_page #pts.174>[PTS page 174]</span>  <span pts_page #pts.174>[PTS page 174]</span> 
  
 1.  1. 
  
-Purisassa hi jātassa kuṭhārī jāyate mukhe, \\+Purisassa hi jātassa kuṭhārī jāyate mukhe, 
 Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.  Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. 
  
 2.  2. 
  
-Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, \\+Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, 
 Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.  Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. 
  
Line 2823: Line 3098:
 3.  3. 
  
-Appamatto ayaṃ kali yo akkhesu dhanaparājayo, \\ +Appamatto ayaṃ kali yo akkhesu dhanaparājayo, 
-Sabbassāpi sahāpi attanā ayameva mahantataro kali\\+ 
 +Sabbassāpi sahāpi attanā ayameva mahantataro kali 
 Yo sugatesu manaṃ padosaye.  Yo sugatesu manaṃ padosaye. 
  
 4.  4. 
  
-Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni\\+Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni 
 Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakanti.  Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakanti. 
  
Line 2844: Line 3122:
 Katamāni dasa: Katamāni dasa:
  
-1. Idha bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. \\+1. Idha bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. 
 <span pts_page #pts.175>[PTS page 175]</span>  <span pts_page #pts.175>[PTS page 175]</span> 
  
Line 2861: Line 3140:
 6. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti.  6. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti. 
  
-7. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti\\ +7. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti 
-Subhāvitāni. Yampi bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti\\+ 
 +Subhāvitāni. Yampi bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti 
 Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti.  Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti. 
  
-8. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti\\ +8. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti 
-Subhāvitāni. <span pts_page #pts.176>[PTS page 176]</span> yampi bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti\\+ 
 +Subhāvitāni. <span pts_page #pts.176>[PTS page 176]</span> yampi bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti 
 Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti.  Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti. 
  
-9. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti\\ +9. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti 
-Subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti\\+ 
 +Subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti 
 Subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti.  Subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ‘‘khīṇā me āsavā'ti. 
  
Line 2881: Line 3166:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Bāhuno ānando ca puṇṇiyo ca byakaraṇaṃ, \\+Bāhuno ānando ca puṇṇiyo ca byakaraṇaṃ, 
 Katthi aññādhikaraṇaṃ kokāliko ca balāni cā1 ti.  Katthi aññādhikaraṇaṃ kokāliko ca balāni cā1 ti. 
  
-1. \\+1. 
 Vicekaṭṭhaṃ, machasaṃ.  Vicekaṭṭhaṃ, machasaṃ. 
  
-1. \\ +1. 
-Vāhanānando puṇaṇiyo byākaraṃ katthimāniko, \\+ 
 +Vāhanānando puṇaṇiyo byākaraṃ katthimāniko, 
 Napiyakekā sakokāli khīṇāsavabalenacāti  machasaṃ.  Napiyakekā sakokāli khīṇāsavabalenacāti  machasaṃ. 
  
Line 2897: Line 3186:
 Kāmabhogī suttaṃ Kāmabhogī suttaṃ
  
-Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:\\+Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: 
 <span pts_page #pts.177>[PTS page 177]</span>  <span pts_page #pts.177>[PTS page 177]</span> 
  
Line 2918: Line 3208:
 7. Idha pana ekacco kāmabhogī dhammena bhege pariyesati asāhasena. Dhammena bhege pariyesitvā asāhasena na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.  7. Idha pana ekacco kāmabhogī dhammena bhege pariyesati asāhasena. Dhammena bhege pariyesitvā asāhasena na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti. 
  
-8. \\+8. 
 Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati, asāhasena. Dhammena bhoge pariyesitvā <span pts_page #pts.178>[PTS page 178]</span> asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.  Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati, asāhasena. Dhammena bhoge pariyesitvā <span pts_page #pts.178>[PTS page 178]</span> asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti. 
  
Line 2929: Line 3220:
 <span bjt_page #bjt.320>[BJT page 320]</span>   <span bjt_page #bjt.320>[BJT page 320]</span>  
  
-2. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhānena gārayho. , Attānaṃ sukheti pīnetī'ti iminā eketa ṭhānena pāsaṃso. 'Na saṃvibhajati, na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi gārayho. Iminā ekena ṭhānena pāsaṃso. \\+2. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhānena gārayho. , Attānaṃ sukheti pīnetī'ti iminā eketa ṭhānena pāsaṃso. 'Na saṃvibhajati, na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi gārayho. Iminā ekena ṭhānena pāsaṃso. 
 <span pts_page #pts.179>[PTS page 179]</span>  <span pts_page #pts.179>[PTS page 179]</span> 
  
 3. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, saṃvibhajati, puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā ekena ṭhānena gārayho. , Attānaṃ sukheti pīnetī'ti iminā paṭhameta ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī, ti iminā dutiyena ṭhānena pāsaṃso. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṃso.  3. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, saṃvibhajati, puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā ekena ṭhānena gārayho. , Attānaṃ sukheti pīnetī'ti iminā paṭhameta ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī, ti iminā dutiyena ṭhānena pāsaṃso. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṃso. 
  
-4. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi, dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi na attānaṃ sukheti pīneti na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso, tīhi ṭhānehi gārayho. 'Dhammena bhoge pariyesati asāhasenā'ti iminā ekena ṭhānena pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhānena gārayho, 'na attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhāne gārayho. 'Na saṃvibhajati, na puññāni karotī'ti iminā tatiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso. Imehi tīhi ṭhānehi gārayho. \\+4. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi, dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi na attānaṃ sukheti pīneti na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso, tīhi ṭhānehi gārayho. 'Dhammena bhoge pariyesati asāhasenā'ti iminā ekena ṭhānena pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhānena gārayho, 'na attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhāne gārayho. 'Na saṃvibhajati, na puññāni karotī'ti iminā tatiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso. Imehi tīhi ṭhānehi gārayho. 
 <span bjt_page #bjt.322>[BJT page 322]</span>   <span bjt_page #bjt.322>[BJT page 322]</span>  
  
Line 2945: Line 3238:
 <span bjt_page #bjt.324>[BJT page 324]</span>   <span bjt_page #bjt.324>[BJT page 324]</span>  
  
-8. Tatra gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso: ekena ṭhānena gārayho: dhammena bhoge pariyesati asāhasenā'ti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīnetī'ti, iminā dutiyena ṭhānena pāsaṃso. Na saṃvibhajati na puññāni karotī'ti iminā enena ṭhānena gārayho. <span pts_page #pts.181>[PTS page 181]</span> \\+8. Tatra gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso: ekena ṭhānena gārayho: dhammena bhoge pariyesati asāhasenā'ti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīnetī'ti, iminā dutiyena ṭhānena pāsaṃso. Na saṃvibhajati na puññāni karotī'ti iminā enena ṭhānena gārayho. <span pts_page #pts.181>[PTS page 181]</span> 
 Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho.  Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho. 
  
Line 2972: Line 3266:
 <span bjt_page #bjt.328>[BJT page 328]</span>   <span bjt_page #bjt.328>[BJT page 328]</span>  
  
-Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpanno hamasmī, avinipāta dhammo niyato sambodhi parāyanoti. Katamāni pañca bhayāni verāni vūpasantāni honti:\\+Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpanno hamasmī, avinipāta dhammo niyato sambodhi parāyanoti. Katamāni pañca bhayāni verāni vūpasantāni honti: 
 <span pts_page #pts.183>[PTS page 183]</span>  <span pts_page #pts.183>[PTS page 183]</span> 
  
Line 2979: Line 3274:
 Yaṃ gahapati adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.  Yaṃ gahapati adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti. 
  
-Yaṃ gahapati kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, \\+Yaṃ gahapati kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, 
 Samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, kāmese micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.  Samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, kāmese micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti. 
  
-Yaṃ gahapati musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, musāvādā\\+Yaṃ gahapati musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, musāvādā 
 Paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.  Paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti. 
  
-Yaṃ gahapati surāmeraya majjapamādaṭṭhāyī surāmeraya majjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmeraya majjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmeraya majjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti. \\+Yaṃ gahapati surāmeraya majjapamādaṭṭhāyī surāmeraya majjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmeraya majjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmeraya majjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti. 
 Taṃ bhayaṃ veraṃ vūpasannaṃ hoti. Imāni pañcabhayāni verāni vūpasantāni honti.  Taṃ bhayaṃ veraṃ vūpasannaṃ hoti. Imāni pañcabhayāni verāni vūpasantāni honti. 
  
Line 3002: Line 3300:
 Idha gahapati ariyasāvako itipaṭisaṃcikkhati: ‘‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇa paccayā nāma rūpaṃ, nāmarūpa paccayā saḷāyatanaṃ, saḷāyatana paccayā phasso, phassa paccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo bhava paccayā jāti, jāti paccayā jarāmaraṇaṃ sokaparidevadukkha domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  Idha gahapati ariyasāvako itipaṭisaṃcikkhati: ‘‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇa paccayā nāma rūpaṃ, nāmarūpa paccayā saḷāyatanaṃ, saḷāyatana paccayā phasso, phassa paccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo bhava paccayā jāti, jāti paccayā jarāmaraṇaṃ sokaparidevadukkha domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
  
-Avijjāyatveva asesavirāga nirodhā saṅkhāra nirodho, saṅkhāra nirodhā viññāṇa nirodho, viññāṇa nirodhā nāmarūpa nirodho, nāmarūpa nirodhā saḷāyatana nirodho, saḷāyatana nirodhā phassa nirodho, phassa nirodhā vedanā nirodho, vedanā nirodhā taṇhā nirodho, taṇhā nirodhā upādāna nirodho, upādāna nirodhā bhava nirodho, bhava nirodhā jāti nirodho, jāti nirodhā jarā maraṇaṃ sokaparidevadukkha domanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭi viddho. \\+Avijjāyatveva asesavirāga nirodhā saṅkhāra nirodho, saṅkhāra nirodhā viññāṇa nirodho, viññāṇa nirodhā nāmarūpa nirodho, nāmarūpa nirodhā saḷāyatana nirodho, saḷāyatana nirodhā phassa nirodho, phassa nirodhā vedanā nirodho, vedanā nirodhā taṇhā nirodho, taṇhā nirodhā upādāna nirodho, upādāna nirodhā bhava nirodho, bhava nirodhā jāti nirodho, jāti nirodhā jarā maraṇaṃ sokaparidevadukkha domanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭi viddho. 
 <span bjt_page #bjt.332>[BJT page 332]</span>   <span bjt_page #bjt.332>[BJT page 332]</span>  
  
-Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ vyākareyya: ‘‘khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno hamasmi avinipāta dhammo niyato sambodhiparāyanoti. \\+Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ vyākareyya: ‘‘khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno hamasmi avinipāta dhammo niyato sambodhiparāyanoti. 
 <span pts_page #pts.185>[PTS page 185]</span>  <span pts_page #pts.185>[PTS page 185]</span> 
  
Line 3020: Line 3320:
 Atha kho anāthapiṇḍiko gahapati yena te aññatitthiyā paribbājakā tenupasaṅkami. Upasaṅkamitvā tehi: aññatitthiyehi paribbājakehi saddhiṃ sammodi, sammodanīyaṃ kathaṃ <span pts_page #pts.186>[PTS page 186]</span> sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ te aññatitthiyā paribbājakā etadavocuṃ: ‘‘vadehi gahapati kindiṭṭhiko samaṇo gotamo‘‘ti. ‘‘Na kho ahaṃ bhante bhagavato sabbaṃ diṭṭhiṃ jānāmī‘‘ti.  Atha kho anāthapiṇḍiko gahapati yena te aññatitthiyā paribbājakā tenupasaṅkami. Upasaṅkamitvā tehi: aññatitthiyehi paribbājakehi saddhiṃ sammodi, sammodanīyaṃ kathaṃ <span pts_page #pts.186>[PTS page 186]</span> sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ te aññatitthiyā paribbājakā etadavocuṃ: ‘‘vadehi gahapati kindiṭṭhiko samaṇo gotamo‘‘ti. ‘‘Na kho ahaṃ bhante bhagavato sabbaṃ diṭṭhiṃ jānāmī‘‘ti. 
  
-Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati kiṃ diṭṭhikā bhikkhū‘‘ti. ‘‘Bhikkhū nampi kho ahaṃ bhante na sabbaṃ diṭṭhiṃ jānāmī‘‘ti. \\+Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati kiṃ diṭṭhikā bhikkhū‘‘ti. ‘‘Bhikkhū nampi kho ahaṃ bhante na sabbaṃ diṭṭhiṃ jānāmī‘‘ti. 
 Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, na pi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati, kiṃ diṭṭhikosi tvanti‘‘ etaṃ kho bhante amhehi na dukkaraṃ vyākātuṃ ‘‘yaṃ diṭṭhikā mayanti‘‘. Iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu, pacchāpetaṃ amhehi na dukkaraṃ bhavissati byākātuṃ sandiṭṭhikā mayanti.  Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, na pi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati, kiṃ diṭṭhikosi tvanti‘‘ etaṃ kho bhante amhehi na dukkaraṃ vyākātuṃ ‘‘yaṃ diṭṭhikā mayanti‘‘. Iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu, pacchāpetaṃ amhehi na dukkaraṃ bhavissati byākātuṃ sandiṭṭhikā mayanti. 
  
Line 3031: Line 3332:
 Yopāyaṃ bhante, āyasmā evamāha: asassato loko, ida meva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī'ti, imassapi2 āyasmato3 diṭṭhi attano vā ayoniso manasikārahetu uppannā paratoghosappaccayā4 vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā, yaṃ kho pana kiñcī bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva so1 āyasmā allīno tadeva so āyasmā ajjhupagato.  Yopāyaṃ bhante, āyasmā evamāha: asassato loko, ida meva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī'ti, imassapi2 āyasmato3 diṭṭhi attano vā ayoniso manasikārahetu uppannā paratoghosappaccayā4 vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā, yaṃ kho pana kiñcī bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva so1 āyasmā allīno tadeva so āyasmā ajjhupagato. 
  
-Yo pāyaṃ bhante āyasmā evamāha: 'anantavā loko' idameva saccaṃ\\+Yo pāyaṃ bhante āyasmā evamāha: 'anantavā loko' idameva saccaṃ 
 Moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Taṃ jīvaṃ taṃ sarīraṃ' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Aññaṃ jīvaṃ, aññaṃ sarīraṃ' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Hotī tathāgato parammaraṇā' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Na hoti tathāgato parammaraṇā' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Hoti ca na hoti ca tathāgato parammaraṇā' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti, neva hoti, na na hoti tathāgato parammaraṇā', idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. Imassapi āyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā, paratoghosappaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā.  Moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Taṃ jīvaṃ taṃ sarīraṃ' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Aññaṃ jīvaṃ, aññaṃ sarīraṃ' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Hotī tathāgato parammaraṇā' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Na hoti tathāgato parammaraṇā' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. 'Hoti ca na hoti ca tathāgato parammaraṇā' idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti, neva hoti, na na hoti tathāgato parammaraṇā', idameva saccaṃ moghamaññanti‘‘ evaṃ diṭṭhiko ahaṃ gahapatī‘‘ti. Imassapi āyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā, paratoghosappaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā. 
  
-Yaṃ kho pana kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagatoti. \\+Yaṃ kho pana kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagatoti. 
 <span pts_page #pts.188>[PTS page 188]</span>  <span pts_page #pts.188>[PTS page 188]</span> 
  
 Evaṃ vutte te paribbājakā anāthapiṇḍikaṃ gahapatiṃ etadavocuṃ: byākatāni kho gahapati amhehi sabbeheva yathāsakāni diṭṭhigatāni, vadehi gahapati, kiṃ diṭṭhikosi tvanti' Evaṃ vutte te paribbājakā anāthapiṇḍikaṃ gahapatiṃ etadavocuṃ: byākatāni kho gahapati amhehi sabbeheva yathāsakāni diṭṭhigatāni, vadehi gahapati, kiṃ diṭṭhikosi tvanti'
  
-1. Tadeveso  machasaṃ. \\ +1. Tadeveso  machasaṃ. 
-2. Imassāpi  machasaṃ\\ + 
-3. Ayamāyasmato  machasaṃ. \\+2. Imassāpi  machasaṃ 
 + 
 +3. Ayamāyasmato  machasaṃ. 
 4. Paraghosappaccayā vā  sīmu.  4. Paraghosappaccayā vā  sīmu. 
  
Line 3048: Line 3354:
 Yaṃ kho bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ taṃ netaṃ mama, neso hamasmi, na me so attāti evaṃdiṭṭhiko ahaṃ bhanteti.  Yaṃ kho bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ taṃ netaṃ mama, neso hamasmi, na me so attāti evaṃdiṭṭhiko ahaṃ bhanteti. 
  
-Yaṃ kho gahapati kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva tvaṃ gahapati allīno, tadeva tvaṃ gahapati ajjhupagatoti. \\+Yaṃ kho gahapati kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva tvaṃ gahapati allīno, tadeva tvaṃ gahapati ajjhupagatoti. 
 Yaṃ kho bhante kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ netaṃ mama, neso'hamasmi' na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ tassa ca uttariṃ nissaraṇaṃ yathābhūtaṃ pajānāmīti. Evaṃ te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu.  Yaṃ kho bhante kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ netaṃ mama, neso'hamasmi' na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ tassa ca uttariṃ nissaraṇaṃ yathābhūtaṃ pajānāmīti. Evaṃ te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu. 
  
Line 3073: Line 3380:
 ‘‘Saccaṃ kira gahapati samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī'ti? ‘‘Saccaṃ kira gahapati samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī'ti?
  
-1. Vajajiyāmahitassa  sīmu. \\+1. Vajajiyāmahitassa  sīmu. 
 2. Adadasāsuṃ  sīmu.  2. Adadasāsuṃ  sīmu. 
  
Line 3084: Line 3392:
 ‘‘Āgamehi tvaṃ gahapati yassa tvaṃ samaṇassa gotamassa vaṇṇaṃ bhāsasi so samaṇo gotamo venayiko appaññattikotī.  ‘‘Āgamehi tvaṃ gahapati yassa tvaṃ samaṇassa gotamassa vaṇṇaṃ bhāsasi so samaṇo gotamo venayiko appaññattikotī. 
  
-Etthapāhaṃ bhante āyasmante vakkhāmi sahadhammena idaṃ kusalanti bhante bhagavatā paññattaṃ, idaṃ akusalanti bhante bhagavatā paññattaṃ. Iti kusalākusalaṃ bhagavā paññāpayamāno sappaññattiko bhagavā, na so bhagavā venayiko appaññattikoti. \\+Etthapāhaṃ bhante āyasmante vakkhāmi sahadhammena idaṃ kusalanti bhante bhagavatā paññattaṃ, idaṃ akusalanti bhante bhagavatā paññattaṃ. Iti kusalākusalaṃ bhagavā paññāpayamāno sappaññattiko bhagavā, na so bhagavā venayiko appaññattikoti. 
 Evaṃ vutte te paribbājakā <span pts_page #pts.191>[PTS page 191]</span> tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyante appaṭibhānā nisīdiṃsu. Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vajjiyamāhito gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.  Evaṃ vutte te paribbājakā <span pts_page #pts.191>[PTS page 191]</span> tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyante appaṭibhānā nisīdiṃsu. Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vajjiyamāhito gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. 
  
 Sādhu sādhu gahapati. Evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā. Nāhaṃ gahapati sabbaṃ tapaṃ tapitabbanti vadāmi, . Na panāhaṃ gahapati sabbaṃ tapaṃ na tapitabbanti vadāmi. Nāhaṃ gahapati sabbaṃ samādānaṃ samādātabbanti2 vadāmi. Na panāhaṃ gahapati sabbaṃ samādānaṃ na samādātabbanti vadāmi. Nāhaṃ gahapati sabbaṃ padhānaṃ padahitabbanti vadāmi. Na panāhaṃ gahapati sabbaṃ padhānaṃ na padahitabbanti vadāmi. Nāhaṃ gahapati sabbo paṭinissaggo paṭinissajitabboti vadāmi. Na panāhaṃ gahapati sabbo paṭinissaggo na paṭinissajitabboti vadāmi. Nāhaṃ gahapati sabbā vimutti vimuccitabbāti vadāmi, na panāhaṃ gahapati sabbā vimutti na vimuccitabbāti vadāmi.  Sādhu sādhu gahapati. Evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā. Nāhaṃ gahapati sabbaṃ tapaṃ tapitabbanti vadāmi, . Na panāhaṃ gahapati sabbaṃ tapaṃ na tapitabbanti vadāmi. Nāhaṃ gahapati sabbaṃ samādānaṃ samādātabbanti2 vadāmi. Na panāhaṃ gahapati sabbaṃ samādānaṃ na samādātabbanti vadāmi. Nāhaṃ gahapati sabbaṃ padhānaṃ padahitabbanti vadāmi. Na panāhaṃ gahapati sabbaṃ padhānaṃ na padahitabbanti vadāmi. Nāhaṃ gahapati sabbo paṭinissaggo paṭinissajitabboti vadāmi. Na panāhaṃ gahapati sabbo paṭinissaggo na paṭinissajitabboti vadāmi. Nāhaṃ gahapati sabbā vimutti vimuccitabbāti vadāmi, na panāhaṃ gahapati sabbā vimutti na vimuccitabbāti vadāmi. 
  
-1. Pasaṃsitabbaṃ  machasaṃ pasaṃ siyaṃ sīmu. \\+1. Pasaṃsitabbaṃ  machasaṃ pasaṃ siyaṃ sīmu. 
 2. Samāditababanati  machasaṃ 2. Samāditababanati  machasaṃ
  
Line 3098: Line 3408:
 Yaṃ hi gahapati samādānaṃ samādiyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ samādānaṃ na samāditabbanti vadāmi, yañcakhvāssa gahapati samādānaṃ samādiyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ samādānaṃ samāditabbanti vadāmi.  Yaṃ hi gahapati samādānaṃ samādiyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ samādānaṃ na samāditabbanti vadāmi, yañcakhvāssa gahapati samādānaṃ samādiyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ samādānaṃ samāditabbanti vadāmi. 
  
-Yaṃ hi gahapati padhānaṃ padahato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ padhānaṃ na padahitabbanti vadāmi. Yañcakhvāssa gahapati padhānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ padhānaṃ padahitabbanti vadāmi. \\+Yaṃ hi gahapati padhānaṃ padahato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ padhānaṃ na padahitabbanti vadāmi. Yañcakhvāssa gahapati padhānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ padhānaṃ padahitabbanti vadāmi. 
 Yaṃ gahapati paṭinissaggaṃ paṭinissajjayato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo paṭinissaggo paṭinissajitabboti vadāmi. Yañcakhvāssa gahapati paṭinisaggaṃ paṭinisajjayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo paṭinissaggo na paṭinissajitabboti vadāmi.  Yaṃ gahapati paṭinissaggaṃ paṭinissajjayato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo paṭinissaggo paṭinissajitabboti vadāmi. Yañcakhvāssa gahapati paṭinisaggaṃ paṭinisajjayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo paṭinissaggo na paṭinissajitabboti vadāmi. 
  
Line 3107: Line 3418:
 <span bjt_page #bjt.346>[BJT page 346]</span>  <span bjt_page #bjt.346>[BJT page 346]</span> 
  
-Atha kho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhu āmantesi yo pi so bhikkhave bhikkhu dīgharattaṃ apparajakkho imasmiṃ dhammavinaye, so pi evameva aññatitthiye paribbājake sahadhammena suniggatahiṃ niggaṇheyya yathā taṃ vajjiyamāhitena gahapatinā niggahītāti. \\+Atha kho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhu āmantesi yo pi so bhikkhave bhikkhu dīgharattaṃ apparajakkho imasmiṃ dhammavinaye, so pi evameva aññatitthiye paribbājake sahadhammena suniggatahiṃ niggaṇheyya yathā taṃ vajjiyamāhitena gahapatinā niggahītāti. 
 <span pts_page #pts.193>[PTS page 193]</span>  <span pts_page #pts.193>[PTS page 193]</span> 
  
Line 3146: Line 3458:
 <span bjt_page #bjt.350>[BJT page 350]</span>   <span bjt_page #bjt.350>[BJT page 350]</span>  
  
-Atha kho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca: tena hāvuso uttiya upamate karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. \\+Atha kho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca: tena hāvuso uttiya upamate karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
 Seyyathāpi āvuso uttiya rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ1 daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā, <span pts_page #pts.195>[PTS page 195]</span> ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāra nikkamanamattampi, no ca khavassa evaṃ ñāṇaṃ hoti: ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vāti. Atha khvassa evamettha hoti: ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā dvārena pavisanti ca nikkhamanti cāti.  Seyyathāpi āvuso uttiya rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ1 daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā, <span pts_page #pts.195>[PTS page 195]</span> ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāra nikkamanamattampi, no ca khavassa evaṃ ñāṇaṃ hoti: ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vāti. Atha khvassa evamettha hoti: ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā dvārena pavisanti ca nikkhamanti cāti. 
  
 Evameva kho āvuso uttiya na taṃ tathāgatassa evaṃ ussukkataṃ hoti 'sabbo vā tena loko nīyissati, upaḍḍho vā tibhāgo vā'ti. Atha kho evamettha tathāgatassa hoti: ye kho keci lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā, sabbe te pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supaṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā evamete lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā'ti.  Evameva kho āvuso uttiya na taṃ tathāgatassa evaṃ ussukkataṃ hoti 'sabbo vā tena loko nīyissati, upaḍḍho vā tibhāgo vā'ti. Atha kho evamettha tathāgatassa hoti: ye kho keci lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā, sabbe te pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supaṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā evamete lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā'ti. 
  
-Yadeva kho tvaṃ āvuso uttiya bhagavantaṃ pañhaṃ apucchi2 tadevetaṃ paññaṃ bhagavantaṃ aññena pariyāyena apucchi. Tasmā te taṃ bhagavā na vyākāsīti. \\+Yadeva kho tvaṃ āvuso uttiya bhagavantaṃ pañhaṃ apucchi2 tadevetaṃ paññaṃ bhagavantaṃ aññena pariyāyena apucchi. Tasmā te taṃ bhagavā na vyākāsīti. 
 <span pts_page #pts.196>[PTS page 196]</span>  <span pts_page #pts.196>[PTS page 196]</span> 
  
Line 3160: Line 3474:
 Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ, tapode3 gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Kokanadopi kho paribbājako rattiyā paccūsasamayaṃ paccupaṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ. Addasā kho kokanado paribbājako āyasmantaṃ ānandaṃ dūrato va āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca: Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ, tapode3 gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Kokanadopi kho paribbājako rattiyā paccūsasamayaṃ paccupaṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ. Addasā kho kokanado paribbājako āyasmantaṃ ānandaṃ dūrato va āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca:
  
-1. Daḷahuddhāpaṃ  machasaṃ 3. Tapodāya  syā. [Pts.] \\+1. Daḷahuddhāpaṃ  machasaṃ 3. Tapodāya  syā. [Pts.] 
 2. Āpucachī: sī. Mu.  2. Āpucachī: sī. Mu. 
  
Line 3177: Line 3492:
 Pucchāvuso, sutvā vedissāmāti.  Pucchāvuso, sutvā vedissāmāti. 
  
-Kinnu kho bho 'sassato loko idameva saccaṃ moghamaññanti' evaṃ diṭṭhi bhavanti? \\ +Kinnu kho bho 'sassato loko idameva saccaṃ moghamaññanti' evaṃ diṭṭhi bhavanti? 
-Na kho ahaṃ āvuso evaṃ diṭṭhi 'sassato loko idameva saccaṃ moghamañña'nti. \\ + 
-Kimpana bho asassato loko idameva saccaṃ, moghamañña'nti evandiṭṭhi bhavanti? \\+Na kho ahaṃ āvuso evaṃ diṭṭhi 'sassato loko idameva saccaṃ moghamañña'nti. 
 + 
 +Kimpana bho asassato loko idameva saccaṃ, moghamañña'nti evandiṭṭhi bhavanti? 
 Na kho ahaṃ āvuso, evandiṭṭhi 'asassato loko idameva saccaṃ, moghamañña'nti.  Na kho ahaṃ āvuso, evandiṭṭhi 'asassato loko idameva saccaṃ, moghamañña'nti. 
  
Line 3190: Line 3508:
 1.  1. 
  
-Kevattha āvusoti  machasaṃ. \\+Kevattha āvusoti  machasaṃ. 
 Kotettha āvusoti sīmu. Kavattha  [pts.]  Kotettha āvusoti sīmu. Kavattha  [pts.] 
  
Line 3213: Line 3532:
 Ko nāmo āyasmā? Kathañca panāyasmantaṃ sabrahmacārī jānantī ti? Ko nāmo āyasmā? Kathañca panāyasmantaṃ sabrahmacārī jānantī ti?
  
-Ānandoti kho me āvuso nāmaṃ, ānandoti ca pana maṃ sabrahmacārī jānantī ti. \\+Ānandoti kho me āvuso nāmaṃ, ānandoti ca pana maṃ sabrahmacārī jānantī ti. 
 Mahācariyena vata kira bhotā saddhiṃ mantayamānā na jānimha 'āyasmā ānando'ti. Sace hi mayaṃ sañjāneyyāma 'āyasmā ānando'ti ettakampi no nappaṭibhāseyya. Khamatu ca me āyasmā ānandoti.  Mahācariyena vata kira bhotā saddhiṃ mantayamānā na jānimha 'āyasmā ānando'ti. Sace hi mayaṃ sañjāneyyāma 'āyasmā ānando'ti ettakampi no nappaṭibhāseyya. Khamatu ca me āyasmā ānandoti. 
  
Line 3244: Line 3564:
 Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Imevā pana bhonto sattā kāyasucaritena samannāgatā, vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.  Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Imevā pana bhonto sattā kāyasucaritena samannāgatā, vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
  
-Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. \\+Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
 <span pts_page #pts.201>[PTS page 201]</span>  <span pts_page #pts.201>[PTS page 201]</span> 
  
Line 3267: Line 3588:
 Upāli suttaṃ Upāli suttaṃ
  
-Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ <span pts_page #pts.202>[PTS page 202]</span> nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: icchāmahaṃ bhante araññe vanapatthāni pantāni senāsanāni paṭisevitunti. \\ +Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ <span pts_page #pts.202>[PTS page 202]</span> nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: icchāmahaṃ bhante araññe vanapatthāni pantāni senāsanāni paṭisevitunti. 
-Durabhisambhavāni kho upāli araññe vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno. Ye kho upāli evaṃ vadeyya: 'ahaṃ samādhiṃ alabhamāno *araññe vanapatthāni pantāni senāsanāni paṭisevissā mi'ti. Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā1 uppilavissativā. \\ + 
-* Araññavanapatanāni  machasaṃ\\+Durabhisambhavāni kho upāli araññe vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno. Ye kho upāli evaṃ vadeyya: 'ahaṃ samādhiṃ alabhamāno *araññe vanapatthāni pantāni senāsanāni paṭisevissā mi'ti. Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā1 uppilavissativā. 
 + 
 +* Araññavanapatanāni  machasaṃ 
 1. Upalavisasativā  machasaṃ 1. Upalavisasativā  machasaṃ
  
Line 3280: Line 3604:
 Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā uppilavissati vā taṃ kissahetu: paritto hupāli attabhāvo gambhīre gādhaṃ na vindati. Evameva kho upāli yo evaṃ vadeyya: ahaṃ samādhiṃ alabhamāno araññe vanapatthāni pattāni senāsanāni paṭisevissāmī ti. Tassetaṃ pāṭikaṅkhaṃ, saṃsīdissati vā uppilavissati vā.  Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā uppilavissati vā taṃ kissahetu: paritto hupāli attabhāvo gambhīre gādhaṃ na vindati. Evameva kho upāli yo evaṃ vadeyya: ahaṃ samādhiṃ alabhamāno araññe vanapatthāni pattāni senāsanāni paṭisevissāmī ti. Tassetaṃ pāṭikaṅkhaṃ, saṃsīdissati vā uppilavissati vā. 
  
-Seyyathāpi upāli daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati, taṃ kiṃ maññasi upāli, nanvāyaṃ kevalā paripūrā bālakiḍḍāti? Evaṃ bhante. \\+Seyyathāpi upāli daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati, taṃ kiṃ maññasi upāli, nanvāyaṃ kevalā paripūrā bālakiḍḍāti? Evaṃ bhante. 
 Sa kho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni bhavanti. Seyyathīdaṃ: vaṅkakaṃ, 2 ghaṭikaṃ, mokkhacikaṃ, ciṅgulakaṃ pattāḷhakaṃ, ratakaṃ dhanukaṃ, tehi kīḷati. Taṃ kiṃ maññasi upāli. Nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cāti? Evaṃ bhante.  Sa kho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni bhavanti. Seyyathīdaṃ: vaṅkakaṃ, 2 ghaṭikaṃ, mokkhacikaṃ, ciṅgulakaṃ pattāḷhakaṃ, ratakaṃ dhanukaṃ, tehi kīḷati. Taṃ kiṃ maññasi upāli. Nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cāti? Evaṃ bhante. 
  
-1. Upasaṃyitvā sahasā appacisaṃkhāya  sīmu. \\+1. Upasaṃyitvā sahasā appacisaṃkhāya  sīmu. 
 2. Vaṅka  sīmu [pts.]  2. Vaṅka  sīmu [pts.] 
  
Line 3378: Line 3704:
 Rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ mānaṃ.  Rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ mānaṃ. 
  
-Ime kho bhikkhave dasa dhamme pahāya bhabbo arahattaṃ sacchikātunti. \\+Ime kho bhikkhave dasa dhamme pahāya bhabbo arahattaṃ sacchikātunti. 
 <span pts_page #pts.210>[PTS page 210]</span>  <span pts_page #pts.210>[PTS page 210]</span> 
  
Line 3385: Line 3712:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Kāmabhogī veraṃ  diṭṭhivajja uttiyā ubho\\+Kāmabhogī veraṃ  diṭṭhivajja uttiyā ubho 
 Kokanado āhuniyo: thero upāli abhabboti.  Kokanado āhuniyo: thero upāli abhabboti. 
  
Line 3392: Line 3720:
 <span bjt_page #bjt.378>[BJT page 378]</span>   <span bjt_page #bjt.378>[BJT page 378]</span>  
  
-Tatiyo paṇṇāsako+====== 3. Tatiyo paṇṇāsako ======
  
 10. 3. 1. 1 10. 3. 1. 1
Line 3414: Line 3742:
 Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo, cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭa vivaṭṭakappe amutrāsiṃ, evaṃnāmo evaṃgotto evaṃ vaṇṇo, evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto. Evaṃvaṇṇo evamāhāro evaṃ sukha dukkha paṭisaṃvedī, evamāyu pariyanto. So tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.  Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo, cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭa vivaṭṭakappe amutrāsiṃ, evaṃnāmo evaṃgotto evaṃ vaṇṇo, evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto. Evaṃvaṇṇo evamāhāro evaṃ sukha dukkha paṭisaṃvedī, evamāyu pariyanto. So tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
  
-1. \\ +1. 
-Sanatakārī hoti. Machasaṃ. Aṭṭhakathā. \\+ 
 +Sanatakārī hoti. Machasaṃ. Aṭṭhakathā. 
 Satatakārīhoti  syā. [Pts.]  Satatakārīhoti  syā. [Pts.] 
  
-2. \\+2. 
 Satatavutti  syā. [Pts.]  Satatavutti  syā. [Pts.] 
  
-3. \\+3. 
 Āraddha viriyoca  machasaṃ.  Āraddha viriyoca  machasaṃ. 
  
Line 3444: Line 3776:
 Sammādiṭṭhikassa bhikkhave sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammā ājīvo pahoti, sammā ājīvassa sammāvāyāmo pahoti, sammā vāyāmassa sammāsati pahoti, sammāsatissa sammā samādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa2 sammāvimutti pahoti. Evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti no virādhanā ti.  Sammādiṭṭhikassa bhikkhave sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammā ājīvo pahoti, sammā ājīvassa sammāvāyāmo pahoti, sammā vāyāmassa sammāsati pahoti, sammāsatissa sammā samādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa2 sammāvimutti pahoti. Evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti no virādhanā ti. 
  
-1. Micchāñāṇassa. [Pts.] \\+1. Micchāñāṇassa. [Pts.] 
 2. Sammāñāṇassa. [Pts.]  2. Sammāñāṇassa. [Pts.] 
  
Line 3461: Line 3794:
 Sammādiṭṭhikassa bhikkhave purisapuggalassa sammā saṃkappassa  sammā vācassa  sammā kammantassa  sammā ājīvassa  sammā vāyāmassa  sammā satissa  sammā samādhissa  sammā ñāṇissa  sammā vimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā yo ca paṇidhi, ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi4 bhikkhave bhaddikā.  Sammādiṭṭhikassa bhikkhave purisapuggalassa sammā saṃkappassa  sammā vācassa  sammā kammantassa  sammā ājīvassa  sammā vāyāmassa  sammā satissa  sammā samādhissa  sammā ñāṇissa  sammā vimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā yo ca paṇidhi, ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi4 bhikkhave bhaddikā. 
  
-1. Yañca, machasaṃ. 3. Diṭṭhi hissa  machasaṃ\\+1. Yañca, machasaṃ. 3. Diṭṭhi hissa  machasaṃ 
 2. Samādinnaṃ. [Pts. 4.] Diṭṭhihihissa  machasaṃ,  2. Samādinnaṃ. [Pts. 4.] Diṭṭhihihissa  machasaṃ, 
  
Line 3530: Line 3864:
 <span bjt_page #bjt.392>[BJT page 392]</span>   <span bjt_page #bjt.392>[BJT page 392]</span>  
  
-Idaṃ kho taṃ bhikkhave ariyaṃ dhovanaṃ, yaṃ dhovanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassu pāyāsehi parimuccantī ti. \\+Idaṃ kho taṃ bhikkhave ariyaṃ dhovanaṃ, yaṃ dhovanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassu pāyāsehi parimuccantī ti. 
 <span pts_page #pts.218>[PTS page 218]</span>  <span pts_page #pts.218>[PTS page 218]</span> 
  
Line 3565: Line 3900:
 Sammādiṭṭhikassa bhikkhave micchādiṭṭhi vantā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.  Sammādiṭṭhikassa bhikkhave micchādiṭṭhi vantā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. 
  
-Sammāsaṅkappassa bhikkhave micchāsaṅkappo vanto hoti ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vācassa, bhikkhave micchāvācā vantā hoti ye ca micchāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti. Te tassa vantā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto vanto hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammākammantapaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo vanto hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa bhikkhave micchāvāyāmo vanto hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa \\+Sammāsaṅkappassa bhikkhave micchāsaṅkappo vanto hoti ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vācassa, bhikkhave micchāvācā vantā hoti ye ca micchāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti. Te tassa vantā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto vanto hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammākammantapaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo vanto hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa bhikkhave micchāvāyāmo vanto hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa 
 Bhikkhave micchāsati vantā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchāsamādhi vanto hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ vantaṃ hoti ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvimuttissa bhikkhave micchāvimutti vantā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa vantā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Idaṃ kho taṃ bhikkhave ariyaṃ vamanaṃ, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī ti.  Bhikkhave micchāsati vantā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchāsamādhi vanto hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ vantaṃ hoti ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvimuttissa bhikkhave micchāvimutti vantā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa vantā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Idaṃ kho taṃ bhikkhave ariyaṃ vamanaṃ, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī ti. 
  
Line 3588: Line 3924:
 Asekho asekho tī bhante vuccati, kittāvatā nu kho bhante bhikkhu asekho hotī ti? Asekho asekho tī bhante vuccati, kittāvatā nu kho bhante bhikkhu asekho hotī ti?
  
-Idha bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammā kammantena samannāgato hotī, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammā vimuttiyā samannāgato hoti. Evaṃ kho bhikkhu, bhikkhu asekho hotī ti. \\ +Idha bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammā kammantena samannāgato hotī, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammā vimuttiyā samannāgato hoti. Evaṃ kho bhikkhu, bhikkhu asekho hotī ti. 
-<span pts_page #pts.222>[PTS page 222]</span> \\ + 
-<span bjt_page #bjt.400>[BJT page 400]</span>  +<span pts_page #pts.222>[PTS page 222]</span> <span bjt_page #bjt.400>[BJT page 400]</span>  
  
 10. 3. 1. 12 10. 3. 1. 12
Line 3604: Line 3940:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Saññā bojjhaṅgā micchattaṃ\\ +Saññā bojjhaṅgā micchattaṃ 
-Bījaṃ vijjāya nijjarā\\ + 
-Dhovanañca tikicchā ca\\+Bījaṃ vijjāya nijjarā 
 + 
 +Dhovanañca tikicchā ca 
 Niddhamanaṃ dve asekhāti.  Niddhamanaṃ dve asekhāti. 
  
Line 3613: Line 3952:
 Tatiyo paṇṇāsako Tatiyo paṇṇāsako
  
-2. Paccorohaṇīvaggo+===== 2. Paccorohaṇīvaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v02>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v02]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v02_att|att]]</span></div>
  
 10. 3. 2. 1 10. 3. 2. 1
Line 3655: Line 3996:
 9. Micchāñāṇaṃ bhikkhave adhammo, sammāñāṇaṃ dhammo. Ye ca micchā ñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.  9. Micchāñāṇaṃ bhikkhave adhammo, sammāñāṇaṃ dhammo. Ye ca micchā ñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho. 
  
-<span bjt_page #bjt.406>[BJT page 406]</span> \\+<span bjt_page #bjt.406>[BJT page 406]</span> 
 10. Micchāvimutti bhikkhave adhammo, sammāvimutti dhammo. Ye ca micchā vimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.  10. Micchāvimutti bhikkhave adhammo, sammāvimutti dhammo. Ye ca micchā vimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho. 
  
Line 3732: Line 4074:
 Idha bhikkhave ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti. Paṇḍito vata bho, paṇḍito vata bhoti.  Idha bhikkhave ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti. Paṇḍito vata bho, paṇḍito vata bhoti. 
  
-1. Upāraddhāvajānanti  machasaṃ\\+1. Upāraddhāvajānanti  machasaṃ 
 2. Uparaddhasmāti  machasaṃ 2. Uparaddhasmāti  machasaṃ
  
Line 3771: Line 4114:
 <span bjt_page #bjt.422>[BJT page 422]</span>   <span bjt_page #bjt.422>[BJT page 422]</span>  
  
-1. Appakā te manussesu ye janā pāragāmino, \\+1. Appakā te manussesu ye janā pāragāmino, 
 Athāyaṃ itarā pajā  tīramevānudhāvati.  Athāyaṃ itarā pajā  tīramevānudhāvati. 
  
-2. Ye ca kho sammadakkhāte  dhamme dhammānuvattino, \\+2. Ye ca kho sammadakkhāte  dhamme dhammānuvattino, 
 Te janā pāramessanti  maccudheyyaṃ suduttaraṃ.  Te janā pāramessanti  maccudheyyaṃ suduttaraṃ. 
  
-3. Kaṇhaṃ dhammaṃ vippahāya  sukkaṃ bhāvetha paṇḍito, \\+3. Kaṇhaṃ dhammaṃ vippahāya  sukkaṃ bhāvetha paṇḍito, 
 Okā anokaṃ āgamma  viveke yattha dūramaṃ.  Okā anokaṃ āgamma  viveke yattha dūramaṃ. 
  
-4. Tatrābhiratimiccheyya  hitvā kāme akiñcano, \\ +4. Tatrābhiratimiccheyya  hitvā kāme akiñcano, 
-Pariyodapeyya attānaṃ  cittaklesehi paṇḍito. \\ + 
-<span pts_page #pts.233>[PTS page 233]</span> \\ +Pariyodapeyya attānaṃ  cittaklesehi paṇḍito. 
-5. Yesaṃ sambodhi aṅgesu  sammācittaṃ subhāvitaṃ, \\ + 
-Ādānapaṭinissagge  anupādāya ye ratā, \\+<span pts_page #pts.233>[PTS page 233]</span> 
 + 
 +5. Yesaṃ sambodhi aṅgesu  sammācittaṃ subhāvitaṃ, 
 + 
 +Ādānapaṭinissagge  anupādāya ye ratā, 
 Khīṇāsavā jutīmanto  te loke parinibbutā ti.  Khīṇāsavā jutīmanto  te loke parinibbutā ti. 
  
Line 3799: Line 4150:
 <span bjt_page #bjt.424>[BJT page 424]</span>   <span bjt_page #bjt.424>[BJT page 424]</span>  
  
-1. Appakā te manussesu ye janā pāragāmino, \\+1. Appakā te manussesu ye janā pāragāmino, 
 Athāyaṃ itarā pajā  tīramevānudhāvati.  Athāyaṃ itarā pajā  tīramevānudhāvati. 
  
-2. Ye ca kho sammadakkhāte  dhamme dhammānuvattino, \\+2. Ye ca kho sammadakkhāte  dhamme dhammānuvattino, 
 Te janā pāramessanti  maccudheyyaṃ suduttaraṃ.  Te janā pāramessanti  maccudheyyaṃ suduttaraṃ. 
  
-3. Kaṇhaṃ dhammaṃ vippahāya  sukkaṃ bhāvetha paṇḍito, \\+3. Kaṇhaṃ dhammaṃ vippahāya  sukkaṃ bhāvetha paṇḍito, 
 Okā anokaṃ āgamma  viveke yattha dūramaṃ.  Okā anokaṃ āgamma  viveke yattha dūramaṃ. 
  
-4. Tatrābhiratimiccheyya  hitvā kāme akiñcano, \\+4. Tatrābhiratimiccheyya  hitvā kāme akiñcano, 
 Pariyodapeyya attānaṃ  cittaklesehi paṇḍito.  Pariyodapeyya attānaṃ  cittaklesehi paṇḍito. 
  
-5. Yesaṃ sambodhi aṅgesu  sammācittaṃ subhāvitaṃ, \\ +5. Yesaṃ sambodhi aṅgesu  sammācittaṃ subhāvitaṃ, 
-Ādānapaṭinissagge  anupādāya ye ratā, \\+ 
 +Ādānapaṭinissagge  anupādāya ye ratā, 
 Khīṇāsavā jutīmanto  te loke parinibbutā ti.  Khīṇāsavā jutīmanto  te loke parinibbutā ti. 
  
Line 3829: Line 4186:
 Yathākathaṃ pana brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī ti? Yathākathaṃ pana brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī ti?
  
-1. Jānussoṇī  machasaṃ\\+1. Jānussoṇī  machasaṃ 
 2. Sīsaṃ  nahāto  machasaṃ sīsanahāto  syā.  2. Sīsaṃ  nahāto  machasaṃ sīsanahāto  syā. 
  
Line 3868: Line 4226:
 Evaṃ kho brāhmaṇa, ariyassa vinaye paccorohaṇī hotīti.  Evaṃ kho brāhmaṇa, ariyassa vinaye paccorohaṇī hotīti. 
  
-Aññathā bho gotama, brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti. Imissā ca kho bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇi kalaṃ nāgghati soḷasiṃ. \\+Aññathā bho gotama, brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti. Imissā ca kho bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇi kalaṃ nāgghati soḷasiṃ. 
 <span pts_page #pts.236>[PTS page 236]</span>  <span pts_page #pts.236>[PTS page 236]</span> 
  
Line 3927: Line 4286:
 Tassuddānaṃ: Tassuddānaṃ:
  
-Tayo adhammā ajito saṅgāravo ca orimaṃ\\+Tayo adhammā ajito saṅgāravo ca orimaṃ 
 Dve ceva paccorohaṇī  pubbaṅgamaṃ āsavo cāti.  Dve ceva paccorohaṇī  pubbaṅgamaṃ āsavo cāti. 
  
-<span bjt_page #bjt.434>[BJT page 434]</span>  +<span bjt_page #bjt.434>[BJT page 434]</span>
  
-3. Parisuddhavaggo+===== 3. Parisuddhavaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v03>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v03]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v03_att|att]]</span></div>
  
 10. 3. 3. 1 10. 3. 3. 1
Line 3992: Line 4354:
 Navama suttaṃ Navama suttaṃ
  
-Dasa ime bhikkhave dhammā bhāvitā dhammā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayāti. \\ +Dasa ime bhikkhave dhammā bhāvitā dhammā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayāti. 
-<span pts_page #pts.240>[PTS page 240]</span> \\+ 
 +<span pts_page #pts.240>[PTS page 240]</span> 
 10. 3. 3. 10 10. 3. 3. 10
  
Line 4008: Line 4372:
 Parisuddhavaggo tatiyo.  Parisuddhavaggo tatiyo. 
  
-<span bjt_page #bjt.440>[BJT page 440]</span> +<span bjt_page #bjt.440>[BJT page 440]</span>
  
-4. Sādhuvaggo+===== 4. Sādhuvaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v04>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v04]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v04_att|att]]</span></div>
  
 10. 3. 4. 1 10. 3. 4. 1
Line 4042: Line 4408:
 Katamañca bhikkhave kusalaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Idaṃ vuccati bhikkhave kusalanti.  Katamañca bhikkhave kusalaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Idaṃ vuccati bhikkhave kusalanti. 
  
-1. Asādhu  machasaṃ 3. Akusalañca  machasaṃ\\+1. Asādhu  machasaṃ 3. Akusalañca  machasaṃ 
 2. Desessāmi  machasaṃ 4. Kusalañca  machasaṃ  2. Desessāmi  machasaṃ 4. Kusalañca  machasaṃ 
  
Line 4085: Line 4452:
 Katamo ca bhikkhave sāvajjo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave sāvajjo dhammo.  Katamo ca bhikkhave sāvajjo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave sāvajjo dhammo. 
  
-Katamo ca bhikkhave anavajjo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anavajjo dhammoti. \\ +Katamo ca bhikkhave anavajjo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anavajjo dhammoti. 
-<span pts_page #pts.243>[PTS page 243]</span> \\ + 
-<span bjt_page #bjt.444>[BJT page 444]</span>  +<span pts_page #pts.243>[PTS page 243]</span> <span bjt_page #bjt.444>[BJT page 444]</span>  
  
 10. 3. 4. 8 10. 3. 4. 8
Line 4117: Line 4484:
 Katamo ca bhikkhave dukkhudrayo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave dukkhudrayo dhammo.  Katamo ca bhikkhave dukkhudrayo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave dukkhudrayo dhammo. 
  
-Katamo ca bhikkhave sukhudrayo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhudrayo dhammoti. \\ +Katamo ca bhikkhave sukhudrayo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhudrayo dhammoti. 
-<span pts_page #pts.244>[PTS page 244]</span> \\+ 
 +<span pts_page #pts.244>[PTS page 244]</span> 
 10. 3. 4. 11 10. 3. 4. 11
  
Line 4129: Line 4498:
 Katamo ca bhikkhave sukha vipāko dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhavipāko dhammoti.  Katamo ca bhikkhave sukha vipāko dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhavipāko dhammoti. 
  
-Sādhuvaggo catuttho. \\ +Sādhuvaggo catuttho. 
-<span bjt_page #bjt.446>[BJT page 446]</span>  + 
 +<span bjt_page #bjt.446>[BJT page 446]</span>
  
-5. Ariyavaggo+===== 5. Ariyavaggo ===== 
 +<span para #para_?.5>[?.5]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v05>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v05]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v05_att|att]]</span></div>
  
 10. 3. 5. 1 10. 3. 5. 1
Line 4162: Line 4534:
 Katamo ca bhikkhave saddhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave saddhammoti.  Katamo ca bhikkhave saddhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave saddhammoti. 
  
-1. Bhikkhave dhammaṃ  machasaṃ\\ +1. Bhikkhave dhammaṃ  machasaṃ 
-2. Sukkamaggañca  machasaṃ\\+ 
 +2. Sukkamaggañca  machasaṃ 
 3. Kaṇhamaggañca  machasaṃ 3. Kaṇhamaggañca  machasaṃ
  
Line 4184: Line 4558:
 Uppādetabbañca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: Uppādetabbañca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
  
-Katamo ca bhikkhave na uppādetabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na uppādetabbo dhammo. \\ +Katamo ca bhikkhave na uppādetabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na uppādetabbo dhammo. 
-<span pts_page #pts.246>[PTS page 246]</span> \\+ 
 +<span pts_page #pts.246>[PTS page 246]</span> 
 Katamo ca bhikkhave uppādetabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave uppādetabbodhammoti.  Katamo ca bhikkhave uppādetabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave uppādetabbodhammoti. 
  
Line 4218: Line 4594:
 Katamo ca bhikkhave na bahulīkattabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na bahulīkattabbo dhammo.  Katamo ca bhikkhave na bahulīkattabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na bahulīkattabbo dhammo. 
  
-Katamo ca bhikkhave bahulīkattabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave bahulīkattabbo dhammoti. \\+Katamo ca bhikkhave bahulīkattabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave bahulīkattabbo dhammoti. 
 <span pts_page #pts.247>[PTS page 247]</span>  <span pts_page #pts.247>[PTS page 247]</span> 
  
Line 4249: Line 4626:
 <span bjt_page #bjt.452>[BJT page 452]</span>   <span bjt_page #bjt.452>[BJT page 452]</span>  
  
-Catuttha paṇṇāsako+====== 4. Catuttha paṇṇāsako ======
  
-Puggalavaggo+===== . Puggalavaggo ===== 
 +<span para #para_?.>[?.]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v0>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v0]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v0_att|att]]</span></div>
  
 10. 4. 1. 1 10. 4. 1. 1
Line 4299: Line 4678:
 Dasahi bhikkhave samannāgato puggalo visujjhati. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo visujjhatīti.  Dasahi bhikkhave samannāgato puggalo visujjhati. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo visujjhatīti. 
  
-10. Dasahi bhikkhave samannāgato puggalo mānaṃ nādhibhoti. Katamehi dasahi:\\+10. Dasahi bhikkhave samannāgato puggalo mānaṃ nādhibhoti. Katamehi dasahi: 
 Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo mānaṃ nādhibhoti.  Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo mānaṃ nādhibhoti. 
  
-Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ adhibhoti. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo mānaṃ adhibhotīti. \\ +Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ adhibhoti. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo mānaṃ adhibhotīti. 
-<span pts_page #pts.249>[PTS page 249]</span> \\+ 
 +<span pts_page #pts.249>[PTS page 249]</span> 
 11. Dasahi bhikkhave samannāgato puggalo paññāya na vaḍḍhati. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo paññāya na vaḍḍhati.  11. Dasahi bhikkhave samannāgato puggalo paññāya na vaḍḍhati. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo paññāya na vaḍḍhati. 
  
Line 4316: Line 4698:
 1. Appatikkho  sīmu. 2. Sappatikkho  sīmu.  1. Appatikkho  sīmu. 2. Sappatikkho  sīmu. 
  
-<span bjt_page #bjt.456>[BJT page 456]</span>  +<span bjt_page #bjt.456>[BJT page 456]</span>
  
-Jāṇussoṇi vaggo+===== Jāṇussoṇi vaggo ===== 
 +<span para #para_?.>[?.]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v0>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v0]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v0_att|att]]</span></div>
  
 10. 4. 2. 1 10. 4. 2. 1
Line 4328: Line 4712:
 Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃ nahātaṃ2 navaṃ khomayugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ disvā jāṇussoṇiṃ brāhmaṇaṃ etadavoca: Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃ nahātaṃ2 navaṃ khomayugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ disvā jāṇussoṇiṃ brāhmaṇaṃ etadavoca:
  
-Kiṃ nu kho tvaṃ brāhmaṇa tadahuposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhito, kintvajja3 brāhmaṇa brāhmaṇa kulassāti. 4 Paccorohaṇī bho gotama ajja brāhmaṇa kulassā'ti. \\ +Kiṃ nu kho tvaṃ brāhmaṇa tadahuposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhito, kintvajja3 brāhmaṇa brāhmaṇa kulassāti. 4 Paccorohaṇī bho gotama ajja brāhmaṇa kulassā'ti. 
-<span pts_page #pts.250>[PTS page 250]</span> \\+ 
 +<span pts_page #pts.250>[PTS page 250]</span> 
 Yathā kathaṃ pana brāhmaṇa brāhmaṇānaṃ paccorohaṇī hotīti? Yathā kathaṃ pana brāhmaṇa brāhmaṇānaṃ paccorohaṇī hotīti?
  
Line 4338: Line 4724:
 Yathā kathaṃ pana bho gotama ariyassa vinaye paccorohaṇī hotīti, sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti.  Yathā kathaṃ pana bho gotama ariyassa vinaye paccorohaṇī hotīti, sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti. 
  
-1. Nahāto  machasaṃ. \\ +1. Nahāto  machasaṃ. 
-2. Nahātaṃ  machasaṃ. \\ + 
-3. Kinavajjabrāhmaṇakulassāti  machasaṃ. \\ +2. Nahātaṃ  machasaṃ. 
-4. Kulassāti pucchi  sīmu. \\+ 
 +3. Kinavajjabrāhmaṇakulassāti  machasaṃ. 
 + 
 +4. Kulassāti pucchi  sīmu. 
 5. Opuñjitvā  machasaṃ.  5. Opuñjitvā  machasaṃ. 
  
Line 4372: Line 4762:
 Pāṇātipāto kho brāhmaṇa orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ kho brāhmaṇa orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesu micchācāro kho brāhmaṇa orimaṃ tīraṃ, kāmesu micchācārā veramaṇī pārimaṃ tiraṃ. Musāvādo orimaṃ tiraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisunāvācā orimaṃ tīraṃ pisunāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tiraṃ, pharusāya vācāya veramaṇī pārimaṃ tiraṃ. Samphappalāpo orimaṃ tiraṃ, samphappalāpā veramaṇī pārimaṃ tiraṃ. Abhijjhā orimaṃ tīraṃ. Anabhijjhā pārimaṃ tīraṃ. Vyāpādo orimaṃ tīraṃ, avyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ, idaṃ kho brāhmaṇa orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.  Pāṇātipāto kho brāhmaṇa orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ kho brāhmaṇa orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesu micchācāro kho brāhmaṇa orimaṃ tīraṃ, kāmesu micchācārā veramaṇī pārimaṃ tiraṃ. Musāvādo orimaṃ tiraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisunāvācā orimaṃ tīraṃ pisunāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tiraṃ, pharusāya vācāya veramaṇī pārimaṃ tiraṃ. Samphappalāpo orimaṃ tiraṃ, samphappalāpā veramaṇī pārimaṃ tiraṃ. Abhijjhā orimaṃ tīraṃ. Anabhijjhā pārimaṃ tīraṃ. Vyāpādo orimaṃ tīraṃ, avyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ, idaṃ kho brāhmaṇa orimaṃ tīraṃ, idaṃ pārimaṃ tīranti. 
  
-<span bjt_page #bjt.462>[BJT page 462]</span>  \\ +<span bjt_page #bjt.462>[BJT page 462]</span> <span pts_page #pts.253>[PTS page 253]</span>  
-<span pts_page #pts.253>[PTS page 253]</span> + 
 +1. Appakā te manussesu ye janā pāragāmino,
  
-1. Appakā te manussesu ye janā pāragāmino, \\ 
 Athāyaṃ itarā pajā tīramevānu dhāvatī,  Athāyaṃ itarā pajā tīramevānu dhāvatī, 
  
-2. Ye ca kho sammadakkhāte dhamme dhammānuvattino, \\+2. Ye ca kho sammadakkhāte dhamme dhammānuvattino, 
 Te janā pāramessanti maccudheyyaṃ suduttaraṃ.  Te janā pāramessanti maccudheyyaṃ suduttaraṃ. 
  
-3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito\\+3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito 
 Okā anokaṃ āgamma viveke yattha dūramaṃ.  Okā anokaṃ āgamma viveke yattha dūramaṃ. 
  
-4. Tatrābhiratimiccheyya hitvā kāme akiñcano\\+4. Tatrābhiratimiccheyya hitvā kāme akiñcano 
 Pariyodapeyya attānaṃ cittaklesehi paṇḍito.  Pariyodapeyya attānaṃ cittaklesehi paṇḍito. 
  
-5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ\\ +5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ 
-Ādānapaṭinissagge anupādāya ye ratā\\+ 
 +Ādānapaṭinissagge anupādāya ye ratā 
 Khīṇāsavā jutīmanto te loke parinibbutā ti.  Khīṇāsavā jutīmanto te loke parinibbutā ti. 
  
Line 4403: Line 4798:
 1. Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati 1. Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati
  
-<span bjt_page #bjt.464>[BJT page 464]</span>  \\ +<span bjt_page #bjt.464>[BJT page 464]</span> <span pts_page #pts.254>[PTS page 254]</span>  
-<span pts_page #pts.254>[PTS page 254]</span> + 
 +2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
  
-2. Ye ca kho sammadakkhāte dhamme dhammānuvattino, \\ 
 Te janā pāramessanti maccudheyyaṃ suduttaraṃ.  Te janā pāramessanti maccudheyyaṃ suduttaraṃ. 
  
-3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito\\+3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito 
 Okā anokaṃ āgamma viveke yattha dūramaṃ.  Okā anokaṃ āgamma viveke yattha dūramaṃ. 
  
-4. Tatrābhiratimiccheyya hitvā kāme akiñcano\\+4. Tatrābhiratimiccheyya hitvā kāme akiñcano 
 Pariyodapeyya attānaṃ cittaklesehi paṇḍito.  Pariyodapeyya attānaṃ cittaklesehi paṇḍito. 
  
-5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ\\ +5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ 
-Ādānapaṭinissagge anupādāya ye ratā\\+ 
 +Ādānapaṭinissagge anupādāya ye ratā 
 Khīṇāsavā jutīmanto te loke parinibbutā ti.  Khīṇāsavā jutīmanto te loke parinibbutā ti. 
  
Line 4435: Line 4834:
 Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.  Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti. 
  
-<span bjt_page #bjt.466>[BJT page 466]</span>  \\ +<span bjt_page #bjt.466>[BJT page 466]</span> <span pts_page #pts.255>[PTS page 255]</span> 
-<span pts_page #pts.255>[PTS page 255]</span> +
  
 10. 4. 2. 6 10. 4. 2. 6
Line 4470: Line 4868:
 Addhā āvuso kaccāna bhagavā jānaṃ jānāti, passaṃ passati, cakkhu bhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato. So ceva panetassa kālo ahosi: yaṃ mayaṃ bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyāma, yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma, apicāyasmā mahā kaccāno satthu ceva saṃvaṇṇato, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoticāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahā kaccāno agaruṃ karitvā1ti.  Addhā āvuso kaccāna bhagavā jānaṃ jānāti, passaṃ passati, cakkhu bhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato. So ceva panetassa kālo ahosi: yaṃ mayaṃ bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyāma, yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma, apicāyasmā mahā kaccāno satthu ceva saṃvaṇṇato, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoticāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahā kaccāno agaruṃ karitvā1ti. 
  
-Tenahāvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 'Evamāvuso'ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahā kaccāno etadavoca: \\+Tenahāvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 'Evamāvuso'ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahā kaccāno etadavoca: 
 Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ‘‘adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthaṃ ca viditvā atthañca yathā dhammo, yathā attho, tathā paṭipajjitabbanti. ‘‘ Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ‘‘adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthaṃ ca viditvā atthañca yathā dhammo, yathā attho, tathā paṭipajjitabbanti. ‘‘
  
Line 4563: Line 4962:
 Pāṇātipātissa bhikkhave pāṇātipātā veramaṇī parikkamanaṃ hoti. Adinnādānassa bhikkhave adinnādānā veramaṇī parikkamanaṃ hoti. Kāmesu micchācārissa1 bhikkhave kāmesu micchācārā veramaṇī parikkamanaṃ hoti. Musāvādissa2 bhikkhave musāvādā veramaṇī parikkamanaṃ hoti.  Pāṇātipātissa bhikkhave pāṇātipātā veramaṇī parikkamanaṃ hoti. Adinnādānassa bhikkhave adinnādānā veramaṇī parikkamanaṃ hoti. Kāmesu micchācārissa1 bhikkhave kāmesu micchācārā veramaṇī parikkamanaṃ hoti. Musāvādissa2 bhikkhave musāvādā veramaṇī parikkamanaṃ hoti. 
  
-1. Kāmesu miccachācārassa, sī. Mu. \\+1. Kāmesu miccachācārassa, sī. Mu. 
 2. Musāvādassa, sī. Mu.  2. Musāvādassa, sī. Mu. 
  
Line 4570: Line 4970:
 Pisunāvācassa bhikkhave pisunāvācā veramaṇī parikkamanaṃ hoti. Pharusāvācassa bhikkhave pharusāya vācāya veramaṇī parikkamanaṃ hoti. Samphappalāpissa1 bhikkhave samphappalāpā veramaṇī parikkamanaṃ hoti. Abhijjhālussa bhikkhave anabhijjhā parikkamanaṃ hoti. Vyāpannassa2 bhikkhave avyāpādo parikkamanaṃ hoti. Micchādiṭṭhikassa3 bhikkhave sammā diṭṭhi parikkamanaṃ hoti.  Pisunāvācassa bhikkhave pisunāvācā veramaṇī parikkamanaṃ hoti. Pharusāvācassa bhikkhave pharusāya vācāya veramaṇī parikkamanaṃ hoti. Samphappalāpissa1 bhikkhave samphappalāpā veramaṇī parikkamanaṃ hoti. Abhijjhālussa bhikkhave anabhijjhā parikkamanaṃ hoti. Vyāpannassa2 bhikkhave avyāpādo parikkamanaṃ hoti. Micchādiṭṭhikassa3 bhikkhave sammā diṭṭhi parikkamanaṃ hoti. 
  
-Evaṃ kho bhikkhave, saparikkamano ayaṃ dhammo nāyaṃ dhammo aparikkamanoti. \\ +Evaṃ kho bhikkhave, saparikkamano ayaṃ dhammo nāyaṃ dhammo aparikkamanoti. 
-<span pts_page #pts.263>[PTS page 263]</span> \\+ 
 +<span pts_page #pts.263>[PTS page 263]</span> 
 10. 4. 2. 10 10. 4. 2. 10
  
Line 4584: Line 4986:
 Idha bhante brāhmaṇā pacchā bhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā te sāvake7 evaṃ samādapenti: ‘‘ehi tvaṃ ambho purisa, kālasseva8 uṭṭhahantova9 sayanamhā paṭhaviṃ āmaseyyāsi, no ce paṭhaviṃ āmaseyyāsi allāni gomayāni āmaseyyāsi, no ce allāni gomayāni āmaseyyāsi haritāni tiṇāni āmaseyyāsi.  Idha bhante brāhmaṇā pacchā bhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā te sāvake7 evaṃ samādapenti: ‘‘ehi tvaṃ ambho purisa, kālasseva8 uṭṭhahantova9 sayanamhā paṭhaviṃ āmaseyyāsi, no ce paṭhaviṃ āmaseyyāsi allāni gomayāni āmaseyyāsi, no ce allāni gomayāni āmaseyyāsi haritāni tiṇāni āmaseyyāsi. 
  
-1. Samphappalāpassa  sīmu 5. Rocesīti  machasaṃ. \\ +1. Samphappalāpassa  sīmu 5. Rocesīti  machasaṃ. 
-2. Vyāpanana cittassa  machasaṃ 6. Aggiparicārikā  machasaṃ. \\ + 
-3. Micchādiṭṭhissa  machasaṃ. 7. Sāvakaṃ  machasaṃ, sīmu. \\ +2. Vyāpanana cittassa  machasaṃ 6. Aggiparicārikā  machasaṃ. 
-4. Vāpāyaṃ  machasaṃ. 8. Sakālasseva  syā. \\+ 
 +3. Micchādiṭṭhissa  machasaṃ. 7. Sāvakaṃ  machasaṃ, sīmu. 
 + 
 +4. Vāpāyaṃ  machasaṃ. 8. Sakālasseva  syā. 
 9. Uṭṭhahanto  syā.  9. Uṭṭhahanto  syā. 
  
Line 4634: Line 5040:
 Evaṃ kho cunda tividhaṃ manasā asoceyyaṃ hotīti.  Evaṃ kho cunda tividhaṃ manasā asoceyyaṃ hotīti. 
  
-1. Sabhaggato  machasaṃ. \\ +1. Sabhaggato  machasaṃ. 
-2. Parisaggato  machasaṃ. \\ + 
-3. Aho vatāyaṃ parassa taṃ mama assāti.  Sīmu. *So ajānaṃ vā ahaṃ jānāmīti, jānaṃ vā ahaṃ na jānāmīti, apassaṃ vā ahaṃ passāmīti, passā vā ahaṃ na passāmīti. [Pts.] \\+2. Parisaggato  machasaṃ. 
 + 
 +3. Aho vatāyaṃ parassa taṃ mama assāti.  Sīmu. *So ajānaṃ vā ahaṃ jānāmīti, jānaṃ vā ahaṃ na jānāmīti, apassaṃ vā ahaṃ passāmīti, passā vā ahaṃ na passāmīti. [Pts.] 
 4. Mā vā ahesunti,  machasaṃ.  4. Mā vā ahesunti,  machasaṃ. 
  
-<span bjt_page #bjt.486>[BJT page 486]</span>  \\ +<span bjt_page #bjt.486>[BJT page 486]</span> <span pts_page #pts.266>[PTS page 266]</span> 
-<span pts_page #pts.266>[PTS page 266]</span> +
  
 Ime kho cunda dasa akusalakammapathā. Imehi kho cunda dasahi akusalehi kammapathehi samannāgato kālasseva vuṭṭhahantova sayanambhā paṭhaviñcepi āmasati asuciyeva hoti. No cepi paṭhaviṃ āmasati asuciyeva hoti, allāni cepi gomayāni āmasati asuciyeva hoti, no cepi allāni gomayāni āmasati asuciyeva hoti, haritāni cepi tiṇāni āmasati asuciyeva hoti, no cepi haritāni tiṇāni āmasati asuciyeva hoti, aggiñcepi paricarati asuciyeva hoti, no cepi aggiṃ paricarati asuciyeva hoti, pañjaliko cepi ādiccaṃ namassati asuciyeva hoti, no cepi pañjaliko ādiccaṃ namassati asuciyeva hoti, sāyatatiyakañcepi udakaṃ orohati asuciyeva hoti, no cepi sāyatatiyakaṃ udakaṃ orohati asuciyeva hoti.  Ime kho cunda dasa akusalakammapathā. Imehi kho cunda dasahi akusalehi kammapathehi samannāgato kālasseva vuṭṭhahantova sayanambhā paṭhaviñcepi āmasati asuciyeva hoti. No cepi paṭhaviṃ āmasati asuciyeva hoti, allāni cepi gomayāni āmasati asuciyeva hoti, no cepi allāni gomayāni āmasati asuciyeva hoti, haritāni cepi tiṇāni āmasati asuciyeva hoti, no cepi haritāni tiṇāni āmasati asuciyeva hoti, aggiñcepi paricarati asuciyeva hoti, no cepi aggiṃ paricarati asuciyeva hoti, pañjaliko cepi ādiccaṃ namassati asuciyeva hoti, no cepi pañjaliko ādiccaṃ namassati asuciyeva hoti, sāyatatiyakañcepi udakaṃ orohati asuciyeva hoti, no cepi sāyatatiyakaṃ udakaṃ orohati asuciyeva hoti. 
Line 4646: Line 5054:
 Taṃ kissa hetu? Taṃ kissa hetu?
  
-Ime cunda dasa akusalakammapathā asuciyeva1 honti, asucikaraṇā ca. Imesaṃ pana cunda dasannaṃ akusalānaṃ kammapathānaṃ samannāgamanahetu nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā pana aññāpi2 kāci duggatiyo. \\+Ime cunda dasa akusalakammapathā asuciyeva1 honti, asucikaraṇā ca. Imesaṃ pana cunda dasannaṃ akusalānaṃ kammapathānaṃ samannāgamanahetu nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā pana aññāpi2 kāci duggatiyo. 
 Tividhaṃ kho cunda kāyena soceyyaṃ hoti, catubbidhaṃ vācāya soceyyaṃ hoti, tividhaṃ manasā soceyyaṃ hoti.  Tividhaṃ kho cunda kāyena soceyyaṃ hoti, catubbidhaṃ vācāya soceyyaṃ hoti, tividhaṃ manasā soceyyaṃ hoti. 
  
Line 4659: Line 5068:
 Evaṃ kho cunda tividhaṃ kāyena soceyyaṃ hoti.  Evaṃ kho cunda tividhaṃ kāyena soceyyaṃ hoti. 
  
-1. Asuci cecava  syā. \\ +1. Asuci cecava  syā. 
-2. Yā vā panaññāpi  machasaṃ. \\ + 
-3. Duggati hoti  syā. \\+2. Yā vā panaññāpi  machasaṃ. 
 + 
 +3. Duggati hoti  syā. 
 4. Gotatarakkhitā dhammarakkhitā  machasaṃ.  4. Gotatarakkhitā dhammarakkhitā  machasaṃ. 
  
Line 4682: Line 5094:
 8. Idha cunda ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti.  8. Idha cunda ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti. 
  
-9. Avyāpannacitto hoti appaduṭṭhamanasaṃkappo, ‘‘ime sattā averā avyāpajjā anīghā sukhī attānaṃ pariharantu‘‘ti. \\ +9. Avyāpannacitto hoti appaduṭṭhamanasaṃkappo, ‘‘ime sattā averā avyāpajjā anīghā sukhī attānaṃ pariharantu‘‘ti. 
-1. Taṃ anabhijjhitā hoti  machasaṃ. \\+ 
 +1. Taṃ anabhijjhitā hoti  machasaṃ. 
 2. Ime sattā avaro hontu avyāpajjhā anīghā sukhī attānaṃ pariharantu  machasaṃ.  2. Ime sattā avaro hontu avyāpajjhā anīghā sukhī attānaṃ pariharantu  machasaṃ. 
  
Line 4702: Line 5116:
 Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca: Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca:
  
-Abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. \\+Abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 <span pts_page #pts.269>[PTS page 269]</span>  <span pts_page #pts.269>[PTS page 269]</span> 
  
Line 4743: Line 5158:
 Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti? Aṭṭhānepi kho ahaṃ brāhmaṇa parikappaṃ vadāmi Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti? Aṭṭhānepi kho ahaṃ brāhmaṇa parikappaṃ vadāmi
  
-1. Yattha ṭhitassa taṃdānaṃ upakappati  machasaṃ. \\+1. Yattha ṭhitassa taṃdānaṃ upakappati  machasaṃ. 
 2. Mittāmaccā vā ñātisālohitā vā  machasaṃ 2. Mittāmaccā vā ñātisālohitā vā  machasaṃ
  
Line 4778: Line 5194:
 Jāṇussoṇīvaggo dutiyo.  Jāṇussoṇīvaggo dutiyo. 
  
-1. Eva metaṃ brāhmaṇa  machasaṃ. \\+1. Eva metaṃ brāhmaṇa  machasaṃ. 
 2. Anipphaloti  machasaṃ.  2. Anipphaloti  machasaṃ. 
  
-<span bjt_page #bjt.500>[BJT page 500]</span>  +<span bjt_page #bjt.500>[BJT page 500]</span>
  
-3. Sādhuvaggo+===== 3. Sādhuvaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v03>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v03]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v03_att|att]]</span></div>
  
 10. 4. 3. 1 10. 4. 3. 1
Line 4805: Line 5224:
 Ariyadhamma suttaṃ Ariyadhamma suttaṃ
  
-Ariyadhammañca vo bhikkhave desissāmi, anariyadhammañca taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca: \\+Ariyadhammañca vo bhikkhave desissāmi, anariyadhammañca taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca: 
 Katamo ca bhikkhave anariyo dhammo: Katamo ca bhikkhave anariyo dhammo:
  
Line 4816: Line 5236:
 Ayaṃ vuccati bhikkhave ariyo dhammoti.  Ayaṃ vuccati bhikkhave ariyo dhammoti. 
  
-1. Asādhuṃ  sīmu. \\ +1. Asādhuṃ  sīmu. 
-2. Asādhuṃ  sīmu. \\+ 
 +2. Asādhuṃ  sīmu. 
 3. Sādhuṃ  sīmu.  3. Sādhuṃ  sīmu. 
  
Line 4830: Line 5252:
 Katamañca bhikkhave akusalaṃ: Katamañca bhikkhave akusalaṃ:
  
-Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Idaṃ vuccati bhikkhave akusalaṃ. \\+Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Idaṃ vuccati bhikkhave akusalaṃ. 
 <span pts_page #pts.275>[PTS page 275]</span>  <span pts_page #pts.275>[PTS page 275]</span> 
  
Line 4881: Line 5304:
 Katamo ca bhikkhave sāsavo dhammo: Katamo ca bhikkhave sāsavo dhammo:
  
-Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave sāsavo dhammo. \\ +Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave sāsavo dhammo. 
-<span pts_page #pts.276>[PTS page 276]</span> \\+ 
 +<span pts_page #pts.276>[PTS page 276]</span> 
 Katamo ca bhikkhave anāsavo dhammo: Katamo ca bhikkhave anāsavo dhammo:
  
Line 4931: Line 5356:
 Katamo ca bhikkhave ācayagāmī dhammo: Katamo ca bhikkhave ācayagāmī dhammo:
  
-Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave ācayagāmī dhammo. \\+Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave ācayagāmī dhammo. 
 <span pts_page #pts.277>[PTS page 277]</span>  <span pts_page #pts.277>[PTS page 277]</span> 
  
Line 4974: Line 5400:
 Sādhuvaggo tatiyo.  Sādhuvaggo tatiyo. 
  
-<span bjt_page #bjt.508>[BJT page 508]</span>  \\ +<span bjt_page #bjt.508>[BJT page 508]</span> <span pts_page #pts.278>[PTS page 278]</span>
-<span pts_page #pts.278>[PTS page 278]</span> +
  
-4. Ariyamaggavaggo+===== 4. Ariyamaggavaggo ===== 
 +<span para #para_?.4>[?.4]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v04>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v04]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v04_att|att]]</span></div>
  
 10. 4. 4. 1 10. 4. 4. 1
Line 5027: Line 5454:
 Ayaṃ vuccati bhikkhave saddhammo ti.  Ayaṃ vuccati bhikkhave saddhammo ti. 
  
-<span bjt_page #bjt.510>[BJT page 510]</span>  \\ +<span bjt_page #bjt.510>[BJT page 510]</span> <span pts_page #pts.279>[PTS page 279]</span> 
-<span pts_page #pts.279>[PTS page 279]</span> +
  
 10. 4. 4. 4 10. 4. 4. 4
Line 5078: Line 5504:
 Ayaṃ vuccati bhikkhave āsevitabbo dhammoti.  Ayaṃ vuccati bhikkhave āsevitabbo dhammoti. 
  
-<span bjt_page #bjt.512>[BJT page 512]</span>  \\ +<span bjt_page #bjt.512>[BJT page 512]</span> <span pts_page #pts.280>[PTS page 280]</span> 
-<span pts_page #pts.280>[PTS page 280]</span> +
  
 10. 4. 4. 7 10. 4. 4. 7
Line 5129: Line 5554:
 Ayaṃ vuccati bhikkhave anussaritabbo dhammoti.  Ayaṃ vuccati bhikkhave anussaritabbo dhammoti. 
  
-<span bjt_page #bjt.514>[BJT page 514]</span>  \\ +<span bjt_page #bjt.514>[BJT page 514]</span> <span pts_page #pts.281>[PTS page 281]</span> 
-<span pts_page #pts.281>[PTS page 281]</span> +
  
 10. 4. 4. 10 10. 4. 4. 10
Line 5150: Line 5574:
 Ariyamagga vaggo catuttho.  Ariyamagga vaggo catuttho. 
  
-<span bjt_page #bjt.516>[BJT page 516]</span>  +<span bjt_page #bjt.516>[BJT page 516]</span>
  
-5. Aparapuggala vaggo+===== 5. Aparapuggala vaggo ===== 
 +<span para #para_?.5>[?.5]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v05>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v05]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v05_att|att]]</span></div>
  
 10. 4. 5. 1  12 10. 4. 5. 1  12
Line 5174: Line 5600:
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bhajitabboti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bhajitabboti. 
  
-3. Dasahi bhikkhave dhammehi samannāgato puggalo na payirupāsitabbo, katamehi dasahi: \\+3. Dasahi bhikkhave dhammehi samannāgato puggalo na payirupāsitabbo, katamehi dasahi: 
 Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na payirupāsitabbo,  Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na payirupāsitabbo, 
  
Line 5181: Line 5608:
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo payirupāsitabboti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo payirupāsitabboti. 
  
-4. Dasahi bhikkhave dhammehi samannāgato puggalo na pujjo hoti, katamehi dasahi: \\+4. Dasahi bhikkhave dhammehi samannāgato puggalo na pujjo hoti, katamehi dasahi: 
 Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pujjo hoti.  Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pujjo hoti. 
  
Line 5196: Line 5624:
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pāsaṃso hoti ti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pāsaṃso hoti ti. 
  
-6. Dasahi bhikkhave dhammehi samannāgato puggalo agāravo hoti, katamehi dasahi: \\+6. Dasahi bhikkhave dhammehi samannāgato puggalo agāravo hoti, katamehi dasahi: 
 Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo agāravo hoti.  Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo agāravo hoti. 
  
 Dasahi bhikkhave dhammehi samannāgato puggalo sagāravo hoti. Katamehi dasahi: Dasahi bhikkhave dhammehi samannāgato puggalo sagāravo hoti. Katamehi dasahi:
  
-Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hotīti. \\+Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hotīti. 
 Sāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sagāravo hoti ti.  Sāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sagāravo hoti ti. 
  
-7. Dasahi bhikkhave dhammehi samannāgato puggalo appatisso hoti, katamehi dasahi: \\+7. Dasahi bhikkhave dhammehi samannāgato puggalo appatisso hoti, katamehi dasahi: 
 Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo appatisso hoti.  Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo appatisso hoti. 
  
-Dasahi bhikkhave dhammehi samannāgato puggalo sappatisso2 hoti. Katamehi dasahi: \\+Dasahi bhikkhave dhammehi samannāgato puggalo sappatisso2 hoti. Katamehi dasahi: 
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sappatisso hotiti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sappatisso hotiti. 
  
Line 5226: Line 5658:
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo visujjhatīti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo visujjhatīti. 
  
-10. Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ nābhibhoti, katamehi dasahi: \\+10. Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ nābhibhoti, katamehi dasahi: 
 Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ nābhibhoti.  Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ nābhibhoti. 
  
Line 5233: Line 5666:
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ anabhibhotīti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ anabhibhotīti. 
  
-11. Dasahi bhikkhave dhammehi samannāgato puggalo paññāya na vaḍḍhati, katamehi dasahi: \\+11. Dasahi bhikkhave dhammehi samannāgato puggalo paññāya na vaḍḍhati, katamehi dasahi: 
 Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya na vaḍḍhati.  Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya na vaḍḍhati. 
  
Line 5240: Line 5674:
 Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya vaḍḍhatīti.  Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya vaḍḍhatīti. 
  
-1. Pisuṇavāco  machasaṃ. \\+1. Pisuṇavāco  machasaṃ. 
 2. Appatikkohoti pe sappatikkho, sīmu.  2. Appatikkohoti pe sappatikkho, sīmu. 
  
Line 5259: Line 5694:
 Catuttho paṇṇāsako.  Catuttho paṇṇāsako. 
  
-<span bjt_page #bjt.520>[BJT page 520]</span>  \\ +<span bjt_page #bjt.520>[BJT page 520]</span> <span pts_page #pts.283>[PTS page 283]</span> 
-<span pts_page #pts.283>[PTS page 283]</span> +
  
-Paṇṇāsātireka suttāni+====== Paṇṇāsātireka suttāni ======
  
-1. Karajakāyavaggo+===== 1. Karajakāyavaggo ===== 
 +<span para #para_?.1>[?.1]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v01>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v01]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v01_att|att]]</span></div>
  
 10. 5. 1. 1 10. 5. 1. 1
Line 5334: Line 5770:
 Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi: Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:
  
-1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho\\+1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho 
 Adayāpanno sabbapāṇabhūtesu.  Adayāpanno sabbapāṇabhūtesu. 
  
Line 5387: Line 5824:
 Mātugāma suttaṃ Mātugāma suttaṃ
  
-Dasahi bhikkhave dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:\\+Dasahi bhikkhave dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi: 
 <span pts_page #pts.287>[PTS page 287]</span>  <span pts_page #pts.287>[PTS page 287]</span> 
  
Line 5418: Line 5856:
 Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ saggeti.  Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ saggeti. 
  
-<span bjt_page #bjt.532>[BJT page 532]</span>  \\ +<span bjt_page #bjt.532>[BJT page 532]</span> <span pts_page #pts.288>[PTS page 288]</span> 
-<span pts_page #pts.288>[PTS page 288]</span> +
  
 10. 5. 1. 5 10. 5. 1. 5
Line 5441: Line 5878:
 Saṃsappaniya pariyāya suttaṃ Saṃsappaniya pariyāya suttaṃ
  
-Saṃsappaniyapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: \\+Saṃsappaniyapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: 
 Katamo ca so bhikkhave saṃsappanīyapariyāyo dhamma pariyāyo: Katamo ca so bhikkhave saṃsappanīyapariyāyo dhamma pariyāyo:
  
 Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyadā bhavanti.  Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyadā bhavanti. 
  
-<span bjt_page #bjt.534>[BJT page 534]</span>  \\ +<span bjt_page #bjt.534>[BJT page 534]</span> <span pts_page #pts.289>[PTS page 289]</span> 
-<span pts_page #pts.289>[PTS page 289]</span> +
  
 Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu, so saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā, tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, jimhupapatti. Jimhagatikassa kho panāhaṃ bhikkhave jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantadukkhā nirayā, yā vā saṃsappajātikā tiracchānayoni.  Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu, so saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā, tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, jimhupapatti. Jimhagatikassa kho panāhaṃ bhikkhave jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantadukkhā nirayā, yā vā saṃsappajātikā tiracchānayoni. 
Line 5487: Line 5924:
 Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.  Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
  
-Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. \\+Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. 
 <span pts_page #pts.291>[PTS page 291]</span>  <span pts_page #pts.291>[PTS page 291]</span> 
  
Line 5514: Line 5952:
 Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavanti.  Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavanti. 
  
-Ayaṃ kho so bhikkhave saṃsappaniyapariyāyo dhamma pariyāyoti. \\+Ayaṃ kho so bhikkhave saṃsappaniyapariyāyo dhamma pariyāyoti. 
 <span pts_page #pts.292>[PTS page 292]</span>  <span pts_page #pts.292>[PTS page 292]</span> 
  
Line 5523: Line 5962:
 Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe va dhamme upapajje1 vā apare vā pariyāye. Na tve vāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.  Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe va dhamme upapajje1 vā apare vā pariyāye. Na tve vāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi. 
  
-1. Upapajjaṃ vā  sī. Mu.  Majasaṃ \\+1. Upapajjaṃ vā  sī. Mu.  Majasaṃ 
 <span bjt_page #bjt.540>[BJT page 540]</span>   <span bjt_page #bjt.540>[BJT page 540]</span>  
  
Line 5538: Line 5978:
 Evaṃ kho bhikkhave tividhā kāya kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.  Evaṃ kho bhikkhave tividhā kāya kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. 
  
-Kathañca bhikkhave catubbidhā vacī kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti. \\+Kathañca bhikkhave catubbidhā vacī kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti. 
 <span pts_page #pts.293>[PTS page 293]</span>  <span pts_page #pts.293>[PTS page 293]</span> 
  
Line 5675: Line 6116:
 Tatra bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.  Tatra bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. 
  
-Kathañca bhikkhave tividhā kāyakammantasampatti kulasañcetanikā sukhudrayā sukhavipākā hoti. \\+Kathañca bhikkhave tividhā kāyakammantasampatti kulasañcetanikā sukhudrayā sukhavipākā hoti. 
 1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.  1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
  
Line 5694: Line 6136:
 7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.  7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. 
  
-<span bjt_page #bjt.554>[BJT page 554]</span>   +<span bjt_page #bjt.554>[BJT page 554]</span> <span pts_page #pts.299>[PTS page 299]</span> 
- +
-<span pts_page #pts.299>[PTS page 299]</span> +
  
 Kathañca bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti: Kathañca bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti:
Line 5726: Line 6166:
 Sa kho so bhikkhave ariyasāvako evaṃ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.  Sa kho so bhikkhave ariyasāvako evaṃ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. 
  
-So evaṃ pajānāti: ‘‘pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ. Etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ. Yaṃ kho pana kiñci pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhatī'ti. \\ +So evaṃ pajānāti: ‘‘pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ. Etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ. Yaṃ kho pana kiñci pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhatī'ti. 
-<span pts_page #pts.300>[PTS page 300]</span> \\+ 
 +<span pts_page #pts.300>[PTS page 300]</span> 
 Taṃ kiṃ maññatha bhikkhave daharatagge ce so ayaṃ5 kumāro mettaṃ ceto vimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyāti? No hetaṃ bhante.  Taṃ kiṃ maññatha bhikkhave daharatagge ce so ayaṃ5 kumāro mettaṃ ceto vimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyāti? No hetaṃ bhante. 
  
-1. Appaṭisaṃveditvā  machasaṃ 4. Sabbatthatāya  sī. Mu\\ +1. Appaṭisaṃveditvā  machasaṃ 4. Sabbatthatāya  sī. Mu 
-2. Upapajjaṃ vā  sīmu. Machasaṃ 5. Ce ayaṃ  syā. \\+ 
 +2. Upapajjaṃ vā  sīmu. Machasaṃ 5. Ce ayaṃ  syā. 
 3. Tathā catutthiṃ  machasaṃ 3. Tathā catutthiṃ  machasaṃ
  
Line 5826: Line 6270:
 Tividhā1 kho brāhmaṇa, kāyena dhammacariyā samacariyā hoti. Catubbidhā2 vācāya dhammacariyā samacariyā hoti. Tividhā manasā dhammacariyā samacariyā hoti.  Tividhā1 kho brāhmaṇa, kāyena dhammacariyā samacariyā hoti. Catubbidhā2 vācāya dhammacariyā samacariyā hoti. Tividhā manasā dhammacariyā samacariyā hoti. 
  
-1. Tividhaṃ. Sīmu. \\ +1. Tividhaṃ. Sīmu. 
-2. Catubbidhaṃ. Sīmu. \\+ 
 +2. Catubbidhaṃ. Sīmu. 
 3. Evaṃ brāhmaṇa, machasaṃ 3. Evaṃ brāhmaṇa, machasaṃ
  
Line 5838: Line 6284:
 2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.  2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
  
-3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. \\+3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. 
 <span pts_page #pts.303>[PTS page 303]</span>  <span pts_page #pts.303>[PTS page 303]</span> 
  
Line 5871: Line 6318:
 Karajakāyavaggo paṭhamo.  Karajakāyavaggo paṭhamo. 
  
-<span bjt_page #bjt.564>[BJT page 564]</span> \\ +<span bjt_page #bjt.564>[BJT page 564]</span> 
-10. Sāmaññavaggo+ 
 +===== 10. Sāmaññavaggo ===== 
 +<span para #para_?.10>[?.10]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v010>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v010]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v010_att|att]]</span></div>
  
 10. 5. 2. 1 10. 5. 2. 1
Line 5878: Line 6328:
 Paṭhama suttaṃ Paṭhama suttaṃ
  
-Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi: \\ +Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi: 
-Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti. Micchādiṭṭhiko hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. \\+ 
 +Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti. Micchādiṭṭhiko hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 <span pts_page #pts.304>[PTS page 304]</span>  <span pts_page #pts.304>[PTS page 304]</span> 
  
Line 5900: Line 6352:
 Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi vīsatiyā,  Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi vīsatiyā, 
  
-Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti. Attanā <span pts_page #pts.305>[PTS page 305]</span> ca pharusāya vācāya paṭivirato hoti, parañca pharusāyā vācāya veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā\\+Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti. Attanā <span pts_page #pts.305>[PTS page 305]</span> ca pharusāya vācāya paṭivirato hoti, parañca pharusāyā vācāya veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā 
 Ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti.  Ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. 
  
-Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. \\+Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. 
 <span bjt_page #bjt.568>[BJT page 568]</span>   <span bjt_page #bjt.568>[BJT page 568]</span>  
  
Line 5914: Line 6368:
 Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti, attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Attanā ca vyāpanna citto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti. Imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.  Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti, attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Attanā ca vyāpanna citto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti. Imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti. 
  
-Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tiṃsāya:\\+Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tiṃsāya: 
 <span pts_page #pts.306>[PTS page 306]</span>  <span pts_page #pts.306>[PTS page 306]</span> 
  
Line 5935: Line 6390:
 <span bjt_page #bjt.572>[BJT page 572]</span>   <span bjt_page #bjt.572>[BJT page 572]</span>  
  
-Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti. Pharusāya vācāya ca vaṇṇaṃ bhāsati. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde samanuñño hoti, vyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Micchādiṭṭhiyā ca samanuñño hoti. Micchādiṭṭhiyā ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. \\+Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti. Pharusāya vācāya ca vaṇṇaṃ bhāsati. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde samanuñño hoti, vyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Micchādiṭṭhiyā ca samanuñño hoti. Micchādiṭṭhiyā ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. 
 Cattārīsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi cattārīsāya: Cattārīsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi cattārīsāya:
  
Line 5946: Line 6402:
 Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca samanuñño hoti. Samphappalāpā ca veramaṇiyā vaṇṇaṃ bhāsati. Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati, imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.  Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca samanuñño hoti. Samphappalāpā ca veramaṇiyā vaṇṇaṃ bhāsati. Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati, imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. 
  
-10. 5. 2. 5. \\ +10. 5. 2. 5. 
-Pañcamādi suttāni\\ + 
-Dasahi bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati pe\\ +Pañcamādi suttāni 
-10. 5. 2. 6. \\ + 
-Vīsatiyā bhikkhave pe\\ +Dasahi bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati pe 
-10. 5. 2. 7. \\ + 
-Tiṃsāya bhikkhave pe \\ +10. 5. 2. 6. 
-10. 5. 2. 8. \\+ 
 +Vīsatiyā bhikkhave pe 
 + 
 +10. 5. 2. 7. 
 + 
 +Tiṃsāya bhikkhave pe 
 + 
 +10. 5. 2. 8. 
 Cattārīsāya bhikkhave dhammehi samannāgato khataṃ upahataṃ attānā pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati.  Cattārīsāya bhikkhave dhammehi samannāgato khataṃ upahataṃ attānā pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati. 
  
 <span bjt_page #bjt.576>[BJT page 576]</span>   <span bjt_page #bjt.576>[BJT page 576]</span>  
  
-10. 5. 2. 9. \\ +10. 5. 2. 9. 
-Dasahi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ <span pts_page #pts.309>[PTS page 309]</span> nirayaṃ upapajjati. Pe idhekacco kāyassa bhedā parammaraṇā sugati saggaṃ lokaṃ upapajjati. \\ + 
-10. 5. 2. 10. \\ +Dasahi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ <span pts_page #pts.309>[PTS page 309]</span> nirayaṃ upapajjati. Pe idhekacco kāyassa bhedā parammaraṇā sugati saggaṃ lokaṃ upapajjati. 
-Vīsatiyā bhikkhave pe\\ + 
-10. 5. 2. 11. \\ +10. 5. 2. 10. 
-Tiṃsāya bhikkhave pe\\ + 
-10. 5. 2. 12. \\ +Vīsatiyā bhikkhave pe 
-Cattārīsāya bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati pe idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. \\ + 
-10. 5. 2. 13. \\ +10. 5. 2. 11. 
-Dasahi bhikkhave dhammehi samannagato bālo veditabbo pepaṇḍito veditabbo pe\\ + 
-10. 5. 2. 14. \\ +Tiṃsāya bhikkhave pe 
-Vīsatiyā bhikkhave pe\\ + 
-10. 5. 2. 15. \\ +10. 5. 2. 12. 
-Tiṃsāya bhikkhave pe\\ + 
-10. 5. 2. 16. \\+Cattārīsāya bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati pe idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
 + 
 +10. 5. 2. 13. 
 + 
 +Dasahi bhikkhave dhammehi samannagato bālo veditabbo pepaṇḍito veditabbo pe 
 + 
 +10. 5. 2. 14. 
 + 
 +Vīsatiyā bhikkhave pe 
 + 
 +10. 5. 2. 15. 
 + 
 +Tiṃsāya bhikkhave pe 
 + 
 +10. 5. 2. 16. 
 Cattārīsāya bhikkhave dhammehi samannagato bālo veditabbo pe paṇḍito veditabbo pe imehi kho bhikkhave cattārīsāya dhammehi samannāgato paṇḍito veditabboti.  Cattārīsāya bhikkhave dhammehi samannagato bālo veditabbo pe paṇḍito veditabbo pe imehi kho bhikkhave cattārīsāya dhammehi samannāgato paṇḍito veditabboti. 
  
 Sāmaññavaggo dutiyo  Sāmaññavaggo dutiyo 
  
-<span bjt_page #bjt.578>[BJT page 578]</span>  \\ +<span bjt_page #bjt.578>[BJT page 578]</span> 
-Rāgādipeyyālaṃ \\ + 
-10. 5. 3. 1. \\ +Rāgādipeyyālaṃ 
-Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: asubhasaññā maraṇasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā, rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbā <span pts_page #pts.310>[PTS page 310]</span> \\ + 
-\\ +10. 5. 3. 1. 
-10. 5. 3. 2. \\ + 
-Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: aniccasaññā anattasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aṭṭhikasaññā pulavakasaññā1 vinīlakasaññā vipubbakasaññā vicchiddakasaññā uddhumātakasaññā. Rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbāti. \\ +Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: asubhasaññā maraṇasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā, rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbā <span pts_page #pts.310>[PTS page 310]</span> 
-10. 5. 3. 3. \\ + 
-Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbāti. \\ +. 
-10. 5. 3. 46. \\ + 
-Rāgassa bhikkhave pariññāya pe\\ +10. 5. 3. 2. 
-10. 5. 3. 79\\ + 
-Rāgassa bhikkhave parikkhayāya pe\\ +Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: aniccasaññā anattasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aṭṭhikasaññā pulavakasaññā1 vinīlakasaññā vipubbakasaññā vicchiddakasaññā uddhumātakasaññā. Rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbāti. 
-10. 5. 3. 1012\\+ 
 +10. 5. 3. 3. 
 + 
 +Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbāti. 
 + 
 +10. 5. 3. 46. 
 + 
 +Rāgassa bhikkhave pariññāya pe 
 + 
 +10. 5. 3. 79 
 + 
 +Rāgassa bhikkhave parikkhayāya pe 
 + 
 +10. 5. 3. 1012 
 Rāgassa bhikkhave pahānāya pe Rāgassa bhikkhave pahānāya pe
  
-1. Pulavakasaññā  machasaṃ. \\ +1. Pulavakasaññā  machasaṃ. 
-<span bjt_page #bjt.580>[BJT page 580]</span>  10. 5. 3. 1315\\ + 
-Rāgassa bhikkhave khayāya pe\\ +<span bjt_page #bjt.580>[BJT page 580]</span>  10. 5. 3. 1315 
-10. 5. 3. 1618\\ + 
-Rāgassa bhikkhave vayāya pe \\ +Rāgassa bhikkhave khayāya pe 
-10. 5. 3. 1921\\ + 
-Rāgassa bhikkhave virāgāya pe \\ +10. 5. 3. 1618 
-10. 5. 3. 2224\\ + 
-Rāgassa bhikkhave nirodhāya pe upasamāya pe* \\ +Rāgassa bhikkhave vayāya pe 
-10. 5. 3. 2527\\ + 
-Rāgassa bhikkhave cāgāya pe\\ +10. 5. 3. 1921 
-10. 5. 3. 2830\\ + 
-Rāgassa bhikkhave paṭinissaggāya pe ime dasadhammā bhāvetabbāti. \\ +Rāgassa bhikkhave virāgāya pe 
-10. 5. 3. 3160\\ + 
-Dosassa bhikkhave pe \\ +10. 5. 3. 2224 
-10. 5. 3. 90\\ + 
-Mohassa bhikkhave pe\\ +Rāgassa bhikkhave nirodhāya pe upasamāya pe* 
-10. 5. 3. 120\\ + 
-Kodhassa bhikkhave pe\\ +10. 5. 3. 2527 
-10. 5. 3. 150\\ + 
-Upanāhassa bhikkhave pe\\ +Rāgassa bhikkhave cāgāya pe 
-10. 5. 3. 180\\ + 
-Makkhassa bhikkhave pe\\+10. 5. 3. 2830 
 + 
 +Rāgassa bhikkhave paṭinissaggāya pe ime dasadhammā bhāvetabbāti. 
 + 
 +10. 5. 3. 3160 
 + 
 +Dosassa bhikkhave pe 
 + 
 +10. 5. 3. 90 
 + 
 +Mohassa bhikkhave pe 
 + 
 +10. 5. 3. 120 
 + 
 +Kodhassa bhikkhave pe 
 + 
 +10. 5. 3. 150 
 + 
 +Upanāhassa bhikkhave pe 
 + 
 +10. 5. 3. 180 
 + 
 +Makkhassa bhikkhave pe 
 *'Upasamāyā'ti padaya dakanipātādisu rāgapeyyāle adissamānattā aṭṭhāna patipatti maññe,  *'Upasamāyā'ti padaya dakanipātādisu rāgapeyyāle adissamānattā aṭṭhāna patipatti maññe, 
  
-<span bjt_page #bjt.582>[BJT page 582]</span>  \\ +<span bjt_page #bjt.582>[BJT page 582]</span> 
-10. 5. 3. 210\\ + 
-Palāsassa bhikkhave pe\\ +10. 5. 3. 210 
-10. 5. 3. 240\\ + 
-Issāya bhikkhave pe\\ +Palāsassa bhikkhave pe 
-10. 5. 3. 270\\ + 
-Macchariyassa bhikkhave pe\\ +10. 5. 3. 240 
-10. 5. 3. 300\\ + 
-Māyāya bhikkhave pe\\ +Issāya bhikkhave pe 
-10. 5. 3. 330\\ + 
-Sāṭheyyassa bhikkhave pe\\ +10. 5. 3. 270 
-10. 5. 3. 360\\ + 
-Thambhassa bhikkhave pe\\ +Macchariyassa bhikkhave pe 
-10. 5. 3. 390\\ + 
-Sārambhassa bhikkhave pe\\ +10. 5. 3. 300 
-10. 5. 3. 420. \\ + 
-Mānassa bhikkhavepe\\ +Māyāya bhikkhave pe 
-10. 5. 3. 450. \\ + 
-Atimānassa bhikkhave pe\\ +10. 5. 3. 330 
-10. 5. 3. 480\\ + 
-Madassa bhikkhave pe\\ +Sāṭheyyassa bhikkhave pe 
-10. 5. 3. 510\\ + 
-Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pekhayāya pe vayāya pe virāgāya penirodhāya pe upasamāya pe cāgāya pepaṭinissaggāya ime dasadhammā bhāvetabbāti. \\ +10. 5. 3. 360 
-Rāgādipeyyālaṃ niṭṭhitaṃ. \\ + 
-Dasanipāto niṭṭhito. \\ +Thambhassa bhikkhave pe 
-<span pts_page #pts.311>[PTS page 311]</span> + 
 +10. 5. 3. 390 
 + 
 +Sārambhassa bhikkhave pe 
 + 
 +10. 5. 3. 420. 
 + 
 +Mānassa bhikkhavepe 
 + 
 +10. 5. 3. 450. 
 + 
 +Atimānassa bhikkhave pe 
 + 
 +10. 5. 3. 480 
 + 
 +Madassa bhikkhave pe 
 + 
 +10. 5. 3. 510 
 + 
 +Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pekhayāya pe vayāya pe virāgāya penirodhāya pe upasamāya pe cāgāya pepaṭinissaggāya ime dasadhammā bhāvetabbāti. 
 + 
 +Rāgādipeyyālaṃ niṭṭhitaṃ. 
 + 
 +Dasanipāto niṭṭhito. 
 + 
 + 
 +======== Suttantapiṭake ======== 
 +<div ref_source><span sang_id #sut>[[:cs-rm:tipitaka:sut:index|sut]] | [[:cs-rm:atthakatha:sut:index|att]]</span></div> 
 + 
 +<span pts_page #pts.311>[PTS page 311]</span
 + 
 +======= Aṅguttaranikāyo ======= 
 +<div ref_source><span sang_id #sut.an>[[:cs-rm:tipitaka:sut:an:index|sut.an]] | [[:cs-rm:atthakatha:sut:an:index|att]]</span></div>
  
-Ekādasako nipāto+====== (Pañcamo bhāgo) ======
  
-Namo tassa bhagavato arahato sammā sambuddhassa+====== 11. Ekādasakonipāto ====== 
 +<span para #para_11>[11]</span> 
 +<div ref_source><span sang_id #sut.an.11>[[:cs-rm:tipitaka:sut:an:11:index|sut.an.11]] | [[:cs-rm:atthakatha:sut:an:11:index|att]]</span></div>
  
-1. Nissayavaggo+<div centeralign>Namo tassa bhagavato arahato sammāsambuddhassa</div>
  
-11. 1. 1. +===== 1. Nissayavaggo ===== 
 +<span para #para_?.1>[?.1]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v01>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v01]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v01_att|att]]</span></div>
  
-Kimatthiya suttaṃ+==== Kimatthiya suttaṃ ==== 
 +<span para #para_1.1.1.1>[1.1.1.1]</span>
  
 Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.  Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. 
Line 6079: Line 6632:
 Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti? Yathābhūtañāṇadassanaṃ kho ānanda nibbindanatthaṃ nibbidānisaṃsaṃ.  Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti? Yathābhūtañāṇadassanaṃ kho ānanda nibbindanatthaṃ nibbidānisaṃsaṃ. 
  
-Nibbidā pana bhante kimattho kimānisaṃsoti? Nibbidā kho ānanda virāgatthā <span pts_page #pts.312>[PTS page 312]</span> virāgānisaṃsā. \\+Nibbidā pana bhante kimattho kimānisaṃsoti? Nibbidā kho ānanda virāgatthā <span pts_page #pts.312>[PTS page 312]</span> virāgānisaṃsā. 
 Virāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃsoti.  Virāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃsoti. 
  
 Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni, avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanā nibbindatthaṃ nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti.  Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni, avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanā nibbindatthaṃ nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti. 
  
-11. 1. 2.  +==== Na cetanākaraṇīya suttaṃ ==== 
- +<span para #para_1.1.1.2>[1.1.1.2]</span>
-Na cetanākaraṇīya suttaṃ+
  
 Sīlavato bhikkhave sīlasamapannassa na cetanāya karaṇīyaṃ 'avippaṭisāro me uppajjatū'ti. Dhammatā kho esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.  Sīlavato bhikkhave sīlasamapannassa na cetanāya karaṇīyaṃ 'avippaṭisāro me uppajjatū'ti. Dhammatā kho esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati. 
Line 6122: Line 6675:
 Iti kho bhikkhave dhammā ca dhamme1 abhisandenti. Dhammā ca dhamme paripūrenti apārā pāraṅgamanāyāti. 2 Iti kho bhikkhave dhammā ca dhamme1 abhisandenti. Dhammā ca dhamme paripūrenti apārā pāraṅgamanāyāti. 2
  
-11. 1. 3 +==== Paṭhama upanisasuttaṃ ==== 
- +<span para #para_1.1.1.3>[1.1.1.3]</span>
-Paṭhama upanisasuttaṃ+
  
 Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa <span pts_page #pts.314>[PTS page 314]</span> hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.  Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa <span pts_page #pts.314>[PTS page 314]</span> hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
Line 6138: Line 6690:
 Sīlavato bhikkhave sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.  Sīlavato bhikkhave sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. 
  
-Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho bhikkhave sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. \\ +Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho bhikkhave sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
-<span pts_page #pts.315>[PTS page 315]</span> \\ +
-11. 1. 4+
  
-Dutiya upanisasuttaṃ+<span pts_page #pts.315>[PTS page 315]</span> 
 + 
 +==== Dutiya upanisasuttaṃ ==== 
 +<span para #para_1.1.1.4>[1.1.1.4]</span>
  
 Tatra kho āyasmā sāriputto bhikkhu āmantesi 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: Tatra kho āyasmā sāriputto bhikkhu āmantesi 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
Line 6156: Line 6709:
 Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.  Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. 
  
-11. 1. 5 +==== Tatiya upanisasuttaṃ ==== 
- +<span para #para_1.1.1.5>[1.1.1.5]</span>
-Tatiya upanisasuttaṃ+
  
 Tatra kho āyasmā ānando bhikkhu āmantesi 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca: Tatra kho āyasmā ānando bhikkhu āmantesi 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:
Line 6166: Line 6718:
 <span bjt_page #bjt.596>[BJT page 596]</span>   <span bjt_page #bjt.596>[BJT page 596]</span>  
  
-Seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, \\+Seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, 
 Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.  Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. 
  
Line 6173: Line 6726:
 Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.  Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. 
  
-11. 1. 6\\ +==== Vyasana suttaṃ ==== 
-Vyasana suttaṃ+<span para #para_1.1.1.6>[1.1.1.6]</span>
  
 Yo so bhikkhave bhikkhu akkosakaparibhāsako1 ariyūpavādī2 sabrahmacārīnaṃ aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyya. Katamesaṃ ekādasannaṃ: Yo so bhikkhave bhikkhu akkosakaparibhāsako1 ariyūpavādī2 sabrahmacārīnaṃ aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyya. Katamesaṃ ekādasannaṃ:
  
-1. Akkosako paribhāsako  machasaṃ. \\+1. Akkosako paribhāsako  machasaṃ. 
 2. Ariyupavādo  machasaṃ 2. Ariyupavādo  machasaṃ
  
Line 6187: Line 6741:
 Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso yaṃ so imesaṃ ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyyāti.  Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso yaṃ so imesaṃ ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyyāti. 
  
-11. 1. 7\\ +==== Paṭhama saññā suttaṃ ==== 
-Paṭhama saññā suttaṃ+<span para #para_1.1.1.7>[1.1.1.7]</span>
  
 Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
Line 6196: Line 6750:
 Na idha loke idha lokasaññī assa, na paraloke paralokasaññī assa. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Na idha loke idha lokasaññī assa, na paraloke paralokasaññī assa. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
-1. Adhigatā  sīmu\\+1. Adhigatā  sīmu 
 * Siṃhala potvvv nvvväti koṭasakvvv mvvv sūtrayehi mula eyi.  * Siṃhala potvvv nvvväti koṭasakvvv mvvv sūtrayehi mula eyi. 
  
Line 6205: Line 6760:
 Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
-Idhānanda bhikkhu evaṃ saññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna‘‘nti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā\\+Idhānanda bhikkhu evaṃ saññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna‘‘nti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā 
 Neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
Line 6224: Line 6780:
 <span bjt_page #bjt.604>[BJT page 604]</span>   <span bjt_page #bjt.604>[BJT page 604]</span>  
  
-Idānāhaṃ āvuso bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Bhagavāpi me eteheva padehi etehi byañjanehi etamatthaṃ vyākāsi, seyyathāpi āyasmā sāriputto. Acchariyaṃ āvuso, abbhutaṃ āvuso, yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsaṃdissati, samessati, na viggahissati, yadidaṃ\\+Idānāhaṃ āvuso bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Bhagavāpi me eteheva padehi etehi byañjanehi etamatthaṃ vyākāsi, seyyathāpi āyasmā sāriputto. Acchariyaṃ āvuso, abbhutaṃ āvuso, yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsaṃdissati, samessati, na viggahissati, yadidaṃ 
 Aggapadasminti.  Aggapadasminti. 
  
-11. 1. 8\\ +==== Manasikāra suttaṃ ==== 
-Manasikāra suttaṃ+<span para #para_1.1.1.8>[1.1.1.8]</span>
  
 Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā <span pts_page #pts.320>[PTS page 320]</span> ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā <span pts_page #pts.320>[PTS page 320]</span> ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
Line 6244: Line 6801:
 <span bjt_page #bjt.608>[BJT page 608]</span>   <span bjt_page #bjt.608>[BJT page 608]</span>  
  
-11. 1. 9\\ +==== Sandha suttaṃ ==== 
-Sandha suttaṃ+<span para #para_1.1.1.9>[1.1.1.9]</span>
  
 Ekaṃ samayaṃ bhagavā nādike viharati <span pts_page #pts.323>[PTS page 323]</span> giñjakāvasathe atha kho āyasmā sandho1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sandhaṃ bhagavā etadavoca: Ekaṃ samayaṃ bhagavā nādike viharati <span pts_page #pts.323>[PTS page 323]</span> giñjakāvasathe atha kho āyasmā sandho1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sandhaṃ bhagavā etadavoca:
Line 6265: Line 6822:
 Na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannāya ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchā paretena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. So. 6Neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na <span pts_page #pts.325>[PTS page 325]</span> idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti: Na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannāya ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchā paretena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. So. 6Neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na <span pts_page #pts.325>[PTS page 325]</span> idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
  
-Namo te purisājañña  na mo te purisuttama\\+Namo te purisājañña  na mo te purisuttama 
 Yassa te nābhijānāma  yampi nissāya jhāyasī ti.  Yassa te nābhijānāma  yampi nissāya jhāyasī ti. 
  
Line 6274: Line 6832:
 <span bjt_page #bjt.612>[BJT page 612]</span>   <span bjt_page #bjt.612>[BJT page 612]</span>  
  
-Kathaṃ jhāyī pana bhante bhadro1 purisa jānīyo jhāyati, so neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya\\+Kathaṃ jhāyī pana bhante bhadro1 purisa jānīyo jhāyati, so neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya 
 Jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya jhāyati, jhāyati ca pana kathaṃ jhāyiñca pana bhante bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti: Jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya jhāyati, jhāyati ca pana kathaṃ jhāyiñca pana bhante bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
  
-Namo te purisājañña  namo te purisuttama\\+Namo te purisājañña  namo te purisuttama 
 Yassa te nābhijānāma  yampi nissāya jhāyasī ti.  Yassa te nābhijānāma  yampi nissāya jhāyasī ti. 
  
 Idha sandha bhadrassa purisajānīyassa paṭhaviyā1 paṭhavisaññā vibhūtā hoti, āpasmiṃ āposaññā vibhūtā hoti, tejasmiṃ tejosaññā vibhūtā hoti, vāyasmiṃ vāyosaññā vibhūtā hoti, ākāsānañcāyatane ākāsānañcāyatanasaññā vibhūtā hoti, viññāṇañcāyatane viññāṇañcāyatanasaññā <span pts_page #pts.326>[PTS page 326]</span> vibhūtā hoti, ākiñcaññāyatane ākiñcaññāyatanasaññā vibhūtā hoti, nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññā vibhūtā hoti, idha loke idhalokasaññā vibhūtā hoti, paraloke paralokasaññā vibhūtā hoti. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi saññā vibhūtā hoti evaṃ jhāyī kho sandha bhadro purisājānīyo neva paṭhaviṃ nissāya jhāyati, na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ānāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idhalokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti: Idha sandha bhadrassa purisajānīyassa paṭhaviyā1 paṭhavisaññā vibhūtā hoti, āpasmiṃ āposaññā vibhūtā hoti, tejasmiṃ tejosaññā vibhūtā hoti, vāyasmiṃ vāyosaññā vibhūtā hoti, ākāsānañcāyatane ākāsānañcāyatanasaññā vibhūtā hoti, viññāṇañcāyatane viññāṇañcāyatanasaññā <span pts_page #pts.326>[PTS page 326]</span> vibhūtā hoti, ākiñcaññāyatane ākiñcaññāyatanasaññā vibhūtā hoti, nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññā vibhūtā hoti, idha loke idhalokasaññā vibhūtā hoti, paraloke paralokasaññā vibhūtā hoti. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi saññā vibhūtā hoti evaṃ jhāyī kho sandha bhadro purisājānīyo neva paṭhaviṃ nissāya jhāyati, na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ānāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idhalokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
  
-Namo te purisājañña  namo te purisuttama\\+Namo te purisājañña  namo te purisuttama 
 Yassa te nābhijānāma  yampi nissāya jhāyasīti.  Yassa te nābhijānāma  yampi nissāya jhāyasīti. 
  
Line 6289: Line 6850:
 <span bjt_page #bjt.614>[BJT page 614]</span>   <span bjt_page #bjt.614>[BJT page 614]</span>  
  
-11. 1. 10\\+11. 1. 10 
 Moranivāpa suttaṃ Moranivāpa suttaṃ
  
Line 6306: Line 6868:
 Brahmuna pesā bhikkhave sanaṃkumārena gāthā bhāsitā: Brahmuna pesā bhikkhave sanaṃkumārena gāthā bhāsitā:
  
-Khattiyo seṭṭho janetasmiṃ  ye gottapaṭisārino\\+Khattiyo seṭṭho janetasmiṃ  ye gottapaṭisārino 
 Vijjācaraṇasampanno  so seṭṭho devamānuseti.  Vijjācaraṇasampanno  so seṭṭho devamānuseti. 
  
 Sā kho panesā bhikkhave brahmunā sanaṃkumārena gāthā sugītā, no duggītā subhāsitā no dubbhāsitā, <span pts_page #pts.328>[PTS page 328]</span> atthasaṃhitā no anatthasaṃhitā anumatā mayā. Ahampi bhikkhave evaṃ vadāmi.  Sā kho panesā bhikkhave brahmunā sanaṃkumārena gāthā sugītā, no duggītā subhāsitā no dubbhāsitā, <span pts_page #pts.328>[PTS page 328]</span> atthasaṃhitā no anatthasaṃhitā anumatā mayā. Ahampi bhikkhave evaṃ vadāmi. 
  
-Khattiyo seṭṭho janetasmiṃ  ye gottapaṭisārino\\+Khattiyo seṭṭho janetasmiṃ  ye gottapaṭisārino 
 Vijjācaraṇasampanno  so seṭṭho devamānuseti.  Vijjācaraṇasampanno  so seṭṭho devamānuseti. 
  
Line 6318: Line 6882:
 Tatruddānaṃ: Tatruddānaṃ:
  
-Kimatthiyā cetanā tayo  upanisā vyasanena ca\\+Kimatthiyā cetanā tayo  upanisā vyasanena ca 
 Dve saññā manasikāro sandho moranivāpakanti.  Dve saññā manasikāro sandho moranivāpakanti. 
  
-<span bjt_page #bjt.618>[BJT page 618]</span> +<span bjt_page #bjt.618>[BJT page 618]</span>
  
-2. Anussativaggo+===== 2. Anussativaggo ===== 
 +<span para #para_?.2>[?.2]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v02>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v02]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v02_att|att]]</span></div>
  
-11. 2. 1\\ +==== Mahānāma suttaṃ ==== 
-Mahānāma suttaṃ+<span para #para_1.1.2.1>[1.1.2.1]</span>
  
 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhu bhagavato cīvarakammaṃ karonti, 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhu bhagavato cīvarakammaṃ karonti, 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
  
-Sutaṃ me taṃ bhante 'sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti?\\+Sutaṃ me taṃ bhante 'sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti? 
 <span pts_page #pts.329>[PTS page 329]</span>  <span pts_page #pts.329>[PTS page 329]</span> 
  
Line 6367: Line 6935:
 <span bjt_page #bjt.626>[BJT page 626]</span>   <span bjt_page #bjt.626>[BJT page 626]</span>  
  
-11. 2. 2\\ +==== Dutiya mahānāma suttaṃ ==== 
-Dutiya mahānāma suttaṃ+<span para #para_1.1.2.2>[1.1.2.2]</span>
  
 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti.  Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. 
Line 6382: Line 6950:
 <span bjt_page #bjt.628>[BJT page 628]</span>   <span bjt_page #bjt.628>[BJT page 628]</span>  
  
-Idha tvaṃ mahānāma tathāgataṃ anussareyyāsi 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Yasmiṃ samaye mahānāma ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imaṃ kho tvaṃ mahānāma buddhānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi. \\ +Idha tvaṃ mahānāma tathāgataṃ anussareyyāsi 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Yasmiṃ samaye mahānāma ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imaṃ kho tvaṃ mahānāma buddhānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi. 
-<span pts_page #pts.334>[PTS page 334]</span> \\+ 
 +<span pts_page #pts.334>[PTS page 334]</span> 
 Puna ca paraṃ tvaṃ mahānāma dhammaṃ anussareyyāsi, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti, dhammaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti.  Puna ca paraṃ tvaṃ mahānāma dhammaṃ anussareyyāsi, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti, dhammaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti. 
  
Line 6400: Line 6970:
 <span bjt_page #bjt.630>[BJT page 630]</span>   <span bjt_page #bjt.630>[BJT page 630]</span>  
  
-11. 2. 3\\ +==== Nandiya suttaṃ ==== 
-Nandiya suttaṃ+<span para #para_1.1.2.3>[1.1.2.3]</span>
  
 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme tena kho pana samayena bhagavā sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti. Assosi kho nandiyo sakko ‘‘bhagavā kira sāvatthiyaṃ vassāvāsaṃ upagantukāmo‘‘ti. Atha kho nandiyassa <span pts_page #pts.335>[PTS page 335]</span> sakkassa etadahosi: yannūnāhampi sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ, tattha kammantaññeva adhiṭṭhahissāmi, bhagavantañca lacchāmi kālena kālaṃ dassanāyāti.  Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme tena kho pana samayena bhagavā sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti. Assosi kho nandiyo sakko ‘‘bhagavā kira sāvatthiyaṃ vassāvāsaṃ upagantukāmo‘‘ti. Atha kho nandiyassa <span pts_page #pts.335>[PTS page 335]</span> sakkassa etadahosi: yannūnāhampi sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ, tattha kammantaññeva adhiṭṭhahissāmi, bhagavantañca lacchāmi kālena kālaṃ dassanāyāti. 
Line 6437: Line 7007:
 Eva meva kho nandiya imehi ekādasahi dhammehi samannāgato ariyasāvako pajahate va pāpake akusale dhamme, na upādiyatīti.  Eva meva kho nandiya imehi ekādasahi dhammehi samannāgato ariyasāvako pajahate va pāpake akusale dhamme, na upādiyatīti. 
  
-11. 2. 4\\ +==== Subhūti suttaṃ ==== 
-Subhūti suttaṃ+<span para #para_1.1.2.4>[1.1.2.4]</span>
  
 Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmantaṃ subhūti bhagavā etadavoca: Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmantaṃ subhūti bhagavā etadavoca:
Line 6456: Line 7026:
 Tena hi subhūti suṇāhi, sādhukaṃ manasikarohi bhāsissāmīti.  Tena hi subhūti suṇāhi, sādhukaṃ manasikarohi bhāsissāmīti. 
  
-Evaṃ bhante ti kho āyasmā subhūti bhagavato paccassosi. Bhagavā etadavoca:\\+Evaṃ bhante ti kho āyasmā subhūti bhagavato paccassosi. Bhagavā etadavoca: 
 <span pts_page #pts.338>[PTS page 338]</span>  <span pts_page #pts.338>[PTS page 338]</span> 
  
Line 6469: Line 7040:
 <span bjt_page #bjt.638>[BJT page 638]</span>   <span bjt_page #bjt.638>[BJT page 638]</span>  
  
-5. Puna ca paraṃ subhūti, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni, kiṅkaraṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tatthadakkho hoti analaso tatrūpāyāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Idampi subhūti saddhassa saddhāpadānaṃ hoti. \\+5. Puna ca paraṃ subhūti, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni, kiṅkaraṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tatthadakkho hoti analaso tatrūpāyāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Idampi subhūti saddhassa saddhāpadānaṃ hoti. 
 <span pts_page #pts.339>[PTS page 339]</span>  <span pts_page #pts.339>[PTS page 339]</span> 
  
Line 6516: Line 7088:
 Yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti, tāni imassa bhikkhuno. Ayañca bhikkhu etesu sandissatī ti.  Yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti, tāni imassa bhikkhuno. Ayañca bhikkhu etesu sandissatī ti. 
  
-Sādhu sādhu subhūti, tena hi tvaṃ subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi. Yadā ca tvaṃ subhūti ākaṅkheyyāsi tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyā ti. \\+Sādhu sādhu subhūti, tena hi tvaṃ subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi. Yadā ca tvaṃ subhūti ākaṅkheyyāsi tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyā ti. 
 <span pts_page #pts.342>[PTS page 342]</span>  <span pts_page #pts.342>[PTS page 342]</span> 
  
-11. 2. 5\\ +==== Mettānisaṃsa suttaṃ ==== 
-Mettānisaṃsa suttaṃ+<span para #para_1.1.2.5>[1.1.2.5]</span>
  
 Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa: Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa:
Line 6530: Line 7103:
 <span bjt_page #bjt.646>[BJT page 646]</span>   <span bjt_page #bjt.646>[BJT page 646]</span>  
  
-11. 2. 6\\ +==== Aṭṭhakanāgara suttaṃ ==== 
-Aṭṭhakanāgara suttaṃ+<span para #para_1.1.2.6>[1.1.2.6]</span>
  
 Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluva gāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭalīputtaṃ anuppatto hoti kenaci deva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: kahaṃ nu kho bhante āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ bhante āyasmantaṃ ānandanti. Eso gahapati āyasmā ānando vesāliyaṃ viharati beluvagāmake ti.  Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluva gāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭalīputtaṃ anuppatto hoti kenaci deva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: kahaṃ nu kho bhante āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ bhante āyasmantaṃ ānandanti. Eso gahapati āyasmā ānando vesāliyaṃ viharati beluvagāmake ti. 
Line 6547: Line 7120:
 Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: ‘‘idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokā.  Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: ‘‘idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokā. 
  
-‘‘Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī‘‘ti. \\+‘‘Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī‘‘ti. 
 <span pts_page #pts.344>[PTS page 344]</span>  <span pts_page #pts.344>[PTS page 344]</span> 
  
Line 6564: Line 7138:
 ‘‘Ayampi kho gahapati tena bhagavatā jānatā <span pts_page #pts.345>[PTS page 345]</span> passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī‘‘ti.  ‘‘Ayampi kho gahapati tena bhagavatā jānatā <span pts_page #pts.345>[PTS page 345]</span> passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī‘‘ti. 
  
-Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: \\+Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: 
 ‘‘Ayampi kho karuṇā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti‘‘ pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  ‘‘Ayampi kho karuṇā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti‘‘ pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. 
  
Line 6581: Line 7156:
 ‘‘Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī‘‘ti.  ‘‘Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī‘‘ti. 
  
-Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ\\+Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ 
 Pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  Pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. 
  
Line 6596: Line 7172:
 Atha kho dasamo gahapati aṭṭhakanāgaro vesālikañca pāṭalīputtakañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Ekamekañca bhikkhuṃ pacceka dussayugena acchādesi āyasmantañca ānandaṃ ticīvarena. Āyasmatā ca ānandassa pañcasataṃ vihāraṃ kārāpesīti.  Atha kho dasamo gahapati aṭṭhakanāgaro vesālikañca pāṭalīputtakañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Ekamekañca bhikkhuṃ pacceka dussayugena acchādesi āyasmantañca ānandaṃ ticīvarena. Āyasmatā ca ānandassa pañcasataṃ vihāraṃ kārāpesīti. 
  
-11. 2. 7\\ +==== Gopālaka suttaṃ ==== 
-Gopālaka suttaṃ+<span para #para_1.1.2.7>[1.1.2.7]</span>
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ2. Katamehi ekādasahi. Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā3 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti. Na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ, phātikattuṃ2.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ2. Katamehi ekādasahi. Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā3 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti. Na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ, phātikattuṃ2. 
Line 6605: Line 7181:
 <span bjt_page #bjt.656>[BJT page 656]</span>   <span bjt_page #bjt.656>[BJT page 656]</span>  
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi:\\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi: 
 <span pts_page #pts.348>[PTS page 348]</span>  <span pts_page #pts.348>[PTS page 348]</span> 
  
Line 6616: Line 7193:
 3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.  3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
  
-1. Sāretā  majasaṃ \\+1. Sāretā  majasaṃ 
 <span bjt_page #bjt.658>[BJT page 658]</span>   <span bjt_page #bjt.658>[BJT page 658]</span>  
  
Line 6653: Line 7231:
 Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhamma vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi: Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhamma vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi:
  
-<span bjt_page #bjt.662>[BJT page 662]</span>  \\ +<span bjt_page #bjt.662>[BJT page 662]</span> <span pts_page #pts.351>[PTS page 351]</span> 
-<span pts_page #pts.351>[PTS page 351]</span> +
  
 Idha bhikkhave bhikkhu rūpaññū hoti lakkhaṇa kusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te atireka pūjāya pūjetā hoti.  Idha bhikkhave bhikkhu rūpaññū hoti lakkhaṇa kusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te atireka pūjāya pūjetā hoti. 
Line 6676: Line 7253:
 Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa <span pts_page #pts.352>[PTS page 352]</span> saṃvarāya āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.  Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa <span pts_page #pts.352>[PTS page 352]</span> saṃvarāya āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. 
  
-<span bjt_page #bjt.664>[BJT page 664]</span>  \\+<span bjt_page #bjt.664>[BJT page 664]</span> 
 5. Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti: idha bhikkhave bhikkhu yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti.  5. Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti: idha bhikkhave bhikkhu yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. 
  
Line 6697: Line 7275:
 Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.  Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti. 
  
-11. 2. 8\\ +==== Paṭhama samādhi suttaṃ ==== 
-Paṭhama samādhi suttaṃ+<span para #para_1.1.2.8>[1.1.2.8]</span> 
 + 
 +(Sāvatthi)
  
-(Sāvatthi)\\ 
 Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:
  
Line 6713: Line 7292:
 Idha bhikkhave bhikkhu evaṃsaññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti‘‘. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Idha bhikkhave bhikkhu evaṃsaññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti‘‘. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
-11. 2. 9\\ +==== Dutiya samādhi suttaṃ ==== 
-Dutiya samādhi suttaṃ+<span para #para_1.1.2.9>[1.1.2.9]</span> 
 + 
 +(Sāvatthi)
  
-(Sāvatthi)\\ 
 Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
  
Line 6733: Line 7313:
 Idha bhikkhave bhikkhu evaṃsaññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti‘‘. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī <span pts_page #pts.356>[PTS page 356]</span> assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Idha bhikkhave bhikkhu evaṃsaññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti‘‘. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī <span pts_page #pts.356>[PTS page 356]</span> assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
-11. 2. 10\\+11. 2. 10 
 Tatiya samādhi suttaṃ Tatiya samādhi suttaṃ
  
-(Sāvatthi)\\+(Sāvatthi) 
 Atha kho sambahulā bhikkhu yenāyasmā sāriputto tenupasaṅkamiṃsu, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ sāriputtaṃ etadavocuṃ.  Atha kho sambahulā bhikkhu yenāyasmā sāriputto tenupasaṅkamiṃsu, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ sāriputtaṃ etadavocuṃ. 
  
Line 6745: Line 7327:
 Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
-Yathā kathampana āvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?\\ +Yathā kathampana āvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti? 
-<span pts_page #pts.357>[PTS page 357]</span> \\+ 
 +<span pts_page #pts.357>[PTS page 357]</span> 
 Idhāvuso bhikkhu evaṃsaññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti‘‘. Evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.  Idhāvuso bhikkhu evaṃsaññī hoti: ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti‘‘. Evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti. 
  
-11. 2. 11\\+11. 2. 11 
 Catuttha samādhi suttaṃ Catuttha samādhi suttaṃ
  
-(Sāvatthi)\\+(Sāvatthi) 
 Tatra kho āyasmā sāriputto bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: Tatra kho āyasmā sāriputto bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
  
Line 6771: Line 7357:
 Anussativaggo dutiyo.  Anussativaggo dutiyo. 
  
-Tatraddānaṃ:\\ +Tatraddānaṃ: 
-Dve mahānāmā ca nandiyena subhūtinā ca mettā, \\ + 
-Dasamo dve ca gopālo cattāro ca samādhināti. \\ +Dve mahānāmā ca nandiyena subhūtinā ca mettā, 
-<span pts_page #pts.359>[PTS page 359]</span> + 
 +Dasamo dve ca gopālo cattāro ca samādhināti. 
 + 
 +<span pts_page #pts.359>[PTS page 359]</span> <span bjt_page #bjt.676>[BJT page 676]</span> 
 + 
 +11. 3. 1 
 + 
 +===== 3. Sāmañña vaggo ===== 
 +<span para #para_?.3>[?.3]</span> 
 +<div ref_source><span sang_id #sut.an.1?.v03>[[:cs-rm:tipitaka:sut:an:1?:sut.an.1?.v03]] | [[:cs-rm:atthakatha:sut:an:1?:sut.an.1?.v03_att|att]]</span></div>
  
-<span bjt_page #bjt.676>[BJT page 676]</span>  \\ 
-11. 3. 1 \\ 
-3. Sāmañña vaggo \\ 
 Aniccānupassanā suttaṃ  Aniccānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 6820: Line 7413:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ. 
  
-11. 03. 02\\+11. 03. 02 
 Dukkhānupassanā suttaṃ Dukkhānupassanā suttaṃ
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 6862: Line 7457:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ. 
  
-11. 03. 03\\+11. 03. 03 
 Anattānupassanā suttaṃ Anattānupassanā suttaṃ
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 6904: Line 7501:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ. 
  
-11. 03. 04\\+11. 03. 04 
 Khayānupassanā suttaṃ Khayānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 6945: Line 7545:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ. 
  
-11. 03. 05\\+11. 03. 05 
 Vayānupassanā suttaṃ Vayānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 6961: Line 7565:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 6984: Line 7589:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ. 
  
-11. 03. 06\\+11. 03. 06 
 Virāgānupassanā suttaṃ Virāgānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 7000: Line 7609:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 7023: Line 7633:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ. 
  
-11. 03. 07\\+11. 03. 07 
 Nirodhānupassanā suttaṃ Nirodhānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 7039: Line 7653:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 7062: Line 7677:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ. 
  
-11. 03. 08\\+11. 03. 08 
 Paṭinissaggānupassanā suttaṃ Paṭinissaggānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 7078: Line 7697:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 7101: Line 7721:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ. 
  
-11. 3. 9 +==== Aniccānupassanā suttaṃ ==== 
 +<span para #para_1.1.3.9>[1.1.3.9]</span>
  
-Aniccānupassanā suttaṃ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattu
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ aniccānupassī viharituṃ.
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ aniccānupassī viharituṃ. \\ 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7150: Line 7770:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7193: Line 7814:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7236: Line 7858:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7245: Line 7868:
 2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.  2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
  
-3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. \\+3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
Line 7270: Line 7894:
 10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.  10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
  
-11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ. \\+11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ. 
 11. 3. 13  11. 3. 13 
  
Line 7277: Line 7902:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7320: Line 7946:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7363: Line 7990:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7406: Line 8034:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7449: Line 8078:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7492: Line 8122:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7535: Line 8166:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7578: Line 8210:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7621: Line 8254:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7664: Line 8298:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7707: Line 8342:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7742: Line 8378:
 10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.  10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
  
-11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ. \\+11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ. 
 11. 3. 24 11. 3. 24
  
Line 7749: Line 8386:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7792: Line 8430:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7835: Line 8474:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7878: Line 8518:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7921: Line 8562:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 7964: Line 8606:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8007: Line 8650:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8050: Line 8694:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8093: Line 8738:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8136: Line 8782:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8179: Line 8826:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8214: Line 8862:
 10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.  10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
  
-11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ. \\+11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ. 
 11. 3. 35 11. 3. 35
  
Line 8221: Line 8870:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8264: Line 8914:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8307: Line 8958:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8350: Line 9002:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8393: Line 9046:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8436: Line 9090:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8479: Line 9134:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8522: Line 9178:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8565: Line 9222:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8608: Line 9266:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8651: Line 9310:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8694: Line 9354:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8737: Line 9398:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8780: Line 9442:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8823: Line 9486:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8860: Line 9524:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ. 
  
-11. 03. 50\\+11. 03. 50 
 Dukkhānupassanā suttaṃ Dukkhānupassanā suttaṃ
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8902: Line 9568:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ. 
  
-11. 03. 51\\+11. 03. 51 
 Anattānupassanā suttaṃ Anattānupassanā suttaṃ
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8944: Line 9612:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ. 
  
-11. 03. 52\\+11. 03. 52 
 Khayānupassanā suttaṃ Khayānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 8985: Line 9656:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ. 
  
-11. 03. 53\\+11. 03. 53 
 Vayānupassanā suttaṃ Vayānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 9001: Line 9676:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 9024: Line 9700:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ. 
  
-11. 03. 54\\+11. 03. 54 
 Virāgānupassanā suttaṃ Virāgānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 9040: Line 9720:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 9063: Line 9744:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ. 
  
-11. 03. 55\\+11. 03. 55 
 Nirodhānupassanā suttaṃ Nirodhānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 9079: Line 9764:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 9102: Line 9788:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ. 
  
-11. 03. 56\\+11. 03. 56 
 Paṭinissaggānupassanā suttaṃ Paṭinissaggānupassanā suttaṃ
  
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. \\ +Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu paṭinissaggānupassī viharituṃ. \\+ 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
-Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. \\+Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
Line 9118: Line 9808:
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
-Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. \\+Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
 Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.  Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. 
  
Line 9147: Line 9838:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9190: Line 9882:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9233: Line 9926:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9276: Line 9970:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9285: Line 9980:
 2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.  2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
  
-3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. \\+3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
Line 9318: Line 10014:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9361: Line 10058:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9404: Line 10102:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9447: Line 10146:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9456: Line 10156:
 2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.  2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
  
-3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. \\+3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
 4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.  4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
  
Line 9489: Line 10190:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9526: Line 10228:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ. 
  
-11. 3. 66 \\+11. 3. 66 
 Dukkhānupassanā suttaṃ  Dukkhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9568: Line 10272:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ. 
  
-11. 3. 67 \\+11. 3. 67 
 Anattānupassanā suttaṃ  Anattānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9610: Line 10316:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ. 
  
-11. 3. 68 \\+11. 3. 68 
 Khayānupassanā suttaṃ  Khayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9644: Line 10352:
 7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.  7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti. 
  
-8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. \\+8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. 
 9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.  9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti. 
  
Line 9651: Line 10360:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ. 
  
-11. 3. 69 \\+11. 3. 69 
 Vayānupassanā suttaṃ  Vayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9691: Line 10402:
 10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.  10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
  
-11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā \\+11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā 
 Rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.  Rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ. 
  
-11. 3. 70 \\+11. 3. 70 
 Virāgānupassanā suttaṃ  Virāgānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9736: Line 10450:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ. 
  
-11. 3. 71 \\+11. 3. 71 
 Nirodhānupassanā suttaṃ  Nirodhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9776: Line 10492:
 10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.  10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
  
-11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. \\ +11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. 
-11. 3. 72 \\+ 
 +11. 3. 72 
 Paṭinissaggānupassanā suttaṃ  Paṭinissaggānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9819: Line 10538:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ. 
  
-11. 3. 73 \\+11. 3. 73 
 Aniccānupassanā suttaṃ  Aniccānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9861: Line 10582:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ. 
  
-11. 3. 74 \\+11. 3. 74 
 Dukkhānupassanā suttaṃ  Dukkhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9903: Line 10626:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ. 
  
-11. 3. 75 \\+11. 3. 75 
 Anattānupassanā suttaṃ  Anattānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9945: Line 10670:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ. 
  
-11. 3. 76 \\+11. 3. 76 
 Khayānupassanā suttaṃ  Khayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 9987: Line 10714:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ. 
  
-11. 3. 77 \\+11. 3. 77 
 Vayānupassanā suttaṃ  Vayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10029: Line 10758:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ. 
  
-11. 3. 78 \\+11. 3. 78 
 Virāgānupassanā suttaṃ  Virāgānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10071: Line 10802:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ. 
  
-11. 3. 79 \\+11. 3. 79 
 Nirodhānupassanā suttaṃ  Nirodhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10087: Line 10820:
 3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.  3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
  
-4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. \\+4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
 Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tasa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.  Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tasa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
  
Line 10112: Line 10846:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ. 
  
-11. 3. 80 \\+11. 3. 80 
 Paṭinissaggānupassanā suttaṃ  Paṭinissaggānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
 Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.  Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti. 
  
-1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. \\+1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
 2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.  2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
  
Line 10153: Line 10890:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ. 
  
-11. 3. 81 \\+11. 3. 81 
 Aniccānupassanā suttaṃ  Aniccānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10195: Line 10934:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ. 
  
-11. 3. 82 \\+11. 3. 82 
 Dukkhānupassanā suttaṃ  Dukkhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10235: Line 10976:
 10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.  10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
  
-11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ. \\+11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ. 
 11. 3. 83  11. 3. 83 
  
Line 10242: Line 10984:
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10279: Line 11022:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ. 
  
-11. 3. 84 \\+11. 3. 84 
 Khayānupassanā suttaṃ  Khayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10321: Line 11066:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ. 
  
-11. 3. 85 \\+11. 3. 85 
 Vayānupassanā suttaṃ  Vayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10363: Line 11110:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ. 
  
-11. 3. 86 \\+11. 3. 86 
 Virāgānupassanā suttaṃ  Virāgānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10379: Line 11128:
 3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.  3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
  
-4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. \\+4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
 Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.  Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. 
  
Line 10404: Line 11154:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ. 
  
-11. 3. 87 \\+11. 3. 87 
 Nirodhānupassanā suttaṃ  Nirodhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10446: Line 11198:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ phoṭṭhabbesu viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ phoṭṭhabbesu viharituṃ. 
  
-11. 3. 88 \\+11. 3. 88 
 Paṭinissaggānupassanā suttaṃ  Paṭinissaggānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pīta jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pīta jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10488: Line 11242:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ. 
  
-11. 3. 89 \\+11. 3. 89 
 Aniccānupassanā suttaṃ  Aniccānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10530: Line 11286:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ. 
  
-11. 3. 90 \\+11. 3. 90 
 Dukkhānupassanā suttaṃ  Dukkhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10572: Line 11330:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ. 
  
-11. 3. 91 \\+11. 3. 91 
 Anattānupassanā suttaṃ  Anattānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10614: Line 11374:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ. 
  
-11. 3. 92 \\+11. 3. 92 
 Khayānupassanā suttaṃ  Khayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10656: Line 11418:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ. 
  
-11. 3. 93 \\+11. 3. 93 
 Vayānupassanā suttaṃ  Vayānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10668: Line 11432:
 1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.  1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti. 
  
-2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. \\+2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
 3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.  3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
  
Line 10697: Line 11462:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ. 
  
-11. 3. 94 \\+11. 3. 94 
 Virāgānupassanā suttaṃ  Virāgānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10739: Line 11506:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ. 
  
-11. 3. 95\\+11. 3. 95 
 Nirodhānupassanā suttaṃ  Nirodhānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10781: Line 11550:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ. 
  
-11. 3. 96 \\+11. 3. 96 
 Paṭinissaggānupassanā suttaṃ  Paṭinissaggānupassanā suttaṃ 
  
 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.  Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
  
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ. \\+Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ. 
 Katamehi ekādasahi: Katamehi ekādasahi:
  
Line 10823: Line 11594:
 11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ.  11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ. 
  
-11. 3. 97144\\ +11. 3. 97144 
-Cakkhuviññāṇe pe sotaviññāṇe pe ghānaviññāṇe pejivhāviññāṇe pe kāyaviññāṇe pe manoviññāṇe pe \\ + 
-11. 3. 145192 \\ +Cakkhuviññāṇe pe sotaviññāṇe pe ghānaviññāṇe pejivhāviññāṇe pe kāyaviññāṇe pe manoviññāṇe pe 
-Cakkhusamphasse pe sotasamphasse pe ghāṇasamphasse pe jivhāsamphasse pe kāyasamphasse pe manosamphasse pe \\ + 
-11. 3. 193240\\ +11. 3. 145192 
-Cakkhusamphassajāya vedanāya pe sotasamphassajāya vedanāya pe ghāṇasamphassajāya vedanāya pe jivhāsamphassajāya vedanāya pe kāyasamphassajāya vedanāya pemanosamphassajāya vedanāya pe \\ + 
-11. 3. 241288\\ +Cakkhusamphasse pe sotasamphasse pe ghāṇasamphasse pe jivhāsamphasse pe kāyasamphasse pe manosamphasse pe 
-Rūpasaññāya pe saddasaññāya pe gandhasaññāya  pe  rasasaññāya pe phoṭṭhabba <span pts_page #pts.360>[PTS page 360]</span> saññāya pe dhammasaññāya pe \\ + 
-11. 3. 289 336\\ +11. 3. 193240 
-Rūpasañcetanāya pe saddasañcetanāya pe gandhasañcetanāya pe rasasañcetanāya pephoṭṭhabbasañcetanāya pe dhammasañcetanāya pe \\ + 
-11. 3. 337 384\\ +Cakkhusamphassajāya vedanāya pe sotasamphassajāya vedanāya pe ghāṇasamphassajāya vedanāya pe jivhāsamphassajāya vedanāya pe kāyasamphassajāya vedanāya pemanosamphassajāya vedanāya pe 
-Rūpataṇhāya pe saddataṇhāya pe gandha taṇhāya pe rasataṇhāya pe phoṭṭhabba taṇhāya pe dhammataṇhāya pe \\ + 
-11. 3. 285432\\ +11. 3. 241288 
-Rūpavitakke pe saddavitakke pe gandhavitakke pe rasavitakke pe phoṭṭhabbavitakke pe dhammavitakke pe \\ + 
-678\\ +Rūpasaññāya pe saddasaññāya pe gandhasaññāya  pe  rasasaññāya pe phoṭṭhabba <span pts_page #pts.360>[PTS page 360]</span> saññāya pe dhammasaññāya pe 
-11. 3. 433480\\ + 
-Rūpavicāre pe saddavicārepe gandhavicāre perasavicārepe phoṭṭhabbavicāre pe dhammavicāre pe aniccānupassī viharituṃ pe dukkhānupassī viharituṃ pe anattānupassī viharaītuṃ pe khayānupassī viharituṃ pe vayānupassī viharituṃ pe virāgānupassī viharituṃ pe nirodhānupassī viharituṃ pe paṭinissaggānupassī viharitunti. \\ +11. 3. 289 336 
-11. 3. 481 960\\ + 
-Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ. Katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti pe \\ +Rūpasañcetanāya pe saddasañcetanāya pe gandhasañcetanāya pe rasasañcetanāya pephoṭṭhabbasañcetanāya pe dhammasañcetanāya pe 
-Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṃ aniccānupassī viharituṃ pe paṭinissaggānupassī viharitunti. \\+ 
 +11. 3. 337 384 
 + 
 +Rūpataṇhāya pe saddataṇhāya pe gandha taṇhāya pe rasataṇhāya pe phoṭṭhabba taṇhāya pe dhammataṇhāya pe 
 + 
 +11. 3. 285432 
 + 
 +Rūpavitakke pe saddavitakke pe gandhavitakke pe rasavitakke pe phoṭṭhabbavitakke pe dhammavitakke pe 
 + 
 +678 
 + 
 +11. 3. 433480 
 + 
 +Rūpavicāre pe saddavicārepe gandhavicāre perasavicārepe phoṭṭhabbavicāre pe dhammavicāre pe aniccānupassī viharituṃ pe dukkhānupassī viharituṃ pe anattānupassī viharaītuṃ pe khayānupassī viharituṃ pe vayānupassī viharituṃ pe virāgānupassī viharituṃ pe nirodhānupassī viharituṃ pe paṭinissaggānupassī viharitunti. 
 + 
 +11. 3. 481 960 
 + 
 +Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ. Katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti pe 
 + 
 +Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṃ aniccānupassī viharituṃ pe paṭinissaggānupassī viharitunti. 
 Sāmaññavaggo tatiyo.  Sāmaññavaggo tatiyo. 
  
-<span bjt_page #bjt.682>[BJT page 682]</span> Rāgādipeyyālo\\ +<span bjt_page #bjt.682>[BJT page 682]</span> Rāgādipeyyālo 
-11. 4. 1\\ + 
-Rāgassa bhikkhave abhiññāya ekādasadhammā bhāvetabbā. Katame ekādasa: paṭhamaṃ jhāṇaṃ, dutiyaṃ jhāṇaṃ, tatiyaṃ jhāṇaṃ, catutthaṃ jhāṇaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ, rāgassa bhikkhave abhiññāya ime ekādasadhammā bhāvetabbāti. \\ +11. 4. 1 
-11. 4. 210\\ + 
-Rāgassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti. \\ +Rāgassa bhikkhave abhiññāya ekādasadhammā bhāvetabbā. Katame ekādasa: paṭhamaṃ jhāṇaṃ, dutiyaṃ jhāṇaṃ, tatiyaṃ jhāṇaṃ, catutthaṃ jhāṇaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ, rāgassa bhikkhave abhiññāya ime ekādasadhammā bhāvetabbāti. 
-<span pts_page #pts.361>[PTS page 361]</span> \\ + 
-11. 4. 11170\\ +11. 4. 210 
-Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pepalāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pesārambhassa pe mānassa pe atimānassa pe madassa pepamāssa abhiññāya pe pariññāya pe parikkhayāya pepahānānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pecāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti. \\ + 
-Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti. \\+Rāgassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti. 
 + 
 +<span pts_page #pts.361>[PTS page 361]</span> 
 + 
 +11. 4. 11170 
 + 
 +Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pepalāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pesārambhassa pe mānassa pe atimānassa pe madassa pepamāssa abhiññāya pe pariññāya pe parikkhayāya pepahānānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pecāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti. 
 + 
 +Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti. 
 Rāgādipeyyālo niṭṭhito.  Rāgādipeyyālo niṭṭhito. 
  
-Nava suttasahassāni bhīyo pañcasatāni ca, \\+Nava suttasahassāni bhīyo pañcasatāni ca, 
 Sattapaññāsasuttāni 1 aṅguttarasamāyutāti.  Sattapaññāsasuttāni 1 aṅguttarasamāyutāti. 
  
-Ekādasanipāto niṭṭhito. \\ +Ekādasanipāto niṭṭhito. 
-Aṅguttaranikāyo samatto. \\ + 
-1. Sattapaññāsasuttā  machasaṃ. \\+Aṅguttaranikāyo samatto. 
 + 
 +1. Sattapaññāsasuttā  machasaṃ. 
 ***************************************** *****************************************
  
Line 10890: Line 11694:
 ---- ----
  
-<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\ Anumodana puñña kusala!</div>+<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/an_v_utf8.1572277983.txt.gz · Last modified: 2019/10/28 16:53 by Johann