en:tipitaka:sltp:ap_ii_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:ap_ii_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:ap_ii_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Ap II_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Ap II_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.13]\\
 +[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]    \\
 +<span pts_page #pts.339>[PTS page 339]</span> \\
 +[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Suttantapiṭake khuddakanikāye
 +
 +Apadānapāḷi
 +
 +Dutiyo bhāgo
 +
 +Namo tassa bhagavato arahato sammāsambuddhassa. 
 +
 +3891. Pabbhārakūṭaṃ nissaya sobhito nāma tāpaso, \\
 +Pavattaphalaṃ bhuñjitvā vasani pabbatantare. 
 +
 +3892. Aggiṃ dāruṃ āharitvā ujjālesiṃ ahaṃ tadā, \\
 +Uttamatthaṃ gavesanto brahmalokūpapattiyā. 
 +
 +3893. Padumuttaro lokavidū āhutinaṃ paṭiggaho, \\
 +Mamuddharitukāmo so āgacchi mama santike
 +
 +3894. "Kiṃ karosi mahāpuñña dehi me aggidārukaṃ, \\
 +Ahamaggiṃ parivare tato me suddhi hehiti. "1
 +
 +3895. "Subhaddako tvaṃ manuje devate tvaṃ pajānasi, \\
 +Tuvamaggiṃ2 paricara handa te aggidārukaṃ. "
 +
 +3896. Tato kaṭṭhaṃ gahetvāna aggiṃ ujjālayī jino, \\
 +Na tattha kaṭṭhaṃ pajjhāyi pāṭihīraṃ3 mahesino. \\
 +3897. "Na te aggi pajjalati āhutī te na vijjati, \\
 +Niratthakaṃ vataṃ tuyhaṃ aggiṃ paricarassu me. "
 +
 +3898. "Kīdiso so4 mahāvīra aggi tava pavuccati, \\
 +Mahampi kathayasse'taṃ ubho parivarāmase. "
 +
 +* Metteyyattherāpadānaṃ, sīmu. \\
 +1. Bhohiti, machasaṃ. \\
 +2. Tuvaṃ aggiṃ, machasaṃ. 3. Pāṭibheraṃ, machasaṃ. \\
 +4. Te, syā. 
 +
 +<span bjt_page #bjt.004>[BJT page 004]</span>  
 +
 +3899. "Hetudhamma nirodhāya kilesasamanāya ca, \\
 +Issā macchariyaṃ hitvā tayo ete mamā'hunī. "
 +
 +3900. "Kīdiso tvaṃ mahāvīra kathaṃ gotto'si mārisa, \\
 +Ācārapaṭipatti te bāḷahaṃ kho mama ruccatī"
 +
 +3901. "Khattiyamhi <span pts_page #pts.340>[PTS page 340]</span> kule jāto abhiññā pāramiṃ gato, \\
 +Sabbāsavaparikkhiṇo natthidāni punabbhavo. "
 +
 +3902. "Yadi buddhosi sabbaññū pabhaṅkara tamonuda, \\
 +Namassissāmi taṃ deva dukkhassantakaro tuvaṃ"
 +
 +3903. Pattharitvā, jinacammaṃ nisīdana madāsahaṃ, \\
 +Nisīda nātha sabbaññu upaṭṭhissamahaṃ tuvaṃ. 
 +
 +3904. Nisīdi bhagavā tattha ajinamhi suvitthate, \\
 +Nimantayitvā sambuddhaṃ pabbataṃ agamāsahaṃ. 
 +
 +3905. Khāribhārañca pūretvā tindukaphalamāhariṃ, \\
 +Madhunā yojayitvāna phalaṃ buddhassa' dāsahaṃ. 
 +
 +3906. Mama nijjhāyamānassa paribhuñji tadā jino, \\
 +Tattha cittaṃ pasādesiṃ pekkhanto lokanāyakaṃ. 
 +
 +3907. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Mama'ssame nisīditvā imā gāthā abhāsatha: 
 +
 +3908. "Yo maṃ phalena tappesi pasanno sehi pāṇihi, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +3909. Pañcavīsatikkhattuṃ so devarajjaṃ karissati, \\
 +Sahassakkhattuṃ rājā ca cakkavattī bhavissati. 
 +
 +3910. Tassa saṅkappamaññāya pubbakammasamaṅgino, \\
 +Annaṃ pānañca vatthañca sayanañca anāmayo. 
 +
 +3911. Puññakammena saṃyuttā nibbattissanti tāvade, \\
 +Sadā pamudito cāyaṃ bhavissati anāmayo. 
 +
 +3912. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ, \\
 +Sabbattha sukhito hutvā manussattaṃ gamissati. 
 +
 +3913. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragu, \\
 +Sambuddhamupagantvāna arahā so bhavissati. "
 +
 +<span bjt_page #bjt.6>[BJT page 6]</span>  
 +
 +3914. Yato sarāmi attānaṃ yato pattosmi viññutaṃ, \\
 +Bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. 
 +
 +3915. Varadhammamanuppatto rāgadose samūhaniṃ, \\
 +Sabbāsavaparikkhiṇo natthidāni punabbhavo, 
 +
 +3916. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +3917. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +3918. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti. 
 +
 +Tissametteyyattherassa apadānaṃ paṭhama. 
 +
 +402. Puṇṇakattherāpadānaṃ
 +
 +3919. Pabbhārakūṭaṃ <span pts_page #pts.341>[PTS page 341]</span> nissāya sayambhu aparājito, \\
 +Ābādhiko garu buddho1 vasatī pabbatantare. 
 +
 +3920. Mama assamasāmantā panādo āsi tāvade, \\
 +Buddhe nibbāyamānambhi āloko upapajjatha. 2
 +
 +3921. Yāvatā vanasaṇḍasmiṃ acchakokataracchakā, \\
 +Vyagghā3 ca kesarī sabbe abhigajjiṃsu tāvade. 
 +
 +3922. Uppānaṃ tamahaṃ disvā pabbataṃ4 agamāsahaṃ, \\
 +Tattha'ddasāsiṃ sambuddhaṃ nibbutaṃ aparājitaṃ. 
 +
 +3923. Suphullaṃ sālarājaṃva sataraṃsiṃva uggataṃ, \\
 +Vītaccikaṃva aṅgāraṃ nibbutaṃ aparājitaṃ. 
 +
 +3924. Tiṇaṃ kaṭṭhañca pūretvā citakaṃ tattha'kāsahaṃ, \\
 +Citakaṃ sukataṃ katvā sarīraṃ jhāpayiṃ ahaṃ. 
 +
 +3925. Sarīraṃ jhāpayitvāna gandhatoyaṃ samokiriṃ, \\
 +Antalikkhe ṭhito yakkho nāmamaggahi tāvade. 
 +
 +3926. Yaṃ pūritaṃ5 tayā kiccaṃ sayambhussa mahesino, \\
 +Puṇṇako nāma nāmena sadā bhohi6 tuvaṃ mune. 7
 +
 +1. Ābādhiko ca so buddho, machasaṃ. \\
 +2. Ādi tāvade, syā udapajjatha, machasaṃ. \\
 +3. Vāḷā, machasaṃ. \\
 +4. Pabbhāraṃ, machasaṃ. \\
 +5. Taṃ puritaṃ, syā. \\
 +6. Yadā hosi, syā. \\
 +7. Muni, sīmu. 
 +
 +<span bjt_page #bjt.8>[BJT page 8]</span>  
 +
 +3927. Tamhā kāyā cavitvāna devalokaṃ agacchahaṃ, \\
 +Tattha dibbamayo gandho antalikkhe pavāyati1. 
 +
 +3928. Tatrāpi nāmadheyyaṃ me puṇṇako'ti ahū tadā, \\
 +Devabhūto manusso vā saṅkappaṃ pūrayāmahaṃ. 
 +
 +3929. Idaṃ pacchimakaṃ mayhaṃ carimo vattatī2 bhagavā, \\
 +Idhāpi puṇṇako nāma nāmadheyyaṃ pakāsati. 
 +
 +3930. Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ, \\
 +Sabbāsave pariññāya viharāmi anāsavo. \\
 +3931. Ekanavute ito kappe3 yaṃ kammamakariṃ tadā, \\
 +Sabbāsavā nābhijānāmi tanukiccassidaṃ phalaṃ. 
 +
 +3932. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Sabbāsavā parikkhiṇā viharāmi anāsavo. 
 +
 +3933. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +3934. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti. 
 +
 +Puṇṇakattherassa apadānaṃ dutiyaṃ. 
 +
 +403. Mettaguttherāpadānaṃ
 +
 +3935. Himavantassa <span pts_page #pts.342>[PTS page 342]</span> avidūre4 asoko nāma pabbato, \\
 +Tatthā'si assamo mayhaṃ vissakammena5 māpito. 
 +
 +3936. Sumedho nāma sambuddho aggo kāruṇiko muni, \\
 +Nivāsayitvā pubbanhe piṇḍāya maṃ upāgami. 
 +
 +3937. Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ, \\
 +Paggayha sugatappattaṃ6 sappitelena pūrayiṃ7. 
 +
 +3938. Datvānahaṃ buddhaseṭṭhe sumedhe lokanāyake, \\
 +Añjalimpaggahetvāna bhīyo8 hāsaṃ janesahaṃ. 
 +
 +3939. "Iminā sappidānena cetanāpaṇidhīhi ca, \\
 +Devabhūto manusso vā labhāmi vipulaṃ sukhaṃ. 
 +
 +3940. Vinipātaṃ vivajjetvā saṃsarāmi bhavābhave, \\
 +Tattha cittaṃ paṇidhitvā labhāmi acalaṃ padaṃ. "
 +
 +1. Antalikkhā pavassati, machasaṃ. \\
 +2. Vattate, machasaṃ. \\
 +3. Ekanavutito kappe, machasaṃ. \\
 +4. Himavattassāvidure, machasaṃ. \\
 +5. Visukammena, sīmu. \\
 +6. Sugataṃ pattaṃ, sīmu. Subhakaṃ, pattaṃ [PTS.] \\
 +7. Sappitelaṃ apūrayiṃ, machasaṃ. \\
 +8. Bhiyyo, machasaṃ. \\
 +<span bjt_page #bjt.10>[BJT page 10]</span>  
 +
 +3941. "Lābhā tuyhaṃ suladdhaṃ te yaṃ maṃ addakkhi brāhmaṇaṃ, 1\\
 +Mama dassanamāgamma arahā tvaṃ bhavissasi. 
 +
 +3942. Vissattho hohi mā bhiyi adhigantvā mahāyasaṃ, \\
 +Mamaṃ hi sappiṃ datvāna parimokkhasi jātiyā
 +
 +3943. Iminā sappidānena cetanāpaṇidhīhi ca, \\
 +Devabhūto manusso vā labhase vipulaṃ sukhaṃ. 
 +
 +3944. Iminā sappidānena mettacittavatāya ca, \\
 +Aṭṭhārase kappasate devaloke ramissasi
 +
 +3945. Aṭṭhatiṃsatikkhattuñca devarājā bhavissasi, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. 
 +
 +3946. Ekapaññāsakkhattuñca cakkavatti bhavissasi, \\
 +Cāturanto vijitāvī jambusaṇḍassa2 issaro. 
 +
 +3947. Mahāsamuddova'kkhobho duddharo paṭhavi yathā, \\
 +Evameva ca te bhogā appameyyā bhavissare. "
 +
 +3948. Saṭṭhikoṭi bhiraññassa cajitvā3 pabbajiṃ ahaṃ, \\
 +Kiṃ kusalaṃ gavesanto bāvariṃ upasaṅkamiṃ. 
 +
 +3949. Tattha <span pts_page #pts.343>[PTS page 343]</span> mante adhīyāmi chaḷaṅgaṃ nāma lakkhaṇaṃ, \\
 +Tamandhakāraṃ vidhamaṃ uppajjitvaṃ mahāmuni. 
 +
 +3950. Tava dassanakāmohaṃ āgatomhi mahāmuni, \\
 +Tava dhammaṃ suṇitvāna patto'mhi acalaṃ padaṃ. 
 +
 +3951. Tiṃsakappasahassamhi sappiṃ buddhassa'dāsahaṃ, \\
 +Etthantare nābhijāne sappi viññāpitaṃ mayā4, 
 +
 +3952. Mama saṅkappamaññāya uppajjati yadicchakaṃ, \\
 +Cittamaññāya nibbattaṃ sabbe santappayāmahaṃ. 
 +
 +3953. Aho buddho aho dhammo5 aho no satthusampadā, \\
 +Thokaṃ hi sappiṃ datvāna appameyyaṃ labhāmahaṃ. 
 +
 +3954. Mahāsamudde udakaṃ yāvatā nerupassato, \\
 +Mama sappiṃ upādāya kalabhāgaṃ na phassati6. 
 +
 +1. Brāhmaṇa, machasaṃ. \\
 +2. Jambumaṇḍassa, machasaṃ. \\
 +3. Catvā, na, sīmu datvāna, syā\\
 +4. Sappiṃ viññāpitaṃ mayā, machasaṃ. \\
 +5. Aho buddhā aho dhammā, machasaṃ. \\
 +6. Na hessati, machasaṃ. Hissati, syā. 
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>  
 +
 +3955. Yāmatā cakkavāḷassa kariyantassa1 rāsito, \\
 +Mama nibbattavatvatthānaṃ okāso so na sammati. 
 +
 +3956. Pabbatarājā himavā pavaropi siluccayo, \\
 +Mamānulittagandhassa upanidhiṃ2 na hessati. 
 +
 +3957. Vatthaṃ gandhañca sappiñca aññañca diṭṭhadhammikaṃ, \\
 +Asaṅkhatañca nibbānaṃ sappidānassidaṃ phalaṃ. 
 +
 +3958. Satipaṭṭhānasayano samādhijhānagotaro, \\
 +Bojjhaṅgabhojano ajja3 sappidānassidaṃ phalaṃ. 
 +
 +3959. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Sabbāsavā parikkhiṇā viharāmi anāsavo. 
 +
 +3960. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +3961. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ ādhismā mettagutthero imā gāthāyo abhāsitthāti. 
 +
 +Mettaguttherassa apadānaṃ katiyaṃ. 
 +
 +404. Dhotakattherāpadānaṃ
 +
 +3962. Gaṅgā bhāgirathi nāma himavantā pabhāvitā, \\
 +Haṃsavatiyā dvārena anusandati tāvade. 
 +
 +3963. Sobhito nāma ārāmo gaṅgākūle sumāpito, \\
 +Tattha padumuttaro buddho vasate lokanāyako. 
 +
 +3964. Tidasehi <span pts_page #pts.344>[PTS page 344]</span> yathā indo manujehi purakkhato, \\
 +Nisīdi tattha bhagavā asambhito'va kesarī. 
 +
 +3965. Nagare haṃsavatiyā vasāmi4 brāhmaṇo ahaṃ, \\
 +Chaḷaṅgo nāma nāmena evannāmo mahāmuni. 
 +
 +3966. Aṭṭhārasasissasatā parivārenti maṃ tadā, \\
 +Tehi sissehi samito gaṅgātīrā upāgamiṃ. 
 +
 +3967. Tatthaddasāsiṃ samaṇe nikkuhe dhotapāpake, \\
 +Bhāgīrathiṃ tarante'haṃ5 evaṃ cittesi tāvade. 
 +
 +1. Kārayantassa, syā. Kayirantassa, [PTS.] \\
 +2. Upanidhaṃ, simu. \\
 +3. Bojjhaṅgajanano, syā. \\
 +4. Ahosiṃ, syā. \\
 +5. Tarantohaṃ, syā. 
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>  
 +
 +3968. "Sāyaṃ pātaṃ tarantā'me buddhaputtā mahāyasā, \\
 +Vihesayanti attānaṃ tesaṃ attā vihaññati. 
 +
 +3969. Sadevakassa lokassa buddho aggo pavuccati. \\
 +Natthi me dakkhiṇe kāraṃ gatimaggavisodhanaṃ. 
 +
 +3970. Yannūna buddhaseṭṭhassa setuṃ gaṅgāya kāraye, \\
 +Kārāpetvā imaṃ kammaṃ santarāmi imaṃ bhavaṃ. "
 +
 +3971. Satasahassaṃ datvāna setuṃ kārāpayiṃ ahaṃ, \\
 +Saddahanto "kataṃ kārāṃ vipulaṃ me bhavissati. "
 +
 +3972. Kārāpetvāna taṃ setuṃ upesiṃ lokanāyakaṃ, \\
 +Sirasi añjaliṃ katvā idaṃ vacanamabraviṃ. 
 +
 +3973. "Satasahassassa vayaṃ katvā1 kārāpito mayā, \\
 +Tavatthāya mahāsetu paṭigaṇha mahāmuni. "
 +
 +3974. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: 
 +
 +3975. "Yo me setuṃ akāresi pasanno sehi pāṇihi, tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +3976. Darito pabbatāto2vā rukkhāto3 patitopa'yaṃ, \\
 +Cutopi lacchati ṭhānaṃ setudānassidaṃ phalaṃ. 
 +
 +3978. Nāssa corā pasahanti nātimaññanti khattiyā, \\
 +Sabbe tarissanāmitte setudānassidaṃ phalaṃ. 
 +
 +3979. Abbhokāsagataṃ <span pts_page #pts.345>[PTS page 345]</span> santaṃ kaṭhinātapatāpitaṃ, \\
 +Puññakammena saṃyuttaṃ na bhavissanti cedanā. 
 +
 +3980. Devaloke manusse vā hatthiyānaṃ sunimmitaṃ, \\
 +Tassasa saṅkappamaññāya nibbattissati tāvade. 
 +
 +3981. Sahassassā vātajavā sindhavā sīghavāhanā, \\
 +Sāyaṃ pātaṃ upessanti setudānassidaṃ phalaṃ. \\
 +3982. Āgantvāna manussattaṃ sukhito'yaṃ bhavissati, \\
 +Ihāpi4 manujasseva hatthiyānaṃ bhavissati. 
 +
 +1. Datvā, machasaṃ, \\
 +2. Pabbatato, machasaṃ. \\
 +3. Rukkhato, machasaṃ. \\
 +4. Vehāsaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>  
 +
 +3983. Kappasatasahassamhi okkākakulasambhavo, \\
 +Gotamo nāma nāmena1 satthā loke bhavissati. 
 +
 +3984. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sabbāsave pariññāya nibbāyissata'nāsavo. "
 +
 +3985. Aho me sukataṃ kammaṃ jalajuttamanāmake, \\
 +Tattha kāraṃ karitvāna patto'haṃ āsavakkhayaṃ. 
 +
 +3986. Padhānapahitattomhi upasanto nirūpadhi, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +3987. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +3989. Paṭisambhidā catasso vimokkhapi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti. 
 +
 +Dhotakattherassa apadānaṃ catutthaṃ. 
 +
 +405. Upasivattherāpadānaṃ
 +
 +3990. Himavantassa avidūre anomo nāma pabbato, \\
 +Assamo sukato mayhaṃ paṇṇasālā sumāpitā. 
 +
 +3991. Nadī ca sandatī tattha supatthitthā manoramā, \\
 +Anupatitthe jāyantī padumuppalakā bahu. 
 +
 +3992. Pāṭhinā pāvusā macchā valajā muñjarohitā, \\
 +Macchakacchapasañchannā nadikā sandate sadā. 
 +
 +3993. Nimirā pupphinā tattha asokā khuddamālakā, \\
 +. Punnāgā giripunnāgā sampavanti mamassamaṃ. 
 +
 +1. Gottena, machasaṃ. 
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>  
 +
 +3994. Kūṭajā <span pts_page #pts.346>[PTS page 346]</span> pupphinā tattha tiṇasūlavanāni ca, \\
 +Sālā ca salalā tattha campakā pupphitā bahū. 
 +
 +3995. Ajjunā atimuttā ca mahānāmā ca pupphitā, \\
 +Asanā madhugandhī ca pupphitā te mamassame. 
 +
 +3996. Uddālakā pāṭalikā yūthikā ca piyaṅgukā, \\
 +Bimbijālakasañchannā samantā aḍḍhayojanaṃ. 
 +
 +3997. Mātaṅgavā1 sattaliyo pāṭalī sinduvārakā, \\
 +Aṅkolakā bahū tattha tālakūṭā ca2 pupphitā. 
 +
 +3998. Seleyyakā bahū tattha pupphitā mama assame, \\
 +Etesu pupphamānesu3 sobhanti pādapā bahu, \\
 +Samantā tena gandhena vāyate mama assamo. 
 +
 +3999. Harītakā āmalakā ambā jambu vihīṭakā, 4\\
 +Kolā bhallātakā billā phārusakaphalāni ca. 
 +
 +4000. Tindukā ca piyālā ca madhukā kāsumāriyo, 5\\
 +Labujā panasā tattha kadalī badarīphalā. 6
 +
 +4001. Ambāṭakā bahu tattha vallikāraphalāni ca, \\
 +Bījapūrasapāriyo7 phalitā mama assame. 
 +
 +4002. Āḷakā isimuggā ca tato modaphalā bahū, \\
 +Avaṭā pakkabharitā pilakakhudumbarāni ca. 
 +
 +4003. Pipphalī maricā tattha nigrodhā ca kapitthanā, \\
 +Udumbarakā babhavo kaṇḍapakkā ca pāriyo. 8
 +
 +4004. Ete vaññe ca babhavo phalitā assame mama, \\
 +Puppharukkhāpi babhavo pupphitā mama assame. 
 +
 +4005. Āluvā ca kaḷambā ca bilāli takkalāni ca, \\
 +Ālakā tālakā ceva vijjanti assame mama. 
 +
 +4006. Assamassā'vīdure me mahājātassaro ahu, \\
 +Acchodako sītajalo putatittho manoramo. 
 +
 +4007. Padumuppalā bahū tattha puṇḍarīkasamāyutā, \\
 +Mandālakehi <span pts_page #pts.347>[PTS page 347]</span> sañchannā nānāgandhasameritā. 
 +
 +1. Mātaggarā, machasaṃ. Mātakarā, syā. Mātaṅgā vā, [PTS.] \\
 +2. Tālakuṭṭhī ca, machasaṃ. \\
 +3. Pupphajātesu, machasaṃ. \\
 +4. Ambajambuvihītakā, machasaṃ. \\
 +5. Kāsumārayo, machasaṃ. \\
 +6. Candarīphalā, syā. [PTS.] \\
 +7. Cirasaṃrasapākā ca, syā. \\
 +8. Kaṇḍupaṇṇā ca bhariyo, machasaṃ. 
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>  
 +
 +4008. Gabbhaṃ gaṇyahanti padumā aññe pupphanti kesarī, \\
 +Opupphapattā tiṭṭhanti padumakaṇṇikā1 bahu. 
 +
 +4009. Madhu bhisambhā savati khīraṃ sappī mulāḷihi, \\
 +Samantā tena gandhena nānā gandhasameritā. 
 +
 +4010. Kumudā ambagandhī ca nayitā dissare bahū, \\
 +Jātassarassānukūlaṃ ketakā pupphitā bahū. 
 +
 +4011. Suphullā bandhujīvā ca setacārī sugandhikā, \\
 +Kumbhilā suṃsumārā ca gahakā tattha jāyare. 
 +
 +4012. Uggāhakā ajagarā tattha jātassare bahu, \\
 +Pāṭhinā pāvusā macchā valajā2 muñjarohitā. 
 +
 +4013. Macchakacchapa sañchannā atho sampaṭakehi ca, \\
 +Pārevatā ravihaṃsā kukutthā3 ca nadīcarā. 
 +
 +4014. Dindibhā cakkavākā ca campakā jivajīvakā, \\
 +Kalandakā ukkusā ca senakā uddharā bahu. 
 +
 +4015. Koṭṭhakā sukapotā ca kulīrā4 camarā bahū, \\
 +Kāreṇiyo5 ca tilakā upajīvanti taṃ saraṃ. 
 +
 +4016. Sīhā vyagghā ca dīpī ca acchakokataracchakā, \\
 +Vānarā kinnarā ceva dissanti mama assame. 
 +
 +4017. Tāni gandhāṇi ghāyanto bhakkhayanto phalānahaṃ, \\
 +Gandhodakaṃ pinto ca vasāmi mama assame. 
 +
 +4018. Eṇimigā varāhā ca pasadā khuddarūpakā, \\
 +Aggikā jotikā ceva vasanti mama assame. 
 +
 +4019. Haṃsā koñcā mayūrā ca sāḷikā pi ca kokilā, \\
 +Mañjarikā bahū tattha kosikā poṭṭhasīsakā. 
 +
 +4020. Pisāvā dānavā ceva kumbhaṇḍā rakkhayā bahū, \\
 +Garuḷā pannagā ceva vasanti mama assame. 
 +
 +1. Padumākaṇṇikā, machasaṃ. 2. Balajā, machasaṃ. \\
 +3. Kukkutthā syā. \\
 +4. Tuliyā, machasaṃ. \\
 +5. Kāseniyā, syā. 
 +
 +Piṭuva: 22
 +
 +4021. Mahānubhāvā isayo santavittā samāhitā, kamaṇḍaludharā <span pts_page #pts.348>[PTS page 348]</span> sabbe ajinuttaravāsanā, \\
 +Te jaṭābhārabharitā1 vasanti mama assame. 
 +
 +4022. Yugamattañca pekkhantā nipakā santavuttino, \\
 +Lābhālābhena santuṭṭhā vasanti mama assame. 
 +
 +4023. Vākacīraṃ dhunantā te phoṭentā'jinacammakaṃ, \\
 +Sabalehi upatthaddhā gacchanti ambare sadā. 2
 +
 +4024. Na te dakaṃ āharanti kaṭṭhaṃ vā aggidārukaṃ, \\
 +Sayañca upasampannā pāṭihīrassidaṃ phalaṃ. 
 +
 +4025. Lohadoṇiṃ gahetvāna vanamajjhe vasanti te, \\
 +Kuñjarāva mahānāgā asambhītāva kesarī. 
 +
 +4026. Aññe gacchanti goyānaṃ aññe pubbavīdehakaṃ, 3\\
 +Aññe ca uttarakuruṃ sakaṃ balamavassitā, 4\\
 +Tato piṇḍaṃ āharitvā paribhuñjanti ekato. 
 +
 +4027. Sabbesaṃ pakkamantānaṃ uggatejāna tādinaṃ, \\
 +Ajinavammasaddena vanaṃ saddāyate tadā. 
 +
 +4028. Edisā te mahāvīra sissā uggatapā mama, \\
 +Parivuto ahaṃ tehi vasāmi mama assame. 
 +
 +4029. Tositā sakakammena vanītāpi samāgatā, \\
 +Ārādhayiṃsu maṃ ete sakakammābhilāsino, \\
 +Sīlavanto ca nipakā appamaññāsu kovidā. 
 +
 +4030. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Samayaṃ saṃviditvāna upagacchi vināyako. 
 +
 +4031. Upagantvāna sambuddho ātāpī nipako muni, \\
 +Pattaṃ paggayha sambuddho bhikkhāya mamupāgami. 
 +
 +4032. Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ, \\
 +Tiṇasantharaṃ paññapetvā5 sālapupphehi okiriṃ. 
 +
 +4033. Nisīdetvāna6 sambuddhaṃ haṭṭho saṃviggamānaso, \\
 +Khippaṃ pabbatamāruyha agaruṃ aggahiṃ ahaṃ. 
 +
 +1. Jaṭābhārabharitāva, machasaṃ jaṭābhārabharitā ca, syā. \\
 +2. Tadā, machasaṃ. \\
 +3. Pubbavidehakaṃ, syā [PTS.] \\
 +4. Pabamapassitā, syā. [PTS.] \\
 +5. Paññāpetvā, machasaṃ. \\
 +6. Nisādetvāna, machasaṃ nisīditvāna, syā. 
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>  
 +
 +4034. Kumbhamattaṃ gahetvāna panasaṃ devagandhikaṃ, \\
 +Khandhe āropayitvāna upagacchiṃ vināyakaṃ. 
 +
 +4035. Phalaṃ <span pts_page #pts.349>[PTS page 349]</span> buddhassa datvāna agaruṃ anulimpahaṃ, \\
 +Pasannacitto sumano buddhaseṭṭhaṃ avandahaṃ. 1 \\
 +4036. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Isimajjhe nisīditvā imā gāthā abhāsatha. 
 +
 +4037. "Yo me phalañca agaruṃ āsanañca adāsi me, \\
 +Tamahaṃ cittayissāmi suṇātha mama bhāsato. 
 +
 +4038. Gāme vā yadi vā'raññe pabbhāresu guhāsu vā, \\
 +Imassa cittamaññāya nibbattissati bhojanaṃ. 
 +
 +4039. Devaloke manusse vā upapanno ayaṃ naro, \\
 +Bhojanehi ca vatthehi parisaṃ tappayissati. 
 +
 +4040. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ, \\
 +Akkhobhabhogo hutvāna saṃsarissata'yaṃ naro. 
 +
 +4041. Tiṃsa kappasahassāni devaloke ramissati, \\
 +Sahassakkhattuṃ rājā ca saṃsarissata'yaṃ taro. 
 +
 +4041. Tiṃsa kappasahassāni devaloke ramissati, \\
 +Sahassakkhattuṃ rājā ca cakkavatti bhavissati. 
 +
 +4042. Ekasattatikkhattuñca devarajjaṃ karissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +4043. Kappasatasahassambhi okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +4044. Tassa dhammesu dāyādo oraso dhammanimmito, 2\\
 +Sabbāsave pariññāya viharissata'nāsavo. "
 +
 +4045. Suladdhalābho laddho me yo'haṃ addakkhiṃ nāyakaṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4046. Gāme vā yadi vā'raññe pabbhāresu guhāsu vā, \\
 +Mama saṅkappamaññāya bhojanaṃ hoti me sadā. 
 +
 +4047. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4048. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4049. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷahiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā upasīvo thero imā gāthāyo abhāsitthāti. 
 +
 +Upasīvattherassa apadānaṃ pañcamaṃ. 
 +
 +1. Avandihaṃ, machasaṃ. \\
 +2. Upasīvo nāma nāmena hessati satthusāvako, syā. 
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>  
 +
 +406. Nandakattherāpadānaṃ
 +
 +4050. Migaluddo <span pts_page #pts.350>[PTS page 350]</span> pure āsiṃ araññe kānate ahaṃ, \\
 +Pasadaṃ migamesanto sayambhuṃ addasaṃ jinaṃ. 1 4051. Anuruddho nāma sambuddho sayambhū aparājito, \\
 +Vivekakāmo so dhīro vanamajjhogahī tadā. 
 +
 +4052. Catudaṇḍe gahetvāna catuṭṭhāne ṭhapesahaṃ, \\
 +Maṇḍapaṃ sukataṃ katvā padamapupphehi chādayiṃ. 
 +
 +4053. Maṇḍapaṃ chādayitvāna sayambhuṃ abhivādayiṃ, \\
 +Dhanuṃ tattheva nikkhippa pabbajiṃ anagāriyaṃ. 
 +
 +4054. Pabbajitassa aciraṃ2 vyādhi me upapajjatha, \\
 +Pubbakammaṃ saritvāna tattha kālakato ahaṃ. 
 +
 +4055. Pubbakammena saṃyutto tusitaṃ agamāsahaṃ, \\
 +Tattha soṇṇamayaṃ vyamhaṃ nibbattati yadicchakaṃ. 
 +
 +4056. Sahassayuttahavāhiṃ dibbayānamadhiṭṭhito, \\
 +Āruhitvāna taṃ yānaṃ gacchāmahaṃ yadicchakaṃ. 
 +
 +4057. Tato me nīyamānassa devabhūtassa me sato, \\
 +Samantā yojanasataṃ maṇḍapo me dharīyati. 
 +
 +4058. Sayane'haṃ tuvaṭṭāmi accantaṃ3 pupphasanthate, \\
 +Antaḷikkhā ca padumā vassanti4 niccakālikaṃ. 
 +
 +4059. Marīvike phandamāne tappamāne ca ātape, \\
 +Na maṃ tāpeti ātāpo maṇḍassa idaṃ phalaṃ. 
 +
 +4060. Duggatiṃ samatikkanto apāyā pihitā mama, \\
 +Maṇḍape rukkhamūle vā santāpo me na vijjati. 
 +
 +4061. Mahīsaññaṃ adhiṭṭhāya loṇatoyaṃ tarāmahaṃ, \\
 +Tassa me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +4062. Apathampi5 pathaṃ katvā gacchāmi anilañjase, \\
 +Aho me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +4063. Pubbenivāsaṃ <span pts_page #pts.351>[PTS page 351]</span> jānāmi dibbacakkhu visodhitaṃ, \\
 +Āsavā me parikkhiṇā buddhapūjāyidaṃ phalaṃ. 
 +
 +4064. Jahitā purimā jāni buddhassa oraso ahaṃ, \\
 +Dāyādo'mhi ca saddhamme buddhapūjāyidaṃ phalaṃ. 
 +
 +1. Ahaṃ, machasaṃ. \\
 +2. Na ciraṃ pabbajitassa, machasaṃ. \\
 +3. Acchante, machasaṃ. \\
 +4. Vassante, machasaṃ. \\
 +5. Abbhamhi, syā. 
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  
 +
 +4065. Ārādhito'mhi sugataṃ gotamaṃ sakyapuṅgavaṃ, \\
 +Dhammaddhajo dhammadāyādo buddhapūjāyidaṃ phalaṃ. 
 +
 +4066. Upaṭṭhitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ, \\
 +Pāraṅgamaniyaṃ maggaṃ apucchiṃ lokanāyakaṃ. 
 +
 +4067. Ajjhiṭṭho kathayī buddho gambhīraṃ nipuṇaṃ padaṃ, \\
 +Tassāhaṃ dhammaṃ sutvāna pattomhi āsavakkhayaṃ. 
 +
 +4068. Aho me sukataṃ kammaṃ parimuttomhi jātiyā, \\
 +Sabbāsavaparikkhiṇo natthidāni punabbhavo. 
 +
 +4069. Kilesā jhāpitā mayhaṃ sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4070. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4071. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti. 
 +
 +Nandakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +407. Hemakattherāpadānaṃ
 +
 +4072. Pabbhārakūṭaṃ nissāya anomo nāma tāpayo, \\
 +Assamaṃ sukataṃ katvā paṇṇasāle vasī tadā. 
 +
 +4073. Siddhaṃ tassa tapokammaṃ siddhipatto sake bale, \\
 +Sakasāmaññavikkanto ātāpī nipako muni. 
 +
 +4074. Visārado sasamaye paravāde ca kovido, \\
 +Paṭṭho bhūmantalikkhambhi uppātambhi ca kovido. 
 +
 +4075. Vītasoko nirārambho appāhāro alolupo, \\
 +Lābhālābhena santuṭṭho jhāyī jhānarato muni. 
 +
 +4076. Piyadassī nāma sambuddho aggo kāriṇiko muni, \\
 +Satte tāretukāmo so karuṇāya pharī tadā. 
 +
 +4077. Bodhaneyyaṃ <span pts_page #pts.352>[PTS page 352]</span> janaṃ disvā piyadassī mahāmuni, \\
 +Cakkavāḷasahassampi gantvā ovadate muni. 
 +
 +4078. Mamuddharitukāmo so mamassamamupāgami, \\
 +Na diṭṭho me jino pubbe na suto pi ca kassa ci. 
 +
 +<span bjt_page #bjt.30>[BJT page 30]</span>  
 +
 +4079. Uppātā supinā mayhaṃ lakkhaṇā suppakāsitā, \\
 +Paṭṭho bhūmantalikkhambhi nakkhattapadakovido. 
 +
 +4080. So'haṃ buddhassa sutvāna tattha cittaṃ pasādayiṃ, \\
 +Bhuñjanto1 vā nisinno vā sarāmi niccakālikaṃ. 
 +
 +4081. Mayi evaṃ sarantambhi bhagavāpi anussari, \\
 +Buddhaṃ anussarantassa pīti me hoti tāvade. 
 +
 +4082. Kālañca punarāgamma upesi maṃ mahāmuni, \\
 +Sampattepi na jānāmi ayaṃ buddho mahāmuni. 
 +
 +4083. Anukampako kāruṇiko piyadassī mahāmuni, \\
 +Sañjānāpesi attānaṃ ahaṃ buddho sadevake. 
 +
 +4084. Sañjānitvāna sambuddhaṃ piyadassiṃ mahāmuniṃ\\
 +Sakaṃ cittaṃ pasādetvaṃ idaṃ pacanamabraviṃ: 
 +
 +4085. "Aññe2 pīṭhe ca pallaṅke āsandīsu nisīdare, \\
 +Tuvampi sabbadassāvī nisīdi ratanāsane"
 +
 +4086. Sabbaratanamayaṃ pīṭhaṃ nimminitvāna tāvade, \\
 +Piyadassissa munino adāsiṃ iddhinimmitaṃ. 
 +
 +4087. Ratane ca nisinnassa pīṭhake iddhinimmite, \\
 +Kumbhamattaṃ jambuphalaṃ adāsiṃ tāvade ahaṃ. 
 +
 +4088. Mama hāsaṃ janetvāna paribhuñji mahāmuni, \\
 +Tadā cittaṃ pasādetvā satthārambhivādayiṃ. 
 +
 +4089. Piyadassī tu bhagavā lokajeṭṭho narāsabho, \\
 +Ratanāsanamāsīno imā gāthā abhāsatha: 
 +
 +4090. "Yo me ratanamayaṃ pīṭhaṃ amataṃ ca phalaṃ adā, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +4091. Sattasattati kappāni devaloke ramissati, \\
 +Pañcasattatikkhattuñca cakkavattī bhavissati. 
 +
 +4092. Dvattiṃsakkhattuṃ devindo devarajjaṃ karissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +4093. Soṇṇamayaṃ <span pts_page #pts.353>[PTS page 353]</span> rūpimayaṃ pallaṅkaṃ sukataṃ bahuṃ, \\
 +Lohitaṅkamayaṃ3 ceva lacchati ratanāmayaṃ. 
 +
 +1. Tiṭṭhanto, machasaṃ. \\
 +2. Sabbe, syā. \\
 +3. Lohitaṅgamayaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.32>[BJT page 32]</span>  
 +
 +4094. Caṅkamantampi manujaṃ puññakammasamaṅginaṃ, \\
 +Pallaṅkāni anekāni parivārissare tadā. 
 +
 +4095. Kūṭāgārā ca pāsādā sayanañca mahārahaṃ, \\
 +Imassa cittamaññāya nibbattissanti tāvade. 
 +
 +4096. Saṭṭhināgasahassāni sabbālaṅkārabhusitā, \\
 +Suvaṇṇakacchā mātaṅgā homakappanavāsasā1. 
 +
 +4097. Ārūḷhā gāmaṇiyehi tomaraṅkusapāṇihi2, \\
 +Imaṃ paricarissanti ratanapīṭhassi'daṃ phalaṃ3. 
 +
 +4098. Saṭṭhiassasahassāni sabbālaṅkārabhusitā, \\
 +Ājānīyāva jātiyā sindhavā sighavāhino. 
 +
 +4099. Ārūḷhā gāmaṇiyehi illiyāvāpadhārihi4, \\
 +Imaṃ paricarissanti ratanapīṭhassi'daṃ phalaṃ3. 
 +
 +4100. Saṭṭhirathasahassāni sabbālaṅkārabhūsitā, \\
 +Dīpā athopi veyyagghā sannaddhā ussitaddhajā. 
 +
 +4101. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Parivāressanti' maṃ niccaṃ ratanapīṭhassidaṃ phalaṃ. 
 +
 +4102. Saṭṭhidhenusahassāni dohaññā puṅgavūsabhe, \\
 +Vacchake janayissanti ratanapīṭhassi'daṃ phalaṃ. 
 +
 +4103. Soḷasitthisahassāni dohaññā puṅgavūsabhe, \\
 +Vacchake janayissanti ratanapīṭhassi'daṃ phalaṃ. 
 +
 +4104. Aḷārapamhā hasulā susaññā tanumajjhimā, \\
 +Parivāressanti maṃ niccaṃ ratanapīṭhassidaṃ phalaṃ. 
 +
 +4105. Aṭṭhārase kappasate gotamo nāma cakkhumā, \\
 +Namandhakāraṃ vidhametvā5 buddho loke bhavissati. 
 +
 +4106. Tassa dassanamāgamma pabbajissatakiñcano6, \\
 +Tosayitvāna satthāraṃ sāsane'śiramissati. 
 +
 +4107. Tassa <span pts_page #pts.354>[PTS page 354]</span> dhammaṃ suṇitvāna nilese ghātayissati, \\
 +Sabbāsave pariññāya nibbāyissatanāsavo. 
 +
 +4108. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ, \\
 +Uttamatthaṃ patthayanto sāsane viharāmahaṃ. 
 +
 +4109. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo, \\
 +Sabbāsavaparikkhiṇo natthi dāni punabbhavo. 
 +
 +1. Hemakappanivāsanā, sīmu. Syā\\
 +2. Illiyācāpadhārīhi, machasaṃ\\
 +3. Ratanapiṭhassidaṃ, machasaṃ. \\
 +4. Cāpahatthehi cammibhi, sīmu. \\
 +5. Vidhamitvā, machasaṃ. \\
 +6. Pabbajissati' kiñcano, machasaṃ. 
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>  
 +
 +4110. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4111. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4112. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti. 
 +
 +Hemakattherassa apadānaṃ sattamaṃ. 
 +
 +Sattaraghamaṃ bhāṇavāraṃ. 
 +
 +408. Todeyyattherāpadānaṃ
 +
 +4113. Rājāsi vijayo1 nāma ketumatipuruttame, \\
 +Sūro vikkamasampanno puramajjhāvasī tadā. 
 +
 +4114. Tassa rañño pamattassa aṭaviyo samuṭṭhahuṃ, \\
 +Otārā2 tuṇḍikā ceva raṭṭhaṃ viddhaṃsayuṃ tadā. 
 +
 +4115. Paccante kupite khippaṃ sannipātesa'rindamo, \\
 +Bhaṭe ceva balatthe ca ariṃ niggāhayī tadā. 
 +
 +4116. Hatthārohā aṇikaṭṭhā sūrā ca cammayodhino, \\
 +Dhanuggahā ca uggā ca sabbe sannipatuṃ tadā
 +
 +4117. Āḷārikā kappakā ca nahāpakā3 mālakārakā, \\
 +Sūrā vijitayaṅgāmā sabbe sannipatuṃ tadā. 
 +
 +4118. Khaggahatthā ca purisā vāpahatthā ca cammino, \\
 +Luddā vijitasaṅgāmā sabbe sannipatuṃ tadā. 
 +
 +4119. Tidhā pabhinnā mātaṅgā kuñjarā saṭṭhihāyanā, \\
 +Suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā. 
 +
 +4120. Khamā sītassa uṇhassa ukkāraharaṇassa4 ca, \\
 +Yodhājīvā katakammā sabbe sannipatuṃ tadā. 
 +
 +1. Rājā ajitañjayo, machasaṃ. Rājā vijitajayo, syā\\
 +2. Uttarā, syā ocarā, [PTS.] \\
 +3. Nahāpakā, machasaṃ. \\
 +4. Ukkāruharaṇassa, sīmu, machasaṃ. 
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>  
 +
 +4121. Saṃkhasaddaṃ <span pts_page #pts.355>[PTS page 355]</span> bherisaddaṃ atho uddhama1saddakaṃ, \\
 +Etehi te hāsayanto sabbe sannipatuṃ tadā. 
 +
 +4122. Tisulakontamantehi kavacehi2 tomarehi3 ca, \\
 +Koṭṭayantā4 nipātentā sabbe sannipatuṃ tadā. 
 +
 +4123. Kimevāta'nisāmetvā5 sa rājā ajitaṃ jino, 6\\
 +Saṭṭhipāṇasahassāni sule uttāsayī tadā. 
 +
 +4124. Saddaṃ mānusakā'kaṃsu aho rājā adhammiko, \\
 +Niraye paccamānassa kadā anto bhavissati. 
 +
 +4125. Sayane'haṃ tuvaṭṭento sayāmi niraye tadā, \\
 +Na supāmi divārattiṃ sūlena tajjayanti maṃ. 
 +
 +4126. Kiṃ pamādena rajjena vāhanena balena ca, \\
 +Na te pahonti dhāretuṃ tāsayanti7 mamaṃ sadā. 
 +
 +4127. Kiṃ me puttehi dārehi rajjena sakalena ca, \\
 +Yannūnā pabbajeyyāhaṃ gatimaggaṃ visodhaye. 
 +
 +4128. Saṭṭhināgasahassāni sabbālaṅkārabhūsite, \\
 +Suvaṇṇagacche mātaṅge hemakappanavāsase8. 
 +
 +4129. Āruḷhe gāmaṇiyehi tomaraṅkusapāṇihi, \\
 +Saṅgāmāvacare dhāne9 anapekkho vibhāya'haṃ, \\
 +Sakakammena santatto nikkhamiṃ anagāriyaṃ. 
 +
 +4130. Saṭṭhiassasahassāni sabbālaṅkārabhusite, \\
 +Ājānīye ca jātiyā nindhave sīghavāhane. 
 +
 +4131. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, \\
 +Pahāyitvāna 10 te sabbe nikkhamiṃ anagāriyaṃ. 
 +
 +4132. Saṭṭhirathasahassāni sabbālaṅkārabhūsite, \\
 +Dīpe athopi veyyagghe sannaddhe ussitaddhaje, \\
 +Te sabbe parihāretvā11 pabbajiṃ anagāriyaṃ. 
 +
 +4133. Saṭṭhidhenusahassāni <span pts_page #pts.356>[PTS page 356]</span> sabbā kaṃsupadhāraṇā, \\
 +Tāyopi12 chaḍḍayitvāna pabbajiṃ anagāriyaṃ, 
 +
 +1. Utuja, machasaṃ uddhaṭa, syā uddhava, sīmu. \\
 +2. Tisūlakontimattehi, machasaṃ. \\
 +3. Kaccatomarehi ca, machasaṃ. \\
 +4. Koṭṭettānaṃ, sīmu. \\
 +5. Kavacānivāsetvā, syā\\
 +6. Ajitañjino, syā. Ajitañjayo, machasaṃ. \\
 +7. Tāpayanti, machasaṃ\\
 +8. Hemakappanivāsate, machasaṃ. \\
 +9. Ṭhāne, machasaṃ\\
 +10. Pahāretvāna, machasaṃ. \\
 +11. Parivajjetvā, syā\\
 +12. Pāpiyo, syā. 
 +
 +<span bjt_page #bjt.38>[BJT page 38]</span>  
 +
 +4134. Saṭṭhiitthisahassāni sabbālaṅkārabhusitā, \\
 +Vicittavatthābharaṇā āmuttamaṇikuṇḍalā. 
 +
 +4135. Aḷārapamhā hasulā susaññā tanumajjhimā, \\
 +Tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ. 
 +
 +4136. Saṭṭhigāmasahassāni paripuṇṇāni sabbaso, \\
 +Chaḍḍayitvāna taṃ rajjaṃ pabbajiṃ anagāriyaṃ. 
 +
 +4137. Nagarā nikkhamitvāna himavantamupāgamiṃ, \\
 +Bhāgirathinadītīre assamaṃ māpayiṃ ahaṃ. 
 +
 +4138. Paṇṇasālaṃ karitvāna aggyagāraṃ akāsahaṃ, \\
 +Āraddhaviriyo pahitatto vasāmi assame ahaṃ. 
 +
 +4139. Maṇḍape rukkhamūle vā suññāgāre ca jhāyato, \\
 +Na tu vijjati tāso me na passe bhayabheravaṃ. 
 +
 +4140. Sumedho nāma sumbuddho aggo kāruṇiko muni, \\
 +Ñāṇālokena jotanto loke uppajji tāvade. 
 +
 +4141. Mama assamasāmantā yakkho āsi mahiddhiko, \\
 +Buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā. 
 +
 +4142. "Buddho loke samuppanno sumedho nāma cakkhumā, \\
 +Tāreti janataṃ sabbaṃ tampi so tārayissati. 
 +
 +4143. Yakkhassa vacanaṃ sutvaṃ saṃviggo āsi tāvade, \\
 +Buddho buddhoti cintento assamaṃ paṭisāmayiṃ. 
 +
 +4144. Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ, \\
 +Assamaṃ abhivanditvā nikkhamiṃ vipinā ahaṃ. 
 +
 +4145. Tato vandanamādāya gāmā gāmaṃ purā purā, \\
 +Devadevaṃ gavesanto upagacchiṃ vināyakaṃ. 
 +
 +4146. Bhagavā tambhi samaye sumedho lokanāyako, \\
 +Catusaccaṃ pakāsento bodheti janataṃ bahuṃ. 
 +
 +4147. Añjalimpaggahetvāna sīse katvāna vandanaṃ, \\
 +Samubuddhaṃ abhivādetvā imā gāthā abhāsahaṃ: 
 +
 +4148. "Vassike pupphamānambhi santike upavāyati, \\
 +Tvaṃ vīra guṇagandhena disā sabbā pavāyasi. 
 +
 +4149. Campake nāgavanike atimuttakaketake, \\
 +Sālesu pupphamānesu anuvātaṃ pavāyati. 
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>  
 +
 +4150. Tava <span pts_page #pts.357>[PTS page 357]</span> gandhaṃ suṇitvāna himavantā idhāgamiṃ, \\
 +Pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa. 
 +
 +4151. Varavandanno'nulimpiṃ sumedhaṃ lokanāyakaṃ, \\
 +Sakaṃ cittaṃ pasādetvā tuṇhī aṭṭhāsī tāvade
 +
 +4152. Sumedho nāma bhagavā lokajeṭṭho narāsabho, \\
 +Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: 
 +
 +4153. "Yo meguṇe pakittesi vandanañca apūjayī, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato
 +
 +4154. Ādeyyavākyavacano brahmā uju patāpavā, \\
 +Pañcavīsatikappāni sappabhāso bhavissati. 
 +
 +4155. Chabbīsatikappasate devaloke ramissati, \\
 +Sahassakkhattuṃ rājā ca cakkavatti bhavissati. 
 +
 +4156. Tettiṃsakkhattuṃ devindo devarajjaṃ karissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +4157. Tato cuto'yaṃ manujo manussattaṃ gamissati, \\
 +Puññakammena saṃyutto brahmabandhu bhavissati. 
 +
 +4158. Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū, \\
 +Tilakkhaṇena sampanno bāvarī nāma brāhmaṇo. 
 +
 +4159. Tassa sisso bhavitvāna hessati mantapāragū, \\
 +Upagantvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ. 
 +
 +4160. Pucchitvā nipuṇe pañhe bhāvayitvāna añjasaṃ1. \\
 +Sabbāsave pariññāya nibbāyissata'nāsavo. "
 +
 +4161. Tividhaggī nibbutā mayhaṃ bhavā sabbe samūhatā, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +4162. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4163. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4164. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassasa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti. 
 +
 +Todeyyettherassa apadānaṃ aṭṭhamaṃ. 
 +
 +1. Mānasaṃ, syā. 
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>  
 +
 +409 Jatukaṇṇittherāpadānaṃ. 
 +
 +4165. Nagare haṃsavatiyā seṭṭhiputto ahosahaṃ, \\
 +Samappito kāmaguṇe parivāremahaṃ tadā. 
 +
 +4166. Tayo1 <span pts_page #pts.358>[PTS page 358]</span> pāsādamāruyha ubbiddhā gehalañchakā2\\
 +Tattha taccehi gītehi parivāremahaṃ tadā. 
 +
 +4167. Turiyā āhatā mayhaṃ sammatālasamāhitā, \\
 +Naccantā3 itthiyo sabbā haranti yeva me mano. 
 +
 +4168. Velāpikā lāmaṇikā kuñjavāsī timajjhikā4\\
 +Laṅghikā sokajjhāyī 5ca parivārenti maṃ sadā. 
 +
 +4169. Vetālino kumbhathūnī naṭā ca naccakā bahū, \\
 +Naṭakā nāṭakā ceva parivārenti maṃ sadā. 
 +
 +4170. Kappakā nahāpakā sudā mālākārā sumāpakā, 6\\
 +Jallā mallāti sabbeva7 parivārenti maṃ sadā. 
 +
 +4171. Etesu kīḷamānesu sikkhite katupāsane, \\
 +Rattindivaṃ na jānāmi indeva tidasaṅgaṇe. 
 +
 +4172. Addhikā pathikā sabbe yācakā carakā bahū, \\
 +Upagacchanti te niccaṃ bhikkhayantā mamaṃ gharaṃ. 
 +
 +4173. Samaṇā brāhmaṇā ceva puññakkhettā anuttarā, \\
 +Vaḍḍhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ. 
 +
 +4174. Paṭakā laṭakā8 sabbe nigaṇṭhā pupphasāṭakā, \\
 +Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ. 
 +
 +4175. Ājīvakā viluttāvī godhammā devadhammikā, \\
 +Rajojalladharā ete āgacchanti mamaṃ gharaṃ. 
 +
 +4176. Parivattakā siddhipattā9 koṇḍapuggaṇikā10 bahū, \\
 +Tapassī vanacārī ca āgacchanti mamaṃ gharaṃ. 
 +
 +4177. Oḍḍakā damiḷā ceva sākulā malayālakā, \\
 +Sabarā11 yonakā ceva āgacchanti mamaṃ gharaṃ. 
 +
 +4178. Andhakā <span pts_page #pts.359>[PTS page 359]</span> muṇḍakā sabbe kolakā sānuvindakā, 12\\
 +Ārāvacīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ. 
 +
 +1. Tato, machasaṃ. \\
 +2. Mahābhoge valañjako, machasaṃ. 3. Rañjanti, syā. \\
 +4. Vāmanikā syā. \\
 +5. Kuñjavā sīhivajjhitā, syā. \\
 +6. Supāsakā, machasaṃ. \\
 +7. Jallā mallā ca te sabbe, machasaṃ. 8. Paṭagā, machasaṃ. \\
 +9. Parittakā santipattā, machasaṃ. \\
 +10. Koṭapugganikā, machasaṃ. \\
 +11. Savarā, machasaṃ. \\
 +12. Hanuvindakā, machasaṃ. 
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>  
 +
 +4179. Alasandakā pallavakā babbarā bhaggakārusā, 1\\
 +Rohitā2 cetaputtā ca āgacchanti mamaṃ gharaṃ. 
 +
 +4180. Mādhurakā kosalakā kāsikā2 hatthiporikā, \\
 +Isiṇḍā makkalā ceva āgacchanti mamaṃ gharaṃ. 
 +
 +4181. Celāvakā arammā ca okkalā4 meghalā5 bahū, \\
 +Khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ. 
 +
 +4182. Rohaṇā sindhavā ceva citakā ekakaṇṇikā, \\
 +Suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ. 
 +
 +4183. Suppārakā kikumārā6 malayā7 soṇṇabhūmikā, \\
 +Vajjī tārā8 ca te sabbe āgacchanti mamaṃ gharaṃ. 
 +
 +4184. Naḷakārā pesakārā cammakārā ca tacchakā, \\
 +Kammārā kumbhakārā ca āgacchanti mamaṃ gharaṃ. 
 +
 +4185. Maṇikārā lohakārā soṇṇakārā ca dussikā, \\
 +Tipukārā ca sabbe āgacchanti mamaṃ gharaṃ. 
 +
 +4186. Usukārā bhamakārā pesakārā ca gandhīkā, \\
 +Raja kā tunnavāyā ca āgacchanti mamaṃ gharaṃ. 
 +
 +4187. Telikā kaṭṭhahārā ca udahārā ca pessikā, \\
 +Supikā suparakkhā ca āgacchanti mamaṃ gharaṃ. 
 +
 +4188. Dovārikā <span pts_page #pts.360>[PTS page 360]</span> aṇikaṭṭhā vandikā9 pupphachaḍḍakā, \\
 +Hatthāruhā hatthipālā āgacchanti mamaṃ gharaṃ. \\
 +4189. Ānandassa mahārañño10 pamattassa11 adāsahaṃ, \\
 +Sattavaṇṇena ratanena ūnattaṃ12 pūrayāmahaṃ. 
 +
 +4190. Ye mayā kittitā sabbe nānāvaṇṇā bahujjanā, \\
 +Tesā'haṃ cittamaññāya tappayiṃ ratanena'haṃ. 
 +
 +4191. Vaggūsu bhāsamānāsu vajjamānāsu bherisu, \\
 +Saṃkhesu dhamayantesu sakagehe ramāmahaṃ. 
 +
 +1. Dhammarāniggamānusā, machasaṃ. \\
 +2. Gehikā, machasaṃ. \\
 +3. Kaliṅgā, machasaṃ. \\
 +4. Ārabbhā, machasaṃ. \\
 +5. Oghulā, machasaṃ. \\
 +6. Kumārā, machasaṃ. \\
 +7. Malla, machasaṃ. \\
 +8. Taṅgā, machasaṃ. \\
 +9. Bandhikā, machasaṃ. Ganthikā, syā. Sandikā, [PTS.] \\
 +10. Ānandassa nāma rañño, syā. Arindamanāmarañño, [PTS.] \\
 +11. Mamattassa, machasaṃ samaggassa, syā. \\
 +12. Ūnatthaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>  
 +
 +4192. Bhagavā tambhi samaye padumuttaranāyako, \\
 +Vasīsatasahassehi parikkhīṇāsavehi so. 
 +
 +4193. Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā, \\
 +Obhāsento disā sabbā dīparukkho'va jotati. 
 +
 +4194. Vajjanti bheriyo sabbā gacchante lokanāyake, \\
 +Pabhā niddhāvate tassa sataraṃsīva uggato. 
 +
 +4195. Kavāṭantarikāyāpi paviṭṭhena ca raṃsinā, 1 \\
 +Antoghare suvipulo āloko āsi tāvade. 
 +
 +4196. Pabhaṃ disvāna buddhassa pārisajje acocahaṃ, \\
 +Nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato. 
 +
 +4197. Khippaṃ oruyha pāsādā āgamiṃ antarāpaṇaṃ, \\
 +Sambuddhambhivādetvā idaṃ vacanamabraviṃ: 
 +
 +4198. Anukampatu me sambuddhaṃ abhinesiṃ sakaṃ gharaṃ, \\
 +Tattha annena pānena santappesiṃ mahāmuniṃ. 
 +
 +4199. Nimantayitvā2 sambuddhaṃ abhinesiṃ sakaṃ gharaṃ, \\
 +Tattha antena pānena santappesiṃ mahāmuniṃ. 
 +
 +4200. Bhuttāviṃ kālamaññāya buddhaseṭṭhassa tādino, \\
 +Sataṅgikena turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ. 
 +
 +4201. Padumuttaro lokavidū āhutinaṃ paṭiggaho, \\
 +Antoghare nisīditvā imā gāthā abhāsatha: 
 +
 +4202. "Yo <span pts_page #pts.361>[PTS page 361]</span> maṃ turiyehupaṭṭhāsī antapānañca' dāsi me, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +4203. Pahūtahakkho hutvāna sabhirañño sabhojano, \\
 +Catudīpe ekarajjaṃ kārayissata' yaṃ naro. 
 +
 +4204. Pañcasīle samādāya dasakammapathe tato, \\
 +Samādāya pavattento parisaṃ sikkhapessati3. 
 +
 +4205. Turiyasatasahassāni nāriyo4 samalaṅkatā, \\
 +Vajjayissanti' maṃ niccaṃ upaṭṭhānassasidaṃ phalaṃ. 
 +
 +4206. Tīṃsakappasahassāni devaloke ramissati, \\
 +Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati. 
 +
 +1. Rasaminā, machasaṃ. \\
 +2. Nimantetvāna, machasaṃ. \\
 +3. Sikkhāpayissati, machasaṃ. \\
 +4. Bheriyo, machasaṃ. 
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  
 +
 +4207. Catusaṭṭhikkhattuṃ rājā ca cakkavatti bhavissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +4208. Kappasatasahassambhi okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +4209. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ, 1\\
 +Anūnabhogo hutvāna manussattaṃ gamissati. 
 +
 +4210. Ajjhāyako bhavitvāna tiṇṇaṃ vedānapāragū, \\
 +Uttamatthaṃ gavesanto carissati mahiṃ imaṃ. \\
 +4211. So pacchā pabbajitvāna sukkamūlena codito, \\
 +Gotamassa bhagavato sāsane'bhi ramissati. 
 +
 +4212. Ārādhayitvā2 sambuddhaṃ gotamaṃ sakyapuṅgavaṃ, \\
 +Kilese jhāpayitvāna arahā'yaṃ bhavissati. 
 +
 +4213. Vipine vyaggharājāva migarājāva kesarī, \\
 +Abhīto viharāma'jja sakyaputtassa sāsane. 
 +
 +4214. Devaloke manusse vā daḷidde duggatimbhi vā, \\
 +Nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ. 
 +
 +4215. Vivekamanuyuttombhi upasanto nirūpadhi, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4216. Kilesā jhāpitā mayhaṃ gavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4217. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4218. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā jatukaṇṇithero imā gāthāyo abhāsitthāti. 
 +
 +Jatukaṇṇittherassa apadānaṃ navamaṃ. 
 +
 +1. Gottena, machasaṃ. \\
 +2. Ārādhayitvāna, machasaṃ. 
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>  
 +
 +410. Udenattherāpadānaṃ
 +
 +4219. Himavantassa <span pts_page #pts.362>[PTS page 362]</span> avidūre padumo nāma pabbato, \\
 +Assamo sukato mayhaṃ paṇṇasālā sumāpitā. 
 +
 +4220. Nadiyo sandare supatitthā manoramā, \\
 +Acchodakā sītajalā sundarā1 nadiyo sadā. 
 +
 +4221. Pāṭhinā pāvusā macchā valajā muñjarohitā, \\
 +Sobhentā nadiyo ete vasanti nadiyā sadā. 
 +
 +4222. Ambajambūhi sañchannā kareritilakā tathā, \\
 +Uddālakā pāṭaliyo sobhenti mama assamaṃ. 
 +
 +4223. Aṅkolakā bimbijālā māyākārī ca pupphitā, \\
 +Gandhena upavāyantā sobhenti mama assamaṃ. 
 +
 +4224. Atimuttā sattalikā nāgā sālā ca pupphitā, \\
 +Dibbagandhaṃ2 sampavantā sobhenti mama assamaṃ. 
 +
 +4225. Kosambā salalā nīpā aṭṭhaṅgā ca supupphitā, \\
 +Dabbagandhaṃ sampavantā sobhenti mama assama. \\
 +4226. Harītakā āmalakā ambajambu vibhīṭakā, \\
 +Kolā bhallātakā billā phalāni bahu assame. 
 +
 +4227. Kalambā kandalī tattha pupphanti mama assame, \\
 +Dibbagandhaṃ sampavantā sobhenti mama assamaṃ. 
 +
 +4228. Asokapiṇḍī cavarī3 nimbarukkhā ca pupphitā, \\
 +Dibbagandhaṃ sampavantā sobhenti mama assamaṃ. 
 +
 +4229. Punnāgā giripunnāgā timirā tattha pupphitā, \\
 +Dibbagandhaṃ smapavantā sobhenti mama assamaṃ. 
 +
 +4230. Nigguṇḍī sirinigguṇḍī camparukkhettha pupphitā, \\
 +Dibbagandhaṃ sampavantā sobhenti mama assamaṃ. 
 +
 +4231. Avidūre pokkharaṇī cakkavākūpakūjitā, \\
 +Mandalakehi sañchannā padumuppalakehi ca. 
 +
 +1. Sandare, machasaṃ. \\
 +2. Dibbagandhā, sīmu. \\
 +3. Asokapiṇḍicārī va, machasaṃ. 
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>  
 +
 +4232. Acchodakā <span pts_page #pts.363>[PTS page 363]</span> sītajalā supatitthā manoramā, \\
 +Acchā phalikasamānā sobhenti mama assamaṃ. 
 +
 +4233. Padumā pupphare tattha puṇḍarīkā ca uppalā, \\
 +Mandalakehi sañchannā sobhenti mama assamaṃ. 
 +
 +4234. Pāṭhinā pāvusā macchāvalajā muñjarohitā, \\
 +Vicarantā ca te tattha sobhenti mama assamaṃ. 
 +
 +4235. Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū, \\
 +Oguhā1 ajagarā ca sobhenti mama assamaṃ. 
 +
 +4236. Pārevatā ravihaṃsā cakkavākā nadīcarā, \\
 +Dindibhā sālikā cettha sobhenti mama assamaṃ. 
 +
 +4237. Nayitā ambagandhī ca ketakā tattha pupphitā, \\
 +Dibbagandhaṃ sampavantā sobhenti mama assamaṃ. 
 +
 +4238. Sīhā vyagghā ca dīpī ca acchakokataracchakā, \\
 +Anusañcarantā pavane sobhenti mama assamaṃ. 
 +
 +4239. Jaṭābhārena bharitā ajinuttaravāsanā, \\
 +Anusañcarantā pavane sobhenti mama assamaṃ. 
 +
 +4240. Ajīnāni dharā ete nipakā santavuttino, \\
 +Appahārā ca te sabbe sobhenti mama assamaṃ. 
 +
 +4241. Khāribhāraṃ gahetvāna ajjhogayha vanaṃ tadā, \\
 +Mūlaphalāni bhuñjantā vasanti assame sadā. 
 +
 +4242. Na te dāruṃ āharanti udakaṃ pādadhovanaṃ, \\
 +Sabbesaṃ ānubhāvena sayamevāharīyati. 
 +
 +4243. Cullāsīti sahassāni isayettha samāgatā, \\
 +Sabbeva jhāyino ete uttamatthagavesakā. 
 +
 +4244. Tapassīno brahmacārī codentā appaṇāvate, \\
 +Ambarāvacarā sabbe vasanti assame tadā. 
 +
 +4245. Pañcāhaṃ sannīpatanti ekaggā santavuttino, \\
 +Aññoññaṃ abhivādetvā pakkamanti disāmukhā. 
 +
 +1. Ogahā, machasaṃ. 
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>  
 +
 +4246. Padumuttaro nāma jino sabbadhammānapāragū, \\
 +Tamandakāraṃ1 vidhamaṃ uppajji tāvade jino. 
 +
 +4247. Mama <span pts_page #pts.364>[PTS page 364]</span> assamasāmantā yakkho āsi mahiddhiko, \\
 +So me saṃsittha sambuddhaṃ jalajuttamanāyakaṃ. 
 +
 +4248. Esa buddho samuppanno padumuttaro mahāmuni, \\
 +Khippaṃ gantvāna sambuddhaṃ payirupāsaya2 mārisa. 
 +
 +4249. Yakkhassa vacanaṃ sutvā vippasannena cetasā, \\
 +Assamaṃ saṃsāmetvāna nikkhamiṃ vipinā tadā. 
 +
 +4250. Ceḷeva ḍayhamānambhi nikkhamitvāna assamā, \\
 +Ekarattiṃ nivasitvā3 upagacchiṃ vināyakaṃ. 
 +
 +4251. Padumuttaro lokavidu āhutīnaṃ paṭiggaho, \\
 +Catusaccaṃ pakāsonto desesi amataṃ padaṃ. 
 +
 +4252. Supullaṃ padumaṃ gayha upagantvā mahesino, \\
 +Pasannacitto sumano buddhassa abhiropayiṃ. 
 +
 +4253. Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ, \\
 +Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. 
 +
 +4254. Yena ñāṇena sambuddho vasatīha anāsavo, \\
 +Taṃ ñāṇaṃ kittayissāmi suṇotha mama bhāsato. 
 +
 +4255. Saṃsārasotaṃ chinditvā tāresi sabbapāṇino, \\
 +Tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te. 
 +
 +4256. Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ, \\
 +Parāyaṇo patiṭṭhā ca dīpo ca dipaduttama. 4
 +
 +4257. Yāvatā gaṇino loke satthavāhā pavuccare, \\
 +Tuvaṃ aggosi sabbaññu tava antogadhāva te. 
 +
 +4258. Tava ñāṇena sabbaññu tāresi janataṃ bahuṃ, \\
 +Tava dassanamāgamma dukkhassantaṃ karissare. 
 +
 +4259. Ye keci me gandhajātā loke vāyanti cakkhuma, \\
 +Tava gandhasamo natthi puññakkhette mahāmune. 
 +
 +1. Mahandhakāraṃ, sīmu. \\
 +2. Payirupāsa, machasaṃ. \\
 +3. Nivāsetvā, machasaṃ. \\
 +4. Dvīpaduttama, machasaṃ. 
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  
 +
 +4260. Tiracchānayoniṃ nirayaṃ parimocesi1 cakkhuma, \\
 +Asaṃkhataṃ padaṃ santaṃ desesi2tvaṃ mahāmune. 
 +
 +4261. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: 
 +
 +4262. "Yo <span pts_page #pts.365>[PTS page 365]</span> me ñāṇaṃ apūjesi pasanno sehi pāṇihi, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +4263. Tiṃsakappasahassāni devaloke ramissati, \\
 +Sahassakkhattuṃ rājā ca cakkavattī bhavissati. "
 +
 +4264. Suladdhalābhaṃ laddhombhi tosayitvāna subbataṃ, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +4265. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgova bandhanaṃ chetvā vibharāmi anāsavo. 
 +
 +4266. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4267. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chalabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti. 
 +
 +Udenattherassa apadānaṃ dasamaṃ. 
 +
 +Uddānaṃ: 
 +
 +Metteyyo puṇṇako thero mettagū dhotako'pi ca, \\
 +Upasīvo ca nando ca hemako sattamo tahiṃ\\
 +Todeyyo jatukaṇṇī ca udeno ca mahāyaso, \\
 +Tīṇi gāthāsatānettha asīti tīṇi cuttarīṃ. 
 +
 +Metteyyavaggo ekacattāḷīsatimo. 3
 +
 +1. Parimocehi, syā. \\
 +2. Desehi, syā. \\
 +3. Ekacattāḷīsamo, sīmu, machasaṃ. 
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>  
 +
 +411 Bhaddālittherāpadānaṃ
 +
 +4268. Sumedho nāma sambuddho aggo kāruṇiko muni, \\
 +Vivekakāmo lokaggo himavantamupāgami. 
 +
 +4269. Ajjhogahetvā himavaṃ sumedho lokanāyako, \\
 +Pallaṅkamābhujitvāna nisīdi purisuttamo. 
 +
 +4270. Samādhiṃ so samāpanto sumedho lokanāyako, \\
 +Sattarattindivaṃ buddho nisīdi purisuttamo. 
 +
 +4271. Khārikājaṃ1 gahetvāna vanamajjhogahiṃ ahaṃ, \\
 +Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. 
 +
 +4272. Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ, \\
 +Catudaṇḍe thambhītvāna2 akāsiṃ maṇḍapaṃ tadā. 
 +
 +4273. Sālapupphaṃ <span pts_page #pts.366>[PTS page 366]</span> āharitvā maṇḍapaṃ jādayiṃ ahaṃ, \\
 +Pasannacitto sumano abhivandiṃ tathāgataṃ. 
 +
 +4274. Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ, \\
 +Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. 
 +
 +4275. Buddhassa giramañña sabbe devā samāgamuṃ, \\
 +Asaṃsayaṃ buddhaseṭṭho imā gāthā abhāsatha. 
 +
 +4276. Sumedho nāma sambuddho āhutīnaṃ paṭiggaho, \\
 +Devasaṅghe nisīditvā imā gāthā abhāsatha. 
 +
 +4277. "Yo me sattāhaṃ maṇḍapaṃ dhārayī sālachāditaṃ, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +4278. Devabhūto manusso vā hemavaṇṇo bhavissati, \\
 +Pahūtabhogo hutvāna kāmabhogī bhavissati. 
 +
 +4279. Saṭṭhināgasahassāni sabbālaṅkārabhūsitā, \\
 +Suvaṇṇakacchā mātaṅgā hemakappanavāsasā. 
 +
 +4280. Ārūḷhā gāmaṇiyehi tomaraṅgusapāṇihi, \\
 +Sāyaṃpāto3 upaṭṭhānaṃ āgamissanti'maṃ naraṃ, \\
 +Tehi nāgehi parivuto ramissati ayaṃ naro. 
 +
 +1. Bāribhāraṃ - machasaṃ. \\
 +2. Ṭhapetvāna - machasaṃ. \\
 +3. Sāyapāto - [PTS]\\
 +<span bjt_page #bjt.60>[BJT page 60]</span>  
 +
 +4281. Saṭṭhīassahasahassāni sabbālaṅkārabhūsitā, \\
 +Ājānīyā va jāniyā sindhavā sīghavāhino. 
 +
 +4282. Ārūḷhā gāmaṇiyehi illiyācāpadhārihi, \\
 +Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +4283. Saṭṭhirathasahassāni sabbālaṅkārabhūsitā, \\
 +Dīpā athopi veyyagghā sannaddhā ussitaddhajā. 
 +
 +4284. Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi, \\
 +Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +4285. Saṭṭhigāmasahassāni paripuṇṇāni sabbaso, \\
 +Pahūtadhanadhaññāni susamiddhāni sabbaso, \\
 +Sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ. 
 +
 +4286. Hatthi assā rasā patti senā ca caturaṅgini, \\
 +Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +4287. Aṭṭhārase kappasate devaloke ramissati, \\
 +Sahassakkhattuṃ rājā ca cakkavatti bhavissati. 
 +
 +4288. Satānaṃ <span pts_page #pts.367>[PTS page 367]</span> tīṇikkhatatuñca devarajjaṃ karissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. 
 +
 +4289. Tiṃsakappasahassamhi okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +4290. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sabbāsave pariññāya viharissatanāsavo. 
 +
 +4291. Tiṃsakappasahassambhi addasaṃ lokanāyakaṃ, \\
 +Etthantaramupādāya gavesiṃ amataṃ padaṃ. 
 +
 +4292. Lābhā mayhaṃ suladdhaṃ me yamahaññāsi sāsanaṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4293. Namo te purisājañña namo te purisuttama, \\
 +Tava ñāṇaṃ pakittetvā pattombhi acalaṃ padaṃ. 
 +
 +4294. Yaṃ yaṃ yonuppajjāmi devattaṃ atha mānusaṃ, \\
 +Sabbattha sukhito homi phalaṃ me ñāṇakittane, 
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>  
 +
 +4295. Idaṃ pacchimakaṃ mayhaṃ carimo vattane bhavo, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4296. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4297. Svāgataṃ vana me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4298. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti. 
 +
 +Bhaddālittherassa apadānaṃ paṭhamaṃ. 
 +
 +412. Ekachattiyattherāpadānaṃ 
 +
 +4299. Candabhāgānadītīre assamo sukato mama, \\
 +Susuddhapulinākiṇṇā paṇṇasālā sumāpitā. 
 +
 +4300. Uttānakūlā nadikā supatitthā manoramā, \\
 +Macchakacchapasampannā susumāranisevitā. 
 +
 +4301. Acchā mayūrā dīpī ca karavīkā ca sālikā, \\
 +Kūjanti sabbadā ete sobhayantā mama'ssamaṃ. 
 +
 +4302. Kokilā mañjubhāṇī va haṃsā ca madhurassarā, \\
 +Abhikujanti te tattha sobhayantā mamassamaṃ. 
 +
 +4303. Sīhā vyagghā varāhā ca cakā1 kokataracchakā, \\
 +Giriduggambhi nādenti sobhayantā mamassamaṃ. 
 +
 +4304. Eṇīmigā <span pts_page #pts.368>[PTS page 368]</span> ca sarabhā bheraṇḍā sūkarā bahū, \\
 +Giriduggambhi nādenti sobhayantā mamassamaṃ. 
 +
 +4305. Uddālakā campakā ca pāṭalī sinduvārakā2, \\
 +Atimuttā asokā ca pupphanti mama assame. 
 +
 +4306. Aṅkolā yūthikā ceva sattalī bimbijālikā, \\
 +Kaṇṇikā kaṇikārā ca pupphanti mama assame. 
 +
 +1. Acchā - machasaṃ\\
 +2. Sinducārikā - sīmu. 
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  
 +
 +4307. Nāgā sālā ca saḷalā puṇḍarīkettha pupphitā, \\
 +Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. 
 +
 +4308. Ajjunā asanā cettha mahānāmā ca pupphitā, \\
 +Sālā ca kaṅgupupphā ca sobhanti mamassamaṃ. 
 +
 +4309. Ambā jambu ca tilakā nimbā ca sālakalyāṇi, dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. 
 +
 +4310. Asokā ca kapitthā ca bhaginimālettha1 pupphitā, \\
 +Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. 
 +
 +4311. Kadambā kadalī ceva isimuggā ca ropitā, \\
 +Dhuvaṃ phalāni dhārenti sobhayantā mamassamaṃ. 
 +
 +4312. Harītakā āmalakā ambā jambu vibhītakā, \\
 +Kolā bhallātakā billā phalino mama assame, \\
 +4313. Avidūre pokkharaṇī supatitthā manoramā, \\
 +Mandālakehi sañjinnā padumuppalakehi ca. 
 +
 +4314. Gabbhaṃ gaṇhanti padumā aññe pupphanti kesarī, \\
 +Opattakaṇaṇikā ceva pupphanti mama assame. 
 +
 +4315. Pāṭhinā pāvusā macchā valajā2 muñjarohitā, \\
 +Acchodakambhi vicaraṃ sobhayanti mamassamaṃ. 
 +
 +4316. Nayitā ambagandhi ca anukūle ca ketakā, dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. 
 +
 +4317. Madhū bhisambhā khirasappi mulāḷihi, \\
 +Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. 
 +
 +4318. Pulinā sobhanā tattha ākiṇṇā jalasevitā, \\
 +Opupphā pupphitā senti sobhayantā mamassamaṃ. 
 +
 +4319. Jaṭābhārena bharitā ajinuttaravāsanā, \\
 +Vākacīradharā sabbe sobhayanti mamassamaṃ. 
 +
 +4320. Yugamattamapekkhantā <span pts_page #pts.369>[PTS page 369]</span> nipakā santavuttino, \\
 +Kāmabhoge anapekkhā vasanti mama assame. 
 +
 +1. Hiricālettha, machasaṃ\\
 +2. Khajā, machasaṃ. 
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  
 +
 +4321. Parūḷhakacchanakhalomā paṅkadantā rajassirā, \\
 +Rajojalladharā sabbe vasanti mama assame. 
 +
 +4322. Abhiññāpāramippattā antalikkhacarā ca te, \\
 +Uggacchantā nabhaṃ ete sobhayanti mamassamaṃ. 
 +
 +4323. Tehi sissehi parivuto vasāmi vipine tadā, \\
 +Rattindivaṃ na jānāmi sadā jhānasamappito. 
 +
 +4324. Bhagavā tambhi samaye atthadassi mahāmuni, \\
 +Tamandhakāraṃ nāsento uppajji lokanāyako. 
 +
 +4325. Atha aññataro sisso āgacchi mama santikaṃ, \\
 +Mante ajjhetukāmo so chaḷaṅgaṃ nāmalakkhaṇaṃ. 
 +
 +4326. Buddho loke samuppanno atthadassī mahāmuni, \\
 +Catusaccaṃ pakāsento deseti amataṃ padaṃ. 
 +
 +4327. Tuṭṭhahaṭṭho pamudito dhammantaragatāsayo, \\
 +Assamā abhinikkhamma imaṃ vacanamabraviṃ: 
 +
 +4328. "Buddho loke samuppanto battiṃsavaralakkhaṇo, \\
 +Hatha sabbe gamissāma sammāsambuddhasantikaṃ. "
 +
 +4329. Ovādapaṭikarā te saddhamme pāramiṅgatā, \\
 +Sādhū'ti sampaṭicchiṃsu uttamatthaṃ gavesakā. 
 +
 +4330. Jaṭābhārabharitā te ajinuttaravāsino, \\
 +Uttamatthaṃ gavesanto1 nikkhamiṃsu vanā tadā. 
 +
 +4331. Bhagavā tamhi samaye atthadassī mahāyaso, \\
 +Catusaccaṃ pakāsento deseti amataṃ padaṃ. 
 +
 +4332. Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ, \\
 +Ekāhaṃ dhārayitvāna buddhaseṭṭhamavandahaṃ. 
 +
 +4333. Atthadassī tu bhagavā lokajeṭṭho narāsabho, \\
 +Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: 
 +
 +4334. "Yo me chattamadhāresi pasanno sehi pāṇihi, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +4335. Imassa jāyamānassa devatte atha mānuse, \\
 +Dhāressati sadā chattaṃ chattadānassidaṃ phalaṃ. 
 +
 +1. Gavesantā, machasaṃ. 
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  
 +
 +4336. Sattasattatikappāni <span pts_page #pts.370>[PTS page 370]</span> devaloke ramissati, \\
 +Sahassakkhattuṃ rājā ca vakkavattī bhavissati. 
 +
 +4337. Sattasattatikkhattuñca devarajjaṃ karissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. 
 +
 +4338. Aṭṭhārase kappasate gotamo sakyapuṅgavo, \\
 +Tamandhakāraṃ nāsento uppajjissati cakkhumā. 
 +
 +4339. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sabbāsave pariññāya viharissatanāsavo. "
 +
 +4340. Yato ahaṃ kammamakaṃ chattaṃ buddhassa dhārayaṃ, \\
 +Etthantare na jānāmi setacchattaṃ adhāritaṃ. 
 +
 +4341. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo, \\
 +Chattadhāraṇamajjāpi vattate niccakālikaṃ. 
 +
 +4342. Aho me sukataṃ kammaṃ atthadassissa tādino, \\
 +Sabbāsavaparikkhiṇo natthi'dāni punabbhavo. 
 +
 +4343. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4344. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4345. Paṭisambhidā vatasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ekachattiyattherassa apadānaṃ dutiyaṃ. 
 +
 +413. Tiṇasulakachadaniyattherāpadānaṃ
 +
 +4346. Jātijarañca maraṇaṃ paccavekkhiṃ ahaṃ tadā, \\
 +Ekato abhinikkhamma pabbajiṃ anagāriyaṃ. 
 +
 +4347. Caramāno' nupubbena gaṅgātīra mupāgamiṃ, \\
 +Tatthaddasāsiṃ paṭhaviṃ gaṅgātīre samunnataṃ. 
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  
 +
 +4348. Asasmaṃ tattha māpetvā vasāmi assame ahaṃ, \\
 +Sukato caṅkamo mayhaṃ nānādijagaṇāyuto. 
 +
 +4349. Mamupenti ca vissatthā kūjanti ca manoharaṃ, \\
 +Ramamāno saha tehi vasāmi assame ahaṃ. 
 +
 +4350. Mama assamasāmantā migarājā catukkamo, \\
 +Āsayā abhinikkhamma gajji so asanī viya. 
 +
 +4351. Nidite <span pts_page #pts.371>[PTS page 371]</span> migarāje ca hāso me upapajjatha, \\
 +Migarājaṃ gavesanto addasaṃ lokanāyakaṃ. 
 +
 +4352. Disvānahaṃ devadevaṃ tissaṃ lokagganāyakaṃ, \\
 +Haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ. 
 +
 +4353. Uggacchattaṃva suriyaṃ sālarājaṃva pupphitaṃ, \\
 +Osadhiṃva virocantaṃ santhaviṃ lokanāyakaṃ. 
 +
 +4354. Tava ñāṇena sabbaññu mocesī'maṃ sadevakaṃ, \\
 +Tavaṃ ārādhayitvāna jātiyā parimuccare. 
 +
 +4355. Adassanena sabbaññu buddhānaṃ sabbadassinaṃ, \\
 +Patantyavīcinirayaṃ rāgadosehi ophuṭā. 1
 +
 +4356. Tava dassanamāgamma sabbaññu lokanāyaka, \\
 +Pamuccanti bhavā sabbe phusanti amataṃ padaṃ. 
 +
 +4357. Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā, \\
 +Kilese jhāpayitvāna ālokaṃ dassayanti te. 
 +
 +4358. Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ, \\
 +Haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ. 
 +
 +4359. Mama saṅkappamaññāya tisso lokagganāyako, \\
 +Sakāsane nisīditvā imā gāthā abhāsatha: 
 +
 +4360. "Yo maṃ pupphehi chādehi pasanno sehi pāṇihi, \\
 +Tamahaṃ kittayissāmi suṇātha mama bhāsato. 
 +
 +4361. Pañcavīsatikkhattuṃ so devarajjaṃ karissati, \\
 +Pañcasattatikkhattuñca cakkacatti bhavissati. 
 +
 +1. Otthaṭā, syā. 
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  
 +
 +4362. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ, \\
 +Tassa kammassa nissando1 pupphānaṃ pūjanāya ca. 2
 +
 +4363. Sīsaṃ nahāto ca'yaṃ poso pupphamākaṅkhate yadi, \\
 +Puññakammena saṃyutto3 purato pātubhavissati. 
 +
 +4364. Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati, \\
 +Saṃkappaṃ paripūretvā nibbāyissatanāsavo. "
 +
 +(Aṭṭhārasamaṃ bhāṇavāraṃ. )
 +
 +4365. Kilese jhāpayitvāna sampajāno patissato, \\
 +Ekāsane nisīditvā arahattamapāpuṇiṃ. 
 +
 +4366. Caṅkamanto <span pts_page #pts.372>[PTS page 372]</span> nipajjanto nisinno udavā ṭhīto, \\
 +Buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ sadā. 
 +
 +4367. Cīvare piṇḍapāte ca paccaye sayanāsane, \\
 +Tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ. 
 +
 +4368. So'dāni patto amataṃ santaṃ padamanuttaraṃ, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +4369. Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4370. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgoca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4371. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4372. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tiṇasūlakachadaniyo thero imā gāthāyo abhāsitthāti. 
 +
 +Tiṇasulakachadaniyattherassa apadānaṃ tatiyaṃ. 
 +
 +414. Madhumaṃsadāyakattherāpadānaṃ 
 +
 +4373. Nagare bandhumatiyā sukariyo ahosahaṃ, \\
 +Ukkoṭakaṃ randhayitvā madhu maṃsambhi okiriṃ. 
 +
 +4374. Sannipātaṃ ahaṃ gantvā ekaṃ pattaṃ gahesahaṃ, \\
 +Pūrayitvāna taṃ pattaṃ bhikkhusaṅghassa'dāsahaṃ. 
 +
 +1. Kammanissandena, machasaṃ. \\
 +2. So, syā, [PTS.] \\
 +3. Saṃyuttaṃ, machasaṃ
 +
 +<span bjt_page #bjt.74>[BJT page 74]</span>  
 +
 +4375. Yo'ttha therataro bhikkhu niyyādesi mamaṃ tadā, \\
 +Iminā pattapūrena labhassu vipulaṃ sukhaṃ. 
 +
 +4376. Dvesampattiyo bhutvā sukkamūlena codito, \\
 +Pacchime vattamānambhi kilese jhāpayissati. 
 +
 +4377. Tattha cittaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ, \\
 +Tattha bhutvā pivitvā ca labhāmi vipulaṃ sukhaṃ. 
 +
 +4378. Maṇḍape rukkhamūle vā pubbakammaṃ anussariṃ, \\
 +Annapānābhivasso me abhivassati tāvade. 
 +
 +4379. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo, \\
 +Idhāpi annapānaṃ me vassate sabbakālikaṃ. 
 +
 +4380. Teneva maṃsadānena1 sandhāvinvā bhave ahaṃ, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +4381. Ekanavute <span pts_page #pts.373>[PTS page 373]</span> ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ. 
 +
 +4382. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4383. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4384. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Madhumaṃsadāyakattherassa apadānaṃ catutthaṃ. 
 +
 +415. Nāgapallavakattherāpadānaṃ*
 +
 +4385. Nagare bandhumatiyā rājuyyāne vasāmahaṃ, \\
 +Mama assamasāmantā nisīdi lokanāyako. 
 +
 +4386. Nāgapallavamādāya buddhassa abhiropayiṃ, pasannacitto sumano sugataṃ abhivādayiṃ. 
 +
 +4387. Ekanavute ito kappe yaṃ pallavamapūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +1. Madhudānena, machasaṃ. \\
 +* Nāgapallavatthera, machasaṃ. 
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  
 +
 +4388. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4389. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisse vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4390. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nāgapallavako thero imā gāthāyo abhāsitthāti. 
 +
 +Nāgapallavakattherassa apadānaṃ pañcamaṃ. 
 +
 +416. Ekadīpiyattherāpadānaṃ
 +
 +4391. Parinibbutambhi1 sugate siddhatthe lokanāyake, \\
 +Sadevamānusā sabbe pūjenti dipaduttamaṃ. 
 +
 +4392. Āropite ca citake siddhatthe lokanāyake, \\
 +Yathāsakena thāmena citaṃ pūjenti satthuno. 
 +
 +4393. Avidūre citakassa dīpamujjālayiṃ ahaṃ, \\
 +Yāva udeti suriyo dīpaṃ me tāva ujjali. 
 +
 +4394. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +4395. Tattha me sukataṃ vyamhaṃ ekadīpiti ñāyati, \\
 +Dīpasatasahassāni vyamhe pajjalare mama. 
 +
 +4396. Udayantoma <span pts_page #pts.374>[PTS page 374]</span> suriyo deho me jotate sadā, \\
 +Sabbabhāhi sarīrassa āloko hoti me sadā. 
 +
 +4397. Tirokuḍḍaṃ tiroselaṃ sasamatiggayhaṃ pabbataṃ, \\
 +Samantā yojanasataṃ passāmi cakkhunā ahaṃ. 
 +
 +4398. Sattasattatikkhattuñca devaloke ramiṃ ahaṃ, \\
 +Ekatiṃsatikkhattuñca devarajjamakārayiṃ. 
 +
 +4399. Aṭṭhivīsatikkhattuñca cakkavattī ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +4400. Devalokā cavitvāna nibbattiṃ mātukucchiyaṃ, \\
 +Mātukucchigatassāpi akkhi me na nimīlati. 
 +
 +4401. Jātiyā catumassohaṃ pabbajiṃ anagāriyaṃ, \\
 +Aḍḍhamāse asampatte arahattamapāpuṇiṃ. 
 +
 +1. Parinibbute, machasaṃ. 
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  
 +
 +4402. Dibbacakkhuṃ visodhesiṃ bhavā sabbe samūhatā, \\
 +Sabbe kilesā sañchinnā ekadīpassidaṃ phalaṃ. 
 +
 +4403. Tirokuḍḍaṃ tiroselaṃ pabbatañcāpi kevalaṃ, \\
 +Samatiktamma passāmi ekadīpassidaṃ phalaṃ. 
 +
 +4404. Visamā me samā honti andhakāro na vippati, \\
 +Nāhaṃ passāmi timiraṃ ekadīpassidaṃ phalaṃ. 
 +
 +4405. Catunavute ito kappe yaṃ dīpamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ. 
 +
 +4406. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4407. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4408. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ekadīpiyattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +417. Ucchaṅgapupphiyattherāpadānaṃ
 +
 +4409. Nagare bandhumatiyā ahosiṃ māliko tadā, \\
 +Ucchaṅgaṃ pūrayitvāna agamaṃ antarāpaṇaṃ. 
 +
 +4410. Bhagavā tamhi samaye bhikkhusaṅghapurakkhato, \\
 +Mahatā anubhāvena niyyāti lokanāyako. 
 +
 +4411. Disvāna <span pts_page #pts.375>[PTS page 375]</span> lokapajjotaṃ vipassiṃ lokatāraṇaṃ, \\
 +Pupphaṃ paggayha ucchaṅgā buddhaseṭṭhaṃ apūjayiṃ. 
 +
 +4412. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4413. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgoca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4414. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4415. Paṭisambhidā vatasso vimokkho pi ca aṭṭhime, \\
 +Jaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ucchaṅgapupphiyattherassa apadānaṃ sattamaṃ
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  
 +
 +418. Yāgudāyakattherāpadānaṃ
 +
 +4416. Atitiṃ me gahetvāna agacchiṃ gāmakaṃ tadā, \\
 +Sampuṇṇanadikaṃ disvā saṅghārāma mupāgamiṃ. 
 +
 +4417. Āraññakā dhutadharā jhāyino lukhacīvarā, \\
 +Vivekābhiratā dhīrā saṅgharāme vasanti te. 
 +
 +4418. Gatī tesaṃ upacchinnā suvimuttāna tādinaṃ, \\
 +Piṇḍāya te na gacchanti oruddhanaditāya hi. 
 +
 +4419. Pasannacitto sumano vedajāto katañjalī, \\
 +Taṇḍulaṃ me gahetvāna yāgudānamadāsahaṃ. 
 +
 +4420. Pañcannaṃ yāguṃ datvāna pasanno sehi pāṇihi, \\
 +Sakakammābhiraddho'haṃ tāvatisaṃsamagacchahaṃ. 
 +
 +4421. Maṇimayañca me vyamhaṃ nibbatti tidase gaṇe, \\
 +Nārīgaṇehi sahito modāmi vyambhamuttame. 
 +
 +4422. Tetatiṃsakkhattuṃ devindo devarajjamakārayiṃ, \\
 +Tiṃsakkhattuṃ cakkavattimahārajjamakārayiṃ. 
 +
 +4423. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ, \\
 +Devaloke manusse vā anubhotvā yasaṃ ahaṃ. 
 +
 +4424. Pacchimabhave sampatte pabbajiṃ anagāriyaṃ, \\
 +Saha oropite kese sabbaṃ sampaṭivijjhahaṃ. 
 +
 +4425. Khayato vayato vā pi sammasanto kalebaraṃ, \\
 +Pure sikkhāpadā dānā arahatta mapāpuṇiṃ. 
 +
 +4426. Sudinnaṃ <span pts_page #pts.376>[PTS page 376]</span> me dānavaraṃ vāṇijjaṃ suppayojitaṃ, \\
 +Teneva yāgudānena patto'mbhi acalaṃ padaṃ. 
 +
 +4427. Sokaṃ pariddavaṃ vyādhiṃ darathaṃ cittatāpanaṃ, \\
 +Nābhijānāmi uppannaṃ yāgudānassidaṃ phalaṃ. 
 +
 +4428. Yāguṃ saṅghassa datvāna puññakkhette anuttare, \\
 +Pañcānisaṃse anubhomi aho yāgu suyiṭṭhatā. 
 +
 +4429. Avyādhitā rūpavatā khippaṃ dhammanisantitā, \\
 +Lābhitā annapānassa āyu pañcamakaṃ mama. 
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  
 +
 +4430. Yo koci vedaṃ janayaṃ saṅghe yāguṃ dadeyya so, \\
 +Imāni pañcaṭhānāni patigaṇheyya paṇḍito. *
 +
 +4431. Tiṃsa kappasahassambhi yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi yāgudānassidaṃ phalaṃ. 
 +
 +4432. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo ca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4433. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4434. Paṭisambhidā catasesā vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Yāgudāyakattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +419. Patthodanadāyakatthepāpadānaṃ
 +
 +4435. Vanacārī pure āsiṃ satataṃ vanakammiko, \\
 +Patthodanaṃ gahetvāna kammantaṃ āgamāsahaṃ. 
 +
 +4436. Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ, \\
 +Vanā piṇḍāya nikkhantaṃ disvā cittaṃ pasādayiṃ. 
 +
 +4437. Parakammāyane yutto puññañca me na vijjati, \\
 +Ayaṃ patthodano atthi bhojayissāmimaṃ1 muniṃ. 
 +
 +4438. Patthodanaṃ gahetvāna sayambhussa adāsahaṃ, \\
 +Mama nijjhāyamānassa paribhuñji tadā muni. 
 +
 +4439. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +4440. Chattiṃsakkhattuṃ <span pts_page #pts.377>[PTS page 377]</span> devindo deverajjamakārayiṃ, \\
 +Tettiṃsakkhattuṃ rājā ca cakkavattī ahosahaṃ. 
 +
 +4441. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ, \\
 +Sukhito yasavā homi patthodanassidaṃ phalaṃ. 
 +
 +4442. Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ, \\
 +Bhoge me ūnatā natthi patthodanassidaṃ phalaṃ. 
 +
 +* Karaṇiyaṃ kataṃ sabbaṃ bhavā ugghāṭitā mayā, \\
 +Sabbāsavā parikkhiṇā natthidāni punabbhavo. \\
 +So ahaṃ vicarissāmi gāmāgāmaṃ purāpuraṃ, \\
 +Namassamāno sambuddhaṃ dhammassa ca sudhammataṃ - machasaṃ. \\
 +1. Bhojayissāmahaṃ, sīmu. 
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  
 +
 +4443. Nadīsotapaṭibhāgā bhogā nibbattare mama, \\
 +Parimetuṃ na sakkomi patthodanassidaṃ phalaṃ. 
 +
 +4444. Imaṃ khāda imaṃ bhuñja imamhi sayane saya, \\
 +Tenāhaṃ sukhito bhomi patthodanassidaṃ phalaṃ. 
 +
 +4446. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4447. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4448. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthātī. 
 +
 +Patthodanadāyakattherassa apadānaṃ navamaṃ. 
 +
 +420. Mañcadāyakattherāpadānaṃ
 +
 +4449. Parinibbute kāruṇike siddhatthe lokanāyake, \\
 +Vitthārite pāvacane devamānusasakkate. 
 +
 +4450. Caṇḍālo āsahaṃ tattha āsandipīṭhakārako, \\
 +Tena kammena jīvāmi tena posemi dārake. 
 +
 +4451. Āsandiṃ sukataṃ katvā pasanno sehi pāṇihi, \\
 +Sayamevupagantvāna bhikkhusaṅghassa'dāsahaṃ. 
 +
 +4452. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +4453. Devalokagato santo modāmi tidasaṅgaṇe, 1\\
 +Sayanāni mahagghāni nibbattanti yadicchakaṃ. 
 +
 +4454. Paññāsakkhattuṃ devindo devarajjamakārayiṃ, \\
 +Asītikkhattuṃ rājā ca cakkavatti ahosahaṃ. 
 +
 +1. Tidase gaṇe, machasaṃ. 
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  
 +
 +4455. Padesarajjaṃ <span pts_page #pts.378>[PTS page 378]</span> vipulaṃ gaṇanāto asaṅkhiyaṃ, \\
 +Sukhito yasavā homi mañcadanissidaṃ phalaṃ. 
 +
 +4456. Devalokā cavitvāna emi ce mānusaṃ bhavaṃ, \\
 +Mahārahā susayanā sayameva bhavanti me. 
 +
 +4457. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo, \\
 +Ajjāpi sayane kāle1 sayanaṃ upatiṭṭhati. 
 +
 +4458. Catunavute ito kappe yaṃ dānamaddiṃ tadā, \\
 +Duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ. 
 +
 +4459. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4460. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4461. Paṭisambhidā catasso vimokkhāpi ca aṭṭhīme, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Mañcadāyakattherassa apadānaṃ dasamaṃ. 
 +
 +Uddānaṃ: 
 +
 +Bhaddālī ekachatto ca tiṇasūlo ca maṃsado, \\
 +Nāgapallaviko dīpī ucchaṅgī yāgudāyako. \\
 +Patthodanī mañcadado gāthāyo gaṇitā ciha, \\
 +Dvesatāni ca gāthānaṃ gāthā cekā taduttariṃ. *
 +
 +Bhaddālivaggo dvācattāḷisatimo. 
 +
 +421. Sakiṃsammajjakattherāpadānaṃ. 
 +
 +4462. Vipassino bhagavato pāṭaliṃ bodhimuttamaṃ, \\
 +Disvāva taṃ pādapaggaṃ tattha cittaṃ pasādayiṃ. 
 +
 +4463. Sammajjaniṃ gahetvāna bodhiṃ sammajji tāvade, \\
 +Sammajjitvāna taṃ bodhiṃ avandiṃ pāṭaliṃ ahaṃ. 
 +
 +4464. Tattha cittaṃ pasādetvā sire katvāna añjaliṃ, \\
 +Namassamāno taṃ bodhiṃ gacchiṃ paṭikūṭī2 ahaṃ. 
 +
 +4465. Cārimaggena3 gacchāmi saranto bodhimuttamaṃ, \\
 +Ajagaro maṃ pīḷesi ghorarūpo mahābalo. 
 +
 +1. Sayanakāle, syā. \\
 +2. Paṭikuṭiṃ, machasaṃ. \\
 +3. Tādimaggena, machasaṃ. \\
 +* Asmiṃ vagge dissamānagāthānaṃ\\
 +Gaṇanā ekasatacatunavutīti paññāyati. 
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  
 +
 +4466. Āsanne <span pts_page #pts.379>[PTS page 379]</span> me kataṃ kammaṃ phalena tosayī mamaṃ, \\
 +Kaḷebaraṃ1 me gilati devaloke ramāmahaṃ
 +
 +4467. Anāvilaṃ mama cittaṃ visuddhaṃ paṇḍaraṃ sadā, \\
 +Sokasallaṃ na jānāmi cittasantāpanaṃ mama. 
 +
 +4468. Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā, \\
 +Daddu kaṇḍu ca me natthi phalaṃ sammajjane idaṃ. 2
 +
 +4469. Soko ca paridevo ca hadaye me na vijjati, \\
 +Abhantaṃ ujukaṃ cittaṃ phalaṃ sammajjane idaṃ. 
 +
 +4470. Samādhīsu na sajjāmi3 visadaṃ hoti mānasaṃ, \\
 +Yaṃ yaṃ samādhimicchāmi so so sampajjate mama. 4
 +
 +4471. Rajanīye na rajjāmi atho dosaniyesu ca, 5\\
 +Mohanīye na muyhāmi phalaṃ sammajjane idaṃ. 
 +
 +4472. Ekanavute ito6 kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi phalaṃ sammajjane idaṃ. 
 +
 +4473. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4474. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4475. Paṭisambhidā catasso vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti. 
 +
 +Sakiṃsammajjakattherassa apadānaṃ paṭhamaṃ. 
 +
 +422. Ekadūssadāyakattherāpadānaṃ
 +
 +4476. Nagare haṃsavatiyā ahosiṃ tiṇahārako, \\
 +Tiṇahārena jīvāmi tena posemi dārake. 
 +
 +4477. Padumuttaro nāma jino sabbadhammānapāragū, \\
 +Tamandhakāraṃ nāsetvā uppajji lokanāyako. 
 +
 +1. Kaḷevaraṃ, machasaṃ. \\
 +2. Sammajjanāyidaṃ, machasaṃ. \\
 +3. Namajjāmi, machasaṃ. \\
 +4. Sampajjaye, sīmu. Sampajjate mamaṃ, machasaṃ. \\
 +5. Dussaniyesu ca, machasaṃ. \\
 +6. Ekanavutito, machasaṃ. 
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>  
 +
 +4478. Sake ghare nisīditvā evaṃ cittesi tāvade, \\
 +Buddho loke samuppanno deyyadhammo na vijjati. 
 +
 +4479. Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako, \\
 +Dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ. 
 +
 +4480. Evāhaṃ cinnayitvāna sakaṃ cittaṃ pasādayiṃ, ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. \\
 +4481. Ekadussaṃ <span pts_page #pts.380>[PTS page 380]</span> daditvāna ukkuṭṭhiṃ sampavattayiṃ, \\
 +Yadi buddho tvaṃ vīra tārehi maṃ mahāmuni. 
 +
 +4482. Padumuttaro lokavidū āhūtinaṃ paṭiggaho, \\
 +Mama dānaṃ pakittento akā me anumodanaṃ: 
 +
 +4483. "Iminā ekadussena cetanāpaṇidhīhi ca, \\
 +Kappasatasahassāni vinipātaṃ na gacchasi. 
 +
 +4484. Chattiṃsakkhattuṃ devindo devarajjaṃ karissasi, \\
 +Tettiṃsakkhattuṃ rājā ca cakkavatti bhavissasi. 
 +
 +4485. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ, \\
 +Devaloke manusse vā saṃsaranto tuvaṃ bhave. 
 +
 +4486. Rūpavā guṇasampanno anavakkantadehavā, \\
 +Akkhobhaṃ amitaṃ dussaṃ labhissasi yadicchakaṃ. "
 +
 +4487. Idaṃ vatvāna sambuddho jalajuttamanāyako, \\
 +Nabhaṃ abbhuggamī dhīro haṃsarājā'va ambare. 
 +
 +4488. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Bhoge me ūnatā natthi ekadussassidaṃ phalaṃ. 
 +
 +4489. Paduddhāre paduddhāre dussaṃ nibbattate mama, \\
 +Heṭṭhā dussambhi niṭṭhāmi uparicchadanaṃ mama. 
 +
 +4490. Cakkavāḷamupādāya sakānanaṃ sapabbataṃ, \\
 +Icchamāno cahaṃ ajja dussehacchādayeyya taṃ. 
 +
 +4491. Teneva ekadussena saṃsaranto bhavābhave, \\
 +Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave. 
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  
 +
 +4492. Vipākaṃ ekadussassa nājjhagaṃ katthacikkhayaṃ, \\
 +Ayaṃ me antimā jāti vipaccati idhāpi me. 
 +
 +4493. Satasahasse ito kappe yaṃ dussamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ. 
 +
 +4494. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4495. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4496. Paṭisambhidā catasesā vimokkhā'pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Ekadussadāyakattherassa apadānaṃ dutiyaṃ. 
 +
 +423. Ekāsanadāyakattherāpadānaṃ
 +
 +4497. Himavantassa <span pts_page #pts.381>[PTS page 381]</span> avidūre gosito nāma pabbato, \\
 +Assamo sukato mayhaṃ paṇṇasālā sumāpitā. 
 +
 +4498. Nārado iti nāmena kassapo iti maṃ vidū, \\
 +Suddhimaggaṃ gavesanto vasāmi gosite tadā. 
 +
 +4499. Padumuttaro nāma jino sabbadhammānapāragū, \\
 +Vivekakāmo sambuddho āgacchi anilañjasā. 
 +
 +4500. Vanagge gacchamānassa disvā raṃsiṃ mahesino, \\
 +Kaṭṭhamañcaṃ paññapetvā ajinañca apatthariṃ. 
 +
 +4501. Āsanaṃ paññapetvāna sire katvāna añjaliṃ, \\
 +Somanassaṃ pavedetvā idaṃ vacanamabraviṃ: 
 +
 +4502. Sallakatto mahāvīra āturānaṃ tikicchako, \\
 +Mamaṃ rogaparetassa tikicchaṃ dehi nāyaka. 
 +
 +4503. Kallatthikā ye passanti buddhaseṭṭha tuvaṃ mune, \\
 +Dhuvatthasiddhiṃ papponti etesaṃ jajjaro bhavo. 
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  
 +
 +4504. Na me deyyaṃ tava atthi1 pavattaphalabhoji'haṃ, \\
 +Idaṃ me āsanaṃ atthi nisīdi kaṭṭhamañcake. 
 +
 +4505. Nisīdi tattha bhagavā asambhīto'va2 kesarī, muhuttaṃ vītināmetvā idaṃ vacanamabravī: 
 +
 +4506. "Vissattho3 hohi mā bhāyī laddho jotiraso tayā, \\
 +Yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūrissatanāgate. 4
 +
 +4507. Na moghaṃ taṃ kataṃ tuyhaṃ puññakkhette anuttare, \\
 +Sakkā uddharituṃ attā yassa cittaṃ paṇihitaṃ. 
 +
 +4508. Imināsanadānena cetanāpaṇidhīhi ca, \\
 +Kappasatasahassāni vinipātaṃ na gacchasi. 
 +
 +4509. Paññāsakkhattuṃ devindo devarajjaṃ karissasi, \\
 +Asītikkhattuṃ rājā ca cakkavatti bhavissasi. 
 +
 +4510. Padesarajjaṃ <span pts_page #pts.382>[PTS page 382]</span> vipulaṃ gaṇanāto asaṅkhiyaṃ, \\
 +Sabbattha sukhito hutvā saṃsāre saṃsarissasi. "
 +
 +4511. Idaṃ vatvāna sambuddho jalajuttamanāyako, \\
 +Nabhaṃ abbhuggamī dhīro haṃsarājāva ambare. 
 +
 +4512. Hatthiyānaṃ assayānaṃ sarathaṃsandamānikaṃ, \\
 +Labhāmi sabbamevetaṃ ekāsanassidaṃ phalaṃ. 
 +
 +4513. Kānanaṃ pavisitvāpi yadā icchāmi āsanaṃ, \\
 +Mama saṅkappamaññāya pallaṅko upatiṭṭhati. 
 +
 +4514. Vārimajjhagato santo yadā icchāmi āsanaṃ, \\
 +Mama saṅkappamaññāya pallaṅko upatiṭṭhati. 
 +
 +4515. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Pallaṅkasatasahassāni parivārenti maṃ sadā. 
 +
 +4516. Duve bhave saṃsarāmi devatte atha mānuse, \\
 +Duve kule pajāyāmi khattiye atha brāhmaṇe. 
 +
 +4517. Ekāsanaṃ daditvāna puññakkhette anuttare, \\
 +Dhammapallaṅkamādāya viharāmi anāsavo. 
 +
 +4518. Satasahasse ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi ekāsanannidaṃ phalaṃ. 
 +
 +1. Na me deyyadhammo atthi, machasaṃ. \\
 +2. Acchambhitoca, machasaṃ. \\
 +3. Vissaṭṭho, machasaṃ. \\
 +4. Paripūressati nāgato, machasaṃ. Paripūrissatāsanaṃ, syā
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>  
 +
 +4519. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4520. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4521. Paṭismabhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Ekāsanadāyakattherassa apadānaṃ tatiyaṃ. 
 +
 +424. Sattakadambapupphiyattherāpadānaṃ
 +
 +4522. Himavantassa avidūre kadambo1 nāma pabbato, \\
 +Tasmiṃ pabbatapassambhi satta buddhā vasiṃsu te. 
 +
 +4523. Kadambaṃ pupphitaṃ disvā paggahetvāna añjaliṃ, \\
 +Satta mālā gahetvāna puññacittena okiriṃ. 
 +
 +4524. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +4525. Catunavute <span pts_page #pts.383>[PTS page 383]</span> ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4526. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4527. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4528. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Sattakadambapupphiyattherassa apadānaṃ catutthaṃ. 
 +
 +1. Kukkuṭo, machasaṃ
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  
 +
 +425. Koraṇḍapupphiyattherāpadānaṃ
 +
 +4529. Vanakammiko pure āsiṃ pitumātumatenahaṃ, 1\\
 +Pasumārena jīvāmi kusalaṃ me na vijjati. 
 +
 +4530. Mama āsayasāmantā tisso lokagganāyako, \\
 +Padāti tīṇi dassesi anukampāya cakkhumā. 
 +
 +4531. Akkante ca pade disvā tissanāmassa satthuno, \\
 +Haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. 
 +
 +4532. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ, \\
 +Sakoṭakaṃ2 gahetvāna padaseṭṭhe apūjayiṃ. 3
 +
 +4533. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Chahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +4534. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Koraṇḍavaṇṇako yeva sappabhāso bhavāmahaṃ. 
 +
 +4535. Devanavute ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. 
 +
 +4536. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4537. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuttā kataṃ buddhassa sāsanaṃ. 
 +
 +4538. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Koraṇḍapupphiyattherassa apadānaṃ pañcamaṃ. 
 +
 +426. Ghatamaṇḍadāyakattherāpadānaṃ
 +
 +4539. Sucintitaṃ bhagavantaṃ lojeṭṭhaṃ narāsabhaṃ. \\
 +Upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ. \\
 +Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ. 
 +
 +4540. Katattā <span pts_page #pts.384>[PTS page 384]</span> ācitattā ca gaṅgā bhāgīrathi ayaṃ, \\
 +Mahāsamuddā cattāro ghataṃ sampajjare mama. 
 +
 +1. Pitupetāmahenahaṃ, sīmu. \\
 +2. Sakosakaṃ, machasaṃ. \\
 +3. Padaseṭṭhamapūjayiṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  
 +
 +4541. Ayaṃ ca paṭhavī ghorā appamāṇā asaṅkhiyā, \\
 +Mama sanaṅkappamaññāya bhavate madhusakkharā. 
 +
 +4542. Catudīpā1 ime rukkhā pādapā dharaṇīruhā, \\
 +Mama saṅkappamaññāya kapparukkhā bhavanti te. 
 +
 +4543. Paññāsakkhattuṃ devindo devarajjamakārayiṃ, \\
 +Ekapaññāsakkhattuñca cakkavatti ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. \\
 +4544. Catunavute ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi ghatamaṇḍassidaṃ phalaṃ. 
 +
 +4545. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgoca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4546. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4547. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Ghatamaṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +427. Ekadhammasavaṇiyattherāpadānaṃ
 +
 +4548. Padumuttaro nāma jino sabbadhammānapāragū, \\
 +Catusaccaṃ pakāsento santāresi bahuṃ janaṃ. 
 +
 +4549. Ahaṃ tena samayena jaṭilo uggatāpano, \\
 +Dhunanto vākacīrāni gacchāmi ambare tadā. 
 +
 +4550. Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ, \\
 +Pakkhīva selamāsajja gamanaṃ na labhāmahaṃ. 
 +
 +4551. Udake'vokkamitvāna evaṃ gacchāmi ambare, \\
 +Na me idaṃ bhūtapubbaṃ iriyāpathavikopānaṃ. 
 +
 +4552. Handametaṃ gavesissaṃ appeva'tthaṃ labheyyahaṃ, \\
 +Orohanto antalikkhā saddamassosi satthuno. 
 +
 +1. Cātuddasā, syā. Catuddīpā, machasaṃ. 
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  
 +
 +4553. Sarena rajanīyena savaṇiyena vaggunā, \\
 +Aniccataṃ kathentassa taññeva uggahiṃ tadā. 
 +
 +4554. Aniccasaññaṃ <span pts_page #pts.385>[PTS page 385]</span> uggayha agamāsiṃ mamassamaṃ, \\
 +Yāvatāyuṃ vasitvāna tattha kālakato ahaṃ. 
 +
 +4555. Carime vattamānamhi saddhammamasavaṇaṃ sariṃ, \\
 +Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +4556. Tiṃsakappasahassāni devaloke ramiṃ ahaṃ, \\
 +Ekapaññāsakkhattuñca devarajjamakārayiṃ. 
 +
 +4557. Ekavīsatikkhattuñca cakkavatti ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +4558. Anubhosiṃ1 sakaṃ puññaṃ sukhitohaṃ bhavābhave, \\
 +Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave, \\
 +Na koṭiṃ paṭivijjhāmi nibbānaṃ accutaṃ padaṃ. 
 +
 +4559. Pitu gehe nisīditvā samaṇo bhāvitindiyo, \\
 +Kathayaṃ2 paridīpentā aniccatamudāhari. 
 +
 +4560. Aniccā vata saṃkhāra uppādavayadhammino, \\
 +Uppajjitvā nirujjhanti tesaṃ vupasamo sukho. 
 +
 +4561. Saha gāthaṃ suṇitvāna pubbasaññamanussariṃ, \\
 +Ekāsane nisīditvā arahattamapāpuṇiṃ. 
 +
 +4562. Jātiyā sattavassena arahattamapāpuṇiṃ, \\
 +Upasampādayī buddho dhammasavaṇassidaṃ phalaṃ. 
 +
 +4563. Satasahasse ito kappe yaṃ dhammamasuṇiṃ tadā, \\
 +Duggatiṃ nābhijānāmi dhammasavaṇassidaṃ phalaṃ. 
 +
 +4564. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4565. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Anubhomi, machasaṃ. \\
 +2. Kathaṃsa, machasaṃ. 
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  
 +
 +4566. Paṭisambhidā vatasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷibhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekadhammasavaṇiyo thero imā gāthāyo abhisitthāti. 
 +
 +Ekadhammasavaṇiyattherassa apadānaṃ sattamaṃ. 
 +
 +428. Sucintitattherāpadānaṃ
 +
 +4567. Nagare haṃsavatiyā ahosiṃ kassako tadā, \\
 +Kasikammena jīvāmi tena posemi dārake. 
 +
 +4568. Susampannaṃ <span pts_page #pts.386>[PTS page 386]</span> tadā khettaṃ dhaññaṃ me phalitaṃ1 ahu, \\
 +Pākakāle ca sampatte evaṃ citetasahaṃ tadā. 
 +
 +4569. Tacchannaṃ nappatirūpaṃ jānantassa guṇāguṇaṃ, \\
 +Yo'haṃ saṅghe adatvāna aggaṃ bhuñjeyya ce tadā. 
 +
 +4570. Ayaṃ buddho asamasamo dvattiṃsavaralakkhaṇo, \\
 +Tato pabhāvito saṅgho puññakkhetto anuttaro. 
 +
 +4571. Tattha dassāmahaṃ dānaṃ navasassaṃ pure pure, \\
 +Evāhaṃ cintayitvāna haṭṭho pīṇitamānaso. 
 +
 +4572. Khettato dhaññamāhatvā2 sambuddhamupasaṅkamiṃ, \\
 +Upasaṅkamma samubuddhaṃ lokajeṭṭhaṃ narāsabhaṃ, \\
 +Vanditvā satthuno pāde imaṃ vacanamabraviṃ. 
 +
 +4573. Navasassaṃ ca sampannaṃ āyāgo pi3 ca tvaṃ mune, \\
 +Anukampamupādāya adhivāsehi cakkhuma. 
 +
 +4574. Padumuttaro lokavidū āhutinaṃ paṭiggaho, \\
 +Mama saṅkappamaññāya imaṃ4 vacanamabravi. 
 +
 +4575. "Cattāro ca paṭipannā cattāro ca phale ṭhitā, \\
 +Esa saṅgho ujubhūto paññāsīlasamāhito. 
 +
 +4576. Yajantānaṃ manussānaṃ puññapekkhānapāṇinaṃ, \\
 +Karotopadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. 
 +
 +1. Phalinaṃ, machasaṃ. \\
 +2. Dhaññamāritvā, sīmu. \\
 +3. Āyāgosi, machasaṃ. Idhahosi, syā. \\
 +4. Idaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  
 +
 +4577. Tasmiṃ saṅghe padātabbaṃ1 navasassaṃ? Tathetaraṃ, \\
 +Saṅghato uddisitvāna bhikkhū tetvāna saṃgharaṃ, \\
 +Paṭiyattaṃ ghare yantaṃ3 bhikkhusaṅghassa dehi tvaṃ. "
 +
 +4578. Saṅghato uddisitvāna bhikkhu netvānahaṃ gharaṃ, \\
 +Yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassadāsahaṃ. 
 +
 +4579. Tena kammena sukatena cetanā paṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +4580. Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ, \\
 +Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. 
 +
 +(Ekūnavīsatimaṃ bhāṇavāraṃ. )
 +
 +4581. Ākiṇṇaṃ bhavanaṃ mayhaṃ nārigaṇasamākulaṃ, \\
 +Tattha bhutvā pivitvā ca vasāmi tidase ahaṃ. 
 +
 +4582. Satānaṃ tīṇikkhattuṃ ca devarajjamakārayiṃ, \\
 +Satānaṃ piñcakkhattuṃ ca cakkavatti ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyo. 
 +
 +4583. Bhavābhave <span pts_page #pts.387>[PTS page 387]</span> saṃsaranto labhāmi amitaṃ dhanaṃ, \\
 +Bhoge me ūnatā natthi navasassassidaṃ phalaṃ. 
 +
 +4584. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ, \\
 +Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. 
 +
 +4585. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ, \\
 +Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. 
 +
 +4586. Koseyyakambaliyāni khomakappāsikāni ca, \\
 +Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. 
 +
 +4587. Dāsīgaṇaṃ dāsagaṇaṃ nāriyo ca alaṅkatā, \\
 +Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. 
 +
 +4588. Na maṃ sītaṃ vā uṇhaṃ vā pariḷāho na vijjati, \\
 +Atho cetasikaṃ dukkhaṃ hadaye me na vijjati. 
 +
 +4589. Imaṃ khāda imaṃ bhuñja imamhi sayane saya, \\
 +Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. 
 +
 +1. Saṅghedātabbaṃ, machasaṃ. Saṅghe ca dātabbaṃ syā. [PTS.] \\
 +2. Tava sassaṃ, machasaṃ. \\
 +3. Santaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  
 +
 +4590. Ayaṃ pacchimakodāni carimo vattane bhavo, \\
 +Ajjāpi deyyadhammo1 me phalaṃ toseti sabbadā. 
 +
 +4591. Navasassaṃ daditvāna saṅghe gaṇavaruttame, \\
 +Aṭṭhānisaṃse anubhomi kammānucchavike mama. 
 +
 +4592. Vaṇṇavā yasavā homi mahābhogo anītiko, \\
 +Mahesakkho2 sadā homi abhejjapariso sadā. 
 +
 +4593. Sabbe maṃ apavāyanti ye keci paṭhavissitā, \\
 +Deyyadhammā ca ye keci pure pure labhāmahaṃ. 
 +
 +4594. Bhikkhusaṅghassa vā majjhe buddhaseṭṭhassa sammukhā, \\
 +Sabbepi samatikkamma denti mayheva3 dāyakā. 
 +
 +4595. Paṭhamaṃ navasassaṃ hi datvā saṅghe gaṇuttame, \\
 +Imānisaṃse anubhomi navasassassidaṃ phalaṃ. 
 +
 +4596. Satasahasse ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi navasassassidaṃ phalaṃ. 
 +
 +4597. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4598. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4599. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti. 
 +
 +Sucintitattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +429. Soṇṇakiṅkaṇiyattherāpadānaṃ
 +
 +4600. Saddhāya <span pts_page #pts.388>[PTS page 388]</span> abhinikkhamma pabbajiṃ anagāriyaṃ, \\
 +Vākacīradharo āsiṃ tapokammamapassito. 
 +
 +4601. Atthadassī tu bhagavā lokajeṭṭho narāsabho, \\
 +Upapajji tamhi samaye tārayanto mahājanaṃ. 
 +
 +1. Deyyadhamme, sīmu. \\
 +2. Mahāsakkho, syā. \\
 +3. Mameva, machasaṃ. 
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  
 +
 +4602. Balañca vata me khīṇaṃ vyādhinā paramena tu, \\
 +Buddhaseṭṭhaṃ saritvāna pulite thūpamuttamaṃ-
 +
 +4603. Karitvā haṭṭhavittohaṃ sahatthena samokiriṃ, \\
 +Soṇṇakiṅkaṇipupphāni udaggamanaso ahaṃ. 
 +
 +4604. Sammukhā viya sambuddhaṃ phūpaṃ parivariṃ ahaṃ, \\
 +Tena cetopasādena atthidassissa tādino. 
 +
 +4605. Devalokaṃ gato santo labhāmi vipulaṃ sukhaṃ, \\
 +Suvaṇṇavaṇṇo tatthāsiṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +4606. Asītikoṭiyo mayhaṃ nāriyo samalaṅkatā, \\
 +Sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ. 
 +
 +4607. Saṭṭhituriyasahassāni bheriyo paṇavāni ca, \\
 +Saṅkhā ca deṇḍimā1 tattha vagguṃ nadanti2 dunduhi. 
 +
 +4608. Cullāsītisahassāni hatthino samalaṅkatā, \\
 +Tidhāpabhinnamātaṅgā kuñjarā saṭṭhīhāyanā -
 +
 +4609. Hemajālāhi sañchannā upaṭṭhānaṃ karonti me, \\
 +Balakāye gaje ceva ūnatā me ne vijjati. 
 +
 +4610. Soṇṇakiṅkaṇipupphānaṃ cakkavatti ahosahaṃ, \\
 +Pathavyārajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ. 
 +
 +4611. Ekasattatikkhattuñca cakkavatti ahosahaṃ, \\
 +Pathavyārajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ. 
 +
 +4612. Sodāni patto amataṃ3 asaṅkhataṃ sududdasaṃ, 4\\
 +Saṃyojanaparikkhīṇo natthidāni punabbhavo. 
 +
 +4613. Aṭṭhārase kappasate yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4614. Kilesā <span pts_page #pts.389>[PTS page 389]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4615. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4616. Paṭisambhidā catasesā ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Sovaṇṇakiṅkaṇiyattherassa apadānaṃ navamaṃ. 
 +
 +1. Ḍiṇḍimā, machasaṃ. \\
 +2. Vagguvajjanti, machasaṃ. \\
 +3. Amataṃ patto, machasaṃ. \\
 +4. Gambhīraṃ draddasaṃ padaṃ, syā. 
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  
 +
 +430. Soṇṇanakontarikattherāpadānaṃ
 +
 +4617. Manobhāvanīyaṃ buddhaṃ attadantaṃ samāhitaṃ, \\
 +Irīyamānaṃ brahmapathe cittavūpasame rataṃ. 
 +
 +4618. Nittiṇṇaoghaṃ sambuddhaṃ jhāyiṃ jhānarataṃ muniṃ, \\
 +Upaviṭṭhaṃ samāpannaṃ indīvaradalappabhaṃ. 
 +
 +4619. Alābunodakaṃ gayha buddhaseṭṭhamupāgamiṃ, \\
 +Buddhassa pāde dhovitvā alābudakamadāsahaṃ. 
 +
 +4620. Āṇāpesi ca sambuddho padumuttaranāyako, \\
 +Iminā dakamāhatvā1 pādamūle ṭhapehi me, 
 +
 +4621. Sādhūti'haṃ paṭissutvā satthugāravatāya ca, \\
 +Dakaṃ alābunā'hitvā2 buddhaseṭṭhamupānayiṃ. 
 +
 +4622. Anumodi mahāvīro cittaṃ nibbāpayaṃ mama, \\
 +Iminā lābudānena saṅkappo te samijjhatu. 
 +
 +4623. Paṇṇarasasu kappesu devaloke ramiṃ ahaṃ, \\
 +Tiṃsatikkhattuṃ rājā ca cakkavatti ahosahaṃ. 
 +
 +4624. Divā vā yadi vā rattiṃ caṅkamantassa tiṭṭhato, \\
 +Sovaṇṇakontaraṃ gayha tiṭṭhate3 purato mama. 
 +
 +4525. Buddhassa lābuṃ datvāna4 labhāmi soṇṇakontaraṃ, \\
 +Appakampi kataṃ kāraṃ vipulaṃ hoti tādisu. 
 +
 +4526. Satasahasse ito kappe yaṃ lābumadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi alābussa idaṃ phalaṃ. 
 +
 +4527. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4528. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā gāthāyo abhāsitthāti. 
 +
 +Soṇṇakontarikattherassa <span pts_page #pts.390>[PTS page 390]</span> apadānaṃ dasamaṃ. 
 +
 +1. Imino dakamāhatvā, sīmu. \\
 +2. Alābunābhitvā, sīmu. \\
 +3. Tiṭṭhanti, sīmu\\
 +4. Datvāna lābu, machasaṃ. 
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  
 +
 +Uddānaṃ: 
 +
 +Sakiṃsammajjako thero ekadussī ekāsanī, \\
 +Kadambakoraṇḍakadā1 ghataṃ savaṇiko2 pi ca. 
 +
 +Sucintito kiṅkaṇiko soṇṇakontariko pi ca, \\
 +Ekaṃ gāthāsatañceva3 ekasattatimeva ca. 
 +
 +Sakiṃsammajjakavaggo tevattāḷisamo. 
 +
 +431. Ekavihāriyattherāpadānaṃ
 +
 +4630. Imamhi bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma gottena uppajji vadataṃ varo. 
 +
 +4631. Nippapañco nirālambo ākāsasamamānaso, \\
 +Suññatābahulo tādī animittarato vasī. 
 +
 +4632. Asaṅgacitto nikleso4 asaṃsaṭṭho kule gaṇe, \\
 +Mahākāruṇiko vīro vinayopāyakovido. 
 +
 +4633. Uyyutto parakiccesu vinayanto sadevake, \\
 +Nibbānagamanaṃ maggaṃ gati5paṅkavisosanaṃ. 
 +
 +4634. Amataṃ paramassādaṃ6 jarāmaccunivāraṇaṃ, \\
 +Mahāparisamajjhe so nisinno lokatāraṇo7. 
 +
 +4635. Karavīkaruto8 nātho brahmaghoso tathāgato, \\
 +Uddharanto mahāduggā vipannaddhe9 anāyake, 
 +
 +4636. Desento virajaṃ dhammaṃ diṭṭho me lokanāyako, \\
 +Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ. 
 +
 +4637. Pabbajitvā tadā cāhaṃ10 cintento jinasāsanaṃ, \\
 +Ekakova vane ramme vasiṃ saṃsaggapīḷito. \\
 +4638. Sakāyavupakasso11 me hetubhuto mahābhavi12, \\
 +Manaso vūpakassassa13 saṃsaggahayadassino. 
 +
 +4639. Kilesā <span pts_page #pts.391>[PTS page 391]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Kadambakoraṇḍakado, machasaṃ. \\
 +2. Ghatassavanikopica, machasaṃ. \\
 +3. Ekagāthā satañcettha, machasaṃ. \\
 +4. Nillepo, syā. \\
 +5. Gatiṃ, machasaṃ. \\
 +6. Paramassāsaṃ, sīmu. \\
 +7. Lokatārako, machasaṃ. \\
 +8. Karavikarudo, syā. \\
 +9. Vippanaṭṭho, sīmu. Machasaṃ. \\
 +10. Pāhaṃ, machasaṃ. \\
 +1. Sakkāyavūpakāso, machasaṃ. \\
 +12. Mamāgamī, syā. [PTS.] \\
 +13. Vūpakāsassa, machasaṃ. 
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  
 +
 +4640. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4661. Paṭisambhidā catasesā ca vimokkhāpi ca aṭṭhīme, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti
 +
 +Ekavihāriyattherassa apadānaṃ paṭhamaṃ. 
 +
 +432. Ekasaṃkhiyattherāpadānaṃ
 +
 +4642. Vipassino bhagavato mahābodhimaho ahu, \\
 +Mahājanā samāgamma pūjenti bodhimuttamaṃ. 
 +
 +4643. Na hi taṃ orakaṃ maññe buddhaseṭṭho bhavissati, \\
 +Yassāyamediso1 bodhi pūjanīyo2 ca satthuno. 
 +
 +4644. Tato saṅkhaṃ gahetvāna bodhirukkhaṃ upaṭṭhahiṃ, 3\\
 +Dhamento sabbadivasaṃ avandiṃ bodhimuttamaṃ. 
 +
 +4645. Āsannake kataṃ kammaṃ devalokaṃ apāpayī, \\
 +Kaḷebaraṃ me patitaṃ devaloke ramāmahaṃ. 
 +
 +4646. Saṭṭhituriyasahassāni tuṭṭhahaṭṭhā pamoditā, \\
 +Sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ. 
 +
 +4647. Ekasattatime kappe rājā āsiṃ sudassano, \\
 +Cāturanto vijitāvī jambusaṇḍassa issaro. 
 +
 +4648. Tato aṅgasatā turā4 parivārenti maṃ sadā, \\
 +Anubhomi sakaṃ kammaṃ upaṭṭhānassidaṃ phalaṃ. 
 +
 +4649. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Mātukucchigatassāpi vajjare bheriyo sadā. 
 +
 +4650. Upaṭṭhahitvā5 sambuddhaṃ anubhotvāna6 sampadā, \\
 +Sivaṃ sukhemaṃ amataṃ pattomhi acalaṃ padaṃ. 
 +
 +4651. Ekanavute ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4652. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Yassāyaṃ īdisā, machasaṃ. Yassāyamedisā, sī. Mu. \\
 +2. Pūjaniyo, syā. Sīmu. Machasaṃ. \\
 +3. Upaṭṭhahaṃ, sī. \\
 +4. Turiyā, machasaṃ\\
 +5. Upaṭṭhitvāna, machasaṃ. \\
 +6. Anubhutvāna, machasaṃ. 
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  
 +
 +4653. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4654. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ekasaṅkhiyattherassa apadānaṃ dutiyaṃ. 
 +
 +433 Pāṭihīrasaññakattherāpadānaṃ
 +
 +4655. Padumuttaro <span pts_page #pts.392>[PTS page 392]</span> nāma jino āhutīnaṃ paṭiggaho, \\
 +Vasīsatasahassehi nagaraṃ pāvisī tadā. 
 +
 +4656. Nagaraṃ pavisantassa upasantassa tādino, \\
 +Ratanāni pajjotiṃsu1 nigghoso āsi tāvade. 
 +
 +4657. Buddhassa anubhāvena bherī vajjumaghaṭṭitā, \\
 +Sayaṃ vīṇā pavajjanti buddhassa visato2 puraṃ. 
 +
 +4658. Buddhaseṭṭhaṃ na passāmi3 padumuttaraṃ mahāmuniṃ, \\
 +Pāṭihīraṃ ca passitvā tattha cittaṃ pasādayiṃ. 
 +
 +4659. Aho buddho aho dhammo aho no satthusampadā. \\
 +Acetanāpi turiyā sayameva pavajjare. 
 +
 +4660. Satasahasse ito kappe yaṃ saññamalabhiṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. 
 +
 +4661. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgoma bandhanaṃ chetvā vihārāmi anāsavo. 
 +
 +4662. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4663. Paṭismabhidā catasso ca vimokkhopi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo abhāsitthāti. 
 +
 +Pāṭihīrasaññakattherassa apadānaṃ tatiyaṃ. 
 +
 +1. Panādiṃsu, [PTS.] \\
 +2. Pacisato, machasaṃ. \\
 +3. Namassāmi, machasaṃ. 
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  
 +
 +434. Ñāṇatthavikattherāpadānaṃ
 +
 +4664. Kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ, \\
 +Kañcanaṃva virocannaṃ addasaṃ dipaduttamaṃ. 
 +
 +4665. Kamaṇḍaluṃ phapetvāna vākacīraṃ ca kuṇḍikaṃ, \\
 +Ekaṃsaṃ ajinaṃ katvā buddhaseṭṭhaṃ thaviṃ ahaṃ. 
 +
 +4666. Tamandhakāraṃ vidhamaṃ mohajālasamākulaṃ, \\
 +Ñāṇālokaṃ dassayitvā1 nittiṇṇosi mahāmuni. 
 +
 +4667. Samuddharasimaṃ lokaṃ sabbāvantamanuttara2, \\
 +Ñāṇe te upamā natthi yāvatā jagato gati. 3
 +
 +4668. Tena ñāṇena sabbaññu iti buddho pavuccati, \\
 +Vandāmi taṃ mahāvīra sabbaññutamanāvaraṃ. 
 +
 +4669. Satasahasse <span pts_page #pts.393>[PTS page 393]</span> ito4 kappe buddhaseṭṭhaṃ thaviṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi ñāṇatthavāyidaṃ5 phalaṃ. 
 +
 +4670. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4671. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +7672. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti. 
 +
 +Ñāṇatthavikattherassa apadānaṃ catutthaṃ. 
 +
 +435. Ucchukhaṇḍikattherāpadānaṃ
 +
 +4673. Nagare bandhumatiyā dvārapālo abhosahaṃ, \\
 +Addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. 
 +
 +4674. Uccukhaṇḍakamādāya buddhaseṭṭhassadāsahaṃ, \\
 +Pasannacitto sumano vipassissa mahesino. 
 +
 +4675. Ekanavute ito kappe yaṃ ucchumadadiṃ tadā, \\
 +Duggatiṃ nābhājānāmi ucchukhaṇḍassidaṃ phalaṃ. 
 +
 +1. Dassetvāna, machasaṃ. \\
 +2. Anuttaraṃ, sabbattha. \\
 +3. Yāvatā ca gatogati, [PTS.] \\
 +4. Satasahassito, machasaṃ. \\
 +5. Ñāṇathavanāyidaṃ, sīmu. 
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  
 +
 +4676. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4677. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4678. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ucchukaṇḍiko thero imā gāthāyo abhāsitthāti. 
 +
 +Ucchukhaṇḍikattherassa apadānaṃ pañcamaṃ. 
 +
 +436 Kalambadāyakattherāpadānaṃ
 +
 +<span pts_page #pts.394>[PTS page 394]</span> 4679.] Romaso nāma sambuddho vasanī pabbatantare, \\
 +Kalambaṃ tassa pādāsiṃ pasanno sehi pāṇihi
 +
 +4680. Catunavute ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi kalambassa idaṃ phalaṃ. 
 +
 +4681. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4682. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4683. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kalambadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Kalambakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +437. Ambāṭakadāyakattherāpadānaṃ
 +
 +4684. Vipine buddhaṃ disvāna sayambhuṃ aparājitaṃ, \\
 +Ambāṭakaṃ gahetvāna sayambhussa adāsahaṃ. 
 +
 +4685. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  
 +
 +4686. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4687. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4688. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Ambāṭakadāyakattherassa apadānaṃ sattamaṃ. 
 +
 +438. Harītakadāyakattherāpadānaṃ 
 +
 +4689. Harītakaṃ āmalakaṃ ambajambu vibhitakaṃ, \\
 +Kolaṃ bhallātakaṃ billaṃ sayamevāharāmahaṃ. 
 +
 +4690. Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ, \\
 +Ābādhena papīḷentaṃ1 adutiyaṃ mahāmuniṃ. 
 +
 +4691. Harītakaṃ gahetvāna sayambhussa adāsahaṃ, \\
 +Katamattambhi2 bhesajje vyādhi passambhi tāvade. 
 +
 +4692. Pahīnadaratho buddho anumodanīyaṃ akā3, \\
 +Bhesajjadāneniminā vyādhivūpasamena ca. 
 +
 +4693. Devabhūto manusso vā jāto vā aññajātiyā, \\
 +Sabbattha sukhito hohi4 mā ca te vyādhi āgamā. 5
 +
 +4694. Idaṃ vatvāna sambuddho sayambhu aparājito, \\
 +Nabhaṃ abbhuggami dhīro haṃsarājāva ambare. 
 +
 +4695. Yato harīṭakamadaṃ6 sayambhussa mahesino, \\
 +Imaṃ jātimupādāya vyādhi me nupajjatha. 
 +
 +4696. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo. \\
 +Tisso vijjā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Āpīḷentaṃ, machasaṃ. \\
 +2. Khādamattamhi, machasaṃ. \\
 +3. Anumodamakāsi me, machasaṃ. \\
 +4. Hotu, machasaṃ. \\
 +5. Byādhimāgamā, machasaṃ. \\
 +6. Harītakaṃ dinnaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  
 +
 +4697. Catunavute ito kappe bhesajjamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. 
 +
 +4698. Kilesā <span pts_page #pts.395>[PTS page 395]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4699. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4700. Paṭisambhidā catasso ca vimokkhā'pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchakatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Harītakadāyakattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +439. Ambapiṇḍiyattherāpadānaṃ
 +
 +4701. Hatthirājā tadā āsiṃ īsādanto urūḷhavā, \\
 +Vivaranto brahāraññe addasaṃ lokanāyakaṃ. 
 +
 +4702. Ambapiṇḍiṃ1 gahetvāna adāsiṃ satthuno ahaṃ, \\
 +Paṭigaṇhi mahāvīro siddhattho lokanāyako. 
 +
 +4703. Mama nijjhāyamānassa paribhuñji tadā jino, \\
 +Tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ. 
 +
 +4704. Tato ahaṃ cavitvāna cakkavatti ahosahaṃ, \\
 +Eteneva upāyena anubhotvāna sampadā. 
 +
 +4705. Padhānapahitattohaṃ upasanto nirūpadhi, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +4706. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +4707. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Ambapīṇḍaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  
 +
 +4708. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4709. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ambapiṇḍiyattherassa apadānaṃ navamaṃ. 
 +
 +440. Jambuphaliyattherāpadānaṃ
 +
 +4710. Padumuttarabuddhassa lokajeṭṭhassa tādino, \\
 +Piṇḍāya vivarantassa dhāreto1 uttamaṃ yasaṃ. 
 +
 +4711. Aggaphalaṃ gahetvāna vippasantena cetasā, \\
 +Dakkhiṇeyyassa vīrassa adāsiṃ satthuno ahaṃ. 
 +
 +4712. Tena kammena dipadinda2 lokajeṭṭha narāsabha, \\
 +Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. 
 +
 +4713. Satasahasse <span pts_page #pts.396>[PTS page 396]</span> ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi aggadādanassīdaṃ phalaṃ. 
 +
 +4714. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo ca bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4715. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4716. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā jambuphaliyo thero imā gāthāyo abhāsitthāti. 
 +
 +Jambuphaliyattherassa apadānaṃ dasamaṃ. 
 +
 +Uddānaṃ: 
 +
 +Thero ekavihārī ca saṅkhiko3 pāṭihīrako, \\
 +Thaviko ucchukhaṇḍi ca kalambambāṭakappadā4, \\
 +Harītakambapiṇḍi ca jambudo5 dasamo sati. Chaḷāsīti ca gāthāyo gaṇitāyo vibhāvīhi. 
 +
 +Ekavihārivaggo catuttāḷisamo. 
 +
 +1. Dhārato, machasaṃ. \\
 +2. Dvipadinda, machasaṃ. \\
 +3. Saṅkhiyo, machasaṃ. \\
 +4. Kalambaambāṭakado, machasaṃ. \\
 +5. Ambado, machasaṃ. \\
 +* Ambaphaliyatthera apadānaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  
 +
 +441. Vibhīṭakamiñjiyattherāpadānaṃ
 +
 +4717. Kakusandho mahāvīro sabbadhammānapāragū, \\
 +Gaṇamhā vūpakaṭṭho so agamāsi vanantaraṃ. 
 +
 +4718. Bījamiñjaṃ gahetvāna latāya āvuṇiṃ ahaṃ, \\
 +Bhagavā tamhi samaye jhāyate pabbatantare. 
 +
 +4719. Disvānahaṃ devadevaṃ vippasannena cetasā, \\
 +Dakkhiṇeyyassa vīrassa bījamiñjamadāsahaṃ
 +
 +4720. Imasmiññeva kappasmiṃ1 yaṃ phalaṃ adadiṃ2 tadā, \\
 +Duggatiṃ nābhijānāmi bījamiñjassidaṃ phalaṃ. 
 +
 +4721. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4722. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4723. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vibhiṭakamiñjiyo3 thero imā gāthāyo abhāsitthāti. 
 +
 +Vibhiṭakamiñjiyattherassa apadānaṃ paṭhamaṃ. 
 +
 +442 Koladāyakattherāpadānaṃ
 +
 +4724. Ajinena <span pts_page #pts.397>[PTS page 397]</span> nivatthehaṃ vākavīradharo tadā, \\
 +Khāribhāraṃ haritvāna4 kolamāharimassamaṃ. 5
 +
 +4725. Tamhi kāle sikhī buddho eko adutiyo ahu, \\
 +Mamassamamupāgañchi6 jānanto sabbakālikaṃ. 
 +
 +4726. Sakaṃ cittaṃ pasādetvā vanditvāna ca subbataṃ, \\
 +Ubho hatthehi paggayha kolaṃ buddhassadāsahaṃ. 
 +
 +4727. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ. 
 +
 +1. Kappamhi, machasaṃ. \\
 +2. Miñjamadadiṃ, machasaṃ. Bījamadadiṃ, syā. \\
 +3. Vibhitakamiñjiyo, machasaṃ. \\
 +4. Khāriyā pūrayitvāna, machasaṃ. \\
 +5. Kolaṃhāsiṃ mamassamaṃ, machasaṃ. \\
 +6. Mamassamamupāgacchi, sīmu. 
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>  
 +
 +4728. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4729. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4730. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Koladāyakattherassa apadānaṃ dutiyaṃ. 
 +
 +443. Billaphaliyattherāpadānaṃ*
 +
 +4731. Candabhāgānadītīre assamo sukato mama, \\
 +Billarukkhehi1 ākiṇṇo nānādumanisevito. 
 +
 +4732. Sugandhaṃ beluvaṃ disvā buddhaseṭṭhamanussariṃ, \\
 +Khāribhāraṃ pūrayitvā tuṭṭho saṃviggamānaso. 
 +
 +4733. Kakusandhaṃ upāgamma billapakkamadāsahaṃ, \\
 +Puññakkhettassa vīrassa vippasannena cetasā. 
 +
 +4734. Imasmiṃ yeva kappasmiṃ yaṃ phalaṃ adadiṃ2 tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +4735. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4736. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4737. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā billaphaliyatthero thero imā gāthāyo abhāsitthāti. 
 +
 +Billaphaliyattherassa apadānaṃ tatiyaṃ. 
 +
 +1. Belurukkhehi, sīmu. Beluvarukkhehi, syā. \\
 +2. Yaṃ phalamadadiṃ, machasaṃ. \\
 +* Bilaliyatthera apadāna, machasaṃ. 
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  
 +
 +444. Bhallātakadāyakattherāpadānaṃ*
 +
 +4738. Suvaṇṇavaṇṇaṃ <span pts_page #pts.398>[PTS page 398]</span> sambuddhaṃ khattiṃsavaralakkhaṇaṃ, \\
 +Pavanaggena1 gacchantaṃ sālarājaṃva phullitaṃ
 +
 +4739. Tiṇattharaṃ paññapetvā buddhaseṭṭhamayācahaṃ, \\
 +Anukampatu maṃ buddho bhikkhamicchāmi dātave. 
 +
 +4740. Anukampako kāruṇiko atthadassī mahāyaso, \\
 +Mama saṅkappamaññāya oruhī mama assame. 
 +
 +4741. Oruhitvāna2 sambuddho nisīdi paṇṇasanthare, \\
 +Bhallātakaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. 
 +
 +4742. Mama nijjhāyamānassa paribhuñji tadā jino, \\
 +Tattha cittaṃ pasādetvā abhivandiṃ tadā jinaṃ. 
 +
 +4743. Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +4744. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4745. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4746. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Bhallātakadāyakattherassa apadānaṃ catutthaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti. 
 +
 +445. Uttalipupphiyattherāpadānaṃ 
 +
 +4747. Nigrodhe haritobhāse saṃvirūḷhamhi pādape, \\
 +Uttalimālaṃ3 paggayha bodhiyā abhiropayiṃ. 
 +
 +4748. Imasmiṃ yeva kappamhi yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. 
 +
 +1. Vipinaggena, machasaṃ. \\
 +2. Oruyahitvāna, sīmu. Orohitvāna, machasaṃ. \\
 +3. Ummāmālaṃ hi, syā. \\
 +* Bhallātadāyakattherāpadānaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>  
 +
 +4749. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4750. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4751. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā uttalipupphiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Uttalipupphiyattherassa apadānaṃ pañcamaṃ. 
 +
 +446. Ambāṭakiyattherāpadānaṃ
 +
 +4752. Supupphitaṃ <span pts_page #pts.399>[PTS page 399]</span> sālavanaṃ ogayha vessabhu muni, \\
 +Nisīdi giriduggesu abhijātova kesarī. 
 +
 +4753. Pasannacitto sumano ambāṭakamapūjayiṃ, \\
 +Puññakkhettaṃ mahāvīraṃ1 pasanno sehi pāṇihi. 
 +
 +4754. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4755. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4756. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4757. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ambāṭakiyakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +447. Sīhāsanikattherāpadānaṃ
 +
 +4758. Padumuttarassa bhagavato sabbabhūtahitesino, \\
 +Pasannacitto sumano sīhāsanamadāsahaṃ. 
 +
 +4759. Devaloke manusse vā yattha yattha vasāmahaṃ, \\
 +Labhāmi vipulaṃ vyamhaṃ sīhāsanassidaṃ phalaṃ. 
 +
 +1. Anuttaraṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  
 +
 +4760. Soṇṇamayā rūpimayā lohitaṅkamayā1 bahū, \\
 +Maṇimayā ca pallaṅkā nibbattanti mamaṃ sadā. 
 +
 +4761. Bodhiyā āsanaṃ katvā jalajuttamanāmino, \\
 +Ucce kule pajāyāmi aho dhammasudhammatā. 
 +
 +4762. Satasahasse ito kappe sīhāsanamakāsahaṃ, \\
 +Duggatiṃ nābhijānāmi sīhāsanassidaṃ phalaṃ. 
 +
 +4763. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4764. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4765. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti. 
 +
 +Sīhāsanikattherassa apadānaṃ sattamaṃ. 
 +
 +448. Pādapīṭhiyattherāpadānaṃ 
 +
 +4766. Sumedho <span pts_page #pts.400>[PTS page 400]</span> nāma sambuddho aggo kāruṇiko muni, \\
 +Tārayitvā bahū satte nibbuto so mahāyaso. 
 +
 +4767. Sīhāsanassa sāmantā sumedhassa mahesino, \\
 +Pasannacitto sumano pādapīṭhamakārayiṃ. 
 +
 +4768. Katvāna kusalaṃ sukhapākaṃ sukhudrayaṃ, \\
 +Puññakammena saṃyutto tāvatiṃsamagacchahaṃ. 
 +
 +4769. Tattha me vasamānassa puññakammasamaṅgino, \\
 +Padāni uddhārantassa soṇṇapīṭhā bhavanti me. 
 +
 +4770. Lābhā tesaṃ suladdhaṃ vo ye labhanti upassutiṃ, \\
 +Nibbute kāraṃ katvāna labhanti vipulaṃ sukhaṃ. 
 +
 +1. Lohitaṅgamayā, machasaṃ. 
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  
 +
 +4771. Mayāpi sukataṃ kammaṃ vāṇijjaṃ suppayojitaṃ, \\
 +Pādapīṭhaṃ karitvāna soṇṇapīṭhaṃ labhāmahaṃ. 
 +
 +4772. Yaṃ yaṃ disaṃ pakkamāmi kenaci paccayenahaṃ, 1\\
 +Soṇṇapīṭhe akkamāmi puññakammassidaṃ phalaṃ. 
 +
 +4773. Tiṃsakappasahassambhi yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi pādapīṭhassidaṃ phalaṃ. 
 +
 +4774. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4775. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4776. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Pādapīṭhīyattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +449. Vedikārakattherāpadānaṃ 
 +
 +4777. Padumuttarabuddhassa2 bodhiyā pādaputtame, \\
 +Vedikaṃ sukataṃ katvā sakaṃ cittaṃ pasādayiṃ. 
 +
 +4778. Atoḷārāni3 bhaṇḍāni katāni akatāni ca, \\
 +Antaḷikkhā pavassanti vedikāya idaṃ phalaṃ. 
 +
 +4779. Ubhato vyuḷhasaṅgāme pakkhandanto bhayānake, \\
 +Bhayabheravaṃ na passāmi vedikāya idaṃ phalaṃ. 
 +
 +4780. Mama <span pts_page #pts.401>[PTS page 401]</span> saṅkappamaññāya vyambhaṃ nibbattate subhaṃ, \\
 +Sayanāni mahagghāni vedikāya idaṃ phalaṃ. 
 +
 +4781. Satasahasso ito kappe yaṃ vedikamakārayiṃ, \\
 +Duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ. 
 +
 +4782. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Kiccayenahaṃ, machasaṃ. \\
 +2. Padumuttarassa bhagavato, machasaṃ. \\
 +3. Athoḷārāni, sīmu. Aggoḷārāni, syā. \\
 +<span bjt_page #bjt.142>[BJT page 142]</span>  
 +
 +4783. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4784. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti. 
 +
 +Vedikārakattherassa apadānaṃ navamaṃ. 
 +
 +450. Bodhighariyattherāpadānaṃ*
 +
 +4785. Siddhatthassa bhagavato dipadindassa tādino, \\
 +Pasannacitto sumano bodhigharamakārayiṃ. 
 +
 +4786. Tusitaṃ upapannomhi vasāmi ratane ghare, \\
 +Na me sītaṃ vā uṇhaṃ vā vāto gatte na samaphuse. 
 +
 +4787. Pañcasaṭṭhimhito kappe cakkavatti ahosahaṃ, \\
 +Kāyikaṃ nāma nagaraṃ vissakammena1 māpitaṃ. 
 +
 +4788. Dasayojanaāyāmaṃ aṭṭhayojanavitthataṃ, \\
 +Na tamhi nagare atthi kaṭṭhaṃ vallī ca mattikā. 
 +
 +4789. Tiriyaṃ yojanaṃ āsi aḍḍhayojanacitthato, 2\\
 +Maṅgalo nāma pāsādo vissakammena māpito. 
 +
 +4790. Cullāsītisahassāni thamhā soṇṇamayā ahuṃ, \\
 +Maṇimayā ca niyyuhā chadanaṃ rūpiyaṃ ahu. 
 +
 +4791. Sabbasoṇṇamayaṃ gharaṃ vissakammena māpitaṃ, \\
 +Ajjhāvutthaṃ mayā etaṃ gharadānassidaṃ phalaṃ. 
 +
 +4792. Te sabbe anubhotvāna devamānusake bhave, \\
 +Ajja pattomhi nibbānaṃ santipadamanuttaraṃ. 
 +
 +4793. Catunavute ito kappe3 bodhigharamakārayiṃ, \\
 +Duggatiṃ nābhijānāmi gharadānassidaṃ phalaṃ. 
 +
 +4794. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4795. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +1. Visukammena, syā. \\
 +2. Addhayojanacitthataṃ, machasaṃ. \\
 +3. Tiṃsakappasahassamhi, machasaṃ. \\
 +* Bodhigharadāyakattherāpadāna, machasaṃ. 
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  
 +
 +4796. Paṭisambhidā <span pts_page #pts.402>[PTS page 402]</span> catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā bodhighariyo thero imā gāthāyo abhāsitthāti. 
 +
 +Bodhighariyattherassa apadānaṃ dasamaṃ. 
 +
 +Vibhīṭakavaggo pañcacattāḷisamo. 
 +
 +Uddānaṃ: 
 +
 +Viṭabhīkī kolaphalī billa bhallātakappadā1\\
 +Uttalambāṭakī2 ceva āsanī pādapīṭhako, \\
 +Vediko bodhighariko gāthāyo gaṇitā viha, \\
 +Ekūnāsītikā sabbā asmiṃ vagge sakittitā. 
 +
 +451. Jatatidāyakattherāpadānaṃ
 +
 +4797. Dhammadassissa munino bodhiyā pādaputtame, \\
 +Pasannacitto sumano jagatiṃ kārayiṃ ahaṃ. 
 +
 +4798. Darito pabbatāto vā3 rukkhoto patito ahaṃ, \\
 +Cuto patiṭṭhaṃ vindāmi jagatiyā idaṃ phalaṃ. 
 +
 +4799. Na me corā pasahanti4 nātimaññeti khattiyo, 5\\
 +Sabbāmitte'tikkamāmi jagatiyā idaṃ phalaṃ. 
 +
 +4800. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Sabbattha pūjato homi jagatiyā idaṃ phalaṃ. 
 +
 +4801. Aṭṭhārase kappasate jagatiṃ kārayiṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi jagatidānassidaṃ phalaṃ. 
 +
 +4802. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4803. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4804. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Jagatidāyakattherassa apadānaṃ paṭhamaṃ. 
 +
 +1. Billabhallātakappado, machasaṃ. \\
 +2. Nigrodhambāṭakī, sīmu\\
 +3. Darito pabbatato vā, machasaṃ. \\
 +4. Vibhesanti, machasaṃ. \\
 +* Nātimaññanti khantiyā, machasaṃ. 
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  
 +
 +452. Morahatthiyattherāpadānaṃ
 +
 +4805. Morahatthaṃ <span pts_page #pts.403>[PTS page 403]</span> gahetvāna upesiṃ lokanāyakaṃ, \\
 +Pasannacitto sumano morahatthamadāsahaṃ. 
 +
 +4806. Iminā morahatthena cetanā paṇīdhīhi ca, \\
 +Nibbāyiṃsu tayo aggī labhāmi vipulaṃ sukhaṃ. 
 +
 +4807. Aho buddhā1 aho dhammā2 aho no satthusampadā, \\
 +Datvānahaṃ morahatthaṃ labhāmi vipulaṃ sukhaṃ. 
 +
 +4808. Tiyaggī3 nibbutā mayhaṃ bhavā sabbe samūhatā, \\
 +Sabbāsavā parikkhīṇā natthi'dāni punabbhavo. 
 +
 +4809. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi morahatthassidaṃ phalaṃ. 
 +
 +4810. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4811. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4812. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Morahatthiyattherassa apadānaṃ dutiyaṃ. 
 +
 +453. Sīhāsanavījakattherāpadānaṃ 
 +
 +4813. Tissassāhaṃ bhagavato bodhirukkhamavandisaṃ, \\
 +Paggayhaṃ vījaniṃ tattha sīhāsanamavījayiṃ. 
 +
 +4814. Dvenavute ito kappe sīhāsanamavījahaṃ, \\
 +Duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ. 
 +
 +4815. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Buddho, machasaṃ. \\
 +2. Dhammo, machasaṃ. \\
 +3. Tidhagagī, syā. Tivaggī, [PTS.] 
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  
 +
 +4816. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4817. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sīhāsanavījako thero imā gāthāyo abhāsitthāti. 
 +
 +Sīhāsanavījakattherassa apadānaṃ tatiyaṃ. 
 +
 +454. Tiukkādhārakattherāpadānaṃ
 +
 +4818. Padumuttarabuddhassa <span pts_page #pts.404>[PTS page 404]</span> bodhiyā pādaputtame, \\
 +Pasannacitto sumano tayo ukkā adhārayiṃ. 
 +
 +4819. Satasahasse ito kappe sohaṃ ukkamadhārayiṃ, \\
 +Duggatiṃ nābhijānāmi ukkādānassidaṃ phalaṃ. 
 +
 +4820. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4821. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4822. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tiukkādhārako thero imā gāthāyo abhāsitthāti. 
 +
 +Tiukkādhārakattherassa apadānaṃ catutthaṃ. 
 +
 +455. Akkamanadāyakattherāpadānaṃ
 +
 +4823. Kakusandhassa munino brāhmaṇassa vusīvato, \\
 +Divāvihāraṃ vajato akkamanamadāsahaṃ. 
 +
 +4824. Imasmiṃ yeva kappasmiṃ yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi akkamanassidaṃ phalaṃ. 
 +
 +4825. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  
 +
 +4826. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4827. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Akkamanadāyakattherassa apadānaṃ pañcamaṃ. 
 +
 +456. Vanakoraṇḍiyattherāpadānaṃ
 +
 +4828. Siddhatthassa bhagavato lokajeṭṭhassa tādino, \\
 +Vanakoraṇḍamādāya buddhassa abhiropayiṃ. 
 +
 +4829. Catunavute ito kappe yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4830. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4831. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4832. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Vanakoraṇḍiyattherassa apadānaṃ chaṭṭhiṃ. 
 +
 +Vīsatimaṃ bhāṇavāraṃ. 
 +
 +457. Ekachattiyattherāpadānaṃ 
 +
 +4833. Aṅgārajātā <span pts_page #pts.405>[PTS page 405]</span> paṭhavī1 kukkulānugatā mahī, \\
 +Padumuttaro bhagavā abbhokāsambhi caṅkami. 
 +
 +4834. Paṇḍaraṃ chattamādāya addhāna paṭipajjahaṃ, \\
 +Tattha disvāna sambuddhaṃ vitti me upapajjatha. 
 +
 +1. Pathavavī, machasaṃ. 
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  
 +
 +4835. Marīciyotthaṭā1 bhūmi aṅgārava mahī ayaṃ, \\
 +Upavāyanti2 mahāvātā sarīrassāsukhepanā. 3
 +
 +4836. Sītaṃ uṇhaṃ vihanantaṃ4 vātātapanivāraṇaṃ, \\
 +Paṭigaṇha imaṃ chattaṃ phassayissāmi nibbutiṃ. 
 +
 +4837. Anukampako kāruṇiko padumuttaro mahāisi, 5\\
 +Mamasaṅkappamaññāya paṭigaṇhi tadā jino. 
 +
 +4838. Tiṃsakappāni devindo devarajjamakārayiṃ, \\
 +Satānaṃ pañcakkhattuñca cakkavatti sukatamattano. 
 +
 +4839. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ, \\
 +Anubhomi sakaṃ kammaṃ pubbe sukatamattano. 
 +
 +4840. Ayaṃ me pacchimā jāti carimo vattate bhavo, \\
 +Ajjāpi setacchattaṃ me sabbakālaṃ dharīyati. 
 +
 +4841. Satasahasse ito kappe yaṃ chattamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ. 
 +
 +4842. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4843. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4844. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Ekachattiyattherassa apadānaṃ sattamaṃ. 
 +
 +458. Jātipupphiyattherāpadānaṃ
 +
 +4845. Jarinibbute bhagavati padumuttare mahāyase, \\
 +Pupphavaṭaṃsake katvā6 sarīrambhiropayiṃ. 
 +
 +4846. Tattha cittaṃ pasādetvā nimmāṇaṃ agamāsahaṃ, \\
 +Devalokagato santo puññakammaṃ sarāmahaṃ. 
 +
 +1. Marīcivophunā, syā, marīcivophuṭā, [PTS]\\
 +2. Upahanti, machasaṃ. \\
 +3. Sarīrakāyukhopana, syā. \\
 +4. Vibhanti, syā\\
 +5. Mahāyaso, machasaṃ. \\
 +6. Pupphacaṅkoṭake gahetvā, syā. 
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  
 +
 +4847. Ambarā <span pts_page #pts.406>[PTS page 406]</span> pupphavasso me sabbakālaṃ pavassati, \\
 +Saṃsarāmi manusse ce rājā homi mahāyaso. 
 +
 +4848. Tahiṃ kusumavasso me abhivassati sabbadā, \\
 +Tasseva1 pupphapūjāya vāhasā sabbadassino
 +
 +4849. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo, \\
 +Ajjāpi pupphavasso me abhivassati sabbadā. 
 +
 +4850. Satasahasse ito kappe yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ. 
 +
 +4851. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4852. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4853. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā jātipupphiyo2 thero imā gāthāyo abhāsitthāti. 
 +
 +Jātipupphiyattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +459. Paṭaṭipupphiyattherāpadānaṃ 
 +
 +4854. Nīharante sarīrambhi vajjamānāsu bherisu, \\
 +Pasannacitto sumano paṭṭipupphamapūjayiṃ, 
 +
 +4855. Satasahasse ito kappe yaṃ pupphambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ. 
 +
 +4856. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4857. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +4858. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā paṭaṭipupphiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Paṭaṭipupphiyayattherassa apadānaṃ navamaṃ. 
 +
 +1. Kāyesu, syā tāyeva, [PTS.] \\
 +2. Sattipaṇṇiyo, syā. [PTS.] 
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  
 +
 +460. Gandhapūjakattherāpadānaṃ
 +
 +4859. Citesu kayiramānesu1 nānāgandhe samāhaṭe\\
 +Pasanna citto sumano gandhamuṭṭhimapūjayiṃ. 
 +
 +4860. Satasahasse ito kappe citakaṃ yamapūjayiṃ, \\
 +Duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ. 
 +
 +4861. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4862. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4863. Paṭisambhidā <span pts_page #pts.407>[PTS page 407]</span> catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti. 
 +
 +Gandhapūjakattherassa apadānaṃ dasamaṃ. 
 +
 +Uddānaṃ: 
 +
 +Jagatī morahatthi ca āsanī ukkadhārako, \\
 +Akkamī vanakoraṇḍi chattado jātipūjako. \\
 +Paṭṭipupphī ca yo thero dasamo gandhapūjako, \\
 +Sattasaṭṭhi ca gāthāyo gaṇitāyo vibhāvihi. 
 +
 +Jagatidāyakavaggo chacattāḷīsamo, 
 +
 +461. Sālakusumiyattherāpadānaṃ
 +
 +4864. Parinibbute bhagavati jalajuttamanāmake, \\
 +Āropitambhi catake sālapupphamapūjayiṃ. 
 +
 +4865. Satasahasse ito kappe yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi citapūjāyidaṃ2 phalaṃ. 
 +
 +4866. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Sabbāsavā parikkhīṇā viharāmi anāsavo. 
 +
 +1. Citāsu kurumānāsu, machasaṃ. \\
 +2. Buddhapūjāyidā, syā. 
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  
 +
 +4867. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +4868. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhisitthāti. 
 +
 +Sālakusumiyattherassa apadānaṃ paṭhamaṃ. 
 +
 +462. Citakapūjakattherāpadānaṃ
 +
 +4869. Jhāyamānassa bhagavato sikhino lokabandhuno, \\
 +Aṭṭhacampakapupphāni citakaṃ abhiropayiṃ. 
 +
 +4870. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ, \\
 +Duggatiṃ nābhijānāmi citakapūjāyidaṃ phalaṃ. 
 +
 +4871. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4872. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4873. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti. 
 +
 +Citakapūjakattherassa apadānaṃ dutiyaṃ. 
 +
 +463. Citakanibbāpakattherāpadānaṃ
 +
 +4874. Dayhamāne <span pts_page #pts.408>[PTS page 408]</span> sarīrambhi vessabhussa mahesino, \\
 +Gandhodakaṃ gahetvāna citaṃ nibbāpayiṃ ahaṃ. 
 +
 +4875. Ekatiṃse ito kappe citaṃ nibbāpayiṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi gandhodakassidaṃ phalaṃ. 
 +
 +4876. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. \\
 +<span bjt_page #bjt.160>[BJT page 160]</span>  
 +
 +4877. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4878. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti. 
 +
 +Citakanibbāpakattherassa apadānaṃ tatiyaṃ. 
 +
 +464. Setudāyakattherāpadānaṃ
 +
 +4879. Vipassino bhagavato caṅkamantassa sammukhā, \\
 +Pasannacitto sumano setuṃ kārāpayiṃ ahaṃ. 
 +
 +4880. Ekanavute ito kappe yaṃ setuṃ kārayiṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi setudānassidaṃ phalaṃ. 
 +
 +4881. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4882. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4883. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā setudāyakatthero imā gāthāyo abhāsitthāti. 
 +
 +Setudāyakattherassa apadānaṃ catutthaṃ. 
 +
 +465. Sumanatālavaṇṭiyattherāpadānaṃ
 +
 +4884. Siddhatthassa bhagavato tālavaṇṭadāsahaṃ, \\
 +Sumanehi paṭicchannaṃ dhārayāmi mahāyasaṃ. 
 +
 +4885. Catunavute ito kappe tālavaṇṭamadāsahaṃ: \\
 +Duggatiṃ nābhijānāmi tālavaṇṭassidaṃ phalaṃ. 
 +
 +4886. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +162
 +
 +4887. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4888. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Sumanatālavaṇṭiyattherassa apadānaṃ pañcamaṃ. 
 +
 +466. Avaṇṭaphaliyattherāpadānaṃ
 +
 +4889. Sataraṃsi <span pts_page #pts.409>[PTS page 409]</span> nāma bhagavā sayambhu aparājito, \\
 +Vivekakāmo sambuddho gocarāyābhinikkhami. 
 +
 +4890. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ, \\
 +Pasannacitto sumano avaṇṭaṃ adadiṃ phalaṃ. 1
 +
 +4891. Catunavute ito kappe yaṃ phalamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +4892. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4893. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4894. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā avaṇṭaphaliyo thero imā gāthāyo abhāsitthāti. 
 +
 +Avaṇṭaphaliyattherāpadānaṃ chaṭṭhaṃ. 
 +
 +467. Labujadāyakattherāpadānaṃ
 +
 +4895. Nagare bandhumatiyā ārāmiko ahuṃ tadā, \\
 +Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. 
 +
 +1. Adāsiṃ avaṭaṃ phalaṃ, sīmu. 
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>  
 +
 +4896. Labujaṃ phalamādāya buddhaseṭṭhassadāsahaṃ, \\
 +Ākāseva ṭhito santo paṭiggaṇhi mahāyaso. 
 +
 +4897. Cintisañjanano mayhaṃ diṭṭhadhammasukhāvaho, \\
 +Phala buddhassa datvāna vippasannena cetasā. 
 +
 +4898. Adhigacchiṃ tadā pītiṃ vipulaṃ sukhamuttamaṃ, \\
 +Uppajjate ca1 ratanaṃ nibbantassa nahiṃ tahiṃ. 
 +
 +4899. Ekanavute ito kappe yaṃ phalamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +4900. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4901. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4902. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Labudāyakattherassa apadānaṃ sattamaṃ. 
 +
 +468. Pilakkhaphaladāyakattherāpadānaṃ
 +
 +4903. Vanante <span pts_page #pts.410>[PTS page 410]</span> buddhaṃ disvāna2 atthadassiṃ mahāyasaṃ, \\
 +Pasannacitto sumano pilakkhassa3 phalaṃ adaṃ4. 
 +
 +4904. Aṭṭhārase kappasate yaṃ phalamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +4905. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4906. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4907. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Pilakkhaphaladāyakattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +1. Uppajjateva, machasaṃ. Uppajjate me, syā\\
 +2. Vanantare buddhaṃ disvā, machasaṃ. \\
 +3. Pilakkhussa, machasaṃ. \\
 +4. Adā, machasaṃ. 
 +
 +<span bjt_page #bjt.166>[BJT page 166]</span>  
 +
 +469. Sayampaṭibhāṇiyatthorapadānaṃ 
 +
 +4908. Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ, \\
 +Rathiyaṃ paṭipajjantaṃ ko disvā nappasīdati. 
 +
 +4909. Tamandhakāraṃ nāsetvā santāretvā bahuṃ janaṃ, \\
 +Ñāṇālokena jotannaṃ ko disvā nappasīdati. 
 +
 +4910. Vasīsatasahassehi niyyantaṃ lokanāyakaṃ, \\
 +Uddharantaṃ bahu satte ko disvā nippasīdati. 
 +
 +4911. Āhanantaṃ1 dhammabheriṃ maddantaṃ titthiye gaṇe, \\
 +Sīhanādaṃ vinadantaṃ ko disvā nappasīdati. 
 +
 +4912. Yāvatā brahmalokato āgantvāna sabrahmakā, \\
 +Pucchanti nipuṇe pañhe ko disvā nappasīdati. 
 +
 +4913. Yassañjaliṃ karitvāna āyācanti sadevakā, \\
 +Tena puññaṃ anubhonti ko disvā nappasīdati. 
 +
 +4914. Sabbe janā samāgamma2 sampavārenti cakkhumaṃ, \\
 +Na vikampati ajjhiṭṭho ko disvā nappasīdati. 
 +
 +4915. Nagaraṃ pavisato yassa ravanti bheriyo bahū, \\
 +Vinadanti gajā mattā ko disvā nappasīdati. 
 +
 +4917. Vyāharantassa <span pts_page #pts.411>[PTS page 411]</span> buddhassa cakkavāḷambhi sūyati, \\
 +Sabbe satte viññāpeti ko disvā nappasīdati. 
 +
 +4918. Satasahasse ito kappe yaṃ buddhambhikittayiṃ, \\
 +Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. 
 +
 +4919. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Āhanitvā, machasaṃ. \\
 +2. Samāgantvā, machasaṃ. 
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  
 +
 +4920. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4921. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Sayampaṭibhāṇiyattherassa apadānaṃ navamaṃ. 
 +
 +470. Nimittavyākaraṇiyattherāpadānaṃ
 +
 +4922. Ajjhogahetvā himavaṃ mante vācemahaṃ tadā, \\
 +Catupaññāsahassāni sissā mayhaṃ upaṭṭhahuṃ. 
 +
 +4923. Adhītā vedagū sabbe chaḷaṅge pāramiṅgatā, \\
 +Sakavijjāhupatthaddhā himavante vasanti te. 
 +
 +4924. Cavitvā tusitā kāyā devaputto mahāyaso, \\
 +Uppajji mātukucchismiṃ sampajāno patissato. 
 +
 +4945. Sambuddhe upapajjante dasasahassī pakampatha, 1\\
 +Andhā cakkhuṃ alabhiṃsu uppajjantamhi nāyake. 
 +
 +4926. Sabbākāraṃ pakampittha kevalā vasudhā ayaṃ, \\
 +Nigghosasaddaṃ sutvāna ubbijjiṃsu2 mahājanā. 
 +
 +4927. Sabbe janā samāgamma āgacchuṃ mama santikaṃ, \\
 +Vasudhā'yaṃ pakampittha kiṃvipāko bhavissati. 
 +
 +4928. Avavāsiṃ3 tadā tesaṃ 'mā bhetha4 natthi vo bhayaṃ, \\
 +Vissatthā hotha sabbepi uppādeyaṃ suvatthiko. 5
 +
 +4929. Aṭṭhahetūhi samphussa vasudhāyaṃ pakampati, \\
 +Tathā nimittā dissanti obhāso vipulo mahā. 
 +
 +4930. Asaṃsayaṃ buddhaseṭṭho uppajjissati cakkhumā, \\
 +Saññāpetvāna janataṃ pañcasīle kathesahaṃ. 
 +
 +4931. Sutvāna <span pts_page #pts.412>[PTS page 412]</span> pañcasīlāni buddhappādañca dullabhaṃ, \\
 +Ubbegajātā sumanā tuṭṭhahaṭṭhā ahaṃsu te. 
 +
 +1. Kampatha, machasaṃ. \\
 +2. Vimbhayisu, syā. \\
 +3. Vidassāmi, syā. \\
 +4. Mābhāyittha, syā. \\
 +5. Sukhatthiko, syā
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>  
 +
 +4932. Devanapute ito kappe yaṃ nimittaṃ viyākariṃ, \\
 +Duggatiṃ nābhijānāmi vyākaraṇassidaṃ phalaṃ. 
 +
 +4933. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4934. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4935. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nimittavyākaraṇiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Nimittavyākaraṇiyattherāpadānaṃ dasamaṃ. 
 +
 +Sālakusumiyavaggo1 sattacattāḷīsamo. 
 +
 +Uddānaṃ: 
 +
 +Sālakusumiyo thero pūjānibbāpako pica\\
 +Setudo tālavaṇṭī ca avaṇṭa labujappado\\
 +Pilakkha paṭibhāṇi ca veyyākaraṇiyo2 dijo\\
 +Dvesattati3 gāthāyo gaṇitāyo vibhāvihi
 +
 +471. Naḷamāliyattherāpadānaṃ
 +
 +4936. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutinaṃ paṭiggahaṃ, \\
 +Pavanaggena4 gacchantaṃ addasaṃ lokanāyakaṃ. 
 +
 +4937. Naḷamālaṃ gahetvāna nikkhamantova tāvade, \\
 +Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. 
 +
 +4938. Pasannacitotā sumano naḷamālaṃ apūjayiṃ, \\
 +Dakkhiṇeyyaṃ mahāvīraṃ sabbalokānukampakaṃ. 
 +
 +4939. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ, 5\\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4940. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Sālapupphiyamaggo, sīmu. \\
 +2. Veyyākaraṇako, sīmu. \\
 +3. Deva satañceca, sīmu. \\
 +4. Vipinaggena, machasaṃ. \\
 +5. Mālambhiropayiṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>  
 +
 +4941. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4942. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti. 
 +
 +Naḷamāliyattherassa apadānaṃ paṭhamaṃ. 
 +
 +472. Maṇipūjakattherāpadānaṃ
 +
 +4943. Padumuttaro <span pts_page #pts.413>[PTS page 413]</span> nāma jino sabbadhammāna pāragu, \\
 +Vivekakāmo sambuddho gacchate anilañjase. 
 +
 +4944. Avidūre himavato mahājātassaro ahu, \\
 +Tattha me bhavanaṃ āsi puññakammena saṃyutaṃ. 
 +
 +4945. Bhavanā abhinikkhamma addasaṃ lokanāyakaṃ, \\
 +Indivaraṃva jalitaṃ ādittaṃva hutāsanaṃ. 
 +
 +4946. Vicinaṃ nāddasaṃ1 pupphaṃ pūjayissanti nāyakaṃ, \\
 +Sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ. 
 +
 +4947. Mama sīse maṇiṃ gayha pūjayiṃ lokanāyakaṃ, \\
 +Imāya maṇipujāya vipāko hotu bhaddako. 
 +
 +4948. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Antaḷikkhe ṭhīto satthā imaṃ gāthaṃ abhāsatha. 
 +
 +4949. So te ijjhatu saṅkappo labhassu vipulaṃ sukhaṃ, \\
 +Imāya maṇipūjāya anubhohi mahāyasaṃ. 
 +
 +4950. Idaṃ vatvāna bhagavā jalajuttamanāmako, \\
 +Agamāsi buddhaseṭṭho yattha cittaṃ paṇihitaṃ. 
 +
 +4951. Saṭṭhikappāni devindo devarajjamakārayiṃ, \\
 +Anekasatakkhattuñca cakkavattī ahosahaṃ. 
 +
 +4952. Pubbakammaṃ sarantassa devabhūtassa me sato, \\
 +Maṇi nibbattate mayhaṃ ālokakaraṇo mamaṃ. 
 +
 +4953. Chaḷāsītisahassāni nāriyo me pariggahā, \\
 +Vicittavatthābharaṇā āmuttamaṇikuṇḍalā2
 +
 +4954. Aḷārapamhā hasulā sutthanā3 tanumajjhimā, \\
 +Parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ. 
 +
 +1. Naddasa, machasaṃ. \\
 +2. Āmukkamaṇikuṇḍalā, machasaṃ. \\
 +3. Susoññā, sīmu. 
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  
 +
 +4955. Soṇṇamayā maṇimayā lohitaṅkamayā tathā, \\
 +Bhaṇḍā me sukatā honti yadicchāya1 piḷandhanā. 
 +
 +4956. Kūṭāgārā guhā rammā sayanañca mahārahā, \\
 +Mama saṅkappamaññāya nibbattanti yadicchakaṃ. 
 +
 +4957. Lābhā tesaṃ suladdhaṃ ca ye labhanti upassutiṃ, \\
 +Puññakkhettaṃ manussānaṃ osadhaṃ sabbapāṇinaṃ. 
 +
 +4958. Mayhampi <span pts_page #pts.414>[PTS page 414]</span> sukataṃ kammaṃ yohaṃ addakkhi2 nāyakaṃ, \\
 +Vinipātā pamuttomhi pattomhi acalaṃ padaṃ. 
 +
 +4959. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Samantā sattaratanā3 āloko hoti me sadā. 
 +
 +4960. Tāyeva maṇipūjāya anubhotvāna sampadā, \\
 +Ñāṇāloko mayā diṭṭho pattemhi acalaṃ padaṃ. 
 +
 +4961. Satasahasse ito kappe yaṃ maṇiṃ abhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi maṇipūjayidaṃ phalaṃ. 
 +
 +4962. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4963. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4964. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti. 
 +
 +Maṇipūjakattherassa apadānaṃ dutiyaṃ. 
 +
 +473. Ukkāsatikattherāpadānaṃ
 +
 +4965. Kosiko nāma bhagavā cittakūṭe vasī tadā, \\
 +Jhāyī jhānarato buddho vivekābhirato muni. 
 +
 +4966. Ajjhogahetvā4 himavantaṃ nārigaṇapurakkhato, \\
 +Addasaṃ kosikaṃ buddhaṃ puṇṇamāseva candimaṃ. 
 +
 +1. Yadicchanti, machasaṃ. \\
 +2. Adakkhī, machasaṃ. \\
 +3. Divasañceca rattiñca, machasaṃ. \\
 +4. Ajjhogāhetvā, machasaṃ. 
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>  
 +
 +4967. Ukkāsate gahetvāna parivāresahaṃ tadā, \\
 +Sattarattindivaṃ ṭhatvā1 aṭṭhamena agacchahaṃ. 
 +
 +4968. Vuṭṭhītaṃ kosikaṃ buddhaṃ sayambhuṃ aparājitaṃ, \\
 +Pasannacitto vanditvā ekaṃ bhikkhaṃ adāsahaṃ. 
 +
 +4969. Tena kammena rattiñca āloko hoti me sadā, \\
 +Samantā yojanasataṃ obhāsena pharāmahaṃ. 
 +
 +4970. Divasañceva rattiñca āloko hoti me sadā, \\
 +Samantā yojanasataṃ obhāsena pharāmahaṃ. 
 +
 +4971. Pañcapaññāsakappamhi cakkavantī ahosahaṃ, \\
 +Cāturanto vijitāvī jambusaṇḍassa2 issaro, 
 +
 +4972. Tadā me nagaraṃ ādi iddhaṃ phītaṃ sunimmitaṃ, \\
 +Tiṃsayojanamāyāmaṃ vitthārena ca vīsati. 
 +
 +4973. Sobhanaṃ nāma nagaraṃ vissakammena māpitaṃ, \\
 +Dasasaddāvicittantaṃ sammatāḷasamāhita. 
 +
 +4974. Na <span pts_page #pts.415>[PTS page 415]</span> tasmiṃ3 nagare atthi valli kaṭṭhaṃ ca matatikā, \\
 +Sabbasoṇṇamayaṃ yeva jotate kiccakālikaṃ. \\
 +4975. Catupākaraparikkhittaṃ tayo āsuṃ maṇimayā, \\
 +Cemajjhe tālapantī ca vissakammena māpitā, 
 +
 +4976. Dasasahassā pokkharañño padumuppalachāditā, \\
 +Puṇḍarīkehi4 sañchannā nānāgandhasameritā. 
 +
 +4977. Catunavute ito kappe yaṃ ukkaṃ dhārayiṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi ukkādhārassidaṃ phalaṃ. 
 +
 +4978. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4979. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1. Buddho, syā\\
 +2. Jambumaṇḍassa, machasaṃ. \\
 +3. Tambhi, machasaṃ. \\
 +4. Puṇḍarīkādi, syā. 
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  
 +
 +4980. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti. 
 +
 +Ukkāsatikattherassa apadānaṃ tatiyaṃ. 
 +
 +474. Sumanavījaniyattherāpadānaṃ
 +
 +4981. Vipassīno bhagavato bodhiyā pādaputtame, \\
 +Sumanāvavījaniṃ1 gayha avījiṃ bodhimuttamaṃ. 
 +
 +4982. Ekanavute ito kappe avījiṃ bodhimuttamaṃ, \\
 +Duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ. 
 +
 +4983. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4984. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4985. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sumanavījaniyo thero imā gāthāyo abhāsitthāti. 
 +
 +Sumanavījaniyattherassa apadānaṃ catutthaṃ. 
 +
 +475. Kummāsadāyakattherāpadānaṃ
 +
 +4986. Esanāya carantassa vipassīssa mahesino, \\
 +Rittakaṃ pattaṃ disvāna kummāsaṃ purayiṃ ahaṃ. 
 +
 +4987. Ekanavute ito kappe yaṃ bhikkhamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ. 
 +
 +4988. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4989. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1. Sumanovījani. Machasaṃ. 
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  
 +
 +4990. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Kummāsadāyakattherassa apadānaṃ pañcamaṃ. 
 +
 +476. Kusaṭṭhadāyakakattherāpadānaṃ
 +
 +4991. Kassapassa <span pts_page #pts.416>[PTS page 416]</span> bhagavato brāhmaṇassa vusīmato, \\
 +Pasannacitto sumano kusaṭṭhakamadāsahaṃ. 
 +
 +4992. Imasmiṃ yeva kappasmiṃ kusaṭṭhakamadāsahaṃ, \\
 +Duggatiṃ nābhijānāmi kusaṭṭhakassidaṃ phalaṃ. 
 +
 +4993. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4994. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +4995. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kusaṭṭhadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Kusaṭṭhadāyakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +477. Giripunnāgiyattherāpadānaṃ
 +
 +4996. Sobhito nāma samubuddho cittakūṭe vasī tadā, \\
 +Gahetvā giripunnāgaṃ sayambhumbhipūjayiṃ. 
 +
 +4997. Catunavute ito kappe yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +4998. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +4999. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +<span bjt_page #bjt.182>[BJT page 182]</span>  
 +
 +5000. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Giripunnāgiyattherassa apadānaṃ sattamaṃ. 
 +
 +478. Vallikāraphaladāyakattherāpadānaṃ
 +
 +5001. Sumano nāma sambuddho takkarāyaṃ vasī tadā, \\
 +Vallikāraphalaṃ gayha sayambhussa adāsahaṃ. 
 +
 +5002. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5003. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5004. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5005. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Vallikāraphaladāyakattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +479. Pānadhidāyakattherāpadānaṃ
 +
 +5006. Anomadassī <span pts_page #pts.417>[PTS page 417]</span> bhagavā lokajeṭṭho narāsabho, \\
 +Divivihārā nikkhamma pathamāruhi cakkhumā. 
 +
 +5007. Pānadhiṃ sukataṃ gayha addhānaṃ paṭipajjahaṃ, \\
 +Tatthaddasāsiṃ sambuddhaṃ pattikaṃ cārudassanaṃ. 
 +
 +5008. Sakaṃ cittaṃ pasādetvā nīharitvāna pānadhiṃ, \\
 +Pādamūle ṭhapetvāna idaṃ vacanamabraviṃ. 
 +
 +5009. Abhirūha mahāvīra sugatinda vināyaka, \\
 +Ito phalaṃ labhissāmi yo me attho samijjhatu. 
 +
 +<span bjt_page #bjt.184>[BJT page 184]</span>  
 +
 +5010. Anomadassī bhagavā lokajeṭṭhā narāsabho, \\
 +Pānadhiṃ abhirūhitvā idaṃ vacanamabravī: 
 +
 +5011. "Yo pānadhiṃ me addā pasanno sehi pāṇihi, \\
 +Tamhaṃ kittayissāmi, suṇotha mama bhāsato. "
 +
 +5012. Buddhassa giramaññāya sabbe devā samāgatā, \\
 +Uddaggacittā sumanā vedajātā katañjalī. 
 +
 +5013. "Pānadhīnaṃ padānena sukhitoyaṃ bhavissati, \\
 +Pañcapaññāsakkhatatuñca devarajjaṃ karissati. 
 +
 +5014. Sahassakkhattuṃ rājā ca cakkavattī bhavissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. 
 +
 +5015. Aparimeyye ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +5016. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sabbāsave pariññāya nibbāyissatanāsavo. 
 +
 +5017. Devaloke manusso vā nibbattissati puññavā, \\
 +Devayānapaṭibhāgaṃ yānaṃ paṭilabhissati"
 +
 +5018. Pāsāda sīvikā mayhaṃ1 hatthino samalaṅkatā, \\
 +Rathā vājaññasaṃyuttā sadā pātubhavanti me. 
 +
 +5019. Agārā nikkhamantopi ratena nikkhamiṃ ahaṃ, \\
 +Kesesu chijjamānesu arahattamapāpuṇiṃ. 
 +
 +5020. Lābhā mayhaṃ suladdhaṃ me vāṇijjaṃ suppayojitaṃ, \\
 +Datvāna pānadhiṃ ekaṃ pattomhi acalaṃ padaṃ. 
 +
 +5021. Aparimeyye ito kappe yaṃ pānadhimadāsabhaṃ, \\
 +Duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. 
 +
 +5022. Kilesā <span pts_page #pts.418>[PTS page 418]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5023. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5024. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Pānadhidāyakattherassa apadānaṃ navamaṃ. 
 +
 +1. Vayhaṃ, sīmu. 
 +
 +<span bjt_page #bjt.186>[BJT page 186]</span>  
 +
 +480. Pulinacaṅkamiyattherāpadānaṃ
 +
 +5025. Migaluddo pure āsi araññe kānane ahaṃ, \\
 +Vātamigaṃ gavesanto caṅkamaṃ addasaṃ ahaṃ. 
 +
 +5026. Ucchaṅgā pulinaṃ gayha caṅkamaṃ okiriṃ ahaṃ, \\
 +Pasannacitto sumano sugatassa sirīmato. 
 +
 +5027. Ekatiṃse ito kappe pulinaṃ okiriṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi pulinassa idaṃ phalaṃ. 
 +
 +5028. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5029. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5030. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Pulinacaṅkamiyattherassa apadānaṃ dasamaṃ. 
 +
 +Uddānaṃ: 
 +
 +Naḷamālī maṇidado ukkāsatika - vījanī, \\
 +Kummāso ca kusaṭṭho ca giripunnāgiyopi ca. \\
 +Vallikāro pānadhido atho pulinacaṅkamo, \\
 +Gāthāyo pañcanavuti gaṇitāyo vibhāvihi. 
 +
 +Naḷamālīvaggo aṭṭhacattāḷisamo. 
 +
 +481. Paṃsukūlasaññakattherāpadānaṃ
 +
 +5031. Tisso nāmāsi bhagavā sayambhu aggapuggalo, \\
 +Paṃsukūlaṃ ṭhapetvāna vihāraṃ pāvisī jino. 
 +
 +5032. Vinataṃ dhanumādāya bhakkhatthāya cariṃ ahaṃ, \\
 +Maṇḍalaggaṃ gahetvāna kānanaṃ pāvisiṃ ahaṃ. 
 +
 +5033. Tatthaddasaṃ <span pts_page #pts.419>[PTS page 419]</span> paṃsukūlaṃ dumagge laggitaṃ tadā, \\
 +Cāpaṃ tattheva nikkhippa sirekatvāna añjaliṃ. 
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  
 +
 +5034. Pasannacitto sumano vipulāya ca pītiyā, \\
 +Buddhaseṭṭhaṃ paritvāna paṃsukūlaṃ avandahaṃ. 
 +
 +5035. Dvenavute ito kappe paṃsukūlamavandahaṃ, \\
 +Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. 
 +
 +5036. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5037. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5038. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti. 
 +
 +Paṃsukūlasaññakattherassa apadānaṃ paṭhamaṃ. 
 +
 +482. Buddhasaññakakattherāpadānaṃ
 +
 +5039. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū, \\
 +Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe. 
 +
 +5040. Nadīsotapaṭibhāgā sissā āyanti me tadā, \\
 +Tesāhaṃ mante vācemi ratatindivamatandito. 
 +
 +5041. Siddhattho nāma sambuddho loke uppajji tāvade, \\
 +Tamandhakāraṃ nāsetvā ñāṇālokaṃ pavattayī. 
 +
 +5042. Mama aññataro sisso sissānaṃ so kathesi me, \\
 +Sutvāna te etamatthaṃ ārocesuṃ mamaṃ tadā. 
 +
 +5043. "Buddho loke samuppanno sabbaññū lokanāyako, \\
 +Tassānuvattati jano lābho amhaṃ na hessati. "
 +
 +5044. Adhiccuppattikā buddhā cakkhumanto mahāyasā, \\
 +Yannūnanahaṃ buddhaseṭṭhaṃ passeyyaṃ lokanāyakaṃ. 
 +
 +5045. Ajinaṃ me gahetvāna vākacīraṃ kamaṇḍaluṃ, \\
 +Assamā abhinikkhahamma sisse āmantayiṃ āha. 
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  
 +
 +5046. "Audumbarikapupphaṃ ca candamhi sasakaṃ yathā, \\
 +Vāyasānaṃ yathā khīraṃ dullabhā lokanāyakā. 1
 +
 +5047. Buddho lokamhi uppanno manussattampi dullahaṃ, \\
 +Ubhosu vijjamānesu savaṇaṃ ca sudullabhaṃ. 
 +
 +5048. Buddho loke samuppanno cakkhuṃ lacchāma no bhavaṃ, \\
 +Etha sabbe gamissāma sammāsambuddhasantikaṃ. "
 +
 +5049. Kamaṇḍaludharā <span pts_page #pts.420>[PTS page 420]</span> sabbe kharājinanivāsino, \\
 +Te jaṭābhārabharitā nikkhamuṃ vipinā tadā. 
 +
 +5050. Yugamattaṃ pekkhamānā uttamatthagavesino, \\
 +Āsatidosarahitā2 asambhitāva kesarī. 
 +
 +5051. Appakicchā aloluppā nipakā santavuttino, \\
 +Uñchaya caramānā te buddhaseṭṭhaṃ upāgamuṃ. 
 +
 +5052. Diyaḍḍhayojane sese vyādhi me upapajjatha, \\
 +Buddhaseṭṭhaṃ saritvāna tattha kālakato ahaṃ. 
 +
 +5053. Catunavute ito kappe yaṃ saññamalabhiṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhasaññā idaṃ3 phalaṃ. 
 +
 +5054. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5055. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5056. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti. 
 +
 +Buddhasaññakattherassa apadānaṃ dutiyaṃ. 
 +
 +1. Dullabhaṃ lokanāyakaṃ, - machasaṃ. \\
 +2. Āyanatī nāgapotāca [PTS.] \\
 +3. Buddhasaññayidaṃ, sabbattha
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>  
 +
 +483. Bhisadāyakattherāpadānaṃ
 +
 +5057. Ogayhāhaṃ pokkharaṇiṃ nānākuñjarasevitaṃ, \\
 +Uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā. 
 +
 +5058. Bhagavā tamhi samaye padumuttarasavhayo, \\
 +Rattambaradharo buddho gacchati anilañjase. 
 +
 +5059. Dhunanto paṃsukūlāni saddamassosahaṃ tadā, \\
 +Uddhaṃ nijjhāyamānohaṃ addasaṃ lokanāyakaṃ. 
 +
 +5060. Tattheva ṭhitako santo āyāciṃ lokanāyakaṃ, \\
 +Madhuṃ bhisehi sahitaṃ khīraṃ sappiṃ muḷālikaṃ. 1
 +
 +5061. Patigaṇhātu me buddho anukampāya cakkhumā, \\
 +Tato kāruṇiko satthā oruhitvā mahāyaso. 
 +
 +5062. Paṭigaṇhi mamaṃ bhikkhuṃ anukampāya cakkhumā, \\
 +Paṭiggahetvā sambuddho akā me anumodanaṃ. 
 +
 +5063. "Sukhī hohi mahāpuñña, gati tuyhaṃ samijjhatu, \\
 +Iminā bhisadānena labhassu vipulaṃ sukhaṃ. "
 +
 +5064. Idaṃ <span pts_page #pts.421>[PTS page 421]</span> vatvāna sambuddho jalajuttamanāmako, \\
 +Bhikkhamādāya sambuddho ambarena' gamā jino. 
 +
 +5065. Tato bhisaṃ gahetvāna sañcālesi vanaṃ tadā, \\
 +Ākāso abhinādittha asaniyā phalantiyā. 
 +
 +5066. Mahāvāto vuṭṭhahitvā sañcālesi vanaṃ tadā, \\
 +Ākāyo abhinādittha asaniyā phalantiyā. 
 +
 +5067. Tato me asanīpāto matthake nipati tadā, \\
 +Sohaṃ nisinnako santo tattha kālakato ahuṃ. 
 +
 +5068. Puññakammena saṃyutto tusitaṃ upapajjahaṃ, \\
 +Kalekharaṃ me patitaṃ devaloke ramiṃ abhaṃ. 
 +
 +5069. Chaḷāsītisahassāni nāriyo samalaṅkatā, \\
 +Sāyapātaṃ upaṭṭhanti bhisadānassidaṃ phalaṃ. 
 +
 +5070. Manussayo nimāgantvā sukhito homahaṃ sadā, \\
 +Bhoge me ūnatā natthi bhisadānassidaṃ phalaṃ. 
 +
 +5071. Anukampitako tena devadevena tādinā, \\
 +Sabbāsavaparikkhīṇo natthidāni punabbhavo. 
 +
 +1. Madhūbhisehi sacati khīrasappimuḷālihi, machasaṃ [PTS.] 
 +
 +<span bjt_page #bjt.194>[BJT page 194]</span>  
 +
 +5072. Satasahasse ito kappe yaṃ bhikkhamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ. 
 +
 +5073. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5074. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5075. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā bhiyadāyako thero imā gāthāyo abhāsitthāti. 
 +
 +Bhisadāyakattherassa apadānaṃ tatiyaṃ. 
 +
 +484. Ñāṇatthavikattherāpadānaṃ
 +
 +5076. Dakkhiṇe himavantassa sukato assamo mama, \\
 +Uttamatthaṃ gavesanto vasāmi vipine tadā. 
 +
 +5077. Lābhālābhena santuṭṭho mulena ca phalena ca, \\
 +Anvesanto ācariyaṃ vasāmi ekako ahaṃ. 
 +
 +5078. Sumedho nāma sambuddho loke uppajji tāvade, \\
 +Catusaccaṃ pakāseti uddharanto mahājanaṃ. 
 +
 +5079. Nāhaṃ suṇomi sambuddhaṃ napi me kovi bhāsati, \\
 +Aṭṭhavasse atikkante assosiṃ lokanāyakaṃ. 
 +
 +5080. Aggidāruṃ <span pts_page #pts.422>[PTS page 422]</span> nīharitvā sammajjitvāna assamaṃ, \\
 +Khāribhāraṃ gahetvāna nikkamiṃ vipinā ahaṃ. 
 +
 +5081. Ekarattiṃ vasantohaṃ gāmesu nigamesu ca, \\
 +Anupubbena candavatiṃ tadāhaṃ upasaṅkamiṃ. 
 +
 +5082. Bhagavā tamhi samaye sumedho lokanāyako, \\
 +Uddharanto bahū satte deseti amataṃ padaṃ. 
 +
 +5083. Janakāyamatikkamma vanditvā jinasāgaraṃ, \\
 +Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ: 
 +
 +5084. "Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ, \\
 +Parāyaṇo patiṭṭhā ca dīpo ca dipaduttamo. 
 +
 +(Ekavīsatimo bhāṇavāro. )
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>  
 +
 +5085. Nepuñño dassane vīro tāresi janataṃ tuvaṃ, \\
 +Natthañño tārako loke tavuttaritaro mune. 
 +
 +5086. Sakkā bhave kusaggena pametuṃ sāgaruttamo, \\
 +Nattheva tava sabbaññū ñāṇaṃ sakkā pametave. 
 +
 +5087. Tulāmaṇḍale ṭhapetvāna mahiṃ sakkā dharetave, \\
 +Natveva tava paññāya pamāṇaṃ atthi cakkhuma. 
 +
 +5088. Ākāso minitu sakkā rajjuyā aṅgulena vā, \\
 +Natveva tava sabbaññū sīlaṃ sakkā pametave. 
 +
 +5089. Mahāsamudde udakaṃ ākāso ca vasundharā, \\
 +Parimeyyāni etāni appameyyosi cakkhuma. "
 +
 +5090. Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ. \\
 +Añjaliṃ paggahetvāna tuṇhī aṭṭhāsahaṃ tadā. . 
 +
 +5091. Yaṃ vadanti sumedhoti bhuripaññaṃ sumedhasaṃ, \\
 +Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: 
 +
 +5092. "Yo me ñāṇaṃ pakittesi pasanno sena cetasā, \\
 +Tamahaṃ kittayissāmi suṇotha mama bhāsato: 
 +
 +5093. Sattasattatikappāni devaloke ramissati, \\
 +Sahassakkhattuṃ devindo devarajjaṃ karissati. 
 +
 +5094. Anekasatakkhattuñca cakkavattī bhavissati, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. 
 +
 +5095. Devabhūto <span pts_page #pts.423>[PTS page 423]</span> manusso vā puññakammasamāhito, \\
 +Anūnamanasaṅkappo tikkhapañño bhavissati. 
 +
 +5096. Tiṃsakappasahassamhi okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +5097. Agārā abhinikkhamma pabbajissatakiñcano, \\
 +Jātiyā sattavassena arahattaṃ phusissati. "
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>  
 +
 +5098. Yato sarāmi attānaṃ yato pattesmi sāsanaṃ, \\
 +Etthantare na jānāmi cetanaṃ amanoramaṃ. 
 +
 +5099. Saṃsaritvā bhave sabbe sampattānubhaviṃ ahaṃ, \\
 +Bhoge me ūnatā natthi phalaṃ ñāṇassa thomane. 
 +
 +5100. Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā, \\
 +Sabbāsavā parikkhīṇā natthidāni punabbhavo. 
 +
 +5101. Tiṃsakappasahassamhi yaṃ ñāṇambhithomayiṃ. \\
 +Duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane. 
 +
 +5102. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5103. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +5104. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti. 
 +
 +Ñāṇatthavikattherassa apadānaṃ catutthaṃ. 
 +
 +485. Candanamāliyattherāpadānaṃ
 +
 +5105. Pañcakāmaguṇe hitvā piyarūpe manorame, \\
 +Asītikoṭiyo hitvā pabbajiṃ anagāriyaṃ. 
 +
 +5106. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ, \\
 +Vacīduccaritaṃ hitvā nadīkule vasāmahaṃ. 
 +
 +5107. Ekakaṃ maṃ viharantaṃ buddhaseṭṭho upāgami, \\
 +Nāhaṃ jānāmi buddhoti akāsiṃ paṭisantharaṃ. 1
 +
 +5108. Karitvā paṭisanthāraṃ nāmagottamapucchahaṃ, \\
 +Devatānu'si gandhabbo ādu sakko purindado. 
 +
 +5109. Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato, \\
 +Virocesi disā sabbā udayaṃ suriyo yathā. 
 +
 +5110. Sahassārāni <span pts_page #pts.424>[PTS page 424]</span> cakkāni pāde dissanti mārisa, \\
 +Ko vā tvā kassa vā putto kathaṃ jānemu taṃ mayaṃ. \\
 +Nāmagottāṃ pavedehi saṃsayaṃ apanehi me. 
 +
 +1. Paṭisatthāraṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.200>[BJT page 200]</span>  
 +
 +5111. "Namhi devo na gandhabbo nāpi sakko purindado, \\
 +Brahmabhāvo ca me natthi etesaṃ utatamo ahaṃ. 
 +
 +5112. Atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ. \\
 +Sabbe kilese jhāpetvā patto sambodhimuttamaṃ"
 +
 +5113. Tassa vācaṃ suṇitvāhaṃ idaṃ vacanamabraviṃ: \\
 +Yadi buddhosi sabbaññu nisīda tvaṃ mahāmuni, \\
 +Tamhaṃ pūjayissāmi dukkhassantakaro tuvaṃ. 
 +
 +5114. Pattharitvājinavammaṃ adāsiṃ satthuno ahaṃ, \\
 +Nisīdi tattha bhagavā sīhova girigabbhare. 
 +
 +5115. Khippaṃ pabbatamāruyha ambassa phalamaggahiṃ, \\
 +Sālakalyāṇikaṃ pupphaṃ candanaṃ ca mahārahaṃ. 
 +
 +5116. Khippaṃ paggayha taṃ sabbaṃ upetvā lokanāyakaṃ, \\
 +Phalaṃ buddhassa datvāna sālapupphamapūjayiṃ. 
 +
 +5117. Candanaṃ anupimpitvā avandiṃ satthuno ahaṃ, \\
 +Pasannacitto sumano vipulāya ca pītiyā. 
 +
 +5118. Ajinambhi nisīditvā sumedho lokanāyako, \\
 +Mama kammaṃ pakittesi haṃsayanto1 mamaṃ tadā: 
 +
 +5119. "Iminā phaladānena gandhamālehi cūbhayaṃ, \\
 +Pañcavīse kappasate devaloke ramissati. \\
 +Anūnamanasaṃkappo vasavattī bhavissati. 
 +
 +5120. Chabbisatikappasate manussattaṃ gamissati. \\
 +Bhavissati cakkavatti cāturanto mahiddhiko. 
 +
 +5121. Vebhāraṃ nāma nagaraṃ vissakammena māpitaṃ. \\
 +Hessati sabbasovaṇṇaṃ nānāratanabhusitaṃ, 
 +
 +5122. Eteneva upāyena saṃsarissati so bhave. \\
 +Sabbattha pūjito hutvā devatte atha mānuse. \\
 +Pacchime2 bhave sampatte brahmabandhu bhavissati. 
 +
 +5123. Agārā abhinikkhamma anagāri bhavissati, \\
 +Abhiññāpāragū hutvā nibbāyissatanāsavo. "
 +
 +5124. Idaṃ <span pts_page #pts.425>[PTS page 425]</span> vatvāna sambuddho sumedho lokanāyako, \\
 +Mama nijjhāyamānassa pakkāmi anilañjase. 
 +
 +1. Hāsayanto, machasaṃ. \\
 +2. Pacchima bhave, sīmu. \\
 +3. Nibbāyissatināsavo, machasaṃ. 
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>  
 +
 +5125. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5126. Tusitāto1 cavitvāna nibbattiṃ mātukucchiyaṃ, \\
 +Bhoge me ūnatā natthi yamhi gabbhe vasāmahaṃ. 
 +
 +5127. Mātukucchigate mayhaṃ2 annaṃ3 pānañca bhojanaṃ, \\
 +Mātuyā mama chandena nibbattati yadicchakaṃ. 
 +
 +5128. Jātiyā pañcavassena pabbajiṃ anagāriyaṃ, \\
 +Oropitamhi kesamhi arahattamapāpuṇiṃ. 
 +
 +5129. Pubbakammaṃ gavesanto orena nāddasaṃ ahaṃ, \\
 +Tisakappasahassamhi mama kammaṃ anussariṃ. 
 +
 +5130. Namo te purisājañña namo te purisuttama, \\
 +Tava sāsanamāgamma pattomhi acalaṃ padaṃ. 
 +
 +5131. Tiṃsakappasahassamhi yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5132. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5133. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5134. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhisitthāti. 
 +
 +Candanamāliyattherassa apadānaṃ pañcamaṃ. 
 +
 +486. Dhātupūjakattherāpadānaṃ
 +
 +5135. Nibbute lokanāthamhi siddhatthe lokanāyake, \\
 +Mama ñātī samānetvā dhātupūjaṃ akāsahaṃ. 
 +
 +5136. Catunavute ito kappe yaṃ dhātumbhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ. 
 +
 +5137. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5138. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Tusitato, machasaṃ. \\
 +2. Mayi, machasaṃ. \\
 +3. Anna, machasaṃ. 
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  
 +
 +5139. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhisitthāti. 
 +
 +Dhātupūjakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +487. Pulinuppādakattherāpadānaṃ
 +
 +5140. Pabbate <span pts_page #pts.426>[PTS page 426]</span> himavantamhi devaḷo nāma tāpaso, \\
 +Tattha me caṅkamo āsi amanussehi māpito. 
 +
 +5141. Jaṭābhārena1 bharito kamaṇḍaludharo tadā, \\
 +Uttamatthaṃ gavosanto pavanā abhinikkhamiṃ. 2
 +
 +5142. Cullāsasītisahassāni sissā mayhaṃ upaṭṭhahuṃ, \\
 +Sakakammābhipasutā vasanti pavane3 tadā. 
 +
 +5143. Assamā abhinikkamma akaṃ pulinacetiyaṃ, \\
 +Nānāpupphaṃ samānetvā taṃ cetiyamapūjayiṃ. 
 +
 +5144. Tattha cittaṃ pasādetvā assamaṃ pavisāmahaṃ, \\
 +Sabbe sissā samāgantvā etamatthamapukacchu maṃ4. 
 +
 +5145. "Pulinena kate thupe5 yaṃ tvaṃ devaṃ6 namassasi, \\
 +Mayampi ñātumicchāma puṭṭho ācikkha no tuvaṃ"
 +
 +5146. Niddiṭṭhā no7 mantapade cakkhumanto mahāyasa, \\
 +Te kho ahaṃ namassāmi buddhaseṭṭhe mahāyase. 
 +
 +5147. "Kīdisā te mahāvīrā sabbaññu lokanāyakā, \\
 +Kathaṃ vaṇṇā kathaṃ sīlā kīdisā te mahāyasā?"
 +
 +5148. Khattiṃ salakkhaṇā buddhā cattārīsadvijāpi ca, \\
 +Nettā gopakhumā tesaṃ jiñjukāphalasannibhā. 
 +
 +5149. Gacchamānā ca te buddhā yugamattaṃva8 pekkhare, \\
 +Na tesaṃ jāṇu nadati sandhisaddo na suyyati. 
 +
 +5150. Gacchamānā ca sugatā uddharantāva gacchare, \\
 +Paṭhamaṃ dakkhiṇaṃ pādaṃ buddhānaṃ esa dhammatā. 
 +
 +5151. Asambhitā ca te buddhā migarājāva kesarī, nevukakkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ. 
 +
 +1. Jaṭābhārassa, syā, \\
 +2. Vipīnā nikkhamiṃ tadā, machasaṃ. \\
 +3. Vipine, machasaṃ. \\
 +4. Etamatthaṃ pucchiṃsu maṃ, machasaṃ. \\
 +5. Kato thūpo, machasaṃ. \\
 +6. Deva, machasaṃ. \\
 +7. Niddiṭṭhānu, machasaṃ. Diṭṭhāno vo, syā. \\
 +8. Yugamattañca, machasaṃ. 
 +
 +<span bjt_page #bjt.206>[BJT page 206]</span>  
 +
 +5152. Mānāvamānato muttā samā sabbesu pāṇisu, \\
 +Anattukkaṃsakā buddhā buddhānaṃ esa dhammatā. 
 +
 +5153. Uppajjantā ca sambuddhā ālokaṃ dassayanti te, \\
 +Chappakāraṃ pakampenti kevalaṃ vasudhaṃ imaṃ. 
 +
 +5154. Passanti <span pts_page #pts.427>[PTS page 427]</span> nirayaṃ cete nibbāti nirayo tadā, \\
 +Pavassati mahāmegho buddhānaṃ esa dhammatā. 
 +
 +5155. Edisā te mahānāgā atulyā1 ca mahāyasā, \\
 +Vaṇṇato anatikkantā appameyyā tathāgatā. 
 +
 +5156. Anumodiṃsu me vāyyā sabbe sissā sagāravā, \\
 +Tathā ca paṭipajjiṃsu yathāsatti2 yathābalaṃ. 
 +
 +5157. Patipūjenti pulinaṃ sakakammābhilāsino, \\
 +Saddahantā mamaṃ3 vākyaṃ buddhattagatamānasā. 
 +
 +5158. Tadā cavitvā tusitā devaputto mahāyaso, \\
 +Uppajji mātukucchismiṃ4 dasasahassī pakampatha. 5
 +
 +5159. Assamassāvidurambhi caṅkamamhi ṭhito ahaṃ, \\
 +Sabbe sissā samāgantvā āgacchuṃ mama santikaṃ. 6
 +
 +5160. Usabho'va mahī nadati migarājā'va kujati, \\
 +Suṃsumāro'va7 salati kiṃ vipāko bhavissati. 
 +
 +5161. "Yaṃ patittemi sambuddhaṃ sikatāthupasantike, \\
 +So dāni bhagavā satthā mātukucchimupāgami. "
 +
 +5162. Tesaṃ dhammakathaṃ katvā kittayitvā mahāmuniṃ, \\
 +Uyyojetvā sake sisse pallaṅkaṃ ābhujiṃ ahaṃ. 
 +
 +5163. Balañca vata me khīṇaṃ vyādhito8 paramenahaṃ, 9\\
 +Buddhaseṭṭhaṃ saritvāna tattha kālakato10 ahaṃ. 
 +
 +5164. Sabbe sissā samāgantvā akaṃsu citakaṃ tadā, \\
 +Kalebaraṃ ca me gayha citakaṃ abhiropayuṃ. 
 +
 +5165. Citakaṃ parivāretvā sīse katvāna añjaliṃ, \\
 +Sokasallaparetā te vikandiṃsu11 samāgatā. 
 +
 +1. Atulā, machasaṃ. \\
 +2. Yathāsantiṃ, sīmu. \\
 +3. Mama, machasaṃ. \\
 +4. Mātukucchimhi, machasaṃ. \\
 +5. Kampatha, machasaṃ. \\
 +6. Mama santike, machasaṃ. \\
 +7. Susumāroma, machasaṃ. \\
 +8. Byādhinā, machasaṃ. \\
 +9. Paramena taṃ, machasaṃ. \\
 +10. Kālaṅkato, machasaṃ. \\
 +11. Vikkandiṃsu, machasaṃ. 
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  
 +
 +5166. Tesaṃ lālappamānānaṃ agamāsiṃ citantikaṃ1, \\
 +"Ahaṃ ācariyo tumhaṃ mā sovittha sumedhasā. 
 +
 +5167. Sadatthe vāyameyyātha rattindivamatanditā, \\
 +Mā vo pamattā ahuvattha2 khaṇo vo paṭipādito"
 +
 +5168. Sako sissenusāyitvā devalokaṃ punāgamiṃ, \\
 +Aṭṭhārasa ca kappāni devaloke ramiṃ ahaṃ. 
 +
 +5169. Satānaṃ <span pts_page #pts.428>[PTS page 428]</span> pañcakkhattuñca cakkavatti ahosahaṃ, \\
 +Anekasatakkhattuñca devarajjamakārayiṃ. 
 +
 +5170. Avasesesu kappesu vekiṇṇaṃ saṃsariṃ ahaṃ, \\
 +Duggatiṃ nābhijānāmi pulinapūjāyidaṃ phalaṃ4. 
 +
 +5171. Yathā komudike māse bahū pupphanti pādapā, \\
 +Tathomahampi samaye pupphitomhi mahesinā. 
 +
 +5172. Viriyameva dhuradhorayhaṃ yogakkhomādhivāhanaṃ, \\
 +Nāgova bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5173. Satasahasse ito kappe yaṃ buddhambhikittayiṃ, \\
 +Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. 
 +
 +5174. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5175. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5176. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo abhisitthāti. 
 +
 +Pulinuppādakattherassa apadānaṃ sattamaṃ. 
 +
 +488. Taraṇiyattherāpadānaṃ
 +
 +5177. Atthadassī tu bhagavā sayambhu lokanāyako, \\
 +Vinakānadiyā tīraṃ upagacchi tathāgato. 
 +
 +5178. Udakā abhinikkhamma kacchapo vārigocaro, \\
 +Buddhaṃ tāretukāmohaṃ upesiṃ lokanāyakaṃ. 
 +
 +1. Agamaṃ citakaṃ tadā, machasaṃ. \\
 +2. Ahuttha, machasaṃ. \\
 +3. Vokiṇṇo, machasaṃ. \\
 +4. Uppādassa idaṃ phalaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>  
 +
 +5179. Abhirūhatu maṃ buddho atthadassi mahāmuni, \\
 +Ahaṃ taṃ tārayissāmi dukkhassantakaro tumaṃ. 
 +
 +5180. Mama saṅkappamaññāya atthadassī mahāyaso, \\
 +Āruhitvāna1 me piṭṭhiṃ aṭṭhāsi lokanāyako. 
 +
 +5181. Yato sarāmi attānaṃ yato pattosmiṃ viññutaṃ, \\
 +Sukhaṃ me tādisaṃ natthi phuṭṭhe pādatale yathā. 
 +
 +5182. Uttaritvāna sambuddho atthadassī mahāyaso, \\
 +Nadītīramhi ṭhatvāna imā gāthā abhāsatha. 
 +
 +5183. "Yāvatā <span pts_page #pts.429>[PTS page 429]</span> vattate cittaṃ gaṅgāsotaṃ tarāmahaṃ, \\
 +Ayañca kacchapo rājā tāresi mama paññavā. 
 +
 +5184. Iminā buddhataraṇena mettacittavatāya ca, \\
 +Aṭṭhārase kappasate devaloke ramissati. 
 +
 +5185. Devalokā idhāgantvā sukkamūlena vodito, \\
 +Ekāsane nisīditvā kaṅkhāsotaṃ karissati. "
 +
 +5186. Yathāpi bhaddake khette bījamappampi ropitaṃ, \\
 +Sammādhare pavacchante2 phalaṃ toseti kassakaṃ. 
 +
 +5187. Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ, \\
 +Sammādhare pavacchante phalaṃ maṃ tosayissati. 
 +
 +5188. Sadhānahitattomhi upasanto nirūpadhi, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +5189. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. 
 +
 +5190. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5191. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Abhiruhitvā, machasaṃ. \\
 +2. Pavassante, sīmu. 
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>  
 +
 +5192. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhisitthāti. 
 +
 +Taraṇiyattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +489. Dhammarucittherāpadānaṃ*
 +
 +5193. Yadā dīpaṅkaro buddho sumedhaṃ vyākari jino, \\
 +"Aparimeyye ito kappe ayaṃ buddho bhavissati. 
 +
 +5194. Imassa jātiyā mātā māyā nāma bhavissati, \\
 +Pitā suddhodano nāma ayaṃ bhessati gotamo. 
 +
 +5195. Padhānaṃ padahitvāna katvā dukkarakārikaṃ, \\
 +Assanthamūle sambuddho bujjhissati mahāyaso. 
 +
 +5196. Upatisso kolito ca aggā bhessanti sāvakā, \\
 +Ānando nāmupaṭṭhāko1 upaṭṭhīssatimaṃ jinaṃ. 
 +
 +5197. Khemāuppalavaṇṇā ca aggā hessanti sāvikā, \\
 +Citto āḷavako ceva aggā hessantupāsakā. 
 +
 +5198. Khujjuntarā nandamātā aggā hessantupāsikā, \\
 +Bodhī imassa vīrassa assatthoti pavuccati. "
 +
 +5199. Idaṃ <span pts_page #pts.430>[PTS page 430]</span> sutvāna vacanaṃ asamassa mahesino, \\
 +Amoditā naramarū namassanti katañjalī. 
 +
 +5200. Tadāhaṃ māṇavo āsiṃ megho nāma susikkhito, \\
 +Sutvā vyākaraṇaṃ seṭṭhaṃ sumedhassa mahāmune. -
 +
 +5201. Saṃvissattho bhavitvāna sumedhe karuṇāsaye2, \\
 +Suddhājīvo sato vīro jinasāsanakārako. 
 +
 +5202. Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu, \\
 +Suddhājīvo sato vīro jinasāsanakārako. 
 +
 +5203. Evaṃ viharamānohaṃ pāpamittena kenaci, \\
 +Niyojito anācāre sumaggā paradhāsito. 
 +
 +5204. Vitakkavasiko hutvā sāsanāto3 apakkamiṃ, \\
 +Pacchā tena kumittena payutto mātughātanaṃ. 
 +
 +*Dhammaruciyattherāpadānaṃ, machasaṃ. \\
 +1. Ānandonāmanāmena, sīmu. \\
 +2. Karuṇālaye, syā. \\
 +3. Sāsanato, machasaṃ. 
 +
 +<span bjt_page #bjt.214>[BJT page 214]</span>  
 +
 +5205. Akariṃ ānantariyaṃ ghātayiṃ duṭṭhamānaso, \\
 +Tato cuto mahāvīciṃ upapanno sudāruṇaṃ. 
 +
 +5206. Vināpātagato santo sañcariṃ dukkhito ciraṃ, \\
 +Na puto addasaṃ vīraṃ sumedhaṃ narapuṅgavaṃ. 
 +
 +5207. Asmiṃ kappe samuddamhi maccho āsiṃ timiṅgalo, \\
 +Disvāhaṃ sāgare nāvaṃ gocaratthamupāgamiṃ. 
 +
 +5208. Disvā maṃ vāṇijā bhītā buddhaseṭṭhamanussaruṃ. \\
 +Gotamoti mahāghosaṃ hutvā tehi udīrutaṃ, 
 +
 +5209. Pubbasaññaṃ saritvāna tato kālakato1 ahaṃ, sāvatthiyaṃ kule iddhe jāto brāhmaṇajātiyaṃ. 
 +
 +5210. Āsiṃ dhammaruci nāma sabbapāpajigucchako, \\
 +Disvāhaṃ lokapajjotaṃ jātiyā sattavassiko. 
 +
 +5211. Mahājetavanaṃ gantvā pabbajiṃ anagāriyaṃ, \\
 +Upemi buddhaṃ nikkhattuṃ rattiyā divasassa ca. 
 +
 +5212. Tadā disvā munī āha ciraṃ dhammarucīti maṃ, \\
 +Tatohaṃ avacaṃ buddhaṃ pubbakammapabhāvitaṃ: 
 +
 +5213. "Suciraṃ satapuññalakkhaṇaṃ patipubbena visuddhapaccayaṃ\\
 +Ahamajja <span pts_page #pts.431>[PTS page 431]</span> supekkhanaṃ vata tava passāmi nirūpaviggahaṃ2
 +
 +5214. Suviraṃ vihatattamo tayā sucirakkhena nadī visositā\\
 +Suciraṃ amalaṃ visodhitaṃ tayanaṃ ñāṇamayaṃ mahāmune. 
 +
 +5215. Cirakālaṃ samaṅgito3 tayā na vinaṭṭho4 punarantaraṃ ciraṃ, \\
 +Punarajja samāgato tayā na bhi nassanti katāni gotama. "
 +
 +5216. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5217. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5218. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā dhammarucitthero imā gāthāyo abhisitthāti. 
 +
 +Dhammarucittherassa apadānaṃ navamaṃ. 
 +
 +1. Kālaṅkato, machasaṃ. \\
 +2. Nirupamaṃ viggahaṃ, machasaṃ. Nirūpamaggahaṃ, sīmu. \\
 +3. Ciragānasamaṅgito, machasaṃ. Cirakālaṃ samagato, [PTS.] \\
 +4. Avinaṭṭho, machasaṃ. \\
 +<span bjt_page #bjt.216>[BJT page 216]</span>  
 +
 +490. Sālamaṇḍapiyattherāpadānaṃ
 +
 +5219. Ajjhogahetvā sālavataṃ sukato assamo mama, \\
 +Sālapupphehi sañchanno vasāmi vipine tadā. 
 +
 +5220. Piyadassī ca bhagavā sayambhū aggapuggalo, \\
 +Vivekakāmo sambuddho sālavanamupāgamī. 
 +
 +5221. Assamā abhinikkhamma pavanaṃ agamāsahaṃ, \\
 +Mūlaphalaṃ gavesanto āhiṇḍāmi vane tadā. 
 +
 +5222. Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ, \\
 +Sunisinnaṃ samāpannaṃ virocantaṃ mahāvane. 
 +
 +5223. Catudaṇḍe ṭhapetvāna buddhassa uparī ahaṃ, \\
 +Maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ. 
 +
 +5224. Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ, \\
 +Tattha cittaṃ pasādetvā buddhaseṭṭhaṃ avandahaṃ. 1
 +
 +5225. Bhagavā <span pts_page #pts.432>[PTS page 432]</span> tamhi samaye vuṭṭhahitvā samādhito, \\
 +Yugamattaṃ pekkhamāno nisīdi purisuttamo. 
 +
 +5226. Sāvako varuṇo nāma piyadassissa satthuno, vasīsatasahassehi upagacchi vināyakaṃ. 
 +
 +5227. Pidassī ca bhagavā lokajeṭṭho narāsabho, \\
 +Bhikkhusaṅghe nisīditvā sītaṃ pātukarī jino. 
 +
 +5228. Anuruddho upaṭṭhāko piyadassissa satthuno, \\
 +Ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ: 
 +
 +5229. Ko nu kho bhagavā hetu sitakammassa satthuno, \\
 +Kāraṇe vijjamānambhi satthā pātukare sītaṃ. 
 +
 +5230. "Sattāhaṃ pupphachadanaṃ2 yo me dhāresi māṇavo, \\
 +Tassa kammaṃ saritvāna sītaṃ pātukariṃ ahaṃ. 
 +
 +5231. Okāsāhaṃ3 na passāmi yattha4 puññaṃ vipaccati, \\
 +Devaloke manusse vā okāso ca5 na sammati. 
 +
 +5232. Devaloke vasantassa puññakammasamaṅgino, \\
 +Yāvatā parisā tassa sālacchannā bhavissati. 
 +
 +5233. Tattha dibbehi taccehi gītehi vāditehi ca, \\
 +Ramissati sadā santo puññakammasamāhito. 
 +
 +1. Buddhaseṭṭhamavandahaṃ, machasaṃ. \\
 +2. Sālacchadanaṃ, machasaṃ\\
 +3. Anokāsaṃ, machasaṃ. \\
 +4. Yaṃ taṃ, syā. [PTS.] \\
 +5. Okāso va, machasaṃ. 
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  
 +
 +5234. Yāvatā parisā tassa gandhagandhī bhavissati, \\
 +Sālassa pupphavasso ca pavassissati tāvade. 
 +
 +5235. Tato cutoyaṃ manujo mānusaṃ āgamissati, \\
 +Idhāpi sālacchadanaṃ sabbakālaṃ dharīyati. 
 +
 +5236. Idha naccañca gītañca sammatālasamāhitaṃ, \\
 +Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5237. Uggacchante ca suriye sālavassaṃ pavassati, \\
 +Puññakammena saṃyuttaṃ vassate sabbakālikaṃ. 
 +
 +5238. Aṭṭhārase kappasate okkākakulasambhavo, \\
 +Gotamo nāma nāmena1 satthā loke bhavissati. 
 +
 +5239. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sabbāsave pariññāya nibbāyisastanāsavo. 
 +
 +5240. Dhammaṃ abhisamentassa sālacchadanaṃ bhavissati, \\
 +Citake jhāyamānassa chadanaṃ tattha hessati. "
 +
 +5241. Vipākaṃ kittayitvāna piyadassīmahāmuni, \\
 +Parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā. 
 +
 +5242. Tiṃsakappāni <span pts_page #pts.433>[PTS page 433]</span> devesu devarajjamakārayiṃ, \\
 +Saṭṭhi ca sattakkhattuñca cakkavatti ahosahaṃ. 
 +
 +5243. Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ, \\
 +Idhāpisālacchadanaṃ hessati sabbakālikaṃ. 
 +
 +5244. Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ, \\
 +Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. 
 +
 +5245. Aṭṭhārase kappasate yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhājānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5246. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5247. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5248. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhisitthāti. 
 +
 +Sālamaṇḍapiyattherassa apadānaṃ dasamaṃ. 
 +
 +1. Gottena, machasaṃ. 
 +
 +<span bjt_page #bjt.220>[BJT page 220]</span>  
 +
 +Uddānaṃ: 
 +
 +Paṃsukūla buddhasaññi bhisado ñāṇakittako\\
 +Candanī dhātupūjī ca pulinuppādako pica\\
 +Taraṇo dhammaruciko sālamaṇḍapiyo tathā\\
 +Gāthāsatāni dve honti1 ūnavīsati eva ca. 
 +
 +Saṃsukulavaggo ekunapaññāsamo. 
 +
 +491. Tikiṅkaṇipupphiyattherāpadānaṃ
 +
 +5249. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare, \\
 +Addasaṃ virajaṃ buddhaṃ vipassiṃ lokanāyakaṃ. 
 +
 +5250. Tīṇi kiṅkaṇipupphāni paggayha abhiropayiṃ, \\
 +Sambuddhambhipūjetvā gacchāmi dakkhiṇāmukho. 
 +
 +5251. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5252. Ekanavute ito kappe yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5253. Kilesā <span pts_page #pts.434>[PTS page 434]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5254. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5255. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Tikiṅkaṇipupphiyattherassa apadānaṃ paṭhamaṃ. 
 +
 +492. Paṃsukūlapujakattherāpadānaṃ
 +
 +5256. Himavantassa avidūre udaṅgaṇo nāma pabbato, \\
 +Tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ. 
 +
 +5257. Tīṇi kiṅkaṇipupphāni ocinitvānahaṃ tadā, \\
 +Haṭṭho haṭṭhena cittena paṃsukūlaṃ apūjayiṃ. 
 +
 +5258. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +1. Satāni dve honti gāthā, machasaṃ. 
 +
 +<span bjt_page #bjt.222>[BJT page 222]</span>  
 +
 +5259. Ekanavute ito kappe yaṃ kammamakarīṃ tadā, \\
 +Duggatiṃ nābhijānāmi pujetvā arahaddhajaṃ. 
 +
 +5260. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5261. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5262. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhisitthāti. 
 +
 +Paṃsukūlapujakattherassa apadānaṃ dutiyaṃ. 
 +
 +493. Koraṇḍapupphiyattherāpadānaṃ
 +
 +5263. Vanakammiko pure āsiṃ pitupitāmahenahaṃ1, \\
 +Pasumārena jīvāmi kusalaṃ me na vijjati. 
 +
 +5264. Mama āsayasāmantā tisso lokagganāyako, \\
 +Tīṇi padāni2 dassesi anukampāya cakkhumā. 
 +
 +5265. Akkante ca pāde disvā tissanāmassa satthuno, \\
 +Haṭṭho haṭṭhena cittena pāde cittaṃ pasādayiṃ. 
 +
 +5266. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ, \\
 +Sakosakaṃ gahetvāna padaseṭṭhamapūjayiṃ3. 
 +
 +5267. Tena <span pts_page #pts.435>[PTS page 435]</span> kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5268. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Koraṇḍakacchavī4 homi passabhāso5 bhavāmahaṃ. 
 +
 +5269. Dvenavute ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. 
 +
 +5270. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Pitumātumatenahaṃ, machasaṃ. \\
 +2. Padāni tīṇi, machasaṃ. \\
 +3. Padaseṭṭhe apūjayiṃ, sīmu. \\
 +4. Koraṇḍakachavi, machasaṃ. \\
 +5. Suppabhāso, machasaṃ. 
 +
 +Piṭava: 224
 +
 +5271. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5272. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Koraṇḍapupphiyattherassa apadānaṃ tatiyaṃ. 
 +
 +494. Kiṃsukapupphiyattherāpadānaṃ 
 +
 +5273. Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ, \\
 +Buddhaseṭṭhaṃ saratvāna ākāse abhipūjayiṃ. 
 +
 +5274. Tena kammena sukatena cetanā paṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatisamagacchahaṃ. 
 +
 +5275. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5276. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5277. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5278. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Kiṃsukapupphiyattherassa apadānaṃ catutthaṃ. 
 +
 +495. Upaḍḍhadussadāyakattherāpadānaṃ 
 +
 +5279. Padumuttarassa bhagavato sujāto nāma sāvako, \\
 +Paṃsukūlaṃ gavesanto saṃkāre caratī1 tadā, 
 +
 +5280. Nagare haṃsavatiyā paresaṃ bhatako ahaṃ, \\
 +Upaḍḍhadussaṃ datvāna sirasā abhivādayiṃ. 
 +
 +5281. Tena kammena sukatena cetanāpaṇīdhihi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +1. Carate, machasaṃ. 
 +
 +<span bjt_page #bjt.226>[BJT page 226]</span>  
 +
 +5282. Tettiṃsakkhattuṃ <span pts_page #pts.436>[PTS page 436]</span> devindo devarajjamakārayi, \\
 +Sattasattatikkhattuñca cakkavattiṃ ahosahaṃ. 
 +
 +5283. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ, \\
 +Upaḍḍhadussadānena modāmi akutobhayo. 
 +
 +5284. Icchamāno cahaṃ ajja sakātanaṃ sapabbataṃ, \\
 +Khomadussehi chādeyyaṃ aḍḍhadussassidaṃ phalaṃ. 
 +
 +5285. Satasahasse ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi aḍḍadussassidaṃ phalaṃ. 
 +
 +5286. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5287. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5288. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Upaḍḍhadussadāyakattherassa apadānaṃ pañcamaṃ. 
 +
 +496. Ghatamaṇḍadāyakattherāpadānaṃ 
 +
 +5289. Sacintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ, \\
 +Upaviṭṭhaṃ mahāraññaṃ1 mātābādhena pīḷitaṃ. \\
 +Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ. 2
 +
 +5290. Katattā ācitattā ca3 gaṅgā bhāgīrathi4 ayaṃ, \\
 +Mahāsamuddā cattāro ghataṃ sampajjare mama. 
 +
 +5291. Ayaṃ ca paḍhavī ghorā appamāṇā asaṃkhiyā, \\
 +Mama saṅkappamaññāya bhavate madhusakkharā. 5
 +
 +5292. Cātuddipā ime rukkhā pādapā dharaṇiruhā, \\
 +Mama saṅkappamaññāya kapparukkhā bhavanti te. 
 +
 +5293. Paññāsakkhattuṃ devindo devarajjamakārayiṃ, \\
 +Ekapaññāsakkhattuñca cakkavattī ahosahaṃ. \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +5294. Channavute ito6 kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi ghatamaṇaḍassidaṃ phalaṃ. 
 +
 +1. Mahāvīraṃ, sīmu. \\
 +2. Ghatamaṇḍamupānayiṃ, machasaṃ. \\
 +3. Upacittāca, syā. \\
 +4. Bhāgīrasī, sīmu, \\
 +5. Madhusakkarā, machasaṃ. \\
 +6. Catunnavutito, machasaṃ. 
 +
 +<span bjt_page #bjt.228>[BJT page 228]</span>  
 +
 +5295. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5296. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5297. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Ghatamaṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +497. Udakadāyakattherāpadānaṃ
 +
 +5298. Padumuttarabuddhassa <span pts_page #pts.437>[PTS page 437]</span> bhikkhusaṅghe anuttare, \\
 +Pasannacitto sumano pānīyaghaṭamapūjayiṃ1. 
 +
 +5299. Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ, \\
 +Yadā panīyamicchāmi khippaṃ nibbattate mama. 
 +
 +5300. Satasahasse ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi dākadānassidaṃ2 phalaṃ. 
 +
 +5301. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5302. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5303. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Udakadāyakattherassa apadānaṃ sattamaṃ. 
 +
 +498. Pulinathūpiyattherāpadānaṃ
 +
 +5304. Himavantassa avidūre yamako nāma pabbato, \\
 +Assamo sukato mayhaṃ paṇṇasālā sumāpitā. 
 +
 +5305. Nārado nāma nāmena jaṭilo uggatāpano, \\
 +Catuddasasahassāni sissā paricaranti maṃ. 
 +
 +1. Pānīyaghaṭamapūrayiṃ, machasaṃ. \\
 +2. Ghatamaṇḍassidaṃ, sīmu. 
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  
 +
 +5206. Paṭisallīnako santo evaṃ cintesahaṃ tadā: \\
 +Sabbo jano maṃ pūjeti nāhaṃ pūjemi kiñcanaṃ. 
 +
 +5307. Na me ovādako atthi vattā koci na vijjati, \\
 +Anācariyupajjhāyo vane vāsaṃ upemahaṃ. 
 +
 +5308. Upāsamāno yamahaṃ garucittaṃ upaṭṭhahe, \\
 +So me ācariyo natthi vanavāso niratthako. 
 +
 +5309. Āyāgamme gavesissaṃ garuṃ bhāvaniyaṃ tathā, \\
 +Sāvassayo vasissāmi na koci karahissati. 
 +
 +5310. Uttānakūlā nadikā supatitthā manoramā, \\
 +Susuddhapulinākiṇṇā avidūre mamassamaṃ. 
 +
 +5311. Nadiṃ amarikaṃ nāma upagantvanahaṃ tadā, \\
 +Saṃvaḍḍhayitvā pulinaṃ akaṃ pulinacetiyaṃ. 
 +
 +5312. Ye <span pts_page #pts.438>[PTS page 438]</span> te ahesuṃ sambuddhā bhavantakaraṇā munī, \\
 +Tesaṃ etādiso thūpo tantimittaṃ karomahaṃ. 
 +
 +5313. Karitvā pulinaṃ1 thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ, \\
 +Soṇṇakiṅkapupphānaṃ2 sahasse tīṇi pūjayiṃ. 
 +
 +5314. Sāyaṃ pātaṃ namassāmi vedajāto katañjali, \\
 +Sammukhā viya sambuddhā vandiṃ pulinacetiyaṃ. 
 +
 +5315. Yadā kilesā jāyanti vitakkā gehanissitā, \\
 +Sarāmi sugataṃ3 thūpaṃ paccavekkhāmi tāvade. 
 +
 +5316. Upanissāya viharaṃ satthamāhaṃ vināyakaṃ, \\
 +Kilese saṃvaseyyāsi na yutta tava mārisa. 
 +
 +5317. Saha āvajjite thūpe gāravaṃ hoti me tadā, \\
 +Kuvitakke vinodemi4 nāgo tuttaṭṭito yathā. 
 +
 +5318. Evaṃ viharamānaṃ maṃ maccurājābhimaddatha, \\
 +Tattha kālakato5 santo brahmalokaṃ agacchahaṃ. 6
 +
 +5319. Yāvatāyuṃ vasitvāna tidase upapajjahaṃ, \\
 +Asītikkhattuṃ devindo devarajjamakārayiṃ. 
 +
 +5320. Satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +1. Puline, sīmu. Syā. [PTS.] \\
 +2. Soṇṇakiṅkaṇipupphāni, machasaṃ. \\
 +3. Sukataṃ, machasaṃ. \\
 +4. Vinodesiṃ, machasaṃ\\
 +5. Kālaṅkato, machasaṃ. \\
 +6. Brahmalokamacchahaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.232>[BJT page 232]</span>  
 +
 +5321. Tesaṃ kiṅkaṇipupphānaṃ1 vipākaṃ anubhomahaṃ, \\
 +Dhānīsatasahassāni parivārenti maṃ bhave. 
 +
 +5322. Thūpassa pariciṇṇattā rajojallaṃ na limpati, \\
 +Gatte sedā na muccanti sappabhāso2 bhavāmahaṃ. 
 +
 +5323. Aho me sukato thūpo sudiṭṭhāmarikā nadī, \\
 +Thūpaṃ katvāna pulinaṃ3 pattomhi acalaṃ padaṃ. 
 +
 +5324. Kusalaṃ kattukāmena jantunā sāgāhinā, \\
 +Natthi khettaṃ akhettā vā paṭipattīva sādhakā4. 
 +
 +5325. Yathāpi balavā poso aṇṇavaṃ taritussahe, \\
 +Parittaṃ kaṭṭhamādāya pakkakhandeyya mahāsaraṃ: 
 +
 +5326. Imāhaṃ kaṭṭhaṃ nissāya tarissāmi mahodadhiṃ, \\
 +Ussāhena ca viriyena tareyya udadhiṃ naro. 
 +
 +5327. Tatheva <span pts_page #pts.439>[PTS page 439]</span> me kataṃ kammaṃ parittaṃ thokakañca yaṃ, \\
 +Taṃ kammaṃ upanissāya saṃsāraṃ samatikkamiṃ. 
 +
 +5328. Pacchime bhave sampatte sukkamūlena vodito, \\
 +Sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake. 
 +
 +5329. Saddhā mātāpitā mayhaṃ buddhassa saraṇaṃ gatā, \\
 +Ubho diṭṭhapadā ete anuvattanti sāsanaṃ. 
 +
 +5330. Bodhipapaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ, \\
 +Sāyaṃpātaṃ namassanti sakyaputtassa sambukhā. 
 +
 +5331. Uposathamhi divase soṇṇathūpaṃ vinīharuṃ, \\
 +Buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ. 
 +
 +5332. Saha disvānahaṃ thūpaṃ sariṃ pulinacetiyaṃ, \\
 +Ekāsane nisīditvā arahattamapāpuṇiṃ. 
 +
 +(Dvāvīsatimaṃ bhāṇavāraṃ. )
 +
 +5333. Gavesamāno taṃ vīraṃ dhammasenāpatiddasaṃ, \\
 +Agārā nikkhamitvāna pabbajiṃ tassa santike. 
 +
 +5334. Jātiyā sattavassena arahattamapāpuṇiṃ, \\
 +Upasampādayī buddho guṇamaññāya cakkhumā
 +
 +1. Soṇṇakiṅkaṇipupphānaṃ, machasaṃ. \\
 +2. Suppabhāso, machasaṃ. \\
 +3. Puline, sīmu. \\
 +4. Sāritā, [PTS.] Sāratā, syā. 
 +
 +<span bjt_page #bjt.234>[BJT page 234]</span>  
 +
 +5336. Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā, \\
 +Kataṃ me karaṇiyajja sakyaputtassa sāsane. 
 +
 +5337. Sabbaverabhayānīto sabbasaṅgātigo isi, \\
 +Sāvako te mahāvīra soṇṇapupphassasidaṃ phalaṃ. 
 +
 +5338. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5339. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5340. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā pilinathūpiyo thero imā gāthāyo abhisitthāti. 
 +
 +Pulinathūpiyattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +499. Naḷakuṭidāyakattherāpadānaṃ
 +
 +5341. Himavantassa <span pts_page #pts.440>[PTS page 440]</span> avidūre hārito nāma pabbato, \\
 +Sayambhū nārado nāma rukkhamūle vasī tadā. 
 +
 +5342. Naḷāgārā karitvāna tiṇena chādayiṃ ahaṃ, \\
 +Caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ. 
 +
 +5343. Tena kamemana sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5344. Tattha me sukataṃ vyambhaṃ naḷakuṭikāya nimmitaṃ, \\
 +Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. 
 +
 +5345. Catuddasasu kappesu devaloke ramiṃ ahaṃ, \\
 +Ekasattatikkhattuñca devarajjamakārayiṃ. 
 +
 +5346. Catuttiṃsakkhattuñca cakkavattī ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +5347. Dhammapāsādamāruya sabbākāravarūpamaṃ, \\
 +Yadicchakāhaṃ vihare sakyaputtassa sāsane. 
 +
 +<span bjt_page #bjt.236>[BJT page 236]</span>  
 +
 +5348. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi naḷakuṭiyā idaṃ phalaṃ. 
 +
 +5349. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5350. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5351. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo abhisitthāti. 
 +
 +Naḷakuṭidāyakattherassa apadānaṃ navamaṃ. 
 +
 +500. Piyālaphaladāyakattherāpadānaṃ
 +
 +5352. Migaluddo pure āsi vipine vicaraṃ tadā, \\
 +Addasaṃ virajaṃ buddhaṃ sabbadhammānapāraguṃ. 
 +
 +5353. Piyālaphalamādāya buddhaseṭṭhassadāsahaṃ, \\
 +Puññakkhettassa vīrassa pasanno sehi pāṇihi. 
 +
 +5354. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5355. Kilesā <span pts_page #pts.441>[PTS page 441]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5356. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5357. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Piyālaphaladāyakattherassa apadānaṃ dasamaṃ. 
 +
 +Tikiṅkaṇipupphiyavaggo paññāsamo. 
 +
 +Uddānaṃ: 
 +
 +Kiṅkaṇi paṃsukūlañca koraṇḍamatha kiṃsakaṃ\\
 +Upaḍḍhadussī ghatado udakaṃ thupakārako\\
 +Naḷāgārī ca navamo piyālaphaladāyako. Sataṃ eka ca gāthānaṃ navakañca taduttariṃ. 
 +
 +Atha vagguddānaṃ: 
 +
 +Metteyyavaggo bhaddāli sakiṃsammajjako pi ca\\
 +Ekavihārī vībhīṭakī jagatī sālapupphiyo\\
 +Naḷāgāraṃ paṃsukūlaṃ kiṅkaṇipupphiyo tathā. \\
 +Asīti dve ca gāthāyo catuddasasatāni ca. 
 +
 +Metteyyavaggadasakaṃ. 
 +
 +Pañcamaṃ satakaṃ samattaṃ. 
 +
 +501. Tikaṇikārapupphiyattherāpadānaṃ 
 +
 +5358. Sumedho nāma sambuddho battiṃsavaralakkhaṇo, \\
 +Vivekakāmo bhagavā himavantamupāgami. 1
 +
 +5359. Ajjhogahetvā hivavantaṃ aggo kāruṇiko muni, \\
 +Pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. 
 +
 +5360. Vijjādhare tadā āsiṃ antalikkhavaro ahaṃ, \\
 +Tisulaṃ sukataṃ gayha gacchāmi ambare tadā. 
 +
 +5361. Pabbatagge yatha aggi puṇṇamāsīva2 candimā, \\
 +Vane obhāsate buddho sālarājāva phullito. 
 +
 +5362. Vanaggā <span pts_page #pts.442>[PTS page 442]</span> nikkhamitvāna buddharaṃsī vidhāvare, 3\\
 +Naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ. 
 +
 +5363. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ, \\
 +Tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ. 
 +
 +5364. Buddhassa ānubhāvena tīṇi pupphāni me tadā, \\
 +Uddha vaṇṭā adhopattā chāyaṃ kubbanti satthuno. 
 +
 +6365. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +1. Mupāgamiṃ, machasaṃ. \\
 +2. Puṇṇamāseva, machasaṃ. \\
 +3. Buddharaṃsīhidhāvare, machasaṃ
 +
 +<span bjt_page #bjt.240>[BJT page 240]</span>  
 +
 +5366. Tattha me sukataṃ vyahmaṃ kaṇikārīti ñāyati, \\
 +Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. 
 +
 +5367. Sahassakaṇḍaṃ sataheṇḍu dhajālu haritāmayaṃ, \\
 +Satasahassaniyyuhā vyambhe pātubhaviṃsu me. 
 +
 +5368. Soṇṇamayā maṇimayā lohitaṅkamayāpi ca, \\
 +Phalikāpi ca pallaṅkā yenicchakā yadicchakā1. 
 +
 +5369. Mahārahañca sayanaṃ tulikāvikatīyutaṃ, \\
 +Uddalomika2 ekantaṃ bimbohanasamāyutaṃ. 
 +
 +5370. Bhavanā nikkhaminvāna caranto devacārikaṃ, \\
 +Yadā icchāmi gamanaṃ devasaṅghapurakkhato. 
 +
 +5371. Pupphassa heeṭhā tiṭṭhāmi uparicchadanaṃ mama, \\
 +Samantā yojanasataṃ kaṇikārehi chāditaṃ. 
 +
 +5372. Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ, \\
 +Parivārenti maṃ niccaṃ rattindivamatanditā. 
 +
 +5373. Tattha nachi gītehi tālehi vāditehi ca, \\
 +Ramāmi khiḍiḍāratiyā modāmi kāmakāmahaṃ3. 
 +
 +5374. Tattha bhutvā pivitvā ca modāmi tidase tadā, \\
 +Nārīgaṇehi sahito modāmi vyamhamuttame. 
 +
 +5375. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ, \\
 +Satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ. 
 +
 +5376. Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ, \\
 +Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ. 
 +
 +5377. Duve <span pts_page #pts.443>[PTS page 443]</span> bhave saṃsarāmi devatte atha mānuse, \\
 +Aññaṃ gatiṃ na jānānami budadhapūjāyidaṃ phalaṃ. 
 +
 +5378. Duve kule pajāyāmi khattiye cāpi brāhmaṇe, \\
 +Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +1. Yenicchakā yadicchakaṃ, syā. \\
 +2. Uddhalomika, sīmu machasaṃ. \\
 +3. Kāmakāmihaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.242>[BJT page 242]</span>  
 +
 +5379. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5380. Dāsigaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5381. Koseyyakambalīyāni khomakappāsikāni ca, \\
 +Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5382. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ, \\
 +Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5383. Imaṃ khāda imaṃ bhuñja imamhi sayane saya\\
 +Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5384. Sabbattha pūjito homi yaso abbhuggato mama, \\
 +Mahāpakkho sadā homi abhejjapariso sadā, \\
 +Ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ. 
 +
 +5385. Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati, \\
 +Atho cetasiṃka dukkhaṃ hadaye me na vijjati. 
 +
 +5386. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave, \\
 +Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5387. Devalokā cavitvāna sukkamūlena codito, \\
 +Sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake, 
 +
 +5388. Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ, \\
 +Jātiyā sattavassehaṃ arahattamapāpuṇiṃ. 
 +
 +5389. Upasampādayi buddho guṇamaññāya cakkhumā, \\
 +Taruṇo jūjanīyohaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +5390. Dibbacakkhu visusaddhaṃ me samādhukusalo ahaṃ, \\
 +Abhiññāpāramippatto buddhapūjayidaṃ phalaṃ. \\
 +5391. Paṭisambhidā anuppatto iddhipādesu kovido, \\
 +Dhammesu pāramippatto buddhajūjāyidaṃ phalaṃ. 
 +
 +5392. Tiṃsakappasahassamhi <span pts_page #pts.444>[PTS page 444]</span> yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5393. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5394. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Mama buddhassa santike machasaṃ. 
 +
 +<span bjt_page #bjt.244>[BJT page 244]</span>  
 +
 +5395. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Tikaṇikārapupphiyattherassa apadānaṃ paṭhamaṃ. 
 +
 +502. Ekapattadāyakattherāpadānaṃ
 +
 +5396. Nagare haṃsavatiyā kumbhakāro ahosahaṃ, \\
 +Addasaṃ virajaṃ buddha oghatiṇṇamanāsavaṃ. 
 +
 +5397. Sukataṃ mattikāpattaṃ buddhaseṭṭhassa'dāsahaṃ, \\
 +Pattaṃ datvā bhagavato ujubhūtassa tādino. 
 +
 +5398. Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ, \\
 +Rūpimaye ca sovaṇṇe taṭiṭike ca maṇīmaye. \\
 +5399. Pātiyo paribhuñjāmi puññakammassidaṃ phalaṃ, \\
 +Yasānañca dhanānañca1 pattabhūto2 ca homahaṃ. 
 +
 +5400. Yathāpi bhaddake khette bījamappampi ropitaṃ, \\
 +Sammā dhāre3 pavecchante phalaṃ toseti kassakaṃ. 
 +
 +5401. Tathevimaṃ4 pattadānaṃ buddhakkhettamhi ropitaṃ, \\
 +Pītidhāre pavassante phalaṃ maṃ tosayissati. 
 +
 +5402. Yāvatā khettā vijjanti saṅghāpi ca gaṇāpi ca, \\
 +Buddhakkhettasamo natthi sukhado sabbapāṇinaṃ. 
 +
 +5403. Namo te purisājañña namo te purisuttama, \\
 +Ekapattaṃ daditvāna pattomhi acalaṃ padaṃ. 
 +
 +5404. Ekanavute ito kappe yaṃ pattamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ. 
 +
 +5405. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5406. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Yassā ca janānañca, syā. \\
 +2. Aggabhūto, machasaṃ. 3. Sammādhāraṃ, machasaṃ. \\
 +4. Tathevidaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.246>[BJT page 246]</span>  
 +
 +5407. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Ekapattadāyakattherassa apadānaṃ dutiyaṃ. 
 +
 +503. Kāsumāriphaladāyakattherāpadānaṃ*
 +
 +5408. Kaṇikāraṃ'va <span pts_page #pts.445>[PTS page 445]</span> jotantaṃ nisinnaṃ pabbatantare, \\
 +Addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. 
 +
 +5409. Pasannacitto sumano sire katvāna añjaliṃ, \\
 +Kāsumārikamādāya buddhaseṭṭhassa'dāsahaṃ. 
 +
 +5410. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5411. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5412. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5413. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Kāsumāriphaladāyakattherassa apadānaṃ tatiyaṃ. 
 +
 +504. Avaṭaphaliyattherāpadānaṃ
 +
 +5414. Sahassaraṃsī bhagavā sayambhu aparājito, \\
 +Vivekā vuṭṭhahitvāna gocarāyābhinikkhami. 
 +
 +5415. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ, \\
 +Pasannacitto sumano avaṭaṃ adadiṃ phalaṃ. 
 +
 +5416. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +* Kāsumāraphaliyattheraapadāna, machasaṃ. 
 +
 +<span bjt_page #bjt.248>[BJT page 248]</span>  
 +
 +5417. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5418. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5419. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhisitthāti. 
 +
 +Avaṭaphaliyattherassa apadānaṃ catutthaṃ. \\
 +. \\
 +505. Vāphaliyattherāpadānaṃ*
 +
 +5420. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ, \\
 +Rathiyaṃ paṭipajjantaṃ vāraphalamadāsahaṃ. 1
 +
 +5421. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5422. Kilesā <span pts_page #pts.446>[PTS page 446]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5423. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5424. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vāraphaliyo thero imā gāthāyo abhisitthāti. 
 +
 +Vāraphaliyattherassa apadānaṃ pañcamaṃ. 
 +
 +506. Mātuluṅgaphaladākattherāpadānaṃ
 +
 +5425. Kaṇikāraṃva jalitaṃ puṇṇamāseva candimaṃ, \\
 +Jalantaṃ dīparukkhaṃ va addasaṃ lokanāyakaṃ. 
 +
 +5426. Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ, \\
 +Dakkhiṇeyyassa dhīrassa pasanno sehi pāṇihi. 
 +
 +5427. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +* Pādaphaliyattherāpadāna, machasaṃ. \\
 +1. Pādaphalā, machasaṃ. Cāraphalaṃ, syā. 
 +
 +<span bjt_page #bjt.250>[BJT page 250]</span>  
 +
 +5428. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5429. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5430. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Mātuluṅgaphaladāyakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +507. Ajeliphaladāyakattherāpadānaṃ
 +
 +5431. Ajjuno nāma sambudedhā himavante vasī tadā, \\
 +Caraṇena ca sampanno samādhikusalo muni. 
 +
 +5432. Kumhamattaṃ gahetvāna ajeliṃ jīvajīvakaṃ, \\
 +Chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ. 
 +
 +5433. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5434. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5435. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5436. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ajeliphadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Ajeliphaladāyakattherassa apadānaṃ sattamaṃ. 
 +
 +508. Amodaphaliyettherāpadānaṃ
 +
 +5437. Suvaṇṇavaṇṇaṃ <span pts_page #pts.447>[PTS page 447]</span> sambuddhaṃ āhutīnaṃ paṭiggahaṃ, \\
 +Rathiyaṃ paṭipajjantaṃ amodamadadiṃ phalaṃ. 
 +
 +5438. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +<span bjt_page #bjt.252>[BJT page 252]</span>  
 +
 +5439. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5440. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5441. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā amodaphaliyo thero imā gāthāyo abhisitthāti. 
 +
 +Amodaphaliyattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +509. Tālaphaladāyakattherāpadānaṃ
 +
 +5442. Sataraṃsī nāma bhagavā sayambhu aparājito, \\
 +Vivekā vuṭṭhahitvāna gocarāyābhinikkhami. 
 +
 +5443. Phalahattho ahaṃ disvā upagacchiṃ narāsahaṃ, \\
 +Pasannacitto sumano tālaphalamadāsahaṃ. 
 +
 +5444. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5445. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5446. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5447. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tālaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Tālaphaladāyakattherassa apadānaṃ navamaṃ. 
 +
 +510. Nāḷikeradāyakattherāpadānaṃ
 +
 +5448. Nagare bandhumatiyā ārāmiko ahaṃ tadā, \\
 +Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. 
 +
 +<span bjt_page #bjt.254>[BJT page 254]</span>  
 +
 +5449. Nāḷikeraphalaṃ yagha buddhaseṭṭhassadāsahaṃ, \\
 +Ākāse ṭhitako santo patigaṇhī mahāyaso. 
 +
 +5450. Vittisañjananaṃ <span pts_page #pts.448>[PTS page 448]</span> mayhaṃ diṭṭhadhammasukhāvahaṃ, \\
 +Phalaṃ buddhassa datvāna vippasannena cetasā. 
 +
 +5451. Adhigacchiṃ tadā pītiṃ vipulaṃ ca sukhuttamaṃ, \\
 +Uppajjate ca ratanaṃ nibbattassa tahiṃ tahiṃ. 
 +
 +5452. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5453. Dibbacakkhu visuddhaṃ me samādhikusalo ahaṃ, \\
 +Abhiññāpāramippatto phaladānassidaṃ phalaṃ. 
 +
 +5454. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5455. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5456. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nāḷikeradāyako thero imā gāthāyo abhisitthāti. 
 +
 +Nāḷikeradāyakattherassa apadānaṃ dasamaṃ. 
 +
 +Uddānaṃ: 
 +
 +Kaṇikārekapatto ca kāsumārī tathāvaṭaṃ, \\
 +Vārañca mātuluṅgañca ajelāmodameva ca. \\
 +Tālaṃ tathā nāḷikeraṃ gāthāyo gaṇitā ciha, \\
 +Ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ. 
 +
 +Kaṇikāravaggo ekapaññāsamo. 
 +
 +511. Kurañjiyaphaladāyakattherāpadānaṃ
 +
 +5457. Migaluddo pure āsiṃ vipine vicaraṃ ahaṃ, \\
 +Addasaṃ virajaṃ buddhaṃ sabbadhammānapāraguṃ. 
 +
 +5458. Kurañjiyaphalaṃ gayha buddhaseṭṭhassa'dāsahaṃ, \\
 +Puññakkhettassa vīrassa pasanno sehi pāṇihi. 
 +
 +5459. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +<span bjt_page #bjt.256>[BJT page 256]</span>  
 +
 +5460. Kilesā <span pts_page #pts.449>[PTS page 449]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5461. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5462. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Kurañjiyaphaladāyakattherassa apadānaṃ paṭhamaṃ. 
 +
 +512. Kapitthaphaladāyakattherāpadānaṃ
 +
 +5463. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ, \\
 +Rathiyā paṭipajjantaṃ kapitthaṃ phalaṃ. 
 +
 +5464. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5465. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5466. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5467. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Kapitthaphaladāyakattherassa apadānaṃ dutiyaṃ. 
 +
 +513. Kosumbhaphaladāyakattherāpadānaṃ
 +
 +5468. Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ, \\
 +Rathiyaṃ paṭipajjantaṃ kosumbhaṃ adadiṃ phalaṃ. 
 +
 +5469. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5470. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. \\
 +<span bjt_page #bjt.258>[BJT page 258]</span>  
 +
 +5471. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5472. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kosumbhaphaladāyako1 thero imā gāthāyo abhisitthāti. 
 +
 +Kosumbhaphaladāyakattherassa2 apadānaṃ tatiyaṃ. 
 +
 +514. Ketakapupphiyattherāpadānaṃ
 +
 +5473. Vinatānadiyā tīre vihāsi purisuttamo, \\
 +Addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. 
 +
 +5474. Madhugandhassa pupphena ketakassa ahaṃ tadā, \\
 +Pasannacitto sumano buddhaseṭṭhaṃ apūjayiṃ. 
 +
 +5475. Ekanavute <span pts_page #pts.450>[PTS page 450]</span> ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5476. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5477. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5478. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Ketakapupphiyattherassa apadānaṃ catutthaṃ. 
 +
 +515. Nāgapupphiyatthorāpadānaṃ
 +
 +5479. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ, \\
 +Rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ. 
 +
 +5480. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5481. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Kosambaphaliyo, machasaṃ. \\
 +2. Kosambaphalisattherassa, machasaṃ. 
 +
 +<span bjt_page #bjt.260>[BJT page 260]</span>  
 +
 +5482. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5483. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Nāgapupphiyattherassa apadānaṃ pañcamaṃ. 
 +
 +516. Ajjunapupphiyattherāpadānaṃ 
 +
 +5484. Candabhāgānadītīre ahosiṃ kinnaro tadā, \\
 +Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. \\
 +5485. Pasannacitto sumano vedajāto katañjalī, \\
 +Gahetvā ajjunaṃ pupphaṃ sayambhuṃ abhipūjayiṃ. \\
 +5486. Tena kammena sukatena cetanā paṇīdhīhi ca, \\
 +Jahitvā kinnaraṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5487. Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ, \\
 +Dasakkhattuṃ cakkavattī mahārajjamakārayiṃ. 
 +
 +5488. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ, \\
 +Sukhette vapitaṃ bījaṃ sayambhusmiṃ aho1 mama. 
 +
 +5489. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ, \\
 +Pūjāraho ahaṃ ajja sakyaputtassa sāsane. 
 +
 +5490. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5491. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5492. Paṭisambhidā <span pts_page #pts.451>[PTS page 451]</span> catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Ajjunapupphiyattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +1. Ahosi me, syā. 
 +
 +<span bjt_page #bjt.262>[BJT page 262]</span>  
 +
 +517. Kuṭajapupphiyattherāpadānaṃ
 +
 +5493. Himavantassa avidūre cāvalo1 nāmapabbato, \\
 +Buddho sudassano nāma vasate pabbatattare. 
 +
 +5494. Pupphaṃ hemavataṃ gayha vehāsaṃ agamāsahaṃ, \\
 +Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. 
 +
 +5495. Pupphaṃ kuṭajamādāya sire katvāna añjaliṃ, 2\\
 +Buddhassa abhiropesiṃ sayambhussa mahesino. 
 +
 +5496. Ekaṃtisse ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5497. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5498. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5499. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhisitthāti. 
 +
 +Kuṭajapupphiyattherassa apadānaṃ sattamaṃ. 
 +
 +518. Ghosasaññatattherāpadānaṃ
 +
 +5500. Migaluddo pure āsiṃ araññe kānane ahaṃ, \\
 +Addasaṃ virajaṃ buddhaṃ devasaṃghapurakkhataṃ. 
 +
 +5501. Ghose cittaṃ pasādesiṃ asamappaṭipuggale, \\
 +Tattha cittaṃ pasādetvā atariṃ3 duttaraṃ bhavaṃ. 
 +
 +5502. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā, \\
 +Duggatiṃ nābhijānāmi ghosaññāyidaṃ phalaṃ. 
 +
 +5504. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5505. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Vasalo, machasaṃ. Accayo, syā. \\
 +2. Sīre katvānahaṃ tadā, syā [PTS.] \\
 +3. Uttariṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.264>[BJT page 264]</span>  
 +
 +5504. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhisitthāti. 
 +
 +Ghosasaññakattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +519. Sabbaphaladāyakattherāpadānaṃ
 +
 +5505. Varuṇo <span pts_page #pts.452>[PTS page 452]</span> nāma nāmena brāhmaṇo mantapāragu, \\
 +Chaḍḍetvā dasa puttāni vanamajjhogahiṃ tadā. 
 +
 +5506. Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ, \\
 +Paṇṇasālaṃ karitvāna vasāmi vipine ahaṃ. 
 +
 +5507. Padumuttaro lokavidū āhutīnaṃ paṭiggaho, \\
 +Mamuddharitukāmo so āgacchi mama assamaṃ. 
 +
 +5508. Yāvatā vanasaṇḍasmiṃ1 obhāso vipulo ahu, \\
 +Buddhassa ānubhāvena pajjali vipinaṃ tadā. 
 +
 +5509. Disvāna pāṭibhīraṃ taṃ2 buddhaseṭṭhassa tādino, \\
 +Pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ. 
 +
 +5510. Upagantvāna sambuddhaṃ sahakhārimadāsahaṃ, \\
 +Anukampāya me buddho idaṃ3 vacanamabravī: 
 +
 +5511. "Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ, \\
 +Paribhutte ca saṅghamhi puññaṃ tava bhavissati. " 
 +
 +5512. Puṭakaṃ taṃ gahetvāna bhikkhusaṃghassadāsahaṃ, \\
 +Tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ. 
 +
 +5513. Tattha dibbehi naccehi gītehi vāditehi ca, \\
 +Puññakammena saṃyuttaṃ anubhomi sadā sukhaṃ. 
 +
 +5514. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. 
 +
 +5515. Yāvatā caturo dīpā sasamuddā sapabbatā, \\
 +Phalaṃ buddhassa datvāna issaraṃ kārayāmahaṃ. 
 +
 +5516. Yāvatā me pakkhigaṇā ākāse uppatti ca, \\
 +Tepi maṃ vasamenventi phaladānassidaṃ phalaṃ. 
 +
 +1. Vanasaṇḍamhi machasaṃ. \\
 +2. Disvāna taṃ pāṭihīraṃ, machasaṃ. \\
 +3. Imaṃ. Sīmu. 
 +
 +<span bjt_page #bjt.266>[BJT page 266]</span>  
 +
 +5517. Yāvatā vanasaṇḍasmiṃ yakkhā bhūtā ca rakkhasā, \\
 +Kumbhaṇḍā garuḷā cāpi pāricariyaṃ upenti me. 
 +
 +5518. Kummā <span pts_page #pts.453>[PTS page 453]</span> soṇā madhukarā ḍaṃsā ca makasā ubho, \\
 +Tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. 
 +
 +5519. Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā, \\
 +Tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. \\
 +5520. Yepi dīghāyukā nāgā iddhimanto mahāyasā, \\
 +Tepi me vasamanventi phadalānassidaṃ phalaṃ. 
 +
 +5521. Sīhā vyagghā ca dīpi ca acchakokataracchakā, \\
 +Tepi me vasamanventi phaladānassidaṃ phalaṃ. 
 +
 +5522. Osadhi tiṇavāsī ca ye vaca ākāsavāsino, \\
 +Sabbe maṃ saraṇaṃ yanti phaladānanassidaṃ phalaṃ. 
 +
 +5523. Sududdasaṃ sunipuṇaṃ gambhiraṃ suppakāsitaṃ, \\
 +Phassayitvā viharāmi phaladānassīdaṃ phalaṃ. \\
 +5524. Vimokkhe aṭṭha phassitvā viharāmi anāsavo, \\
 +Ātāpī tipako cāhaṃ phaladānassidaṃ phalaṃ. 
 +
 +5525. Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā, \\
 +Ahamaññataro tesaṃ phaladānassidaṃ phalaṃ. 
 +
 +5526. Abhiññāpāramiṃ gantvā sukkamūlena codito, \\
 +Sabbāsave pariññāya viharāmi anāsavo. 
 +
 +5527. Tevijjā iddhipattā ca buddhaputtā mahāyasā, \\
 +Dibbasotaṃ samāpannā tesamaññataro ahaṃ. 
 +
 +5528. Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +5529. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  
 +
 +5530. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5531. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Sabbaphaladāyakattherassa apadānaṃ navamaṃ. 
 +
 +520. Padumadhārakattherāpadānaṃ*
 +
 +5532. Himavantassa avidūre romaso nāma pabbato, \\
 +Buddhopi sambhavo nāma abbhokāse vasī tadā. 
 +
 +5533. Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ, \\
 +Ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ. 
 +
 +5534. Ekatiṃse <span pts_page #pts.454>[PTS page 454]</span> ito kappe yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5535. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5536. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5537. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā padumadhārako thero imā gāthāyo abhisitthāti. 
 +
 +Padumadhārakattherassa apadānaṃ dasamaṃ. 
 +
 +Phaladāyakavaggo dvipaññāsamo. 
 +
 +Uddānaṃ: 
 +
 +Kurañjiyaṃ kapitthañca kosumbhamatha ketakaṃ, 1\\
 +Nāgapupphajjunaṃ ceva kuṭajī ghosasaññako, \\
 +Thero ca sabbaphalado tathā padumadhārako2, \\
 +Asīti cettha gāthāyo tisso gāthā taduttarī. 
 +
 +1. Kosambamathaketakaṃ, machasaṃ. \\
 +2. Padumadhāriko, machasaṃ. \\
 +* Padumadhārikattherāpadānaṃ, machasaṃ. \\
 +<span bjt_page #bjt.270>[BJT page 270]</span>  
 +
 +521. Tiṇamuṭṭhidāyakattherāpadānaṃ
 +
 +5538. Himavantassa avidūre lambako nāma pabbato, \\
 +Tatthopatisso1 sambuddho abbhokāsambhi caṅkami. 
 +
 +5539. Migaluddo pure āsiṃ araññe kānane ahaṃ, \\
 +Disvāna taṃ devadevaṃ tiṇamuṭṭhiṃ adāsahaṃ. 
 +
 +5540. Nisīdanatthaṃ buddhassa datvā cittaṃ pasādayiṃ, \\
 +Sambuddhambhivādetvā pakkāmiṃ uttarāmukho. 
 +
 +5541. Aciraṃ gatamattaṃ maṃ2 migarājā aheṭhayi, 3\\
 +Sīhena pātito4 santo tattha kālakato5 ahaṃ. 
 +
 +5542. Āsanne me kataṃ kammaṃ buddhaseṭṭha anāsave, \\
 +Sumutto saravegova devalokaṃ agacchahaṃ. 
 +
 +5543. Yūpo tattha subho āsi puññakammābhinimmito, \\
 +Sahassakaṇḍo satabheṇḍu dhajālu haritāmayo. 
 +
 +5544. Pabhā niddhāvate tassa sataraṃsīva uggato, \\
 +Ākiṇṇo devakaññāhi āmodiṃ kāmakāmahaṃ. 6
 +
 +5545. Devalokā <span pts_page #pts.455>[PTS page 455]</span> ito kappe nisīdanamadāsahaṃ, \\
 +Duggatiṃ nābhijānāmi tiṇamuṭṭhimbhidaṃ phalaṃ. 7
 +
 +5547. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5548. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5549. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhisitthāti. 
 +
 +Tiṇamuṭṭhidāyakattherassa apadānaṃ paṭhamaṃ. 
 +
 +1. Tattheva tisso, machasaṃ. \\
 +2. Aciraṃgatamattassa, machasaṃ. \\
 +3. Apothayī, machasaṃ. \\
 +4. Pophito, machasaṃ\\
 +5. Kālaṅkato, machasaṃ. \\
 +6. Kāmakāmihaṃ, machasaṃ. \\
 +7. Tiṇamuṭṭhe idaṃ phalaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.272>[BJT page 272]</span>  
 +
 +522. Mañcadāyakattherāpadānaṃ
 +
 +5550. Vipassinona bhagavato lokajeṭṭhassa tādino, \\
 +Ekamañcaṃ1 mayā dinnaṃ pasannena sapāṇinā. 
 +
 +5551. Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ, \\
 +Tena mañcakadānena pattomhi āsavakkhayaṃ. 
 +
 +5552. Ekanavute ito kappe yaṃ mañcakamadāsahaṃ, \\
 +Duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ. 
 +
 +5553. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5554. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5555. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā mañcadāyako2 thero imā gāthāyo abhisitthāti. 
 +
 +Mañcadāyakattherassa apadānaṃ dutiyaṃ. 
 +
 +523. Sarāṇagamaniyattherāpadānaṃ*
 +
 +5556. Āruhimbha tadā nāvaṃ bhikkhu cājīvako ca'haṃ, \\
 +Nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā. 
 +
 +5557. Ekatiṃse ito kappe yaṃ so me saraṇaṃ adā, \\
 +Duggatiṃ nābhijānāmi saraṇagamane phalaṃ. 
 +
 +5558. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5559. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5560. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhisitthāti. 
 +
 +Saraṇagamaniyattherassa apadānaṃ tatiyaṃ. 
 +
 +* Chattiṃsatimavaggepi idamapadānamuddiṭṭhaṃ. \\
 +1. Ekaṃ veccaṃ, syā. Eka pacchaṃ [PTS]\\
 +2. Veccakadāyako, syā. 
 +
 +<span bjt_page #bjt.274>[BJT page 274]</span>  
 +
 +524. Ababhañjanadāyakatterāpadānaṃ
 +
 +5561. Nagare <span pts_page #pts.456>[PTS page 456]</span> bandhumatiyā rājuyyāne vasāmahaṃ, \\
 +Cammavāsī tadā āsiṃ kamaṇḍaludharo ahaṃ. 
 +
 +5562. Addasaṃ vimalaṃ buddhaṃ sayambhuṃ aparājitaṃ, \\
 +Padhānapahitattaṃ taṃ1 jhāyiṃ jhānarataṃ vasiṃ2
 +
 +5563. Sabbakāmasamiddhaṃ ca oghatiṇṇanananamanāsavaṃ, \\
 +Disvā pasanno sumano abbhañjanamadāsahaṃ. 
 +
 +5564. Ekanavute ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi abbhañjanassidaṃ phalaṃ. 
 +
 +5565. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5566. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5567. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Abbhañjanadāyakattherassa apadānaṃ catutthaṃ. 
 +
 +525. Supaṭadāyakattherāpadānaṃ
 +
 +5568. Divāvihārā nikkhanto vipassi lokanāyako, \\
 +Lahuṃ supaṭakaṃ3 katvā kappaṃ saggamhi modahaṃ. 
 +
 +5569. Ekanavute ito kappe supaṭakaṃ adāsahaṃ, \\
 +Duggatiṃ nābhijānāmi supaṭassa idaṃ phalaṃ. 
 +
 +5570. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5571. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1. Padhānaṃ payitantaṃ ta, machasaṃ. \\
 +2. Isiṃ, syā. \\
 +3. Supaṭikaṃ, syā suppaṭaṃ, [PTS]
 +
 +<span bjt_page #bjt.276>[BJT page 276]</span>  
 +
 +5572. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Supaṭadāyattherassa apadānaṃ pañcamaṃ. 
 +
 +526. Daṇḍadāyakattherāpadānaṃ 
 +
 +5573. Kānanaṃ vananemāgayha veḷuṃ chetvānahaṃ tadā, \\
 +Ālambanaṃ karitvāna saṅghassa adadiṃ ahaṃ. 
 +
 +5574. Tena cittappasādena subbate abhivādiya, \\
 +Ālambadaṇḍaṃ datvāna pakkāmiṃ uttarāmukho. 
 +
 +5575. Catunavute <span pts_page #pts.457>[PTS page 457]</span> ito kappe yaṃ daṇḍa madadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi daṇḍadānassidaṃ phalaṃ. 
 +
 +5576. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5577. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5578. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhisitthāti. 
 +
 +Daṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +527. Girinelapūjakattherāpadānaṃ
 +
 +5579. Migaluddo pure āsiṃ vipine vicaraṃ ahaṃ, \\
 +Addasaṃ virajaṃ buddha sabbadhammānapāraguṃ. 
 +
 +5580. Tasmiṃ mahākāruṇike sabbasathite rate, \\
 +Pasannacitto sumano nelapupphamapūjayiṃ. 
 +
 +5581. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +<span bjt_page #bjt.278>[BJT page 278]</span>  
 +
 +5582. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5583. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5584. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā girinela pūjako thero imā gāthāyo abhisitthāti. 
 +
 +Girinesapūjakattherassa apadānaṃ sattamaṃ. 
 +
 +528. Bodhisammajjakattherāpadānaṃ
 +
 +5585. Ahaṃ pure bodhipattaṃ ujjhitaṃ vetiyaṅgaṇe, \\
 +Taṃ gahetvāna chaḍḍesiṃ alabhiṃ vīsati guṇe. 
 +
 +5586. Tassa kammassa tejena saṃsaranto bhavābhave, \\
 +Duve bhave saṃsarāmi devatte cāpi mānuse. 
 +
 +5587. Devalokā cavitvāna āgantvā mānusaṃ bhavaṃ, \\
 +Duve kule pajāyāmi khattiye cāpi mānuse. 
 +
 +5588. Aṅgapaccaṅgasampanno ārohapariṇahavā, \\
 +Abhirūpo suci homi sampuṇṇaṅgo anūnako. \\
 +5589. Devaloke manusse vā jāto vā yattha katthaci, \\
 +Bhave suvaṇṇavaṇṇova uttattakanakūpamo. 
 +
 +5590. Mudukā <span pts_page #pts.459>[PTS page 459]</span> maddavā saniddhā1 sukhumā sukumārikā, \\
 +Chavi me sabbadā hoti bodhipatte suchaḍḍite. \\
 +5591. Yato kutoci gatisu sarīre samudāgate, \\
 +Na limpati rajojallaṃ vipāko pattachaḍḍane. 2
 +
 +5592. Uṇhe vātātape tassa aggitāpena vā puna3, \\
 +Gatte sedā na muccanti vipāko pattachaḍḍane. 
 +
 +5593. Kuṭṭhaṃ gaṇḍo kilāso ca tilakā piḷakā tathā, \\
 +Na honti kāye daddū ca vipāko pattachaḍḍane. 
 +
 +1. Mudumaddavā siniddhā, syā. \\
 +2. Pattachaḍḍhite, (sabbattha) machasaṃ. \\
 +3. Pana, machasaṃ. 
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  
 +
 +5594. Aparampi guṇaṃ tassa nibbattati bhavābhave, \\
 +Rogā na honti kāyasmiṃ vipāko pattachaḍḍane. 
 +
 +5595. Aparampi guṇaṃ tassa nibbattati bhavābhave, \\
 +Na hoti cittajā pīḷā vipāko pattachaḍḍane. 
 +
 +5596. Aparampi guṇaṃ tassa nibbattati bhavābhave, \\
 +Amittā na bhavantassa vipāko pattachaḍḍane. 
 +
 +5597. Aparampi guṇaṃ tassa nibbattati bhavābhave, \\
 +Anūnabhogo bhavati vipāko pattachaḍḍane. 
 +
 +5598. Aparampi guṇaṃ tassa nibbattati bhavābhave, \\
 +Aggirājuhi corehi na hoti udake bhayaṃ. 
 +
 +5599. Aparampi guṇaṃ tassa nibbattati bhavābhave, \\
 +Dāsidāsā anuvarā honti cittānuvattakā. 
 +
 +5600. Yamhi āyuppamāṇamhi jāyate mānuse bhave, \\
 +Tato na hāyate āyu tiṭṭhate yāvatāyukaṃ. 
 +
 +5601. Abbhantarā bāhirā ca1 negamā ca saraṭṭhakā, \\
 +Anuyuttā2 honti sabbe vuddhikāmā sukhicchakā. 
 +
 +5602. Bhogavā yasavā homi sirimā ñātipakkhavā, \\
 +Apetabhayasantāso bhave'haṃ sabbato bhave. 
 +
 +5603. Devā manussā asurā gandhabbā yakkharakkhasā, \\
 +Sabbe te parirakkhanti bhave saṃsarato sadā. 
 +
 +5604. Devaloke manusse ca anubhotvā ubho yase, \\
 +Avasānena ca nibbānaṃ sivaṃ patto anuttaraṃ. 
 +
 +5605. Sambuddhamuddisitvāna bodhiṃ vā tassa satthuno, \\
 +Yo puññaṃ pasave poso tassa kiṃ nāma dullabhaṃ. 
 +
 +5606. Magge phale āgame ca jhānābhiññāguṇesu ca, \\
 +Aññosaṃ adhiko hutvā nibbāyāmi anāsavo. 
 +
 +1. Abbhantarā ca bāhirā, machasaṃ. \\
 +2. Nuyuttā, machasaṃ. 
 +
 +<span bjt_page #bjt.282>[BJT page 282]</span>  
 +
 +5607. Pure'haṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso, \\
 +Imehi vīsataṅgehi samaṅgi homi sabbadā. 
 +
 +5608. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5609. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5610. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhisitthāti. 
 +
 +Bodhisammajjakattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +529. Āmaṇḍaphaladāyakattherāpadānaṃ
 +
 +5611. Padumuttaro nāma jino sabbadhammānapāragū, \\
 +Vuṭṭhahitvā samādhimhā caṅkami lokanāyako. 
 +
 +5612. Khāribhāraṃ gahetvāna āharanto phalaṃ tadā, \\
 +Addasaṃ virajaṃ buddhaṃ caṅkamantaṃ mahāmuniṃ. 
 +
 +5613. Pasannacitto sumano sire katvāna añjaliṃ, \\
 +Sambuddhaṃ abhivādetvā āmaṇḍamadadiṃ phalaṃ. 
 +
 +5614. Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā, duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ. 
 +
 +5615. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5616. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5617. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā gāthāyo abhisitthāti. 
 +
 +Āmaṇḍaphaladāyakattherassa apadānaṃ navamaṃ. 
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  
 +
 +530. Sugandhatthorāpadānaṃ
 +
 +5617. Imamhi bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma gottena1 uppajji vadataṃvaro. 
 +
 +5618. Anuvyañjanasampanno2 battisaṃvaralakkhaṇo, \\
 +Byāmappabhāparivuto raṃsujālasamosaṭo3. 
 +
 +5619. Assāsetā yathā cando suriyova pabhaṅkaro, \\
 +Nibbāpetā yathā megho sāgaro'va guṇākaro. 
 +
 +5620. Dharaṇiriva <span pts_page #pts.460>[PTS page 460]</span> sīlena himavā'va samādhinā, \\
 +Ākāso viya paññāya asaṅgo anīlo yathā. 
 +
 +5621. Sa kadāci mahāvīro parisāsu visārado, \\
 +Saccāni sampakāsesi uddharanto mahājanaṃ. 
 +
 +5622. Tadāhi bāraṇasiyaṃ seṭṭhiputto mahāyaso, \\
 +Āsahaṃ dhanadhaññassa pahutassa pabhu tadā4. 
 +
 +5623. Jaṅghāvihāraṃ vicaraṃ migadāyamupeccahaṃ, \\
 +Addasaṃ virajaṃ buddhaṃ desentaṃ amataṃ padaṃ. 
 +
 +5624. Vissaṭṭhakantavacanaṃ5 karavīkasamassaraṃ, \\
 +Haṃsarudābhinigghosaṃ6 viññāpentaṃ mahājanaṃ. 
 +
 +5625. Disvā devātidevaṃ taṃ sutvā ca7 madhuraṃ giraṃ, \\
 +Pahāyānappake8 bhoge pabbajiṃ anagāriyaṃ. 
 +
 +5626. Evaṃ pabbajito cāhaṃ na cirena bahussuto, \\
 +Ahosiṃ dhammakathiko vicittapaṭibhāṇavā. 
 +
 +5627. Mahāparisamajjhehaṃ haṭṭhacitto punappunaṃ, \\
 +Vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado. 
 +
 +5628. Esa khiṇāsavo buddho anīgho chinnasaṃsayo, \\
 +Sabbakammakkhayaṃ patto vimuttopadhisaṃkhaye. 
 +
 +5629. Esa so bhagavā buddho esa sīho anuttare, \\
 +Sadevakassa lokassa brahmacakkappavattako
 +
 +1. Nāmena, sīmu. \\
 +2. Anubyañjanasampanno, machasaṃ. \\
 +3. Raṃsijālasamotthaṭo, machasaṃ. \\
 +4. Bahūtadā, machasaṃ. \\
 +5. Visaṭṭhakantavacanaṃ, machasaṃ. \\
 +6. Haṃsarutehi nigghosaṃ, machasaṃ. \\
 +Haṃsadundubhinigghosaṃ, syā. [PTS.] \\
 +7. Sutthāva, machasaṃ\\
 +8. Pahāyanappake, machasaṃ. 
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  
 +
 +5630. Danto dametā santo ca sametā nibbuto isi, \\
 +Nibbāpetā ca assattho assāsetā mahājanaṃ. 
 +
 +5631. Vīro suro ca dhīro ca1 pañño kāruṇiko vasī, \\
 +Vijitāvī ca sa jino appagabbho anālayo. 
 +
 +5632. Anejo acalo dhīmā amoho asamo muni, \\
 +Dhorayho usabho usabho nāgo sīho sakko garūsupi. 
 +
 +5633. Virāgo vimalo brahmā vādasūro raṇanañjaho, \\
 +Akhilo ca visallo ca asamo saṃyuto2 suci. 
 +
 +5634. Brāhmaṇo <span pts_page #pts.461>[PTS page 461]</span> samaṇo nātho bhisakko sallakattako, \\
 +Yodho buddho suto suto3 acalo muditodito. 4
 +
 +5635. Dhātā dhatā ca hantā ca5 kattā tetā pakāsitā, \\
 +Sampahaṃsitā bhettā ca chettā sotā pasaṃsitā. 
 +
 +5636. Akhilo ca visallo ca anīgho akathaṅkathi, \\
 +Anejo virajo khantā6 gantā7 vattā pakāsitā8
 +
 +5637. Tāretā atthakāretā kāretā sampadālitā9, \\
 +Pāpetā sahitā kantā hantā ātā pī tāpaso10. 
 +
 +1. Vikanto, machasaṃ. \\
 +2. Vusabho, syā, payato, [PTS.] \\
 +3. Sutāsuto, machasaṃ. \\
 +4. Sito, machasaṃ. \\
 +5. Santi ca, machasaṃ. \\
 +6. Kattā, machasaṃ. \\
 +7, Gandhā, machasaṃ. \\
 +8. Pasaṃsitā, machasaṃ. \\
 +9. Samapadāritā, machasaṃ. \\
 +10. Tāpitā ca visositā, syā. 
 +
 +<span bjt_page #bjt.288>[BJT page 288]</span>  
 +
 +5638. Samacitto1 samasamo asahāyo dayāsayo, 2\\
 +Accherasatto3 akuho katāvī isisattamo. 
 +
 +5639. Nittiṇṇakaṅkho nimmāno appameyyo anūpamo, \\
 +Sabbavākyapathānīto saccañeyyantagū4 jino. 
 +
 +5640. Sattasāravare5 tasmiṃ pasādo amatāvaho, \\
 +Tasmā buddhe ca dhamme ca saṃghe saddhā mahiddhikā. 6
 +
 +5641. Guṇehi evamādīhi tilokasaraṇuttamaṃ, \\
 +Vaṇṇento parisāmajjhe akaṃ7 dhammakathaṃ ahaṃ. 
 +
 +5642. Tato cutohaṃ8 tuyite anubhetvā mahāsukhaṃ, \\
 +Tato cuto manussesu jāto bhomi sugandhiko. \\
 +5643. Nissāso mukhagandho ca dehagandho tatheva me, \\
 +Sedagandho ca satataṃ sabbagandhe'tiseti'me. 9
 +
 +5644. Mukhagandho sadā mayhaṃ padumuppalacampake10, \\
 +Ādisanto11 sadā vāti sarīro ca tatheva me, 
 +
 +5646. Guṇaṃ <span pts_page #pts.462>[PTS page 462]</span> buddhassa vatvāna hitāya janasandhisu14, \\
 +Sukhito15 homi sabbattha saradvadhanisamāyuto16
 +
 +5647. Yasassī sukhito kanto jutimā piyadassano, \\
 +Vattā aparibhuto ca niddoso paññavā tathā. 
 +
 +5648. Khīṇe āyusi17 nibbānaṃ sulabhaṃ buddhabhattino, \\
 +Tesaṃ hetuṃ pavakkhāmi taṃ suṇātha yathātathaṃ. 
 +
 +5649. Santaṃ yasaṃ bhagavato vidhinā abhivādayaṃ, \\
 +Yattha tatthupapannopi yasassī tena homahaṃ. 
 +
 +1. Saccaṭṭhito syā. \\
 +2. Dayālayo, machasaṃ. \\
 +3. Accheramanto, syā\\
 +4. Sabbaneyyantiko, syā\\
 +5. Sataraṃsīvare, syā. \\
 +6. Mahatthikā, machasaṃ. \\
 +7. Kathiṃ syā. \\
 +8. Cutāhaṃ, machasaṃ. \\
 +9. Sabbagandhova hoti me, machasaṃ. \\
 +10. Padūmuppalavampako, machasaṃ. \\
 +11. Parisanto, machasaṃ atikanto, syā. Atīsanto, [PTS]\\
 +12. Phalantaṃ, syā. \\
 +13. Bhāsitassa, syā. \\
 +14. Hitāya ca nasadisaṃ, machasaṃ. \\
 +15. Sucitto, syā. \\
 +16. Saṅghebirasamāyuto, machasaṃ. \\
 +17. Pāvusi, syā. 
 +
 +<span bjt_page #bjt.290>[BJT page 290]</span>  
 +
 +5650. Dukkhassantakaraṃ buddhaṃ dhammaṃ santamasaṅkhataṃ, \\
 +Vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato. 
 +
 +5651. Guṇaṃ vadanto buddhassa buddhapītisamāyuto, \\
 +Sakantiṃ parakantiñca janayiṃ tena kantimā. 
 +
 +5652. Janoghe1 titthakākiṇṇe2 abhibhuyya kutitthiye, \\
 +Guṇaṃ vadanto jotesiṃ nāyakaṃ jutimā tato. 
 +
 +5653. Piyakārī janassāpi sambuddhassa guṇaṃ vadaṃ, \\
 +Saradova sasaṅkohaṃ tenāsiṃ3 piyadassano. 
 +
 +5654. Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ, \\
 +Sugataṃ tena vāgīso vicittapaṭibhāṇavā. 
 +
 +5655. Ye bālā vimatippattā paribhonti mahāmuni, \\
 +Niggahiṃ te sadhammena paribhūto na tenahaṃ4. 
 +
 +5656. Buddhavaṇṇena5 sattānaṃ kilese apanesahaṃ, \\
 +Nikkilesamano homi tassa kammassa vāhasā. 
 +
 +5657. Sotunaṃ <span pts_page #pts.463>[PTS page 463]</span> buddhimajaniṃ6 buddhānussatidesako, \\
 +Tenāhamāsiṃ7 sappañño nipuṇatthavipassako. 
 +
 +5658. Sabbāsavariparikkhiṇo tiṇṇasaṃsārasāgaro, \\
 +Sikhīva anupādāno pāpuṇissāmi nibbutiṃ. 
 +
 +5659. Imasmiṃ yeva kappasmiṃ yamahaṃ santhaviṃ jinaṃ, \\
 +Duggatiṃ nābhijānāmi buddhavaṇṇassidaṃ phalaṃ. 
 +
 +5660. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5661. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5662. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhisitthāti. 
 +
 +Sugandhattherassa apadānaṃ dasamaṃ. 
 +
 +1. Jino te, machasaṃ. \\
 +2. Titthikākiṇṇe, machasaṃ. \\
 +3. Thomesīṃ, syā. \\
 +4. Paribhutena tenahaṃ, syā. \\
 +5. Buddhavaṇṇehi, sīmu. \\
 +6. Vuṇḍimajaniṃ, machasaṃ. \\
 +7. Tenāpi cāsiṃ, syā. 
 +
 +<span bjt_page #bjt.292>[BJT page 292]</span>  
 +
 +Uddānaṃ: 
 +
 +Tiṇado mañcado ceva saraṇabbhañjanappado, \\
 +Supaṭo daṇḍadāyī ca nelapūji tatheva ca, \\
 +Bodhisammajjakāmeṇḍo1 sugandho dasamo dijo. 2\\
 +Gāthāsataṃ satevītaṃ cettha sabbaso. 
 +
 +Tiṇadāyakavaggo tepaññāsamo. 
 +
 +531. Mahākaccānattherāpadānaṃ
 +
 +5663. Padumuttaro nāma jino anejo ajitañjayo, \\
 +Satasahasse kappānaṃ ito uppajji nāyako. 
 +
 +5664. Vīro kamalapattakkho sasaṅkavimalānano, \\
 +Kanakāvalasaṅkāso3 ravidittiyasamappabho. 
 +
 +5665. Sattanettamanohārī varalakkhaṇabhusito, \\
 +Sabbavākyapathātīto manujāmarasakkato. 
 +
 +5666. Sambuddho bodhayaṃ satte vāgīso madhurassaro, \\
 +Karuṇānibaddha4 santāno parisāsu visārado. 
 +
 +5667. Deseti <span pts_page #pts.464>[PTS page 464]</span> madhuraṃ dhammaṃ catusaccupasaṃhitaṃ, \\
 +Nimugge mohapaṅkamhi samuddharati pāṇino. 
 +
 +5668. Tadā ekacaro hutvā tāpaso himavālayo, \\
 +Nabhasā mānusaṃ lokaṃ gacchanto jinamaddasaṃ. 
 +
 +5669. Upecca santikaṃ tassa assosiṃ dhammadesanaṃ, \\
 +Vaṇṇayantassa vīrassa sāvakassa mahāguṇaṃ. 
 +
 +5670. Saṃkhittena mayā vuttaṃ vitthārena pakāsayaṃ, \\
 +Parisaṃ mañca toseti yathā kaccāyano ayaṃ. 
 +
 +5671. Nāhaṃ evaṃ vidhaṃ kañci5 aññaṃ passāmi sāvakaṃ, \\
 +Tasmātadagge6 esaggo evaṃ dhāretha bhikkhavo. 
 +
 +5672. Tadāhaṃ vimhito hutvā sutvā vākyaṃ manoramā, \\
 +Himavantaṃ gamitvāna āhatvā7 pupphasañcayaṃ. 
 +
 +5673. Pūjetvā lokasaraṇaṃ taṃ ṭhānaṃ abhipatthayiṃ, \\
 +Tadā mamāsayaṃ ñatvā vyākāsi saraṇañjaho. 
 +
 +1. Bodhisammajjako maṇḍo, machasaṃ. \\
 +2. Ti ca, machasaṃ. \\
 +3. Kañcanakavasaṅkalāso, syā\\
 +4. Nibandha, sabbattha. \\
 +5. Nāśaṃ evaṃmidhekakaccaṃ, machasaṃ. \\
 +6. Tasematadagge, sīmu. Tasmātadagge ṭhapemi, theragāthaṭṭhakathā. \\
 +7. Āhitvā. 
 +
 +<span bjt_page #bjt.294>[BJT page 294]</span>  
 +
 +5673. "Passathetaṃ isivaraṃ niddhantakanakattacaṃ, \\
 +Uddhaggalomaṃ pīṇaṃsaṃ acalaṃ pañjaliṃ ṭhitaṃ. 
 +
 +5674. Hāsassupuṇṇanayanaṃ1 buddhavaṇṇagatāsayaṃ, \\
 +Dhammaṃva viggahavaraṃ2 amatāsittasantibhaṃ. 
 +
 +5675. Kaccānassa guṇaṃ sutvā taṃ ṭhānaṃ patthayaṃ ṭhito, \\
 +Anāgatamhi addhāne gotamassa mahāmune. 
 +
 +5676. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Kaccāno nāma nāmena hessi satthusāvako. 
 +
 +5677. Bahussuto mahāñāṇi adhippāyavidū mune, \\
 +Pāpuṇissati taṃ ṭhānaṃ yathāyaṃ vyākato mayā. 
 +
 +5678. Satasahasse ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5679. Duve bhave saṃsarāmi devatte atha mānuse, \\
 +Aññaṃ gatiṃ na gacchāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5680. Duve kule pajāyāmi khattiye atha brāhmaṇe, \\
 +Nīce kule na jāyāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +5681. Pacchime <span pts_page #pts.465>[PTS page 465]</span> va3 bhave dāni jāto ujjeniyā pure, 4\\
 +Pajjotassa ca caṇḍassa purohitadijātino. 5
 +
 +5682. Putto tiraṭavacchassa6 nipuṇo vedapāragū, \\
 +Mātā ca candimā nāma kaccānohaṃ varattavo. 
 +
 +5683. Vīmaṃsatthaṃ buddhassa bhumipālena pesito, \\
 +Disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ. 
 +
 +5684. Sutvā ca vimalaṃ vākyaṃ gatipaṅkavisosanaṃ, \\
 +Pāpuṇiṃ amataṃ santaṃ sosehi saha sattahi. 7
 +
 +5685. Adhippāyavidū jāto sugatassa mahāmune, 8\\
 +Ṭhapito etadagge ca susamiddhamanoratho. 
 +
 +5686. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Bhāsaṃsapuṇṇanayanaṃ, machasaṃ. \\
 +2. Dhammajaṃuggahadayaṃ, machasaṃ. Dhammapaṭiggabhavaraṃ, syā. \\
 +3. Pacchime ca, machasaṃ. \\
 +4. Ujjeniyaṃ pure, machasaṃ. \\
 +5. Purohitadijādhino, machasaṃ. \\
 +6. Nidīvacchassa, theragāthaṭṭhakathā. Tiriṭivacchassa, machasaṃ. \\
 +7. Sesebhi saha pañcahi, sīmu: theragāthaṭṭhakathā. "Sesehi saha sattahi" iti manorathapūraṇi ādiaṭṭhakathāhi saddhiṃ sameti. \\
 +8. Mahāmate, machasaṃ. 
 +
 +<span bjt_page #bjt.296>[BJT page 296]</span>  
 +
 +5687. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +5688. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Ittha sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhisitthāti. 
 +
 +Mahākaccānattherassa apadānaṃ paṭhamaṃ. 
 +
 +532. Vakkalittherāpadānaṃ
 +
 +5689. Ito satasahassamhi kappe uppajji nāyako, \\
 +Anomanāmo amito nāmena padumuttaro. 
 +
 +5690. Padumākāravadano padumāmalasucchavī, \\
 +Lokenānupalittova teyena padumaṃ yathā. 
 +
 +5691. Vīro padumapattakkho santo ca padumaṃ yathā, \\
 +Padumuttaragandho ca1 tasmā so padumuttaro. 
 +
 +5692. Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo, \\
 +Santaveso guṇanidhi karuṇāmatisāgaro. 
 +
 +5693. Sakadāci mahāvīro brahmāsurasuraccito, \\
 +Sadevamanujākiṇṇo2 janamajjhe anuttamo. 3
 +
 +5694. Vadanena sugandhena madhurena rutena ca, \\
 +Rañjayaṃ parisaṃ sabbaṃ santhavī sāvakaṃ sakaṃ. 
 +
 +5695. "Saddhādhimutto <span pts_page #pts.466>[PTS page 466]</span> sumatī mama dassanalālaso, 4\\
 +Natthi etādiso añño yathāyaṃ bhikkhu vakkali"
 +
 +5696. Tadāhaṃ haṃsavatiyaṃ nagare brāhmaṇatrajo, \\
 +Hutvā sutvā ca taṃ vākyaṃ taṃ ṭhānamabhirocayiṃ. 
 +
 +5697. Sasāvakaṃ taṃ vimalaṃ nimantetvā tathāgataṃ, \\
 +Sattāhaṃ bhojayitvāna dussegacchādayiṃ tadā. 
 +
 +5698. Nipacca sirasā tassa anantaguṇasāgare, \\
 +Nimuggo pītisampuṇṇo idaṃ pacanamabraviṃ: 
 +
 +1. Padumuttaragandhova, machasaṃ. \\
 +2. Sadevamanujākiṇṇe, machasaṃ. \\
 +3. Jinuttamo, machasaṃ. \\
 +4. Dassanasālayo, syā. 
 +
 +<span bjt_page #bjt.298>[BJT page 298]</span>  
 +
 +5699. "Yo so tayā santhavito ito sattamake'hani, 1\\
 +Bhikkhu saddhāvataṃ aggo tādiso homahaṃ mune. "
 +
 +5700. Evaṃ vutte mahāvīro anāvaraṇadassano, \\
 +Imaṃ vākyaṃ udīresi parisāyaṃ2 mahāmuni: 
 +
 +5701. "Passathetaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ, \\
 +Hemayaññopavītaṅgaṃ3 jananettamanoharaṃ. 
 +
 +5702. Eso anāgataddhāne gotamassa mahesino, \\
 +Aggo saddhādhimuttānaṃ sāvakoyaṃ bhavissati. 
 +
 +5703. Devabhūto manusso vā sabbasantāpavajjito, \\
 +Sabbabhogaparibbūḷho sukhito saṃsarissati. 
 +
 +5704. Satasahasse ito kappe okkākakusalasambhavo, \\
 +Gotamo nāma nāmena4 satthā loke bhavissati. 
 +
 +5705. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Vakkalī nāma nāmena hessati satthūsāvako. 
 +
 +5706. Tena kammavisesena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5707. Sabbattha sukhito hutvā saṃsaranto bhavābhave, \\
 +Sāvatthiyaṃ pure jāto kule aññatare ahaṃ. 
 +
 +5708. Nonītasukhumālaṃ maṃ jātapallavakomalaṃ, \\
 +Mandaṃ uttānasayanaṃ pisācībhayatajjitā. 5
 +
 +5709. Pādamūle mahesissa sāyesuṃ dīnamānasā, \\
 +'Imaṃ dadāma te nātha saraṇaṃ hohi nāyaka. '
 +
 +5710. Tadā <span pts_page #pts.467>[PTS page 467]</span> paṭiggahi so maṃ bhītānaṃ saraṇo muni, \\
 +Jālitā saṅkhalaṅkena6 mudukomalapāṇinā. 
 +
 +5711. Tadāppabhūti tenāhaṃ arakkheyyena rakkhito, \\
 +Sabbaveravinimmutto7 sukhena parivaḍḍhito. 
 +
 +5712. Sugatena vinābhūto ukkaṇṭhāmi muhuttakaṃ, \\
 +Jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ. 
 +
 +1. Ito sattamake muni, machasaṃ. Ito saddhādhimutto iti, syā. \\
 +2. Parisāya, machasaṃ. \\
 +3. Hemayaññopacitaṅgaṃ, machasaṃ. \\
 +4. Gottena, machasaṃ. \\
 +5. Pisācabhayatajjitā, sīmu. Machasaṃ. \\
 +6. Jālinācakkakitena, machasaṃ. \\
 +7. Sabbāpadāvinimmutto, theragāthaṭṭhakathā, sabbabyādhivinimmutto, syā sabbupadhivinimmutto, [PTS]
 +
 +5713. Sabbapāmisambhūtaṃ lakkhīnilayanaṃ paraṃ, 1\\
 +Rūpaṃ sabbasubhākiṇṇaṃ atitto pihayāmahaṃ2. 
 +
 +5714. Buddharūparataṃ3 ñatvā tadā ovadi maṃ jino, \\
 +"Alaṃ vakkali kiṃ rūpe ramase bālanandite. 
 +
 +5715. Yo hi passati saddhammaṃ so maṃ passati paṇḍito, \\
 +Apassamāno saddhammaṃ maṃ passampi na passati. 
 +
 +5716. Anattādīnavo kāyo visarukkhasamūpamo, \\
 +Āvāso sabbarogānaṃ puñjo dukkhassa kevalo. 
 +
 +5717. Tibbandiya tato rūpe khandhānaṃ uyadabbayaṃ, \\
 +Passa sabbakilesānaṃ sukhenantaṃ gamisassi. "
 +
 +5718. Evaṃ tenānusiṭṭhohaṃ nāyakena hitesinā, \\
 +Gijjhakūṭaṃ samāruyha jhāyāmi girikandare. 
 +
 +5719. Ṭhito pabbatapādamhi mamāha so mahāmuni, 4\\
 +Vakkalī'ti jino vācaṃ taṃ sutvā mudito ahaṃ. 
 +
 +5720. Pakkhandiṃ selapabbhāre anekasataporise, \\
 +Tadā buddhānubhāvena sukhena'va mahiṃ gato. 
 +
 +5721. Punopi5 dhammaṃ desesi6 khandhānaṃ udayabbayaṃ, \\
 +Tamhaṃ dhammamaññāya arahattamāpuṇiṃ. 
 +
 +5722. Sumahāparisāmajjhe7 tadā maṃ maraṇantago8, \\
 +Aggaṃ saddhādhimuttānaṃ paññapesi mahāmati. 
 +
 +5723. Satasahasse ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhajūjāyidaṃ phalaṃ. 
 +
 +5724. Kilesā <span pts_page #pts.468>[PTS page 468]</span> jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5725. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +1. Nīlakkhitayanaṃ varaṃ, machasaṃ. \\
 +2. Vibharāmahaṃ, machasaṃ. \\
 +3. Buddho rūparataṃ, sīmu buddharūparatiṃ, machasaṃ. \\
 +4. Assāsayi mahāmuni, machasaṃ. \\
 +5. Punāpi, sīmu. Syā. \\
 +6. Deseti, machasaṃ. \\
 +7. Sumahāparisamajjhe, machasaṃ. \\
 +8. Caraṇantago, machasaṃ. 
 +
 +<span bjt_page #bjt.302>[BJT page 302]</span>  
 +
 +5726. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vakkalitthero imaṃ gāthāyo abhisitthāti
 +
 +Vakkalittherassa apadānaṃ dutiyaṃ
 +
 +533. Mahākappinattherāpadānaṃ
 +
 +5727. Padumuttaro nāma jino sabbadhammānapāragu, \\
 +Udito jagadākāse1 ravīva saradambare. 
 +
 +5728. Vacanābhāya bodheti veneyyapadumāni so, \\
 +Kilesapaṅkaṃ soseti matiraṃsīhi nāyako. 
 +
 +5729. Titthiyānaṃ yaso hanti khajjotābhā yathā ravi, \\
 +Saccatthābhaṃ pakāseti ratanaṃva divākaro. 
 +
 +5730. Guṇānaṃ āyatibhūto ratanānaṃva sāgaro, \\
 +Pajjunnoriva bhūtāni dhammameghena vassati. 
 +
 +5731. Akkhadasso tadā āsiṃ nagare haṃsasavhaye, \\
 +Upecca dhammamassosiṃ jalajuttaranāmino. 
 +
 +5732. Ovādakassa bikkhūnaṃ sāvakassa katāvino, \\
 +Guṇaṃ pakāsayantassa tosayantassa2 me manaṃ. 
 +
 +5733. Sutvā patīto sumano nimantetvāna taṃ ṭhānambhipatthayiṃ. \\
 +Sasissaṃ bhojayitvāna taṃ ṭhānambhipatthayiṃ. 
 +
 +5734. Tadābhāsi mahābhāgo3 haṃsadundubhisussaro, 4\\
 +Passathetaṃ mahāmattaṃ vinicchayavisāradaṃ. 
 +
 +5735. Maṃpādamūle patītaṃ5 samuggatatanūruhaṃ, \\
 +Jimutavaṇṇaṃ pīṇaṃsaṃ pasannanayanānanaṃ. 
 +
 +5736. Parivārena mahatā rañjayaṃ taṃ6 mahāyasaṃ, \\
 +Eso katāvino ṭhānaṃ pattheti muditāsayo. 
 +
 +5737. Iminā <span pts_page #pts.469>[PTS page 469]</span> piṇḍapātena7 cetanāpaṇidhīhi ca, 8\\
 +Kappasatasahassāni nūpapajjati duggatiṃ. 
 +
 +5738. Devesu devasobhaggaṃ manussesu mahantataṃ, \\
 +Anubhotvāvasesena9 nibbānaṃ pāpuṇissati. 
 +
 +1. Ajaṭākāse, machasaṃ. Jaladākāse, [PTS.] \\
 +2. Tappayantassa, machasaṃ. \\
 +3. Tadā haṃsasambhāgo, machasaṃ. \\
 +4. Haṃsadundubhinissaro, theragāthaṭṭhakathā: haṃsadundubhinissano, machasaṃ. \\
 +5. Patitaṃ pādamūle me, machasaṃ. \\
 +6. Rañjayannaṃ, sīmu, rājayuttaṃ, machasaṃ. 7. Paṇipātenaṃ, machasaṃ. \\
 +8. Cāgena paṇidhīhi ca, machasaṃ. \\
 +9. Anubhotvāna sesena, machasaṃ
 +
 +<span bjt_page #bjt.304>[BJT page 304]</span>  
 +
 +5739. Satasahasse ito kappe okkākakulasambhavo. \\
 +Gotamo nāma gottana satthā loke bhavissati. \\
 +5740. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Kappino nāma nāmena hessati satthusāvako. 
 +
 +5741. Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane, \\
 +Jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ. \\
 +5742. Devanamānusarajjāni sataso anusāsiya, \\
 +Bārāṇasīsamāsanne jāto keniyajātiyaṃ. 
 +
 +5743. Sahassaparivārena1 sapajāpatiko ahaṃ, \\
 +Pañca paccekabuddhānaṃ satāni samupaṭṭhahiṃ. 
 +
 +5744. Temāsaṃ bhojayitvāna pacchā'dambha ticīvaraṃ, \\
 +Tato cutā mayaṃ sabbe ahumbha tidasūpagā. 
 +
 +5745. Puto sabbe manussattaṃ āgamimbha2 tato cutā, \\
 +Kukkuṭambhi pure jātā himavantassa passato. 
 +
 +5746. Kappino nāmahaṃ āsiṃ rājaputto mahāyaso, \\
 +Sesāmaccakule jātā mameva parivārayuṃ. 
 +
 +5747. Mahārajjasukhaṃ patto sabbakāmasamiddhimā, \\
 +Vāṇijehi samakkhātaṃ buddhappādamahaṃ suṇiṃ. 
 +
 +5748. "Buddho loke samuppanno asamo ekapuggalo, \\
 +So pakāseti saddhammaṃ amataṃ sukhamuttamaṃ. 
 +
 +5749. Suyuttā tassa sissā ca sumuttā ca anāsavā, "\\
 +Sutvā tesaṃ suvacanaṃ sakkaritvāna vāṇije. 
 +
 +5750. Pahāya rajjaṃ sāmacco nikkhamaṃ buddhamāmako, \\
 +Nadiṃ disvā mahācandā pūritaṃ samatittikaṃ. 
 +
 +5751. Appatiṭṭhaṃ anālambaṃ duttaraṃ sīghavāhiniṃ, \\
 +Guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ. 
 +
 +5752. Bhavasotaṃ sace buddho tiṇṇo lokantagū vidu, \\
 +Etena saccavajjena gamanaṃ me samijjhatu. 
 +
 +1. Satasahasseparivāro, syā. \\
 +2. Agamimha, machasaṃ. 
 +
 +<span bjt_page #bjt.306>[BJT page 306]</span>  
 +
 +5753. Yadi <span pts_page #pts.470>[PTS page 470]</span> santigamo maggo mokkho vaccantikaṃ1 sukhaṃ, \\
 +Etena saccavajjena gamanaṃ me samijjhatu. 
 +
 +5754. Saṅgho ce tiṇṇakantāro puññakkhetto anuttaro, \\
 +Etena saccavajjena gamanaṃ me samijjhatu. 
 +
 +5755. Saha kate saccavare maggā apagataṃ jalaṃ, \\
 +Tato sukhena uttiṇṇo nadītīre manorame. 
 +
 +5756. Nisisannaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ, \\
 +Jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ. 
 +
 +5757. Sasī va2 tārāsabhitaṃ sāvakehi purakkhataṃ, vāsavaṃ viya vassantaṃ desanājaladaṃ tadā3
 +
 +5758. Vanditvāna sahāmacco ekamantaṃ upāvisiṃ4\\
 +Tato no āsayaṃ5 ñatvā buddho dhammamadesayī. 
 +
 +5759. Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ, \\
 +Pabbājehi mahāvīra nibbittamha6 mayaṃ bhave. 
 +
 +5760. Savākkhāto7 bhikkhave dhammo dukkhantakaraṇāya vo, \\
 +Caratha brahmacariyaṃ iccāha muni sattamo. 
 +
 +5761. Saha vācāya sabbepi bhikkhuvesadharā mayaṃ, \\
 +Ahumbha upasampannā sotāpannā ca sāsane. 
 +
 +5762. Tato jetavanaṃ gavatvā anusāsi vināyako, \\
 +Anusiṭṭho jinenāhaṃ arahattamapāpuṇiṃ. 
 +
 +5763. Tato bhikkhusahassaṃ8 taṃ anāsāsiṃ ahaṃ tadā, \\
 +Mamānusāsanakarā tepi āsuṃ anāsavā. 
 +
 +5764. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ, \\
 +Bhikkhu ovādakānaggo kappinoti mahājane. 
 +
 +5765. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha, \\
 +Sumutto saravevegova kilese jhāpayi9 mama. 
 +
 +1. Mokkhadaṃ santikaṃ, syā. \\
 +2. Sasiṃva, machasaṃ. \\
 +3. Desanājaladantaraṃ, machasaṃ. Devenajaladantaraṃ, syā. [PTS.] \\
 +4. Ekamantamupācisaṃ, machasaṃ. 5. Tatosajjhāsayaṃ, syā. \\
 +6. Nibbinnāmha, machasaṃ\\
 +7. Svakkhāto, machasaṃ. \\
 +8. Tatobhikkhusahassāni, machasaṃ. \\
 +9. Jhāpayiṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.308>[BJT page 308]</span>  
 +
 +5766. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5767. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5768. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā mahākappino thero imaṃ gāthāyo abhisitthāti
 +
 +Mahākappinattherassa apadānaṃ tatiyaṃ. 
 +
 +534. Dabbattherāpadānaṃ
 +
 +5769. Padumuttaro <span pts_page #pts.471>[PTS page 471]</span> nāma jino sabbalokavidū muni, \\
 +Ito satasahassamhi kappe uppajji cakkhumā. 
 +
 +5770. Ovādako viññāpako tārako sabbapāṇinaṃ, \\
 +Desanākusalo buddho tāresi ranataṃ bahuṃ. 
 +
 +5771. Anukampako kāruṇiko hitesī sabbapāṇinaṃ, \\
 +Sampatte titthiye sabbe pañcasīle patiṭṭhapi1
 +
 +5772. Evaṃ nirākulaṃ āsi suññataṃ2 titthiyehi ca, \\
 +Vicittaṃ arahantehi vasībhūtehi tādihi. 
 +
 +5773. Ratanānaṭṭhapaññāsa3 uggato so mahāmuni, \\
 +Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. 
 +
 +5774. Vassasatasahassāni āyu vijjati tāvade, \\
 +Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. 
 +
 +5775. Tadāhaṃ haṃsavatiyā seṭṭhiputto mahāyaso, \\
 +Upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ. 
 +
 +5776. Senāsanāni bhikkhūnaṃ paññāpentaṃ sasāvakaṃ, \\
 +Kittayantassa vacanaṃ suṇitvā mudito ahaṃ. 
 +
 +5777. Adhikāraṃ sasaṅghassa katvā tassa mahesino, \\
 +Nipacca sirasā pāde taṃ ṭhānambhipatthayiṃ. 
 +
 +1. Patiṭṭhahi, syā. \\
 +2. Suññakaṃ, syā. \\
 +3. Paññāsaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  
 +
 +5778. Tadā bhāsi1 mahāvīro mama kammaṃ pakittayaṃ, \\
 +Yo sasaṅghamabhojesi sattāhaṃ lokanāyakaṃ. 
 +
 +5779. Soyaṃ kamalapattakkho sīhaṃso kanakattavo, \\
 +Mama pādamūle nipatī2 patthayaṃ ṭhānamuttamaṃ. 
 +
 +5780. Sahasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena3 satthā loke bhavissati. 
 +
 +5781. Sāvako tassa buddhassa dabbo nāmena vissuto, \\
 +Senāsanapaññāpako aggo hessati'yaṃ4 tadā. 
 +
 +5782. Tena kammena sukatena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5783. Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ, \\
 +Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ. 
 +
 +5784. Padesarajjaṃ <span pts_page #pts.472>[PTS page 472]</span> vipulaṃ gaṇanāto asaṃkhiyaṃ, \\
 +Sabbattha sukhito āsiṃ tassa kammassa vāhasā. 
 +
 +5785. Ekanavute ito kappe vipassī nāma nāyako, \\
 +Uppajji cārunayano5 sabbadhammavipassako. 
 +
 +5786. Duṭṭhacitto upavadiṃ sāvakaṃ tassa tādino, \\
 +Sabbāsavaparikkhīṇaṃ suddhoti ca vijāniya. 
 +
 +5787. Tasseva naravīrassa sāvakānaṃ mahesinaṃ, \\
 +Salākaṃ paggahetvāna6 khīrodanamadāsahaṃ. 
 +
 +5788. Imamhi bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma nāmena uppajji vadataṃ varo. 
 +
 +5789. Sāsanaṃ jotayitvā so abhibhuyya kutitthiye, \\
 +Veneyye7 vinayitvāna nibbuto so sasāvako. 
 +
 +5790. Sasisse nibbute nāthe atthamentamhi8 sāsane, \\
 +Devā kandiṃsu saṃviggā muttakesā rudammukhā. 
 +
 +1. Tadāhāsa, sīmu. Machasaṃ. \\
 +2. Patito, [PTS.] \\
 +3. Gottena, machasaṃ. \\
 +4. Hessatayā, sīmu. \\
 +5. Cārudassano, machasaṃ. \\
 +6. Salākañcagahetvāna, machasaṃ. \\
 +7. Vineyya, machasaṃ. \\
 +8. Antappattambhi, theragāthaṭṭhakathā. 
 +
 +<span bjt_page #bjt.312>[BJT page 312]</span>  
 +
 +5791. "Nibbāyissatī dhammakkho na passissāma subbate, \\
 +Na suṇissāma saddhammaṃ aho no appapuññatā. "
 +
 +5792. Tadāyaṃ paṭhavī1 sabbā acalā sācalā'calī2, \\
 +Sāgaro ca sasokova vinadī karuṇaṃ giraṃ. 
 +
 +5793. Catuddisā dundubhiyo nādayiṃsu amānusā, \\
 +Sammantato asaniyo phaliṃsu3 ca bhayāvahā. 
 +
 +5794. Ukkā patiṃsu nabhasā dhūmaketu ca'dissatha, 4\\
 +Sabbatthalajasattā ca5 raviṃsu karuṇaṃ migā. 
 +
 +5795. Uppāte6 dāruṇe disvā sāsanatthaṅgamasuvake, \\
 +Saṃviggā bhikkhavo satta cintayimha mayaṃ tadā. 
 +
 +5796. Sāsanena vināmhākaṃ jīvitena alaṃ mayaṃ, \\
 +Pavisitvā mahāraññaṃ yuñjāma jinasāsane7. 
 +
 +5797. Addasumbha8 tadāraññe ubbiddhaṃ selamuttamaṃ, \\
 +Tissenaṇiyā tamāruyha tisseṇiṃ pātayimhase. 
 +
 +5798. Tadā <span pts_page #pts.473>[PTS page 473]</span> ovadi no thero buddhuppādo sudullabho, \\
 +Saddhā ca dullabhā9 laddhā thokaṃ sesañca10 sāsanaṃ. 
 +
 +5799. Nipatanti khaṇātītā anante dukkhasāgare, \\
 +Tasmā payogo kattabbo yāva ṭhāti mune mataṃ. 11
 +
 +5800. Arahā āsi so thero anāgāmī tadānugo, \\
 +Susīlā itare yuttā devalokaṃ agamhase. 
 +
 +5801. Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako, \\
 +Ahaṃ ca pukkusātī ca sabhiyo bāhiyo tathā. 
 +
 +5802. Kumārakassapo ceva tattha tatthūpagā mayaṃ, \\
 +Saṃsārabandhanā muttā gotamenānukampitā. 
 +
 +5803. Mallesu kusinārāyaṃ jāto gabbheva me sato, \\
 +Matā mātā citārūḷhā tato nippatito ahaṃ. 
 +
 +5804. Patito dabbapuñjamhi tato dabboti vissuto, \\
 +Brahmacārībalenāhaṃ vimutto sattavassiko. 
 +
 +1. Pathavi, machasaṃ. \\
 +2. Calācalā, machasaṃ. Pulāpūlī, syā. \\
 +3. Patiṃsu, sīmu. \\
 +4. Dissati, machasaṃ. \\
 +5. Sadhūmā jālavaṭṭā ca, machasaṃ. \\
 +6. Uppāde, machasaṃ. \\
 +7. Sāsanaṃ, machasaṃ. \\
 +8. Addasamha, machasaṃ. Sīmu. \\
 +9. Saddhātidullabhā, machasaṃ. \\
 +10. Thokasesañca, sīmu. \\
 +11. Yāva tiṭṭhati sāsanaṃ, syā. Theragāthaṭṭhakathā\\
 +12. Pakkusāti ca, machasaṃ. 
 +
 +<span bjt_page #bjt.314>[BJT page 314]</span>  
 +
 +5805. Khīrodanaphalenāhaṃ pañcahaṅgehupāgato, \\
 +Khīṇāsavopavādena pāpehi bahucotito. 
 +
 +5806. Ubho puññaṃ ca pāpañca vītivattomhi' dānahaṃ. 1\\
 +Patvāna paramaṃ santiṃ viharāmi anāsavo. 
 +
 +5807. Senāsanaṃ paññāpayiṃ bhāsayitvāna subbate, \\
 +Jino tasmiṃ guṇe tuṭṭho etadaggo phapesi maṃ. 
 +
 +5808. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5809. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5810. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā dabbo mallaputto thero imaṃ gāthāyo abhisitthāti
 +
 +Dabbo mallaputtattherassa apadānaṃ catutthaṃ. 
 +
 +535. Kumārakassapattherāpadānaṃ
 +
 +5811. Ito satasahassamhi kappe uppajji nāyako, \\
 +Sabbalokahito vīro padumuttaranāmako. 
 +
 +5812. Tadāhaṃ brāhmaṇo hutvā vissuto vedapāragū, \\
 +Divāvihāraṃ vivaraṃ addasaṃ lokanāyakaṃ. 
 +
 +5813. Catusaccaṃ <span pts_page #pts.474>[PTS page 474]</span> pakāsentaṃ bodhayantaṃ sadevakaṃ, \\
 +Vicittakathikānaggaṃ vaṇṇayantaṃ mahājane. 
 +
 +5814. Tadā muditacittohaṃ nimantetvā tathāgataṃ, \\
 +Nānārattehi vatthehi alaṅkatvāna maṇḍapaṃ. 
 +
 +5815. Nānāratanapajjotaṃ sasaṅghaṃ bhojayiṃ tahiṃ, \\
 +Bhojayitvāna sattāhaṃ nānaggarasabhojanaṃ. 
 +
 +5816. Nānāvaṇṇehi2 pupphehi pūjayitvā sasāvakaṃ, \\
 +Nipajja pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ. 
 +
 +1. Dānihaṃ, machasaṃ. \\
 +2. Nānācittehi, machasaṃ, 
 +
 +<span bjt_page #bjt.316>[BJT page 316]</span>  
 +
 +5817. Tadā munivaro āha kāruṇekarasāsayo, 1\\
 +Passathetaṃ dijavaraṃ padumānalovanaṃ. 
 +
 +5818. Pītipāmojjabahulaṃ samuggatatanūruhaṃ, \\
 +Bhāsāhitavisālakkhaṃ2 mama sāsanalālasaṃ. 
 +
 +5819. Mama pādamūle patitaṃ3 ekāvatta sumānasaṃ, \\
 +Esa pattheti taṃ ṭhānaṃ vicittakathikattanaṃ4. 
 +
 +5820. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma gottena satthā loke bhavissati. 
 +
 +5821. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Kumārakassapo nāma hessati satthusāvako. 
 +
 +5822. Vicittapupphadussānaṃ ratanānaṃ ca vāhasā, \\
 +Vicittakaṭhikānaṃ so aggataṃ pāpuṇissati. 
 +
 +5823. Tena kammena sukatena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5824. Parimbhamaṃ bhavākāse5 raṅgamajjhenaṭo yathā, 6\\
 +Sākhāmigatrajo hutvā migiyā kuccimokkamiṃ. 
 +
 +5825. Tadā mayi kucchigate majjhavāro upaṭṭhito, \\
 +Sākhena vattā me mātā nigrodhaṃ saraṇaṃ gatā. 
 +
 +5826. Tena sā migarājena maraṇaṃ parimocitā, \\
 +Pariccajitvā saṃ pāṇaṃ7 mamevaṃ ovadī tadā. 
 +
 +5827. Nigrodhameva seveyya na sākhamupasaṃvase, \\
 +Nigrodhasmiṃ mataṃ seyyo yaṃ ce sākhamhi8 jīvitaṃ. 
 +
 +5828. Tenānusiṭṭho9 migayuthapena ahaṃ ca mātā ca tathetare ca, \\
 +Āgamma <span pts_page #pts.475>[PTS page 475]</span> rammaṃ tusitādhivāsaṃ gatā pavāsaṃ sagharaṃ yatheva. 
 +
 +5829. Puno kassapavīrassa atthamentamhi sāsane, \\
 +Āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. 
 +
 +1. Karuṇokaruṇālayo, syā. Karuṇākarasāsayo, theragāthāṭṭhakathā. \\
 +2. Hāsamhitavisālakkhaṃ, machasaṃ. Sīmu. Hāsādhikaṃ, theragāthaṭṭhakathā\\
 +3. Patitaṃ pādamūle me, machasaṃ. \\
 +4. Vicittakathikatthadaṃ, sīmu. \\
 +5. Bhavābhave, machasaṃ. \\
 +6. Raṅgamajjhe yathā naṭo, theragāthaṭṭhakathā, raṅgamajjhanaṭo yathā, sīmu. Machasaṃ. 7. Sapāṇaṃ, machasaṃ. \\
 +8. Sākhasmi, machasaṃ. \\
 +9. Tenānusiṭṭhā, machasaṃ. 
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span>  
 +
 +5830. Idānahaṃ1 rājagahe jāto seṭṭhikule ahu, 2\\
 +Āpannasattā3 me mātā pabbaji anagāriyaṃ. 
 +
 +5831. Sagambhaṃ taṃ viditvāna devadattamupānayuṃ, \\
 +So avoca vināsetha pāpikaṃ bhikkhunīṃ imaṃ. 
 +
 +5832. Idānipi munindena jinena anukampitā, \\
 +Sukhīni ajanī mayhaṃ mātā bhikkhunupassaye. 
 +
 +5833. Taṃ viditvā mahīpālo kosalo maṃ aposayi, \\
 +Kumāraparihārena nāmenāhañca kassapo. 
 +
 +5834. Mahākassapamāgamma ahaṃ kumārakassapo, \\
 +Vammikasadisaṃ kāyaṃ sutvā buddhena desitaṃ. 
 +
 +5835. Tato cittaṃ vimucci me anupādāya sabbaso, \\
 +Pāyāyiṃ damayitvāhaṃ etadaggaṃ apāpuṇiṃ. 
 +
 +5836. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5837. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5838. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kumārakassapo thero imaṃ gāthāyo abhisitthāti
 +
 +Kumārakassapattherassa apadānaṃ pañcamaṃ. 
 +
 +Catuvīsatimaṃ bhāṇāvāraṃ. 
 +
 +536. Bāhiyattherāpadānaṃ
 +
 +5839. Ito satasahassamhi kappe uppajji nāyako, \\
 +Mahappabho tilokaggo nāmena padumuttaro. 
 +
 +5840. Khippābhiññassa bhikkhuno guṇaṃ kittayato mune, \\
 +Sutvā udaggacittohaṃ kāraṃ katvā mahesino-
 +
 +1. Idānāhaṃ machasaṃ. \\
 +2. Ahuṃ, machasaṃ. \\
 +3. Āpannagambhā, sīmu. 
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span>  
 +
 +5841. Datvā sattāhikaṃ dānaṃ sasissassa mune ahaṃ, \\
 +Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā. 
 +
 +5842. Tato maṃ vyākarī1 buddho etaṃ passatha brāhmaṇaṃ, \\
 +Patitaṃ pādamūle me pasannanayanānanaṃ2. 
 +
 +5843. Hemayaññopavitaṅgaṃ <span pts_page #pts.476>[PTS page 476]</span> avadātananuttavaṃ, \\
 +Palambibimbatamboṭṭhaṃ sitatiṇhasamaṃ dvījaṃ3
 +
 +5844. Guṇatthāmabahutaraṃ4 samuggatatanūruhaṃ, \\
 +Guṇoghāyatanībhūtaṃ pītisamphullitānanaṃ. 
 +
 +5845. Eso patthayate ṭhānaṃ khippābhiññassa bhikkhuno, \\
 +Anāgate mahāvīro gotamo nāma hessati. 
 +
 +5846. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Bāhiyo nāma nāmena hessati satthusāvako. 
 +
 +5847. Tadātituṭṭho5 vuṭṭhāya yāvajīvaṃ mahāmune, \\
 +Kāraṃ katvā cuto saggaṃ agaṃ sabhavanaṃ yathā. 
 +
 +5848. Devabhūto manusso vā sukhito tassa kammuno, \\
 +Vāhasā saṃsaritvāna sampattiṃ anubhosahaṃ6. 
 +
 +5849. Puno7 kassapavīrassa atthamentamhi sāsane, \\
 +Āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. 
 +
 +5850. Visuddhasīlā sappaññā jinasāsanakārakā, \\
 +Tato cutā pañcajanā devalokaṃ agamhase. 
 +
 +5851. Tatohaṃ bāhiyo jāto bhārukacche puruttame, \\
 +Tato nāvāya pakkhanto8 sāgaraṃ appasiddhiyaṃ. 9
 +
 +5852. Tato nāvā abhijjittha gantvāna katipāhakaṃ, \\
 +Tadā bhiṃsanake10 ghore patito makarākare. 
 +
 +5853. Tadāhaṃ vāyamitvāna santaritvā mahodadhiṃ. \\
 +Suppāra11 paṭṭanavaraṃ sampatto mandamedhiko. 12
 +
 +5854. Dārucīraṃ nivāsetvā gāmaṃ piṇḍāya pāvisiṃ, \\
 +Tadāha so jano tuṭṭho arahāyamidhāgato. 
 +
 +1. Byākari, machasaṃ\\
 +2. Cariyaṃ paccavekkhaṇaṃ, machasaṃ. \\
 +3. Setatiṇahasmiṃ dijaṃ, machasaṃ. \\
 +4. Guṇathāmbahutaraṃ, machasaṃ. \\
 +5. Tadāhituṭṭho, machasaṃ. \\
 +6. Anubhomahaṃ, machasaṃ. \\
 +7. Puna, machasaṃ. \\
 +8. Pakkhando, machasaṃ. Pakkanto, [PTS.] \\
 +9. Appasiddhikaṃ, sīmu. \\
 +10. Bhiṃsasanake, machasaṃ. \\
 +11. Suppāda, machasaṃ. \\
 +12. Mandamedhito, machasaṃ. 
 +
 +<span bjt_page #bjt.322>[BJT page 322]</span>  
 +
 +5855. Imaṃ annena pānena vatthena sayanena ca, \\
 +Bhesajjena ca sakkaccā hessāma sukhitā mayaṃ. 
 +
 +5856. Paccayānaṃ tadā lābhī tehi sakkatapūjito, \\
 +Arahā'hanti saṃkappaṃ uppādesiṃ ayoniso. 
 +
 +5857. Tato <span pts_page #pts.477>[PTS page 477]</span> me cittamaññāya codayī pubbadevatā, \\
 +Na tvaṃ upāyamaggaññū kuto tvaṃ arahaṃ bhave. 
 +
 +5858. Codito tāya saṃviggo tadāhaṃ paripucchisaṃ, \\
 +Ke vā ete kuhiṃ loke arahanto naruttamā. 
 +
 +5859. Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhurimedhaso\\
 +So sakyaputto arahā anāsavo deseti dhammaṃ arahattapattiyā. 
 +
 +5860. Tadassa sutvā vacanaṃ supīṇito\\
 +Tidhiṃva laddhā kapaṇo'tivimhito, \\
 +Udaggacitto arahattamuttamaṃ1\\
 +Sudussanaṃ daṭṭhumanantagocaraṃ. 
 +
 +5861. Tadā tato nikkhamitūna satvaraṃ2\\
 +Kadā jinaṃ passāmi vimālananaṃ\\
 +Upecca rammaṃ vijitavhayaṃ vanaṃ\\
 +Dije apucchiṃ kuhiṃ lokanandano. 
 +
 +5862. Tato avocuṃ naradevavandito\\
 +Puraṃ paviṭṭho asanesanāsayo3\\
 +Sace hi4 khippaṃ munidassanussuko\\
 +Upecca vandāhi tamaggapuggalaṃ. 
 +
 +5863. Tatohaṃ tuvaṭṭaṃ gantvā sāvatthipuramuttamaṃ, \\
 +Vicarantaṃ tamaddakkhiṃ piṇḍatthamapihāgidhaṃ5. 
 +
 +5864. Pattapāṇiṃ alolakkhaṃ bhājayantaṃ viyāmataṃ6, \\
 +Sirīnilayasaṅkāsaṃ ravidittiharānanaṃ. 
 +
 +5865. Pāṇasantāraṇatthāya <span pts_page #pts.478>[PTS page 478]</span> piṇḍāya vicarāmahaṃ, \\
 +Na te dhammakathākālo iccāha munisattamo. 
 +
 +1. Arahattamuttamaṃ, machasaṃ. \\
 +2. Nikkhamitvāna satthuno, machasaṃ. \\
 +3. Asanesanāya so, machasaṃ. \\
 +4. Sasova, machasaṃ paccehi, syā. \\
 +5. Piṇḍatthaṃ apihāgidhaṃ, machasaṃ jotayantaṃ idhāmataṃ, syā. \\
 +6. Pācayantaṃ pītākaraṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.324>[BJT page 324]</span>  
 +
 +5867. Tadā punappunaṃ buddhaṃ āyāciṃ dhammalālaso, \\
 +So me dhammadesesi gambhīraṃ suññataṃ padaṃ. 
 +
 +5868. Tassa dhammaṃ suṇitvāna pāpuṇiṃ āsavakkhayaṃ, \\
 +Parikkhīṇāyuko santo aho satthā'nukampako. 
 +
 +5869. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5870. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5871. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +5872. Evaṃ thero viyākāsi bāhiyo dārucīriyo, \\
 +Saṅkārakūṭe patito bhūtāviṭṭhāya gāviyā. 
 +
 +5873. Attano pubbacaritaṃ1 kittayitvā mahāmati, \\
 +Parinibbāyī so vīro2 sāvatthiyaṃ puruttame. 
 +
 +5874. Nagarā nikkhamanto taṃ disvāna isisattamo, \\
 +Dārucīradharaṃ dhīraṃ bāhiyaṃ bāyināgamaṃ. 
 +
 +5875. Bhūmiyaṃ patitaṃ dantaṃ indaketuṃva3 pātitaṃ, \\
 +Gatāyusaṃ gatakelasaṃ4 jinasāsanakārakaṃ. 
 +
 +5876. Tato āmantayī satthā sāvake sāsane rate, \\
 +"Gaṇhatha netvā5 jhāpetha tanuṃ sabrahmacārino. 
 +
 +5877. Thūpaṃ karotha pūjetha nibbuto so mahāmati, \\
 +Khippābhiññānamesaggo sāvako me vacokaro. 
 +
 +5878. Sahassampi ce gāthā anatthapadasaṃhitā, \\
 +Ekaṃ kāthāpadaṃ seyyo sutvā upasammati. 
 +
 +5879. Yattha āpo ca paṭhavī6 tejo vāyo na gādhati, \\
 +Na tattha sukkā jotanti ādicco nappakāsati, \\
 +Na tattha candimā bhāti tamo tattha na vijjati. 
 +
 +1. Pubbacariyaṃ, machasaṃ. \\
 +2. Thero, machasaṃ. Dhīro, syā. \\
 +3. Indaketuva, machasaṃ. \\
 +4. Gatāyuṃ sukkhakilesaṃ, machasaṃ. \\
 +5. Hutvā, syā. [PTS.] \\
 +6. Pathavī, machasaṃ. 
 +
 +<span bjt_page #bjt.326>[BJT page 326]</span>  
 +
 +5880. Yādā ca attanā vedi muni monena brāhmaṇo, \\
 +Atha rūpā arūpā ca sukhadukkhā vimuccati. \\
 +Iccovaṃ abhaṇī nātho tilokasaraṇo muni. 
 +
 +Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhisitthāti. 
 +
 +Bāhiyattherassa apadānaṃ chaṭṭhaṃ. 
 +
 +537. Koṭṭhitattherāpadānaṃ
 +
 +5881. Padumuttaro <span pts_page #pts.479>[PTS page 479]</span> nāma jino sabbalokavidu muni, \\
 +Ito satasahassamhi kappe uppajji cakkhumā. 
 +
 +5882. Ovādako viññāpako tārako sabbapāṇinaṃ, \\
 +Desanākusalo buddho tāresi janataṃ bahuṃ. 
 +
 +5883. Anukampako kāruṇiko hitesī sabbapāṇinaṃ, \\
 +Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 1
 +
 +5884. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca, \\
 +Vicittaṃ arahantehi vasībhūtehi tādihi. 
 +
 +5885. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni, \\
 +Kañca nagghiyasaṅkāso battiṃsavaralakkhaṇo. 
 +
 +5886. Vassasatasahassāni āyu vijjati tāvade, \\
 +Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. 
 +
 +5887. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragu, \\
 +Upetvā sattasāraggaṃ2 assosiṃ dhammadesanaṃ. 
 +
 +5888. Tadā so sāvakaṃ vīro pabhinnamatigocaraṃ, \\
 +Atthe dhamme ca nerutte3 paṭibhāne ca kovidaṃ. 
 +
 +5889. Ṭhapesi etadaggamhi taṃ sutvā mudito ahaṃ, \\
 +Sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā. 
 +
 +5890. Dussehakacchādayitvāna sasissaṃ buddhisāgaraṃ, \\
 +Nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ. 
 +
 +5891. Tato avoca lokaggo passathetaṃ dijuttamaṃ, \\
 +Vinataṃ pādamūle me kamalodarasappabhaṃ. 
 +
 +1. Patiṭṭhayī, theragāthaṭṭhakathā. \\
 +2. Upeccasabbalokaggaṃ, machasaṃ. \\
 +3. Atthe dhamme nirutte ca, machasaṃ. 
 +
 +<span bjt_page #bjt.328>[BJT page 328]</span>  
 +
 +5892. Buddhaseṭṭhassa bhikkhussa1 ṭhānaṃ patthayate ayaṃ, \\
 +Tāya saddhāya cāgena dhammassa savaṇena2 ca. 
 +
 +5893. Sabbattha sukhito hutvā saṃsaritvā bhavābhave, \\
 +Anāgatamhi addhāne ladacchate taṃ manorathaṃ. 
 +
 +5894. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena3 satthā loke bhavissati. 
 +
 +5895. Tassa <span pts_page #pts.480>[PTS page 480]</span> dhammesu dāyādo oraso dhammanimmito\\
 +Koṭṭhito nāma nāmena hessati satthu sāvake. 
 +
 +5896. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ, \\
 +Mettacitto paricariṃ sato paññāsamāhito. 
 +
 +5897. Tena kammavipākena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +5898. Sataṃ tīṇikkhattuñca devarajjamakārayiṃ, \\
 +Satānaṃ pañcakkhattuñca cakkavattī ahosahaṃ. 
 +
 +5899. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ, \\
 +Sabbattha sukhito āsiṃ tassa kammassa vāhasā. 
 +
 +5900. Duve bhave saṃsarāmi devatte atha mānuse, \\
 +Aññaṃ gatiṃ na gacchāmi suciṇṇassa idaṃ phalaṃ. 
 +
 +5901. Duve kule pajāyāmi khattiye atha brāhmaṇe, \\
 +Nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ. 
 +
 +5902. Pacchimbhave4 sampatte brahmabandhu ahosahaṃ, \\
 +Sāvatthiyaṃ vippakule paccājāto mahaddhane. 
 +
 +5903. Mātā candavatī nāma pitā me assalāyano, \\
 +Yadā me pitaraṃ buddho vinayī sabbasuddhiyā. 
 +
 +5904. Tadā pasanno sugate pabbajiṃ anagāriyaṃ, \\
 +Moggallāno ācariyo upajjho5 sārisambhavo. 
 +
 +1. Seṭṭhaṃ buddhassa bhikkhussa, syā. \\
 +2. Tena dhammassavanena, sīmu. Saddhammassavanena, machasaṃ. \\
 +3. Gontena, machasaṃ. \\
 +4. Pacchime bhave, machasaṃ. \\
 +5. Upajjhā, machasaṃ. 
 +
 +<span bjt_page #bjt.330>[BJT page 330]</span>  
 +
 +5905. Kesesu chijjamānesu diṭṭhi chinnā samūlikā, \\
 +Nivāsento1 ca kāsāmaṃ arahattamapāpuṇiṃ. 
 +
 +5906. Atthadhammaniruttīsu paṭibhāne ca me mati, \\
 +Pahinnā tena lokaggo etadagge ṭhapesi maṃ. 
 +
 +5907. Asandiddhaṃ vīyākāsiṃ upatissena pucchito, \\
 +Paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane. 
 +
 +5908. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5909. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5910. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero imaṃ gāthāyo abhisitthāti
 +
 +Mahākoṭṭhitattherassa apadānaṃ sattamaṃ. 
 +
 +538. Uruvelakassapattherāpadānaṃ
 +
 +5911. Padumuttaro <span pts_page #pts.481>[PTS page 481]</span> nāma jino sabbalokavidu muni, \\
 +Ito satasahassamhi kappe uppajji cakkhumā. 
 +
 +5912. Ovādako viññāpako tārako sabbapāṇinaṃ, \\
 +Desanākusalo buddho tāresi janataṃ bahuṃ. 
 +
 +5913. Anukampako kāruṇiko hitesī sabbapāṇinaṃ, \\
 +Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 2
 +
 +5914. Evaṃ nirākulaṃ āsi puññakaṃ titthiyehi ca, \\
 +Vicittaṃ arahantehi vasībhutehi tādihi. 
 +
 +5915. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni, \\
 +Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. 
 +
 +1. Nivāsanto, sīmu. \\
 +2. Patiṭṭhayī, sīmu. Theragāthaṭṭhakathā. 
 +
 +<span bjt_page #bjt.332>[BJT page 332]</span>  
 +
 +5916. Vassasatasahassāni āyu vijjati tāvade, \\
 +Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. 
 +
 +5917. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo sādhusammato, \\
 +Upecca lokapajjotaṃ assosiṃ dhammadesanaṃ. 
 +
 +5918. Tadā mahāparisatiṃ mahāpurisasāvakaṃ, \\
 +Ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ. 
 +
 +5919. Mahatā parivārena nimannetvā mahājinaṃ, \\
 +Brāhmaṇānaṃ sahassena saha dānamadāsahaṃ. 
 +
 +5920. Mahādānaṃ daditvāna abhivādiya nāyakaṃ, \\
 +Ekamante1 ṭhito haṭṭho saha dānamadāsahaṃ. 
 +
 +5921. Tayi saddhāya me vīra adhikaraguṇena ca, \\
 +Parisā mahatī hotu nibbattassa tahiṃ tahiṃ. 
 +
 +5922. Tadā avoca parisaṃ gajagajjitasussaro, \\
 +Karavīkaruto satthā etaṃ passatha brāhmaṇaṃ. 
 +
 +5923. Hemavaṇṇaṃ mahābāhuṃ kamalānanalovanaṃ, \\
 +Uddhaggatanujaṃ2 haṭṭhaṃ saddhāvantaṃ3 guṇe mama. 
 +
 +5924. Esa patthayate ṭhānaṃ4 sīhaghosassa bhikkhuno, \\
 +Anāgatamhi addhāne lacchite taṃ manorathaṃ. 
 +
 +5925. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma gottena satthā loka bhavissati. 
 +
 +5926. Tassa <span pts_page #pts.482>[PTS page 482]</span> dhammesu dāyādo oraso dhammanimmito, \\
 +Kassapo nāma nāmena5 hessati satthu sāvako. 
 +
 +5927. Ite dvenavute kappe ahu satthā anuttaro, \\
 +Anūpamo asadiso phusso lokagganāyako. 
 +
 +5928. So ca sabbaṃ namaṃ hantvā vijaṭetvā mahājaṭaṃ, \\
 +Vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ. 
 +
 +5929. Tadāhi hi bārāṇasiyaṃ rājāpaccā ahumhase, \\
 +Bhātaromha tayo sabbe saṃvissatthā ca6 rājino. 
 +
 +1. Ekamantaṃ, machasaṃ. \\
 +2. Udaggatanujaṃ, machasaṃ. \\
 +3. Saddhavatta, machasaṃ. \\
 +4. Patthayi taṃ ṭhānaṃ, syā. \\
 +5. Gottena, machasaṃ. \\
 +6. Saṃvisaṭṭhāva, machasaṃ. 
 +
 +<span bjt_page #bjt.334>[BJT page 334]</span>  
 +
 +5930. Vīraṅgarūpā balino saṅgāme aparājitā, \\
 +Tadā kupitapaccanto amhe āha mahipati. 
 +
 +5931. Etha gantvāna paccantaṃ sodhetvā aṭavībalaṃ, \\
 +Khemaṃ mevijitaṃ katvā punarethā ti1 bhāsatha. 
 +
 +5932. Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ, \\
 +Upaṭṭhānāya amhākaṃ sādhayissāma vo tato. 
 +
 +5933. Tato mayaṃ laddhavarā bhūmipālena pesitā, \\
 +Nikkhittasatthaṃ paccantaṃ katvā punarupecca taṃ. 
 +
 +5934. Yācitvā satthupaṭṭhānaṃ rājānaṃ lokanāyakaṃ, \\
 +Munivīraṃ labhitvāna yāvajīvaṃ yajimha taṃ. 
 +
 +5935. Mahagghāni ca vatthāni paṇītāni rasāni ca, senāsanāni rammāni bhesajjāni hitāni ca. 
 +
 +5936. Datvā sasaṃghassa mune2 dhammenuppāditāni no, \\
 +Sīlavanto kāruṇikā bhāvatāyuttamānasā. 
 +
 +5937. Sadā3 paricaritvāna mettacittena nāyakaṃ, \\
 +Nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ. 
 +
 +5938. Tato cutā santusitaṃ gatā tattha mahāsukhaṃ, \\
 +Anubhūtā mayaṃ sabbe buddhapūjāyidaṃ phalaṃ. 
 +
 +5939. Māyākāro <span pts_page #pts.483>[PTS page 483]</span> yathā raṅge4 dasseti vikatī bahu, 5\\
 +Tathā bhave bhamantohaṃ videhādhipatī ahuṃ. 
 +
 +5940. Guṇāvelassa vākyena micchādiṭṭhīgatāsayo, \\
 +Narakammaggamārūḷho rujāya6 mama dhītuyā. 
 +
 +5941. Ovādaṃ nādiyitvāna brahmunā nāradenahaṃ, \\
 +Bahudhā sāsito7 santo diṭṭhaṃ hitvāna pāpikaṃ. 
 +
 +5942. Pūrayitvā visesena dasakammapathānahaṃ, \\
 +Hitvāna dehamagamiṃ saggaṃ sabhavanaṃ yathā. 
 +
 +5943. Pacchimbhave sampatte8 brahmabandhu ahosahaṃ, \\
 +Bārāṇasiyaṃ phitāyaṃ jāto vippamahākule. 
 +
 +5844. Maccuvyādhijarābhīto jahitvāna mahādhanaṃ, 9\\
 +Nibbānaṃ padamesanto jaṭilesu paribbajiṃ. 
 +
 +1. Punadethāti, machasaṃ. \\
 +2. Sasaṅghamunino, machasaṃ. \\
 +3. Saddhā, machasaṃ. \\
 +4. Laddho, syā. [PTS.] \\
 +5. Vikatiṃ bahuṃ, machasaṃ. \\
 +6. Rucāya, machasaṃ. Rūpāsa theragāthaṭṭhakathā\\
 +7. Saṃsito, machasaṃ. \\
 +8. Pacchime bhave sampatte, machasaṃ. \\
 +9. Ogāhetvā mahāvanaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.336>[BJT page 336]</span>  
 +
 +5945. Tadā dve bhātaro mayhaṃ pabbajiṃsu mayā saha, \\
 +Uruvelāyaṃ māpetvā assamaṃ nivasiṃ ahaṃ. 
 +
 +5946. Kassapo nāma gottena uruvelanivāsiko1, \\
 +Tato me āsi paññatti uruvelakassapo iti. 
 +
 +5947. Nādīsakāse bhātā me nādīkassapaavhayo, \\
 +Āsī samīpassanāmena yagāya gayakassapo. 2
 +
 +5948. Dve satāni kaniṭṭhassa tīṇi majjhassa bhātuno, \\
 +Mama pañcasatānūnā sissā sabbe mamānugā. 
 +
 +5949. Tadā pecca maṃ buddho katvā nānāvidhani me, 3\\
 +Pāṭihīrāni lokaggo vinesi narasārathi. 
 +
 +5950. Sahassaparivārena ahosiṃ ehibhikkhuko, \\
 +Teheva saha sabbehi arahattamapāpuṇiṃ
 +
 +5951. Te <span pts_page #pts.484>[PTS page 484]</span> cevaññe ca bahavo sissā maṃ parivārayuṃ, \\
 +Sāsituṃ va samatthohaṃ tato maṃ isisattamo. 
 +
 +5952. Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ, \\
 +Aho buddhe kataṃ kāraṃ saphalaṃ me ajāyatha. 
 +
 +5953. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5954. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5955. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā uruvelakassapo thero imaṃ gāthāyo abhisitthāti
 +
 +Uruvelakassapattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +539. Rādhattherāpadānaṃ
 +
 +5956. Padumuttaro nāma jino sabbalokavidu muni, \\
 +Ito satasahassamhi kappe uppajji cakkhumā. 
 +
 +5957. Ovādako viññāpako tārako sabbapāṇinaṃ, \\
 +Desanākusalo buddho tāresi janataṃ bahuṃ. 
 +
 +1. Uruvelāya nivasiṃ, syā. \\
 +2. Gayāyaṃ gayākassapo, machasaṃ. \\
 +3. Katvāna vividhāni me, machasaṃ. 
 +
 +<span bjt_page #bjt.338>[BJT page 338]</span>  
 +
 +5958. Anukampako kāruṇiko hitesī sabbapāṇinaṃ, \\
 +Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 
 +
 +5959. Evaṃ nirākulaṃ āsi suññakaṃ1 titthiyehi ca, \\
 +Vicittaṃ arahantehi vasībhūtehi tādihi. 
 +
 +5960. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni, \\
 +Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. 
 +
 +5961. Vassasatasahassāni āyu vijjati tāvade, \\
 +Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. 
 +
 +5962. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo mantapāragū, \\
 +Upecca taṃ naravaraṃ assosiṃ dhammadesanaṃ. 
 +
 +5963. Paññāpentaṃ mahāvīraṃ parisāsu visāradaṃ, \\
 +Paṭibhāṇeyyakaṃ bhikkhuṃ etadagge vināyakaṃ. 
 +
 +5964. Tadāhaṃ kāraṃ katvāna sasaṅghe lokanāyake, \\
 +Nipacca sirasā pāde taṃ ṭhānambhipatthayiṃ. 
 +
 +5965. Tato maṃ bhagavā āha siṅgīnikkhasamappabho, \\
 +Sarena rajanīyena kilesamalahārinā. 
 +
 +5966. "Sukhī bhavassu dighāyu sijjhataṃ2 paṇidhi tava, \\
 +Sasaṅghe me kataṃ kāra anīva vipulaṃ tayā. 
 +
 +5967. Satasahasse <span pts_page #pts.485>[PTS page 485]</span> ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loka bhavissati. 
 +
 +5968. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Rādhoti nāmadheyyena hessati satthusāvako. 
 +
 +5969. Sa te hetuguṇe tuṭṭho sakyaputto narāsabho, \\
 +Paṭibhāṇeyyakānaggaṃ paññāpessati nāyako. "
 +
 +5970. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ, \\
 +Mettacitto paricariṃ sato paññāsamāhito. 
 +
 +5971. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +1. Suññataṃ, machasaṃ. \\
 +2. Sijjhatu, machasaṃ. 
 +
 +<span bjt_page #bjt.340>[BJT page 340]</span>  
 +
 +5972. Satānaṃ tīṇikkhattuṃ ca devarajjamakārayiṃ, \\
 +Satānaṃ pañcakkhattuṃ ca cakkavattī ahosahaṃ. 
 +
 +5973. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ, \\
 +Sabbattha sukhito āsiṃ tassa kammassa vāhasā. 
 +
 +5974. Pacchimbhave sampatte giribbapuruttame, \\
 +Jāto vippakule'niddhe vikalacchādanāsate, 
 +
 +5975. Kaṭacchubhikkhā pādāsiṃ sāriputtassa tādino, \\
 +Yadā jiṇṇo ca vuddho ca tadā' rāmamupāgamiṃ. \\
 +5976. Pabbājenti na maṃ kekaci1 jiṇṇaṃ dubbalathāmakaṃ, \\
 +Tena dīno vivaṇṇaṅgo sokī2 cāsiṃ tadā ahaṃ. 
 +
 +5977. Disvā mahākāruṇiko mamāha so mahāmuni3, \\
 +Kimatthā putta sokaṭṭo brūhi te cittajaṃ rujaṃ. \\
 +5978. Pabbajjaṃ na labhe vīra svākkhāte tava sāsane, \\
 +Tena sokena dīnosmi saraṇaṃ hohi nāyaka. 
 +
 +5979. Tadā bhikkhu samānetvā āpucchi muni sattamo, \\
 +Imassa adhikāraṃ ye saranti vyāvarantu te. 
 +
 +5980. Sāriputto tadāvoca kāramassa sarāmahaṃ, \\
 +Kaṭacchubhikkhaṃ dāpesi piṇḍāya cārato mama. 
 +
 +5981. Sādhu sādhu kataññusi sāriputta imaṃ tuvaṃ, \\
 +Pabbājehi dijaṃ vuddhaṃ hessatājāniyo ahaṃ. 
 +
 +5982. Tato <span pts_page #pts.486>[PTS page 486]</span> alatthaṃ pabbajjaṃ kammavācepasampadaṃ, \\
 +Na cireneva kālena pāpuṇiṃ āsavakkhayaṃ. 
 +
 +5983. Sakkaccaṃ munino vākyaṃ suṇomi mudito yato, \\
 +Paṭibhāneyyakānaggaṃ tato maṃ ṭhapayī jino. 
 +
 +1. Pabbajati na maṃ koci, machasaṃ. \\
 +2. Soko, machasaṃ. \\
 +3. Mamamāha mahāmunī, machasaṃ. \\
 +<span bjt_page #bjt.342>[BJT page 342]</span>  
 +
 +5984. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +5985. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +5986. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā rādho thero imaṃ gāthāyo abhisitthāti
 +
 +Rādhattherassa apadānaṃ navamaṃ. 
 +
 +540. Mogharājattherāpadānaṃ*
 +
 +5987. Padumuttaro nāma jino sabbalokavidū muni, \\
 +Ito satasahassamhi kappe uppajji cakkhumā. 
 +
 +5988. Ovādako viññāpako tārako sabbapāṇinaṃ, \\
 +Desanākusalo buddho tāresi janataṃ bahuṃ. 
 +
 +5989. Anukampako kāruṇiko hitesī sabbapāṇinaṃ, \\
 +Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 
 +
 +5990. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca, \\
 +Vicittaṃ arahantehi vasībhūtehi tādihi. 
 +
 +5991. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni, \\
 +Kañcanagghiye saṅkāso battiṃsavaralakkhaṇo. 1
 +
 +5992. Vassasatasahassāni āyu vijjati tāvade, \\
 +Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. 
 +
 +5993. Tadāhaṃ haṃsavatiyaṃ kule aññatare ahuṃ, \\
 +Parakammāyane yutto natthi me kiñci saṃdhanaṃ. 
 +
 +5994. Paṭikkamanasālāyaṃ vasanto katabhumiyaṃ, \\
 +Aggimujjālayiṃ natthi daḷhaṃ kaṇhāsi sā2 mahi. 
 +
 +5995. Tadā parisatiṃ nātho catusaccappakāsako, \\
 +Sāvakā sampakittesi lukkhacivaradhārakaṃ. 
 +
 +* Catutthavagge aññaṃ mogharājāpadānaṃ vijjati. Theragāthaṭṭhakathāyaṃ tameva uddharitvā dassitaṃ. 
 +
 +1. Bāttiṃsavaralakkhaṇo, machasaṃ\\
 +2. Daḷhaṃ kaṇhāsiyā, sīmu. Daḷhakaṇhā sisā, syā. 
 +
 +<span bjt_page #bjt.344>[BJT page 344]</span>  
 +
 +5996. Tassa tamhi guṇe tuṭṭho paṇipacca1 tathāgataṃ, \\
 +Lukhacīvaradhāggaṃ patthayiṃ ṭhānamuttamaṃ. 
 +
 +5997. Tadā avoca bhagavā sāvake padumuttaro, \\
 +Passathetaṃ purikasaṃ kucelaṃ tanudehakaṃ. 
 +
 +5998. Pītippasannavadanaṃ <span pts_page #pts.487>[PTS page 487]</span> saddhādhanasamanvitaṃ, \\
 +Uddhaggatanujaṃ haṭṭhaṃ acalaṃ sālapiṇḍikaṃ2. 
 +
 +5999. Eso pattheti taṃ ṭhānaṃ saccasenassa bhikkhuno. \\
 +Lukhacīvaradhārissa tassa vaṇṇagatāsayo. 3
 +
 +6000. Taṃ sutvā mudito hutvā nipacca sirasā jinaṃ, \\
 +Yāvajīvaṃ subhaṃ kammaṃ karitvā jinasāsane. 
 +
 +6001. Tena kammena sukatena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsupago ahaṃ. 
 +
 +6002. Paṭikkamanasālāyaṃ bhūmidāhakakammunā, \\
 +Samasahassaṃ niraye adayhaṃ vedanaṭṭito. 
 +
 +6003. Tena kammāvasesena pañcajātisatānabhaṃ, \\
 +Manusso kulajo hutvā jātiyā lakkhaṇaṅkito. 
 +
 +6004. Pañcajātisatāneva kuṭṭharogasamappito, \\
 +Mahādukkhaṃ anubhaviṃ tassa kammassa vāhasā. 
 +
 +6005. Imasmiṃ bhaddake kappe upariṭṭhaṃ yasassinaṃ, \\
 +Piṇḍapātena tappesiṃ pasannamānaso ahaṃ. 
 +
 +6006. Tena kammavisesena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +6007. Macchimabhave sampatte ajāyiṃ khattiye kule, \\
 +Pituno accayenāhaṃ mahārajjasamappito. 
 +
 +6008. Kuṭṭharogābhibhutohaṃ na ratiṃ na sukhaṃ labhe, \\
 +Moghaṃ rajjasukhaṃ4 yasmā mogharājā tato amaṃ. 
 +
 +6009. Kāyassa dosaṃ disvāna pabbajiṃ anagāriyaṃ, \\
 +Bāvarissa dijaggassa sissattaṃ ajjhupāgamiṃ. 
 +
 +6010. Mahatā parivārena upecca naranāyakaṃ, \\
 +Apucchiṃ nipuṇaṃ pañhaṃ taṃ vīraṃ vādisūdanaṃ. 
 +
 +1. Patipajja, syā\\
 +2. Sālapiṇḍitaṃ, machasaṃ. \\
 +3. Vaṇṇasitāsayo, machasaṃ. \\
 +4. Rajjaṃ sukhaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.346>[BJT page 346]</span>  
 +
 +6011. Ayaṃ loko paro loko brahmaloko sadevako, \\
 +Diṭṭhiṃ1 te nābhijānāti2 gotamassa yasassino. 
 +
 +6012. Evābhikkantadassāviṃ <span pts_page #pts.488>[PTS page 488]</span> atthi pañhena āgamaṃ, \\
 +Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati. 
 +
 +6013. Suññato lokaṃ avekkhassu mogharāja sadā sato, \\
 +Attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā. 
 +
 +6014. Evaṃ lokaṃ avekkhantaṃ maccurājā na passati, \\
 +Iti maṃ abhaṇi buddho sabbarogatikicchako, 
 +
 +6015. Saha gāthāvasānena kesamassuvivajjito, \\
 +Kāsāvavatthavasano āsiṃ bhikkhu tathārahā. 
 +
 +6016. Saṃghikesu vihāresu na vasiṃ rogapiḷito, \\
 +Mā vihāro padussīti vātarogehi piḷito. 3
 +
 +6017. Saṃsārakūṭā āhitvā4 susānā rathākāhi ca, \\
 +Tato saṃghāṭikaṃ katvā dhārayiṃ lukhacīvaraṃ. 
 +
 +6018. Mahābhisakko tasmiṃ me guṇe tuṭṭho vināyako, \\
 +Lukhacīvaradhārīnaṃ etadagge ṭhapesi maṃ. 
 +
 +6019. Puññapāpaparikkhīṇo sabbarogavivajjito, \\
 +Sikhīva anupādāno nibabāyissamanāsavo. 
 +
 +6020. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6021. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ. 
 +
 +6022. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā mogharājatthero imaṃ gāthāyo abhisitthāti
 +
 +Mogharājattherassa apadānaṃ dasamaṃ. 
 +
 +Kaccānavaggo catupaññāsamo. 
 +
 +1. Diṭṭhiṃ no, machasaṃ. Diṭṭhaṃ no, [PTS.] Sīmu. \\
 +2. Nābhijānāmi, sīmu. Machasaṃ. Syā. \\
 +3. Vācāyābhisupīḷito, syā. [PTS.] \\
 +4. Āhatvā, sīmu. 
 +
 +<span bjt_page #bjt.348>[BJT page 348]</span>  
 +
 +Uddānaṃ: -
 +
 +Kaccāno vakkalī thero mahākappinasavhayo\\
 +Dabbo kumāranāmo ca bāhiyo koṭṭhito vasī\\
 +Uruvelakassapo rādho mogharājā ca paṇḍito, \\
 +Tīṇi gāthāsatānettha dvāsaṭṭhi ceva piṇḍitā
 +
 +541. Lakuṇaṭakabhaddiyattherāpadānaṃ
 +
 +6023. Padumuttaro <span pts_page #pts.489>[PTS page 489]</span> nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +6024. Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahādhano, \\
 +Jaṅghāvihāraṃ vicaraṃ saṃghārāmamagacchahaṃ1. 
 +
 +6025. Tadā so lokapajjoto dhammaṃ desesi nāyako, \\
 +Mañjussarānaṃ pavaraṃ sāvakaṃ abhikittayī. 
 +
 +6026. Taṃ sutvā mudito hutvā kāraṃ katvā mahesino, \\
 +Vanditvā satthuno pāde taṃ ṭhānambhipatthayiṃ. 
 +
 +6027. Tadā buddho viyākāsi saṃghamajjhe vināyako, \\
 +Anāgatamhi addhāne lacchase taṃ manorathaṃ. 
 +
 +6028. Satasahasse ito2 kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +6029. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Bhaddiyo nāma nāmena hessati satthu sāvako. 
 +
 +6030. Tena kammena sukatena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +6031. Dvānavute3 ito kappe phusso uppajji nāyako, \\
 +Durāsade duppasaho sabbalokuttamo jino. 
 +
 +6032. Caraṇena ca sampanno brahā uju patāpavā, \\
 +Hitesī sabbapāṇinaṃ4 bahuṃ5 mocesi bandhanā. 
 +
 +1. Saṅghārāmaṃ agacchahaṃ, machasaṃ. \\
 +2. Satasahassito, machasaṃ. \\
 +3. Devanavute, machasaṃ. \\
 +4. Sabbasattānaṃ, machasaṃ. \\
 +5. Bahu, machasaṃ. 
 +
 +<span bjt_page #bjt.350>[BJT page 350]</span>  
 +
 +6033. Nandarāmavane tassa ahosiṃ phussakokilo, 1\\
 +Gandhakuṭisamāsante ambarukkhe vasāmahaṃ. 
 +
 +6034. Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ, \\
 +Disvā cittaṃ pasādetvā mañjunādena kūjahaṃ. 2
 +
 +6035. Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ, \\
 +Ambapiṇḍiṃ3 gahetvāna sambuddhassopanāmayiṃ. 
 +
 +6036. Tadā me cittamaññāya mahākāruṇiko jino, \\
 +Upaṭṭhākassa hatthano pattā paggaṇhi nāyako. 
 +
 +6037. Adāsiṃ <span pts_page #pts.490>[PTS page 490]</span> tuṭṭhacitto'haṃ4 ambapiṇḍiṃ mahāmune, \\
 +Patte pakkhippa pakkhehañjaliṃ katvāna mañjunā. 
 +
 +6038. Sarena rajanīyena sacaṇīyena vaggunā, \\
 +Vassanto buddhajūjatthaṃ niḷaṃ5 gantvā nipajjahaṃ. 
 +
 +6039. Tadā muditacittaṃ maṃ buddhapemagatāsayaṃ, \\
 +Sakuṇagghiṃ upāgantvā ghātayī duṭṭhamānaso. 
 +
 +6040. Tato cutohaṃ tusite anubhotvā mahāsukhaṃ, \\
 +Manussayonimāgacchiṃ tassa kammassa vāhasā. 
 +
 +6041. Imamhi bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma gottena uppajji vadataṃvaro. 
 +
 +6042. Sāsanaṃ jotayitvā so abhibhuyya kutitthiye, \\
 +Vinayitvāna veneyye nibbuto so sasāvako. 
 +
 +6043. Nibbute tamhi lokagge pasannā janatā bahu, \\
 +Pūjanatthāya buddhassa thūpā kubbanti satthuno. 
 +
 +6044. Sattayojanikaṃ thūpaṃ sattaratanabhūsitaṃ, \\
 +Karissāma mahesissa iccevaṃ mantayanti te. 
 +
 +6045. Kikito kāsirājassa tadā senāya nāyako, \\
 +Hutvāhaṃ appamāṇassa pamāṇaṃ cetiye vadiṃ. 
 +
 +6046. Tadā te mama vākyena cetiyaṃ yojanuggataṃ, \\
 +Akaṃsu naravīrassa nānāratanabhūsitaṃ. 
 +
 +6047. Tena kammena saketena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +1. Pussakokilo, syā. \\
 +2. Mañjunābhinikujahaṃ, machasaṃ. \\
 +3. Ambapiṇḍaṃ, machasaṃ. \\
 +4. Haṭṭhacittohaṃ, machasaṃ. \\
 +5. Niḍḍaṃ, syā [PTS.] 
 +
 +<span bjt_page #bjt.352>[BJT page 352]</span>  
 +
 +6048. Pacchime ca bhave'dāni jāto seṭṭhikule ahaṃ, \\
 +Sāvatthiyaṃ puravare phīte mahaddhane. 
 +
 +6049. Purappavese sugataṃ disvā vimhitamānaso, \\
 +Pabbatvājāna na ciraṃ arahattamapāpuṇiṃ. 
 +
 +6050. Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammutā, \\
 +Lakuṇṭakasarīrohaṃ jāto paribhavāraho. 
 +
 +6051. Sarena madhurenāhaṃ pūjetvā isisattamaṃ, \\
 +Mañjussarānaṃ bhikkhūnaṃ aggattamanupāpuṇiṃ. 
 +
 +6052. Phaladānena <span pts_page #pts.491>[PTS page 491]</span> buddhassa guṇānussaraṇena ca, \\
 +Sāmaññaphalasampanno viharāmi anāsavo. 
 +
 +6053. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6054. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6055. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā lakuṇaṭakabhaddiyo thero imā gāthāyo abhāsitthāti. 
 +
 +Lakuṇaṭakabhaddiyattherassa apadānaṃ paṭhamaṃ. 
 +
 +542. Kaṅkhārevatattherāpadānaṃ
 +
 +6056. Padumuttaro <span pts_page #pts.489>[PTS page 489 {jtb: duplicate PTS page 489?}]</span> nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +6057. Sīhahanu brahmagiro haṃsadundūbhinissaro1, \\
 +Nāgavikkantagamano candasurādhikappabho2. 
 +
 +6058. Mahāmati mahāvīro mahājhāyī bahābalo, 3\\
 +Mahākāruṇiko nātho mahātamapanūdano4. 
 +
 +1. Haṃsadundunissano, machasaṃ - nisāvano, syā. - Nissavano. [PTS.] \\
 +2. Candasurādikappabho, machasaṃ. \\
 +3. Mahāgati, syā. Mahābhito, [PTS.] \\
 +4. Mahātamavidhaṃsato, syā mahātamanisudano, [PTS.] \\
 +<span bjt_page #bjt.354>[BJT page 354]</span>  
 +
 +6059. Sakadāci tilokaggo veneyye vinayaṃ bahu, 1\\
 +Dhamma desesi sambuddho sattāsayavidū muni. 
 +
 +6060. Jhāyi jhānarataṃ vīraṃ upasantaṃ anāvilaṃ, \\
 +Vaṇṇayanto parisatiṃ tosesi2 janatā jino. 
 +
 +6061. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragu, \\
 +Dhammaṃ sutvāna mudito taṃ ṭhānambhipatthayiṃ. 
 +
 +6062. Tadā jino viyākāsi saṅghamajjhe vināyako, \\
 +Mudito hehi tvaṃ brahme lacchase taṃ manorathaṃ. 
 +
 +6063. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena hessasi3 satthusāvako. 
 +
 +6064. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Revato nāma nāmena hessasi3 satthusāvako. 
 +
 +6065. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehi tāvatisamagacchahaṃ. 
 +
 +6066. Pacchime ca bhave dāni jātohaṃ koliye pure, \\
 +Khattiye kulasampanne iddhe phīte mahaddhane. 
 +
 +6067. Yadā <span pts_page #pts.492>[PTS page 492]</span> kapilavatthusmiṃ buddho dhammamadesayi, \\
 +Tadā pasanno sugate pabbajiṃ anagāriyaṃ. 
 +
 +6068. Kaṅkhā me bahulā āsi kappākappe tahiṃ tahiṃ, \\
 +Sabbaṃ taṃ vinayī buddho desetvā dhammamuttamaṃ. 
 +
 +6069. Tatohaṃ tiṇṇasaṃsāro sadā jhānasukhe rato, \\
 +Viharāmi tadā buddho maṃ disvā etadabravi: 
 +
 +6070. Yaṃ kāci kaṅkhā idha vā huraṃ vā, \\
 +Sakavediyā vā paravediyā vā: \\
 +Ye jhāyino tā pajahanti sabbā\\
 +Ātāpino brahmacariyaṃ carantā. 
 +
 +1. Bahuṃ, machasaṃ. \\
 +2. Toseti, syā. [PTS.] \\
 +3. Hessati, machasaṃ. 
 +
 +<span bjt_page #bjt.356>[BJT page 356]</span>  
 +
 +6071. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha, \\
 +Sumutto saravegova kilese jhāpayī1 mama. 
 +
 +6072. Tato jhānarataṃ disvā buddho lokantagū muni, \\
 +Jhāyīnaṃ bhikkhūnaṃ aggo paññāpesi2 mahāmati. 
 +
 +6073. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. \\
 +6074. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6075. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā khaṅkhārevato thero imā gāthāyo abhāsitthāti. 
 +
 +Kaṅkhārevatattherassa apadānaṃ dutiyaṃ. 
 +
 +543. Sīvalittherāpadānaṃ
 +
 +6076. Padumuttaro nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +6077. Sīlaṃ tassa asaṅkheyyaṃ samādhi vajirūpamo, \\
 +Asaṅkheyyaṃ ñāṇavaraṃ vimutti ca anūpamā. 
 +
 +6078. Manujāmaranāgānaṃ brahmānaṃ ca samāgame, samaṇabrāhmaṇākiṇṇe dhammaṃ desesi nāyako. 
 +
 +6079. Sasāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ, \\
 +Ṭhapesi etadaggamhi parisāsu visārado. 
 +
 +6080. Tadāhaṃ khattiyo āsiṃ nagare haṃsasavhaye, \\
 +Sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ. 
 +
 +6081. Nimantayitvā <span pts_page #pts.493>[PTS page 493]</span> sattāhaṃ bhojayitvā sasāvakaṃ, \\
 +Mahādānaṃ daditvāna taṃ ṭhānambhipatthayiṃ. 
 +
 +6082. Tadā maṃ cittaṃ pāde disvāna purisāsabho, \\
 +Sussarena mahāvīro idaṃ vacanamabravī: 
 +
 +1. Jhāpayiṃ, machasaṃ. \\
 +2. Paññāpeti, machasaṃ. 
 +
 +<span bjt_page #bjt.358>[BJT page 358]</span>  
 +
 +6083. Tato jinassa vacanaṃ sotukāmā mahājanā, \\
 +Devadānavagandhabbā brahmāno ca mahiddhikā. 
 +
 +6084. Samaṇabrāhmaṇā ceva namassiṃsu katañjalī, \\
 +Namo te purisājaññā namo te purisuttama. 
 +
 +6085. Khattiyena mahādānaṃ dinnaṃ sattāhikaṃ yi vo, 1\\
 +Sotukāmā phalaṃ tassa vyākarohi mahāmune. 
 +
 +6086. Tato avoca bhagavā suṇātha mama bhāsitaṃ, \\
 +Appameyyamhi buddhamhi saṅghamhi suppatiṭṭhitā. 2
 +
 +6087. Dakkhiṇā tāya ko vattā appameyyaphalā hi sā, \\
 +Apivesa mahābhogo ṭhānaṃ pattheti uttamaṃ. 
 +
 +6088. Lābhī vipullābhānaṃ yathā bhikkhu sudassano, \\
 +Tathāhampi bhaveyyanti lacchatetaṃ anāgate. 
 +
 +6089. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +6090. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sīvali nāma nāmesa hessati satthusāvako. 
 +
 +6091. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsūpago ahaṃ. 
 +
 +6092. Ekanavute ito kappe vipassī lokanāyako, \\
 +Uppajji cārunayano3 sabbadhammavipassako. 
 +
 +6093. Tadāhaṃ bandhumatiyaṃ kulassaññatarassa ca, \\
 +Dayito patthito ceva4 āsiṃ kammantavyāvaṭo5. 
 +
 +6094. Tadā aññataro pūgo vipassissa mahesino, \\
 +Parivesaṃ akāresi6 mahantamativissutaṃ. 
 +
 +6095. Tiṭṭhite <span pts_page #pts.494>[PTS page 494]</span> ca mahādāne dadaṃ7 khajjakasaṃhitaṃ8, \\
 +Navaṃ dadhiṃ madhuṃ ceva vicinaṃ neva addasa9. 
 +
 +6096. Tadāhaṃ taṃ gahetvāna navaṃ dadhiṃ madhumpi ca, \\
 +Kammassāmigharaṃ gacchiṃ tamesantā mamaddasuṃ. 
 +
 +1. Sattabhikādhikaṃ, syā sattāhikampi co, machasaṃ. \\
 +2. Patiṭṭhitā, machasaṃ. \\
 +3. Cārudassano, machasaṃ. \\
 +4. Passito ceva, machasaṃ. \\
 +5. Vāvaṭo, machasaṃ. \\
 +6. Akāreyi. \\
 +7. Daduṃ, machasaṃ. \\
 +8. Khajjakasañhitaṃ, machasaṃ. \\
 +9. Addasuṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.360>[BJT page 360]</span>  
 +
 +6097. Sahassampi datvāna nālahiṃsu ca taṃ dvayaṃ, \\
 +Tatohaṃ evaṃ cintesiṃ netaṃ hessati orakaṃ. 
 +
 +6098. Yathā ime janā sabbe sakkaronti tathāgataṃ, \\
 +Ahampi kāraṃ kassāmi sasaṅghe lokanāyake. 
 +
 +6099. Tadāhamevaṃ cintetvā dadhiṃ madhuñca ekato, \\
 +Madditvā lokanāthassa sasaṅghassa adāsahaṃ. 
 +
 +6100. Tena kammena sukatena cetanāpaṇīdhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +6101. Punāhaṃ bārāṇasiyaṃ rājā hutvā mahāyaso, \\
 +Sattukassa tadā ruṭṭho1 dvārarodhaṃ akārayiṃ. 
 +
 +6102. Tadā sapattino2 ruddhā sattāhaṃ3 rakkhitā ahuṃ, \\
 +Tato tassa vipākena papatiṃ4 nirayaṃ bhūsaṃ. 
 +
 +6103. Pacchime ca bhave dāni jātohaṃ koliye pure, \\
 +Suppavāyā ca me mātā mahālilicchavī pitā. 
 +
 +6104. Khattiye puññakammena dvārarodhassa vāhasā, \\
 +Sattavassāni nivasiṃ mātukucchimhi dukkhito. 
 +
 +6105. Sattāhaṃ dvāramūḷhohaṃ mahādukkhasamappito, \\
 +Mātā me chandadānena evamāsi sudukkhitā. 
 +
 +6106. Svatthitohaṃ nikkhanto buddhena anukampito, \\
 +Nikkhantadivaseyeva pabbajiṃ anagāriyaṃ. 
 +
 +6107. Upajjhā5 sāriputto me moggallāno mahiddhiko, \\
 +Kese oropayanto me anusāsi mahāmati. 
 +
 +6108. Kesesu <span pts_page #pts.495>[PTS page 495]</span> chijjamānesu arahattamapāpuṇiṃ, \\
 +Devā nāgā manussā ca paccaye upanenti me. 
 +
 +6109. Padumuttaranāthañca vipassiñca vināyakaṃ, \\
 +Yaṃ pūjayiṃ pamudito paccayehi visesato. 
 +
 +1. Duṭṭho, machasaṃ. \\
 +2. Tapassito, machasaṃ. \\
 +3. Ekāhaṃ, sabbattha\\
 +4. Pāpatiṃ, machasaṃ. Pāpiṭṭhaṃ, syā. \\
 +5. Upajjho, sīmu. 
 +
 +<span bjt_page #bjt.362>[BJT page 362]</span>  
 +
 +6110. Tato tesaṃ visesena1 kammānaṃ vipuluttamaṃ, \\
 +Lābhaṃ labhāmi sabbattha vane gāme jale thale. 
 +
 +6111. Revataṃ dassanatthāya yadā yāti vināyako, \\
 +Tiṃsabhikkhusahassehi saha lokagganāyako. 
 +
 +6112. Tadā devopanītehi mamatthāya mahāmati, \\
 +Paccayehi mahāvīro sasaṅgho lokanāyako. 
 +
 +6113. Upaṭṭhito mayā buddho gantvā revatamaddasa, \\
 +Tato jetavanaṃ gantvā etadagge ṭhapesi maṃ. 
 +
 +6114. Lābhīnaṃ sivalī aggo mama sissesu bhikkhavo, \\
 +Sabbalokahito satthā kittayī parisāsu maṃ. 
 +
 +6115. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6116. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6117. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti. 
 +
 +Sīvalittherassa apadānaṃ tatiyaṃ. 
 +
 +544. Vaṅgīsattherāpadānaṃ
 +
 +6118. Padumuttaro nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +6119. Yathāpi sāgare ūmi gagane viya tārakā, \\
 +Evaṃ pāvacanaṃ tassa arahantehi cittitaṃ. 
 +
 +6120. Sa devāsuranāgehi manujehi purakkhato, \\
 +Samaṇabrāhmaṇākiṇṇe janamajjhe januttamo. 
 +
 +6121. Pabhābhi anurañjento2 lokaṃ3 lokantagū jino, \\
 +Vacanena vibodhento veneyyapadumāni so. 
 +
 +1. Vipākena, sīmu. \\
 +2. Anurañjananto, machasaṃ. \\
 +3. Loke, machasaṃ. 
 +
 +<span bjt_page #bjt.364>[BJT page 364]</span>  
 +
 +6122. Vesārajjehi sampanno catūhi purisuttamo, \\
 +Pahīnabhayasārajjo khemappatto visārado. 
 +
 +6123. Āsahaṃ <span pts_page #pts.496>[PTS page 496]</span> pavaraṃ ṭhānaṃ buddhabhūmiṃ ca kevalaṃ, \\
 +Paṭijānāti lokaggo natthi sañcodako kvaci. 
 +
 +6124. Sīhanādamasambhītaṃ nadato tassa tādino, \\
 +Devo naro vā brammā vā paṭivattā na vijjati. 
 +
 +6125. Desento pavaraṃ dhammaṃ santārento sadevakaṃ, \\
 +Dhammacakkaṃ pavatteti parisāsu visārado. 
 +
 +6126. Paṭibhānavataṃ aggaṃ sāvakaṃ sādhusammataṃ, \\
 +Guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ. 
 +
 +6127. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo sādhusammato, \\
 +Sabbavedavidu jāto vaṅgīso1 vādisudano. 
 +
 +6128. Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ, \\
 +Pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato. 
 +
 +6129. Nimattayitvā2 sugataṃ sasaṅghaṃ lokanandanaṃ, \\
 +Sattāhaṃ bhojayitvāhaṃ dussehacchādayiṃ tadā. 
 +
 +6130. Nipacca sirasā pāde katokāso katañjalī, \\
 +Ekamantaṃ ṭhito haṭṭho santhaviṃ jinamuttamaṃ: 
 +
 +6131. "Namo te vādisaddūla3 namo te purisuttama, 4\\
 +Namo te sabbalokagga namo te abhayaṅkara. 
 +
 +6132. Namo te māramathana namo te diṭṭhisudana, \\
 +Namo te santisukhada namo te saraṇaṅkara. 
 +
 +6133. Anāthānaṃ bhavaṃ nātho bhītānaṃ abhayappado, \\
 +Vissāmabhūmi4 sattānaṃ saraṇaṃ saraṇesitaṃ. 
 +
 +1. Vāgīso, sīmu. \\
 +2. Nimantetvāva, machasaṃ. \\
 +3. Vādimaddana, machasaṃ. \\
 +4. Isisattama, machasaṃ. \\
 +5. Vissāsaṃ bhūmi, syā. Vissāsabhūmi, [PTS.] 
 +
 +<span bjt_page #bjt.366>[BJT page 366]</span>  
 +
 +6134. Evamādīhi sambuddhaṃ santhavitvā mahāguṇaṃ, \\
 +Avocaṃ vādisūrassa1 gatiṃ pappomi bhikkhūno. 
 +
 +6135. Tadā avoca bhagavā anantapaṭibhānavā, \\
 +Yo so buddhaṃ abhojesi sattāhaṃ saha sāvakaṃ. 
 +
 +6136. Guṇaṃ ca me pakittesi pasanto sehi pāṇihi, \\
 +Eso patthayate ṭhānaṃ vādisūrassa bhikkhuno. 
 +
 +6137. Anāgatamhi <span pts_page #pts.497>[PTS page 497]</span> addhāne lacchate taṃ manorathaṃ, \\
 +Devamānusasampattiṃ anubhotvā anappakaṃ. 
 +
 +6138. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +6139. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Vaṅgīso nāma nāmena hessati satthusāvako. 
 +
 +6140. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ, \\
 +Paccayehi upaṭṭhāsi mettacitto tathāgataṃ. 
 +
 +6141. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tusitaṃ2 agamāsahaṃ. 
 +
 +6142. Pacchime ca bhavedāni paribbājakule3 ahaṃ, \\
 +Paccājāto yadā āsiṃ jātiyā sattavassiko. 
 +
 +6143. Sabbavedavidū jāto vādasatthavisārado, \\
 +Vādissaro cittakathi paravādappamaddano. 
 +
 +6144. Vaṅge jāto'ti vaṅgiso vacane issaroti vā, \\
 +Vaṅgīso iti me nāmaṃ abhavī lokasammataṃ. 
 +
 +6145. Yadāhaṃ viññutaṃ patto ṭhito paṭhamayobbane, \\
 +Tadā rājagahe ramme sāriputtamathaddasaṃ4. 
 +
 +Pañcavisatimaṃ bhāṇavāraṃ. 
 +
 +6146. Piṇḍāya vicarantaṃ taṃ pattapāṇiṃ susaṃvutaṃ, \\
 +Alolakkhiṃ mitabhāṇiṃ yugamattanirikkhakaṃ. 5
 +
 +1. Vādisudassa, machasaṃ. \\
 +2. Tāvatiṃsaṃ, syā. \\
 +3. Jāto vippakule, machasaṃ. \\
 +4. Sāriputtamabhaddasaṃ, machasaṃ. Ca addasaṃ, syā. \\
 +5. Nidakkhitaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.368>[BJT page 368]</span>  
 +
 +6147. Taṃ disvā vimhito hutvā avocaṃ mananucchavaṃ1\\
 +Khaṇikaṃ ṭhānaracitaṃ2 cittaṃ gāthāpadaṃ ahaṃ. 
 +
 +6148. Ācikkhi so me satthāraṃ sambuddhaṃ lokanāyakaṃ, \\
 +Tadā so paṇḍito vīro uttaraṃ3 samavoca me. 
 +
 +6149. Virāgasaṃhitaṃ vākyaṃ katvā duddasamuttamaṃ, \\
 +Vicittapaṭibhānehi tosito tena tādinā, \\
 +Nipacca sirasā pāde pabbājehīti maṃ braviṃ. 
 +
 +6150. Tato maṃ sa mahāpañño buddhaseṭṭhamupānayi, \\
 +Nipacca sirasā pāde nisīdiṃ satthu sattike. 
 +
 +6151. Mamāha vadanaṃ seṭṭho kacci vaṅgīsa jānasi, 4\\
 +Kiñci sippanti tassāhaṃ jānāmi ti ca abraviṃ. 5
 +
 +6152. Matasīsaṃ <span pts_page #pts.498>[PTS page 498]</span> vanacchaddhaṃ api bārasavassikaṃ, \\
 +Tava vijjāvisesena sace sakkosi bhāsaya. 6
 +
 +6153. Āmāti me paṭiññāte tīṇi sīsāni dassayī. \\
 +Niraya nara devesu upapanne avācayiṃ. 
 +
 +6154. Tadā paccekabuddhassa7 siraṃ dassesi nāyako, \\
 +Tatohaṃ vihatārambho pabbajjaṃ samayācisaṃ. 
 +
 +6155. Pabbajitvāna sugataṃ santhavāmi tahiṃ tahiṃ, \\
 +Tato maṃ kabbavīttoti8 ujjhāyantiha bhikkhavo. 
 +
 +6156. Tato vimaṃsanatthaṃ me āha buddho vināyako, \\
 +Takkitā panimā gāthā ṭhānaso paṭibhanti vā
 +
 +6157. Na kabbavittohaṃ vīra ṭhānaso paṭibhanti maṃ, 9\\
 +Tena hi dāni vaṅgīsa ṭhānaso santhavāhi maṃ. 
 +
 +1. Mamanucchaṃ, machasaṃ. \\
 +2. Kaṇikāraṃvanicitaṃ, machasaṃ. \\
 +3. Uttariṃ, machasaṃ. \\
 +4. Saccaṃ vaṅgīsa kaccino, syā. \\
 +5. Braciṃ, machasaṃ. \\
 +6. Vācāya, machasaṃ. \\
 +7. Khīṇasavasseva, machasaṃ. \\
 +8. Kavicittoti, syā. [PTS.] \\
 +9. Taṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.370>[BJT page 370]</span>  
 +
 +6158. Tadāhaṃ santhaviṃ vīraṃ gāthāhi isisattamaṃ, \\
 +Ṭhānāso me tadā tuṭṭho jino agge ṭhapesi maṃ. 
 +
 +6159. Paṭibhānena cittena aññe samatimaññahaṃ, \\
 +Pesale tena saṃviggo arahattamapāpuṇiṃ. 
 +
 +6160. Paṭibhānavataṃ aggo añño koci na vijjati, \\
 +Yathāyaṃ bhikkhu vaṅgīso evaṃ dhāretha bhikkhavo. 
 +
 +6161. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha, \\
 +Sumutto saravegova kilese jhāpayiṃ ahaṃ1. 
 +
 +6162. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6163. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6164. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti. 
 +
 +Vaṅgīsattherassa apadānaṃ catutthaṃ. 
 +
 +545. Nandakattherāpadānaṃ
 +
 +6165. Padumuttaro <span pts_page #pts.499>[PTS page 499]</span> nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +6166. Hitāya sabbasattānaṃ sukhāya vadataṃ varo, \\
 +Atthāya purisājañño paṭipanno sadevake. 
 +
 +6167. Yasaggappatto sirimā kittivaṇṇabhato2 jino, \\
 +Pūjito sabbalokassa disāsabbāsu vissuto. 
 +
 +6168. Uttiṇṇavicikiccho so vītivattakathaṃkatho, \\
 +Paripuṇṇamanasaṃkappo patto sambodhimuttamaṃ. 
 +
 +1. Jhāpayiṃ mama, sīmu. \\
 +2. Kittivaṇṇabhaṭo, syā. 
 +
 +<span bjt_page #bjt.372>[BJT page 372]</span>  
 +
 +6169. Anuppannassa maggassa uppādetā naruttamo, \\
 +Anakkhātañca akkhāsi asañjātaṃ ca sañjanī. 
 +
 +6170. Maggaññū so maggavidū1 maggakkhāyī nārāsabho, \\
 +Maggassa kusalo satthā sārathīnaṃ varuttamo. 
 +
 +6171. Tadā mahākāruṇiko dhammaṃ deseti2 nāyako, \\
 +Nimugge mohapaṅkamhi3 samuddharati pāṇito4. 
 +
 +6172. Bhikkhūnīnaṃ ovadane sāvakaṃ seṭṭhasammataṃ, \\
 +Vaṇṇayaṃ etadaggamhi paññāpesi mahāmuni. 
 +
 +6173. Taṃ sutvāhaṃ pamudito nimantetvā tathāgataṃ, \\
 +Bhojayitvā sasaṅghaṃ taṃ patthayiṃ ṭhānamuttamaṃ. 
 +
 +6174. Tadā pamudito nātho maṃ avoca mahāisi, \\
 +Sukhī bhavassu dighāyu5 lacchase taṃ manorathaṃ. 
 +
 +6175. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +6176. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Nandako nāma nāmena hessati satthusāvako. 
 +
 +6177. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsupago ahaṃ. 
 +
 +6178. Pacchime ca bhave'dāni jāto seṭṭhikule ahaṃ, \\
 +Sāvatthiyaṃ puravare6 iddhe phīte mahaddhane. 
 +
 +6179. Purappavese sugataṃ disvā vimhitamānaso, \\
 +Jetārāmapaṭiggāhe pabbajiṃ anagāriyaṃ. 
 +
 +6180. Na <span pts_page #pts.500>[PTS page 500]</span> cireneva kālena arahattamapāpuṇiṃ, \\
 +Tatohi tiṇṇasaṃsāro sāsito sabbadassitā. 
 +
 +1. Maggaññūmaggavidu ca, machasaṃ. \\
 +2. Desesī, machasaṃ. \\
 +3. Kāmapaṅkamhi, machasaṃ. \\
 +4. Pāṇine, machasaṃ. \\
 +5. Dighāvu, machasaṃ. \\
 +6. Pure vare, machasaṃ. 
 +
 +<span bjt_page #bjt.374>[BJT page 374]</span>  
 +
 +6181. Bhikkhūnīnaṃ dhammakathaṃ paṭipucchā kariṃ ahaṃ, \\
 +Sāsitā tā mayā sabbā abhaviṃsu anāsavā. 
 +
 +6182. Satāni pañcanūnāni tadā tuṭṭho mahāhito, \\
 +Bhikkhunīnaṃ ovadataṃ aggaṭṭhāne ṭhapesi maṃ. 
 +
 +6183. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha, \\
 +Sumutto saravegova kilese jhāpayiṃ ahaṃ. 
 +
 +6184. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6195. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6186. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti. 
 +
 +Nandakattherassa apadānaṃ pañcamaṃ. 
 +
 +546. Kāḷudāyittherāpadānaṃ
 +
 +6187. Padumuttaro nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +6188. Nāyakānaṃ varo satthā guṇāguṇavidu jino, \\
 +Kataññu katavedi ca titthe yojeti pāṇino2
 +
 +6189. Sabbaññutena ñāṇena tulayitvā dayāsayo, \\
 +Deseti pavaraṃ dhammaṃ anantaguṇasañcayo. 
 +
 +6190. Sa kadāci mahāvīro anantajanasaṃsadi3, \\
 +Deseti madhuraṃ dhammaṃ catusaccupasaṃhitaṃ. 
 +
 +6191. Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ, \\
 +Pāṇasatasahassānaṃ dhammābhisamayo ahu. 
 +
 +1. Jhāpayiṃ mama, sīmu. \\
 +2. Pāṇine, machasaṃ\\
 +3. Anantajinasaṃsari, machasaṃ. Anantajanasaṃsudhi, syā. Anantajanataṃsari, [PTS.] 
 +
 +<span bjt_page #bjt.376>[BJT page 376]</span>  
 +
 +6192. Ninnāditā tadā bhūmi gajjiṃsu ca payodharā, \\
 +Sādhukāraṃ pavattesuṃ1 devabrahmanarāsurā. 
 +
 +6193. Aho kāruṇiko satthā aho saddhammadesanā, \\
 +Aho bhavasamuddamhi nimugge uddharī jino. 
 +
 +6194. Evaṃ pavedajātesu2 satarāmarabrahmasu, \\
 +Kulappasādakānaggaṃ sāvakaṃ vaṇṇayī jino. 
 +
 +6195. Tadāhaṃ haṃsavatiyaṃ jātomaccakule ahuṃ, \\
 +Pasādiko dassanīyo pahūtadhanadhaññavā. 
 +
 +6196. Haṃsārāma <span pts_page #pts.501>[PTS page 501]</span> mupeccāhaṃ vanditvā taṃ tathāgataṃ, \\
 +Suṇitvā madhuraṃ dhammaṃ kāraṃ katvā ca tādino. 
 +
 +6197. Nipacca pādamūlehaṃ imaṃ vacanamabraviṃ, \\
 +Kulappasādakānaggo yo tayā santhūto3 mune. 
 +
 +6198. Tādiso hemahaṃ vīra4 buddhaseṭṭhassa sāsane, \\
 +Tadā mahākāruṇiko siñcanto'vāmatena maṃ. -
 +
 +6199. Āha maṃ putta uttiṭṭha lacchase taṃ manorathaṃ, \\
 +Kathaṃ nāma jine kāraṃ katvāna viphalo siyā. 
 +
 +6200. Satasahasse ito kappe okkākakulasambhavo, \\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +6201. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Udāyi nāma nāmena hessati satthū sāvako. 
 +
 +6202. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ, \\
 +Mettacitto paricariṃ paccayehi vināyakaṃ. 
 +
 +6203. Tena kammavipākena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +6204. Pacchime ca bhave'dāni ramme kāpilavatthave, \\
 +Jāto mahāmaccakule suddhodanamahīpate. 
 +
 +6205. Yadā ajāyi siddhattho ramme lumbinikānate, \\
 +Hitāya sabbalokassa sukhāya ca narāsabho. 
 +
 +1. Pavantiṃsu, machasaṃ. \\
 +2. Saṃvegajātesu, sīmu. \\
 +3. Yo tava sāsane, syā. \\
 +4. Tādisohaṃ mahāvīra, syā. 
 +
 +<span bjt_page #bjt.378>[BJT page 378]</span>  
 +
 +6206. Tadaheva ahaṃ jāto saha teneva vaḍḍhito, \\
 +Piyo sahāyo dayito viyatto tītikovido. 
 +
 +6207. Ekūnatiṃso vayasā nikkhanto pabbajittha so, 1\\
 +Chabbassaṃ vītināmetvā buddho āsi vināyako. 
 +
 +6208. Jetvā sasenakaṃ māraṃ khepayitvā āsave, \\
 +Bhavaṇṇavaṃ taritvāna āsi buddho sadevake. 2
 +
 +6209. Isivhayaṃ gamitvāna3 vinetvā pañcavaggiye, \\
 +Tato vinesi bhagavā gantvā gantvā tahiṃ tahiṃ. 
 +
 +6210. Veneyye vinayanto so saṃgaṇahanto sadevakaṃ, \\
 +Upecca māgadhagiriṃ4 viharittha tadā jino. 
 +
 +6211. Tadā <span pts_page #pts.502>[PTS page 502]</span> suddhodanenāhaṃ bhūmipālena pesito, \\
 +Gantvā disvā dasabalaṃ pabbajitvā'rahā ahuṃ. 
 +
 +6212. Tadā mahesiṃ yācitvā pāpayiṃ kapilavhayaṃ, \\
 +Tato purāhaṃ gantvāna pasādesiṃ mahākulaṃ. 
 +
 +6213. Jino tasmiṃ guṇe tuṭṭho maṃ mahāparisāya so, 5\\
 +Kulappasādakānaggaṃ paññāpesi vināyako. 
 +
 +6214. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6215. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6216. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kāḷudāyi thero imā gāthāyo abhāsitthāti. 
 +
 +Kāḷudāyittherassa apadānaṃ chaṭṭhaṃ. 
 +
 +547. Abhayattherāpadānaṃ
 +
 +6217. Padumuttaro nāma jino sabbadhammesu cakkhumā, \\
 +Ito satasamassamhi kappe uppajji nāyako. 
 +
 +6218. Saraṇagamane kañci6 niveseti tathāgato, \\
 +Kañci sīle niveseti dasakammapathuttame. 
 +
 +1. Nikkhamitvā agārato, machasaṃ. \\
 +2. Buddho āsi sadevake, machasaṃ. 3. Isivhayaṃ pattaṃ gantvā, syā. \\
 +4. Magadhe giriṃ, machasaṃ. Maṅgalāgiriṃ. [PTS.] \\
 +5. Mamāha purisāsabho syā. [PTS.] \\
 +6. Kiñci, machasaṃ. 
 +
 +<span bjt_page #bjt.380>[BJT page 380]</span>  
 +
 +6219. Deti kassavi so vīro sāmaññaphalamuttamaṃ, \\
 +Samāpatti tathā aṭṭha tisso vijjā pavecchati. 1
 +
 +6220. Chaḷabhiññāsu yojeti kañci sattaṃ naruttamo, \\
 +Deti kassaci so nātho catasso paṭisambhidā. 
 +
 +6221. Bodhaneyyaṃ pajaṃ disvā asaṅkheyye pi yojane, 2\\
 +Khaṇena upagantvāna vineti narasārathi. 
 +
 +6222. Tadāhaṃ haṃsavatiyaṃ ahosiṃ brāhmaṇatrajo, \\
 +Pāragu sabbavedānaṃ veyyākaraṇasammato. 
 +
 +6223. Niruttiyā ca kusalo nighaṇṭumhi visārado, \\
 +Padako keṭubhavidu chandovicitikovido. 
 +
 +6224. Jaṅghāvihāraṃ vivaraṃ haṃsārāmamupeccahaṃ, \\
 +Addasaṃ vadataṃ seṭṭhaṃ3 mahājanapurakkhataṃ. 
 +
 +6225. Desentaṃ virajaṃ dhammaṃ paccanīkamatī ahaṃ, \\
 +Upetvā tassa vākyāti sutvāna vimalānahaṃ. 4
 +
 +6226. Vyāhaṭaṃ5 <span pts_page #pts.503>[PTS page 503]</span> punaruttaṃ vā apatthaṃ vā niratthakaṃ, \\
 +Nāddasaṃ tassa munito tato pabbajito ahaṃ. 
 +
 +6227. Na cireneva kālena sabbasatthavisārado, \\
 +Nipuṇo buddhavacane ahosiṃ gaṇisammato. 
 +
 +6228. Tadā catasso gāthāyo ganthayitvā suvyañjanā, \\
 +Santhavitvā tilokaggaṃ desayissaṃ dine dine. 
 +
 +6229. Virattoyiṃ mahāvīra saṃsāre sabhaye vasaṃ, \\
 +Karuṇāya na nibbāyi tato kāruṇiko muni. 
 +
 +6230. Puthujjanova yo santo na kilesavaso ahu, \\
 +Sampajāno satiyutto tasmā eso acintiyo. 
 +
 +1. Pavacchati, machasaṃ. \\
 +2. Asaṅkheyyampiyojanaṃ, machasaṃ. \\
 +3. Varadaṃ seṭṭhaṃ, machasaṃ. Pavaraṃ seṭṭhaṃ, syā. \\
 +4. Vākyānaṃ, machasaṃ. \\
 +5. Vyāhataṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.382>[BJT page 382]</span>  
 +
 +6231. Dubbalāni kilesāni yassāsayagatānime, \\
 +Ñāṇaggiparidaḍḍhāni na khīyiṃsu tadabbhutaṃ1. 
 +
 +6232. Yo sabbalokassa garu loko yassa tathā garu, \\
 +Tthāpi lokācariyo loko tassānuvattako. 
 +
 +6233. Evamādīhi sambuddhaṃ kittayaṃ dhammadesanaṃ, \\
 +Yāvajīvaṃ karitvāna gato saggaṃ tato cuto. 
 +
 +6234. Evamādīhi sambuddhaṃ kittayaṃ dhammadesanaṃ, \\
 +Yāvajīvaṃ karitvāna gato saggaṃ tato cuto. 
 +
 +6234. Satasahasse ito kappe yaṃ buddhambhikittayiṃ, \\
 +Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. 
 +
 +6235. Devaloke mahārajjaṃ rajjā pādesikaṃ ca yaṃ, 2\\
 +Cakkavattimahārajjaṃ bahuso'nubhaviṃ ahaṃ. 
 +
 +6236. Duve bhave pajāyāmi devatte atha mānuse, \\
 +Aññaṃ gatiṃ na jānāmi kittanāya idaṃ phalaṃ. 
 +
 +6237. Duve kule pajāyāmi khattiye atha brāhmaṇe, \\
 +Nīce kule na jāyāmi kittanāya idaṃ phalaṃ. 
 +
 +6238. Pacchime ca bhave' dāni giribbajapuruttame, \\
 +Raññohaṃ bimbisārassa putto nāmena cābhayo. 
 +
 +6239. Pāpamittavasaṃ gantvā nigaṇṭhena vimohito, \\
 +Pesito nātaputtena3 buddhaseṭṭhaṃ upeccahaṃ. 
 +
 +6240. Puccitvā <span pts_page #pts.504>[PTS page 504]</span> nipuṇaṃ pañhaṃ sutvā vyākaraṇuttamaṃ, \\
 +Pabbajitvāna naciraṃ arahattamapāpuṇiṃ. 
 +
 +6241. Kittayitvā jinavaraṃ kittito bhomi sabbadā, \\
 +Sugandhadehavadano āsiṃ sukhasamappito. 
 +
 +6242. Tikkha hāsu lahupañño4 mahāpañño tathevahaṃ, \\
 +Vicittapaṭibhāno ca tassa kammassa vāhasā. 
 +
 +6243. Abhitthavitvā padumuttarābyaṃ4 \\
 +Pasannacitto asamaṃ sayambhuṃ, \\
 +Na gacchi kappāni apāyabhūmiṃ\\
 +Sataṃ sahassāni phalena tassa. 
 +
 +6244. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +1. Tambabhūtaṃ, machasaṃ. \\
 +2. Pādesiṃ kañcanagghiyaṃ, machasaṃ. 3. Nāṭaputtena, sīmu. \\
 +4. Tikkhabhāsalahupaññā, machasaṃ. \\
 +5. Padumuttarāhaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.384>[BJT page 384]</span>  
 +
 +6245. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6246. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā abhayatthero imā gāthāyo abhāsitthāti. 
 +
 +Abhayattherassa apadānaṃ sattamaṃ. 
 +
 +548. Lomasakaṅgiyattherāpadānaṃ
 +
 +6247. Imamhi bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma nāmena1 uppajji vadanaṃ varo. 
 +
 +6248. Tadāhaṃ candano ceva pabbajitvāna sāsane, \\
 +Āpāṇakoṭikaṃ dhammaṃ pūrayitvāna sāsane-
 +
 +6249. Tato cutā santusitaṃ upapannā ubho mayaṃ. Tattha dibbehi naccehi gītehi vāditehi ca-
 +
 +6250. Rūpādidasahaṅgehi abhibhotvāna sesake, \\
 +Yāvatāyuṃ vasitvāna anubhotvā mahāsukhaṃ-
 +
 +6251. Tato cavitvā tidasaṃ candano upapajjatha, \\
 +Ahaṃ kapilavatthusmiṃ ahosiṃ2 sākiyatrajo. 
 +
 +6252. Yadā udāyitherena ajjhiṭṭho lokanāyako, \\
 +Anukampiya sakyānaṃ upesi kapilavhayaṃ. 
 +
 +6253. Tadātimānino sakyā na buddhassa guṇaññuno, \\
 +Panamanti na sambuddhaṃ jātitthaddhā anādarā. 
 +
 +6254. Tesaṃ <span pts_page #pts.505>[PTS page 505]</span> saṅkappamaññāya ākāse caṅkamī jino, \\
 +Pajjunno viya vassittha pajjalittha yathā sīkhi. 
 +
 +6255. Dassetvā rūpamatulaṃ puna antaradhāyatha, \\
 +Ekopi hutvā bahudhā ahosi punarekako. 
 +
 +6256. Andhakāraṃ pakāsaṃ ca dassayitvā anekadhā, \\
 +Pāṭihīraṃ3 karitvāna vinayī ñātake muni. 
 +
 +1. Gottena, machasaṃ. \\
 +2. Ajāyiṃ, machasaṃ. \\
 +3. Pāṭiheraṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.386>[BJT page 386]</span>  
 +
 +6257. Cātuddīpo mahāmegho tāvade sampavassatha, 1\\
 +Tadā hi jātakaṃ buddho vessantaramadesayi. 
 +
 +6258. Tadā te khattiyā sabbe tihantvā jātijaṃ madaṃ, \\
 +Upesuṃ saraṇaṃ buddhaṃ - āha suddhodano tadā: 
 +
 +6259. Idaṃ tatiyaṃ tava bhūripañña\\
 +Pādāni vandāmi samantacakkhu, \\
 +Yadā'bhijāno paṭhaviṃ2 pakampayi\\
 +Yadā ca taṃ tajjahi jambuchāyā. 
 +
 +6260. Tadā buddhānubhāvaṃ taṃ disvā vimhitamānaso, \\
 +Pabbajitvāna tattheva nivasiṃ mātupūjako. 
 +
 +6261. Candano devaputto maṃ upagantvāna'pucchatha, \\
 +Bhaddekarattassa tadā saṃkhepavitthāranayaṃ3. 
 +
 +6262. Coditohaṃ tadā tena upecca naranāyakaṃ, \\
 +Bhaddekarattaṃ sutvāna saṃviggo vanamāmako. 
 +
 +6263. Tadā mātaramāpucchiṃ4 vane vacchāmi ekako, \\
 +Sukhumāloti me mātā vārayi taṃ tadā'vacaṃ: 
 +
 +6264. Dabbaṃ kusaṃ5 poṭakilaṃ usīraṃ muñjababbajaṃ6, \\
 +Urasā panudissāmi vivekamanubrūhayaṃ. 
 +
 +6265. Tadā vanaṃ paviṭṭhohaṃ saritvā jinasāsanaṃ, \\
 +Bhaddekarattaovādaṃ arahattamapāpuṇiṃ. 
 +
 +6266. Atitaṃ <span pts_page #pts.506>[PTS page 506]</span> nanvāgameyya nappaṭikaṃkhe anāgataṃ, \\
 +Yadititaṃ pahīnaṃ taṃ appattañca anāgataṃ. 
 +
 +6267. Paccuppannañca yo dhammaṃ tattha tattha vipassati, \\
 +Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā anubrūhaye. 
 +
 +1. Tāvadeva pavassatha, machasaṃ. \\
 +2. Pathavī, machasaṃ. \\
 +3. Saṅkhepavitthāraṃ nayaṃ, machasaṃ. \\
 +4. Tadāmātaramapucchiṃ, machasaṃ. \\
 +5. Te, machasaṃ. \\
 +6. Muñjapabbajaṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.388>[BJT page 388]</span>  
 +
 +6268. Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve, \\
 +Na hi no saṃgaraṃ tena mahāsenena maccunā. \\
 +6269. Evaṃ viharamātāpī1 ahorattamatanditaṃ, \\
 +Taṃ ve bhaddekarattoti santo ācikkhate muni. 
 +
 +6270. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6271. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6272. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā lomasakaṅgiyo2 thero imā gāthāyo abhāsitthāti. 
 +
 +Lomasakaṅgiyattherassa apadānaṃ aṭṭhamaṃ. 
 +
 +549. Vanavacchattherāpadānaṃ
 +
 +6273. Imamhi bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma nāmena3 uppajji vadataṃvaro. 
 +
 +6274. Tadāhaṃ pabbajitvāna tassa buddhassa sāsane, \\
 +Yāvajīvaṃ caritvāna brahmacariyaṃ tato cuto. 
 +
 +6275. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +6276. Tato cuto araññamhi kapoto āsahaṃ tahiṃ, \\
 +Vasate guṇasampanno bhikkhu jhānarato sadā - \\
 +6277. Mettacitto kāruṇiko sadā pamuditānano, \\
 +Upekkhako mahāvīro appamaññāsu kovido. 
 +
 +6278. Vinīvaraṇasaṅkappe sabbasattahitāsaye, \\
 +Vissattho4 nacirenāsiṃ tasmiṃ sugatasāvake. 
 +
 +6279. Upecca <span pts_page #pts.507>[PTS page 507]</span> pādamūlamhi nisinnassa tadā sa me, 5\\
 +Kadāci āmisaṃ deti dhammaṃ deseti cekadā
 +
 +1. Vihāriṃ ātāpiṃ, machasaṃ. \\
 +2. Lomasaṃkhiyo, syā. \\
 +3. Gottena, machasaṃ. \\
 +4. Visaṭṭho, machasaṃ. \\
 +5. Tadāssame, machasaṃ. 
 +
 +<span bjt_page #bjt.390>[BJT page 390]</span>  
 +
 +6280. Tadā vipulapemeta upāsitvā jinatrajaṃ, \\
 +Tato cuto gato saggaṃ pavāsā1 sagharaṃ yathā. 
 +
 +6281. Saggā cuto manussesu nibbatto puññakammunā, \\
 +Agāraṃ chaḍḍayitvāna pabbajiṃ lahuso ahaṃ. 
 +
 +6282. Samaṇo tāpaso vippo paribbājo tathevahaṃ, \\
 +Hutvā vāsiṃ araññamhi anekasataso ahaṃ. 
 +
 +6283. Pacchime ca bhade dāni ramme kāpilavatthave2, \\
 +Vacchagotto dvijo3 tassa jāyāya ahamokkamiṃ. 
 +
 +6284. Mātu me dohaḷo āsi tirokucchigatassa me, \\
 +Jāyamānasamīpamhi vanavāsāya nicchayo. 
 +
 +6285. Tato me ajanī mātā ramanīye vanantare, \\
 +Gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ. 
 +
 +6286. Tato kumāro siddhattho jāto sakyakuladdhajo, \\
 +Tassa mitto piyo āsiṃ saṃvissattho sumāniyo. 
 +
 +6287. Sattasāre'hi nikkhante ohāya vipulaṃ yasaṃ, \\
 +Ahampi pabbajitvāna himavantamupāgamiṃ. 
 +
 +6288. Vanālayaṃ bhāvanīyaṃ kassapaṃ dhūtavādakaṃ4, \\
 +Disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ. 
 +
 +6289. So me dhammamadesesi sabbatthaṃ sampakāsayaṃ, \\
 +Tatohaṃ pabbajitvāna vanameva punāgamiṃ5. 
 +
 +6290. Tatthāppamatto6 viharaṃ chalabhiññā aphassayiṃ7, \\
 +Aho suladdhalābhomhi sumittenānukampito. 
 +
 +6291. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6292. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6293. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti. 
 +
 +Vanavacchattherassa apadānaṃ navamaṃ. 
 +
 +1. Pavāso, machasaṃ. \\
 +2. Kapilavatthave, machasaṃ. 3. Dijo, machasaṃ. \\
 +4. Dhūtavādikaṃ, machasaṃ. \\
 +5. Pūnāgamaṃ, machasaṃ. \\
 +6. Tatthappamatto, sīmu. \\
 +7. Apassayiṃ, syā. 
 +
 +<span bjt_page #bjt.392>[BJT page 392]</span>  
 +
 +550. Cūḷasugandhattherāpadānaṃ
 +
 +6294. Imamhi <span pts_page #pts.508>[PTS page 508]</span> bhaddake kappe brahmabandhu mahāyaso, \\
 +Kassapo nāma nāmena1 uppajji vadataṃ varo. 
 +
 +6295. Anuvyañjanasampanno battiṃsavaralakkhaṇo2, \\
 +Byāmappabhāparivuto raṃsijālasamotthato3. 
 +
 +6296. Assāsetā yathā cando suriyova pabhaṅkaro, \\
 +Nibbāpetā yathā megho sāgarova guṇākaro. 
 +
 +6297. Dharaṇiriva sīlena himavāva samādhinā, \\
 +Ākāso viya paññāya asaṅgo anilo yathā. 
 +
 +6298. Tadāhaṃ bārāṇasiyaṃ upapanno mahākule, \\
 +Pahūtadhanadhaññasmiṃ nānāratanasañcaye. 
 +
 +6299. Mahatā parivārena nisinnaṃ lokanāyakaṃ, \\
 +Upecca dhammamassosiṃ amataṃva manoharaṃ. 
 +
 +6300. Khattiṃsalakkhaṇadharo4 sanakkhattova candimā, \\
 +Anuvyañjanasampanno sālarājāva phullito. 
 +
 +6301. Raṃsijālaparikkhitto dittova kanakācalo, \\
 +Byāmappabhāparivuto sarasmīva divākaro. 
 +
 +6302. Soṇṇānano jinavaro samaṇīva5 siluccayo, \\
 +Karuṇāpuṇṇahadayo guṇena viya sāgaro. 
 +
 +6303. Lokavissutakitti ca sinerūva naguttamo, \\
 +Yasasā vitthato vīro ākāsasadiso muni. 
 +
 +6304. Asaṅgacitto sabbattha anilo viya nāyako, \\
 +Patiṭṭhā sabbabhūtānaṃ mahīva muni sattamo. 
 +
 +6305. Anupalitto lokena toyena padumaṃ yathā, \\
 +Kuvādagacchadahano aggikkhandhova sobhati6. 
 +
 +6306. Agado viya sabbattha kilesavisanāsako, \\
 +Gandhamādanaselova guṇagandhavibhusito. 
 +
 +6307. Guṇānaṃ ākaro vīro ratanānaṃva sāgaro, \\
 +Sindhūva vanarājinaṃ kilesamalahārako. 
 +
 +1. Gottena, machasaṃ. \\
 +2. Bāttiṃsavaralakkhaṇo, machasaṃ. \\
 +3. Samotthaṭo, machasaṃ. \\
 +4. Davattiṃsalakkhaṇadharo, machasaṃ. \\
 +5. Ramaṇīva, syā. \\
 +6. Sobhasi, machasaṃ. Sovasi, syā. 
 +
 +<span bjt_page #bjt.394>[BJT page 394]</span>  
 +
 +6308. Vijayīva <span pts_page #pts.509>[PTS page 509]</span> mahāyodho mārasenappamaddano1, \\
 +Cakkavattīva so rājā bojjhaṅgaratanissaro. 
 +
 +6309. Mahābhisakkasaṅkāso dosavyādhitikicchako, \\
 +Sallakatto yathā seṭṭho2 diṭṭhigaṇḍaviphālako. 
 +
 +6310. So tadā lokapajjoto sanarāmarasakkato, \\
 +Parisāsu narādicco dhammaṃ desayate jino. 
 +
 +6311. Dānaṃ datvā mahābhogo sīlena sugatūpago, \\
 +Bhāvanāya ca nibbāti iccevamanusāsatha. 
 +
 +6312. Desanaṃ taṃ mahassādaṃ ādimajjhantasobhanaṃ, \\
 +Suṇanti parisā sabbā amataṃva mahārasaṃ. 
 +
 +6313. Sutvā sumadhuraṃ dhammaṃ pasanno jinasāsane, \\
 +Sugataṃ saraṇaṃ gantvā yāvajīvaṃ namassahaṃ. 
 +
 +6314. Munino gandhakuṭiyā opuñchesiṃ3 tadā mahiṃ, \\
 +Catujjātena gandhena māse aṭṭhadinesvahaṃ. 
 +
 +6315. Paṇidhāya sugandhattaṃ sarīrassa dugandhino4, \\
 +Tadā jino viyākāsi sugandhatanulābhitaṃ. 
 +
 +6316. Yo yaṃ gandhakuṭibhūmiṃ gandhenopuñchate'sakiṃ, \\
 +Tena kammavipākena upapanno tahiṃ tahiṃ. 
 +
 +6317. Sugandhadeho sabbattha bhavissati ayaṃ naro, \\
 +Guṇakandhayuto5 hutvā nibbāyissatanāsavo. 
 +
 +6318. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +6319. Pacchime ca bhave dāni jāto vippakule ahaṃ, \\
 +Gabbhe me vasato mātā dehenāsi sugandhikā6. 
 +
 +6320. Yadā ca mātukucchimhā nikkhamāmi tadā purī7, \\
 +Sāvatthi sabbagandhehi vāsitā viya vāyatha. 
 +
 +6321. Pupphavassaṃ ca surabhi dibbagandhamanoramaṃ, \\
 +Dhūpāni ca mahagghāni upavāyiṃsu tāvade. 
 +
 +6322. Devā <span pts_page #pts.510>[PTS page 510]</span> ca sabbagandhehi dhūpapupphehi taṃ gharaṃ, \\
 +Vāsayiṃsu sugandhena yasmiṃ jāto ahaṃ ghare. 
 +
 +1. Mārasenāvamaddano, machasaṃ. \\
 +2. Vejjo, machasaṃ. \\
 +3. Ubbaṭṭesiṃ, syā. 4. Sarīravissagandhino, machasaṃ. Vigandhino, sīmu. \\
 +5. Guṇagandhayutto, machasaṃ. \\
 +6. Sugandhitā, machasaṃ. \\
 +7. Puraṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.396>[BJT page 396]</span>  
 +
 +6323. Yadā ca taruṇo bhaddo paṭhame yobbane ṭhito, \\
 +Tadā selaṃ1 saparisaṃ vinetvā narasārathi-
 +
 +6324. Tehi sabbehi sahito2 sāvatthipuramāgato, \\
 +Tadā buddhānubhāvaṃ taṃ disvā pabbajito ahaṃ. 
 +
 +6325. Sīlaṃ samādhiṃ paññañca3 vimuttiñca anuttaraṃ, \\
 +Bhāvetvā caturo dhamme pāpuṇiṃ āsavakkhayaṃ. 
 +
 +6326. Yadā pabbajito cāhaṃ yadā ca arahā ahuṃ, \\
 +Nibbāyissaṃ yadā cāhaṃ gandhavasso tadā ahu. 
 +
 +6327. Sarīragandho ca sadā'tiseti me\\
 +Mahārahaṃ candanavampakuppalaṃ, \\
 +Tatheva gandhe itare ca sabbaso\\
 +Pasayha vāyāmi gato tahiṃ4 tahiṃ. 
 +
 +6328. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6329. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6330. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti. 
 +
 +Cūḷasugandhattherassa apadānaṃ dasamaṃ. 
 +
 +Bhaddiyavaggo pañcapaññāsamo. 
 +
 +Uddānaṃ: -
 +
 +Bhaddiyo revato thero mahālābhi ca sīvalī\\
 +Vaṅgiso nandako ceva kāḷudāyi tathābhayo\\
 +Lomaso vanavaccho ca sugandho dasamo kato5. \\
 +Tīṇi gāthāsanā tattha soḷasa6 ca taduttariṃ. 
 +
 +Atha vagguddānaṃ: -
 +
 +Kaṇikāravhayo vaggo phalado tiṇadāyako, \\
 +Kaccāno bhaddiyo vaggo gāthāyo gaṇitā cimā. \\
 +Navagāthā <span pts_page #pts.511>[PTS page 511]</span> satānīha caturāsīti eva ca. \\
 +Sapaññāsā pañcasatā7 apadānā pakāsitā. \\
 +Saha uddānagāthāhi chasahassani hontimā, \\
 +Dve satāni ca gāthānaṃ aṭṭhārasa taduttariṃ. 
 +
 +1. Sesaṃ, syā. \\
 +2. Parivuto, machasaṃ. \\
 +3. Sīlaṃsamādhipaññañca, machasaṃ. \\
 +4. Yahiṃ, syā. \\
 +5. Sugandho cevadasamo, machasaṃ. \\
 +6. Soḷasāca taduttari, machasaṃ. \\
 +7. Sapaññāsaṃ pañcasataṃ, machasaṃ. 
 +
 +<span bjt_page #bjt.398>[BJT page 398]</span>  
 +
 +551. Yasattherāpadānaṃ
 +
 +6331. Mahāsamuddaṃ ogayha1 bhavanaṃ me sunimmitaṃ, \\
 +Sunimmitā pokkharaṇi cakkavākupakujitā. 
 +
 +6332. Mandālakehi2 sañchannā padumuppalakehi ca, \\
 +Nadī ca sandate tattha supatitthā manoramā. 
 +
 +6333. Macchakacchapasañchannā nānādijasamākulā3, \\
 +Mayurakoñcābhirudā kokilādibhi4 vaggubhi. 
 +
 +6334. Pārevatā ravihāsā cakkavākā nadīvarā, \\
 +Dindibhā5 sāḷikā cettha pampakā jīvaṃjīvakā. 
 +
 +6335. Haṃsā koñcābhinaditā kosiyā piṅgalā bahū, \\
 +Sattaratanasampannā maṇimuttikavālikā6. 
 +
 +6336. Sabbe soṇṇamayā rukkhā nānāgandhasameritā, \\
 +Ujjotenti divārattiṃ bhavanaṃ sabbakālikaṃta
 +
 +6337. Saṭṭhituriyasahassāni sāyaṃ pāto pavajjare, \\
 +Soḷasitthisahassāni parivārenti maṃ sadā. 
 +
 +6338. Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ, \\
 +Pasannacitto sumano vandayiṃ taṃ mahāyasaṃ. 
 +
 +6339. Sambuddhaṃ abhivādetvā sasaṅghaṃ taṃ nimantayiṃ, \\
 +Adhivāsesi so dhīro sumedho lokanāyako. 
 +
 +6340. Mama dhammakathaṃ katvā uyyojesi mahāmuni, \\
 +Sambuddhaṃ abhivādetvā bhavanaṃ me upāgamiṃ. 
 +
 +6341. Āmantayiṃ parijanaṃ sabbe sannipatuṃ tadā, \\
 +Pubbanhasamayaṃ buddho bhavanaṃ āgamissati. 
 +
 +6342. Lābhā amhaṃ suladdhā no ye vasāma navantike, \\
 +Mayampi buddhaseṭṭhassa pūjayissāma satthuno. 
 +
 +6343. Annaṃ pānaṃ paṭṭhapetvā kālaṃ ārocayiṃ ahaṃ, \\
 +Vasīsatasahassehi upesi lokanāyako. 
 +
 +6344. Pañcaṅgikehi turiyehi paccuggamamakāsahaṃ, \\
 +Sabbasoṇṇamaye pīṭhe nisīdi purisuttamo. 
 +
 +6345. Uparicchadanaṃ āsi sabbasoṇṇamayaṃ tadā, \\
 +Vījaniyo pavāyanti bhikkhusaṅghaṃ anuttaraṃ. 
 +
 +1. Oggayha, machasaṃ. \\
 +2. Mandārakehi, machasaṃ. \\
 +3. Nānādijasamotthaṭā, machasaṃ, nānāmihasamotthaṭā, syā. \\
 +4. Kokilādīhi, machasaṃ. \\
 +5. Tittirā, machasaṃ. \\
 +6. Maṇimuttavāḷikā, machasaṃ. 
 +
 +<span bjt_page #bjt.400>[BJT page 400]</span>  
 +
 +6346. Pahūtenannapānena1 bhikkhusaṅghaṃ atappayiṃ, \\
 +Paccekadussayugale bhikkhusaṅghassadāhaṃ. 
 +
 +6347. Yaṃ vadanti sumedhoti2 āhutīnaṃ paṭiggaho, \\
 +Bhikkhu saṅghe nisīditvā imā gāthā abhāsatha: 
 +
 +6348. "Yo me annena pānena sabbe ime ca tappayi, \\
 +Tamhaṃ kittayissāmi suṇātha mama bhāsato: 
 +
 +6349. Aṭṭhārase kappasate devaloke ramissati, \\
 +Sahassakkhattuṃ rājāyaṃ cakkavatti bhavissati. 
 +
 +6350. Upagacchati yaṃ yoniṃ devattaṃ athamānusaṃ, \\
 +Sabbasoṇṇamayaṃ tassa chadanaṃ dhārayissati. 
 +
 +6351. Tiṃsakappasahassamhi okkākakulasambhavo, \\
 +Gotamo nāma nāmena3 satthā loke bhavissati. 
 +
 +6352. Tassa dhammesu dāyādo oraso dhammanimmito, \\
 +Sabbāsave pariññāya nibbāyissatanāsavo. 
 +
 +6353. Bhikkhu saṅghe nisīditvā sīhanādaṃ nadissati, \\
 +Citake chattaṃ dhārenti heṭṭhā chattamhi ḍayhatha. "
 +
 +6354. Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā, \\
 +Maṇḍape rukkhamūle vā santāse me na vijjati. 
 +
 +6355. Tiṃsa kappasahassamhi yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhājānāmi sabbadānassidaṃ phalaṃ. 
 +
 +6356. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6357. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6358. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti. 
 +
 +Yasattherassāpadānaṃ paṭhamaṃ. 
 +
 +1. Pahute annapānena, machasaṃ. \\
 +2. Sumedho so, machasaṃ. \\
 +3. Gottena, machasaṃ. \\
 +4. Mama buddhassa, machasaṃ. 
 +
 +<span bjt_page #bjt.402>[BJT page 402]</span>  
 +
 +552. Nadīkassapattherāpadānaṃ
 +
 +6359. Padumuttarassa bhagavato lokajeṭṭhassa tādino\\
 +Piṇḍacāraṃ carantassa vārato uttamaṃ yasaṃ, \\
 +Aggaphalaṃ gahetvāna adāsiṃ satthuno ahaṃ. 
 +
 +6360. Tena kammena devindo lokajeṭṭhā narāsabho, \\
 +Sampattomhi acalaṃ ṭhānaṃ bhitvā jayaparājayaṃ. 
 +
 +6361. Satasahassito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi aggadānassidaṃ phalaṃ. 
 +
 +6362. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6363. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6364. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo abhāsitthāti. 
 +
 +Nadīkassapatthepadānaṃ dutiyaṃ. 
 +
 +553. Gayākassapattherāpadānaṃ
 +
 +6365. Ajinacammavatthohaṃ1 khāribhāradharo tadā, \\
 +Khārikaṃ hārayitvāna kolaṃ ahāsimassamaṃ. 
 +
 +6366. Bhagavā tasmiṃ2 samaye eko adutiyo jino, \\
 +Mamassamaṃ upaṃgañji3 jotento sabbakālikaṃ. 
 +
 +6367. Sakaṃ cittaṃ pasādetvā abhivādetvāna subbataṃ, \\
 +Ubhohatthehi paggayha kolaṃ buddhassa'dāsa'haṃ. 
 +
 +6368. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ. 
 +
 +1. Abhinavatthaṃ nivatthohaṃ - sī\\
 +2. Tamhi - machasaṃ. 3. Upāgacchi - machasaṃ. 
 +
 +<span bjt_page #bjt.404>[BJT page 404]</span>  
 +
 +6369. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6370. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6371. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā gayākassapo thero imā gāthāyo abhāsitthāti. 
 +
 +Gayākassapattherassāpadānaṃ tatiyaṃ. 
 +
 +554. Kimbilattherāpadānaṃ
 +
 +6372. Nibbute kakusandhasmiṃ2 brāhmaṇasmiṃ3 vusīmati, \\
 +Gahetvā salalaṃ mālaṃ maṇḍapaṃ kārayiṃ ahaṃ. 
 +
 +6373. Tāvatiṃsaṃ gato santo labhimha vyamhamuttamaṃ, \\
 +Aññe deve'tirocāmi puññakammassidaṃ phalaṃ. 
 +
 +6374. Divā vā yadi vā rattiṃ caṅkamanto ṭhito cahaṃ, \\
 +Chatto salalapupphehi puññakammassidaṃ phalaṃ. 
 +
 +6375. Imasmiṃ yeva kappamhi yaṃ buddhambhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +6376. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6377. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6378. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā kimbilo thero imā gāthāyo abhāsitthāti. 
 +
 +Kimbilattherāpadānaṃ catutthaṃ. 
 +
 +1. Kimila - machasaṃ. \\
 +2. Kakusandhamhi - machasaṃ. \\
 +3. Brāhmaṇampi - machasaṃ. 
 +
 +<span bjt_page #bjt.406>[BJT page 406]</span>  
 +
 +555. Vajjiputtattherāpadānaṃ
 +
 +6379. Sahassaraṃsī bhagavā sayambhu aparājito, \\
 +Vivekā vuṭṭhahitvāna govarāyābhinikkhami. 
 +
 +6380. Phalahattho ahaṃ disvā upagañchiṃ1 narāsahaṃ, \\
 +Pasannacitto sumano savaṇṭaṃ adadiṃ phalaṃ. 
 +
 +6381. Catunavutito2 kappe yaṃ phalaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 
 +
 +6382. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6383. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6384. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā vajjiputto thero imā gāthāyo abhāsitthāti. 
 +
 +Vajjiputtattherassāpadānaṃ pañcamaṃ. 
 +
 +556. Uttarattherāpadānaṃ
 +
 +6385. Sumedho nāma sambuddho battiṃsa3 varalakkhaṇo, \\
 +Vivekakāmo bhagavā himavanta mupāgami. 
 +
 +6386. Ajjhogahetvā himavantaṃ aggo kāruṇiko muni, \\
 +Pallanaṅkaṃ ābhujitvāna nisīdi purisuttamo. 
 +
 +6387. Vijjādharo4 tadā āsiṃ antalikkhacaro ahaṃ, \\
 +Tisūlaṃ sugataṃ gayha gacchāmi ambare tadā. 
 +
 +6388. Pabbatagge yathā aggi puṇṇamāyeva candimā, \\
 +Vanaṃ obhāsate buddho sālarājāva phullito. 
 +
 +6389. Vanaggā nikkhamitvāna buddharaṃsī vidhāvare, 5\\
 +Naḷaggivaṇṇasaṅkāsā6 disvā cittaṃ pasādayiṃ. 
 +
 +6390. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ, \\
 +Tīṇi puppāni ādāya buddhaseṭṭhamapūjayiṃ. 
 +
 +1. Upagacchiṃ - machasaṃ. \\
 +2. Catunanavutito - machasaṃ. \\
 +3. Bāttiṃsa - machasaṃ. \\
 +4. Vijjadharo - machasaṃ. \\
 +5. Abhidhāvare - machasaṃ. \\
 +6. Naḷagagivanasaṅkāsaṃ - sīmu. 
 +
 +<span bjt_page #bjt.408>[BJT page 408]</span>  
 +
 +6391. Buddhassa ānubhāvena tīṇi pupphāni me tadā, \\
 +Uddhavaṇṭā1 adhopattā chāyaṃ kubbanti satthuno. 
 +
 +6392. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +6393. Tattha me sukataṃ vyamhaṃ2 kaṇikārīti3 ñāyate4. \\
 +Saṭṭhiyejanamubbedhaṃ tiṃsayojanavitthataṃ. 
 +
 +6394. Sahassakaṇḍaṃ satabheṇḍu dhajālu haritāmayaṃ, \\
 +Satasassaniyyuhā5 vyamhe pāturahaṃsu6 me. 
 +
 +6395. Sovaṇṇamā maṇimayā lohitaṅkamayā'pi ca, \\
 +Phalikā'pi ca pallaṅkā yenicchakā yadicchakā. 
 +
 +6396. Mahārahañca sayanaṃ tulikāvikatīyutaṃ, \\
 +Uddhalomiñca ekantaṃ bimbohanasamāyutaṃ. 
 +
 +6397. Bhavanā nikkhamitvāna caranto devacārikaṃ, \\
 +Yadā icchāmi7 gamanaṃ devasaṅghapurakkhato. 
 +
 +6398. Pupphassa heṭṭhā tiṭṭhāmi uparicchadanaṃ mama, \\
 +Samantā yojanasataṃ kaṇikārehi chāditaṃ. 
 +
 +6399. Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ, \\
 +Parivārenti maṃ niccaṃ rattindivamatanditā. 
 +
 +6400. Tattha naccehi gītehi tāḷehi8 vāditehi ca, \\
 +Ramāmi khiḍḍāratiyā modāmi kāmakāmahaṃ. 
 +
 +6401. Tattha bhutvā pivitvā ca modāmi tidase pure, \\
 +Nārigaṇehi sahito modāmi vyamhamuttame. 
 +
 +6402. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ, \\
 +Satānaṃ tīṇikkhattuñca cakkavatti ahosa'haṃ, \\
 +Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. 
 +
 +1. Uddhaṃ vaṇṭā - machasaṃ. \\
 +2. Byamhaṃ - machasaṃ. \\
 +3. Kaṇikāroti - sī\\
 +4. Ñāyati - machasaṃ. \\
 +5. Satasahassāni byuhāni - sī\\
 +6. Pātubhaviṃsu - machasaṃ. \\
 +7. Yathā gacchāmi - sī\\
 +Yathā icchāmi - machasaṃ. \\
 +8. Tālehi - machasaṃ. 
 +
 +<span bjt_page #bjt.410>[BJT page 410]</span>  
 +
 +6403. Bhave bhave saṃsaratto mahābhogaṃ labhāmahaṃ, \\
 +Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ. 
 +
 +6404. Duve bhave saṃsarāmi1 devatte atha mānuse, \\
 +Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +6405. Duve kule pajāyāmi khattiye cāpi brāhmaṇe, \\
 +Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +6406. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +6407. Dāsigaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +6408. Koseyya kambaliyāni khomakappāsikāni ca, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +6409. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +6410. Imaṃ khāda imaṃ bhuñja imasmiṃ2 sayane saya, \\
 +Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +6411. Sabbattha pūjito bhomi yaso accuggato mama, \\
 +Mahāpakkho sadā homi abhejjapariso sadā. 
 +
 +6412. Sītaṃ uṇhaṃ na jānāmi parilābho na vijjati, \\
 +Atho cetasikaṃ dukkhaṃ hadaye me na vijjati. 
 +
 +6413. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave, \\
 +Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +6414. Devalokā cavitvāna sukkamūlena codito, \\
 +Sāvatthiyaṃ pure jāto mahāsālesu aḍḍhake. 
 +
 +6415. Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ, \\
 +Jātiyā sattavasso'haṃ arahattamapāpuṇiṃ. 
 +
 +1. Yattha pacchā pajāyāmi - sīmu. \\
 +2. Imambhi - machasaṃ. 
 +
 +<span bjt_page #bjt.412>[BJT page 412]</span>  
 +
 +6416. Upasampādayī1 buddho guṇamaññāya cakkhumā, \\
 +Taruṇo pūjanīyo'haṃ buddhapūjāyidaṃ phalaṃ. 
 +
 +6417. Dibbacakkhu visuddha me samādhikusalo ahaṃ, \\
 +Abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ. 
 +
 +6418. Paṭisambhidā anuppatto iddhipādesu kovido, \\
 +Dhammesu pāramippatto buddhapūjāyidaṃ phalaṃ. 
 +
 +6419. Tiṃsakappasahassamhi yaṃ buddhamhipujayiṃ, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. 
 +
 +6420. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6421. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6422. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo abhāsitthāti. 
 +
 +Uttaratherassāpadānaṃ chaṭṭhaṃ. 
 +
 +557. Aparauttarattherāpadānaṃ
 +
 +6423. Nibbute lokanāthamhi siddhate lokanāyake, \\
 +Mama ñāti samānetvā dhātupūjaṃ akāsa'haṃ. 
 +
 +6424. Catunavutito kappe yaṃ dhātumhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ. 
 +
 +6425. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6426. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6427. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā apara uttāratthero imā gāthāyo abhāsitthāti. 
 +
 +Aparassa uttarattherassāpadānaṃ sattamaṃ. 
 +
 +1. Upasampadayi - machasaṃ
 +
 +<span bjt_page #bjt.414>[BJT page 414]</span>  
 +
 +558. Bhaddajīttherāpadānaṃ
 +
 +6428. Ogayha yaṃ pokkharaṇiṃ nānākuñjarasevitaṃ, \\
 +Uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā. 
 +
 +6429. Bhagavā tamhiṃ1 samaye padumuttarasavhayo, \\
 +Rattambaradharo buddho gacchate anilañjase. 
 +
 +6430. Dhunanto paṃsukūlāni saddaṃ asso'haṃ tadā, \\
 +Uddhaṃ nijjhāyamāno'haṃ addasaṃ lokanāyakaṃ. 
 +
 +6431. Nattheva ṭhitako santo āyāciṃ lokanāyakaṃ, \\
 +"Madhuṃbhisehi sahitaṃ khīraṃ sappiṃ mulālikaṃ, \\
 +Patitaṇhātu2 me buddho anukampāya cakkhumā. "
 +
 +6432. Tato kāruṇiko satthā orohitvā mahāyaso, \\
 +Patigaṇhī3 mama bhikkhuṃ anukampāya cakkhumā, \\
 +Paṭiggahetvā sambuddho akā me anumodanaṃ. 
 +
 +6433. "Sukhī hotu mahāpuñña gati tuyhaṃ samijjhatu, \\
 +Iminā bhisadānena labhassu vipulaṃ sukhaṃ"
 +
 +6435. Tato bhisaṃ gahetvāna āgañjiṃ4 mama assamaṃ, \\
 +Bhisaṃ rukkhe laggetvāna mama dānaṃ anussariṃ. 
 +
 +6436. Mahāvāto uṭṭhahitvā sañcālesi vanaṃ tadā, \\
 +Ākāso abhinādittha asanī ca phalī tadā. 
 +
 +6437. Tato me asanīpāto matthake nipatī tadā, \\
 +Sohaṃ nisinnako santo tattha kālakato5 ahaṃ. 
 +
 +6438. Puññakammena saññutto tusitaṃ upapajja'haṃ, \\
 +Kalevaraṃ me patitaṃ devaloke ramā'mahaṃ. 
 +
 +6439. Chaḷāsīti6 sahassāni nāriyo samalaṅkatā, \\
 +Sāyaṃ pātaṃ upaṭṭhāhanti bhisadānassidaṃ phalaṃ. 
 +
 +1. Tasmiṃ - sīmu. \\
 +2. Paṭiggaṇhātu - machasaṃ. \\
 +3. Paṭigagaṇhi - machasaṃ. \\
 +4. Āgacchiṃ - machasaṃ. \\
 +5. Kālaṅkato - machasaṃ. 6. Chalasīti - machasaṃ. 
 +
 +<span bjt_page #bjt.416>[BJT page 416]</span>  
 +
 +6440. Manussayonimāgantvā sukhito bhoma'haṃ tadā, \\
 +Bhoge1 me unatā natthi bhisadānassidaṃ phalaṃ. 
 +
 +6441. Anukampitako tena devadevena tādinā, \\
 +Sabbāsavāparikkhiṇā2 natthidāni punabbhavo. 
 +
 +6442. Satasahassito kappe yaṃ bhisaṃ adadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi bhisadānadassiṃ phalaṃ. 
 +
 +6443. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6444. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6445. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo abhāsitthāti. 
 +
 +Bhaddajittherassāpadānaṃ aṭṭhamaṃ. 
 +
 +559. Sīvakattherāpadānaṃ
 +
 +6446. Esanāya carantassa vipassissa mahesino, \\
 +Rittakaṃ pattaṃ disvāna kummasaṃ pūrayiṃ ahaṃ. 
 +
 +6447. Ekanavutito kappe yaṃ bhikkhamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ. 
 +
 +6448. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā, \\
 +Nāgo'va bandhanaṃ chetvā viharāmi anāsavo. 
 +
 +6449. Svāgataṃ vata me āsi buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +6450. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. 
 +
 +Itthaṃ sudaṃ āyasmā sīvakatthero imā gāthāyo abhāsitthāti. 
 +
 +Sīvakattherassāpadānaṃ navamaṃ. 
 +
 +Tasasuddānaṃ
 +
 +Yaso nadīkassapo ca gayākimbilavajjino, \\
 +Dve uttarā bhaddaji ca sīvako cāpi uttamo. 
 +
 +Yavavaggo chapaññāsatimo. 
 +
 +Therāpadānaṃ samattaṃ. 
 +
 +(Raṭṭhapāla - upavāna ttherānaṃ apadānāni "machasaṃ" potthake yasavaggantogadhāni dissante, tathāpi apadānapāḷi paṭhamabhāge dutiya tatiyavaggesu tesaṃ āgatattā idha na dassitānīti daṭṭhabbaṃ. )
 +
 +1. Bhogā - machasaṃ. \\
 +2. Sabbasava parikkhiṇā - machasaṃ. \\
 +[CPD Classification 2.5.13]\\
 +[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]    \\
 +<span pts_page #pts.512>[PTS page 512]</span> \\
 +[BJT Vol Ap 3 ] [\z Ap /] [\w IIb /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Suttantapiṭake khuddaka nikāye\\
 +Apadānapāḷi\\
 +Tatiyo bhāgo\\
 +Therī apadāna pāḷi
 +
 +Namo tassa bhagavato arahato sammā sambuddhassa
 +
 +1. Sumedhāvaggo\\
 +1. 1 Sumedhāpadānaṃ. 
 +
 +1. Bhagavati koṇāgamane saṅghārāmambhi navanivesamhi1-\\
 +Sakhiyo tisso janiyo vihāradānaṃ adāsimbha. 
 +
 +2. Dasakkhattuṃ satakkhattuṃ dasasatakkhattuṃ satānaṃ ca satakkhattu2-\\
 +Devesu upapajjimha ko vādo mānusake bhave. 
 +
 +3. Deve mahiddhikā ahumbha mānusakamhi ko vādo\\
 +Sattaratanassa mahesi3- itthiratanaṃ ahaṃ āsiṃ4-
 +
 +4. Idha5- sañcitakusalā susamiddhakulappajā \\
 +Dhanañajāni ca khemā ca ahmapi ca tayo janā. 
 +
 +5. Ārāmaṃ sukataṃ katvā sabbāvayavamaṇḍitaṃ\\
 +Buddhappamukhasaṅghassa niyyādetvā pamoditā6-
 +
 +6. Yattha yatthupapajjāmi tassa kammassa vāhasā\\
 +Devesu aggataṃ pattā manussesu tatheva ca. 
 +
 +7. Imasmiyeva kappambhi brahmabandhu mahāyaso \\
 +Kassapo nāma gottena uppajji vadataṃ varo. 
 +
 +8. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kikī nāma bārāṇasipuruttame. 
 +
 +1. Nivesanambi - simu machasaṃ 2. Satāni ca satakkattuṃ - syā satakkhattuṃ satānaṃ -[PTS 3.] Sattaratanamahesi - machasaṃ 4. Bhaviṃ - machasaṃ [PTS 5.] Tattha - syā 6. Sammoditā - machasaṃ
 +
 +<span bjt_page #bjt.04>[BJT page 04]</span>  \\
 +9. Tassāsuṃ satta dhitaro rājaññā sukhedhitā1-\\
 +Buddhadhupaṭṭhānaniratā2- brahmacariyaṃ cariṃsu tā. 
 +
 +10. Tāsaṃ sahāyikā hutvā silesu susamāhitā\\
 +Datvā dānāni sakkaccaṃ agāreva vataṃ3- cariṃ. 
 +
 +11. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsupagā ahaṃ. \\
 +<span pts_page #pts.513>[PTS page 513]</span> \\
 +12. Tato cutā yāmamagaṃ4- tato'haṃ tusitaṃ gatā\\
 +Tato ca nimmāṇaratiṃ vasavattipuraṃ tato. 
 +
 +13. Yattha yatthupapajjāmi puññakamamasamohitā5-\\
 +Ttha tattheva rājunaṃ mahesittamakārayiṃ. 
 +
 +14. Tato cutā manussatte rājunaṃ cakkavattinaṃ. \\
 +Maṇḍalinañca rājunaṃ mahesittamakārayiṃ. 
 +
 +15. Sampattimanubhotvāna devesu mānusesu ca\\
 +Sabbattha sukhitā hutvā nekajātisu saṃsariṃ. 
 +
 +16. So bhetu ca so pahavo taṃ mulaṃ sā ca sāsane khatti6-\\
 +Taṃ paṭhamaṃ7- samodhānaṃ taṃ dhammaratāya nibbānaṃ. 
 +
 +17. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. \\
 +<span pts_page #pts.514a>[PTS page 514a]</span> \\
 +18. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +19. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ sumedhā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Sumedhātheriyāpadānaṃ paṭhamaṃ - 
 +
 +1. Sukhe ṭhitā - syā 2. Budedhāpaṭṭhānaniratā - machasaṃ 3. Vattaṃ - syā 4. Yācasagagaṃ - syā 5. Puññakammasamāhitā - simu 6. Khamaṃ - machasaṃ 7. Paṭhamaṃ taṃ - machasaṃ 8. Mama buddhassa - machasaṃ 9. Catasso - machasaṃ (sabbatthevaṃ)
 +
 +<span bjt_page #bjt.06>[BJT page 06]</span>  \\
 +1. 2 Mekhalādāyikāpadānaṃ\\
 +20. Siddhatthassa bhagavāte thupaṃ kārāpikā1- ahuṃ, \\
 +Mekhalikā mayā dinnā navakammāya satthuno. 
 +
 +21. Niṭṭhite ca mahāthupe mekhalaṃ puna'dāsahaṃ, \\
 +Lokanāthassa munino pasannā sehi pāṇihi. 
 +
 +22. Catunavute ito2- kappe yaṃ mekhalamadaṃ tadā, \\
 +Duggatiṃ nābhājānāmi thupakārassidaṃ phalaṃ. 
 +
 +23. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. \\
 +<span pts_page #pts.514b>[PTS page 514b]</span> \\
 +24. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +25. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ mekhalādāyikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Mekhalādāyikātheriyāpadānaṃ dutiyaṃ - 
 +
 +1. 3 Maṇḍapadāyikāpadānaṃ. \\
 +26. Koṇāgamanassa munino maṇḍapo kārito mayā\\
 +Dhuvaṃ ca civaramadaṃ3- buddhassa lokabandhuno. 
 +
 +27. Yaṃ yaṃ janapadaṃ yāmi nigame rājadhāniyo\\
 +Sabbattha pujitā homi puññakammassidaṃ phalaṃ. 
 +
 +28. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +29. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +30. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ maṇḍapadāyākā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Paṇḍapadāyikātheriyāpadānaṃ tatiṃ - 
 +
 +1. Thupakāraṃpikā - machasaṃ, simu thupakāramakāyahaṃ - syā 2. Catunavutito - machasaṃ 3. Evaṃ ticiraṃdāsiṃ - simu, machasaṃ
 +
 +<span bjt_page #bjt.08>[BJT page 08]</span>  \\
 +1. 4 Saṅkamanatthāpadānaṃ\\
 +31. Vipassissa1- bhagavato lokajeṭṭhassa tādino, \\
 +Rathiyaṃ paṭipannassa kārayantassa pāṇino. 
 +
 +32. Gharato nikkhamitvāna avakakujjā nippajja'haṃ\\
 +Anukampako lokanātho sisante2- akkami mama3-
 +
 +33. Akkamitvāna sirasi4- agamā lokanāyako\\
 +Tena cittappasādena tusitaṃ uppajjahaṃ5-
 +
 +34. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. \\
 +<span pts_page #pts.515>[PTS page 515]</span> \\
 +35. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +36. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ saṅkamamanatthā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Saṅkamanatthātheriyāpadānaṃ catutthaṃ - 
 +
 +1. 5 Naḷamālikāpadānaṃ\\
 +37. Candabhāgānaditire ahosiṃ kintari tadā, \\
 +Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. 
 +
 +38. Pasannacittā sumanā vedajātā katañajali, \\
 +Naḷamālaṃ lahetvāna sayambhuṃ abhipujayiṃ. 
 +
 +39. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā kintaridehaṃ agacchiṃ tidasaṃ gatiṃ6-
 +
 +40. Chattiṃsadevarājunaṃ mahesittamakārayiṃ, \\
 +Dasannaṃ cakakvattaṃ mahesittamakārayiṃ, \\
 +Saṃvejetvāna me cittaṃ7- pababajiṃ anagāriyaṃ. 
 +
 +1. Koṇḍaññassa - syā [PTS 2.] Sirasi - [PTS 3.] Tadā - [PTS 4.] Sirasmiṃsyā 5. Agamāsa'haṃ - machasaṃ 6. Gaṇaṃ [X] syā, [PTS 7.] Saṃvedayitvā kusalaṃ - syā, [PTS] saṃvejayitvā me cittaṃ - sīmu. 
 +
 +<span bjt_page #bjt.10>[BJT page 10]</span>  \\
 +41. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ, \\
 +Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ. 
 +
 +42. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Sabbāsavā parikkhiṇā nathidoni punabbhavo==
 +
 +43. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +44. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +45. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ naḷamāḷikā bhikkhunī1- imā gathāyo abhāsitthāti. \\
 +- Naḷamālikātheriyāpadānaṃ pañcamaṃ - 
 +
 +1. 6 Ekapiṇḍapātadāyikāpadānaṃ. \\
 +46. Nagare bandhumatiyā bandhumā nāma khattiyo\\
 +Tassa2- rañño ahuṃ bhariyā ekajjhaṃ cārayāmahaṃ3-
 +
 +47. Rahogatā nisīditvā evaṃ cintesa'haṃ tadā, \\
 +"Adāya gamaniyaṃ hi kusalaṃ natthi me kataṃ. \\
 +<span pts_page #pts.516>[PTS page 516]</span> \\
 +48. Mahābhitāpaṃ kaṭukaṃ gorarūpaṃ sudāruṇaṃ, \\
 +Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo"
 +
 +49. Rājānaṃ upasaṅkamma idaṃ vacanamabraviṃ, \\
 +"Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya"
 +
 +50. Adāsi me mahārājā samaṇaṃ bhāvitinduyaṃ, \\
 +Tassa pattaṃ gahetvāna paramantena purayiṃ4-
 +
 +51. Purayitvā paramantaṃ gandhālepamakāsahaṃ, \\
 +Sahassagaghanakeneva5- vatthayugena6- chādayiṃ. 
 +
 +1. Theri - simu machasaṃ 2. Yassa - simu 3. Ekaccaṃ vādayāmahaṃ - syā 4. Tappayiṃ - syā, [PTS 5.] Jālena pidahitvāna - machasaṃ, syā, [PTS 6.] Pitacolena - syā mahānelena - [PTS ==]simu potthakesu ayaṃ gāthā na dissate. 
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>  \\
 +52. Ārammaṇaṃ mama1- etaṃ sarāmi yāvajīvitaṃ, \\
 +Tattha cintaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ. \\
 +53. Tiṃsānaṃ devarājunaṃ mahesittamakārayiṃ, \\
 +Manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ2-
 +
 +54. Visānaṃ cakkavattinaṃ mahesittamakārayiṃ, \\
 +Ocitattāva3- hutvāna saṃsarāmi bhavesvahaṃ. 
 +
 +55. Sbababandhanamuttāhaṃ apetā me upādikā, \\
 +Sabbāsavā parikkhiṇā4- natthidāni punabbhavo. 
 +
 +56. Ekanavute ito kappe - yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. 
 +
 +57. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +58. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +59. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Ekapiṇḍapātadāyikāpadānaṃ chaṭṭhaṃ - 
 +
 +1. 7 Kaṭacchubhikkhādāyikāpadānaṃ. \\
 +60. Piṇḍacāraṃ carantassa tissa nāmassa satthuno, \\
 +Kaṭacchubhikkhaṃ paggayha buddhaseṭṭhassa'dāsa'haṃ. \\
 +<span pts_page #pts.517>[PTS page 517]</span> \\
 +61. Paṭiggahetvā sambuddho tisso lokagganāyako, \\
 +Vithiyā saṇṭhito satthā akā me anumodanaṃ. 
 +
 +62. "Kaṭacchubhikkhaṃ datvāna tāvatiṃsaṃ gamissasi, \\
 +Chattiṃsadevarājunaṃ mahesittaṃ karissasi. 
 +
 +63. Paññāsa5- cakkavattinaṃ mahesittaṃ karissasi, \\
 +Manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā. 
 +
 +64. Sampattiṃ anubhotvāna pabbajissasi'kikañcanā6, \\
 +Sabbāsave pariññāya nibbāyissasi'nāsavā"7-
 +
 +1. Mamaṃ - machasaṃ 2. Yathicchakaṃ - syā yadicchakaṃ - [PTS 3.] Upacitattā- syā 4. Sabbāsavaparikkhiṇā - machasaṃ 5. Paññāsaṃ - machasaṃ 6. Pabbajissasakiñcanā - simu 7. Nibbāyissasanāsavā - simu
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>  \\
 +65. Idaṃ vatvāna sambuddho tisso logganāyako, \\
 +Nabhaṃ abbhuggami dhīro1- haṃsarājāva ambare. 
 +
 +66. Sudinnaṃ me dānavaraṃ suyiṭṭhā yāgasampadā, \\
 +Kaṭacchubhikkhaṃ datvāna pattāhaṃ acalaṃ padaṃ. 
 +
 +67. Dve navute ito kappe - yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi bhikkhāpadānassidaṃ phalaṃ. 
 +
 +68. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +69. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +70. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +-Kaṭacchubhikkhādāyikā theriyāpadānaṃ sattaṃ - 
 +
 +1. 8 Sattuppalamālikāpadānaṃ. \\
 +71. Nagare aruṇavatiyā aruṇavā2- nāma khattiyo, \\
 +Tassa rañño ahuṃ bhariyā cārikaṃ cārayāmahaṃ3-
 +
 +72. Sattamālā4- gahetvāna uppalā devagandhikā, \\
 +Nisajjapāsādavare evaṃ cintesi tāvade. 
 +
 +73. "Kiṃ me imāhi mālāhi sirasāropitāhi me, \\
 +Varaṃ me buddhaseṭṭhassa ñāṇambhi abhiropitaṃ"\\
 +<span pts_page #pts.518>[PTS page 518]</span> \\
 +74. Sambuddhaṃ patimānenti dvārāsanne nisida'haṃ, \\
 +"Yadā ehiti5- sambuddho pujayissaṃ mahāmuniṃ"
 +
 +75. Kakudho vilasantova migarājāva kesarī, \\
 +Bhikkhusaṅghena sahito āgacchi vithiyaṃ jino. 
 +
 +76. Buddhassa raṃsiṃ disvāna haṭṭhā saṃviggamānasā, \\
 +Dvāraṃ avāpuritvāna6- buddhaseṭṭhaṃ apūjayiṃ. 
 +
 +1. Viro - machasaṃ 2. Aruṇo - machasaṃ 3. Cāritaṃ vārayāmaha - machasaṃ 4. Sattamālaṃ - machasaṃ 5. Etiha - [PTS 6.] Apāpuṇitvā - syā
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>  \\
 +77. Sattauppalapupphāni parikiṇṇāni1- ambare, \\
 +Chadaṃ2- karontā buddhassa matthake dhārayanti te. 
 +
 +78. Udaggacittā sumanā vedajātā katañajali, \\
 +Tattha cittaṃ pasādetvā tāvatiṃsaṃ agañacha'haṃ. 
 +
 +79. Mahānelassa chadanaṃ dhārenti mama muddhani, \\
 +Dibbagandhaṃ pavāyāmi sattuppalānidaṃ phalaṃ. 
 +
 +80. Kadāci niyamānāya ñātisaṅghena me tadā, \\
 +Yāvatā parisā mayhaṃ mahānelaṃ dhariyati. 
 +
 +81. Sattati devarājunaṃ mahesittamakārayiṃ, \\
 +Sabbattha issarā hutvā saṃsarāmi bhavābhave. 
 +
 +82. Tesaṭṭhicakkavattinaṃ mahesittamakārayiṃ, \\
 +Sabbe maṃ anuvattanti4- ādeyyavacanā ahaṃ. 
 +
 +83. Uppalasseva me vaṇṇo gandho ceva pavāyati\\
 +Dubbaṇṇiyaṃ na jānāmi5- buddhapūjāyidaṃ phalaṃ. 
 +
 +84. Iddhipādesu kusalā bojjhaṅgabhāvanāratā, \\
 +Abhiññāpāramippatatā buddhapūjāyidaṃ phalaṃ. 
 +
 +85. Satipaṭṭhānakusalā samādhijjhānagocarā, \\
 +Sammappadhānamanuyuttā buddhapūjāyidaṃ phalaṃ. 
 +
 +86. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ, \\
 +Sabbāsavā parikkhiṇā6- natthidāni punabbhavo. \\
 +<span pts_page #pts.519>[PTS page 519]</span> \\
 +87. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā7-, \\
 +Duggatiṃ nābhijānāmi pupphadānassidaṃ8- phalaṃ. \\
 +88. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +89. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +90. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ sattupapalamālikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Sattuppalamālikātheripadānaṃ aṭṭhamaṃ - 
 +
 +1. Sucitthiṇṇāni - syā pavitthiṇṇāni - [PTS 2.] Chadiṃ - machasaṃ 3. Agacchahaṃ -machasaṃ 4. Mamanuvattanti - machasaṃ 5. Duggatiṃ nābhijānāmi - syā, [PTS 6.] Sabbāsavaparikkhiṇā - machasaṃ 7. Pupphamabhipūjayiṃ - machasaṃ 8. Budadhapujayidaṃ - machasaṃ
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>  \\
 +1. 9 Pañcadipikāpadānaṃ. \\
 +91. Nagare haṃsavatiyā cāriki1- āsa'haṃ tadā, \\
 +Ārāmena ca ārāmaṃ carāmi kusalatthikā. 
 +
 +92. Kālapakkhambhi divase addasaṃ bodhimuttamaṃ, \\
 +Tattha cittaṃ pasādetvā bodhimule nisidahaṃ. 
 +
 +93. Garucittaṃ upaṭṭhapetvā sire katvāna añjaliṃ, \\
 +Somanassaṃ pavedetvā evaṃ cintesi tāvade. 
 +
 +94. "Yadi budedhā amitaguṇo asamappaṭipuggalo, \\
 +Dassetu pāṭihiraṃ me bodhi obhāsatu ayaṃ"
 +
 +95. Saha āvajjanā2- mayhaṃ bodhi pajjali tāvade, \\
 +Sabbasoṇṇamāyo3- āsi disā sabbā virocayaṃ4-
 +
 +96. Sattarattindivaṃ tattha bodhimule nisida'haṃ, \\
 +Sattame divase patte dipapujaṃ akāsa'haṃ. 
 +
 +97. Āsanaṃ parivāretvā pañcadipāni pajjaluṃ, \\
 +Yāva udeti suriyo dipā me pajjaluṃ tadā. 
 +
 +98. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +99. Tattha me sukataṃ vyambhaṃ pañcadipiti5- vuccati\\
 +Saṭṭhiyojanamubbedhaṃ6- tiṃsayojanavitthataṃ. 
 +
 +100. Asaṅkhyāni dipāni parivāre jalanti me\\
 +Yāvatā devabhavanaṃ dipālokena jotati7-\\
 +<span pts_page #pts.520>[PTS page 520]</span> \\
 +101. Parammukhā nisīditvā yadi icchāmi passituṃ, \\
 +Uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. 
 +
 +102. Yāvatā abhikaṅkhāmi daṭṭhuṃ sugataduggate, \\
 +Tattha āvaraṇaṃ natthi rukkhesu pabbatesu va. 
 +
 +1. Cārini - syā 2. Āvajjite - machasaṃ, syā, [PTS 3.] Sbasovaṇṇamayā - simu 4. Virocayi - simu, machasaṃ 5. Pañcadipāti - machasaṃ 6. Satayojanamubbedhaṃ - simu, syā, [PTS 7.] Jotayi - simu. 
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>  \\
 +103. Asiti devarājunaṃ mahesittamakārayiṃ, \\
 +Satānaṃ cakakvattinaṃ mahesittamakārayiṃ. 
 +
 +104. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ, \\
 +Dipasatasahassāni parivāretvā jalatti maṃ1-
 +
 +105. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ, \\
 +Mātukucchigataṃ sattiṃ2- akkhi me na nimilati. 
 +
 +106. Dipasatasahassāni puññakammasamaṅgitā, \\
 +Sutighare pajjalanti3- pañcadipinādaṃ phalaṃ. 
 +
 +107. Pacchime bhave4- sampanne mānasaṃ vinivaṭṭayiṃ, \\
 +Ajarāmaraṃ5- sitibhāvaṃ nibbānaṃ phassayiṃ6- ahaṃ. 
 +
 +108. Jātiyā sattavassā'haṃ arahattamapāpuṇiṃ, \\
 +Upasampādayi buddho guṇamaññāya gotamo. 
 +
 +109. Maṇḍape rukkhamule vā pāsādesu guhāsu vā, \\
 +Suññāgāre ca jhāyantyā7- pañcadipā jalanti me. 
 +
 +110. Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ, \\
 +Abhiññāpāramippattā pañcadipānidaṃ phalaṃ. 
 +
 +111. Sabbavositavosānā katakiccā anāsavā, \\
 +Pañcadipā mahāvīra pāde vandati8- cakkhuma. 
 +
 +112. Satasahasse ito9- kappe yaṃ dipamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi pañcadipānidaṃ phalaṃ. 
 +
 +113. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. \\
 +<span pts_page #pts.521>[PTS page 521]</span> \\
 +114. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ pañcadipikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Pañcadipikātheriyāpadānaṃ navamaṃ - 
 +
 +1. Paravāre jalanati me - machasaṃ 2. Gatā santi - machasaṃ [PTS 3.] Jalanati sutikāgehe - machasaṃ 4. Pacachimabhave - simu 5. Ajarāmataṃ - machasaṃ 6. Passayiṃ - syā 7. Jhāyaneta - simu jhāyanatā - [PTS] vachanatiyā - machasaṃ 8. Vandāmi - machasaṃ [PTS 9.] Satasahassito - machasaṃ 
 +
 +<span bjt_page #bjt.22>[BJT page 22]</span>  \\
 +1. 10 Udakadāyikāpadānaṃ. \\
 +116. Nagare banadhumatiyā ahosiṃ udahārikā, \\
 +Udahārena jivāmi tena posemi dārake. 
 +
 +117. Deyyadhammo ca me natthi puññakkhette anuttare, \\
 +Koṭṭhakaṃ upasaṅkamma udakaṃ paṭṭhapesa'haṃ. 
 +
 +118. Tena kammena sukatena tāvatiṃsamagaccha'haṃ, \\
 +Tattha me sukataṃ vyambhaṃ udahārena nimmitaṃ. 
 +
 +119. Accharānaṃ sahassassa1- ahaṃ hi pavarā tadā, \\
 +Dasaṭṭhānehi tā sabbā abhibhomi sadā ahaṃ. 
 +
 +120. Paññāsaṃ devarājunaṃ mahesittamakārayiṃ, \\
 +Visaticakkavattinaṃ mahesittamakārayiṃ. 
 +
 +121. Duve bhāve saṃsarāmi devatte atha mānuse, \\
 +Duggatiṃ nābhijānāmi dakadānassidaṃ2- phalaṃ. 
 +
 +122. Pabbatagge dumagge vā antalikkhe ca bhumiyaṃ, \\
 +Yadā udakamicchāmi khippaṃ paṭilabhāmahaṃ. 
 +
 +123. Avuṭṭhikā disā natthi santattakuthitā na ca3, \\
 +Mama saṅkappamaññāya mahāmegho pavassati. 
 +
 +124. Kadāci niyamānāya ñātisaṅghena me tadā\\
 +Yadā icchāmahaṃ vassaṃ mahāmegho pavassati4, 
 +
 +125. Uṇhaṃ vā pariḷāho vā sarire me na vijjati, \\
 +Kāye ca me rajo natthi dakadānassidaṃ phalaṃ. \\
 +<span pts_page #pts.522>[PTS page 522]</span> \\
 +126. Visuddhamanasā ajja apetamalapāpikā5, \\
 +Sababāsavā parikkhiṇā6- natthidāni punabbhāvo. 
 +
 +1. Sahassānaṃ - syā 2. Udakadānassidaṃ - simu 3. Satattā kuthitāpi ca - machasaṃ 4. Ajāyatha - machasaṃ 5. Apetamanapa pikā - machasaṃ, [PTS 6.] Sababāsavaparikkhiṇā - simu machasaṃ
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>  \\
 +127. Ekanavute ito kappe yaṃ kammamakariṃ1- tadā, \\
 +Duggatiṃ nābhijānāmi dākadānassidaṃ phalaṃ. \\
 +128. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +129. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +130. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Udakadāyikātheriyāpadānaṃ dasamaṃ - 
 +
 +Tassuddānaṃ: \\
 +Sumedhā mekhalādāyi maṇḍapasaṅkamaṃ dadā, \\
 +Naḷamāli piṇḍadadā kaṭacchu uppalappadā. 
 +
 +Dipadā dakadā ceva gāthāyo gaṇitā iha, \\
 +Ekaṃ gāthāsataṃ ceva tiṃsati ca taduttariṃ. \\
 +- Sumedhāvaggo paṭhamo. - 
 +
 +1. Yamudakamadadiṃ - simu
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>  \\
 +2. Ekuposathika vaggo\\
 +2. 1 Ekuposathikāpadānaṃ. \\
 +131. Nagare bandhumatiyā bandhumā nāma khattiyo, \\
 +Divase puṇṇamāyaṃ1- so upavasi2- uposathaṃ. 
 +
 +132. Ahaṃ tena samayena kumbadāsi ahuṃ tahiṃ, \\
 +Disvā sarājikaṃ3- senaṃ evāhaṃ vintayiṃ tadā. 
 +
 +133. "Rājāpi rajjaṃ chaḍḍhetvā upavasi2- uposathaṃ, \\
 +Saphalaṃ nūna taṃ kammaṃ janakāyo pamodito"\\
 +<span pts_page #pts.523>[PTS page 523]</span> \\
 +134. Yoniso pacacavekkhitvā duggaccañca4daḷiddataṃ5, \\
 +Mānasaṃ saṃpahaṃsetvā6- upavasiṃ uposathaṃ. 
 +
 +135. Ahaṃ uposathaṃ katvā sammāsambuddhasāsane, \\
 +Tena kammena sukatena tāvatiṃsaṃ agacchahaṃ7-
 +
 +136. Tattha me sukataṃ vyambhaṃ uddhaṃ8- yojanamuggataṃ, \\
 +Kuṭāgāravarūpetaṃ sayanāsabhusitaṃ9-
 +
 +137. Accharā satasahassā upatiṭṭhanti maṃ sadā, \\
 +Aññe deve atikkamma atirocāmi sabbadā. 
 +
 +138. Catusaṭṭhidevarājunaṃ mahesittamakārayiṃ, \\
 +Tesaṭṭhicakkavattinaṃ mahesintamakārayiṃ. 
 +
 +139. Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ, \\
 +Sabbattha pavarā bhomi uposathassidaṃ phalaṃ. 
 +
 +140. Hatthiyānaṃ assayānaṃ rathayānañca sivikaṃ10-\\
 +Labhāmi sabbametampi uposathassidaṃ phalaṃ. 
 +
 +1. Puṇamāya - machasaṃ 2. Upapajji - syā, [PTS 3.] Sarājakaṃ - machasaṃ 4. Duggatiñca - siyā 5. Dalidadataṃ - machasaṃ 6. Saṃpahaṃsitvā - machasaṃ 7. Tāvatiṃsamagacachahaṃ - machasaṃ 8. Udadha - machasaṃ 9. Mahāsanasubhusitaṃ - machasaṃ mahāsayana bhusitaṃ - [PTS 10.] Kevalaṃ - sīmu, syā, [PTS] 
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  \\
 +141. Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ, \\
 +Lohitaṅkamayañceva sabbaṃ paṭilabhāma'haṃ. 
 +
 +142. Koseyyakambaliyāni khomakappāsikāni ca, \\
 +Mahagghāni ca vatthāni sabbaṃ paṭilabhāma'haṃ. 
 +
 +143. Annaṃ pānaṃ khādaniyaṃ vatthasenāsanāni ca, \\
 +Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. 
 +
 +144. Varagandhañca mālañca cuṇṇakañca vilepanaṃ, \\
 +Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. 
 +
 +145. Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ, \\
 +Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. 
 +
 +146. Jātiyā sattavasso'haṃ pabbajiṃ anagāriyaṃ, \\
 +Aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ1-
 +
 +147. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Sabbāsavā parikkhiṇā natthidāni punabbhavo. \\
 +<span pts_page #pts.524>[PTS page 524]</span> \\
 +148. Ekanavute ito kappe yaṃ kammamakariṃ tadā, \\
 +Duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ. \\
 +189. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +150. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Ekuposathikātheriyāpadānaṃ paṭhamaṃ - 
 +
 +1. Arahattamapāpuṇiṃ - machasaṃ
 +
 +<span bjt_page #bjt.30>[BJT page 30]</span>  \\
 +2. 2 Salalapupphikāpadānaṃ. \\
 +151. Candabhāgānaditire ahosiṃ kittari tadā, addasāhaṃ1devadevaṃ caṅkamantaṃ narāsabhaṃ. 
 +
 +152. Ocinitvāna salalaṃ buddhaseṭṭhassa'dāsa'haṃ, \\
 +"Upasiṅgha mahāvīra2- salalaṃ devagandhikaṃ"
 +
 +153. Paṭiggahetvā sambuddho vipassī lokanāyako, \\
 +Upasiṅghi mahāvīro pekkhamānāya me tadā. 
 +
 +154. Añjaliṃ paggahetvāna vanditvā dipaduttamaṃ3, \\
 +Sakaṃ cittaṃ pasādetvā tato pabbatamārūhiṃ. 
 +
 +155. Ekanavute ito4- kappe yaṃ pupphamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. \\
 +156. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +157. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +158. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ salalapupphikābhikkhunī imā gathāyo abhāsitthāti. \\
 +- Salalapupphikā theriyāpadānaṃ dutiyaṃ - 
 +
 +2. 3 Modakadāyikāpadānaṃ. \\
 +159. Nagare bandhumatiyā kumbhadāsi ahosa'haṃ, \\
 +Mama bhāgaṃ gahetvāna gacchiṃ udakahārikā5-
 +
 +160. Santhamhi samaṇaṃ disvā santacittaṃ samahitaṃ, \\
 +Pasannacittā sumanā modake tīṇi'dāsa'haṃ. \\
 +<span pts_page #pts.525>[PTS page 525]</span> \\
 +161. Tena  kammena sukatena cetanāpaṇidhīhi ca, \\
 +Ekanavuti6- kappāni vinipātaṃ na gaccha'haṃ. 
 +
 +1. Addasaṃ - [PTS 2.] Upasiṅghi mahāvīro - machasaṃ. [PTS 3.] Padaviduttamaṃ - machasaṃ 4. Ekanavutito - machasaṃ 5. Gacchaṃ udakahārikaṃ - simu udakahārake - syā 6. Ekunatiṃsa - syā
 +
 +<span bjt_page #bjt.32>[BJT page 32]</span>  \\
 +162. Sampattiṃ1- taṃ karitvāna sabbaṃ anubhavāmahaṃ2, \\
 +Modake tīṇi datvāna pattā'haṃ acalaṃ padaṃ. 
 +
 +163. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +164. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +165. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ modakadāyikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Modakadāyikātheriyāpadānaṃ tatiyaṃ - 
 +
 +2. 4 Ekāsanadāyikāpadānaṃ. \\
 +166. Nagare haṃsavatiyā ahosiṃ bālikā3- tadā, \\
 +Mātā ca me pitā ceva kammantaṃ agamaṃsu te. 
 +
 +167. Majjhantikambhi suriye addasaṃ samaṇaṃ ahaṃ, \\
 +Vithiyaṃ4- anugacchantaṃ āsanaṃ paññapesa'haṃ. 
 +
 +168. Goṇakacittakādihi5- paññapetvā'hamāsanaṃ6, \\
 +Pasannacitatā sumanā idaṃ vacanamabuviṃ. 
 +
 +169. "Santattā kuthitā bhumi suro majjhantike ṭhito, \\
 +Mālutā ca na vāyanti kālo cettha upaṭṭhitā7-
 +
 +170. "Paññattamāsanamidaṃ tavatthāya mahāmuni, \\
 +Anukampamupādayā nisida mama āsane"
 +
 +171. Nisīdi tattha samaṇo sudanto suddhamānaso, \\
 +Tassa pattaṃ gahetvāna yathārandhamadāsahaṃ. 
 +
 +172. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +173. Tattha me sukataṃ vyambhaṃ āsanena sunimmitaṃ, \\
 +Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. 
 +
 +1. Sampatti - machasaṃ, sampatiñca - syā 2. Anubhaviṃ ahaṃ - machasaṃ 3. Mālikā -syā [PTS 4.] Vithiyā - machasaṃ 5. Goṇakavikatikāhi - machasaṃ, [PTS 6.] Mamāsanaṃ - machasaṃ, mahāsanaṃ - [PTS 7.] Cevetthamehiti - machasaṃ, cevetthameti - [PTS]
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>  \\
 +<span pts_page #pts.526>[PTS page 526]</span> \\
 +174. Soṇṇamayā maṇimayā athopi phalikāmayā, \\
 +Lohitaṅkamayā ceva pallaṅkā vividhā mama. 
 +
 +175. Tulikāvikatikāhi kaṭṭhissacittakāhi ca, \\
 +Uddaekantalomihi1- pallaṅkā me susatthatā2-
 +
 +176. Yadā icchāmi gamanaṃ hāsakhiḍḍā samappitaṃ3, \\
 +Saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. 
 +
 +177. Asitidevarājunaṃ mahesinnamakārayiṃ, \\
 +Sattaticakkavattinaṃ mahesittamakārayiṃ. 
 +
 +178. Bhavābhave saṃsaranti mahābhogaṃ labhāmahaṃ, \\
 +Bhoge me ūnatā natthi ekāsanaphalaṃ. Idaṃ4-
 +
 +179. Duve bhave saṃsarāmi devatte atha mānuse, \\
 +Aññe bhave na jānāmi ekāsanaphalaṃ idaṃ. 
 +
 +180. Duve kule pajāyāmi khattiye cāpi brāhmaṇo, \\
 +Uccākulinā5- sabbattha ekāsanaphalaṃ idaṃ. 
 +
 +181. Domanassaṃ na jānāmi cittasantāpanaṃ mama, \\
 +Vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ. 
 +
 +182. Dhātiyo maṃ upaṭṭhanti khujjā kheḷāsākā6- bahu, \\
 +Aṅkena aṅkaṃ gacchāmi ekāsanaphalaṃ idaṃ. 
 +
 +183. Aññā nahāpenti bhojenti aññā ramenti maṃ sadā, \\
 +Aññā gandaṃ vilimpenti7- ekāsanaphalaṃ idaṃ. 
 +
 +184. Maṇḍape rukkhamule vā suññāgāre vasantiyā, \\
 +Mama saṅkappamaññāya pallaṅko upatiṭṭhati. 
 +
 +185. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo, \\
 +Ajjāpi rajjaṃ chaḍḍetvā pabbajaṃ anagāriyaṃ. 
 +
 +186. Satasahasse ito kappe yaṃ dānamadadiṃ tadā, \\
 +Duggatiṃ nābhijānāmi ekāsanaphalaṃ idalaṃ. \\
 +187. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +188. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +189. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Ekāsanadāyikā theriyāpadānaṃ catutthaṃ - 
 +
 +1. Udadaekanatalomi ca - machasaṃ 2. Susaṇṭhikā - machasaṃ, syā 3. Hāsakhiḍaḍhasamapapitā - machasaṃ 4. Ekāsanasasidaṃ phalaṃ - machasaṃ 5. Kulikā - syā, [PTS 6.] Velāpikā - machasaṃ, celāyikā syā, celāvikā - [PTS 7.] Vilimpanati - machasaṃ
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>  \\
 +<span pts_page #pts.527>[PTS page 527]</span> \\
 +2. 5 Pañcadīpadāyikāpadānaṃ. \\
 +190. Nagare haṃsavatiyā cārikā1- āsa'haṃ tadā, \\
 +Ārāmena ca ārāmaṃ2- carāmi kusalathiko
 +
 +191. Kālapakkhambhi divase addasaṃ bodhimuttamaṃ. \\
 +Tattha cittaṃ pasādetvā bodhimule nisidahaṃ. 
 +
 +192. Garucittaṃ upaṭṭhapetvā sire katvāna añjaliṃ, \\
 +Somanassaṃ pavedetvā evaṃ cintesiṃ tāvade. 
 +
 +193. "Yadi buddho amitayaso asamappaṭipuggalo, \\
 +Dassetu pāṭihiraṃ me bodhi obhāsatu ayaṃ"
 +
 +194. Saha āvajjanā mayhaṃ bodhi pajjali tāvade, \\
 +Sabbasoṇṇamayā asi disā sabbā rocayi3. 
 +
 +195. Sattarattindivaṃ tattha bodhimule nisidahaṃ, \\
 +Sattame divase patte dipapujaṃ akāsahaṃ. 
 +
 +196. Āsanaṃ parivaretvā pañcadipāni pajjaluṃ. 4, \\
 +Yāva udeti suriye dipā me pajjaluṃ tadā. \\
 +197. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 
 +
 +198. Tattha me sukataṃ vyambhaṃ pañcadipiti5- vuccati, \\
 +Saṭṭhiyojanamubbedhaṃ tiṃsayojana vitthataṃ. 
 +
 +199. Asaṅkhiyāni dipāni parivāre6- jalanti me, \\
 +Yāvatā devabhavanaṃ dipālokena jotati. 
 +
 +200. Parammukhā7- nisīditvā yadi icchāmi passituṃ, \\
 +Uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. 
 +
 +201. Yāvatā abhikaṅkhāmi daṭṭhuṃ sugataduggate8-\\
 +Tattha āvaraṇaṃ natthi rukkhesu pabbatesu vā. 
 +
 +202. Asita devarānaṃ mahesittamakārayiṃ, \\
 +Satānaṃ cakkavattinaṃ mahesittamakārayiṃ. 
 +
 +1. Cāriki - machasaṃ 2. Ārāmena vihārena - syā, [PTS 3.] Virocati - syā, [PTS 4.] Pajjaliṃ - simu 5. Pañcadipāti - machasaṃ, syā 6. Parivāretvā- theri 7. Pubbamukhā syā, [PTS 8.] Sukatadukkate - syā, [PTS,] theri\\
 +<span pts_page #pts.528>[PTS page 528]</span> \\
 +<span bjt_page #bjt.38>[BJT page 38]</span>  \\
 +203. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānuse, \\
 +Dipasatasahassāni parivāre1- jalatti me2-
 +
 +204. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ, \\
 +Mātukucchigataṃ sattiṃ3- akkhi me na nimilati. 
 +
 +205. Dipasatasahassāni puññakammasamaṅgitā, \\
 +Jalanti sutikāgehe pañcadipinādaṃ phalaṃ. 
 +
 +206. Pacchime bhave sampanne mānasaṃ vinivaṭṭayiṃ4, \\
 +Ajarāmaraṃ sitibhūtaṃ5- nibbānaṃ phassayiṃ ahaṃ. 
 +
 +207. Jātiyā sattavassāhaṃ arahattamapāpuṇiṃ, \\
 +Upasampādayi buddho guṇamaññāya gotamo. 
 +
 +208. Maṇḍape rukkhamule vā suññāgāre vasantiyā, \\
 +Sadā pajjalate dīpaṃ pañcadipānidaṃ phalaṃ 
 +
 +209. Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ, \\
 +Abhiññāpāramippattā pañcadipānidaṃ phalaṃ. 
 +
 +210. Sabbavositavosānā katakiccā anāsavā, \\
 +Pañcadipā mahāvīra pāde vandati cakkhuma. 
 +
 +211. Satasahasse ito6- kappe yaṃ dipamadadiṃ tadā7-, \\
 +Duggatiṃ nābhijānāmi pañcadipānidaṃ phalaṃ. \\
 +212. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +213. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +214. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ pañcadipayikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Pañcadipayikātheriyāpadānaṃ pañcamaṃ - 
 +
 +1. Parivāretvā - simu 2. Maṃ - simu 3. Mātukucchigataṃ sanatiṃ - simu 4. Vinivattayiṃ - machasaṃ 5. Ajarāmataṃ sitibhāvaṃ - machasaṃ 6. Satasahasasato - machasaṃ 7. Yaṃ dipamabhipujayiṃ - simu. 
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>  \\
 +2. 6 Sālamālikāpadānaṃ\\
 +215. Candābhāgānaditire ahosiṃ kintari tadā, \\
 +Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. \\
 +<span pts_page #pts.529>[PTS page 529]</span> \\
 +216. Pasannacittā sumanā vedajātā katañajali, \\
 +Sālamālaṃ gahetvāna sayambhuṃ abhipujayiṃ. 
 +
 +217. Tena kammena sukatena cetanāpaṇidhīhi ca, \\
 +Jahitvā kinnaridehaṃ1- tāvatiṃsamagacchahaṃ. 
 +
 +218. Chattiṃsa devarājunaṃ mahesittamakārayiṃ, \\
 +Manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ. 
 +
 +219. Dasannaṃ cakakvattinaṃ mahesintamakārayiṃ, \\
 +Ocitattāva2- hutvāna saṃsarāmi bhavesvahaṃ. 
 +
 +220. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ, \\
 +Pujārahā ahaṃ ajja3- sakyaputtassa sāsane. 
 +
 +221. Visuddhamanasā ajja apetamanapāpikā, \\
 +Sabbāsavāparikkhiṇā natthidāni punabbhavo. 
 +
 +222. Catunavute ito kappe yaṃ buddhamabhipujayiṃ, \\
 +Duggatiṃ nābhijānāmi sālamālāyidaṃ phalaṃ. \\
 +223. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +224. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +225. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ sālamālikā bhikkhunī imā gathāyo abhāsitthāti. \\
 +- Sālamālikātheriyāpadānaṃ chaṭṭhaṃ - 
 +
 +2. 7 Mahāpāpatigotamiapadānaṃ. \\
 +226. Ekadā lokapajjoto vesāliyaṃ mahāvane, \\
 +Kūṭāgāre susālāyaṃ vasate narasārathi. 
 +
 +1. Mānāsaṃ dehaṃ - simu 2. Sucittatāva - [PTS 3.] Ahamajaja - sīmu. 
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>  \\
 +227. Tadā jinassa mātucchā mahāgotami bhikkhunī, \\
 +Tahiṃ kate1- pure ramme vasi bhikkhunupassaye. 
 +
 +228. Bhikkhunīhi vimuttāhi satehi saha pañcahi, \\
 +Rahogatāya tassevaṃ cittassāsi2- vitakkitaṃ. 
 +
 +229. "Buddhassa parinibbāṇaṃ sāvakaggayugassa vā\\
 +Rāhulānandanandānaṃ nāhaṃ lacchāmi passituṃ=\\
 +<span pts_page #pts.530>[PTS page 530]</span> \\
 +230. Paṭigaccāyusaṅkhāre3- ossajitvāna4nibbutiṃ, \\
 +Gaccheyyaṃ lokanāthena anuññātā mahesinā"
 +
 +231. Tathā pañcasatānampi bhikkhunīnaṃ vitakkitaṃ, \\
 +Āsi khemādikānampi etadeva vitakkitaṃ. 
 +
 +232. Bhūmicālo tadā āsi nāditā devadundubhi, \\
 +Upassayādhivatthayo devatā sokapiḷitā. \\
 +Vipalannā sakaruṇaṃ5- tathessuni pavattayuṃ, 
 +
 +233. Mittā6- bhikkhunīyo tā hi upagantvāna gotamiṃ, \\
 +Nipacca sirasā pade idaṃ vacanamabraviṃ: 
 +
 +234. "Tattha toyalavāsittā mayamayye rahogatā\\
 +Sācalā calitā bhumi naditā devadundubhi, \\
 +Paridevā ca suyanti kimatthaṃ nūna gotami"
 +
 +235. Tadā avoca sā sabbaṃ yathāparivitakkitaṃ, \\
 +Tāyopi sabbā āhaṃsu yathāparivitakkati. Ṃ
 +
 +236. "Yadi te rucitaṃ ayye nibbāṇaṃ paramaṃ sivaṃ, \\
 +Nibbāyissāma sabbāpi buddānuññāya subabate. 
 +
 +237. Mayaṃ sahāva nikkhantā gharāpi va bhavāpi ca\\
 +Sahayeva gamissāma nibbāṇapuramuttamaṃ"
 +
 +238. Nibbānāya vajantinaṃ kiṃ vakkhāmiti" sā vadaṃ\\
 +Saha sabbāhi niggacchi bhikkhunīnilayā tadā. 
 +
 +1. Tahiṃ yeva - syā 2. Citatasasāpi - machasaṃ 3. Paṭikacacāyusaṅkhāraṃ - machasaṃ 4. Visajajitvāna - machasaṃ 5. Sukaruṇaṃ - machasaṃ 6. Sababā - syā, [PTS] \\
 += Imisasā gāthāyānanajaraṃ "simu, machasaṃ"potthakesu "buddhassa parinibbāṇā sābakaggayugasasa ca mahākassapanandānaṃ ānandarāhulāna ca" ayampi gāthā dissate na syāma potthakesu. 
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>  \\
 +239. Upassaye yādhivatthā devatā tā khamantu me, \\
 +Bhikkhunīnilayassedaṃ pacchimaṃ dassanaṃ mama. 
 +
 +240. Na jarā maccu vā yattha appiyehi samāgamo, \\
 +Piyehi vippayogo'natthi1- taṃ vajissaṃ2- asaṅkataṃ. 
 +
 +241. Acitarāgā taṃ sutvā vacanaṃ sugatorasā, \\
 +Sokaṭṭā parideviṃsu "aho no appapuññatā. \\
 +<span pts_page #pts.531>[PTS page 531]</span> \\
 +242. Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ, \\
 +Pabhāte viya tārāyo na dissanti jinorasā. 
 +
 +243. Nibbānaṃ gotami yāti satehi saha pañcahi, \\
 +Nadisatehiva saha gaṅgā pañcahi sāgaraṃ. 
 +
 +244. Rathikāya vajantiṃ taṃ3- disvā saddhā upāsikā, \\
 +Gharā nikkhamma pādesu nipacca idamabraviṃ: 
 +
 +245. "Pasidassu mahābhoge anāthāyo vihāya no, \\
 +Tayā na yutataṃ4- nibbātuṃ" iccaṭṭaṃ5- vilapiṃsu tā. 
 +
 +246. Tāsaṃ sokapahāṇatthaṃ avoca madhuraṃ giraṃ, \\
 +"Ruditena alaṃ puttā hāsakālo'yamajja vo. 
 +
 +247. Pariññātaṃ mayā dukkhaṃ dukakhahetu vivajjito, \\
 +Nirodho me sacchikato maggo cāpi subhāvito. \\
 +(Bhāṇavāraṃ paṭhamaṃ)
 +
 +248. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samuhatā. 
 +
 +249. Yassatthāya pabbajitā agārasmānagāriyaṃ, \\
 +So me attho anuppatto sabbasaññojanakkhayo. 
 +
 +250. Buddho tassa ca saddhammo anuno yāva tiṭṭhati, nibbātuṃ tāva kālo me mā maṃ socatha puttikā. 
 +
 +1. Piyehi na viyogo'pi - machasaṃ 2. Vajajisaṃ - syā 3. Vajanatiyā - machasaṃ vapanatinaṃ - [PTS 4.] Yutakā - machasaṃ 5. Icchaṭaṭā - machasaṃ, syā iccaṭṭā -[PTS]
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>  \\
 +251. Koṇḍaññānandinandādī tiṭṭhanati rāhulo jino, \\
 +Sukhito sahito saṅgho hatadappā ca titthiyā. 
 +
 +252. Okkākavaṃsassa yaso usasito māramaddano, \\
 +Nanu sampati kālo me nibbānatthāya puttikā. 
 +
 +253. Cirappabhūti yaṃ mayhaṃ patthitaṃ ajja sijjhate, \\
 +Ānandabherikālo'yaṃ kiṃ vo assuhi puttikā. 
 +
 +254. Save mayi dayā atthi yadi catthi kataññutā, \\
 +Saddammaṭṭhitiyā sabbā kirotha viriyaṃ daḷhaṃ. 
 +
 +255. Thinaṃ adāsi pabbajjaṃ sambuddho yācito mayā, \\
 +Tasmā yathā'haṃ nandissaṃ tathā tamanutiṭṭhatha. 
 +
 +256. Tā evamanusāsitvā bhikkhunīhi purakkhatā, \\
 +Upecca buddhaṃ vanditvā idaṃ vacanamabravi: \\
 +<span pts_page #pts.532>[PTS page 532]</span> \\
 +257. "Ahaṃ sugata mātā te1- tvaṃ ca vīra pitā mama, \\
 +Saddhammasukhado2- nātha tayā jātambhi3- gotama. 
 +
 +258. Saṃvaḍḍhito'yaṃ4- sugata rūpakāyo mayā tava, \\
 +Anindiyo5- dhammakāyo6- mama saṃvaḍḍhito4- tayā. 
 +
 +259. Muhutata7-taṇhāsamanaṃ khiraṃ tvaṃ pāyito mayā, \\
 +Tayā'haṃ santamaccantaṃ dhammakhiraṃ hi8- pāyitā. 
 +
 +260. Vaddhanarakkhane9- mayhaṃ anaṇo10- tvaṃ mahāmune, \\
 +Puttakāmā thiyo yā tā11- labhantu12- tādisaṃ sutaṃ. 
 +
 +261. Mandhātādinarindānaṃ yā mātā sā bhavaṇṇave, \\
 +Nimuggā'haṃ tayā putta tāritā bhavasāgarā. 
 +
 +262. Rañño mātā mahesiti sulabhaṃ nāmamitthinaṃ, \\
 +Buddamātāti yaṃ nāmaṃ etaṃ paramadullabhaṃ. 
 +
 +263. Tañca laddhaṃ mayā vīra paṇidhānaṃ mamaṃ tayā, \\
 +Anukaṃ vā mahantaṃ vā taṃ sabbaṃ puritaṃ mayā. 
 +
 +1. Temātā - sabbesu. 2. Saddhammasukhada - machasaṃ 3. Jātāmhi - machasaṃ 4. Saṃvadadhitoyaṃ - machasaṃ 5. Anindito - machasaṃ ānandiyo - syā 6. Dhamamatanu - simu, [PTS 7.] Muhuttaṃ - machasaṃ 8. Dhamamakhiramapi - syā 9. Banadhanārakkhate - machasaṃ 10. Aṇaṇo - machasaṃ 11. Yācaṃ - machasaṃ 12. Labhanti - machasaṃ, syā, theri
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  \\
 +264. Parinibbātumicchāmi vihāyemaṃ kalebaraṃ1, \\
 +Anujānāhi me vīra dukkhantakara nāyaka. 
 +
 +265. Cakkaṅkusadhajākiṇṇe pade kamalakomale, \\
 +Pasārehi paṇāmaṃ te karissaṃ puttapemasā2-
 +
 +266. Suvaṇṇarāsisaṃkāsaṃ sariraṃ kuru pākaṭaṃ, \\
 +Katvā dehaṃ sudiṭṭhaṃ te santiṃ gacchāmi nāyaka"
 +
 +267. Dvattiṃsalakkhaṇupetaṃ suppabhālaṅkataṃ tanuṃ. \\
 +Sañajhāghanāva bāla kkaṃ mātucchaṃ dassayi jino. 
 +
 +268. Phullāravindasaṅkāse taruṇādiccasappabhe, \\
 +Cakkaṅkite pādatale tato sā sirasā pati. \\
 +269. "Paṇamāmi narādiccaṃ ādiccakulaketukaṃ, \\
 +Pacchime maraṇe3- mayhaṃ na taṃ ikkhāmahaṃ puno. \\
 +<span pts_page #pts.533>[PTS page 533]</span> \\
 +270. Itthiyo nāma lokagga sabbadosakarā matā, \\
 +Yadi ko natthi doso me khamassu karuṇākara. 
 +
 +271. Itthikanāñca pabbajjaṃ yamahaṃ4- yāciṃ punappunaṃ, \\
 +Tattha ce atthi doso me taṃ khamassu narāsabha"
 +
 +272. Mayā bhikkhunīyo vīra tavānuññāya sāsitā, \\
 +Tatu ce atthi dunatitaṃ taṃ khamassu khamādhipa5-
 +
 +273. "Akkhante nāma khantabbaṃ kiṃ bhave guṇabhusane, \\
 +Kimuttaraṃ te vadakkhāmi nibbānāya vajantiyā. 
 +
 +274. Suddhe anune mama bhikkhusaṅghe\\
 +Lokā ito nisasarituṃ kamante6, \\
 +Pabhātakāle vyasanaṃ gahānaṃ7, \\
 +Disvāna niyyāti ca candalekhā. 
 +
 +275. Tadetarā bhikkhunīyo jinaggaṃ\\
 +Tārāva candānugatā sumeruṃ, ṭhitā mukhantaṃ samudikkhamānā. 
 +
 +1. Kalevaraṃ - machasaṃ 2. Putata utatame - machasaṃ putata pemahaṃ - syā 3. Saraṇaṃ - syā 4. Yaṃ taṃ - machasaṃ 5. Khamāmiti - syā 6. Khamaneta - machasaṃ 7. Gatānaṃ - machasaṃ 8. Kacca - machasaṃ
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>  \\
 +276. "Na tittapubaṃ1- tava dassanena\\
 +Cakkhuṃ na sotaṃ tava bhāsitena, \\
 +Cinnaṃ mamaṃ kevalamekameca\\
 +Pappuyya taṃ dhammarasena tittiṃ, 
 +
 +277. Nadatoparisāyaṃ te vādidappāpahārino2, \\
 +Ye te dakkhanti vadanaṃ dhaññā te narapuṅgava. 
 +
 +278. Dighaṅguli tambanakhe subhe āyatapaṇahike\\
 +Ye pāde paṇamisasnati2- tepi dhaññā guṇandhara. \\
 +<span pts_page #pts.534>[PTS page 534]</span> \\
 +279. Madhurāni pahaṭṭhāni dosagghāni hitāni ca, \\
 +Ye te vākyāni sossanti4- tepi dhaññā naruttama. 
 +
 +280. Dhaññā'haṃ te mahāvīra pādapujanatapparā, \\
 +Tiṇṇasaṃsārakantārā suvākyena sirimato"5-
 +
 +281. Tato sā anusāsetvā bhikkhusaṅghampi subbatā, \\
 +Rāhulānandanande ca vanditvā idamabravi: 
 +
 +282. "Āsivisālayasame rogāvāse kalebare, \\
 +Nibbinnā dukkhasaṃghāte6- jarāmaraṇagecare
 +
 +283. Nānākalimalākiṇṇe7- parāyatte nirihake, \\
 +Tena nibbātumicchāmi anumaññatha puttakā"
 +
 +284. Nando rāhulabhaddo ca vitasokā nirāsavā, \\
 +Ṭhitācalaṭṭhitithirā8- dhammataṃ anucintayuṃ. 
 +
 +285. Dhiratthu saṅkhataṃ lolaṃ asāraṃ kadalumapamaṃ, \\
 +Māmarivisadisaṃ ittaraṃ anavaṭṭhitaṃ. 
 +
 +286. Yattha nāma jinassā'yaṃ mātucchā buddhaposikā, \\
 +Gotami nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ"
 +
 +1. Titatipubbaṃ - machasaṃ 2. Vāditabbapahārino - machasaṃ 3. Paṇamāyanati - syā 4. Suyyanati - machasaṃ 5. Sadadhammena sirimatā - [PTS 6.] Dukkhasaṅsāṭe - machasaṃ dukkhasaṅkete - syā 7. Kalalamākiṇṇe - [PTS] kuṇapamalākiṇṇe - syā 8. Ṭhitācalā dhītā dhirā - syā, [PTS]
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>  \\
 +287. Ānando ca tadā sekho sokaṭṭo jinavacchalo, \\
 +Tatthassuti dharanto so karunaṃ paridevati. 
 +
 +288. "Hā santiṃ1- gotami yāti nūna buddhopi nibbutiṃ, \\
 +Gacchati na cireneva aggiriva nirindhano"
 +
 +289. Evaṃ vilapamānaṃ taṃ anandaṃ āha gotami: \\
 +"Sunisāgara gambhira buddhupaṭṭhānatappara. 
 +
 +290. Na yuttaṃ socituṃ putta hāsakāle upaṭṭhite, \\
 +Tava2- me saraṇaṃ putta nibbānaṃ samupāgataṃ3-
 +
 +291. Tayā tāta samajjhiṭṭho pabbajjaṃ anuni no, \\
 +Mā putta vimano hohi saphalo te parissamo. \\
 +<span pts_page #pts.535>[PTS page 535]</span> \\
 +292. Yaṃ na diṭṭhaṃ purāṇehi titthikācariyehi pi, \\
 +Taṃ padaṃ sukumārihi sattavassāhi veditaṃ. 
 +
 +293. Buddhasāsanapāletā pacchimaṃ dassanaṃ tava, \\
 +Tattha gacchāmahaṃ putta gato yattha na dissate"
 +
 +294. Kadāci dhammaṃ desento khipi lokagganāyako, tadāhaṃ āsiṃsavacaṃ4- avocaṃ anukampikā: \\
 +295. "Ciraṃ jiva mahāvīra kappaṃ tiṭṭha mahāmune, \\
 +Sabbalokassa atthāya bhavassu ajarāmaro"
 +
 +296. Taṃ tathāvādinaṃ buddho mamaṃ so etadabravi: \\
 +"Na hevaṃ vandiyā buddhā yathā vandasi gotami"
 +
 +297. "Kathaṃ carahi sabbaññu vanditabbā tathāgatā, \\
 +Kathaṃ avandiyā buddhā taṃ me akkhāhi pucchito"
 +
 +298. "Āraddhaviriye pahitatte niccaṃ daḷhaparakkame, \\
 +Samagge sāvake passe5- phasā buddhānavandanā6"
 +
 +1. Bhāsanti - syā 2. Tayā - machasaṃ, [PTS 3.] Nibabāṇanatamupāgataṃ - simu 4. Āsiṃsavācaṃ - machasaṃ 5. Pasasa - machasaṃ, syā, [PTS 6.] Etaṃ buddānavandanaṃ -machasaṃ
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>  \\
 +299. Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ, \\
 +Samaggaṃ parisaṃ nātho rocati1- tihavantago. 
 +
 +300. Handāhaṃ parinibbissaṃ mā vipattiṃ tamaddasaṃ"2\\
 +Evāhaṃ cintayitvāna disvāna isisattamaṃ. 
 +
 +301. Parinibbānakālaṃ me3- ārocesiṃ vināyakaṃ, \\
 +Tato so samanuññāsi "kālaṃ jānāhi gotami"
 +
 +302. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +303. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +304. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +305. Thinaṃ dhammābhisamaye ye bālā vimatiṃ gātā, \\
 +Tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi gotami. 
 +
 +306. Tadā nipacca sambuddaṃ upapatitvāna ambaraṃ, \\
 +Iddhi anekā dassesi buddhānuñāya gotami, 
 +
 +307. Ekikā bahudhā āsi bahukā cekikā tathā, \\
 +Āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tironagaṃ. \\
 +<span pts_page #pts.536>[PTS page 536]</span> \\
 +308. Asajjamānā agamā bhumiyampi nimujjatha, \\
 +Abhijjamāne udake agañchi mabhiyā yathā. 
 +
 +309. Sakuṇiva yathākase pallaṅkena gami tadā, \\
 +Vasaṃ vattesi kayena yāva brahmanivesanaṃ. 
 +
 +310. Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ, \\
 +Samulaṃ parivattetvā dhārenti4- caṅkami nabhe. 
 +
 +311. Chassurodayakāleva lokañcākāsi dhumikaṃ, \\
 +Yugante viya lokaṃ sā jālāmālākulaṃ akā. 
 +
 +1. Rodhesi - machasaṃ 2. Vipatatitamadadasaṃ - machasaṃ 3. Maṃ - syā 4. Dhārayaṃ - machasaṃ
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  \\
 +312. Mucalindaṃ mahāpesalaṃ meru mandāra daddare, 1\\
 +Sāsaperiva sabbāni ekenaggahi muṭṭhitā. 
 +
 +313. Aṅgulaggena chādesi hākaraṃ sanisākaraṃ, \\
 +Candasurasahasasāni āvelamiva dhārayi. 
 +
 +314. Catusāgaratoyāni dhārayi ekapāṇinā, \\
 +Yugantajaladākāraṃ mahāvassaṃ pavasayi2-
 +
 +315. Cakkavattiṃ saparisaṃ māpayī sā nabhatthale. \\
 +Garuḷaṃ dviradaṃ sihaṃ vinadantaṃ ca dassayī. 
 +
 +316. Ekikā abhinimmitvāppameyyaṃ bhikkhunīgaṇaṃ, \\
 +Puna annaradhāpetvā ekikā munimabravi: 
 +
 +317. "Mātucchā te mahāvīra tavasāsanakārikā\\
 +Anuppattā sakaṃ atthā pade vandati3- cakkhuma"
 +
 +318. Dassetvā vividhā iddhī orohitvā nabhatthalā, \\
 +Vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. 
 +
 +319. "Sā visaṃvassasatikā4- jātiyāhaṃ mahāmune, alamettāvatā vīra nibbāyisasāmi nāyaka"
 +
 +320. Tadā'tivimbhitā sabbā parisā sā katañajali, \\
 +Avoca'yye kathaṃ āsi atuliddhiparakkamā. \\
 +<span pts_page #pts.537>[PTS page 537]</span> \\
 +321. Padumuttaro nāma jito sabbadhammesu cakkhumā, \\
 +Ito satasahassambhi kappe uppajji nāyako. 
 +
 +322. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahuṃ, \\
 +Sabbupakārasampanne iddhe phīte mahaddhane. 
 +
 +323. Kadāci pitunā saddhiṃ dāsigaṇapurakkhatā, \\
 +Mahatā parivārena taṃ upecca narāsabhaṃ. 
 +
 +1. Merumulanadaṅkare - machasaṃ meruṃ mandāradanatare - syā 2. Pavassatha - machasaṃ 3. Vandāmi - machasaṃ, syā, [PTS 4.] Visavassasatikā - machasaṃ
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>  \\
 +324. Vasavaṃ viya vassentaṃ1- dhammameghaṃ anāsavaṃ, \\
 +Saradādiccasadisaṃ raṃsimālākulaṃ jinaṃ2\\
 +325. Disvā cittaṃ pasādetvā sutvā cassa subhāsitaṃ, \\
 +Mātucchaṃ bhikkhunīṃ agge ṭhapentaṃ naranāyakaṃ. 
 +
 +326. Sutvā datvā mahādānaṃ sattāhaṃ tassa tādino, \\
 +Sasaṅghassa naraggassa pavacayāni bahuni ca
 +
 +327. Nipajja pādamulambhi taṃ ṭhānaṃ abhipatthayiṃ, \\
 +Tato mahāparisati avoca isisattamo: 
 +
 +328. "Yā sasaṅghaṃ abhejesi sattāhaṃ lokanāyakaṃ, \\
 +Tamahaṃ nittayissāmi suṇātha mama bhāsato. 
 +
 +329. Satasahasse ito3- kappe okkākakulasambhavo, \\
 +Gotamo nāma gottena4- satthā loke bhavissati. 
 +
 +330. Tassa dhammesu dāyadā orasā dhammanimmitā, \\
 +Gotami nāma nāmena hessati satthusāvikā. 
 +
 +331. Tassa buddhassa mātucchā jīvitāpādikā5- ayaṃ, \\
 +Rattaññunañca aggantaṃ bhikkhunīnaṃ labhissati"
 +
 +332. Taṃ sutvāna6- pamuditā7- yāvajīvaṃ tadā jinaṃ, \\
 +Pavacayehi upaṭṭhitvā tato kālakatā ahaṃ
 +
 +333. Tāvatiṃsesu dovesu sabbakāmasamiddhisu, \\
 +Nibbatatā dasahaṅgehi aññe abhibhaviṃ ahaṃ. 
 +
 +334. Rūpasaddehi gandhehi rasehi phusanehi ca, \\
 +Āyunāpi ca vaṇṇena sukhena yasasāpi ca. 
 +
 +335. Tathevādhipateyyena adhigayha viroca'haṃ, \\
 +Ahosiṃ amarindassa mahesi dayitā tahiṃ. \\
 +<span pts_page #pts.538>[PTS page 538]</span> \\
 +336. Saṃsāre saṃsarantihaṃ kammavāyusameritā, \\
 +Kāsissa rañño visaye ajāyiṃ dāsagāmake. 
 +
 +337. Pañcadāsasatā'nunā nivasanti tahiṃ tadā, \\
 +Pabbesaṃ tattha yo jeṭṭho tassā jāyā abhosa'haṃ. 
 +
 +1. Vassantaṃ - machasaṃ 2. Raṃsijālasamujajalaṃ - machasaṃ syā raṃsijālakulaṃ jinaṃ - [PTS 3.] Satasahassito - machasaṃ 4. Nāthena - simu 5. Jivitepālikā - syā 6. Sutvā'haṃ - sīmu, syā, [PTS 7.] Pamoditvā - machasaṃ\\
 +<span bjt_page #bjt.60>[BJT page 60]</span>  \\
 +338. Sayambhuno pañcasatā gāmaṃ piṇḍāya pāvisuṃ, \\
 +Te disvāna ahaṃ tuṭṭhā saha sabbehi ñātihi1-
 +
 +339. Katvā pañcasatakuṭi2- catumāse upaṭṭhiya3, \\
 +Ticivarāni datvāna pasananāmbha4- sasāmikā. \\
 +340. Tato cutā sapatikā5- tāvatiṃsagatā mayaṃ, \\
 +Pacchime ca bhave'dāni jātā devadahe pure. 
 +
 +341. Pitā añajanasakko me mātā mama sulakkhaṇā, \\
 +Tato kapilavatthūsmiṃ suddhodanagharaṃ gatā. 
 +
 +342. Sesā6- sakyakule jātā sakyānaṃ gharamāgamuṃ, \\
 +Ahaṃ visiṭṭhā sabbāsaṃ jinassa'pādikā ahuṃ. 
 +
 +343. Mama putetā'bhinikkhamma7- buddho āsi vināyako, \\
 +Paccāhaṃ pabbajitvāna satehi saha pañcahi. 
 +
 +344. Sākiyānihi dhīrāhi saha santisukhaṃ phusiṃ, \\
 +Ye tadā pubbajātiyaṃ ambhākaṃ ahu sāmino. 
 +
 +345. Saha puññassa kattāro mahāsamayakārakā, \\
 +Phusiṃsu arahattaṃ te sugatenānukampitā. 
 +
 +346. Tadetarā bhikkhunīyo āruhiṃsu nabhatthalaṃ, \\
 +Saṅgatā8- viya tārāyo virociṃsu mahiddhikā. 
 +
 +347. Iddhi anekā dassesuṃ piḷandhavikati9- yathā, \\
 +Kammaro kanakasesava kammaññassa susikkhito10-
 +
 +348. Dassetvā pāṭihirāni vicitatāni11- bahuni ca, \\
 +Tosetvā vādipavaraṃ muniṃ saparisaṃ tadā. 
 +
 +349. Orohitvāna gaganā vanditvā isisattamaṃ, \\
 +Anuññātā naraggena yathāṭhane nisīdisuṃ. 
 +
 +350. "Aho'nukampikā amhaṃ sabbāsaṃ vīra gotami, \\
 +Vāsitā tava puññehi pattā no āsavakkhayaṃ. 
 +
 +1. Sabbāhi itthihi - machasaṃ 2. Pagā hutvānava sabbayo - machasaṃ 3. Upaṭṭhahuṃ -machasaṃ 4. Saṃsarimhaṃ -sīmu, machasaṃ 5. Sabbāpitā - machasaṃ 6. Sabbā - syā 7. Sa me putto - syā 8. Khagatā -sīmu 9. Piḷanadhavikatiṃ - machasaṃ 10. Puññakammesu sikkhitā - syā 11. Vividhāni - syā. \\
 +<span pts_page #pts.539>[PTS page 539]</span> \\
 +<span bjt_page #bjt.62>[BJT page 62]</span>  \\
 +351. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +352. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +353. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +354. Idadhisu ca vasi homa dibbāya sotadhātuyā\\
 +Vetopariyañāṇassa vasi homa mahāmune. 
 +
 +355. Pubbenivāsaṃ jānāma dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthidāni punabbhavo. 
 +
 +356. Atthe ca dhamme nerutte paṭibhāne ca vijjati\\
 +Ñāṇaṃ ambhaṃ mahāvīra uppannaṃ tava santike. 
 +
 +357. Asmāhi pariciṇṇo'si mettacittāhi nāyaka\\
 +Anujānāhi sabbāsaṃ1- nibbāsaṃ1- nibbānāya mahāmune"
 +
 +358. "Nibbāyissāma iccevaṃ kiṃ vakkhāmi vadantiyo2-\\
 +Yassadāni ca vo kālaṃ maññāthā"ti jino'bravi. 
 +
 +359. Gotami ādikā tāyo tadā bhikkhunīyo jinaṃ\\
 +Vanditvā āsanā tamhā vuṭṭhāya agamaṃsu tā. 
 +
 +360. Mahatā janakāyena saha lokagganāyako\\
 +Anusaṃyāsi so3- viro mātucchaṃ yāva koṭṭhakaṃ. 
 +
 +361. Tadā nipati pādesu gotami lokabandhuno\\
 +Sahetarāhi4- sabbāhi pacchimaṃ pādavandanaṃ
 +
 +362. "Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ. \\
 +Na puno amatākaraṃ passissāmi mukhaṃ tava. 
 +
 +363. Na ca me vandanaṃ vīra tava pade sukomale\\
 +Samphusissāmi lokagga ajja gacchāmi nibbutiṃ. 
 +
 +1. Sabbayo - syā, [PTS 2.] Vadantinaṃ - simu 3. Anusaṃsāvayi - syā 4. Sahevatāhi - machasaṃ 
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  \\
 +364. Rūpena kiṃ tavā'nena diṭṭhe dhamme yathātathe\\
 +Sabbaṃ saṅkhatamevetaṃ anassāsitamittaraṃ"
 +
 +365. Sā tāhi saha1- gantvāna bhikkhunupassayaṃ sakaṃ\\
 +Aḍḍhapallaṅkamābhujja nisīdi paramāsane. 
 +
 +366. Tadā upāsikā tattha buddasāsanacchalā\\
 +Tassā pavattiṃ sutvāna upesuṃ pādavandikā. 
 +
 +367. Karehi uraṃ pabhanatvā chinnamulā yathā latā\\
 +Rodantā karuṇaṃ rāvaṃ2- sokaṭṭā bhumipātikā2-\\
 +<span pts_page #pts.540>[PTS page 540]</span> \\
 +368. "Mā no saraṇade nāthe vihāya gami nibbutiṃ\\
 +Nipatitvāna yācāma sabbāyo sirasā mayaṃ"
 +
 +369. Yā padānatamā tāsaṃ saddhā paññā upāsikā\\
 +Tassā sīsaṃ pamajjanti idaṃ vacanamabravi: 
 +
 +370. "Alaṃ puttā visādena mārapāsānuvattinā\\
 +Aniccaṃ saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ"
 +
 +371. Tato sā tā vissajjitvā paṭhamaṃ jhānamuttamaṃ\\
 +Dutiyaṃ tatiyaṃ cāpi samāpajji catutthakaṃ. 
 +
 +372. Ākāsāyatanañceva viññāṇāyatanaṃ tathā\\
 +Ākiñcaññaṃ nevasaññaṃ samāpajji yathākkamaṃ. 
 +
 +373. Paṭilomena jhānāni samāpajjittha gotami\\
 +Yāvatā paṭhamaṃ jhānaṃ tato yāva catutthakaṃ
 +
 +374. Tato vuṭṭhāya nibbāya dipaciviva nirāsanā4-\\
 +Bhūmicālo mahā āsa nabhasā vijjutā pati. 
 +
 +375. Panāditā dundubhiyo parideviṃsu devatā\\
 +Pupphavuṭṭhi ca gaganā abhivassatha mediniṃ. 
 +
 +376. Kampito merurājāpi raṅgamajjhe yathā nāṭo\\
 +Sokenevātidino ca5- viravo āsi sāgaro. 
 +
 +1. Sā saha tāhi - machasaṃ 2. Ravaṃ - machasaṃ 3. Bhumipātitā - machasaṃ bravi pātitā- [PTS 4.] Nirāsavā - machasaṃ 5. Sokena cātidinova machasaṃ
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  \\
 +377. Devā nāgāsurā brahmā saṃviggā'bhaṃsu1- taṅkhaṇe: \\
 +"Aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. 
 +
 +378. Yā ce'maṃ parivāriṃsu satthusāsanakārikā\\
 +Tāyo'pi anuppādānā dipacci2- viya nibbutā"
 +
 +379. "Hā yogā vippayogantā hā'niccaṃ sabbasaṅkhataṃ\\
 +Hā jīvitaṃ vināsantaṃ" iccāsi paridevanā. 
 +
 +380. Tato devā ca brahmā ca lokadhammānuvattanaṃ. \\
 +Kālānurūpaṃ kubbanti upetvā isisattamaṃ. \\
 +<span pts_page #pts.541>[PTS page 541]</span> \\
 +381. Tadā āmantayi satthā ānandaṃ sutisāgaraṃ2, \\
 +"Gacchānanda nivedehi bhikkhunaṃ mātunibbutiṃ"
 +
 +382. Tadā'nando nirānando asasunā puṇṇalocano\\
 +Gaggadena sarenāha "samāgacchantu bhikkhavo. 
 +
 +383. Pubbadakkiṇapaccāsu uttarāyaṃ vasanti ye\\
 +Suṇantu bhāsitaṃ mayhaṃ bhikkhavo sugatorasā. 
 +
 +384. Yā vaḍḍhayi payattena sarīraṃ pacchimaṃ mune\\
 +Sā gotami gatā santiṃ tārāva suriyodaye. 
 +
 +385. Budadhamātāni paññattiṃ ṭhapayitvā gatā'samaṃ\\
 +Na yattha pañcanettopi gataṃ4- dakkhati nāyako. 
 +
 +386. Yassatthi sugate saddhā yo ca piyo5- mahāmune, buddhamātari6- sakkāraṃ karotuṃ sugatoraso"
 +
 +387. Suduraṭṭhāpi taṃ sutvā sighamāgañachu bhikkhavo\\
 +Keci buddhānubhāvena keci iddhisu kovidā. 
 +
 +388. Kūṭāgagāravare ramme sabbasoṇaṇamaye subhe\\
 +Mañcakaṃ samaropesuṃ7- yattha suttāsi gotami. 
 +
 +1. Saṃviggahiṃsu - machasaṃ 2. Dipasikhā - syā 3. Sutasāgaraṃ - machasaṃ 4. Gatiṃ - machasaṃ 5. Yo vā sisso - sīmu 6. Buddamātussa - machasaṃ budadhassamātu - syā 7. Samāropesuṃ - machasaṃ
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  \\
 +389. Cattāro lokapālā te aṃsehi samadhārayuṃ\\
 +Sesā sakkādayo devā kūṭāgāre samaggahuṃ. 
 +
 +390. Kūṭāgārāni sabbāni āsuṃ pañcasatānipi1-\\
 +Saradādiccavaṇṇāni vissakammakatāni hi. 
 +
 +391. Sabbāpi tā2- bhikkhunīyo āsuṃ mañcesu sāyitā\\
 +Devānaṃ khandhamāruḷhā niyyanti anupubbaso. 
 +
 +392. Sabbaso chāditaṃ āsi vitānena nabhatthalaṃ. \\
 +Satārā candasuriyā lañachitā kanakāmayā\\
 +<span pts_page #pts.542>[PTS page 542]</span> \\
 +393. Patākā ussitā nekā vitatā pupphakañcukā\\
 +Ogatākāsapadumā mahiyā pupphamuggataṃ. 
 +
 +394. Dissanti3- candasuriyā pajjalanti ca tārakā\\
 +Majjhaṃgatopi cādicco na tāpeti sasi yathā. 
 +
 +395. Devā dibbehi gandhehi mālehi surabhihi ca\\
 +Vāditehi ca nachi saṅgitihi ca pujayuṃ. 
 +
 +396. Nāgā surā ca brahmāno yathāsatti4- yathābalaṃ\\
 +Pujāyiṃsu ca niyantiṃ nibbutaṃ buddhamātaraṃ. 
 +
 +397. Sbabayo purato nitā nibbutā sugatorasā\\
 +Gotami niyate pacchā sakkatā buddhapositā. 
 +
 +398. Purato devamanujā sanāgā'surabrahmakā\\
 +Pacchā sasāvako buddho pujatthaṃ yāti mātuyā. 
 +
 +399. Buddhassa parinibbānaṃ nedisaṃ āsi yādisaṃ. \\
 +Gotami parinibbānaṃ ativacchariyaṃ ahu. 
 +
 +400. Buddho buddhassa nibbāne5- nopadissati6- bhikkhavo\\
 +Budedhā gotaminibbāne sāriputtādikā7- tathā. 
 +
 +401. Citakāni karitvāna sabbagandhamayāni te\\
 +Gandhacuṇṇāvakiṇṇāni jhāpayiṃsu ca tā tahiṃ. 
 +
 +1. Pañcasatāni hi - simu 2. Sabbā tāpi - machasaṃ 3. Dasasanti - machasaṃ 4. Yathāsattiṃ - simu 5. Na buddho buddhanibbāṇe - machasaṃ [PTS 6.] Nopaṭiyādi - machasaṃ 7. Sāriputatādi - syā
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  \\
 +402. Sesabhāgāni ḍayahiṃsu aṭṭhisesāni sabbaso\\
 +Ānando ca tadā'voca saṃvegajananaṃ vaco: 
 +
 +403. "Gotami nidhanaṃ yātā daḍḍhaṃ vasasā1- sarirakaṃ\\
 +Saṅke haṃ2- budadhanibbānaṃ na cirena bhavisasati"
 +
 +404. Tato gotamidhātuni tassā pattagatāni so\\
 +Upanāmesi nāthassa ānando buddhacodito. 
 +
 +405. Pāṇinā tāni paggayha avoca isighattamo: \\
 +"Māhato sāravattasasa yathā rukkhassa tiṭṭhato. \\
 +<span pts_page #pts.543>[PTS page 543]</span> \\
 +406. Yo so mahattaro khandho palujjeyya aniccatā, \\
 +Tathā bhikkhunīsaṅghassa gotami parinabbutā. 
 +
 +407. Aho paccariyaṃ mayhaṃ3- nibbutāyapi mātuyā\\
 +Sariramattasesāya natthi sokapariddavo. 
 +
 +408. Na sociyā paresaṃ sā tiṇṇasaṃsārasāgarā\\
 +Parivajjitasantāpā sitibhūtā sunibbutā. 
 +
 +409. Paṇḍitāsi mahāpaññā puphupaññā tatheva ca\\
 +Rattaññu bhikkhunīnaṃ sā evaṃ dhāretha4- bhikkhavo. \\
 +410. Iddhiyā ca vasi āsi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi āsi ca gotami. 
 +
 +411. Pubbenivāsaṃ aññāsi dibbacakku visodhitaṃ. \\
 +Sabbāsavaparikkhiṇā natthi tassā punabbhavo. 
 +
 +412. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Parisuddhaṃ ahu ñāṇaṃ tasmā socaniyā na sā. 
 +
 +413. Ayoghanahatasseva jalato jātavedaso\\
 +Anupubbupasannassa yathā na ñāyate gati. 
 +
 +414. Evaṃ sammā vimuttānaṃ kāmabandhoghatārinaṃ\\
 +Paññāpetuṃ gati natthi pattānaṃ acalaṃ padaṃ5-
 +
 +415. Attadipā tato hotha satipaṭṭhānagocarā\\
 +Bhāvetvā sattabojjhaṅge dukkhassantaṃ karissathā'ti. 
 +
 +Itthaṃ sudaṃ mahāpajāpati gotami imā gathāyo abhāsitthāti. \\
 +- Mahāpajāpati gotami theriyāpadānaṃ sattamaṃ - 
 +
 +1. Ḍayyāñcassā - machasaṃ 2. Saṅketaṃ - machasaṃ, syā, [PTS 3.] Ānandapassa buddhassa - syā 4. Jānātha - [PTS,] viññātha - syā 5. Sukhaṃ - simu, machasaṃ
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  \\
 +18. Khemāpadānaṃ\\
 +416. Padumuttaranāmajino sabbadhammesu cakkhumā\\
 +Ito satasahassambhi kappe uppajaji nāyako. 
 +
 +417. Tadā'haṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ\\
 +Nānāratanapajjete mahāsukhasamappitā. \\
 +<span pts_page #pts.544>[PTS page 544]</span> \\
 +418. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ\\
 +Tato jātappasādā'haṃ upesiṃ saraṇaṃ jinaṃ. 
 +
 +419. Mātaraṃ pitaraṃ cāpi āyācitvā vināyakaṃ\\
 +Nimantayitvā sattāhaṃ bhojayiṃ sahasāvakaṃ. 
 +
 +420. Atikkante ca santāhe mahāpaññānamuttamaṃ. \\
 +Bhikkhunīṃ etadaggambhi ṭhapesi narasārathi. 
 +
 +421. Taṃ sutvā muditā hutvā puno tassa mahesino\\
 +Kāraṃ katvāna taṃ ṭhānaṃ paṇipacca paṇidahiṃ. 
 +
 +422. Tato maṃ sa1- jino āha "sijjhataṃ paṇidhi tava sasaṃghe me kataṃ kāraṃ appameyyaphalaṃ tayā. 
 +
 +423. Satasahasse ito kappe okkākakulambhavo\\
 +Gotamo nāma gottena2- satthā loke bhavissati. 
 +
 +424. Tassa dhammesu dāyāda orasā dhammanimmitā\\
 +Ekadadaggaṃ anuppattā khemā nāma bhavissasi"
 +
 +425. Tena kammena sukatena cetanāpaṇidhiha ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsupagā ahaṃ. 
 +
 +426. Tato cutā yāmamagaṃ tato'haṃ tusitaṃ gatā\\
 +Tato ca nimamāṇaratiṃ vasavattipuraṃ tato
 +
 +427. Yattha yatthuppajjāmi tassa kammassa vāhasā\\
 +Tattha tattheva rājunaṃ mahesittamakārayiṃ. 
 +
 +328. Tato cutā manussatte rājunaṃ cakkavattinaṃ. \\
 +Maṇḍalinañca rājunaṃ mahesittamakārayiṃ. 
 +
 +1. Tato mama - simu machasaṃ 2. Nāmena - simu
 +
 +<span bjt_page #bjt.74>[BJT page 74]</span>  \\
 +429. Sampattiṃ anubhotvāna dese manujesu ca\\
 +Sabbattha sukhitā hutvā nekakāppesu saṃsiriṃ
 +
 +430. Ekanavute ito1- kappe vipasasi lokanāyako\\
 +Uppajji cārunayano2- sabbadhammavipassako. \\
 +<span pts_page #pts.545>[PTS page 545]</span> \\
 +431. Tamahaṃ lokanāyakaṃ upetvā narasārathiṃ. \\
 +Dhammaṃ paṇitaṃ sutvāna pabbajiṃ anagāriyaṃ. 
 +
 +432. Dasavassahassāni tassa virassa sāsane\\
 +Brahmacariyaṃ caritvāna yuttayogā bahussutā. 
 +
 +433. Paccayākārakusalā catusaccavisāradā\\
 +Nipuṇā cittakathikā satthusāsanakārikā. 
 +
 +434. Tato cutāhaṃ tusitaṃ upapannā yasassini abhibhosiṃ tahiṃ aññe brahmacariyaphalena'haṃ
 +
 +435. Yattha yanthupapannā'haṃ mahābhogā mahaddhanā\\
 +Medhāvini rupavati3- vinitaparisā'pi ca. 
 +
 +436. Bhavāmi tena kammena yogena jinasāsane\\
 +Sabbā sampattiyo mayhaṃ sulabhā manaso piyā. 
 +
 +437. Yopi me bhavate bhattā yattha yattha gatāyapi\\
 +Vimāneti na maṃ koci paṭipattiphalena me. 
 +
 +438. Imasmiṃ4- bhaddake kappe brahmabandhu mahāyaso\\
 +Nāmena koṇāgamano uppajji vadataṃ varo
 +
 +439. Tadāhaṃ5- bārāṇasiyaṃ susamiddha6- kulapapajā\\
 +Dhanañajāni sumedhā ca ahampi ca tayo janā. 
 +
 +440. Saṅghārāmamadāsimbha dānasahāyikā pure7-\\
 +Saṅghassa ca vihārampi8- udadissa kārikā9- mayaṃ. 
 +
 +1. Ekanavutito - machasaṃ 2. Cārudassanā - machasaṃ 3. Silavati 4. Imamabhi -machasaṃ 5. Tadā hi - machasaṃ 6. Susamidadhi - syā 7. Nekasahāyikā mune - syā dānaṃ sahāyikā mune -[PTS 8.] Sasaṅghasasa vihāraṃhi - syā, [PTS 9.] Dāyikā - [PTS]
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  \\
 +441. Tato cutā mayaṃ sabbā tāvatiṃsupagā ahuṃ\\
 +Yasasā aggataṃ pattā manussesu tatheva ca. 
 +
 +442. Imasmiṃ yeva kappambhi brahmabandhu mahāyeso\\
 +Kasasapo nāma gottena1- uppajji vadataṃ varo. 
 +
 +443. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kiki nāma bārāṇasipuruttame. 
 +
 +444. Tassā'siṃ jeṭṭhikā ṭhitā samaṇi iti vissutā\\
 +Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. \\
 +<span pts_page #pts.546>[PTS page 546]</span> \\
 +445. Anujāni na no tāto akāreva tadā mayaṃ\\
 +Visavassasahassāni vicarimha atanditā. 
 +
 +446. Komāribrahmacariyaṃ rājakaññā sukhedhita\\
 +Khuddhupaṭṭhānaniratā muditā satta dhitaro. 
 +
 +447. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā2-\\
 +Dhammā ceva sudhammā ca sattami saṅghadāsikā3-
 +
 +448. Ahaṃ uppalavaṇṇā ca paṭācārā ca kuṇḍalā\\
 +Kisāgotami dhammadinnā visākhā hoti sattami. 
 +
 +449. Kadāci so narādicecā dhammaṃ deseti abbhatuṃ\\
 +Mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ 
 +
 +450. Tebhi kammehi sukatehi cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +451. Pacchime ca bhavedāni sāgalāyaṃ puruttame. \\
 +Rañño madadassa dhītāmhi manāpā dayitā piyā. 
 +
 +452. Saha me jātamattamhi khemaṃ tamhi pure ahu, \\
 +Tato khemāti nāmaṃ me guṇato upapajjatha4-
 +
 +453. Yadāhaṃ yobbanaṃ pattā rūpalāvaññabhusitā5-\\
 +Tadā adāsi maṃ tāto bimbisārassa rājino. 
 +
 +1. Nāthena - sīmu 2. Bhikkhudāyikā - machasaṃ, [PTS 3.] Saṅghadāyikā - machasaṃ, [PTS 4.] Guṇitaṃ upapajjatha - [PTS 5.] Rūpalāvaṇaṇa vibhusitā - syā rūpavantā vibhusitā - [PTS]
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  \\
 +454. Tassāhaṃ suppiyā āsiṃ rūpakelāyane ratā\\
 +Rūpānaṃ dosavāditi na upesiṃ mahādayaṃ. 
 +
 +455. Bimbisāro tadā rājā mamānuggahabuddhiyā\\
 +Vaṇaṇayitvā veḷuvanaṃ gāyake gāpayi mamaṃ. 
 +
 +456. "Rammaṃ veḷuvanaṃ yena na diṭṭhaṃ sugatālayaṃ\\
 +Na tenana nandanaṃ diṭṭhaṃ iti maññāmase mayaṃ
 +
 +457. Yena veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ\\
 +Sudiṭṭhaṃ nandinaṃ tena amarindasunandanaṃ. \\
 +<span pts_page #pts.547>[PTS page 547]</span> \\
 +458. Vihāya nandanaṃ devā otaritvā mahitalaṃ1-\\
 +Rammaṃ veḷuvaṃ disvā na tappatti suvimhitā. 
 +
 +459. Rājapuññena nibbattaṃ buddhapuññena bhusitaṃ\\
 +Ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ"
 +
 +460. Taṃ sutvā vanasamiddhaṃ mama sotamanoharaṃ\\
 +Daṭṭhukāmā tamuyyānaṃ rañño ārocayiṃ tadā. 
 +
 +461. Mahatā parivārena tadā ca2- so mahipati\\
 +Maṃ pesesi3- tamuyyānaṃ dassanāya samussukaṃ. 
 +
 +462. "Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ\\
 +Yaṃ sadā bhāti siriyā sugatābhānurañajitaṃ"
 +
 +463. Yadā ca piṇḍāya muni giribbajapuruttame\\
 +Paviṭṭho'haṃ tadāyeva vanaṃ daṭṭhumupāgamiṃ. 
 +
 +464. Tadā'haṃ phullavipinaṃ nānāhamarakujitaṃ\\
 +Kokilāgitasahitaṃ mayuragaṇanacatitataṃ. 
 +
 +465. Appasaddamanākiṇṇaṃ nānācaṅkamabhusitaṃ\\
 +Kuṭimaṇḍapasaṅkiṇaṇaṃ yogivaracirājitaṃ. 
 +
 +466. Vicaranti amaññissaṃ 'saphalaṃ nayanaṃ mama'\\
 +Tatthāpi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ. 
 +
 +1. Mahitale - syā, [PTS 2.] Maṃ - syā, [PTS 3.] Sampesesi - syā sama pāpesi - [PTS]
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  \\
 +467. Īrise'pi vane1- ramme ṭhitato'yaṃ navayobbane\\
 +Vasantamiva kantena rūpena ca samanacito
 +
 +468. Nisitto rukkhamulambhi muṇḍo saṅghāṭipāruto\\
 +Jhāyate vata'yaṃ bhikkhu hitvā visayajaṃ ratiṃ. 
 +
 +469. Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ\\
 +Pacchā jiṇeṇana dhammo'yaṃ caritabebā subhaddako. \\
 +<span pts_page #pts.548>[PTS page 548]</span> \\
 +470. Suññakatti viditvāna gandhagehaṃ jinālayaṃ\\
 +Upetvā jinamaddakkhiṃ udayantaṃva bhākaraṃ. 
 +
 +471. Ekakaṃ sukhamāsinaṃ vijamānā2- varitthiyā\\
 +Disvānevaṃ vicintesiṃ 'nāyaṃ lukho narāsabho'
 +
 +472. Sā kaññā kanakāhāsā padumānanalocanā\\
 +Bimboṭṭhi kundadasanā manonettarasāyanā. 
 +
 +473. Hemadolāhasavanā kalasākāra3- sutthati\\
 +Tanumajjhā ca sussoṇi4- rambhoru5- cārubhusanā. 
 +
 +474. Rattaṃsukupasabyānā6- nilamaṭṭhanivāsanā\\
 +Atappaneyyarūpena7- hāvabhāvasamanavitā8-
 +
 +475. Disvā tamevaṃ cintesi "aho'yaṃ abirupini\\
 +Na mayā'tena nettena diṭṭhapubbā kudācanaṃ"
 +
 +476. Tato jarābhubhūtā sā vivaṇaṇā vitatānanā\\
 +Bhinnadantā setasirā salālavadanā'suci
 +
 +477. Saṅkhittakaṇṇā setakkhi lambāsubhapayodharā\\
 +Vicitatasabbaṅgi sirāvitatadehini. 
 +
 +478. Nataṅgā daṇḍadutiyā uppaṇḍuppaṇḍukā9- kisā\\
 +Pavedhamānā patitā nissasanti muhuṃ muhuṃ. 
 +
 +1. Īdise vipine - machasaṃ 2. Vijamānaṃ - machasaṃ 3. Kalikākāra - machasaṃ 4. Vedimajjhāva sussoṇi - machasaṃ vedimajjhā varasoṇi - syā, [PTS 5.] Ramemāru - syā, [PTS 6.] Ratataṃsakasusaṃvitā - [PTS 7.] Anappaneyyarūpena -sīmu 8. Sabbābharaṇabhusitā - syā 9. Uppāsulikatā - machasaṃ
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  \\
 +479. Tato me āsi saṃvego abbhuto lomahaṃsano\\
 +Dhiratthu rūpaṃ asuciṃ ramante yattha bālisā. 
 +
 +480. Tadā mahākāruṇiko disvā saṃviggamānasaṃ\\
 +Udaggacitto sugato1- imā gāthā abhāsatha: \\
 +<span pts_page #pts.549>[PTS page 549]</span> \\
 +481. "Āturaṃ asuciṃ putiṃ passa kheme samussayaṃ\\
 +Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. 
 +
 +482. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ\\
 +Sati kāyagatā tyatthu nibbidābahulā bhava. 
 +
 +483. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ\\
 +Ajjhattiñca bahiddhā ca kāye chandaṃ virājaya. 
 +
 +484. Animittañca bhāvetha mānānusayamujjaha\\
 +Tato mānābhisamayā upasantā carissasi. 
 +
 +485. Ye rāgarattānupatanti sotaṃ\\
 +Sayaṃ kataṃ makkaṭakova jālaṃ\\
 +Etampi chetvāna paribbajanti\\
 +Anapekkhino2- kāmasukhaṃ pahāya"
 +
 +486. Tato kallitacittaṃ3- maṃ ñatvāna narasārathi\\
 +Mahānidānaṃ desesi suttantaṃ vinayāya me. 
 +
 +487. Sutvā suttantaseṭṭhaṃ taṃ pubbasaññamanussariṃ\\
 +Tattha ṭhitāva'haṃ satti dhammacakkhuṃ visodhayiṃ. 
 +
 +488. Nipatitvā mahesissa pādamulamhi tāvade\\
 +Accayaṃ desanatthāya idaṃ vacanamabraviṃ: 
 +
 +489. "Nāmo te sabbadassāvi namo te karuṇākara\\
 +Namo te tiṇṇasaṃsāra namo te amataṃdada. 
 +
 +1. Sumano - syā 2. Na pekkhino - machasaṃ 3. Kallikacattaṃ - syā kalika citataṃ - [PTS]
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  \\
 +490. Diṭṭhigahanapakkhantā1- kāmarāgavimohitā\\
 +Tayā sammā upāyena vinitā cinaye ratā. 
 +
 +491. Adassanena vibbhogā tādisānaṃ mahesinaṃ\\
 +Anubhonti mahādukkhaṃ sattā saṃsārasāgare. 
 +
 +492. Yadā'haṃ lokasaraṇaṃ araṇaṃ maraṇantaguṃ2-\\
 +Nāddasāsimaduraṭṭhaṃ desayāmi3- tamaccayaṃ. 
 +
 +493. Mahāhitaṃ varadadaṃ ahitoti visaṅkitaṃ. \\
 +Nopesiṃ rūpaniratā desayāmi tamaccayaṃ"\\
 +<span pts_page #pts.550>[PTS page 550]</span> \\
 +494. Tadā madhuraniggoso mahākāruṇiko jino\\
 +Avoca tiṭṭha khemeta'ti siñcanto amatena maṃ. 
 +
 +495. Tadā paṇamya sirasā katvā ca naṃ padakkhiṇaṃ\\
 +Gantvā disvā narapatiṃ idaṃ vacanamabraviṃ. 
 +
 +496. "Aho sammāupāyo te cintito'yamarindama\\
 +Vanadassanakāmāya diṭṭho nibbānedo muni. 
 +
 +497. Yadi te ruccate rāja4- sāne tassa tādino\\
 +Pabbajissāmi rūpe'haṃ nibbintā munivāṇinā5-\\
 +- Bhāṇavāraṃ dutiyaṃ -
 +
 +498. Añajali paggahetvāna tadāha sa mahipati\\
 +"Anujānāmi te bhadde pabbajjā tava sijjhatu"
 +
 +499. Pabbajitvā tadācāhaṃ addhamāse6- upaṭṭhite\\
 +Dipodaya9ñña bhedañca disvā saṃviggamānasā. 
 +
 +500. Nibbittā sabbasaṅkhāre paccayākārakovidā\\
 +Caturoghe atikkamma arahattamapāpuṇiṃ. 
 +
 +501. Iddhiyā ca vasi āsiṃ dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi cāpi bhavāmahaṃ. 
 +
 +1. Pakkhandā - machasaṃ 2. Maraṇanatagaṃ - syā 3. Desessāmi - syā 4. Rājā - syā 5. Munibhāṇinā - syā, [PTS 6.] Satatamāse - syā, [PTS]
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  \\
 +502. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthidāni punabbhavo. 
 +
 +503. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Parisuddhaṃ mama ñāṇaṃ uppannaṃ buddhasāsane. 
 +
 +504. Kusalā'haṃ visuddhisu kathāvatthu visāradā\\
 +Abhidhammanayaññu ca vasippattā'mbhi sāsane. 
 +
 +505. Tato bhojanavatthusamiṃ1- raññā kosasāminā\\
 +Pucchitā nipuṇe pañhe vyākaronti yathātathaṃ. 
 +
 +506. Tadā sa rājā sugataṃ upasaṅkamma pucchatha\\
 +Tatheva buddho vyākāsi yathā te vākatā mayā. 
 +
 +507. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ\\
 +"Mahāpaññānamaggāti bhikkhunīnaṃ naruttamo. \\
 +<span pts_page #pts.551>[PTS page 551]</span> \\
 +508. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +509. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +510. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Khemātheriyāpadānaṃ aṭṭhamaṃ. - 
 +
 +19. Uppalavaṇṇāpadānaṃ. \\
 +511. Bhikkhunī uppalavaṇṇā iddhiyā pāramiṅgatā\\
 +Vanditvā satthuno pāde idaṃ vacanamabravi. 
 +
 +512. Nittiṇṇā jātisaṃsāraṃ2- pattā'haṃ acalaṃ padaṃ\\
 +Sabbadukkhaṃ mayā khiṇaṃ arocemi mahāmuni. 
 +
 +513. Yāvatā parisā atthi pasannā jānasāsane\\
 +Yesañca3- me'paradho'tthi khamantu jānasammukhā. 
 +
 +514. Saṃsāre saṃsarantāya4- khalitaṃ me sace bhave\\
 +Ārocemi vahāvira aparādhaṃ khamassu taṃ5-
 +
 +1. Toraṇavatthusaciṃ - machasaṃ, sya, [PTS 2.] Jātisaṃsārā - machasaṃ 3. Yasā ca - machasaṃ 4. Saṃsaranatiyā - machasaṃ saṃsaranatā me - syā 5. Me - syā
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  \\
 +515. "Iddhiṃ cāpi nidassehi mama sāsanakārike\\
 +Catasso parisā ajja kaṃkhaṃ jindāhi yāvatā"
 +
 +516. "Dhitu1- tuyahaṃ mahāvīra paññāvanta jutijhara\\
 +Bahuṃ ca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ. 
 +
 +517. Uppalasseva me vaṇṇo nāmenuppalanāmikā\\
 +Sāvikā te mahāvīra pade vandati cakkhuma. 
 +
 +518. Rāhulo ca ahañceva nekajātisate bahu\\
 +Ekasmiṃ sambhave jātā samānacchandamānasā. 
 +
 +519. Nibbatti ekato hoti jātisu bahuso mama2-\\
 +Pacchimabhave3- sampatte ubhopi nānāsambhāvā. 
 +
 +520. Putto ca rāhulo nāma dhītā uppalasavhayā \\
 +passa vira mamaṃ iddhiṃ balaṃ dassemi satthuno. \\
 +<span pts_page #pts.552>[PTS page 552]</span> \\
 +521. Mahāsamudde caturo pakkhipi hathepātiyaṃ\\
 +Telaṃ hatthagataṃ4- ceva vejjo5- komārako yathā. 
 +
 +522. Ubbattayitvā paṭhaviṃ pakkhipi hatthapātiyaṃ\\
 +Cittamuñajaṃ6- yathā nāma luñci komārako yuvā. 
 +
 +523. Cakakavāḷasamaṃ pāṇiṃ chādayitvāna matthake. \\
 +Vassāpetvāna phusitaṃ nānāvaṇaṇaṃ punappunaṃ. 
 +
 +524. Bhumiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkharaṃ\\
 +Sineru musalaṃ katvā maddi komārikā yathā. 
 +
 +525. "Dhitā'haṃ buddhaseṭṭhassa nāmenuppalasavahayā\\
 +Abhiññāsu vasibhūtā tava sāsanakārikā. 
 +
 +526. Nānā vikubbaṇaṃ katvā dassetvā lokanāyakaṃ\\
 +Nāmagottañca sāvetvā7- pāde vandāmi vakkhuma. 
 +
 +1. Dhītā - machasaṃ 2. Jātiyāpi ca ekato - machasaṃ, syā, [PTS 3.] Pacchime bhave - machasaṃ 4. Vatthigataṃ - simu 5. Khiḍḍo - machasaṃ 6. Cittaṃ muñajaṃ -machasaṃ 7. Pakāsetvā - syā
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>  \\
 +527. Iddhiyā ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmune. 
 +
 +528. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ. \\
 +Sabbāsavā parikkhiṇā1- natthidāni punabbhavo. 
 +
 +529. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ me vimalaṃ suddhaṃ pabhāvena mahesino. 
 +
 +530. Purimānaṃ jinaggānaṃ sammukhā ca parammukhā2-\\
 +Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmuni. 
 +
 +531. Yaṃ mayā puritaṃ30 kammaṃ kusalaṃ sara me4- muni\\
 +Tavatthāya mahāvīra puññaṃ upacitaṃ mayā. 
 +
 +532. Abhabbaṭṭhāne vajjetvā parivajjenti5- anācāraṃ6-\\
 +Tavatthāya mahāvīra cattaṃ jīvitamuttamaṃ. 
 +
 +533. Asakoṭisahassāni adāsiṃ mama7- jīvitaṃ\\
 +Pariccantaṃ8- ca me hoti9- tavatthāya mahāmuni"
 +
 +534. Tadātivimhitā sabbā sirasāva katañajali\\
 +Avoca'yye kathaṃ āsi atuliddhiparakkamā. \\
 +<span pts_page #pts.553>[PTS page 553]</span> \\
 +535. Satasahasse ito10- kappe nāgakaññā ahuṃ11- tadā\\
 +Vimalā namā nāmena kaññānaṃ sādhusammatā. 
 +
 +536. Mahorago mahānāgo pasanto jinasāsane\\
 +Padumuttaraṃ mahātejaṃ nimantesi sasāvakaṃ. 
 +
 +537. Ratanāmayaṃ12- maṇḍapañca pallaṅkaṃ ratanāmayaṃ\\
 +Ratana13- vālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ
 +
 +538. Maggaṃ ca paṭiyādesi ratanaddhajabhusitaṃ\\
 +Paccuggantvāna sambuddhaṃ vajjanto turiyehi14- so
 +
 +1. Sabbāsavaparikkhiṇā - machasaṃ 2 saṅgamaṃ te nidassitaṃ - machasaṃ 3. Purimaṃ - syā, [PTS 4.] Saṃsāre - [PTS 5.] Vāranto - machasaṃ paripācento - syā 6. Anācaraṃ - machasaṃ, syā 7. Mayhaṃ - simu 8. Pariccattā - machasaṃ 9. Homi - machasaṃ 10. Satasahasasito - machasaṃ 11. Ahaṃ - machasaṃ 12. Ratanamayaṃ- machasaṃ 13. Ratanaṃ - machasaṃ 14. Turiyehi - machasaṃ
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  \\
 +539. Parisāhi catūhi1- sahito2- lokanāyako\\
 +Mahoragassa bhavane nisīdi paramāsane. 
 +
 +540. Annaṃ pānaṃ khādaniyaṃ bhojaniyaṃ3- mahārahaṃ\\
 +Varaṃ varañca pādāsi nāgarājā mahāyaso4
 +
 +541. Bhuñjitvāna sambuddho pattaṃ dhoviya5- yoniso\\
 +Anumodaniyaṃ'kāsi nāgarañño mahiddhino6-
 +
 +542. Sabbaññuṃ phullitaṃ7- disvā nāgakaññā mahāyasā8-\\
 +Pasannā9- satthuno cittaṃ sunibaddhañca mānasaṃ. 
 +
 +543. Mamañca ñcittamaññāya jalajuttamanāyako\\
 +Tasmiṃ khāṇe mahāvīro bhikkhunīṃ dassayiddhiyā. 
 +
 +544. Iddhi anekā dasessi bhikkhunī sā visāradā\\
 +Pameditā vedajātā sathoraṃ idamabraviṃ"10-
 +
 +545. Addasāhaṃ imaṃ iddhiṃ sumanāyitarāyapi11-\\
 +'Kathaṃ ahosi sā vīra iddhiyā suvisāradā'?
 +
 +546. "Orasā mukhato jātā dhītā mama mahiddhikā\\
 +Mamānusāsanikarā iddhiyā suvisāradā"
 +
 +547. Buddhassa vacanaṃ sutvā evaṃ patthesahaṃ tadā12\\
 +"Ampi tādisā homi iddhiyā suvisāradā"\\
 +<span pts_page #pts.554>[PTS page 554]</span> \\
 +548. Pameditā'haṃ sumanā pattauttamamānasā13\\
 +Anāgatamhi addhāne īdisā homi nāyaka\\
 +549. Maṇimayamhi pallaṅke maṇḍapasmiṃ pabhaṅkare\\
 +Annapānena tappetvā sasaṅghaṃ lokanāyakaṃ. 
 +
 +1. Parisāhi ca catūhi - machasaṃ parisāhi ca tasesāhi - [PTS 2.] Parivuto - machasaṃpharito - syā pareto - [PTS 3.] Bhojanañca - machasaṃ 4. Mahāyasaṃ - machasaṃ 5. Dhovitvā - machasaṃ, [PTS 6.] Nāgakaññā mahiddhikā - machasaṃ - syā, [PTS 7.] Sabbañakaduphullitaṃ - simu 8. Sahāyasaṃ machasaṃ 9. Pasannaṃ - machasaṃ 10. Idamabravi - machasaṃ 11. Sumanaṃ itarāyapi - machasaṃ 12. Tuṭeṭhā evaṃ avocahaṃ - syā 13. Patte uttama mānasā - machasaṃ
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  \\
 +550. Nāgānaṃ pavaraṃ pupphaṃ aruṇaṃ nāma uppalaṃ\\
 +Vaṇaṇaṃ me īdisaṃ hota' pujesiṃ lokanāyakaṃ
 +
 +551. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agaccha'haṃ. 
 +
 +552. Tato cutā'haṃ manuje upapannā sayambhuno\\
 +Uppalehi paṭicchannaṃ piṇḍapātamadāhaṃ. 
 +
 +553. Ekanavute ito kappe vipassī nāma nāyako\\
 +Uppajji cāru nayano sabbadhammesu cakkhumā. 
 +
 +554. Seṭṭhi dhītā tadā hutvā bārāṇasipuruttame\\
 +Nimantetvāna sambuddhaṃ sasaṅghaṃ lonāyakaṃ. 
 +
 +555. Mahādānaṃ daditvāna uppalehi vināyakaṃ\\
 +Pujayitvā cetasāva1- vaṇṇasohaṃ apatthayaṃ
 +
 +556. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma gottena2- uppajji vacataṃ varo. 
 +
 +557. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kikī nāma bārāṇasipuruttame. 
 +
 +558. Tassā'siṃ dutiyā dhītā samaṇaguttasamavhayā\\
 +Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. 
 +
 +559. Anujāni na no tāto agāreva tadā mayaṃ\\
 +Visaṃ vassasahassāni vicarimbha atanditā. 
 +
 +560. Komāribuhmacariyaṃ rājakaññā sukhedhitā\\
 +Buddhupaṭṭhānaniratā muditā sattadhitaro. 
 +
 +561. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā3-\\
 +Dhammā ceva sudhammā ca sattami saṅghadāsikā3
 +
 +562. Ahaṃ khemā ca sappaññā paṭācārā ca kuṇḍalā\\
 +Kisāgotami dhammadinnā visākhā hoti tassamī. 
 +
 +1. Ca tebheva - syā, [PTS 2.] Nāmena - simu 3. Dāyikā - machasaṃ, [PTS]\\
 +<span pts_page #pts.555>[PTS page 555]</span> \\
 +<span bjt_page #bjt.96>[BJT page 96]</span>  \\
 +563. Tehi kammehi sukatehi cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +564. Tato cutā manusessu upapannā mahākule\\
 +Pītamaṭṭhaṃ1- varaṃ dusasaṃ adaṃ arahato ahaṃ. 
 +
 +565. Tato cutā'riṭṭhapure jātā vippakule ahaṃ\\
 +Dhitā tiriṭavacchassa2- ummādanti3- manoharā. 
 +
 +566. Tato cutā janapade kule aññatare ahaṃ\\
 +Pasutā nātiphitambhi sāliṃ gopemahaṃ tadā
 +
 +567. Disvā paccekasambuddhaṃ pañcalājāsatāna'haṃ\\
 +Datvā padumachantāni pañcaputtasatānipi. 
 +
 +568. Patthesiṃ tepi patthesuṃ madhuṃ datvā sayambhuno\\
 +Tato cutā araññe'haṃ ajāyiṃ padumodare. 
 +
 +569. Kāsirañño mahesi'haṃ hutvā sakkatapujitā\\
 +Ajaniṃ rājaputtānaṃ anunaṃ satapañcakaṃ. 
 +
 +570. Yadā te yobbatappattā kiḷantā jalakiḷitaṃ. \\
 +Disvā opattapadumaṃ āsuṃ paccekanāyakā. 
 +
 +571. Sāhaṃ tehi vinābhūtā sutavarehi sokini\\
 +Cutā isigilipasse gāmakambhi ajāyisaṃ. 
 +
 +572. Yadā cuddhā sutamati sutānaṃ bhattunopi ca\\
 +Yāgumādāya gacchanti aṭṭhapaccekanāyake. 
 +
 +573. Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ\\
 +Dhiradhārā viniggacchi tadā me puttapemasā. 
 +
 +574. Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇihi\\
 +To vutā'haṃ tidase nandanaṃ upapajjahaṃ. 
 +
 +575. Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave\\
 +Tavatthāya mahāvīra pariccattañca jīvitaṃ. \\
 +<span pts_page #pts.556>[PTS page 556]</span> \\
 +576. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā\\
 +Pacchime bhave sampatte jātā sāvatthiyaṃ pure. 
 +
 +1. Pitaṃ maṭṭhaṃ - machasaṃ 2. Tiriṭivacchassa - machasaṃ 3. Ummādenti - simu 
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  \\
 +577. Mahādhane seṭṭhikule sukhite sajjite tathā\\
 +Nānāratanapajjote sabbakāmesamiddhiti. 
 +
 +578. Sakkatā pujitā āsiṃ mānitā'pacitā tathā\\
 +Rūpasobhaggasampannā kulesu abhisammatā. 
 +
 +579. Ativa patthitā cā'siṃ rūpabhoga sirihi ca\\
 +Patthitā seṭṭhiputtehi anekehi satehi ca. 
 +
 +580. Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ\\
 +Aḍḍhamāse asampatte arahattamapāpuṇiṃ. 
 +
 +581. Iddhiyā abhinimmitvā caturassarathaṃ ahaṃ\\
 +Buddhassa pade vandissa lokanāthassa sirimato. 
 +
 +582. Supupphitaggaṃ upagamma bhikkhunī ekā tuvaṃ tiṭṭhasi sālamule\\
 +Na ca'tthi te dutiyā vaṇṇadhātu bale na tvaṃ bhāyasi dhuttakānaṃ. 
 +
 +583. Sataṃ sahassānapi dhuttakānaṃ idhāgatā tādisakā bhaveyyuṃ\\
 +Lomaṃ na icajāmi na santasāmi na māra bhāyāmi. 
 +
 +584. Phasā antaradhāyāmi kucchiṃ vā pavisāmi te\\
 +Pakhumantarikāyempi tiṭṭhantiṃ maṃ na dakkhasi. 
 +
 +585. Vittasmiṃ vasibhūtambhi iddhipādā subhāvitā\\
 +Sabbabandhanamuttāmbhi na taṃ bhāyāmi āvuso. 
 +
 +586. Sattisulupamā kāmā khandhā'saṃ adhikuṭṭanā\\
 +Yaṃ tvaṃ kāmaratiṃ brūsi arati'dāni sā mama. \\
 +<span pts_page #pts.557>[PTS page 557]</span> \\
 +587. Sabbattha vihatā nandi tamondho padāḷito\\
 +Evaṃ jānāhi pāpima nihato tvamasi antaka. 
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +588. Jino tamhi guṇe tuṭṭho etadagge ṭhapesi maṃ\\
 +Aggā iddhimatina'nti parisāsu vināyako. 
 +
 +589. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ\\
 +Ohito garuko bhāro bhavanetti samuhatā. 
 +
 +590. Yassatthāya pabbajitā agārasmā'nagāriyaṃ\\
 +So me attho anuppatto sabbasaṃyojanakkhayo
 +
 +591. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ\\
 +Khaṇena upanāmenti sahassāni samantato. \\
 +592. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +593. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +594. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Uppalavaṇṇā theriyāpadānaṃ navamaṃ. 
 +
 +20. Paṭācārāpadānaṃ\\
 +595. Padumuttaro nāma jino sabbadhammānapāragu, \\
 +Ito satasahassambhi kappe uppajji nāyako. 
 +
 +596. Tadāhaṃ saṃsavatiyaṃ jātā seṭṭhikule ahuṃ\\
 +Nānāratanapajjote mahāsukhasamappitā. 
 +
 +597. Upevo taṃ mahāvīraṃ assosiṃ dhammadesanaṃ\\
 +Tato jātappasādā'haṃ upesiṃ saraṇaṃ jinaṃ. 
 +
 +598. Tato vinayadhārinaṃ aggaṃ vaṇeṇasi nāyako\\
 +Bhikkhunīṃ lajjaniṃ tādiṃ kappākappavisāradaṃ. 
 +
 +599. Tadā muditacittā'haṃ taṃ ṭhānamabhikaṅkhini\\
 +Nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ
 +
 +600. Bhojayitvāna sattāhaṃ daditvā ca ticivaraṃ1-\\
 +Nipacaca sirasā pade idaṃ vacanamabraviṃ: 
 +
 +1. Daditvāna ticivaraṃ - machasaṃ daditvā pattacivaraṃ - syā 
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +601. "Yā tayā vaṇṇitā vīra ito aṭṭhamake'hani1-\\
 +Tādisā'haṃ bhavissāmi yadi sijjhati nāyaka"\\
 +<span pts_page #pts.558>[PTS page 558]</span> \\
 +602. Tadā avoca maṃ satthā "bhadde mā bhāyi assasa\\
 +Anāgatambhi addhāne lacchase taṃ manorathaṃ. 
 +
 +603. Satasahasse ito kappe okakākakulasambhavo\\
 +Gotamo nāma gotattena2- satthā loke bhavissati. 
 +
 +604. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Paṭācārāti nāmana hessisa satthusāvākā"
 +
 +605. Tadā'haṃ muditā hutvā yāvajīvaṃ tato2- jinaṃ\\
 +Menannacittā paricaraṃ sasaṅghaṃ lokanāyakaṃ. 
 +
 +606. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatisaṃ agacchahaṃ. 
 +
 +607. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma gottena4- uppajji vadataṃ varo. 
 +
 +608. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kiki nāma bārāṇasisuparuttame. 
 +
 +609. Tassā'siṃ tatiyā dhītā bhikkhunī iti vissutā\\
 +Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. 
 +
 +610. Anujāni na no tāto agāreva tadā mayaṃ\\
 +Visaṃ vassasahassāni vicarimha atanditā
 +
 +611. Komāribrahmacariyaṃ rājakaññā sukhadhitā\\
 +Buddhupaṭṭhāna niratā muditā satta dhitaro. 
 +
 +612. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā\\
 +Dhammā ceva sudhammā ca sattami saṅghadāsikā. 
 +
 +613. Ahaṃ uplavaṇṇā ca khemā bhaddā ca bhikkhunī\\
 +Kisāgotami dhammadinnā visākhā hoti sattami. 
 +
 +1. Muni - machasaṃ syā 2. Nāmena - simu 3. Tadā - machasaṃ 4. Kāmena - simu
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +614. Tehi kammehi sukatehi cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +615. Pacchime ca bhavedāni jātā seṭṭhikule ahaṃ\\
 +Sāvatthiyaṃ puravare iddhe phīte mahaddhane. 
 +
 +616. Yadā ca yobbanupetā vitakkavasagā ahaṃ\\
 +Naraṃ jātapadaṃ1- disvā tena saddhiṃ agaccha'haṃ. \\
 +<span pts_page #pts.559>[PTS page 559]</span> \\
 +617. Ekaputtappasutā'haṃ dutiyo kucchiyaṃ mama\\
 +Tadā'haṃ mātāpitaro dakkhāmiti2- sunicchitā. 
 +
 +618. Na rocesi pati3- mayhaṃ tadā tamhi pavāsite\\
 +Ekikā niggatā gehā gantuṃ sāvatthimuttamaṃ. 
 +
 +619. Tato me sāmi āgantvā sambhāvesi pathe mamaṃ\\
 +Tadā me kammajā vāta uppannā atidāruṇā. 
 +
 +620. Uṭṭhito ca mahāmegho pasutisamaye mama\\
 +Dabbatthāya tadā gantvā sāmi sappena mārito. 
 +
 +621. Tadā vijātadukkhena anāthā kapaṇā ahaṃ\\
 +Kunnadiṃ puritaṃ disvā gacchanti sakulālayaṃ. 
 +
 +622. Bālaṃ ādāya atariṃ parakule ca ekakaṃ\\
 +Sāyetvā bālakaṃ puttaṃ itaraṃ tāraṇāya'haṃ. 
 +
 +623. Nivattā ukkuso'hāsi taruṇaṃ vilapantakaṃ\\
 +Itarañca vahī soto sāhaṃ sokasamappitā. 
 +
 +624. Sāvathinegaraṃ gantvā assosiṃ sajane mate\\
 +Tadā avocaṃ sokaṭṭā mahāsokasamappitā. 
 +
 +625. "Ubho puttā kālakatā panthe mayhaṃ pati mato\\
 +Mātā pitā ca hātā ca ekacitakasmiṃ ḍayhara"
 +
 +626. Tadā kisā ca paṇḍu ca anāthā dinamānasā\\
 +Ito tato hamantihaṃ4- addasaṃ narasārathiṃ. 
 +
 +1. Sārapatiṃ - machasaṃ 2. Okkhāmi - machasaṃ, [PTS] icchāmi - syā 3. Nārocesiṃ patiṃ - machasaṃ, syā 4. Gacchanatihaṃ - syā
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +627. Tato avoca maṃ satthā "putto mā soci assasa\\
 +Attānaṃ tvaṃ1- gavesassu kiṃ niratthaṃ vihaññasi. 
 +
 +628. Na satti puttā tāṇāya na pitā napi bandhavā\\
 +Antakenādhipannassa natthi ñātisu tāṇatā"
 +
 +629. Taṃ sutvā munino vākyaṃ paṭhamaṃ phalamajjhagaṃ\\
 +Pabbajitvāna na ciraṃ arahattamapāpuṇiṃ. \\
 +<span pts_page #pts.560>[PTS page 560]</span> \\
 +630. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Paracittāni jānāmi satthusāsanakārikā. 
 +
 +631. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Khepetvā āseve sabbe visuddhāmhi satimmalā
 +
 +632. Tato'haṃ vinayaṃ sabbaṃ santike sabbadassino\\
 +Uggaṇhaṃ sabbavitthāraṃ vyāhariṃ yathātathaṃ. 
 +
 +633. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ\\
 +"Aggā vinayadhārinaṃ paṭācārāva ekikā"
 +
 +634. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ\\
 +Ohito garuko bhāro bhavanetti samuhatā. 
 +
 +635. Yassatthāya pabbajitā agārasmā'nagāriyaṃ\\
 +So me attho anuppatto sabbasaṃyojanakkhayo. 
 +
 +636. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +637. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +638. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Paṭācārātheriyāpadānaṃ dasamaṃ. 
 +
 +1. Te - sabbattha
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +21. Kuṇḍalakesāpadānaṃ. \\
 +639. Padamuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +640. Tadāhaṃ saṃsavatiyaṃ jātā seṭṭhikule ahuṃ. \\
 +Nānāratanapajjote mahāsukhasamappite. \\
 +<span pts_page #pts.561>[PTS page 561]</span> \\
 +641. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ\\
 +Tato jātappasādā'haṃ upesiṃ saraṇaṃ jinaṃ. 
 +
 +642. Tadā mahākāruṇiko padumuttaranāmako\\
 +Khippabhiññānamaggatte ṭhapesi bhikkhunīṃ subhaṃ. 
 +
 +643. Taṃ sutvā muditā hutvā dānaṃ datvā mahesino\\
 +Nipajja sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. 
 +
 +644. Anumodi mahāvīro bhadde yaṃ te'bhipatthitaṃ\\
 +Samijjhissati taṃ sabbaṃ sukhini bhogi nibbutā. 
 +
 +645. Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena1- satthā loke bhavissati. 
 +
 +646. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Bhadadā kuṇḍakesāti hessasi satthusāvikā
 +
 +647. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +648. Tato cutā yāmamagā tato'haṃ tusitaṃ gatā\\
 +Tato ca nimamāṇaratiṃ vasavattipuraṃ tato. 
 +
 +649. Yattha yatthupapajjāmi tassa kammassa vābhasā\\
 +Tattha tattheva rājunaṃ mahesittamakārayiṃ. 
 +
 +1. Nāmena - simu 
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +650. Tato cutā manussesu rājunaṃ vasavattinaṃ\\
 +Maṇḍapinañca rājunaṃ mahesittamakārayiṃ. 
 +
 +651. Sampattiṃ anubotvāna devesu mānusesu ca\\
 +Sabbattha sukhinā hutvā nekakappesu saṃsariṃ. 
 +
 +652. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma gottena1- uppajji vadataṃ varo. \\
 +653. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kiki nāma bārāṇasi puruttame. 
 +
 +654. Tassā'dhitā catutthā'siṃ bhikkhudāsiti vissutā\\
 +Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. 
 +
 +655. Anujāni na no tāto agāreva tadā mayaṃ\\
 +Visaṃ vassasahassāni vicarimha atanditā
 +
 +656. Komāribrahmacariyaṃ rājakaññā sukhedhitā\\
 +Buddhupaṭṭhāna niratā muditā satta dhitaro. 
 +
 +657. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā\\
 +Dhammā ceva sudhammā ca sattami saṅghadāsikā. \\
 +<span pts_page #pts.562>[PTS page 562]</span> \\
 +658. Khemā uplavaṇṇā ca paṭācārā ahaṃ tathā \\
 +Kisāgotami dhammadinnā visākhā hoti sattami. 
 +
 +659. Tehi kammehi sukatehi cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +660. Pacchime ca bhavedāni giribbajapuruttame\\
 +Jātā seṭṭhikule phīte yadā'haṃ yobbane phitā
 +
 +661. Coraṃ vadhatthaṃ niyantaṃ disvā rattā tahiṃ ahaṃ\\
 +Pitā me taṃ sahasseta mocayitvā vadhā tato
 +
 +662. Adāsi tassa maṃ tāto viditvāna manaṃ mama\\
 +Tassāhamāsiṃ vissatthā2- ativa dayitā hitā. 
 +
 +663. So me bhusanalobhena khalitajjhāsayo3- diso\\
 +Corappapātaṃ netvāna pabbataṃ cetayī vadhaṃ. 
 +
 +1. Nāmena - simu 2. Visasaṭṭhā - machasaṃ 3. Khalimajjhāsayo - machasaṃkhaliṃ paccārahaṃ - syā mālapacchāhataṃ - [PTS] 
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span> \\
 +664. Tadā'haṃ paṇamitvāna bhattukaṃ sukatañjali\\
 +Rakkhanti attano pāṇaṃ idaṃ vacanamabraviṃ: 
 +
 +665. "Idaṃ suvaṇṇaṃ keyuraṃ muttā veḷuriyā bahu\\
 +Sabbaṃ harassu bhaddante mañca dāsiti sāvaya"
 +
 +666. Oropayassu kalyāṇi mā bāḷhaṃ paridevasi\\
 +Na cā'haṃ abhijānāmi ahanatvā dhanamābhataṃ"
 +
 +667. Yato sarāmi attānaṃ yato pattasmi viññataṃ\\
 +Na cā'haṃ abhijānāmi aññaṃ piyataraṃ tayā. 
 +
 +668. Ehi taṃ upaguhissaṃ kassañca1- taṃ padakkhiṇaṃ. \\
 +Na vadāni puno atthi2- mama tuyhañca saṅgamo
 +
 +669. Na hi3- sabbesu ṭhānesu puriso hoti paṇḍito\\
 +Itthipi paṇḍitā hoti tattha tattha vivakkhaṇā. 
 +
 +670. Na hi3- sabbesu ṭhānesu puriso hoti paṇḍito\\
 +Itthipi paṇḍitā hoti lahuṃ atthavicintakā4- \\
 +<span pts_page #pts.563>[PTS page 563]</span> \\
 +671. Lahuñca vata khippañca nikiṭṭhe5samacetayiṃ\\
 +Migamuṇaṇā6- yathā evaṃ7- tadā'haṃ sattukaṃ vadhiṃ. 
 +
 +672. Yo ca uppatitaṃ atthaṃ na khippamanukhujjhati\\
 +So bhaññate mandamati corova girigabbhare. 
 +
 +673. Yo ca uppatitaṃ atthaṃ khippameva nibodhati\\
 +Muccate sattusambadhā tadā'haṃ sattukā yathā. 
 +
 +674. Tadā taṃ pātayitvāna giriduggamhi sattukaṃ\\
 +Sattikaṃ setavatthānaṃ upetvā pabbajiṃ ahaṃ. 
 +
 +675. Saṇḍāsena ca kese me luñcitvā sabbaso tadā\\
 +Pabbājetvā sasamayaṃ ācikkhiṃsu nirantaraṃ. 
 +
 +1. Katvāna - sīmu, machasaṃ 2. Taṃ vadāmi puna natthi - syā 3. So - mano 4. Muhutatamapi cintaye - mano 5. Nikaṭṭhe - si , [PTS] nekatthe - simu 6. Migaṃ uṇaṇā - machasaṃ 7. Citatapuṇaṇāyatāneva - syā migaṃ puṇaṇāya teneva - [PTS]
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  \\
 +676. Tato taṃ uggahetvāna nisīditvāna ekikā\\
 +Samayaṃ taṃ vicintesiṃ suvāno mānusaṃ karaṃ. 
 +
 +677. Chinnaṃ gayha samipe me pātayitvā apakkami\\
 +Disvā nimittamalabhiṃ hatthaṃ taṃ puḷavākulaṃ. 
 +
 +678. Tato vuṭṭhāya saṃviggā apucchiṃ sahadhammike\\
 +Te avocuṃ: 'vijānanti tamatthaṃ1- sakyabhikkhavo'
 +
 +679. Sāhaṃ tamatthaṃ pucchissaṃ upetvā buddhasāvake\\
 +Te mamādāya gacchiṃsu buddhaseṭṭhassa santikaṃ. 
 +
 +680. So me dhammamadesesi khandāyatanadhātuyo\\
 +Asubhāniccā dukkhāti2- anattā'ti ca nāyako. 
 +
 +681. Tassa dhammaṃ suṇitvā'haṃ dhammacakkhuṃ3- visodhayiṃ\\
 +Tato viññātasaddhammā pabbajjaṃ upasampadaṃ. 
 +
 +682. Āyāciṃ so4- tadā āha 'ehi bhadde'ti nāyako\\
 +Tadā'haṃ upasampanannā parittaṃ5- toyamaddasaṃ. \\
 +<span pts_page #pts.564>[PTS page 564]</span> \\
 +683. Pādapakkhālanenā'haṃ ñatvā saudayaṃ vayaṃ6-\\
 +Tathā sabbepi saṅkhārā iti saṃvintayiṃ7- tadā
 +
 +684. Tato cittaṃ vimucci me anupādāya sabbaso\\
 +Khippābhiññānamaggaṃ maṃ tadā paññāpayi8- jino. 
 +
 +685. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Khepetvā jānāmi santhusāsanakārikā. 
 +
 +686. Pubbanivāsaṃ jānāmi dibbacakkhuvisodhitaṃ\\
 +Khepetvā āsave sabbe visuddhā'siṃ sunimmalā. 
 +
 +687. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ. \\
 +Ohito garuko bhāro bhavanettisamuhatā
 +
 +1. Taṃ atthaṃ - machasaṃ 2. Asubhāniccadukkhāti - machasaṃ 3. Dhammacakkhu - machasaṃ 4. Āyācito - machasaṃ 5. Gacchanti - si 6. Saudayabbayaṃ - machasaṃ 7. Saṅkhāre īdisaṃ cintayiṃ - machasaṃ 8. Tadā ca ṭhapayi - si
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  \\
 +688. Yassa'tthāya pabbajitā agārasamānagāriyaṃ\\
 +So me attho anupapatto sabbasaṃyojanakkhayo. 
 +
 +689. Athedhammaniruttisu paṭibhāṇe tatheva ca\\
 +Ñāṇaṃ me vipulaṃ suddhaṃ buddhaseṭṭhassa sāsane. 1- 
 +
 +690. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +691. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +692. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ. -
 +
 +22. Kisāgotami apādānaṃ. \\
 +693. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +694. Tadā'haṃ haṃsavatiyaṃ jātā aññatare kule\\
 +Upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. 
 +
 +695. Dhammañca tassa assosiṃ vatusaccupasaṃhitaṃ\\
 +Madhuraṃ paramassādaṃ vaṭṭasanti40 sukhāvahaṃ. 
 +
 +696. Tadā ca5- bhikkhunīṃ viro lukacivaradhāriniṃ\\
 +Ṭhapento etaggamhi vaṇaṇayi purisuttamo. \\
 +<span pts_page #pts.565>[PTS page 565]</span> \\
 +697. Janetvānappakaṃ pitiṃ sutvā bhikkhuṇiyā guṇaṃ\\
 +Kāraṃ katvāna buddhassa yathāsatti yathābalaṃ. 
 +
 +698. Nipacca municiraṃ taṃ taṃ ṭhānamabhipatthayiṃ\\
 +Tādānumodi sambuddho ṭhānalābhāya nāyako. 
 +
 +1. Vāhasā- [PTS 2.] Mama buddhassa sāsane - machasaṃ 3. Catasso - machasaṃ 4. Citatasanati - syā 5. Kacāci - [PTS]
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  \\
 +699. Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena satthā loke bhavissati. 
 +
 +700. "Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Gotami nāma nāmena1- hessasi satthu sāvikā"
 +
 +701. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ\\
 +Mennacittā paricariṃ paccayehi vināyakaṃ. 
 +
 +702. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +703. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma gottena uppajji vadataṃ varo. \\
 +704. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kiki nāma bārāṇasi puruttame. 
 +
 +705. Pañcami tassa dhītā'siṃ dhammā nāmena vissutā\\
 +Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. 
 +
 +706. Anujāni na no tāto agāreva tadā mayaṃ\\
 +Visaṃ vassasahassāni vicarimha atanditā
 +
 +707. Komāribrahmacariyaṃ rājakaññā sukhedhitā\\
 +Buddhupaṭṭhāna niratā muditā satta dhitaro. 
 +
 +708. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā\\
 +Dhammā ceva sudhammā ca sattami saṅghadāsikā. 
 +
 +709. Khemā uplavaṇṇā ca paṭācārā ca kuṇḍalā \\
 +Ahaṃ ceva dhammadinnā visākhā hoti sattami. 
 +
 +710. Tehi kammehi sukatehi cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃgacchahaṃ. 
 +
 +711. Pacchime ca bhavedāni jātā seṭṭhikule ahaṃ, \\
 +Duggate adhane naṭṭhe2- gatā ca sadhanaṃ kulaṃ
 +
 +712. Patiṃ ṭhapetvā sesā disanti3- adhanā iti\\
 +Yadā ca sasutā4- āsiṃ sabbesaṃ dayitā tadā. 
 +
 +1. Kisāgotami nāmena - machasaṃ 2. Nica - syā nidedha - [PTS 3.] Desasanati - machasaṃ 4. Pasutā - machasaṃ\\
 +<span pts_page #pts.566>[PTS page 566]</span> \\
 +<span bjt_page #bjt.120>[BJT page 120]</span>  \\
 +713. Yadā so taruṇo bhado1komalaṅgo2- sukhedhito\\
 +Sapāṇamiva kanto me tadā yamacasaṃ gato. 
 +
 +714. Sokaṭṭā dinavadanā assunettā rudammukhā\\
 +Mataṃ kuṇapamādāya vilapanti bhamāmahaṃ. 
 +
 +715. Tadā ekena sandiṭṭhā upetvā bhisajuttamaṃ3-\\
 +Avocaṃ "dehi bhesajjaṃ puttasañajivananti bho"
 +
 +716. "Na vijjante matā yasamiṃ gehe siddhathekaṃ tato\\
 +Āharā"ti jino āha vinayopāyakovido. 
 +
 +717. Tadā gamitvāna sāvatthiyaṃ na labhiṃ tādisaṃ gharaṃ\\
 +Kuto siddhatthakaṃ kasmā tato laddhā satiṃ ahaṃ. 
 +
 +718. Kuṇapaṃ chaḍḍhayitvāna upesiṃ lokanāyakaṃ \\
 +Duratova mamaṃ disvā avoca madhurassaro. 
 +
 +719. "Yoca vassasataṃ jive apassaṃ udayabbayaṃ\\
 +Ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ. 
 +
 +720. Na gāmadhammo no nigamassa dhammo\\
 +Nacāpayaṃ ekakulassa dhammo\\
 +Sabbassa lokassa sadevakassa\\
 +Esova dhammo yadidaṃ aniccatā"
 +
 +721. Sāhaṃ sutvānimā gāthā dhammacakkhuṃ visodhayiṃ. \\
 +Tato viññātasaddhammā pabbajiṃ anagāriyaṃ. 
 +
 +722. Tathā pabbajitā santi yuñajanti jinasāsane\\
 +Na cireneva kālena arahattamapāpuṇiṃ
 +
 +723. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Paracittāni jānāmi satthusāsanakārikā. 
 +
 +724. Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ\\
 +Khepetvā āsave sabbe visuddhāsiṃ sunimmalā. 
 +
 +1. Putto - simu 2. Komalako - machasaṃ komārako - syā 3. Bhisakakunatamaṃ - machasaṃ bhisagutatamaṃ - simu
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  \\
 +725. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ. \\
 +Ohito garuko bhāro bhavanettisamuhatā\\
 +<span pts_page #pts.567>[PTS page 567]</span> \\
 +726. Yassa'tthāya pabbajitā agārasamānagāriyaṃ\\
 +So me attho anupapatto sabbasaṃyojanakkhayo. 
 +
 +727. Athedhammaniruttisu paṭibhāṇe tatheva ca\\
 +Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā 
 +
 +728. Saṅkārakuṭā āhatvā susānā rathiyāpi ca\\
 +Tato saṅghāṭikaṃ katvā lukhaṃ dharemi civaraṃ. 
 +
 +729. Jino tasmiṃ guṇe tuṭṭho lukhavicaradhāraṇe\\
 +Ṭhapesi etadaggamhi parisāsu vināyako. 
 +
 +730. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +731. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +732. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ bhaddā kisāgotami bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Kisāgotamitheriyāpadānaṃ dutiyaṃ. -
 +
 +23. Dhammadinnāpādānaṃ. \\
 +733. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako. 
 +
 +734. Tadā'haṃ haṃsavatiyaṃ kule aññatare ahuṃ \\
 +Parakammakari āsiṃ nipakā silasaṃvutā
 +
 +735. Padumuttara buddhassa sujāto aggasāvako\\
 +Vihārā abhinikkhamma piṇḍapātāya gacchati. 
 +
 +736. Ghaṭaṃ gahetvā gacchanti tadā udakahārikā\\
 +Taṃ disvā adadiṃ1- puvaṃ2- pasannā sehi pāṇihi
 +
 +1. Adadaṃ - machasaṃ 2. Supaṃ - [PTS]
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  \\
 +737. Paṭiggahetvā tattheva nisinno paribhuñaji so\\
 +Tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ. 
 +
 +738. Tato me ayyako tuṭṭho akari suṇisaṃ sakaṃ\\
 +Sassuyā saha gantvāna sambuddhaṃ abhivādayiṃ. 
 +
 +739. Tadā so dhammakathikaṃ bhikkhunīṃ parikittayaṃ\\
 +Ṭhapesi etadaggasmiṃ taṃ sutvā muditā ahaṃ. \\
 +<span pts_page #pts.568>[PTS page 568]</span> \\
 +740. Nimantayitvā sugataṃ sasaṅghaṃ lokanāyakaṃ\\
 +Mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. 
 +
 +741. Tato maṃ sugato āha ghananinnādasussaro\\
 +"Mamupaṭṭhānanirate sasaṅghaṃ parivesike. 
 +
 +742. Saddhammasamaṇe yutte guṇavaḍḍhitamānase\\
 +Bhadde bhavassu muditā lacchase paṇiḍhiphalaṃ. 
 +
 +743. Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena satthā loke bhavissati. 
 +
 +744. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Dhammadinnāti nāmena hessasi satthu sāvikā"
 +
 +745. Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ \\
 +Mennacittā paricariṃ paccayehi vināyakaṃ. 
 +
 +746. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +747. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma gottena uppajji vadataṃ varo. \\
 +748. Upaṭṭhāko mahesissa tadā āsi narissaro\\
 +Kāsirājā kiki nāma bārāṇasi puruttame. 
 +
 +749. Chaṭṭhā tassāsahaṃ ṭhitā sudhammā iti vissutā\\
 +Dhammaṃ sutvā jinaggagassa pabbajjaṃ samarocayiṃ. 
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  \\
 +750. Nānujānāsi1- maṃ tāto agāre'nālayā2- mayaṃ\\
 +Visaṃ vassasahassāni vicarimbha atanditā. \\
 +- Bhāṇavāraṃ tatiyaṃ - 
 +
 +751. Komāribrahmacariyaṃ rājakaññā sukhedhitā\\
 +Buddhupaṭṭhāna niratā muditā satta dhitaro. 
 +
 +752. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā\\
 +Dhammā ceva sudhammā ca sattami saṅghadāsikā. 
 +
 +753. Khemā uplavaṇṇā ca paṭācārā ca kuṇḍalā \\
 +Gotami ca ahaṃ ceva visākhā hoti sattami. 
 +
 +754. Tehi kammehi sukatehi cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃgacchahaṃ. \\
 +<span pts_page #pts.569>[PTS page 569]</span> \\
 +755. Pacchime ca bhavedāni giribbajapuruttame, \\
 +Jātā seṭṭhikule phīte sabbakāmasamiddhake3-
 +
 +756. Yadā rūpaguṇopetā paṭhame yobbate ṭhitā\\
 +Tadā parakulaṃ gantvā vasiṃ sukhasamappitā
 +
 +757. Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ\\
 +Anāgāmiphalaṃ patto sāmiko me sukhuddhimā
 +
 +758. Tadā taṃ anujānetvā pabbajiṃ anagāriyaṃ\\
 +Na cireneva kālena arahattamapāpuṇiṃ. 
 +
 +759. Tadā upāsako so maṃ upagantvā apucchatha\\
 +Gambhire nipuṇe paññe te sabbe vyākariṃ ahaṃ
 +
 +760. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ\\
 +Bhikkhunīṃ dhamammakathikaṃ nāññaṃ passāmi edisaṃ. 
 +
 +761. Dhammadinnā yathā dhīrā evaṃ dhāretha bhikkhavo\\
 +Evāhaṃ paṇḍatā jātā nāyakenānukampitā. 
 +
 +762. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ. \\
 +Ohito garuko bhāro bhavanettisamuhatā
 +
 +763. Yassa'tthāya pabbajitā agārasamānagāriyaṃ\\
 +So me attho anupapatto sabbasaṃyojanakkhayo. 
 +
 +1. Anujāni no - machasaṃ 2. Samidadhine - machasaṃ 3. Sabbakāmisamiddhane
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +764. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Paracittāni jānāmi satthu sāsanakārikā
 +
 +765. Pubbanivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Khepetvā āsave sabbe visuddhāmhi sunimmalā. 
 +
 +766. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +767. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +768. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Dhammadinnātheriyāpadānaṃ tatiyaṃ. -
 +
 +24. Sakulāpadānaṃ. \\
 +769. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako \\
 +770. Hitāya sabbasattānaṃ sukhāya vadataṃ varo\\
 +Atthāya purisājañño paṭipanno sadevake. \\
 +<span pts_page #pts.570>[PTS page 570]</span> \\
 +771. Yasaggappatto simā vaṇṇakittibhattā1jino\\
 +Pujito sabbalokassa disā sabbāsu vissuto. 
 +
 +772. Uttiṇṇavicikiccho so vitivattakathaṃkatho\\
 +Sampuṇaṇamanasaṅkappo patto sambodhimuttamaṃ. 
 +
 +773. Anuppantassa maggassa uppādetā naruttamo. \\
 +Anakkhātañca akkhāsi asasañajātañca sañajati
 +
 +774. Maggañcu ca maggavidu maggakkhāyi nanarāsabho\\
 +Maggassa kusalo satthā sārathinaṃ varuttamo. 
 +
 +775. Mahākaruṇiko satthā2- dhammaṃ desesi nāyako\\
 +Nimugge kāmapaṅkambhi samuddharati pāṇino. 
 +
 +1. Kittivaṇaṇagato - machasaṃ 2. Tadā mahākāruṇiko - simu
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  \\
 +776. Tadā'haṃ haṃsavatiyaṃ jātā khattinandanā\\
 +Surūpā sadhanā cāsiṃ dayitā ca sirimati. 
 +
 +777. Ānandassa mahārañño dhītā paramasobhanā\\
 +Vemātu1-bhagini cāpi padumuttaranāmino. 
 +
 +778. Rājakaññāhi sahitā sabbabharaṇabhusitā\\
 +Upagamma2- mahāvīraṃ assosiṃ dhammadesanaṃ. 
 +
 +779. Tadā hi so lokagaru bhikkhunīṃ dibbacakkhukaṃ\\
 +Kittayaṃ parisāmajjhe3- aggaṭṭhāne ṭhapesi taṃ. 
 +
 +780. Suṇitvā tamahaṃ haṭṭhā dānaṃ datvāna santhuno\\
 +Pujetvāna4- ca sambuddhaṃ dibbacakkhuṃ apatthayiṃ. 
 +
 +781. Tato5- avoca maṃ satthā "nande lacchasi patthitaṃ\\
 +Padipadhammadānānaṃ phalametaṃ sunicchitaṃ. 
 +
 +782. Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena satthā loke bhavissati. 
 +
 +783. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Sakulā nāma6- hessasi satthusāvikā"\\
 +<span pts_page #pts.571>[PTS page 571]</span> \\
 +784. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +785. Imamhi bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma gottena uppajji vadataṃ varo. \\
 +786. Paribbājakini āsiṃ tadā'haṃ ekacārini\\
 +Bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. 
 +
 +787. Tena dīpaṃ padipetvā upaṭṭhiṃ sabbasaṃvariṃ\\
 +Cetiyaṃ dipadaggassa7- vippasannena cetasā
 +
 +787. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +1. Vemātā - machasaṃ 2. Upāgamma - machasaṃ 3. Catuparisāya majjhe - syā \\
 +4. Pujitvāna - machasaṃ 5. Tadā - simu 6. Sakulāti ca - syā 7. Davipadagagasasa - machasaṃ 
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>  \\
 +789. Yattha yatthupapajjāmi tassa kammassa vāhasā\\
 +Pajjalanti1- mahādipā tattha tattha gatāya me. 
 +
 +790. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ\\
 +Passāma'haṃ2- yadiccāmi dipadānassidaṃ phalaṃ
 +
 +791. Visuddhanayanā homi yasasā ca jalāma'haṃ\\
 +Saddhāpaññāvati ceva dipadānassidaṃ phalaṃ
 +
 +792. Paccime ca havedāni jātā vippakule ahaṃ\\
 +Pahutadhanadhaññamhi mudite rājapujite. 
 +
 +793. Ahuṃ3- sabbaṅgasampannā sabbābharaṇabhusitā\\
 +Purappavese sugataṃ vātapāne ṭhitā ahaṃ. 
 +
 +794. Disvā jalantaṃ yasasā devamānusa4- sakkataṃ\\
 +Anubyañajana5- sampannaṃ lakkhaṇehi vibhusitaṃ. 
 +
 +795. Udaggacittā sumanā pabbajjaṃ samarocayiṃ\\
 +Na cireneva kālena arahattamapāpuṇiṃ
 +
 +796. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Paracittāni jānāmi satthusāsanakārikā. 
 +
 +797. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Khepetvā āsave sabbe visuddhāsiṃ sunimmalā. 
 +
 +798. Pariciṇṇo mahā satthā kataṃ buddhassa sāsanaṃ\\
 +Ohito garukobhāro bhavanetti samuhatā. \\
 +<span pts_page #pts.572>[PTS page 572]</span> \\
 +799. Yassatthāya pabbajitā agārasmānagāriyaṃ\\
 +So me attho anuppatto tibbasaṃyojanakkhayo. 
 +
 +800. Tato mahākāruṇino etadagge ṭhapesi maṃ\\
 +"Dibbacakkhukinaṃ aggā sakulā"ti naruttamo. 
 +
 +801. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +802. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +803. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Sakulātheriyāpadānaṃ catutthaṃ. -
 +
 +1. Saṃjalanti - syā saṃvaranti - [PTS 2.] Pasāyāmihaṃ - simu 3. Ahaṃ - machasaṃ 4. Devamanusasa - machasaṃ 5. Anuvyañajana - simu
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  \\
 +25. Nandājanapadakalyāṇi apadānaṃ. 
 +
 +804. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako \\
 +805. Ovādako viññāpako kārako sabbajāṇinaṃ\\
 +Desanākusalo buddho tāresi janataṃ bahuṃ. 
 +
 +806. Anukampako kāruṇiko hitesi sabbapāṇinaṃ\\
 +Sampatte titthiye sabbe pañcasile patiṭṭhahi. 
 +
 +807. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca\\
 +Vicinnaṃ arahantehi vasibhutehi tādihi. 
 +
 +808. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni\\
 +Kañcanagghiyasaṅkāso khattiṃsavaralakkhaṇo. 
 +
 +809. Vassasatasahassāni āyu vijjati tāvade\\
 +Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. \\
 +810. Tadā'haṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ \\
 +Nānāratatapajjota mahāsukhasamappite. 
 +
 +811. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ\\
 +Amataṃ paramassādaṃ paramatthanivedakaṃ. 
 +
 +812. Tadā nimantayitvāna sasaṅghaṃ lokanāyakaṃ1-\\
 +Datvā tassa mahādānaṃ pasantā sehi pāṇihi. \\
 +<span pts_page #pts.573>[PTS page 573]</span> \\
 +813. Jhāyininaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ. \\
 +Nipacca sirasā viraṃ sasaṅghaṃ lokanāyakaṃ. 
 +
 +814. Tadā adantadamako tilokasaraṇo pabhu\\
 +Vyākāsi narasaddulo2- lacchase taṃ pasupatthitaṃ. 
 +
 +815. Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena satthā loke bhavissati. 
 +
 +1. Tibhavatatagaṃ - [PTS 2.] Byākāsi narasārathi - machasaṃ - sārathi [PTS]
 +
 +Piṭuva: 136\\
 +816. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Nandāti nāma hessasi satthusāvikā"
 +
 +817. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ\\
 +Mettacittā paricariṃ paccayehi vināyakaṃ. 
 +
 +818. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +819. Tato cutā yāmamagaṃ tato'haṃ tusitaṃ agaṃ1-\\
 +Tato ca nimmāṇaratiṃ vasavattipuraṃ tato2-
 +
 +820. Yattha yatthupapajjāmi tassa kammassa vāhasā\\
 +Tattha tattheva rājānaṃ mahesittamakārayiṃ. 
 +
 +821. Tato cutā manussatte rājānaṃ cakkavattinaṃ\\
 +Maṇḍalinañca rājānaṃ mahesittamakārayiṃ. 
 +
 +822. Sampattiṃ anubhotvāna devesu manujesu ca\\
 +Sabbattha sukhitā hutvā nekakappesu saṃsariṃ
 +
 +823. Pacchime bhave sampatte purambhi3- kapilavhaye\\
 +Rañño suddhodanassāhaṃ dhītā āsiṃ aninditā. 
 +
 +824. Siriṃva4- rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ\\
 +Tena nandati me nāmaṃ sundaropapadaṃ5- ahu
 +
 +825. Yuvatinañca sabbāsaṃ kalyāṇiti ca vissutā\\
 +Tasmimpi nagare ramme ṭhapetvā ca6- yasodharā. 
 +
 +826. Jeṭṭho hātā tilokaggo pacchimo7- arahā tathā\\
 +Ekānini gahaṭṭhāhaṃ mātarā paricoditā. \\
 +<span pts_page #pts.574>[PTS page 574]</span> \\
 +827. "Sākiyamhi kule jātā putte buddhānujā tuvaṃ\\
 +Nandenapi vinā bhūtā agāre kinnu vacchasi? \\
 +1. Gatā - machasaṃ 2. Gatā - syā 3. Suramme - simu, machasaṃ 4. Siriyā -machasaṃ 5. Sundaraṃ pavaraṃ - machasaṃ, [PTS] sundarā pavarā - syā 6. Ṭhapetvā taṃ - machasaṃ 7. Majjhimo - si, [PTS]
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  \\
 +828. Jarāvasānaṃ yobbaññaṃ rūpaṃ asuvisammataṃ\\
 +Rogantampi ca ārogyaṃ jīvitaṃ maraṇantikaṃ
 +
 +829. Idampi te subhaṃ rūpaṃ sasikantaṃ manoharaṃ\\
 +Bhusanānamalaṅkāraṃ sirisaṅghātasantanibhaṃ. 
 +
 +830. Piṇḍitaṃ1- lokasāraṃva nayanānaṃ rasāyanaṃ\\
 +Puññānaṃ kittijananaṃ okkākakula2- nandanaṃ
 +
 +831. Na cireneva kālena jarā samatibhossati3-\\
 +Vihāya gehaṃ tāruññe4- cara dhammamanindite. 
 +
 +832. Sutvā'haṃ mātuvacanaṃ pabbajiṃ anagāriyaṃ\\
 +Dehena natu cittena rūpayobbanalālitā5-
 +
 +833. Mahatā ca payantena jhānajjhenaparaṃ mamaṃ6-\\
 +Kātuṃ ca vadate mātā na cāhaṃ tattha ussukā. 
 +
 +834. Tato mahākāruṇiko disvā maṃ kāmalālasaṃ7-\\
 +Nibbindanatheṃ rūpasmiṃ mama cakkhupathe jino. 
 +
 +835. Sakena anubhāvena8- itthiṃ māpesi sobhaniṃ\\
 +Dassaniyaṃ suruciraṃ mamatopi surūpiniṃ. 
 +
 +836. Tamahaṃ vimhitā disvā ativimhitadehiniṃ\\
 +Cittahayiṃ saphalaṃ meti nettalābhañca mānusaṃ'
 +
 +837. Tamahaṃ ehi subhage yenatthā taṃ vadehi me\\
 +Kulaṃ te nāmagottañca vada me yadi te piyaṃ. 
 +
 +838. Na pañcakālo9- subhage ucchaṅge maṃ nivesaya10-\\
 +Sidantiva11- mamaṅgāni supasuppaya muhuttakaṃ. 
 +
 +839. Tato sisaṃ mamaṅke sā katvā sayi sulocanā\\
 +Tassā nalāṭe patitā lutā12- paramadāruṇā. 
 +
 +1. Puñajitaṃ - si, machasaṃ, [PTS 2.] Ukkākaka - machasaṃ 3. Samadhisessati - machasaṃ, [PTS 4.] Kāruññe - si, machasaṃ, [PTS 5.] Lāḷitā - machasaṃ 6. Mama - machasaṃ 7. Kamalānanaṃ - syā 8. Ānubhāvena - machasaṃ 9. Cañcakālo - machasaṃ 10. Nivāsaya - machasaṃ 11. Nisidanti - si, [PTS 12.] Luddhā - machasaṃ
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  \\
 +840. Saha tassā nipātena siḷakā uppajjatha\\
 +Pagghariṃsu pahittā ca kuṇapā pubbalohitā
 +
 +841. Pabhinnaṃ vadanaṃ cāsi kuṇapaṃ putigandhikaṃ1-\\
 +Udadhumātaṃ vinilañca vipubbañca2- sarirakaṃ. 
 +
 +842. Sā pavedhitasabbaṅgi nissasanti muhuṃ muhuṃ\\
 +Vedayanti sakaṃ dukkhaṃ karuṇaṃ paridevayi. 
 +
 +843. "Dukkhena dukkhitā homi phusayanti ca vedanā\\
 +Mahādukkhe nimuggāmhi saraṇaṃ hohi me sakhi"
 +
 +844. "Kuhiṃ vadanasohā te kuhiṃ te tuṅganāsikā\\
 +Tambabimbavaroṭṭhaṃ te vadanaṃ te kuhiṃ gataṃ. 
 +
 +845. Kuhiṃ sasinibhaṃ vantaṃ3- kambugivā kuhiṃ gatā\\
 +Doḷālālā ca4- te kaṇaṇā vevaṇṇaṃ samupāgatā. 
 +
 +846. Makuḷamburuhākārā5- kalasāva6- payodharā\\
 +Pabhinnā putikuṇapā duggandhittamāgatā. 
 +
 +847. Tanumajjhā puthussoṇi7- sunā vaṇitakibbisā8-\\
 +Jātā amejjhaharitā aho rūpaṃ asassataṃ. 
 +
 +848. Sabbaṃ sarirasañajātaṃ putigandhaṃ bhayānakaṃ\\
 +Susānamiva bibhacchaṃ ramante yattha bālisā9"\\
 +<span pts_page #pts.576>[PTS page 576]</span> \\
 +849. Tadā mahākāruṇiko bhātā me lokanāyako\\
 +Disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha. 
 +
 +850. "Āturaṃ asuciṃ passa nande samussayaṃ\\
 +Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. 
 +
 +851. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ\\
 +Duggandhaṃ putikaṃ vāpi bālānaṃ abhinanditaṃ. 
 +
 +1. Putigandhanaṃ - machasaṃ 2. Pubbañcāpi - machasaṃ sabbañcāpi - [PTS 3.] Vaṇaṇaṃ -machasaṃ 4. Doḷālolāva - machasaṃ dāmāmālañca - syā 5. Makuḷakārakākārā- machasaṃ makuḷapadumākārā - syā 6. Kalikā ca - machasaṃ 7. Vedibajjhāva sussoṇi - machasaṃ vedimajjhā puthusessāṇi - [PTS 8.] Yunāva nitakibbisā - machasaṃ 9. Bāliyā - simu 
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>  \\
 +852. Evametaṃ acekkhanti rattindivamatanditā\\
 +Tato satāya paññāya abhinibbijja dakkhasi"
 +
 +853. Tato'haṃ atisaṃviggā1- sutvā gāthā subhāsitā\\
 +Tatuṭṭhitā vipassanti2- arahattamapāpuṇaṃ. 
 +
 +854. Yattha yattha nisinnāhaṃ sadā jhānaparāyanā\\
 +Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. 
 +
 +855. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +856. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +857. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ nandā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Nandātheriyāpadānaṃ pañcamaṃ. -
 +
 +26. Soṇāpadānaṃ. \\
 +858. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako \\
 +859. Tadā seṭṭhikule jātā sukhitā pujitā piyā\\
 +Upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ
 +
 +860. Āraddhaviriyānagga vaṇeṇasi3- bhikkhunīṃ jino\\
 +Taṃ sutvā muditā hutvā kāraṃ katvāna satthuno. 
 +
 +861. Abhivādetvā sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā\\
 +Anumodi mahāvīro "sijjhataṃ paṇidhi tava. 
 +
 +862. Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena satthā loke bhavissati. \\
 +<span pts_page #pts.577>[PTS page 577]</span> \\
 +863. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Nandāti nāma hessasi satthusāvikā"
 +
 +864. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ\\
 +Mettacittā paricariṃ paccayehi vināyakaṃ. 
 +
 +1. Tatohamāsiṃ saṃviggā - syā, [PTS 2.] Tatuṭṭhitāvahaṃ santi - machasaṃ 3. Vaṇeṇati - syā
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  \\
 +865. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +866. Pacchime ca bhavedāni jātā saṭṭhikele ahaṃ\\
 +Sāvatthiyaṃ puravare iddhe phīte mahaddhane. 
 +
 +867. Yadā ca yobbanappattā gantvā patikulaṃ ahaṃ\\
 +Dasaputtāni ajaniṃ surūpāni visasato. 
 +
 +868. Sukhedhitā ca te sabbe jananettamanoharā\\
 +Amitatānampi te rucitā mamaṃ sageva1- te piyā. 
 +
 +869. Tato mayhaṃ akāmāya dasapuntapurakkhato\\
 +Pabbajittha sa me bhattā devadevassa sāsane. 
 +
 +870. Tadekikā vicintesuṃ jivitenālamatthu me\\
 +Cattāya2- patiputtehi vuṭṭhāya ca varākiyā. 
 +
 +871. Ahmapi tattha gacchissaṃ sampatto yattha me pati"\\
 +Evā'haṃ cintayitvāna pabbajiṃ anagāriyaṃ. 
 +
 +872. Tato ca maṃ bhikkhunīyo evaṃ bhikkhunupassaye\\
 +Vihāya gacchumovādaṃ "tāpehi udakaṃ" iti. 
 +
 +873. Tadā udakāhitvā okiritvā kumhiyā\\
 +Cullyaṃ3- ṭhapetvā āsinā tato cittaṃ samādahiṃ. 
 +
 +874. Khandhe aniccato disvā dukkhato ca antatato\\
 +Chenvāna4- āsave sabbe arahattamapāpuṇiṃ. 
 +
 +875. Tadā'gantvā bhikkhunīyo uṇhodakamapucchisuṃ\\
 +Tejodhātuṃ adhiṭā khippaṃ santāpayiṃ jalaṃ. \\
 +<span pts_page #pts.578>[PTS page 578]</span> \\
 +876. Vimhitā tā jinavaraṃ etamatthamasāvayuṃ\\
 +Taṃ sutvā mudito nātho imaṃ gāthaṃ abhāsatha: 
 +
 +1. Paṇehi - si 2. Jināya - si, syā, [PTS 3.] Culle - si, machasaṃ, syā, [PTS 4.] Khepetvā - syā, [PTS]
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  \\
 +877. Yo ce1- vassasataṃ jive kusito hinaviriyo\\
 +Ekāhaṃ jīvitaṃ seyyo viriyamārabhato daḷahaṃ"
 +
 +878. Ārādhito mahāvīro mama2- suppaṭipattiyā\\
 +Āraddhaviriyānaggaṃ mamāha sa3- mahāmuni. 
 +
 +879. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +880. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +881. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Soṇātheriyāpadānaṃ chaṭṭhaṃ. -
 +
 +27. Bhaddākāpilāni apadānaṃ. \\
 +882. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe uppajji nāyako \\
 +883. Tadā'hu haṃsavatiyaṃ videho nāma nāmato5-\\
 +Seṭṭhi pahutaratano tassa jāyā ahosa'haṃ
 +
 +884. Kadāci so narādiccaṃ upecca saparijjano6-\\
 +Dhammamassosi buddhassa sabbadukkhakkhayāvahaṃ7-
 +
 +885. Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako\\
 +Sutvā sattāhitaṃ dānaṃ datvā buddhassa tādino
 +
 +886. Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayi\\
 +Sa hāsayanto parisaṃ tadā hi narapuṅgavo. 
 +
 +887. Seṭṭhino anukampāya imā gāthā abhāsatha: \\
 +"Lacchase patthitaṃ ṭhānaṃ nibbuto hohi puttaka\\
 +<span pts_page #pts.579>[PTS page 579]</span> \\
 +888. Satasahasse  ito kappe okkākakulasambhavo\\
 +Gotamo nāma gottena satthā loke bhavissati. 
 +
 +1. Ca - simu machasaṃ 2. Mayā - sīmu, machasaṃ 3. Mamaṃ bhāsi - simu 4. Sabbadhammānapāragu- machasaṃ 5. Nāmako - syā, [PTS] nāyako - thea. 6. Sapari jano - thea 7. Sabbadukkhabhayappahaṃ - simu, machasaṃ 
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  \\
 +889. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Kassapo nāma nāmena hessasi satthusāvikā"
 +
 +890. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ\\
 +Mettacittā paricariṃ paccayehi vināyakaṃ. 
 +
 +891. Sāsanaṃ jotayitvāna1- madaditvā ca kutithiye\\
 +Veneyye2- vinayitvā ca nibbuto so sasāvako. 
 +
 +892. Nibbute tamahi lokagge pujanatthāya satthuno\\
 +Ñātimitte samānetvā saha tehi akārayi. 
 +
 +893. Sattaṭojanikaṃ thupaṃ ubbiddhaṃ ratanāmayaṃ\\
 +Jalantaṃ sataraṃsiva sālarājavaṃva phullitaṃ
 +
 +894. Sattasatasahassāni pātiyo3- tattha kāra'yi\\
 +Naḷaggi viya jotanti4- rataneheva sattahi. 
 +
 +895. Gandhatelena puretvā dipānujālayi tahiṃ\\
 +Pujatthāya5- mahesissa sabbabhūtānukampino. 
 +
 +896. Santa satasahassāni puṇaṇakumbhāni kārayī\\
 +Rataneheva puṇṇāni pujatthāya mahesino. 
 +
 +897. Majjhe aṭṭhaṭṭha kumbhinaṃ ussitā kañcanagghiyā\\
 +Atirocanti vaṇeṇana saradeva divākaro. 
 +
 +898. Catudvāresu sobhanti toraṇā ratanāmayā\\
 +Ussitā phalakā rammā sobhanti ratanāmayā. 
 +
 +899. Virocanti parikkhittā avataṃsā6- sunimmitā\\
 +Ussitāni paṭākāni ratanāni virocare. 
 +
 +900. Surattaṃ sukataṃ cetaṃ7- cetiyaṃ ratanāmayaṃ\\
 +Atirocati vaṇeṇana sasañejhāva8- divākare. 
 +
 +1. Jotayitvā so - simu thea. 2. Veneyyaṃ - machasaṃ 3. Cātiyo - syā 4. Jotante - syā, [PTS 5.] Pujanatthāya - machasaṃ pujāya - syā 6. Avaṭaṃsā - machasaṃ 7. Vitakaṃ - machasaṃ 8. Sasañjhāva - syā
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  \\
 +<span pts_page #pts.580>[PTS page 580]</span> \\
 +901. Thupassa vediyo tisso1- haritālena purayi\\
 +Ekaṃ manosilāyekaṃ añajanena ca ekikaṃ
 +
 +902. Pujāmetādisaṃ rammaṃ kāretvā varavādino\\
 +Adāsi dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ
 +
 +903. Sahā'haṃ seṭṭhinā tena tāni puññāni sabbaso\\
 +Yāvajīvaṃ karitvāna sahāva sugatiṃ gatā. 
 +
 +904. Sampattiyonubhotvāna devatte atha mānuse\\
 +Chāyā viya sarirena saha teneva saṃsariṃ. 
 +
 +905. Ekanavute ito kappe vipassi nāma nāyako\\
 +Uppajji cārunayano2- sabbadhammavipasasako
 +
 +906. Tadā'yaṃ bandhumatiyaṃ brāhmaṇo sādhusammato\\
 +Aḍḍho satthāgamenā'si3- dhanena ca suduggato. 
 +
 +907. Tadāpi tassa'haṃ āsiṃ brahmaṇi samacetasā\\
 +Kadāci so dijavaro saṃgamesi mahāmuniṃ
 +
 +908. Nisinnaṃ janakāyasmiṃ desentaṃ amataṃ padaṃ\\
 +Sutvā dhammaṃ pamudito adāsi ekasāṭakaṃ
 +
 +909. Gharamekena vatthenāgatvānetaṃ4- mama'braviṃ5-\\
 +Anumoda mahāññe6- dinnaṃ buddhassa sāṭakaṃ. 
 +
 +910. Tadā'haṃ añjaliṃ katvā anumodiṃ supiṇitā7-\\
 +Suditto sāṭako sāmi buddhaseṭṭhassa tādino. 
 +
 +911. Sukhito sajjito hutvā saṃsaranto bhavābhāvo\\
 +Bārāṇasipure ramme rā āsi mahipati\\
 +<span pts_page #pts.581>[PTS page 581]</span> \\
 +912. Tadā tassa mahesihaṃ itthigumbassa uttamā\\
 +Tassātidayitā āsiṃ pubbasenahena hatatuno8-
 +
 +1. Thupassimā disā tisso - si, syā thupassima dipādiyo - thea 3. Aḍḍho santo guṇenāpi - machasaṃ 4. Vatthena gantvānetaṃ - machasaṃ, syā 5. Sa mabravi- machasaṃ 6. Mahāpuññe - thea mahāpuññaṃ - machasaṃ, [PTS 7.] Supitiyā - the a 8. Cuttari - syā, [PTS] bhattari - the a. 
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  \\
 +913. Piṇḍāya vicarante so1- aṭṭha paccekanāyake\\
 +Disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. 
 +
 +914. Pano nimantayitvāna katvā ratanamaṇḍapaṃ\\
 +Kammārehi kataṃ chatataṃ2- sovaṇṇaṃ satahatthakaṃ3-
 +
 +915. Samānetvāna te sabbe tesaṃ dānamadāsi so\\
 +Soṇaṇāsanopaviṭṭhānaṃ4- pasanno sehi pāṇihi. 
 +
 +916. Tampi dānaṃ sahā'dāsiṃ kāsirājena'haṃ tadā\\
 +Punā'haṃ bārāṇasiyaṃ ajāyiṃ dvāragāmake5-
 +
 +917. Kuṭumbikakule phīte sukhito so sabhātuko\\
 +Jeṭṭhassa bhātuno jāyā ahosiṃ supatibbatā. 
 +
 +918. Paccekabuddhaṃ disvāna mama bhattu kaniyasi6-\\
 +Bhāgannaṃ tassa datvāna āgate tambhi pāvadi7-
 +
 +919. Nābhinandittha so dānaṃ tato tassa adāsa'haṃ\\
 +Ūkhā āniya taṃ annaṃ puno tasseva so adā. 
 +
 +920. Tadantaṃ chaḍḍhayitvāna duṭṭhā buddhassa'haṃ tadā\\
 +Pattaṃ kalalapuṇaṇaṃ taṃ adāsiṃ tassa tādino
 +
 +921. Dāne ca gahaṇe ceva amejjhe padume yathā8-\\
 +Samacittamukhaṃ disvā tadāhaṃ saṃvijiṃ bhusaṃ. \\
 +<span pts_page #pts.582>[PTS page 582]</span> \\
 +922. Puno pantaṃ gahetvāna sodhayitvā sugandhinā\\
 +Pasannacittā puretvā saghataṃ sakkharaṃ adaṃ. 
 +
 +923. Yattha yatthupapajjāmi surūpā homi dānato\\
 +Buddhassa apakārena9- duggandhā vadanena ca. 
 +
 +924. Puna kassapacirassa niṭṭhāyantamhi10- cetiye\\
 +Sovaṇaṇaḍaṭṭhakavaraṃ adāsiṃ muditā ahaṃ
 +
 +1. Te - machasaṃ the a 2. Pattaṃ - machasaṃ, [PTS] katamaṭṭhaṃ - syā 3. Vata tattakaṃ - machasaṃ 4. Soṇaṇāsane paṭiṭṭhānaṃ - machasaṃ senāsane paṭiṭṭhānaṃ - syā senāsano paviṭṭhānaṃ - the a 5. Jātā kāsikagāmake - machasaṃ, syā 6. Kaṇiyassa mama bhatatuno - simu, machasaṃ kaṇiyaso - syā, [PTS 7.] Pāvadiṃ - simu machasaṃ 8. Apace padusepi ca - machasaṃ, syā, [PTS] majjhatatamanaso ahu - the a 9. Apasādena - the a 10. Niṭṭhāpentampi - the a. 
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  \\
 +925. Catujjāttena gandhena nivayitvā1- tamiṭṭhakaṃ\\
 +Muttā duggandhadosambhā sabbaṅgasusamāgatā
 +
 +926. Sattapānisahassāni rataneheva sattihi\\
 +Kāretvā ghatapurāni vaṭṭiyo2- ca sahassaso. 
 +
 +927. Pakkhipitvā padipetvā ṭhapayi30 sattapantiyo\\
 +Pujatthaṃ4- lokanāthassa vippasannena cetasā. 
 +
 +928. Tadāpi tamhi puññamhi bhāgini'haṃ visesato\\
 +Puna kāsisu sañajāto sumitto iti vissuto
 +
 +829. Tassā'haṃ bhariyā sukhitā sajjitā piyā\\
 +Tadāpi paccekamunino adāsi5- ghanaceṭhanaṃ. 
 +
 +830. Tassā'pi bhāgini āsiṃ moditvā dānamuttamaṃ\\
 +Punā'pi kāsiraṭṭhambhi jāto koliyajātiyā. 
 +
 +831. Tadā koliyaputtānaṃ satehi saha pañcahi\\
 +Pañca paccekabuddhānaṃ satānisamupaṭṭhahi. 
 +
 +832. Temāsaṃ tappayitvāna6- adāsi ca ticivaraṃ7-\\
 +Jāyā tassatadā āsiṃ puññakammapathānugāta\\
 +<span pts_page #pts.583>[PTS page 583]</span> \\
 +833. Tato cuto ahu rājā nando nāma mahāyaso\\
 +Tassāpi mahesi āsiṃ sabbakāmasamiddhini. 
 +
 +934. Tadā ca so8- bhavitvāna brahmadatto mahipati\\
 +Padumavatiputtānaṃ paccekamuninaṃ tadā. 
 +
 +935. Satānipañca'nunāni yāvajīvaṃ upaṭṭhahi\\
 +Rājuyyāne nivāsetvā nibbutāni ca pujayi. 
 +
 +936. Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ\\
 +Bhāvevo appamaññāyo brahmalokaṃ aggambhase. 
 +
 +937. Tato cuto mahātitthe sujāto pipphalāyano\\
 +Mātā sumanadeviti kosiyagotto dijo pitā
 +
 +1. Temayitvā - syā, the a 2. Vaṭṭini - machasaṃ, the a 3. Ṭhapayiṃ - machasaṃ 4. Pujanatthaṃ - machasaṃ 5. Adāsiṃ - machasaṃ 6. Vāsayitvāna - syā, [PTS 7.] Pattacivare - the a 8. Tadā rājā - machasaṃ tato cuto - simu. 
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  \\
 +938. Ahaṃ maddajanapade sāgalāya puruttame\\
 +Kapilassa dijassā'siṃ dhītā mātā sucimati. 
 +
 +939. Ghanakañcanabambena nimmiṇitvāna maṃ pitā \\
 +Adā kassapadhirassa kāmāsāvajjitassa1- maṃ. 
 +
 +940. Kadāci so kāruṇiko gantvā kammantapekkhanaṃ2-\\
 +Kākādikehi khajjante pāṇe disvāna saṃviji
 +
 +941. Ghare cā'haṃ tile jāte disvānāpatāpane\\
 +Kimi kākehi khajjante saṃvegamalabhiṃ tadā. 
 +
 +942. Tadā so pabbaji dhīro ahaṃ tamanupabbajiṃ\\
 +Pañca vassāni nivasiṃ paribbājavate3- ahaṃ. 
 +
 +943. Yadā pabbajitā āsi gotami jinaposikā\\
 +Tadā'haṃ tamupāgantvā buddhena anusāsitā. 
 +
 +944. Na cireneva kālena arahattamapāpuṇiṃ\\
 +Aho kalaṇāṇamittattaṃ kassapassa sirimato
 +
 +945. Suto buddhassa dāyado kassapo susamāhito\\
 +Pubbanivasāṃ yo vedi saggāpāyañca passati. \\
 +<span pts_page #pts.584>[PTS page 584]</span> \\
 +946. Atho jātikkhayaṃ patto abhiññāvosito muni\\
 +Etāhi tihi vijjahi tevijjo hoti brāhmaṇo
 +
 +947. Tatheva bhaddā kāpilāni tevijjā maccubhāyini\\
 +Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhiniṃ. 
 +
 +948. Disvā ādinavaṃ loke ubho pabbajitā mayaṃ \\
 +Tyambhā khiṇāsavā dantā sitibhūtāmha nibbutā. 
 +
 +949. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +950. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +951. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ bhaddākāpilāni bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Bhaddākāpilāni theriyāpadānaṃ sattamaṃ. -
 +
 +1. Kāmehi - vajjitassa - machasaṃ, syā, the a 2. Pekkhako - machasaṃ, syā [PTS 3.] Paribbājapathe - syā, [PTS]
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  \\
 +28. Yasodharāpadānaṃ\\
 +952. Ekasmiṃ samaye ramma iddhe rājagahe pure\\
 +Pabbhārambhi varekasmiṃ vasante naranāyake. 
 +
 +953. Vasantiyā tamhi nagare ramme bhikkhunupassaye\\
 +Yasodharā bhikkhunīyā evaṃ āsi vitakkitaṃ;
 +
 +954. "Nando rāhulabhaddo ca sāvakaggā tatheva ca\\
 +Suddhodano mahārājā gotami ca pajāpati. 
 +
 +955. Abhiññātā ca mahātherā theriyo ca mahiddhikā\\
 +Sattiṃ gatāva āsuṃ te dipacciva nirāsavā. 
 +
 +956. Lokanāthe dharanteva ahampi ca sivaṃ padaṃ\\
 +Gamissāmi"ti cintetvā passanti āyumattano. \\
 +957. Passitvā āyusaṅkhāraṃ tadaheva khayaṃ gataṃ\\
 +Pattacivaramādāya nikkhamitvā sakassamā. \\
 +958. Purakkhatā bhikkhunīhi satehi sahassehi sā1-\\
 +Mahiddhikā mahāpaññā sambuddhaṃ upasaṅkami. 
 +
 +959. Sambuddhaṃ abhivādetvā satthuno cakkalakkhino\\
 +Nisinnā ekamantamhi idaṃ vacanamabravi: 
 +
 +960. "Aṭṭhasattativassā'haṃ pacchimo vattate vayo3-\\
 +Pabbhāraṃ hi4- anupapattā ārocemi mahāmune
 +
 +961. Paripakko vayo mayhaṃ pararittaṃ mama jīvitaṃ\\
 +Pahāya vo gamissāmi kataṃ me saraṇamatta. 
 +
 +962. Vayaṃ hi5- pacchime kāle maraṇaṃ uparundhati6-\\
 +Ajja rattiṃ mahāvīra pāpuṇissāmi nibbutiṃ. 
 +
 +1. Satehi saha pañcahi - simu, [PTS 2.] Masasāmahi - simu 3. Pacchimā vattati vayā - syā 4. Pabbhāramahi - machasaṃ 5. Vayamhi - machasaṃ 6. Uparuddhati - machasaṃ uparujjhati - pujā
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>  \\
 +963. Natthi jāti jarā vyādhi maraṇañca yahiṃ mune1-\\
 +Tattha gacchāma'haṃ vīra gato yattha na dissati2-
 +
 +964. Yāvatā parisā ettha3- samupāsanti satthuno\\
 +Aparādhaṃ pajānanti40 khamantaṃ sammukhā mune. \\
 +<span pts_page #pts.585>[PTS page 585]</span> \\
 +965. Saṃsaritvā ca saṃsāre khalitaṃ ce mamaṃ tayi\\
 +Ārocemi mahāvīra aparādhaṃ khamassu me. 
 +
 +966. Sutvāna tassā vacanaṃ munindo idamabravi\\
 +Kimuttaraṃ te cakkhāmi nibbānāya vajantiyā
 +
 +967. Iddhiṃ cāpi nidassehi mama sāsanakārike\\
 +Parisānañca sabbāsaṃ kaṅkhaṃ chindassu sāne
 +
 +968. Sutvā taṃ munino vācaṃ bhikkhunī sā yasodharā\\
 +Vanditvā munirājaṃ taṃ idaṃ vacanamabravi: 
 +
 +969. "Yasodharā ahaṃ vīra agāre te pajāpati\\
 +Sākiyambhi kule jātā itthiyaṅge patiṭṭhitā. 
 +
 +970. Thinaṃ satahasassānaṃ navutinaṃ chaḷuttari5-\\
 +Agāre te ahaṃ vīra pāmokkhā sabbaisasarā
 +
 +971. Rūpācāraguṇupetā yobbanaṭṭhā piyaṃvadā\\
 +Sabbā maṃ apacāyanti devatā viya mānusā
 +
 +972. Kaññāsahassappamuṇā sakyaputtanivesane\\
 +Samānasukhadukkhā tā devatā viya nandane. 
 +
 +973. Kāmadhātumatikkantā6 saṇṭhitā rūpadhātuyā\\
 +Rūpena sadisā natthi ṭhapetvā lokanāyakaṃ"
 +
 +974. Evamādini vatvāna uppatitvāna ambaraṃ\\
 +Iddhi anekā dasessi buddhānuññā yasodharā==
 +
 +1. Mahāmune - machasaṃ 2. Ajarāmaṃ santipuraṃ gamissāmi asaṅkhataṃ - simu ajarāmaṃpuraṃ - machasaṃ 3. Nāma - simu machasaṃ 4. Sace metthi - simu aparādhamajānanti - machasaṃ 5. Chaduttari - machasaṃ 6. Kāmādhātumatikkamma - machasaṃ ==machasaṃ - phasā gāthā na disasate, apica ayaṃ gāthā dissate: "sambuddhaṃ abhivādetvā iddhiṃ dasessi satthuno nekā nānāvidhākārā mahāiddhipi dassayi"
 +
 +<span bjt_page #bjt.162>[BJT page 162]</span>  \\
 +975. Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru\\
 +Ubho pakkhā duve dipā jambudipo1- sarirato
 +
 +976. Dakkhiṇañca saraṃ piñajaṃ nānāsākhā tu pattakā\\
 +Cando ca suriyo akkhi2- merupabbatato sikhā3-
 +
 +977. Cakkavāḷagiri4- tuṇḍaṃ5- jamburukkhaṃ samulakaṃ\\
 +Vijamānā upāgantvā vandate lokanāyakaṃ. 
 +
 +978. Hatthivaṇaṇaṃ tatheva'ssaṃ pabbataṃ jaladhiṃ tathā\\
 +Vandimaṃ suriyaṃ meruṃ6- sakkavaṇaṇañca dassayi. \\
 +<span pts_page #pts.586>[PTS page 586]</span> \\
 +979. "Yasodharā ahaṃ cira pāde vandāmi cakkhuma"\\
 +Sahassaṃ lokadhātunaṃ phullapadmena7- chādayi. 
 +
 +980. Brahmavaṇaṇañca māpetvā dhammaṃ desesi suññataṃ\\
 +"Yasodharā ahaṃ cira pade vandāmi cakkhuma
 +
 +981. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +982. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ. \\
 +Sabbesavā parikkhiṇā nanthidāni punabbhavo. 
 +
 +983. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mayhaṃ mahāvīra uppannaṃ tava santike. 
 +
 +984. Buddhānaṃ lokanāthānaṃ saṅgamaṃ te8- sudassitaṃ9-\\
 +Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune. 
 +
 +985. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune\\
 +Tuyhatthāya mahāvīra puññaṃ upacitaṃ mayā. 
 +
 +986. Abhabbaṭṭhāne vajjetvā vārayitvā anācaraṃ\\
 +Tuyhatthāya mahāvīra sañcattaṃ jīvitaṃ mayā
 +
 +1. Jamabudipā - sabbesuṃ 2. Vandañca suriyañcakkhi - machasaṃ, si, syā candasuriyavisālakkhi - pujā 3. Sikhaṃ - machasaṃ, pujā 4. Giriṃ - machasaṃ 5. Tuṇḍā - pujā 6. Vandasuriyamahaṃmeruṃ - pujā 7. Thullapādena - pujā 8. Saṅgamanetasu - sima 9. Nidassitā - machasaṃ
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>  \\
 +987. Nekakoṭisahassānaṃ bhariyathoya'dāsi maṃ\\
 +Na tattha vimanā homi tuyhatthāya mahāmuni
 +
 +988. Nekakoṭisahassānaṃ1- upakārāya'dāsi maṃ\\
 +Na tattha vimanā homi tuyhatthāya mahāmuni. 
 +
 +989. Nekakoṭisahassānaṃ bhojanatthāya'dāsi maṃ\\
 +Na tattha vimanā homi tuyhatthāya mahāmuni. 
 +
 +990. Nekakoṭisahassāni jīvitāni pariccachiṃ\\
 +Bhayamokkhaṃ karissaṃ ti cajāmi2- mama jīvitaṃ. 
 +
 +991. Aṅgagate alaṅkāre vatthe nānāvidhe bahu itthimaṇḍe na guhāmi tuyhattāya mahāmuni. \\
 +<span pts_page #pts.587>[PTS page 587]</span> \\
 +992. Dhanadhaññapariccāgaṃ gāmāna nagamāni ca\\
 +Khetatā3- puttā ca dhītā ca pariccattā mahumune. 
 +
 +993. Hatthi assā gavā cāpi dāsiyo paricārikā\\
 +Tuyhatthāya mahāvīra pariccattā asaṅkhiyā. 
 +
 +994. Yaṃ mayhaṃ paṭimantesi4- dānaṃ dassāmi yācake\\
 +Vimanaṃ me na passāmi dadato dānamuttamaṃ
 +
 +995. Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe\\
 +Tuyhatthāya mahāvīra anubhuttaṃ asaṅkhiyā. 
 +
 +996. Sukhappattā na modāmi na ca dukkhesu dummanā\\
 +Sabbattha tulitā homi tuyhatthāya mahāmune. 
 +
 +997. Anumaggena sambuddho yaṃ dhammaṃ abhinihari\\
 +Anubhutvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni. 
 +
 +998. Buhmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ. \\
 +Aññesaṃ lokanāthānaṃ saṅgamā te bahu mayā. 
 +
 +1. Sahasasāni - machasaṃ pujā 2. Dadāmi - machasaṃ 3. Khettaṃ - machasaṃ 4. Patimattesi - simu
 +
 +<span bjt_page #bjt.166>[BJT page 166]</span>  \\
 +999. Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune\\
 +Gavesato buddhadhamme ahaṃ te paricārikā\\
 +<span pts_page #pts.590>[PTS page 590]</span> \\
 +1000. Kappe satasahasse ca caturo ca asaṅkhiye\\
 +Dipaṅkaro mahāvīro uppajji lokanāyako. 
 +
 +1001. Paccantadesaviseye nimantetvā tathāgataṃ\\
 +Tassa āgamana ṃmaggaṃ sodhenti tuṭṭhamānasā. 
 +
 +1002. Tena kālena so āsi sumedho nāma brāhmaṇo. \\
 +Maggañca paṭiyādesi āyato1- sabbadassino. 
 +
 +1003. Tena kālena'haṃ āsiṃ kaññā brāhmaṇasambhavā\\
 +Sumittā nāma nāmena upagañachiṃ samāgamaṃ. 
 +
 +1004. Aṭṭha uppalahatthāni pujanatthāya satthuno\\
 +Ādāya janasammejjha2- addasaṃ isimugagataṃ. \\
 +<span pts_page #pts.588>[PTS page 588]</span> \\
 +1005. Cirānupari āsinaṃ3- atikantaṃ manoharaṃ\\
 +Disvā tadā amaññissaṃ "saphalaṃ jīvitaṃ mama"
 +
 +1006. Parakkamaṃ taṃ saphalaṃ addasaṃ isino tadā\\
 +Pubbakammena sambuddhe vittañcāpi pasidi me. 
 +
 +1007. Bhiyyo cittaṃ pasādesiṃ ise uggatamānase4-\\
 +Deyyaṃ aññaṃ na passāmi demi pupphāni te ise. 
 +
 +1008. Pañca hatthā tava hontu tayo hontu mamaṃ ise\\
 +Tena siddhi5- samā hotu6- bodhatthāya tavaṃ ise\\
 +- Bhāṇavāraṃ catutthaṃ -
 +
 +1009. Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ\\
 +Pujesi janasammajjhe7- bodhatthāya mahāisiṃ8-
 +
 +1010. Passitvā janasammajjhe dipaṅkaro mahāmuni\\
 +Viyākāsi mahāvīro isiṃ uggatamānasaṃ==
 +
 +1. Āyataṃ - simu 2. Janatāmajjhe - simu 3. Virānugataṃ dayitaṃ - machasaṃ syā 4. Isimahuggatamānase - simu 5. Saddhiṃ - machasaṃ, syā 6. Hontu - machasaṃ 7. Janatāmajjhe - simu 8. Mahāisi - simu, machasaṃ ==imissānantaraṃ simu, machasaṃ, potthakesu ayaṃ gāthā dissate, na tu pujāvaliyaṃ: "aparimeyye ito kappe dipaṅkaro mahāmuni mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni"
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  \\
 +1011. Samacittā samakammā samakāri bhavisasti\\
 +Piyā hessati kammenana tuyhatthāya mahāise1-
 +
 +1012. Sudassanā suppiyā2- ca manāpā piyavādini\\
 +Tassa dhammesu dāyadā piyā hessati3- itthikā, 
 +
 +1013. Yathāpi bhaṇḍasāmuggaṃ anurakkhanti4- sāmino\\
 +Evaṃ kusaladhammānaṃ anurakkhissate ayaṃ. 
 +
 +1014. Tassa te5- anukampanti purayissati pārami\\
 +Sihova pañajaraṃ hetvā6- pāpuṇissati bodhiyaṃ. 
 +
 +1015. Aparimeyye ito kappe yaṃ maṃ buddho viyākari\\
 +Taṃ vācaṃ anumodanti evaṃkāri bhaviṃ ahaṃ. \\
 +<span pts_page #pts.589>[PTS page 589]</span> \\
 +1016. Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ\\
 +Devamānusakaṃ yoniṃ upapajja7- asaṅkhiyaṃ. 
 +
 +1017. Anubhotvā sukhaṃ dukkhaṃ devesu mānusesu ca\\
 +Pacchime bhave sampatte ajāyiṃ sākiye kule. 
 +
 +1018. Rūpavati bhogavati yasasilavati tathā\\
 +Sabbaṅgasampadā homi kusalesu atisakkatā. 
 +
 +1019. Lābhaṃ silokaṃ sakakāraṃ lokadhammasamāgamaṃ\\
 +Cittañca dukkhitaṃ natthi vasāmi akutobhayā. 
 +
 +1020. Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ\\
 +Sahassaparivārena pabbajitvā akiñcanā. 
 +
 +1021. Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ\\
 +Addhamāse asampatte catusaccaṃ apāpuṇiṃ. 
 +
 +1022. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ\\
 +Upanenti bahu teke sāgarasseva ūmiyo. 
 +
 +1. Mahāisi - simu 2. Supiyā - machasaṃ 3. Viharissati - machasaṃ 4. Anurakkhati - machasaṃ 5. Maṃ - syā 6. Hitvā - si, syā hetvā - [PTS 7.] Anubhotvā- simu, machasaṃ
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>  \\
 +1023. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1024. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1025. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +1026. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā\\
 +Visuddhabhāvaṃ sampattā labhāmi sabbasampadā. 
 +
 +1027. Sā dadāti sakattānaṃ puññatthāya mahesino\\
 +Sahāyasampadā honti nibbānapadamasaṅkhataṃ. 
 +
 +1028. Parikkhiṇaṃ atitaṃ ca pacacuppannaṃ anāgataṃ\\
 +Sabbaṃ kammaṃ mamaṃ khiṇaṃ pāde vandāmi cakkhumaṃ. 
 +
 +Itthaṃ sudaṃ yasodharā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Sayodharātheriyāpadānaṃ aṭṭhamaṃ. -\\
 +<span pts_page #pts.591>[PTS page 591]</span> \\
 +3- 9 Dasabhikkhunīsahassāpadānaṃ\\
 +1029. Kappe ca satasahasse caturo ca asaṅkhiye\\
 +Dīpaṅkaro nāma jino uppajji lokanāyako
 +
 +1030. Dipaṅkaro mahāvīro viyākāsi vināyako\\
 +Sumedhaṃ ca sumittaṃ ca samānasukhadukkhaṃ. 
 +
 +1031. Sadevakaṃ ca passantā civarantā sadevakaṃ\\
 +Tesaṃ pakittane amhe upagamma samāgamamaṃ1-
 +
 +1032. Amhaṃ sabbapati hohi2- anāgatasamāgame\\
 +Sabbāva tuyahaṃ bhariyā manāpā piyavādikā. 
 +
 +1033. Dānasilamayaṃ sabbaṃ bhāvanā ca subhāvitā3-\\
 +Dīgharattaṃ ca no4- sabbaṃ pariccatataṃ mahāmune. 
 +
 +1. Sadevake - simu 2. Sabbā patibhonti - [PTS 3.] Bhāvanaṃ ca subhāvitaṃ - [PTS 4.] Mayaṃ - [PTS]
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>  \\
 +1034. Gandhaṃ vilepanaṃ mālaṃ dipaṃ ca ratanāmayaṃ\\
 +Yaṃ kiñci patthitaṃ sabbaṃ pariccattaṃ mahāmune. 
 +
 +1035. Aññaṃ cā'pi kataṃ kammaṃ paribhogaṃ ca mānusaṃ\\
 +Dīgharattaṃ hi no sabbaṃ pariccattaṃ mahāmune. 
 +
 +1036. Anekajātisaṃsāraṃ bahuṃ puññaṃ hi no kataṃ\\
 +Issaramanubhotvāna saṃsaritvā bhavābhave. 
 +
 +1037. Pacchimahave sampatte sakyaputtanivesane\\
 +Nānākuluppanānāyo accharākāmavaṇaṇini. 
 +
 +1038. Lābhaggena yasaṃ pattā pujitā sabbasakkatā\\
 +Bābhiyo annapānānaṃ sadā sammānitā mayaṃ. 
 +
 +1039. Agāraṃ pajahitvāna pabbajitvāgāriyaṃ\\
 +Aḍḍhamāse asampatte sabbā pattāmaha nibbutiṃ. 
 +
 +1040. Lābhiyo annapānānaṃ vatthasenāsanāni ca\\
 +Upenti paccayā sabbe sadā sakkatapujitā. \\
 +<span pts_page #pts.592>[PTS page 592]</span> \\
 +1042. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1043. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1043. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Dasahibhikkhunīsahassāpadānaṃ navamaṃ. -
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  \\
 +3 - 10. Aṭṭhārasabhikkhunīsahassāpadānaṃ. \\
 +1044. Aṭṭhārasasahassāni bhikkhunī sakyasambhavā\\
 +Yasodharāpamukhāti sambuddhaṃ upasaṅkamuṃ. 
 +
 +1045. Aṭṭhārasasahassāni sabbā honti mahiddhikā\\
 +Vandanti munino pāde ārocenti yathābalaṃ. 
 +
 +1046. Jāti khiṇā jarā vyādhi maranaṃ ca mahāmuni\\
 +Anāsavaṃ padaṃ santaṃ amataṃ yāma nāyaka
 +
 +1047. Khalitaṃ ce pure atthi sabbāsampi mahāmuni\\
 +Aparādhamajānanti1- khama amhaṃ vināyaka
 +
 +1048. "Iddhiṃ cāpi nidassetha mama sāsanakārikā\\
 +Parisānaṃ ca sabbāsaṃ kaṅkhaṃ chindatha yācatā"
 +
 +1049. Yasodhari mahāvīra manāpā piyadassanā\\
 +Sabbā tuyhaṃ mahāvīra agārasmiṃ pajāpati. 
 +
 +1050. Thinaṃ satasahassānaṃ navutina chaḷuttari\\
 +Agāre te mayaṃ vīra pāmokkhā sabbaissarā. 
 +
 +1051. Rūpācāraguṇupetā yobbanaṭṭhā piyaṃvadā\\
 +Sabbāyo apacāyanti devatā viya mānusā. 
 +
 +1052. Aṭṭhārasasahassāni sabbā sākiyasambhavā\\
 +Yasodarā2- sahassāni pāmokkhā issarā tadā. \\
 +<span pts_page #pts.593>[PTS page 593]</span> \\
 +1053. Kāmadhātumatikkanattā saṇṭhitā rūpadhatuyā\\
 +Rūpena sadisā natthi sahassānaṃ \\
 +1054. Sambuddhaṃ abhivādetvā iddhiṃ dassesu satthuno\\
 +Nekā3- nānāvidhākārā mahāiddhipi dassayuṃ. 
 +
 +1055. Cakkavāḷasamaṃ kāyaṃ sisaṃ uttarato kuru\\
 +Ubho pakkhā duve dipā jambudipaṃ sarirato. 
 +
 +1056. Dakkhiṇaṃ ca saraṃ piñajaṃ nānāsākhā tu pattakā\\
 +Candasuravisālakkhā4- merupabbatato sikhā. 
 +
 +1. Aparādhaṃ pajānanti - [PTS 2.] Yasovati - si, [PTS 3.] Loke - simu 4. Candaṃ ca suriyaṃ vakkhi - machasaṃ, [PTS]
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>  \\
 +1057. Cakkavāḷagirituṇḍā jamburukkhaṃ samulakaṃ\\
 +Vijamānā upagantvā vandanti lokanāyakaṃ. 
 +
 +1058. Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jaladhiṃ tathā\\
 +Canda ca suriyaṃ meruṃ sakkavaṇṇaṃ ca dassayuṃ. 
 +
 +1059. Yasodharā mayaṃ vīra pāde candāma cakkhuma\\
 +Tava vīra pabhāvane nipphantā naranāyaka
 +
 +1060. Buddhisu ca vasi homa dibbāya sotadhātuyā\\
 +Cetoparāyañāṇassa vasi homa mahāmune. 
 +
 +1061. Pubbe nivāsaṃ jānāma dibbacakkhu visodhitaṃ\\
 +Sababāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1062. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava sattike 
 +
 +1063. Subbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ\\
 +Adhikārā bahu ambhaṃ tumhatthāya mahāmune. 
 +
 +1064. Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune\\
 +Tumhatthāya mahāvīra puññānupacitāni no. 
 +
 +1065. Abhabbaṭṭhāne vajjetvā vārayimaha anācaraṃ\\
 +Tuyhatthāya mahāvīra cattāni jīvitāni no. \\
 +<span pts_page #pts.594>[PTS page 594]</span> \\
 +1066. Nekakoṭisahassānaṃ bhariyatthāya'dāsi no\\
 +Na tattha vimanā homa tuyhatthāya mahāmune. 
 +
 +1067. Nekakoṭisahassānaṃ upakārāya'dāsi no\\
 +Na tattha vimanā homa tuyhatthā mahāmune. 
 +
 +1068. Nekakoṭisahassānaṃ bhojanatthāya'dāsi no\\
 +Na tattha vimanā homa tuyhatthā mahāmune. 
 +
 +1069. Nekakoṭisahassāni jīvitāni vajimbha no\\
 +Bhayamokkhaṃ karissāma' jīvitāni cajimha se. 
 +
 +1070. Aṅgagate alaṅkāre vatthe nānāvidhe bahu\\
 +Itthibhaṇḍe na guhāma tuyhatthāya mahāmune. 
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  \\
 +1071. Dhanadhaññapariccāgaṃ gāmāni nigamāni ca\\
 +Khettā puttā ca dhītā ca pariccattā1- mahāmune
 +
 +1072. Hatthi assā gavā cāpi2- dāsiyo paricārikā\\
 +Tuyhatthāya mahāvīra pariccatatā asaṅkhiyā3-
 +
 +1073. Yaṃ amhe paṭimantesi dānaṃ dassāma yācake\\
 +Vimanaṃ no na passāma dadato dānamuttamaṃ. 
 +
 +1074. Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubadhe\\
 +Tuyhatthāya mahāvīra anubhuttaṃ asaṅkhiyaṃ. 
 +
 +1075. Sukhappattā na modāma4- na ca dukkhesu dummanā\\
 +Sabbattha tulitā homa tuyhatthāya mahāmune. 
 +
 +1076. Anumaggena sambuddho yaṃ dhammaṃ abhinihari\\
 +Anubhutvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni. 
 +
 +1077. Brahmadevaṃ ca sambuddhaṃ gotamaṃ lokanāyakaṃ\\
 +Aññesaṃ lokanāthānaṃ saṅgamā tehi no bahu. 
 +
 +1078. Adhikārā bahu amhaṃ5- tuyhatthā mahāmune\\
 +Gavesato buddhadhamme mayaṃ te paricārikā
 +
 +1079. Kappe ca sahatahasse caturo ca asaṅkhiye\\
 +Dipaṅkaro mahāvīro uppajji lokanāyako. 
 +
 +1080. Paccantadesavisaye nimantetvā tathāgataṃ\\
 +Tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. 
 +
 +1081. Tena kālena so āsi sumodho nāma brāhmaṇo\\
 +Maggeṃ ca paṭiyādesi āyataṃ6- sabbadasisano\\
 +<span pts_page #pts.595>[PTS page 595]</span> \\
 +1082. Tena kālena āsimbha sabbā brāhmaṇasambhavā\\
 +Thaludajāni pupphāni āharimbha samāgamaṃ. 
 +
 +1083. Tasmiṃ so samaye buddho dipaṅkaro mahāyaso\\
 +Viyākāsi mahāvaro isimuggatamānasaṃ. 
 +
 +1. Khettaṃ putataṃ ca dhitaṃ ca pariccattaṃ - [PTS 2.] Hatthiassaṃgavaṃ cāpi - [PTS 3.] Pariccattaṃ asaṃkhiyaṃ - [PTS 4.] Numodāma - machasaṃ 5. Adhikāraṃ bahuṃ ameha - [PTS 6.] Āyato - machasaṃ, [PTS]
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  \\
 +1084. Calati racati paṭhavi saṅkampati sadevakaṃ\\
 +Tassa kammaṃ pakittente isinuggatamānaso1-
 +
 +1085. Devakaññā manussā ca mayaṃ cā'pi sadevakā\\
 +Nānāpujaniyaṃ bhaṇḍaṃ pujayitvāna patthayuṃ. 
 +
 +1086. Tesaṃ buddho viyākāsi jotidipasanāmako\\
 +"Ajja ye patthitā atthi te bhavissanti sammukhā"
 +
 +1087. Aparimeyye ito kappe yaṃ no buddho viyākari\\
 +Taṃ vācamanumodanti evaṅkāri ahumha no. 
 +
 +1088. Tassa kammassa sukatassa tattha cittaṃ pasādiya2-\\
 +Devamānusakaṃ yoni anubhotvā asaṅkhiyaṃ. 
 +
 +1089. Sukhadukkhe'nubhotvāna devesu mānusesu ca\\
 +Pacchimabhave sampatte jātā'mbha sākiye kule
 +
 +1090. Rūpati bhogavati yasasilavati tato\\
 +Sabbaṅgasampadā homa kulesu atisakkatā. 
 +
 +1091. Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ\\
 +Cittaṃ ca dukkhitaṃ natthi vasāma akutobhayā. 
 +
 +1092. Vuttaṃ hetaṃ bhagavatā rañño antepare tadā\\
 +Khattiyānaṃ pure viro upakāraṃ ca niddasi. 
 +
 +1093. Upakārā ca yā nāri yā ca nāri sukhe dukhe\\
 +Atthakkhāyi ca yā nāri yā ca nāri'nukampikā. \\
 +<span pts_page #pts.596>[PTS page 596]</span> \\
 +1094. Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care\\
 +Dhammacāri sukhaṃ seti asmiṃ loke parambhi ca
 +
 +1095. Agāraṃ vijahitvāna pabbajimbha'nagāriyaṃ\\
 +Aḍḍhamāse asampatte catusaccaṃ phusimbha no. 
 +
 +1096. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ\\
 +Upanenti bahuṃ ambhe sāgarasseva ūmiyo. 
 +
 +1. Isimuggata mānasaṃ - machasaṃ [PTS 2.] Pasādayuṃ - simu
 +
 +<span bjt_page #bjt.182>[BJT page 182]</span>  \\
 +1097. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1098. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1099. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +1100. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā\\
 +Visuddhabhāvaṃ sampannā labhāma sabbasampadā. 
 +
 +1101. Yā dadanti sakattānaṃ puññatthāya mahesino\\
 +Sahāyasampadā honti nibbānapadamasaṅkhataṃ. 
 +
 +1102. Parikkhiṇaṃ atitaṃ ca pacacuppannaṃ anāgataṃ\\
 +Sabbaṃ kammampi no khiṇaṃ pāde candāma cakkhuma. 
 +
 +1103. Nibbānāya vajantinaṃ kiṃ vo cakkhāma uttariṃ\\
 +Santasaṅkhatadosaṃ hi pappotha amataṃ padaṃ
 +
 +Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Yasodharāpamukhaaṭṭhārasabhikukhunisahassāpadānaṃ dasamaṃ. -\\
 +Kuṇḍalakesivaggo tatiyo
 +
 +Tatthuddānaṃ: \\
 +Kuṇḍalā gotami ceva dhammadinnā ca sakulā\\
 +Caranandā soṇā ca kāpilāni yasodharā, \\
 +Dasasahassabhikkhunī aṭṭhārasasahassakā\\
 +Gāthāsatāni cattāri cha ca sattani meva ca\\
 +<span pts_page #pts.597>[PTS page 597]</span> \\
 +<span bjt_page #bjt.184>[BJT page 184]</span>  \\
 +4 - 1 Yasavatipamukhabhikkhunīnaṃ apadānaṃ\\
 +1104. Bhavā sabbe parikkhiṇā bhavasandhi vimocitā\\
 +Sabbāsavā ca no natthi ārocema mahāmune. 
 +
 +1105. Purimaṃ kusalaṃ kammaṃ yaṃ kiñci sādhu patthitaṃ\\
 +Paribhogamayaṃ dinnaṃ tuyhatthāya mahāmune. 
 +
 +1106. Buddhapaccekabuddhānaṃ buddhānaṃ sāvakānana ca\\
 +Paribhogamayaṃ dinnaṃ tuyahatthāya mahāmune. 
 +
 +1107. Uccanicamayaṃ kammaṃ bhikkhunaṃ sādhu patthitaṃ\\
 +Uccākulaparikamamaṃ katametaṃ mahāmune. 
 +
 +1108. Teneva sukkamūlena coditā kammasampadā\\
 +Mānusikamatikkantā jāyiṃsu khattiye kule. 
 +
 +1109. Uppatte ca kate kamme jātiyā cā'pi ekato\\
 +Paccime ekato jātā khattiyā kulasambhavā. 
 +
 +1110. Rūpavati bhogavati lābhasakkārapujitā\\
 +Antepure māvira devānaṃ viya nandane. 
 +
 +1111. Nibbinditvā agārambhā pabbajimha'nagāriyaṃ\\
 +Katipāhaṃ upādāya sababā pattā'mha nibbuti. 
 +
 +1112. Civaraṃ paṇḍapātaṃ ca paccayaṃ sayanāsanaṃ\\
 +Upanenti bahu ambe sadā sakkatapujitā. 
 +
 +1113. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1114. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ yasavatipamukhāni aṭṭhāsakhattiyakaññā bhikkhunīssāni bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Yasavatipumukhaaṭṭhārasabhikkhunīsahasāpadānaṃ paṭhamaṃ. -\\
 +<span pts_page #pts.598>[PTS page 598]</span> \\
 +<span bjt_page #bjt.186>[BJT page 186]</span>  \\
 +4 - 2 Brahmaṇakaññābhikkhunīnaṃ apadānaṃ\\
 +1116. Cullāsitisahassāni brahmaññakulasambhavā\\
 +Sukhumālahatthapādā pure tuyhaṃ mahāmune
 +
 +1117. Vessasuddakule jātā devā nāgā ca kintarā\\
 +Cātuddipā bahu kaññā pure tuyahaṃ mahāmune
 +
 +1118. Keci pabbajitā atthi saccadassāvino bahu\\
 +Devā ca kintarā nāgā khujjhissanti anāgate
 +
 +1119. Anubhotvā yasaṃ sabbaṃ satvāna sabbasampadā\\
 +Tvasi pasādaṃ paṭiladdhā bujjhissanti anāgate
 +
 +1120. Ambhe brāhmaṇadhitā tu brahmaññakulasambhavā\\
 +Pekkhato no mahāvīra pāde vandama cakkhuma
 +
 +1121. Upahatā bhavā sabbe mulataṇhā samuhatā\\
 +Samucchinnā anusayā puññasaṅkhārā dālitā
 +
 +1122. Samādhigocarā sabbā samāpattivasi tathā\\
 +Jhānena dhammaratiyā viharissāma no sadā
 +
 +1123. Bhavanetti avijjā ca saṅkhārā'pi ca khepitā\\
 +Sududdasaṃ padaṃ gantuṃ anujānātha nāyaka
 +
 +1124. Upakārā mamaṃ tumbhe digharattaṃ katāvino\\
 +Bahuttaṃ saṃsayaṃ chetvā sabbā gacchantu1- nibbutiṃ. 
 +
 +1125. Vanditvā munino pāde katvā iddhivikubbaṇaṃ. \\
 +Kāci dassenti ālokaṃ andhakāramathāparā. 
 +
 +1126. Dassenti candasuriye sāgaraṃ ca samacchakaṃ\\
 +Sineruparibhaṇḍaṃ ca dassenti pārichattakaṃ. 
 +
 +1. Gacchata - [PTS]
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  \\
 +1127. Tāvatiṃsaṃ ca bhavanaṃ yāmaṃ dassenti iddhiyā\\
 +Tusitaṃ nimmite deve vasavatti mahissare \\
 +1128. Buhmāno kāci dassenti caṅkamaṃ ca mahārahaṃ\\
 +Brahmavaṇṇaṃ ca māpetvā dhammaṃ desenti suññataṃ. 
 +
 +1129. Nānāvikubbaṇaṃ katvā iddhiṃ dasasiya patthuno\\
 +Dassāyiṃsu khalaṃ sabbā pade vandiṃsu satthuno. \\
 +<span pts_page #pts.599>[PTS page 599]</span> \\
 +1130. Iddhisu ca vasi homa dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homa mahāmune. 
 +
 +1131. Iddhisu ca vasi homa dibbāya sotadhātuyā\\
 +Sabbāsavā parikkhiṇā nathidoni punabbhavo. 
 +
 +1132. Atthadhamamaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ ambhaṃ mahāvīra uppannaṃ tava santike. 
 +
 +1133. Pubbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ\\
 +Adhikārā bahu ambhaṃ tuyhatthāya mahāmune
 +
 +1134. Yaṃ ambhehi kataṃ kammaṃ kusalaṃ sarataṃ mune\\
 +Tuyhatthāya mahāvīra puññā'nupacitāni no. 
 +
 +1135. Yaṃ ambhehi kataṃ kammaṃ kusalaṃ sarataṃ mune\\
 +Puraṃ haṃsavati nāma sambuddhassa kulāsayaṃ. 
 +
 +1136. Dvārena haṃsavatiyā gaṅgā sandati sababadā\\
 +Ubbāḷha nadiyā bhikkhu gamanaṃ na labhantite
 +
 +1137. Divasaṃ dve tayo ceva sattāhaṃ māsakaṃ tato\\
 +Catumāsampi sampuṇṇaṃ gamanaṃ na labhanti te
 +
 +1138. Tadā ahu sattasāro jaṭilo nāma jaṭṭhiko\\
 +Oruddhe bhikkhavo disvā setuṃ gaṅgāya kārayī
 +
 +1139. Tadā satasahassehi setuṃ gaṅgāya kārayi\\
 +Saṅghassa orime tīre vihāraṃ ca akārayi
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  \\
 +1140. Itthiyo purisā ceva uccanicakulāni ca\\
 +Tassa secuvihāre ca1- samabhāgaṃ akaṃsu te. 
 +
 +1141. Ambhe aññe ca manujā vippasanenna cetasā\\
 +Tassa kammesu dāyādā nagare janapadesu ca. 
 +
 +1142. Itthi purisā kumārā ca bahu ceva kumārikā\\
 +Setuno ca vihārassa vālukā ākiriṃsu te. \\
 +<span pts_page #pts.600>[PTS page 600]</span> \\
 +1143. Vithisammajjanaṃ katvā kadali puṇaṇaghaṭe dhaje2-\\
 +Dhupaṃ cuṇaṇaṇaṃ ca3- mālaṃ ca kāraṃ katvāna satthuno. 
 +
 +1144. Setuvihāre kāretvā nimantetvā vināyakaṃ\\
 +Mahādānaṃ daditvāna sambodhiṃ abhipatthayi. 
 +
 +1145. Padumuttaro mahāvīro tārako sabbapāṇinaṃ\\
 +Anumadeniyaṃ'kāsi jaṭilassa mahāmuni. 
 +
 +1146. "Satahasasse atikkante kappo hessati bhaddako\\
 +Bhavābhave'nubhotvāna pupāṇissati bodhiyaṃ. 
 +
 +1147. Ye keci hatthaparikammaṃ katāvi naranāriyo\\
 +Anāgatasmiṃ addhāne sabbā hessanti sammukhā. 
 +
 +1148. Tena kammavipākena cetanāpaṇidhīhi ca\\
 +Upapannā devabhavanaṃ tuyhaṃ tā paricārikā. 
 +
 +1149. Dibbaṃ sukhaṃ asaṅkheyyaṃ mānusaṃ ca asaṅkhyayaṃ\\
 +Anubhonti ciraṃ kālaṃ saṃsarimbha bhavābhave. 
 +
 +1150. Satasahasse ito kappe sukataṃ kammasampadaṃ\\
 +Sukhumāli manussesu atho devapure vare. 
 +
 +1151. Rūpabhogayase ceva atho kittiṃ ca sakkataṃ\\
 +Labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ. 
 +
 +1152. Pacchime bhave sampatte jātāmha brāhmaṇe kule\\
 +Sudhumālahatthapādā sakyaputtanivesane. 
 +
 +1. Tesu setuvihāresu - simu 2. Suṇaṇakuṭadadhajā - [PTS] puṇaṇaghaṭā dhajā - machasaṃ 3. Dhumavuṇaṇañca - [PTS]
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>  \\
 +1153. Sabbakālampi paṭhaviṃ na pasasāma'nalaṅkataṃ\\
 +Vikkhallabhumimasuciṃ na passāma mahāmune. *\\
 +<span pts_page #pts.601>[PTS page 601]</span> \\
 +1154. Agāraṃ vasante ambhe sakkāraṃ sabbakālikaṃ\\
 +Upanenati tadā sabbaṃ pubbakammabalena no. 
 +
 +1155. Agāraṃ pajahitvāna pabbajitvā'nagāriyaṃ\\
 +Saṃsārapathanittiṇaṇā vitarāgā bhavāmase. 
 +
 +1156. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ\\
 +Upanetti sadā ambhe sahassāni tato tato. 
 +
 +1157. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1158. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1159. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ caturāsitibrāhmaṇakaññābhikkhunīssānisahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Caturāsitibhikkhunīsahasāpadānaṃ dutiyaṃ. -
 +
 +4 - 3 Uppaladāyikāpadānaṃ\\
 +1160. Nagare aruṇavatiyā aruṇo nāma khattiyo\\
 +Tassa rañño ahaṃ bhariyā ekajjhaṃ cārayāmahaṃ. 
 +
 +1161. Rahogatā nisīditvā evaṃ cintesa'haṃ tadā\\
 +Ādāya gamaniyaṃ hi kusalaṃ natthi me kataṃ. 
 +
 +1162. Mahāsitāpa kaṭukaṃ ghorarūpaṃ sudāruṇaṃ\\
 +Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo. 
 +
 +1163. Evāhaṃ cintayitvāna pahaṃsatvona mānasaṃ\\
 +Rājānaṃ upagantvāna idaṃ vacanamabraviṃ. 
 +
 +<span bjt_page #bjt.194>[BJT page 194]</span>  \\
 +1164. "Itthi nāma mayaṃ deva purisānugatā sadā\\
 +Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya"
 +
 +1165. Adāsi me tadā rājā samaṇaṃ bhāvitinduyaṃ\\
 +Tassa pattaṃ gahetvāna paramantena purayiṃ. \\
 +<span pts_page #pts.602>[PTS page 602]</span> \\
 +1166. Puretvā paramaṃ annaṃ sahassagghanakenahaṃ1-\\
 +Mahācelena chādetvā adāsiṃ tuṭṭhamānasā. 
 +
 +1167. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +1168. Sahassaṃ devarājunaṃ2- mahesittamakārayiṃ. \\
 +Sahassaṃ cakkavattinaṃ mahesittamakārayiṃ. 
 +
 +1169. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ\\
 +Nānāvidhaṃ bahuṃ aññaṃ tassa kammaphalaṃ tato. 
 +
 +1170. Uppalasseva me vaṇeṇā abhirūpā sudassanā\\
 +Itthi sabbaṅgasampannā abhijātā jutindharā. 
 +
 +1171. Pacchimbhave sampatte ajāyiṃ sākiye kule\\
 +Nārisahassapāmokkhā suddhodanasutassahaṃ. 
 +
 +1172. Nibbanditvā agārehaṃ pabbajiṃ anagāriyaṃ\\
 +Sattamiṃ rattimappatvā catusaccamapāpuṇiṃ
 +
 +1173. Cīvaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ\\
 +Parimetuṃ na sakkomi piṇḍapātassidaṃ phalaṃ
 +
 +1174. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase muti\\
 +Tuyhatthāya mahāvīra pariccattaṃ bahuṃ mayā. 
 +
 +1175. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā\\
 +Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. 
 +
 +1176. Dve gatiyo pajānāmi devattaṃ atha mānusaṃ\\
 +Aññaṃ gatiṃ na jānāmi piṇḍapātassidaṃ phalaṃ
 +
 +1177. Ucce kule pajāyāmi mahāsāle mahaddhane\\
 +Aññe kule na jānāmi piṇḍapātassidaṃ phalaṃ
 +
 +1. Sahagandhalepanaṃ - simu 2. Sahasayadevarājunaṃ - simu. 
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>  \\
 +1178. Bhavābhave saṃsaritvā sukkamūlena coditā\\
 +Amanāpaṃ na passāmi somanassakataṃ phalaṃ1-\\
 +<span pts_page #pts.603>[PTS page 603]</span> \\
 +1179. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1180. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1181. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mama mahāvīra uppannaṃ tava santike. 
 +
 +1182. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1183. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1184. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Uppaladāyikātheriyāpadānaṃ tatiyaṃ. -
 +
 +4-4 Sigālamātāpadānaṃ 1185. Padumuttaro nāma jino sabbadhammānapāragu\\
 +Ito satasahassamhi kappe upapajji nāyako. 
 +
 +1186. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahaṃ\\
 +Nānāratanapajjote iddhe phīte maddhane. 
 +
 +1187. Pitunā saha gantvāna mahājanapurakkhatā\\
 +Dhammaṃ buddhassa sutvāna pabbajiṃ anagāriyaṃ. 
 +
 +1188. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ\\
 +Vaciduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. 
 +
 +1189. Buddhe pasannā dhamme ca saṅghe ca tibbagāravā\\
 +Saddhammasavane yuttā buddhadassanalālasā. 
 +
 +1190. Aggaṃ saddhādhimuttānaṃ assosiṃ bhikkhunīṃ tadā\\
 +Taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ, \\
 +Tato maṃ sugato āha karuṇānugatāsayo. 
 +
 +1. Somanassakatāphalaṃ - simu\\
 +<span pts_page #pts.604>[PTS page 604]</span> \\
 +<span bjt_page #bjt.198>[BJT page 198]</span>  \\
 +1191. "Yassa saddhā tathāgate acalā suppatiṭṭhitā\\
 +Sīlaṃ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ. 
 +
 +1192. Saṅghe pasāde yassatthi ujubhūtaṃ ca dassanaṃ\\
 +Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ
 +
 +1193. Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ dhammadassanaṃ\\
 +Anuyuñejatha medhāvi saraṃ buddhānasāsanaṃ"
 +
 +1194. Taṃ sutvā'haṃ pamuditā apucchiṃ paṇidhiṃ mama\\
 +Tadā anomo amito vyākarittha vināyako. 
 +
 +1195. Buddhe pasannā kalyāṇi lacchase taṃ supatthitaṃ\\
 +Satasahasse ito kappe okkākakulasambhavo\\
 +Gotamo nāma nāmena satthā loke bhavissati. 
 +
 +1196. Tassa dhammesu dāyādā orasā dhammanimmitā\\
 +Sigālakassa mātā ti hessati satthu sivikā. 
 +
 +1197. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ\\
 +Mettacittā paricariṃ paṭipattihi nāyakaṃ. 
 +
 +1198. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. \\
 +1199. Pacchime ca bhave'dāni giribbajapuruttame. \\
 +Jātā seṭṭhikule phīte mahāratanasañcaye. 
 +
 +1200. Putto sigāleko nāma mamāsi vipatho rato\\
 +Diṭṭhigahanapakkhanto1- disāpujanatapparo
 +
 +1201. Nānādisā namassantaṃ piṇḍāya nagaraṃ vajaṃ\\
 +Taṃ disvā ovadi buddho magge ṭhatvā vināyako. 
 +
 +1202. Tassa desayato dhammaṃ ninādo2- vimbhayo ahu\\
 +Devakoṭinaranārinaṃ dhammā'bhisamayo ahu. 
 +
 +1203. Tadāhaṃ3- parisaṃ gantvā sutvā sugatabhāsitaṃ\\
 +Sotāpattiphalaṃ pattā pabbajiṃ anagāriyaṃ. 
 +
 +1. Diṭṭhigahaṇapakkhanto - simu 2. Panādo - simu 3. Tadā taṃ - [PTS]\\
 +<span pts_page #pts.605>[PTS page 605]</span> \\
 +<span bjt_page #bjt.200>[BJT page 200]</span>  \\
 +1204. Na cireneva kālena buddhadassanalālasā\\
 +Anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ
 +
 +1205. Dassanatthāya buddhassa sabbadāva vajāmahaṃ\\
 +Atittāyeva passāmi rūpaṃ nayananandanaṃ. 
 +
 +1206. Sabbapāramisambhutaṃ lakkhinilayanaṃ varaṃ\\
 +Rūpaṃ sabbasubhākiṇaṇaṃ atittā viharāmahaṃ. 
 +
 +1207. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ\\
 +"Sigālakassa yā mātā aggā saddhādhimuttikā"
 +
 +1208. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1209. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1210. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mama mahāvīra uppannaṃ tava santike. 
 +
 +1211. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1212. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1213. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ sigālamātā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Sigālamātātheriyāpadānaṃ catutthaṃ. -
 +
 +4-5 Sukakāpadānaṃ\\
 +1214. Ekanavute ito kappe vipassī nāma nāyako\\
 +Uppajji cārunayano1- sabbadhammavipassako
 +
 +1215. Tadā'haṃ bandhumatiyaṃ jātā aññatare kule\\
 +Dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ. 
 +
 +1216. Bahussutā dhammadharā paṭibhānavati tathā\\
 +Vicittakathikā cāpi jinasāsanakārikā. 
 +
 +1. Cārudassayo - machasaṃ\\
 +<span pts_page #pts.606>[PTS page 606]</span> \\
 +<span bjt_page #bjt.202>[BJT page 202]</span>  \\
 +1217. Tadā dhammakathaṃ katvā janatāya hitaṃ bahuṃ\\
 +Tato cutā'haṃ tusitaṃ upapannā yasassiti. 
 +
 +1218. Ekatiṃse ito kappe sikhi viya sikhi jino\\
 +Tapanto yasasā loke uppajji vadataṃ varo
 +
 +1219. Tadāpi pabbajitvāna buddhasāsanakovidā\\
 +Jotetvā jinavākyāni tatopi tidivaṃ. 
 +
 +1220. Ekatiṃse ito kappe vessabhu nāma nāyako\\
 +Uppajjitvā mahāñāṇi tadāpi ca tathevahaṃ. 
 +
 +1221. Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ\\
 +Gantvā marupuraṃ rammaṃ anubhosiṃ mahāsukhaṃ. 
 +
 +1222. Imamhi bhaddake kappe kakusandho jinuttamo\\
 +Uppajji narasaddulo1- tadāpi ca tathevahaṃ. 
 +
 +1223. Pabbajitvā munimataṃ jotayitvā yathāyukaṃ\\
 +Tato cutā'haṃ tidivaṃ agaṃ sahavanaṃ yathā. 
 +
 +1224. Imasmiṃ yeva kappamhi koṇāgamana nāyako. \\
 +Uppajji lokasaraṇo sabbasattanamuttamo. 
 +
 +1225. Tadāpi pabbajitvāna sāsane tassa tādino\\
 +Bahusasutā dhamamadharā jotayiṃ jinasāsanaṃ. 
 +
 +1226. Imasamiṃyeva kappamhi kassapo purisuttamo\\
 +Uppajji lokanayano araṇo maraṇanatagu2-
 +
 +1227. Tassāpi naravirassa pabbajitvāna sāsane\\
 +Pariyāputasaddhammā paripucchāvisāradā. 
 +
 +1228. Susilā lajjiti ceva tisu sikkhāsu kovidā\\
 +Bahuṃ dhammakathaṃ katvā yāvajīvaṃ hitāvahaṃ3-\\
 +<span pts_page #pts.607>[PTS page 607]</span> \\
 +1229. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +1. Varasaddulo - [PTS 2.] Araṇo amataṃgate - simu 3. Mahāmune - simu
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  \\
 +1230. Pacchime ca bhave'dāni giribbajapuruttame\\
 +Jātā seṭṭhikule phīte mahāratanasañcaye. 
 +
 +1231. Yadā bhikkhusahassena parito lokanāyako\\
 +Upāgami rājagahaṃ sahassakkhena vaṇaṇito
 +
 +1232. "Danto dantehi saha purāṇajaṭilehi vippamutto\\
 +Siṅgitikkhasamaṇeṇā rajāgahaṃ pāvisi bhagavā"
 +
 +1233. Disvā buddhānubhāvaṃ taṃ sutvā ca guṇasañcayaṃ\\
 +Buddhe cittaṃ pasādetvā pujayiṃ taṃ yathābalaṃ
 +
 +1234. Aparena ca kālena dhammadinnāya santike\\
 +Agārā nikkhamitvāna sabbajiṃ anagāriyaṃ
 +
 +1235. Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ\\
 +Uggahiṃ sāsanaṃ sabbaṃ pabbajitvā 'cirenahaṃ. 
 +
 +1236. Tato dhammamadesesiṃ mahājanasamāgame\\
 +Dhamme desiyamānambhi dhammābhisamayo ahu. 
 +
 +1237. Nekapāṇasahassānaṃ taṃ viditvā'ticimbhito\\
 +Abhippasanno me yakkho hamitvāna giribbajaṃ. 
 +
 +1238. "Kiṃ me katā rājagahe manussā madhu pitāva acchare\\
 +Ye sukkaṃ na upāsanti desentiṃ amataṃ padaṃ. 
 +
 +1239. Tañca appaṭivāniyaṃ asevanakamojavaṃ\\
 +Pivanti maññe sappaññā valāhakamivaddhagu"
 +
 +1240. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1241. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. \\
 +<span pts_page #pts.608>[PTS page 608]</span> \\
 +1242. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mama mahāvīra uppannaṃ tava santike. 
 +
 +1243. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1244. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1245. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ sukkā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Sukkātheriyāpadānaṃ pañcamaṃ. -
 +
 +<span bjt_page #bjt.206>[BJT page 206]</span>  \\
 +4-6 Rūpanandāpadānaṃ\\
 +1246. Ekanavute ito kappe vipassi nāma nāyako\\
 +Uppajji cārunayano sabbadhammesu cakkhumā. 
 +
 +1247. Tadā'haṃ bandhumatiyaṃ iddhe phīte mahākule\\
 +Jātā surūpā dayitā pujaniyā janassa ca. 
 +
 +1248. Upagantvā mahāvīraṃ vipassiṃ lokanāyakaṃ\\
 +Dhammaṃ suṇitvā saraṇaṃ upesiṃ naranāyakaṃ
 +
 +1249. Silesu saṃvutā hutvā nibbute ca naruttame\\
 +Dhātuthupassa upari soṇaṇacchattaṃ apūjayiṃ. 
 +
 +1250. Mutatacāgā silavati yāvajīvaṃ tato cutā\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsupagatā ahaṃ. 
 +
 +1251. Tadā dasahi ṭhānehi adhibhotvāna sesake\\
 +Rūpasaddehi gandhehi rasehi phusanehi ca. 
 +
 +1252. Āyunā'pi ca vaṇṇena sukhena yasasāpi ca\\
 +Tathevādhipateyyena adhigayha virocahaṃ. 
 +
 +1253. Pacchime ca bhave'dāni jātāhaṃ kapilamhaye\\
 +Ṭhitā khemakasakkassa nandanāmā'tivissutā. 
 +
 +1254. Abhirūpaṃ upapadaṃ ahu me kattisuvakaṃ\\
 +Yadā'haṃ yobbanappattā rūpalāvaññabhusitā\\
 +<span pts_page #pts.609>[PTS page 609]</span> \\
 +1255. Tadā mamatthaṃ1- sakānaṃ vivādo sumahā ahu\\
 +Pabbājesi tato mā sakyā vinassisuṃti2-
 +
 +1256. Pabbajitvā tathāgataṃ3- rūpadessiṃ naruttamaṃ\\
 +Sutvāna nopagacchāmi mama rūpena gabbitā. 
 +
 +1257. Ovādampi na gacchāmi buddhadassanabhirukā\\
 +Tadā jino upāyena upanetvā sasantikaṃ
 +
 +1258. Tisso'tthiyo nidassesi iddhiyā maggakovido\\
 +Accharārūpasadisaṃ taruṇiṃ jaritaṃ mataṃ
 +
 +1. Idaṃ mamatthe - machasaṃ [PTS 2.] Vinassuṃ iti - machasaṃ, [PTS 3.] Tathā cāhaṃ- [PTS]
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  \\
 +1259. Tāyo disvā susaṃviggā cirantā se kalebare\\
 +Aṭṭhāsiṃ bhavanibbintā tadā maṃ āha nāyako\\
 +1260. "Āturaṃ asuciṃ putiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ
 +
 +1261. Asubhāya cintaṃ bhāvehi ekaggaṃ susamāhitaṃ\\
 +Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
 +
 +1262. Evametaṃ avekkhanti rattindivamananditā\\
 +Tato sakāya paññāya abhinibbijja vacchasi"
 +
 +1263. Tassā me appamatatāya viharantyā'dha yoniso\\
 +Yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro. 
 +
 +1264. Atha nibbinda'haṃ kāyo ajjhattaṃ ca virajja'haṃ\\
 +Appamattā visaṃyuttā upasannā'mbhi nibbutā. 
 +
 +1265. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1266. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1267. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mama mahāvīra uppannaṃ tava santike. \\
 +<span pts_page #pts.610>[PTS page 610]</span> \\
 +1268. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1269. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1270. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ rūpanandā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Rūpanandātheriyāpadānaṃ chaṭṭhaṃ. -
 +
 +4-7 Aḍḍhakāsi apadānaṃ\\
 +1271. Imamhi bhaddake kappe brahmabandhu mahāyaso\\
 +Kassapo nāma nāmena uppajji vadataṃ varo
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>  \\
 +1272. Tadāhaṃ pabbajitvāna tassa buddhassa sāsane\\
 +Saṃvutā pātimokkhasmiṃ indriyesu ca pañcasu. 
 +
 +1273. Mattaññuni ca asane yuttā jāgariyepi ca\\
 +Vasanti yutayogā'haṃ bhikkhunīṃ vigatāsavaṃ. 
 +
 +1274. Akkosiṃ duṭṭhavittāhaṃ "gaṇike"ti ca bhaṇiṃ tadā\\
 +Tena pāpena kammena nirayambhi apaccisaṃ. 
 +
 +1275. Teneva kammasesena ajāyiṃ gaṇikākule\\
 +Bahusova parādhinā pacchimāya ca jātiyaṃ
 +
 +1276. Kāsisu seṭṭhikulajā brahmacariyaphalenahaṃ\\
 +Accharā viya devesu ahosiṃ rūpasampadā
 +
 +1277. Disvāna dassaniyaṃ maṃ giribbajapuruttame\\
 +Gaṇikatte nivesesuṃ akkosanaphalena me. 
 +
 +1278. Sā'haṃ sutvāna saddhammaṃ buddhaseṭṭhassa desitaṃ\\
 +Pubbavāsesampannā pabbajiṃ anagāriyaṃ
 +
 +1279. Tatopasampadatthāya gacchanti jinasantikaṃ\\
 +Magge dhutte ṭhite sutvā labhiṃ dutopasampadaṃ. \\
 +<span pts_page #pts.611>[PTS page 611]</span> \\
 +1280. Sabbaṃ kammaṃ parikkhiṇaṃ puññaṃ pāpaṃ tatheva ca\\
 +Sabbasaṃsāramuttiṇṇā gaṇikattaṃ ca khepitaṃ. 
 +
 +1281. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1282. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1283. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mama mahāvīra uppannaṃ tava santike. 
 +
 +1284. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1285. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1286. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Aḍḍhakāsitheriyāpadānaṃ sattamaṃ. -
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>  \\
 +4-8 Puṇṇāpadānaṃ\\
 +1287. Vipassito bhagavato sikhino vessabhussa ca\\
 +Kakusandhassa munino koṇāgamanatādino
 +
 +1288. Kassapassa ca buddhassa pabbajitvāna sāsane\\
 +Bhikkhunī silasampannā nipakā saṃvutindriyā. 
 +
 +1289. Bahussutā dhammadharā dhammatthaparipucchikā\\
 +Uggahetā ca dhammānaṃ sotā payirupāsikā
 +
 +1290. Desenti janamajjhe'haṃ ahosiṃ jinasāsane\\
 +Bāhusaccena tenā'haṃ pesalā atimaññisaṃ
 +
 +1291. Pacchime ca bhave'dāni sāvatthiyaṃ puruttame. \\
 +Anāthapiṇḍino gehe jātā'haṃ kumbhadāsiyā. 
 +
 +1292. Gatā udakahārikaṃ sotthiyaṃ dijamaddasaṃ\\
 +Sitaṭṭaṃ toyamajjhambhi taṃ disvā idamabraviṃ. \\
 +<span pts_page #pts.612>[PTS page 612]</span> \\
 +1293. Udahāri ahaṃ site sadā udakamotariṃ\\
 +Ayyānaṃ daṇḍabhayabhitā vācādosabhayaṭṭitā. 
 +
 +1294. Kassa brāhmaṇa tvaṃ hito sadā udakamotari\\
 +Vedhamānahi gattehi sītaṃ vedayase bhusaṃ. 
 +
 +1295. Jānanti vata maṃ bhoti puṇṇike paripucchasi\\
 +Karontataṃ kusalaṃ kammaṃ rundhantaṃ katapāpakaṃ. 
 +
 +1296. Yo vuḍḍho daharo vāpi pāpakammaṃ pakubbati\\
 +Dakāhisiñcanā bhoti pāpakammā pamuccati. 
 +
 +1297. Uttarantassa akkhāsiṃ dhammatthasaṃhitaṃ padaṃ\\
 +Taṃ ca ñatvā sa saṃviggo pabbajitvā'rahā ahu. 
 +
 +1298. Purenti ūnakasataṃ jātā dāsikule yato\\
 +Tato puṇṇā'ti nāmaṃ me bhujissaṃ maṃ akaṃsu'te
 +
 +1299. Seṭṭhiṃ tatonumodetvā pabbajiṃ anagāriyaṃ\\
 +Na cireneva kālena arahattaṃ apāpuṇiṃ. 
 +
 +<span bjt_page #bjt.214>[BJT page 214]</span>  \\
 +1300. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1301. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1302. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ mama mahāvīra uppannaṃ tava santike. 
 +
 +1303. Bhāvanāya mahāpaññā sutena ca sutāvini\\
 +Mānena nicakulajā na hi kammaṃ vinassati. 
 +
 +1304. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1305. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1306. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ puṇṇā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Puṇṇātheriyāpadānaṃ aṭṭhamaṃ. -\\
 +<span pts_page #pts.613>[PTS page 613]</span> \\
 +4-9 Ambapālī apadānaṃ\\
 +1307. Yo raṃsiphusitāvelo phusso nāma mahāmuni\\
 +Tassā'haṃ bhagini āsiṃ ajāyiṃ khattiye kule
 +
 +1308. Tassa dhammaṃ suṇitvā'haṃ vippasannena cetasā\\
 +Mahādānaṃ daditvāna patthayiṃ rūpasampadaṃ
 +
 +1309. Ekatiṃse ito kappe sikhi lokagganāyako\\
 +Uppajji lokapajoto tilokasaraṇo jito
 +
 +1310. Tadā'ruṇupare ramme brahmaññakulasambhavā\\
 +Vimuttacittaṃ kupitā bhikkhunīṃ abhisāpayiṃ. 
 +
 +1311. "Cesikāva anācārā jinasāsanadusikā"\\
 +Evaṃ akkosaṭitvāna tena pāpena kammunā
 +
 +1312. Dāruṇaṃ nirayaṃ gantvā mahādukkhasamapajitā\\
 +Tato cutā manussesu upapannā tapassini. 
 +
 +1313. Dasajātisahassāni gaṇikattamakārayiṃ\\
 +Tambhā pāpā na muccissaṃ bhutvā duṭṭhavisaṃ yathā. 
 +
 +<span bjt_page #bjt.216>[BJT page 216]</span>  \\
 +1314. Brahmacariyamasevissaṃ kassape jina sāsane\\
 +Tena kammavipākena ajāyiṃ tidase pure. 
 +
 +1315. Pacchimabhave sampatte ahosiṃ opapatikā\\
 +Ambasākhantare jātā ambapāliti tena haṃ. 
 +
 +1316. Parivutā pāṇakoṭihi pabbajiṃ jinasāsane\\
 +Pattāhaṃ acalaṃ ṭhānaṃ ṭhitā buddhassa orasā. 
 +
 +1317. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmuni. 
 +
 +1318. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1319. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā \\
 +<span pts_page #pts.614>[PTS page 614]</span> \\
 +1320. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. 
 +
 +1321. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. \\
 +1322. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ ambapāli bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. \\
 +- Ambapālitheriyāpadānaṃ navamaṃ. -
 +
 +4-10 Pesalāpadānaṃ\\
 +1323. Imamhi bhaddake kappe brahmabandhumahāyaso\\
 +Kassapo nāma nāmena uppajji vadataṃ varo
 +
 +1324. Sāvatthiyaṃ puravare upāsakakule ahaṃ\\
 +Pasutā taṃ jinavaraṃ disvā sutvā ca desanaṃ
 +
 +1325. Taṃ viraṃ saraṇaṃ gantvā silāni ca samādiyiṃ\\
 +Kadāci so mahāvīro mahājanasamāgame. 
 +
 +1326. Antano abhisambodhiṃ pakāsesi narāsabho\\
 +"Ananussutesu dhammesu pubbe dukkhādikesu ca. 
 +
 +1327. Cakkhu ñāṇaṃ ca paññā ca vijjāloko ca āsi me"\\
 +Taṃ sutvā uggahetvāna paripucchiṃ ca bhikkhavo. 
 +
 +1328. Tena kammena sukatena cetanāpaṇidhīhi ca\\
 +Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. 
 +
 +1329. Pacchime ca bhave'dāni jātā seṭṭhimahākule\\
 +Upecca buddhaṃ saddhammaṃ sutvā saccupasaṃhitaṃ. 
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  \\
 +1330. Pabbajitvā cireneva saccatthāni vicintayaṃ\\
 +Khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. 
 +
 +1331. Iddhisu ca vasi homi dibbāya sotadhātuyā\\
 +Cetopariyañāṇassa vasi homi mahāmune. 
 +
 +1332. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ\\
 +Sabbāsavā parikkhiṇā natthi'dāni punabbhavo. 
 +
 +1333. Atthadhammaniruttisu paṭibhāne tatheva ca\\
 +Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā 
 +
 +1334. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā, \\
 +Nāgiva bandhanaṃ chetvā viharāmi anāsavā. \\
 +<span pts_page #pts.615>[PTS page 615]</span> \\
 +1335. Svāgataṃ  vata me āsi mama buddhaseṭṭhassa santike, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. 
 +
 +1336. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 +
 +Itthaṃ sudaṃ pesalā bhikkhunī imā gāthāyo abhāsitthāti. \\
 +- Pesalātheriyāpadānaṃ dasamaṃ. -
 +
 +Khattiyāvaggo catuttho
 +
 +Tatthuddānaṃ: \\
 +Khattiyā brāhmaṇi ceva tathā uppaladāyikā\\
 +Sigālamātā sukkā ca abhirūpā aḍḍhakāsikā, 
 +
 +Suṇṇā ca ambapāli ca pesalāti ca tā dasa\\
 +Gāthāyo dvisatānettha dvicattālisa cuttari. 
 +
 +Atha vagguddānaṃ: \\
 +Sumedhā ekuposathā kuṇḍalakesi khattiyā\\
 +Sahassaṃ tisatā gāthā sattatālisa piṇḍitā, \\
 +Saha uddānagāthāhi gaṇitāyo vibhāvihi\\
 +Sahassaṃ tisatā gāthā sattapaññāsameva cā'ti. 
 +
 +Theriapadānaṃ samattaṃ. \\
 +Samattā apadānapāḷi.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Ap II_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 8 Februar 2012, [[http://www.accesstoinsight.org/tipitaka/sltp/Ap_II_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Ap_II_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/ap_ii_utf8.txt · Last modified: 2019/10/30 14:53 by Johann