en:tipitaka:sltp:cp_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:cp_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:cp_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Cp_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Cp_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.15]\\
 +[PTS Vol Cp - ] [\z Cp /] [\f I /]    \\
 +<span pts_page #pts.073a>[PTS page 073a]</span> \\
 +[BJT Vol Cp - ] [\z Cp /] [\w I /]    \\
 +<span bjt_page #bjt.250>[BJT page 250]</span>  \\
 +Cariyāpiṭaka pāḷi \\
 +Namo tassa bhagavato arahato sammā sambuddhassa
 +
 +1. Dānapāramitā
 +
 +Akitti cariyaṃ
 +
 +<span pts_page #pts.073b>[PTS page 073b]</span> 
 +
 +1. Kappe ca satasahasse caturo ca asaṅkhiye1\\
 +Etthantare yaṃ caritaṃ sabbaṃ taṃ bodhipācanaṃ. 
 +
 +2. Atītakappe caritaṃ ṭhapayitvā bhavābhave\\
 +Imamhi kappe caritaṃ pavakkhissaṃ suṇohi me. \\
 +3. Yadā ahaṃ brahāraññe suññe vipina kānane 2\\
 +Ajjhogahetvā3 vihārāmi akitti nāma tāpaso. 
 +
 +4. Tadā maṃ tapatejena santatto tidivādhibhū 4\\
 +Dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃupāgami. 
 +
 +5. Pavanā ābhataṃ5 paṇṇaṃ atelañca aloṇikaṃ\\
 +Mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ. 
 +
 +6. Tassa datvānahaṃ paṇṇaṃ nikkujjitvāna bhājanaṃ\\
 +Punesanaṃ jahitvāna pāvisaṃ paṇṇasālakaṃ. 
 +
 +7. Dutiyampi tatiyampi upagañchi mamantikaṃ\\
 +Akampito anolaggo evamevamadāsahaṃ. 
 +
 +8. Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ\\
 +Pītisukhena ratiyā vītināmemi taṃ divaṃ. 
 +
 +1. Asaṅkheyya-sīmu. 2. Vijana-siṃ, vīvana-syā. 3. Ajjho gāhetvā machasaṃ [PTS] \\
 +4. Tidivāhibhū, mu-machasaṃ, pa. 5. Āhaṭaṃ - syā, [PTS] 
 +
 +<span bjt_page #bjt.252>[BJT page 252]</span>  
 +
 +9. Yadi māsampi dve māsaṃ dakkhiṇeyyaṃ varaṃ labhe\\
 +Akampito anolīno dadeyyaṃ dānamuttamaṃ. 
 +
 +10. Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ\\
 +Sabbaññutaṃ patthayāno tāni kammāni ācarinti. 
 +
 +Akitti cariyaṃ paṭhamaṃ. 
 +
 +2. Saṅkha cariyaṃ\\
 +<span pts_page #pts.074>[PTS page 074]</span> \\
 +11. Punāparaṃ yadā homi brāhmaṇo saṅkhasavhayo\\
 +Mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ1. 
 +
 +12. Tatthaddasāmi paṭipathe sayambhuṃ aparājitaṃ\\
 +Kantāraddhāna1 paṭipannaṃ tattāya kaṭhinabhūmiyā. 
 +
 +13. Tamahaṃ paṭipathe disvā imamatthaṃ vicintayiṃ\\
 +Idaṃ2 khettaṃ anuppattaṃ puññakāmassa jantuno. 
 +
 +14. Yathāpi 3 kassako puriso khettaṃ disvā mahāgamaṃ. 4\\
 +Tattha bījaṃ na ropeti na so dhaññena atthiko. 
 +
 +15. Evamevāhaṃ puññakāmo disvā khetta 5 varuttamaṃ\\
 +Yadi tattha kāraṃ na karomi nāhaṃ puññena atthiko. 
 +
 +16. Yathā amacco muddikāmo rañño ante pure jane\\
 +Na deti tesaṃ dhanadhaññaṃ muddito parihāyati. 
 +
 +17. Evamevāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ\\
 +Yadi tassa dānaṃ na dadāmi parihāyissāmi puññato. 
 +
 +18. Evāhaṃ vintayitvāna orohitvā upāhanā\\
 +Tassa pādāni vanditvā adāsiṃ chattupāhanaṃ. 
 +
 +19. Tenevāhaṃ sataguṇato sukhumālo sukhedhito\\
 +Apica dānāṃ paripūrento evaṃ tassa adāsahanti. 
 +
 +Saṅkhacariyaṃ dutiyaṃ. 
 +
 +1. Kantāraddhānaṃ-machasaṃ. 2. Imaṃ-syā. 3. Yathā-machasaṃ. \\
 +Kantāramaddhānaṃ-syā. 4. Mahārāmaṃ-syā. 5. Khetakaṃ-syā. 
 +
 +<span bjt_page #bjt.254>[BJT page 254]</span>  
 +
 +3. Kurudhammacariyaṃ
 +
 +20. Punāparaṃ yadā homi indapatthe1 puruttame\\
 +Rājā dhanañjayo nāma kusale 2 dasa hupāgato. 
 +
 +21. Kāliṅga 3 raṭṭhavisayā brāhmaṇā upagañju maṃ\\
 +Āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ. 
 +
 +22. Avuṭṭhiko janapado dubbhikkho jātako mahā\\
 +Dadāhi pavaraṃ nāgaṃ nīlaṃ añjanasavhayaṃ. \\
 +<span pts_page #pts.075>[PTS page 075]</span> \\
 +23. Na me yācakamanuppatte paṭikkhepo anucchavo\\
 +Mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. 
 +
 +24. Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye\\
 +Jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. 
 +
 +25. Tassa nāge padinnamhi amaccā etadabrūvuṃ\\
 +Kinnu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi. 
 +
 +26. Dhaññaṃ maṅgalasampannaṃ saṅgāmavijayuttamaṃ\\
 +Tasmiṃ nāge padinnamhi kinte rajjaṃ4 karissati. 
 +
 +27. Rajjampi me dade sabbaṃ sarīraṃ dajjamattano\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adāsahanti 5. 
 +
 +Kurudhammacariyaṃ tatiyaṃ. 
 +
 +4. Mahāsudassanacariyaṃ
 +
 +28. Kusāvatimhi nagare yadā āsiṃ mahīpati\\
 +Mahāsudassano nāma cakkavatti mahabbalo. 
 +
 +29. Tatthāhaṃ6 divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ\\
 +Ko kiṃ icchati pattheti kassa kiṃ dīyatu dhanaṃ. 
 +
 +1. Indapatte-sīmu. 2. Kusalehi-syā. 3. Kaliṅga-machasaṃ. 4. Kururāja-machasaṃ. \\
 +5. Tadāhaṃ-pra. 
 +
 +<span bjt_page #bjt.256>[BJT page 256]</span>  
 +
 +30. Ko chātako ko tasito ko mālaṃ ko vilepanaṃ\\
 +Nānārattāni vatthāni ko naggo paridahissati. 
 +
 +31. Ko pathe chattamādeti ko pāhanā mudū subhā\\
 +Iti sāyañca pāto ca ghosāpemi tahiṃ tahiṃ. 
 +
 +32. Na taṃ dasasu ṭhānesu na pi1 ṭhānasatesu vā\\
 +Anekasataṭhānesu paṭiyattaṃ yācake dhanaṃ. 
 +
 +33. Divā vā yadi vā rattiṃ yadi eti vaṇibbako\\
 +Laddhā yadicchakaṃ bhogaṃ pūrahatthova gacchati. 
 +
 +34. Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ\\
 +Napāhaṃ dessaṃ dhanaṃ dammi napi natthi nicayo mayi. 
 +
 +35. Yathā'pi āturo nāma rogato parimuttiyā\\
 +Dhanena vejjaṃ tappetvā rogato parimuccati. 
 +
 +36. Tathevāhaṃ jānamāno paripūretumasesato\\
 +Ūnamanaṃ pūrayituṃ demi dānaṃ vaṇibbake\\
 +Nirālayo apaccāso sambodhimanupattiyāti. 
 +
 +Mahāsudassanacariyaṃ catutthaṃ. 
 +
 +5. Mahāgovinda cariyaṃ. \\
 +<span pts_page #pts.076>[PTS page 076]</span> \\
 +37 Punāparaṃ yadā homi satta rājapurohito\\
 +Pūjito naradevehi mahāgovindabrāhmaṇo. 
 +
 +38. Tadāhaṃ sattarajjesu yaṃ me āsi upāyanaṃ tena demi mahādānaṃ akkhobhaṃ2 sāgarūpamaṃ. 
 +
 +39. Na me dessaṃ dhanaṃ dhaññaṃ napi natthi nivayo mayi\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhananti. \\
 +Mahāgovinda cariyaṃ pañcamaṃ. 
 +
 +1. Nahi-syā. 2. Akekhākhahaṃ sīmu - machasaṃ\\
 +Acachaṃ - pra. 
 +
 +<span bjt_page #bjt.258>[BJT page 258]</span>  
 +
 +6. Nimirāja cariyaṃ
 +
 +40. Punāparaṃ yadā homi mithilāyaṃ puruttame\\
 +Nimi nāma mahārājā paṇḍito kusalatthiko. 
 +
 +41. Tadāhaṃ māpayitvāna catussālaṃ1 catummukhaṃ\\
 +Tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ. 
 +
 +42. Acchādanañca sayanañca annaṃ pānañca bhojanaṃ\\
 +Abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ. 
 +
 +43. Yathāpi sevako sāmiṃ dhanahetumupāgato\\
 +Kāyena vācā manasā ārādhaniyamesati. 
 +
 +44. Tathevāhaṃ sabbabhave pariyesissāmi bodhijaṃ\\
 +Dānena satte tappetvā icchāmi bodhimuttamanti
 +
 +Nimirājacariyaṃ chaṭṭhamaṃ. 
 +
 +7. Candakumāra cariyaṃ\\
 +<span pts_page #pts.077>[PTS page 077]</span> \\
 +45. Punāparaṃ yadā homi ekarājassa atrajo\\
 +Nagare pupphavatiyā kumāro candasavhayo. 
 +
 +46. Tadāhaṃ yajanā mutto nikkhanto yaññavāṭato2\\
 +Saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ. 
 +
 +47. Nāhaṃ pivāmi khādāmi napi bhuñjāmi bhojanaṃ\\
 +Dakkhiṇeyye adatvāna 3 api chappañca rattiyo. 
 +
 +48. Yathāpi vāṇijo nāma katvāna bhaṇḍasañcayaṃ\\
 +Yattha lābho mahā hoti tattha taṃ harati bhaṇḍakaṃ. 
 +
 +49. Tatheva sakabhuttāpi 4 pare dinnaṃ mahapphalaṃ\\
 +Tasmā parassa dātabbaṃ satabhāgo bhavissati. 
 +
 +50. Etamatthavasaṃ ñatvā demi dānaṃ bhavābhave\\
 +Na paṭikkamāmi dānato sambodhimanupattiyāti. 
 +
 +Candakumāracariyaṃ sattamaṃ. 
 +
 +1. Catusālaṃ-syā. 2. Yaññavātato-syaṃ. \\
 +3. Dakkhiṇeyyaṃ-katthaci\\
 +Yaññapātato-sīmu. 4. Sakaparituttāpi-pu. 
 +
 +<span bjt_page #bjt.260>[BJT page 260]</span>  
 +
 +8. Sivirāja cariyaṃ
 +
 +51. Ariṭṭhasavhaye nagare sivi nāmāsiṃ1 khattiyo\\
 +Nisajja pāsādavare evaṃ cintesahaṃ tadā. 
 +
 +52. Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati\\
 +Yopi vāceyya maṃ cakkhuṃ dadeyyaṃ avikampito. 
 +
 +53. Mama saṅkappamaññāya sakko devānamissaro\\
 +Nisinno devaparisāya idaṃ vacanamabruvi. 
 +
 +54. Nisajjapāsādavare sivirājā mahiddhiko\\
 +Vintento vividhaṃ dānaṃ adeyyaṃ so na passati, 
 +
 +55. Tathannu vitathantetaṃ handa vīmaṃsayāmi 2 taṃ\\
 +Muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ. 
 +
 +56. Pavedhamāno palitasiro valitagatto jarāturo\\
 +Andhavaṇṇova hutvāna rājānaṃ upasaṅkami. \\
 +<span pts_page #pts.078>[PTS page 078]</span> \\
 +57. So tadā paggahetvāna vāmaṃ dakkhiṇabāhu ca \\
 +Sirasmiṃ añjaliṃ katvā idaṃ vacanamabruvi. 
 +
 +58. Yācāmi taṃ mahārāja dhammikaraṭṭhavaḍḍhana\\
 +Tava dānaratā kitti uggatā devamānuse. 
 +
 +59. Ubhopi nettā nayanā andhā upahatā mama \\
 +Ekaṃ me nayanaṃ dehi tvampi ekena yāpaya. 
 +
 +60. Tassāhaṃ vacanaṃ sutvā bhaṭṭho saṃviggamānaso\\
 +Katañjalī vedajāto idaṃ vacanamabruviṃ. 
 +
 +61. Idānāhaṃ cintayitvā3 pāsādato idhāgato\\
 +Tvaṃ mama cittamaññāya nettaṃ yācitumāgato. 
 +
 +1. Nāmādhi-katthaci 2. Vimaṃsissāmi-katthaci 3. Cītatadhitvāna-machasaṃ, syā. 
 +
 +<span bjt_page #bjt.262>[BJT page 262]</span>  
 +
 +62. Aho me mānasaṃ siddhaṃ saṅkappo paripūrito\\
 +Adinnapubbaṃ dānavaraṃ ajja dassāmi yācake. 
 +
 +63. Ehi sīvaka uṭṭhehi mā dandhayi mā pavedhayi ubhopi nayane dehi uppāṭetvā vaṇibbake. 
 +
 +64. Tato so vodito mayhaṃ sīvako vacanaṅkaro\\
 +Uddharitvāna pādāsi tālamiñjaṃva yācake. 
 +
 +65. Dadamānassa dennassa dinnadānassa me sato\\
 +Cittassa aññathā natthi bodhiyā yeva kāraṇā. 
 +
 +66. Na me dessā ubho cakkhu attā na me na dessiyo1\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adāsahanti. 2
 +
 +Sivirājacariyaṃ aṭṭhamaṃ. 
 +
 +9. Vessantara cariyaṃ
 +
 +67. Yā me ahosi janikā phusati nāma 3 khattiyā\\
 +Sā atītāsu jātisu sakkassa mahesi piyā. 4
 +
 +68. Tassā āyukkhayaṃ disvā devindo etadabruvi\\
 +Dadāmi te dasavare vara5 bhadde yadicchasi. 
 +
 +69. Evaṃ vuttā ca sā devī sakkaṃ punida mabruvi\\
 +Kinnū me aparādhatthi kinnu dessā ahaṃ tava\\
 +Rammā cāvesi maṃ ṭhānā vātova dharaṇīruhaṃ. 
 +
 +70. Evaṃ vutto ca so sakko puna tassīda6mabruvi\\
 +Na ceva te kataṃ pāpaṃ na ca me tvamasi appiyā. 
 +
 +1. Attānaṃ me na dessiyā-pu 2. Adā ahaṃ-pra. 3. Pussati syā-machasaṃ. \\
 +Attāpi me na dessiyo-pu 4. Sakkassa mahesīsi sā-syā. \\
 +Sakkassa ca mahesiyā-sīmu. 5. Varaṃ-siṃ 6. Tasesada-[PTS,] syā. 
 +
 +<span bjt_page #bjt.264>[BJT page 264]</span>  \\
 +<span pts_page #pts.079>[PTS page 079]</span> \\
 +71. Ettakaṃ yeva te āyu1 vacanakālo bhavissati\\
 +Paṭiggaṇha mayā dinne vare dasa varuttame. 
 +
 +72. Sakkena sā sinnavarā tuṭṭhahaṭṭhā pamoditā\\
 +Mama abbhantaraṃ katvā phusatī dasavare carī. 
 +
 +73. Tato cutā sā phusatī khattiye upapajjatha\\
 +Jetuntaramhi nagare sañjayena samāgamī. 
 +
 +74. Tadāhaṃ phūsatiyā kucchiṃ okkanto piyamātuyā\\
 +Mama tejena me mātā sadā dānaratā ahū. 
 +
 +75. Adhane āture jiṇṇe yācake addhike jane 2 \\
 +Samaṇe brāhmaṇe 3 khīṇe deti dānaṃ akiñcane. 
 +
 +76. Dasamāse dhārayitvāna karonto4 purapadakkhiṇaṃ\\
 +Vessānaṃ vīthiyā majjhe janesi phusatī mamaṃ. 
 +
 +77. Na mayhaṃ mattikaṃ nāmaṃ napi pettikasambhavaṃ\\
 +Jātomhi vessavīthiyā tasmā vessantaro ahū. 
 +
 +78. Yadāhaṃ dārako homi jātiyā aṭṭhavassiko\\
 +Tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. 
 +
 +79. Hadayaṃ dadeyyaṃ cakkhuṃ maṃsampi rudhirampi ca \\
 +Dadeyyaṃ kāyaṃ sāvetvā yadi koci yācaye mamaṃ. 
 +
 +80. Sābhavaṃ cintayantassa akampitamasaṇadhitaṃ\\
 +Akampī tattha paṭhavī sineruvanavaṭaṃsakā. 
 +
 +81. Anvaddhamāse paṇṇarase puṇṇamāse uposathe\\
 +Paccayaṃ nāgamāruyha dānaṃ dātuṃ upāgamiṃ. 
 +
 +1. Āyuṃ-katthaci. 2. Pathike-katthaci. 3. Samaṇa brāhmaṇe-katthaci-pa. 4. Karonti-katthaci. 5. Mettikaṃ nāmaṃ-sīmu. 
 +
 +<span bjt_page #bjt.266>[BJT page 266]</span>  
 +
 +82. Kāliṅgaraṭṭhavisayā brāhmaṇā upagañju maṃ\\
 +Āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ. 
 +
 +83. Avuṭṭhiko janapado dubbhikkho chātako mahā dadāhi pavaraṃ nāgaṃ sabbasetaṃ gajuttamaṃ. 
 +
 +84. Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā\\
 +Santaṃ nappatiguhāmi1 dāne me ramatī 2 mano. 
 +
 +85. Na me yācakamanuppatte paṭikkhepo anucchavo mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. 
 +
 +86. Nāgaṃ gahetvā soṇḍāya bhiṅkāre 3 ratanāmaye\\
 +Jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. 
 +
 +87. Punāparaṃ dadantassa sabbasetaṃ gajuttamaṃ\\
 +Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. 
 +
 +88. Tassa nāgassa dānena sivayo kuddhā samāgatā \\
 +Pabbojesuṃ sakā raṭṭhā "vaṅkaṃ gacchatu pabbata. "
 +
 +89. Tesaṃ nicchuha 4 mānānaṃ akampitamasaṇṭhitaṃ\\
 +Mahādānaṃ pavattetuṃ ekaṃ varamayācisaṃ5. \\
 +<span pts_page #pts.080>[PTS page 080]</span> \\
 +90. Yācitā sivayo sabbe ekaṃ varamadaṃsu me \\
 +Sāvayitvā kaṇṇabheriṃ mahādānaṃ dadāmahaṃ. 
 +
 +91. Atettha vattatī saddo tumulo bheravo mahā\\
 +Dānena maṃ6 nīharanti puna dānaṃ dadātayaṃ7. 
 +
 +92. Hatthi 8 asse rathe datvā dāsidāsaṃ gavaṃ dhanaṃ\\
 +Mahādānaṃ daditvāna nagarā nikkhamiṃ tadā. 
 +
 +1. Nappaṭiguyyāmi-syā. 2. Ramate-machasaṃ-pa. 3. Bhiṅgāre-machasaṃ-syā. \\
 +4. Nicavubha-[PTS] 5. Ekavara mayācihaṃ-syā. 6. Dānena-machasaṃ, sīmu. \\
 +7. Dadāmahaṃ-sīmu. 8. Hatthiṃ-machasaṃ. 
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  
 +
 +93. Nikkhamitvāna nagarā nivattitvā vilokite\\
 +Tadāpi paṭhavī kampī sineruvanavaṭaṃsakā. 
 +
 +94. Catuvāhiṃ rathaṃ datvā ṭhatvā cātummahāpathe1. \\
 +Ekākiyo adutiyo maddideviṃ idamabrūviṃ. 
 +
 +95. "Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahukā esā kaniṭṭhikā2\\
 +Ahaṃ jāliṃ gahessāmi garuko bhātiko hi so. 
 +
 +96. Padumaṃ puṇḍarīkaṃ'va maddikaṇhājinaggī\\
 +Ahaṃ suvaṇṇabimbaṃva jāliṃ khattiyamaggahiṃ. 
 +
 +97. Ahijātā sukhumālā khattiyā caturo janā\\
 +Visamaṃ samaṃ akkamantā vaṅkaṃ gacchāma pabbataṃ. 
 +
 +98. Ye keci manujā enti 3 anumagge paṭippathe\\
 +Maggaṃ te paṭi pucchāma kuhiṃ vaṅkatapabbato4. 
 +
 +99. Te tattha amhe passitvā karuṇaṃ giramudīrayuṃ\\
 +Dukkhante paṭivedenti dūre vaṅkatapabbato. 
 +
 +100. Yadi sassanti pavane dārakā phalite 5 dume tesaṃ phalānaṃ hetumhi uparodanti dārakā. \\
 +101. Rodante dārake disvā ubbiggā6 vipulā dumā sayamevonamitvāna upagacchanti dārake. 
 +
 +102. Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ sādhukāraṃ pavattesi maddī sabbaṅgasobhanā. 
 +
 +103. Accheraṃ vata lokasmiṃ abbhutaṃ lomahaṃsanaṃ vessantarassa tejena sayamevonatā dumā. 
 +
 +104. Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake\\
 +Nikkhantadivase yeva 7 cetaraṭṭhamupāgamuṃ. 
 +
 +1. Catumhā, cātumahā-katthaci. 2. Kaṇiṭṭhikā-sīmu. 3. Yanati [PTS] \\
 +4. Vaṅkanana-machasaṃ. 5. Phalite-machasaṃ. 6. Ubbiddhā-machasaṃ ubbhiggā-syā 7. Divaseneva machasaṃ, syā. 
 +
 +<span bjt_page #bjt.270>[BJT page 270]</span>  
 +
 +105. Saṭṭhirājasahassāni tadavasanti mātule1\\
 +Sabbe pañjalikā hutvā rodamānā upāgamuṃ. 
 +
 +106. Tattha vattetvā sallāpaṃ cetehi cetaputtehi\\
 +Te tato nikkhamitvāna vaṅkaṃ agamuṃ pabbata. 
 +
 +107. Āmantayitvā devindo vissakammaṃ2 mahiddhikaṃ\\
 +Assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya. 
 +
 +108. Sakkassa vacanaṃ sutvā vissakammo mahiddhiko\\
 +Assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayī". \\
 +<span pts_page #pts.081>[PTS page 081]</span> \\
 +109. Ajjhogahetvā pavanaṃ appasaddaṃ nirākulaṃ. \\
 +Caturo janā mayaṃ tattha vasāma pabbatantare. 
 +
 +110. Ahañca maddidevī ca jālī kaṇhājinā cuho\\
 +Aññamaññaṃ sokanudā vasāma assame tadā. 
 +
 +111. Dārake anurakkhanto asuñño3 homi assame\\
 +Maddī phalaṃ āharati 4 poseti sā tayo jane. 
 +
 +112. Pavane vasamānassa addhiko maṃ upāgami\\
 +Āyāci puttake mayhaṃ jāliṃ kaṇhājinañcubho. 
 +
 +113. Yācakaṃ upagataṃ disvā hāso me upapajjatha\\
 +Ubho putte gahetvāna adāsiṃ brāhmaṇe tadā. 
 +
 +114. Sake putte cajantassa jūjake 5 brāhmaṇe yadā\\
 +Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. 
 +
 +115. Punadeva sakko oruyha hutvā brāhmaṇasannibho\\
 +Āyāci maṃ maddideviṃ sīlavantiṃ6 patibbataṃ. 
 +
 +1. Mātulā-syā. 2. Vissukamba-syā. 3. Asuññe-pu. 4. Āharitvā-machasaṃ. \\
 +5. Yācake-[PTS] 6. Sīlavatiṃ-syā. 
 +
 +<span bjt_page #bjt.272>[BJT page 272]</span>  
 +
 +116. Maddiṃ hatthe gahetvāna udakañjali pūriya1\\
 +Pasantamanasaṅkappo tassa maddimadāsahaṃ. 
 +
 +117. Maddiyā dīyamānāya gagane devā pamoditā\\
 +Tadāpi paṭhavī kampī sineruvanavaṭaṃsakā. 
 +
 +118. Jāliṃ kaṇhājinaṃ dhītaṃ maddideviṃ patibbataṃ\\
 +Cajamāno na cintesiṃ bodhiyāyeva kāraṇā. 
 +
 +119. Na me dessā ubho puttā maddi devi na dessiyā\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahaṃ. 
 +
 +120. Punāparaṃ brahāraññe mātāpitusamāgame\\
 +Karuṇaṃ paridevante' sallapante sukhaṃ dukhaṃ2. 
 +
 +121. Hirottappena garunā3 ubhinnaṃ upasaṅkamiṃ\\
 +Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. 
 +
 +122. Punāparaṃ brahāraññe nikkhamitvā sañātihi\\
 +Pavisāmi 4 puraṃ rammaṃ jetuttara 5 puruttamaṃ. 
 +
 +123. Ratanāni satta vassiṃsu mahāmegho pavassatha\\
 +Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. 
 +
 +124. Acetanā'yaṃ paṭhavī aviññāya sukhaṃ dukhaṃ\\
 +Sāpi dānabalā mayhaṃ sattakkhattuṃ pakampathāti. 
 +
 +Vessantaracariyaṃ navamaṃ. 
 +
 +1. Udakañjaliṃ puraya-katthaci. 2. Dukkhaṃ-[PTS] sīmu syā. 3. Garūnaṃ-syā. 4. Pavissāmi-syā. 5. Jetuttaraṃ-sīmu [PTS] 
 +
 +<span bjt_page #bjt.274>[BJT page 274]</span>  
 +
 +10. Sasapaṇḍita cariyaṃ\\
 +<span pts_page #pts.082>[PTS page 082]</span> \\
 +125. Punāparaṃ yadā homi sasako pavanacāriko1\\
 +Tiṇapaṇṇasākaphalahakkho paraheṭhanavivajjito. 
 +
 +126. Makkeṭā ca sigālo ca 2 uddapoto cahaṃ tadā\\
 +Vasāma ekasāmantā sāyaṃ pāto padissare 3. 
 +
 +127. Ahaṃ te anusāsāmi kiriye kalyāṇapāpake\\
 +Pāpāni parivajjetha kalyāṇebhinivissatha. 
 +
 +128. Uposathamhi divase candaṃ disvāna pūritaṃ\\
 +Etesaṃ tattha ācikkhiṃ4 divaso ajjuposatho. 
 +
 +129. Dānāni paṭiyādetha dakkhiṇeyyassa dātave\\
 +Datvā dānaṃ dakkhiṇeyye upavassathuposathanti. 
 +
 +130. Te 5 me sādhūti vatvāna yathāsatti yathābalaṃ\\
 +Dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ6. 
 +
 +131. Ahaṃ nissajja cintesiṃ dānaṃ dakkhiṇānucchavaṃ\\
 +Yadihaṃ labhe dakkhiṇeyyaṃ kiṃ me dānaṃ bhavissati. 
 +
 +132. Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ\\
 +Ahaṃ tiṇena yāpemi nasakkā tiṇa dātave. 
 +
 +133. Yadi koci eti 7 dakkhiṇeyyo bhikkhāya mama santike\\
 +Dajjāhaṃ sakamattānaṃ na so tuccho gamissati. 
 +
 +134. Mama saṅkappamaññāya sakko brāhmaṇavaṇṇinā8\\
 +Āsayaṃ me upāgañji dānaṃ vīmaṃsanāya me. 
 +
 +135. Tamahaṃ disvāna santuṭṭho idaṃ vacanamabrūviṃ\\
 +Sādhu khosi anuppatto ghāsa hetu mamantike. 
 +
 +1. Cārako-machasaṃ. 2. Siṅgālo-machasaṃ. 3. Pātocādissare-sīmu. \\
 +4. Ācikkhi-machasaṃ sīmu. 5. Taṃme-machasaṃ. 6. Gavesiyuṃ-sīmu. Gaveseyayuṃ-machasaṃ. \\
 +7. Yadi eti - [PTS] 8. Vaṇṇino - sīmu. 
 +
 +<span bjt_page #bjt.276>[BJT page 276]</span>  
 +
 +136. Adinnapubbaṃ1 dānavaraṃ ajja dassāmi te ahaṃ\\
 +Tuvaṃ sīlaguṇūpeto ayuttante paraheṭhanaṃ. 
 +
 +137. Ehi aggiṃ padīpehi nānā kaṭṭhe samāniya\\
 +Ahaṃ pacissamattānaṃ pakkaṃ tvaṃ bhakkhayissasi. 
 +
 +138. Sādhūti so haṭṭhamano nānā kaṭṭhe samānayi\\
 +Mahantaṃ adāsi citakaṃ katvā naṅgāra 2 gabbhakaṃ. 
 +
 +139. Aggiṃ tattha padīpesi yathāso khippaṃ mahā bhave\\
 +Phoṭetvā rajagate gatte ekamantaṃ upāvisiṃ. 
 +
 +140. Yadā mahā kaṭṭhapuñjo āditto'dhama dhamāyati3\\
 +Taduppatitvā papatiṃ4 majjhe jālasikhantare. \\
 +<span pts_page #pts.083>[PTS page 083]</span> \\
 +141. Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci\\
 +Sameti darathapariḷāhaṃ assādaṃ deti pīti ca 5. 
 +
 +142. Tatheva jalataṃ aggiṃ paviṭṭhassa mamaṃ6 tadā\\
 +Sabbaṃ sameti darathaṃ yathā sītodakaṃ viya. 
 +
 +143. Chavi chammaṃ maṃsaṃnaharuṃ7 aṭṭhiṃ hadaya bandhanaṃ\\
 +Kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adāsahantī. 
 +
 +Sasapaṇḍita cariyaṃ dasamaṃ. 
 +
 +Akitti brāhmaṇo saṅkho kurārājā dhanañjayo\\
 +Mahā sudassano rājā mahāgovinda brāhmaṇo. 
 +
 +Nimi canda kumāro ca sivi vessantaro saso\\
 +Ahameva tadā āsiṃ yo te dānavare adā. \\
 +Ete dānaparikkhārā ete dānassa pāramī\\
 +Jīvitaṃ8 yācake datvā imaṃ pārami 9 pūrayiṃ. \\
 +Bhikkhāyupagataṃ disvā sakattānaṃ pariccajiṃ\\
 +Dānena me samo natthi esā me dānapāramīti. 
 +
 +Dānapāramitā niṭṭhitā. 
 +
 +1. Pubba-machasaṃ. 2. Aṅgāra-machasaṃ. 3. Dhūma dhūmāyati-sī. Mu. Dhummāyati-machasaṃ. \\
 +4. Pasati-siṃ. Machasaṃ. 5. Pītiñca-machasaṃ. 6. Mama-machasaṃ. 7. Nahāru-machasaṃ. \\
 +8. Jīvita-majyayaṃ. 9. Pāramiṃ-yajasaṃ. 
 +
 +<span bjt_page #bjt.278>[BJT page 278]</span>  
 +
 +2. Sīlapāramitā
 +
 +1. Mātuposaka cariyaṃ\\
 +<span pts_page #pts.084>[PTS page 084]</span> \\
 +144. Yadā ahosi1 pavane kuñjaro mātuposako\\
 +Na tadā atthi mahiyā guṇena mama sādiso. 
 +
 +145. Pavane disvā vanacaro rañño maṃ paṭivedayi\\
 +Tavānucchavo mahārāja gajo vasati kānane. 
 +
 +146. Na tassa parikhāya'tthe 2 napi āḷhakakāsuyā3\\
 +Samaṃ gahite soṇḍāya sayameva idhehiti 4. 
 +
 +147. Tassa taṃ vacanaṃ sutvā rājāpi tuṭṭhamānaso\\
 +Pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ. 
 +
 +148. Gantvāna 5 so hatthidamako addasa padumassare\\
 +Bhisamulālaṃ uddharantaṃ yāpanatthāya mātuyā. 
 +
 +149. Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi\\
 +Ehi puttāni vatvāna mama soṇḍāya aggahi. 
 +
 +150. Yamme tadā pākatikaṃ sarīrānugataṃ balaṃ\\
 +Ajja nāgasahassānaṃ balena samasādisaṃ. 
 +
 +151. Yadihaṃ tesaṃ pakuppeyyaṃ upetānaṃ6 gahanāya maṃ\\
 +Paṭibalo bhave tesaṃ yāva rajjampi mānusaṃ. 
 +
 +152. Api cāhaṃ sīla7 rakkhāya sīlapāramī pūriya 8\\
 +Na karomi citte aññathattaṃ pakkhipante mamāḷhake. 
 +
 +153. Yadi te maṃ tattha koṭṭeyyuṃ erasūhi tomarehi ca\\
 +Neva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamāti. 
 +
 +Mātuposakacariyaṃ paṭhamaṃ9. 
 +
 +1. Ahosi-machasaṃ. 2. Parikkhā-machasaṃ. 3. Napiyāḷhaka-sīmu napiḷālaka-[PTS-]napiāḷaka-machasaṃ. \\
 +4. Iteyehiti-machasaṃ. 5. Gantvā-sīmu. 6. Upetaṃ-katthaci. \\
 +7. Sīlaṃrakkhāya-sīmu. 8. Pūriyā-nā-machasaṃ, 9. Sīlavanāgacariyaṃ paṭhamaṃ-siṃ. \\
 +Pūrayiṃ-siṃ. 
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  
 +
 +2. Bhūridatta cariyaṃ\\
 +<span pts_page #pts.085>[PTS page 085]</span> \\
 +154. Punāparaṃ yadā homi bhūridatto mahiddhiko\\
 +Virūpakkhena mahāraññā devalokamagacchahaṃ. 
 +
 +155. Tattha passitvahaṃ deve ekantaṃ sukha samappite\\
 +Taṃ saggaṃ gamanatthāya sīlabbataṃ samādiyiṃ. 
 +
 +156. Sarīrakiccaṃ katvāna bhūtvā yāpanamattakaṃ\\
 +Caturo aṅge adhiṭṭhāya semi vammika muddhani. 
 +
 +157. Chaviyā cammena maṃsena nahāruaṭṭhikehi vā\\
 +Yassa etena karaṇīyaṃ dinnaṃ eva harātu1 so. 
 +
 +158. Saṃsito akataññunā ālambano2 mamaggahi\\
 +Peḷāya pakkhipitvāna 3 kīḷeti maṃ tahiṃ tahiṃ. 
 +
 +159. Peḷāya pakkhipantepi sammaddantepi pāṇinā\\
 +Ālambane 4 na kuppāmi sīlakhaṇḍabhayā mama. 
 +
 +160. Sakajīvita pariccāgo tiṇato lahuko kama\\
 +Sīlavītikkamo mayhaṃ paṭhavīubbattanā5 viya. 
 +
 +161. Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitaṃ\\
 +Neva sīlaṃ pabhindeyyaṃ catudīpānahetupi. 
 +
 +162. Api cāhaṃ sīla 6 rakkhāya sīlapāramipūriyā\\
 +Na karomi citte aññathattaṃ pakkhipantamhi peḷaketi. 
 +
 +Bhūridatta cariyaṃ dutiyaṃ. 
 +
 +1. Haratu-sīmu. 2. Ālampāyano-machasaṃ. 3. Pakkhipetvāna-machasaṃ. \\
 +Ālampano-[PTS] 4. Ālampane-machasaṃ. 5. Uppatanā-siṃ-uppattanā-machasaṃ. 6. Sīlaṃ rakkhāya-sī. Mu. 
 +
 +<span bjt_page #bjt.282>[BJT page 282]</span>  
 +
 +3. Campeyyanāga cariyaṃ
 +
 +167. Punāparaṃ yadā homi campeyyako mahiddhiko\\
 +Tadāpi dhammiko āsiṃ1 sīlabbatasamappito. 
 +
 +168. Tadāpi maṃ dhammacāriṃ upavutthaṃ uposathaṃ\\
 +Ahituṇḍiko2 gahetvāna rājadvāramhi kīḷati. 
 +
 +169. Yaṃ3 so vaṇṇaṃ cintayati nīlaṃ pītañca 4 lohitaṃ\\
 +Tassa cittānuvattento homi cintīta santibho. \\
 +<span pts_page #pts.086>[PTS page 086]</span> \\
 +170. Thalaṃ kareyyaṃ5 udakaṃ udakampī thalaṃ kare\\
 +Yadihaṃ tassa pakuppeyyaṃ khaṇena jārikaṃ kare. 
 +
 +171. Yadi cittavasī hessaṃ parihāyissāmi sīlato\\
 +Sīlena parihīṇassa uttamattho na sijjhati. 
 +
 +172. Kāmaṃ bhijjatu yaṃ kāyo idheva vikirīyatu\\
 +Neva sīlaṃ pabhindeyyaṃ vikirante bhusaṃ viyāti. 
 +
 +Campeyya nāgacariyaṃ tatiyaṃ. 
 +
 +4. Cullabodhi cariyaṃ
 +
 +173. Punāparaṃ yadā homi cullabodhi 6 susīlavā\\
 +Bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ7. 
 +
 +174. Yāme dutīyikā āsi brāhmaṇī kanakasantibhā\\
 +Sāpi vaṭṭe anapekkhā nekkhammaṃ abhinikkhamī. 
 +
 +175. Nirālayā jinna bandhu anapekkha kule gaṇe\\
 +Carantāgāmanigamaṃ bārāṇasi mupāgamuṃ. 
 +
 +176. Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe\\
 +Nirākule appasadde rājuyyāne vasāmubho. 
 +
 +1. Āsī-siṃ-[PTS] 2] Ahiguṇḍiko siṃ. 3. Yaṃ yaṃ - machasaṃ. \\
 +4. Nīlapītaṃca-[PTS-]nīlaṃca pītaṃ machasaṃ. \\
 +Nīlañca pītaṃlohitaṃ-sī. Mu. 5. Kareyya mudakaṃ - machasaṃ. \\
 +6. Cūḷa- machasaṃ. 7. Abhinikkhami -sīmu. 
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  
 +
 +177. Uyyāna dassanaṃ gantvā rājā addasa brāhmaṇiṃ\\
 +Upagamma mamaṃ pucchi tuyhesā kassa bhāriyā1. 
 +
 +178. Evaṃ vutte ahaṃ tassa idaṃ vacanamabravi\\
 +Na mayhaṃ bhariyā esā sahadhammā2 ekasāsanī. 
 +
 +179. Tassā3sārattādhigato4 gāhāpetvāna veṭake 5\\
 +Nippīḷayanto balasā antepuraṃ pavesayī. 
 +
 +180. Odapattakiyā6 mayhaṃ sahajā ekasāsanī\\
 +Ākaḍḍhitvā nayantiyā7 kopo me uppajjatha. 
 +
 +181. Saha kope samuppanne sīlabbatamanussariṃ\\
 +Tattheva kopaṃ niggaṇhiṃ nādāsiṃ vaḍḍhitūpari 8 
 +
 +182. Yadihaṃ9 brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā\\
 +Neva sīlaṃ pabhindeyyaṃ bodhiyāyeva kāraṇā. 
 +
 +183. Name sā brāhmaṇī dessā na pi me balaṃ na vijjati\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissanti. \\
 +Cullabodhicariyaṃ catutthaṃ. 
 +
 +5. Mahisarāja cariyaṃ\\
 +<span pts_page #pts.087>[PTS page 087]</span> \\
 +184. Punāparaṃ yadā homi mahiso10 pavanacāriko11\\
 +Pavaḍḍhakāyo balavā mahanto bhīma dassano. 
 +
 +185. Pabbhāre giri dugge ca rukkhamūle dakāsaye\\
 +Hotettha ṭhānaṃ mahisānaṃ12 koci koci tahiṃ tahiṃ. 
 +
 +186. Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ\\
 +Taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca. 
 +
 +1. Bhāriyāti-machasaṃ. 2. Sahajā-machasaṃ. 3. Tissā-machasaṃ. 4. Sārattagadhito-sīmu\\
 +5. Cetake-machasaṃ. 6. Odapattikiyā-[PTS] 7. Nīyantiyā-[PTS] \\
 +8. Vaḍaḍtuppari-machasaṃ. 9. Yadidaṃ-machasaṃ. 10. Mahiṃsā-machasaṃ. \\
 +Vuḍaḍhitupari-[PTS] 11. Cārako-siṃ. 12. Mahisānaṃ-machasaṃ. 
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  
 +
 +187. Athettha kapimāgantvā pāpo anariyo lahū\\
 +Khandhe nalāṭe bhamuke mutteti ohaṇeti maṃ. 
 +
 +188. Sakimpi divasaṃ dutiyaṃ tatiyaṃ catutthampi ca \\
 +Dūseti maṃ sabbakālaṃ tena homi upadduto. 
 +
 +189. Mamaṃ upaddutaṃ disvā yakkho maṃ idamabravi\\
 +Nāsehetaṃ1 chavaṃ pāpaṃ siṅgehi ca khurehi ca. 
 +
 +190. Evaṃ vutte tadā yakkhe ahaṃ taṃ idamabraviṃ\\
 +Kiṃtvaṃ makkhesi kuṇapena pāpena anariyena maṃ2. 
 +
 +191. Yadihaṃ tassa kuppeyyaṃ tato hīnataro bhave\\
 +Sīlañca me pabhijjeyya viññū ca garaheyyu maṃ. 
 +
 +192. Hīḷitā jīvitā cāpi parisuddhena mataṃ varaṃ\\
 +Kyāhaṃ jīvitahetupi kāhāmi paraheṭhanaṃ. 
 +
 +193. Mame vāya 3 maññamāno aññepevaṃ karissati\\
 +Teva tattha vadhissanti sā me mutti bhavissati. 
 +
 +194. Hīnamajjhimaukkaṭṭhe sahanto avamānitaṃ\\
 +Evaṃ labhati sappañño manasā yathāpatthitanti. 
 +
 +Mahisa 4 rājacariyaṃ pañcamaṃ. 
 +
 +6. Rurumigarāja cariyaṃ
 +
 +195. Punāparaṃ yadā homi suttanta kanakasannībho\\
 +Migarājā rūrunāma paramasīla samāhito. 
 +
 +196. Ramme padese ramaṇīye vivitte amanussake\\
 +Tattha vāsaṃ upagañjiṃ gaṃgākūle manorame. 
 +
 +[X] ūhadaki itibhavitabbaṃ\\
 +1. Nāsahetaṃ-simu. 2. Anariyena-machasaṃ. 3. Maṃ-ḷuvāyaṃ-[PTS] 4. Mahiṃsa-machasaṃ\\
 +<span pts_page #pts.088>[PTS page 088]</span> \\
 +<span bjt_page #bjt.288>[BJT page 288]</span>  \\
 +197. Atho uparigaṃgāya dhanikehi paripīḷito\\
 +Puriso gaṃgāya papati1 jīvāmi vā marāmi vā
 +
 +198. Rattindivaṃ so gaṅgāya vuyhamāno mahodake\\
 +Ravanto karuṇaṃ rāvaṃ2 majjhe gaṅgāya gacchati. 
 +
 +199. Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato\\
 +Gaṅgāya tīre ṭhatvāna apucchiṃ kosi tvaṃ naro. 
 +
 +200. So me puṭṭho ca vyākāsi attano kāraṇaṃ tadā\\
 +Dhanikehi bhīto tasito pakkhannohaṃ mahānadiṃ. 
 +
 +201. Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ\\
 +Pavisitvā nīhariṃ tassa andhakāramhi rattiyā. 
 +
 +202. Assattha 3 kālamaññāya tassāhaṃ idamabruviṃ\\
 +Ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada. 
 +
 +203. Nagaraṃ gantvāna ācikkhi pucchito dhana hetuko\\
 +Rājānaṃ so gahetvāna upagañchī mamantikaṃ. 
 +
 +204. Yāvatā kāraṇaṃ sabbaṃ rañño ārocitaṃ mayā\\
 +Rājā sutvāna vacanaṃ usuṃ4 tassa pakappayī\\
 +Idheva ghātayissāmi mitta dubbhiṃ5 anāriyaṃ. 
 +
 +205. Tamahaṃ anurakkhanto nimminiṃ mama attano\\
 +Tiṭṭhate so mahārāja kāmaṅkāro6 bhavāmi te. 
 +
 +206. Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ\\
 +Sīlavā hi tadā āsiṃ bodhiyā eva kāraṇāti. 
 +
 +Rururāja cariyaṃ chaṭṭhamaṃ. 
 +
 +1. Patati-machasaṃ-nā-[PTS] 2. Ravaṃ-machasaṃ-[PTS] 3. Assatta-sīmu. \\
 +4. Ussuṃ-machasaṃ-[PTS] 5. Dubhiṃ-sīmu-dubbhi-nā. 6. Kāmakāro-sī. Mu. 
 +
 +<span bjt_page #bjt.290>[BJT page 290]</span>  
 +
 +7. Mātaṅga cariyaṃ
 +
 +207. Punāparaṃ yadā homi jaṭilo uggatāpano\\
 +Mātaṅgo nāma nāmena sīlavā supamāhito. 
 +
 +208. Ahañca brāhmaṇo eko gaṅgākūle vasāmubho\\
 +Ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo. 
 +
 +209. Vicaranto anukūlamhi uddhaṃ me assamaddasa\\
 +Tattha maṃ paribhāsetvā1 abhisapi muddhaphālanaṃ. 
 +
 +210. Yadihaṃ tassa pakuppeyyaṃ yadi sīlaṃ na gopaye\\
 +Oloketvāna 'haṃ tassa kareyyaṃ chārikaṃ viya. \\
 +<span pts_page #pts.089>[PTS page 089]</span> \\
 +211. Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso\\
 +Tasseva matthake nipati yogena taṃ pamocayiṃ. 
 +
 +212. Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ\\
 +Sīlavā hi tadā āsiṃ bodhiyā yeva kāraṇāti. 
 +
 +Mātaṅgacariyaṃ sattamaṃ. 
 +
 +8. Dhammadevaputta cariyaṃ
 +
 +213. Punāparaṃ yadā homi mahesakko2 mahiddhiko\\
 +Dhammo nāma mahāyakkho sabbalokānukampako. 
 +
 +214. Dasa kusalakammapathe samādapento mahājanaṃ\\
 +Carāmi gāmanigamaṃ samitto saparijjano. 
 +
 +215. Pāpo kadariyo yakkho dīpento dasa pāpake\\
 +Sopettha 3 mahiyā carati samitto saparijjano. 
 +
 +216. Dhammavādī adhammo ca ubho paccanikā mayaṃ\\
 +Dhūre dhūraṃ ghaṭṭayantā samimhā paṭipathe ubho. 
 +
 +1. Paribhāsitvā-sīmu. 2. Mahāyakkho-siṃ-[PTS] 3. Socettha-sīmu. 
 +
 +<span bjt_page #bjt.292>[BJT page 292]</span>  
 +
 +217. Kalaho vattatī bhesmā kalyāṇapāpakassa ca \\
 +Maggā okkamanatthāya1 mahāyuddho upaṭṭhito. 
 +
 +218. Yadihaṃ tassa pakuppeyyaṃ yadi bhinde tapoguṇaṃ\\
 +Saha parijanaṃ tassa rajabhūtaṃ kareyyahaṃ. 
 +
 +219. Apicā'haṃ sīlarakkhāya nibbāpetvāna mānasaṃ\\
 +Saha janenokkamitvā pathaṃ pāpassa 'dāsahaṃ. 
 +
 +220. Saha pathato okkante katvā cittassa nibbutiṃ\\
 +Cīvaraṃ adāsi paṭhavī pāpayakkhassa tāvadeti. \\
 +Dhamma 2devaputta cariyaṃ aṭṭhamaṃ. 
 +
 +9. Alīnasatta cariyaṃ\\
 +<span pts_page #pts.090>[PTS page 090]</span> \\
 +221. Pañcālaraṭṭhe nagaravare 3 kampillāyaṃ4 puruttame\\
 +Rājā jayaddiso nāma sīlaguṇamupāgato. 
 +
 +222. Tasasa rañño ahaṃ putto sutadhammo susīlavā\\
 +Alīnasatto guṇavā anurattaparijano5 sadā. 
 +
 +223. Pitā me migavaṃ gantvā porisādaṃ upāgami\\
 +So me pitumaggahesi bhakkhosi mama mā cali. 
 +
 +224. Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito\\
 +Ūrukkhambho ahū tassa disvāna porisādakaṃ. 
 +
 +225. Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna\\
 +Brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ. 
 +
 +226. Rajjaṃ putta, paṭipajja mā pamajjī puraṃ idaṃ \\
 +Kataṃ me porisādena mama āgamanaṃ puna. 
 +
 +1. Ukkamanatthāya-syā. 2. Dhammā dhamma deva putta-sī. Mu. 3. Nagare-[PTS] 4. Kapilāyaṃ-sī. Mu. \\
 +Kappilāya-[PTS-]kappi\\
 +Lāyaṃ-syā. 5. Anurakkha parijano-[PTS-]syā. 
 +
 +<span bjt_page #bjt.294>[BJT page 294]</span>  
 +
 +227. Mātu pitū ca vanditvā nissajitvāna attānaṃ1\\
 +Nikkhipitvā dhanuṃ2 khaggaṃ porisāda mupāgamiṃ. 
 +
 +228. Sasatthahatthūpagataṃ kadāci so tasissatī\\
 +Tena bhijjissatī sīlaṃ parittāsaṃ kate3 mayi. 
 +
 +229. Sīla khaṇḍabhayā, mayhaṃ tassa dessaṃ na byāhariṃ\\
 +Mettacitto hitavādī idaṃ vacanamabruviṃ. 
 +
 +230. Ujjālehi mahāaggiṃ papatissāmi rukkhato\\
 +Sampakka kālamaññāya bhakkhaya tvaṃ4 pitāmaha. 
 +
 +231. Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ\\
 +Pabbājesiṃ cahaṃ5 tassa sadā pāṇātipātikanti. 
 +
 +Alīnasatta cariyaṃ navamaṃ. 
 +
 +10. Saṅkhapāla cariyaṃ\\
 +<span pts_page #pts.091>[PTS page 091]</span> \\
 +232. Punāparaṃ yadā homi saṅkhapālo mahiddhiko\\
 +Dāṭhāvudho ghoraviso dvijivho urāgādhibhū 6. 
 +
 +233. Catuppathe mahāmagge nānā janasamākule\\
 +Caturo aṅge adhiṭṭhāya tattha vāsamakappayiṃ. 
 +
 +234. Chaviyā cammena maṃsena nahāru aṭṭhikehi vā\\
 +Yassa etena karaṇīyaṃ dinnaṃ yeva harātu so. 
 +
 +235. Addasaṃsu bhojaputtā kharā luddā akāruṇā\\
 +Upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino. 
 +
 +236. Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake\\
 +Kāje āropayitvāna bhojaputtā hariṃsu maṃ. 
 +
 +1. Nimminitvāna attanā-sī. Mu, pa. 2. Dhanu-[PTS] 3. Gate-sī. Mu. \\
 +4. Bhakkhaya maṃ-sī. Mu. 5. Pabbājesimhaṃ sī. Mu. \\
 +Pabbājesiṃcāhaṃ [PTS] 6. Uragābhigu sī. Mu. 
 +
 +<span bjt_page #bjt.296>[BJT page 296]</span>  
 +
 +237. Sapāgarantaṃ paṭhaviṃ sakānanaṃ sapabbataṃ icchamāno cahaṃ1 tattha nāsāvātena 2 jhāpaye. \\
 +238. Sūlehi vijjhiyantepi koṭṭayantepi sattihi\\
 +Bhojaputte na kuppāmi esā me sīlapāramīti. 
 +
 +Saṅkhapāla cariyaṃ dasamaṃ. 
 +
 +Hatthi nāgo bhūridatto campeyyo bodhi māhiso\\
 +Rurāmātaṅgo dhammo ca atrajo ca jayaddiso. \\
 +Ete sabbe sīlabalā parikkhārā padesikā\\
 +Jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ. \\
 +Saṅkhapālassa me sato sabbakālampi jīvitaṃ\\
 +Yassa kassaci nīyantaṃ tasmā sā sīlapāramīti. 
 +
 +Sīla pāramīniddeso niṭṭhito. 
 +
 +1. Mahaṃ sī. Mu. 2. Nāsa vātena - [PTS]\\
 +<span bjt_page #bjt.298>[BJT page 298]</span>  
 +
 +3. Nekkhamma pāramitā
 +
 +1. Yudhañjaya cariyaṃ\\
 +<span pts_page #pts.092>[PTS page 092]</span> \\
 +239. Yadā ahaṃ amitayaso rājaputto yudhañjayo\\
 +Ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ1. 
 +
 +240. Taññevādhipatiṃ katvā saṃvegamanubrūhayiṃ\\
 +Mātāpitu 2 ca vanditvā pabbajjamanuyācahaṃ. 
 +
 +241. Yācanti maṃ pañjalikā sanegamā saraṭṭhakā\\
 +Ajjeva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ. 
 +
 +242. Sarājake sahorodhe sanegame saraṭṭhake\\
 +Karuṇaṃ paridevante anepekkho hi pabbajiṃ3. 
 +
 +243. Kevalaṃ paṭhaviṃ rajjaṃ ñāti parijana 4 yasaṃ\\
 +Vajamāno na cintesiṃ bodhiyāyeva kāraṇā. \\
 +244. Mātā pitā na me dessā napi 5 dessaṃ mahāyasaṃ\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti. 
 +
 +Yudhañjaya cariyaṃ paṭhamaṃ. 
 +
 +2. Somanassa cariyaṃ
 +
 +245. Punāparaṃ yadā homi indapatte puruttame\\
 +Kāmito dayito putto somanassoti vissuto. 
 +
 +246. Sīlavā guṇa sampanno kalyāṇapaṭibhāṇavā\\
 +Vuddhāpacāyī hirimā saṅgahesu ca kovido. 
 +
 +247. Tassa rañño patikaro ahosi kuhakatāpaso\\
 +Ārāmaṃ mālāvacchañca ropayitvāna jīvati
 +
 +1. Saṃviji-[PTS] 2. Mātā pitu-[PTS] 3. Anapekkho pariccajiṃ-sī. Mu. \\
 +4. Parijjanaṃ-[PTS] 5. Napi me dessaṃ-sī. Mu. 
 +
 +<span bjt_page #bjt.300>[BJT page 300]</span>  \\
 +<span pts_page #pts.093>[PTS page 093]</span> \\
 +248. Tamahaṃ disvāna kuhakaṃ thusarāsiṃva ataṇḍulaṃ1\\
 +Dumaṃ anto va susiraṃ kadaliṃva asārakaṃ. 
 +
 +249. Natthi'massa sataṃ dhammo sāmaññāpagato ayaṃ\\
 +Hiri sukkadhammajahito jīvitavuttikāraṇā. 
 +
 +250. Kupito ahosi paccanto aṭavīhi parantihi\\
 +Taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ. 
 +
 +251. Mā pamajji tuvaṃ tāta jaṭilaṃ uggatāpanaṃ\\
 +Yadicchakaṃ pavattehi sabbakāmadado hi so. 
 +
 +252. Tamahaṃ gantvānu' paṭṭhānaṃ idaṃ vacanamabraviṃ\\
 +Kaccite gahapati kusalaṃ kiṃ vā te āharīyatu. \\
 +253. Tena so kupito āsi kuhako mānanissito\\
 +Ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā. 
 +
 +254. Nisedhayitvā paccantaṃ rājā kuhakamabravi\\
 +Kacci te bhante khamanīyaṃ sammāno te pavattito\\
 +Tassa ācikkhati pāpo kumāro yathā nāsiyo. 
 +
 +255. Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati\\
 +Sīsaṃ tattheva chinditvā katvāna catukhaṇḍikaṃ\\
 +Rathiyā rathiyaṃ dassetha sā gatī jaṭilahīḷito. 2
 +
 +256. Tattha kāraṇikā gantvā caṇḍā luddā akāruṇā\\
 +Mātu aṅke nisissassa ākaḍḍhitvā nayanti maṃ. 
 +
 +257. Tesāhaṃ evamavacaṃ bandhataṃ gāḷhabandhanaṃ\\
 +"Rañño dassetha maṃ khippaṃ rājakiriyāni atthime"
 +
 +1. Rāsiṃva taṇḍulaṃ-sī. Mu. 2. Hīḷitā-sī. Mu [PTS]
 +
 +<span bjt_page #bjt.302>[BJT page 302]</span>  
 +
 +258. Te maṃ rañño dassayiṃsu pāpassa pāpasevino\\
 +Disvāna taṃ saññapesiṃ1 mamañca vasamānayiṃ. 
 +
 +259. So maṃ tattha khamāpesi mahārajjamadāsi me\\
 +Sohaṃ tamaṃ dāḷayitvā pabbajiṃ anagāriyaṃ. 
 +
 +260. Name dessaṃ mahārajjaṃ kāmabhogo na dessiyo\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti. 
 +
 +Somanassa cariyaṃ dutiyaṃ. 
 +
 +3. Ayoghara cariyaṃ\\
 +<span pts_page #pts.094>[PTS page 094]</span> \\
 +261. Punāparaṃ yadā homi kāsirājassa atrajo\\
 +Ayogharamhi saṃvaḍḍho nāmenāsi ayogharo. 
 +
 +262. Dukkhena jīvito laddho sampīḷe patiposito\\
 +Ajjeva putta paṭipajja kevalaṃ vasudhaṃ imaṃ. 
 +
 +263. Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ\\
 +Añjalimpaggahetvāna idaṃ vacanamabruviṃ. 
 +
 +264. Ye keci mahiyā sattā hīnamukkaṭṭhamajjhimā\\
 +Nirārakkhā sake gehe vaḍḍhanti saha ñātihi. 2 \\
 +265. Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ\\
 +Ayogharamhi saṃvaḍḍho appabhe'candasūriye. 
 +
 +266. Pūtikuṇapasampuṇṇā3 muccitvā mātu kucchito\\
 +Tato ghoratare dukkhe puna pakkhitto ayoghare
 +
 +267. Yadihaṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ\\
 +Rajjesu yadi rañjāmi 4 pāpānaṃ uttamo siyā5. 
 +
 +1. Saññāpesiṃ-sīmu-[PTS] 2. Ñātihi-[PTS] katthaci. 3. Sampuṇṇo-sīmu. 4. Rajjāmi-pa. 5. Siyaṃ-[PTS,] katthaci. 
 +
 +<span bjt_page #bjt.304>[BJT page 304]</span>  
 +
 +271. Ukkaṇaṭhitomhi kāyena rajjenamhi anatthiko\\
 +Nibbutiṃ pariyesissaṃ yattha maccu na maddiye. 
 +
 +272. Evāhaṃ cintayitvāna viravantaṃ mahājanaṃ\\
 +Nāgova bandhanaṃ chetvā pāvisiṃ1 kānanaṃ vanaṃ. 
 +
 +273. Mātā pitā na me dessā napi me dessaṃ mahāyasaṃ\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti. 
 +
 +Ayoghara cariyaṃ tatiyaṃ. 
 +
 +4. Bhisa cariyaṃ
 +
 +274. Punā paraṃ yadā homi kāsīnaṃ puravaruttame bhaginī bhātaro satta nibbattā sotthiye kule. 
 +
 +275. Etesaṃ pubbajo āsiṃ giri sukkamupāgato\\
 +Bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ. \\
 +<span pts_page #pts.095>[PTS page 095]</span> \\
 +276. Mātā pitūhi pahitā2 sahāyā ekamānasā \\
 +kāmehi maṃ nimantenti kulavaṃsaṃ dharehīti. 
 +
 +277. Yaṃ tesaṃ vacanaṃ vuttaṃ gihī dhamme sukhāvahaṃ\\
 +Tamme ahosi kaṭhinaṃ tattaphālasamaṃ3 viya. 
 +
 +278. Te maṃ tadā ukkhīpantaṃ pucchiṃsu patthitaṃ mama\\
 +Kiṃ tvaṃ patthayasī? Samma ! Yadikāme na bhuñjasī. 
 +
 +279. Tesāhaṃ evamavacaṃ atthakāmo4 hitesinaṃ\\
 +Nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ. 
 +
 +280. Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ5\\
 +Mātā pitā evamāhu sabbepi 6 pabbajāma bho. 
 +
 +281. Ubho mātā pitā mayhaṃ bhaginī ca 7 satta bhātaro\\
 +Amitaṃ dhanaṃ chaḍḍhayitvā pāvisimhā8 mahāvananti. 
 +
 +Bhisa cariyaṃ catutthaṃ. 
 +
 +1. Pāvisi-[PTS] 2. Pahito-sīmu. 3. Tattapāla-sīmu-santatta-machasaṃ. \\
 +4. Atthakāma hitesinaṃ-sīmu. 5. Sāveyyuṃ-nā-sāvesu-machasaṃ. 6. Sabbeva-sīmu-pa. 7. Bhaginī-sīmu. 8. Pāvisi-nā-[PTS] 
 +
 +<span bjt_page #bjt.306>[BJT page 306]</span>  
 +
 +5. Soṇapaṇḍita cariyaṃ
 +
 +282. Punāparaṃ yadā homi nagare brahmavaḍḍhane\\
 +Tattha kulavare seṭṭhe mahāsāḷe ajāyahaṃ1. 
 +
 +283. Tadāpi lokaṃ disvāna andhabhūtaṃ2 tamotthataṃ3\\
 +Cittaṃ bhavato patikuṭati tuttavegahataṃ viya. 
 +
 +284. Disvāna vividhaṃ pāpaṃ evaṃ cintesahaṃ tadā\\
 +Kadāhaṃ gehā nikkhamma pavisissāmi kānanaṃ. 
 +
 +285. Tadāpi maṃ nimantiṃsu 4 kāmabhogehi ñātayo\\
 +Tesampi chandamācikkhiṃ mānimantetha tehi maṃ5. 
 +
 +286. Yome kaṇiṭṭhako bhātā nandonāmāsi paṇḍito\\
 +Sopi maṃ anusikkhanto pabbajjaṃ samarocayī. 
 +
 +287. Ahaṃ soṇo ca nando ca ubho mātā pitā mama\\
 +Tadāpi bhoge chaḍḍetvā pāvisimhā6 mahāvananti. 
 +
 +Soṇapaṇḍita cariyaṃ pañcamaṃ. 
 +
 +Nekkhammapāramitā niṭṭhitā. 
 +
 +1. Ajāyihaṃ-machasaṃ. 2. Andhibhūtaṃ-machasaṃ. 3. Tamotthaṭaṃ-sīmu pa. \\
 +4. Nimantesuṃ-sīmu. 5. Tenimaṃ-muṃ-tehi mamaṃ-machasaṃ. 6. Pāvisimha-mu. 
 +
 +<span bjt_page #bjt.308>[BJT page 308]</span>  
 +
 +Adhiṭṭhāna pāramitā
 +
 +6. Temiya paṇḍita cariyaṃ\\
 +<span pts_page #pts.096>[PTS page 096]</span> \\
 +288. Punā paraṃ yadā homi kāsirājassa atrajo\\
 +Mūgapakkhoti nāmena temiyoti vadanti maṃ. 
 +
 +289. Noḷasitthi sahassānaṃ na vijjati pumo tadā1\\
 +Ahorattānaṃ accayena nibbatto ahamekako. 
 +
 +290. Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ\\
 +Setacchattaṃ dhārayitvāna sayane poseti maṃ pitā. 
 +
 +291. Niddāyamāno sayanavare pabujjhitvānahaṃ tadā\\
 +Addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. 
 +
 +292. Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo\\
 +Vinicchayaṃ samāpanno kadāhaṃ2 imaṃ muñcissaṃ3. 
 +
 +293. Pubbasālohitā mayhaṃ devatā atthakāminī\\
 +Sāmaṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayī. 
 +
 +294. Māpaṇḍiccaṃ4 vihāya bālamato bhava sabbapāṇinaṃ5\\
 +Sabbo jano ocināyatu 6 evaṃ tava attho7 bhavissati. 
 +
 +295. Evaṃ vuttāya haṃ tassā idaṃ vacanamabraviṃ8\\
 +Karomi te naṃ vacanaṃ yaṃ tvaṃ9 bhaṇasi devate\\
 +Atthakāmāsi me amma! Hitakāmāsi devate!. 
 +
 +296. Tassāhaṃ vacanaṃ sutvā sāgareva thalaṃ labhiṃ\\
 +Haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ. 
 +
 +1. Sadā-sīmu. 2. Kathāhaṃ-sī-mu-pa. 3. Muccissaṃ-machasaṃ. \\
 +4. Mā paṇḍiccayaṃ-sīmu-pa. 5. Bahumataṃ sappāṇiṃ-katthaci. 6. Ojināyatu-sīmu. \\
 +7. Evaṃ attho-katthaci. 8. Mabruvi-nā-katthaci. 9. Yaṃ maṃ - katthaci. 
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  
 +
 +297. Mūgo ahosiṃ badhiro pakkho gati vivajjito\\
 +Ete aṅge adhiṭṭhāya vassānaṃ soḷasaṃ1 vasiṃ. 
 +
 +298. Tato me hatthapāde ca jivhaṃ2 sotañca maddiya\\
 +Anūnataṃ me passitvā kālakaṃṇīti nindisuṃ3. 
 +
 +299. Tato jānapadā4 sabbe senāpati purohitā\\
 +Sabbe ekamanā hutvā chaḍḍanaṃ anumodiṃsu. 5
 +
 +300. Sohaṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso\\
 +Yassatthāya tapo ciṇṇo some attho samijjhatha. 
 +
 +301. Nahāpetvā6 anulimpitvā veṭhetvā rājaveṭhanaṃ\\
 +Chattena abhisiñcitvā7 kāresuṃ pura 8 padakkhiṇaṃ. \\
 +302. Satta haṃ dhārayitvāna uggate ravimaṇḍale\\
 +Rathena maṃ nīharitvā sārathī vanamupāgamī. \\
 +<span pts_page #pts.097>[PTS page 097]</span> \\
 +303. Ekokāse rathaṃ katvā sajjassa 9 hatthamuñcito10\\
 +Sārathī khaṇatī kāsuṃ nikhātuṃ paṭhaviyā11 mamaṃ12. 
 +
 +304. Adhiṭṭhitamadhiṭṭhānaṃ tajjento13 vividhakāraṇā\\
 +Nābhindiṃ14 vatamadhiṭṭhānaṃ bodhiyā yeva kāraṇā. 
 +
 +305. Mātā pitā na me dessā attā me na ca15 dessiyo\\
 +Sabbaññutaṃ piyaṃ mayhaṃ tasmā vatamadhiṭṭhahiṃ. 
 +
 +306. Ete aṅge adhiṭṭhāya vassāni soḷasiṃ16 vasiṃ17. \\
 +Adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti. 
 +
 +Temiya18 cariyaṃ chaṭṭhamaṃ. \\
 +Adhiṭṭhānapāramitā niṭṭhitā. 
 +
 +1. Vassāni soḷasaṃ-katthaci 2. Jivhā-machasaṃ. 3. Niddisuṃ-mu-nā-niddiṃsu-machasaṃ vassāni soḷasiṃ-sīmu. 6. Nāhapetvā-machasaṃ. 7. Abhisicetva-katthaci. 8. Puraṃ-machasaṃ. \\
 +9. Sajjissaṃ-machasaṃ. 10. Muccito-machasaṃ. 11. Paṭhaviyaṃ-sīmu. \\
 +12. Mama-machasaṃ. 13. Tajjento-sīmu. 14. Nabhindivatamadhiṭṭhānaṃ-nā-. Gacchanto-katthaci. Nabhindita madhiṭṭhānaṃ-ma. 15. Attānameva-nā-katthaci. 16. Soḷasaṃ-katthaci. \\
 +17. Imaṃgāthaddhaṃ marammapotthakesu natthi. 18. Temiya paṇḍita cariyaṃ-sīmu-. 
 +
 +<span bjt_page #bjt.312>[BJT page 312]</span>  
 +
 +5. Sacca pāramitā
 +
 +7. Kapirāja cariyaṃ
 +
 +307. Yadā ahaṃ kapi āsiṃ nadī kule arīsaye\\
 +Pīḷito suṃsumārena1 gamanaṃ nalabhāmihaṃ2. 
 +
 +308. Yambhokāse ahaṃ ṭhatvā ora 3 pāraṃ patāmahaṃ\\
 +Tatthacchi sattu 4 vadhako kumbhīlo ludda5 dassano. 
 +
 +309. Somaṃ asaṃsi 6 ehīti ahamemīti 7 taṃ vadiṃ8\\
 +Tassa matthakamakkamma parakule patiṭṭhahiṃ. 
 +
 +310. Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ akāsahaṃ\\
 +Saccena me samo natthi esā me sacca pāramīti. 
 +
 +Kapirāja cariyaṃ sattamaṃ. 
 +
 +8. Sacca tāpasa cariyaṃ
 +
 +311. Punā paraṃ yadā homi tāpaso saccasavhayo\\
 +Saccena lokaṃ pālesiṃ9 samaggaṃ janamakāsahanti. 
 +
 +Sacca paṇḍita cariyaṃ aṭṭhamaṃ. 
 +
 +9. Vaṭṭapotaka cariyaṃ. \\
 +<span pts_page #pts.098>[PTS page 098]</span> \\
 +312. Punāparaṃ yadā homi magadhe vaṭṭa potako\\
 +Ajātapakkho taruṇo maṃsapesi kulāvake. 
 +
 +313. Mukhatuṇḍake10 nāharitvā mātā posayatī mamaṃ\\
 +Tassā phassena jīvāmi natthi me kāyikaṃ balaṃ. 
 +
 +1. Susumārena-machasaṃ. 2. Labhā mahaṃ-sīmu. 3. Orā-machasaṃ. 4. Satthu-nā-. \\
 +5. Rudda-nā-katthaci. 6. Āsiṃsi-sīmu- 7. Ahaṃpemīti-machasaṃ. \\
 +8. Vadi-nā-katthaci. 9. Pālemi-sīmu. 10. Tuṇḍenāharitvā-sumu-epa. 
 +
 +<span bjt_page #bjt.314>[BJT page 314]</span>  
 +
 +314. Saṃvacchare gimhasamaye davaḍāho1 padippati\\
 +Upagacchati amhākaṃ pāvako kaṇhavattanī. 
 +
 +315. Dhūmaṃ dhūmaṃ janitvevaṃ2 saddāyanto mahāsikhī\\
 +Anupubbena jhāpento aggī mama mupāgami. 
 +
 +316. Aggivegabhayā bhītā tasitā mātā pitā mama\\
 +Kulāvake maṃ chaḍḍhetvā attānaṃ parimocayuṃ. 
 +
 +317. Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ\\
 +So, haṃ agatiko tattha evaṃ cintesahaṃ tadā. 
 +
 +318. Yesāhaṃ upadhāveyyaṃ bhīto tasitavedhito\\
 +Temaṃ ohāya pakkhantā kathaṃ me ajja kātave. 
 +
 +319. Atthi loke sīlaguṇo saccaṃ soceyya nuddayā\\
 +Tena saccena kāhāmi saccakiriyamuttamaṃ. 
 +
 +320. Āvajjetvā dhamma balaṃ saritvā pubbako jine\\
 +Saccabalamavassāya sacca kiriya makāsahaṃ. 
 +
 +321. Santi pakkhā apatanā santi pādā avañcanā3 \\
 +Mātā pitā ca nikkhantā jātaveda paṭikkama. 
 +
 +322. Saha sacce kataṃ mayhaṃ mahā pajjalito sikhī\\
 +Vajjesi soḷasa karīsāni udakampatvā4 yathā sikhī\\
 +Saccena me samo natthi esā me saccapāramīti. 
 +
 +Vaṭṭapotaka 5 cariyaṃ navamaṃ. 
 +
 +10. Maccharāja cariyaṃ\\
 +<span pts_page #pts.099>[PTS page 099]</span> \\
 +323. Punāparaṃ yadā homi maccharājā mahāsare\\
 +Uṇhe suriyasantāpe sare udakaṃ khīyatha 6. 
 +
 +324. Tato kākā ca gijjhā ca bakā7 kuḷala senakā\\
 +Bhakkhayantī divā rattiṃ macche upanisīdiya. 
 +
 +1. Vanadāho-machasaṃ-davadhāho-nā. 2. Dhuma dhūmaṃ iti evaṃ-machasaṃ. \\
 +3. Avañjanā-sīmu-katthaci. 4. Udakampatetā-nā. 5. Vaṭṭakarāja cariyaṃ-pa. \\
 +6. Khīyyatha-machasaṃkhīyetha-sīmu-. 7. Kaṃkā-machasaṃ. 
 +
 +<span bjt_page #bjt.316>[BJT page 316]</span>  
 +
 +325. Evaṃ cintesahaṃ tattha saha ñātīhi pīḷito\\
 +Kena nukho upāyena ñāti dukkhā pamocaye. 
 +
 +326. Vicintayitvā dhammatthaṃ saccaṃ addasa passayaṃ\\
 +Sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ. 
 +
 +327. Anussaritvā saddhammaṃ1 paramatthaṃ vicintayaṃ\\
 +Akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ. 
 +
 +328. Yato sarāmi attānaṃ yato pattosmi viññutaṃ\\
 +Nābhijānāmi sañcicca ekapāṇaṃ vihiṃsitaṃ2\\
 +Etena saccavajjena pajjunno abhivassatu. 
 +
 +329. Abhitthanaya pajjunna nidhiṃ kākassa nāsaya\\
 +Kākaṃ sokāya rundhehi 3 macche sokā pamocaya. 
 +
 +330. Sahakate saccavare pajjunto4 cābhigajjiya\\
 +Thalaṃ ninnañca pūrento khaṇena abhivassatha. 
 +
 +331. Evarūpaṃ saccavaraṃ katvā viriyamuttamaṃ\\
 +Vassāpesiṃ mahā meghaṃ5 saccateja balassito\\
 +Saccena me samo natthi esā me saccapāramīti. 
 +
 +Maccharāja cariyaṃ dasamaṃ. 
 +
 +11. Kaṇhadīpāyana cariyaṃ
 +
 +332. Punāparaṃ yadā homi kaṇhadīpāyano isī\\
 +Paro paññāsavassāni anabhirato cariṃ6 ahaṃ. 
 +
 +333. Na koci etaṃ jānāti anabhiratimanaṃ mama\\
 +Ahaṃ7 kassavi nācikkhiṃ arati me carati 8 mānase. 
 +
 +<span pts_page #pts.100>[PTS page 100]</span> \\
 +334. Sabrahmacāri maṇḍabyo9 sahāyo me mahāisī\\
 +Pubbakammasamāyutto sūlamāropaṇaṃ labhī. 
 +
 +1. Sataṃ dhamma-machasaṃ. 2. Ekaṃpāṇaṃ pihiṃsitaṃ-nā-machasaṃ. \\
 +Ekapāṇampi hiṃsitaṃ-sīmu. 3. Randhehi-machasaṃ. \\
 +4. Cagigajjiya-nā-abhigajjiya-katthaci. 5. Vassāpesimahaṃ meghaṃ-machasaṃ. \\
 +6. Cariyaṃ-katthaci-cariṃ-nā-. 7. Ahampi-katthaci-nā-. \\
 +8. Araṃtimeratimānasaṃ-katthaci-. \\
 +Araṃti merati mānase-nā-. 9. Maṇḍabbo-katthaci. 
 +
 +<span bjt_page #bjt.318>[BJT page 318]</span>  
 +
 +335. Tamahaṃ upaṭṭhahitvāna ārogya manupāpayiṃ1\\
 +Āpucchitvāna āgañjiṃ2 yaṃ mayhaṃ sakamassamaṃ. 
 +
 +336. Sahāyo brāhmano mayhaṃ bhariyaṃ3 ādāya puttakaṃ\\
 +Tayo janā samāgantvā4 āgañjuṃ pāhunāgataṃ. 
 +
 +337. Sammodamāno tehi 5 saha nisinno sakamassame\\
 +Dārako vaṭṭamanukkhipaṃ āsivisamakopayī. 
 +
 +338. Tato so vaṭṭagataṃ maggaṃ anve 6 santo kumārako\\
 +Āsivisassa hatthena uttamaṅgaṃ parāmasī. 
 +
 +339. Tassa āmasane kuddho sappo visa balassito\\
 +Kupito paramakopena aḍaṃsi 7 dārakaṃ khaṇe. 
 +
 +340. Saha daṭṭho āsivisena 8 dārako papati bhūmiyaṃ\\
 +Tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ. 
 +
 +341. Tyāhaṃ assāsa yitvāna dukkhite sokasallite\\
 +Paṭhamaṃ ākāsiṃ9 tiriyaṃ aggaṃ saccaṃ varuttamaṃ. \\
 +342. Sattāhamevāhaṃ pasannacitto puññatthiko acariṃ brahmacariyaṃ\\
 +Athāparaṃ yañcaritaṃ mamayidaṃ vassāni paññāsa samādhikāni. 10
 +
 +343. Akāmako vāhi11 ahaṃ carāmi etena saccena suvatthi hoti\\
 +Hataṃ visaṃ jīvatu yaññadatto. \\
 +344. Sahasacce kate mayhaṃ visavegena vedhito\\
 +Abujjhitvāna vuṭṭhāsi ārogo cāsi māṇavo \\
 +Saccena me samo natthi esā me saccapāramīti. 
 +
 +Kaṇhadīpāyana cariyaṃ ekādasamaṃ. 
 +
 +1. Manupāpayi-nā-katthaci. 2. Āgañji-nā-tatthami. 3. Bhāriyaṃ-katthami-ariyaṃ-machasaṃ. \\
 +4. Samā- machasaṃ. 5. Teti-nā-. Bhariyamādāya-nā-. 6. Anne santo-nā-. 7. Adasiṃ-nā-katthaci. \\
 +8. Ativisena-nā-katthaci. 9. Akāsī-machasaṃ. 10. Samādhikāki-nā-. \\
 +11. Akāma kevāhaṃ-machasaṃ. 
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span>  
 +
 +Sutasoma cariyaṃ 
 +
 +345. Punāparaṃ yadā homi sutasomo mapīpatī\\
 +Gahito porisādena brāhmaṇo saṅgaraṃ1 sariṃ. \\
 +346. Khattiyānaṃ ekasataṃ āvuṇitvā karatale 2\\
 +Ete sampamilāpetvā yaññatthe upanayī 3 mamaṃ. \\
 +<span pts_page #pts.101>[PTS page 101]</span> \\
 +347. Apucchi4 maṃ porisādo kintvaṃ icchasi nissajaṃ5. \\
 +Yathāmati te kāhāmi yadi me tvaṃ punehisi. \\
 +348. Tassa paṭissuṇitvāna 6 paṇhe āgamanaṃ mama\\
 +Upāgantvā puraṃ rammaṃ rajjaṃ nīyādayiṃ tadā \\
 +349. Anussaritvā saddhammaṃ7 pubbakaṃ jinasevitaṃ\\
 +Brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. 
 +
 +350. Natthi me saṃsayo tattha ghātayissati 8 vā navā\\
 +Saccavācānurakkhanto jīvitaṃ cajitu mupāgamiṃ\\
 +Saccena me samo natthi esā me sacca pāramīti. 
 +
 +Sutasoma cariyaṃ dvādasamaṃ. 
 +
 +Sacca pāramitā niṭṭhitā. 
 +
 +1. Sakhakāraṃ-nā-katthaci. 2. Karaṃtale-katthaci-karattale-machasaṃ. \\
 +3. Upanāmayī-katthaci. 4. Āpucchiṃ-sīmu. 5. Nissajjaṃ-machasaṃ. \\
 +6. Paṭisuṇitvā-machasaṃ. 7. Sataṃ dhammaṃ-machasaṃ-nā-katthaci. \\
 +8. Ghātayissāmi-nā. 
 +
 +<span bjt_page #bjt.322>[BJT page 322]</span>  
 +
 +6. Mettā pāramitā
 +
 +13. Suvaṇṇasāma cariyaṃ
 +
 +351. Sāmo yadā vane āsiṃ sakkena abhinimmito\\
 +Pavane sīhabyageghahiva mettāya mupanāmayiṃ. 
 +
 +352. Sīhabyageghahi dīpīhi acchehi mahi1sehi ca\\
 +Pasadamigavarāhehi parivāretvā vane vasiṃ. 
 +
 +353. Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci, \\
 +Mettābalenupatattha'ddho ramāmi pavane tadāti. 
 +
 +Suvaṇṇa sāma cariyaṃ terasamaṃ. 
 +
 +14. Ekarāja cariyaṃ
 +
 +354. Punāparaṃ yadā homi ekarājāti vissuto\\
 +Paramaṃ sīlaṃ adhiṭṭhāya 2 pasāsāmi mahāmahiṃ. 
 +
 +355. Dasakusalakammapathe vattāmi anavasesato\\
 +Catūhi saṅgahavatthūhi saṅgaṇhāmi 3 mahājanaṃ. \\
 +<span pts_page #pts.102>[PTS page 102]</span> \\
 +356. Evaṃ me appamattassa idhaloke parattha ca \\
 +Dabbaseno upāgantvā acchindanto puraṃ mamaṃ. 4
 +
 +357. Rājūpajīve nigame sabalaṭṭhe saraṭṭhake 5. \\
 +Sabbaṃ hatthagataṃ katvā kāsuyaṃ nikhaṇī mamaṃ. 
 +
 +358. Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama\\
 +Acchinditvāna gahitaṃ piyaṃ puttaṃva passahaṃ\\
 +Mettāya me samo natthi esā me mettāpāramīti. 
 +
 +Ekarājacariyaṃ cuddasamaṃ. 
 +
 +Mettā pāramitā niṭṭhitā. 
 +
 +1. Mahiṃsehi ca-machasaṃ. 2. Paramaṃsīla madhiṭaṭhāya-nā-\\
 +Paramasīlaṃ adhiṭṭhāya-sumu-. \\
 +3. Saṃgahāmi-machasaṃ. 4. Puraṃ mama-samu-. 5. Saralaṭṭhake-nā-. 
 +
 +<span bjt_page #bjt.324>[BJT page 324]</span>  
 +
 +7. Upekkhā pāramitā
 +
 +15. Mahālomahaṃsa cariyaṃ
 +
 +359. Susāne seyyaṃ kappemi javaṭṭhikaṃ upanidhāya haṃ1\\
 +Gomaṇḍalā2 upāgantvā rūpaṃ dassenti nappakaṃ4. 
 +
 +360. Apare gandhañca mālañca 5 bhojanaṃ vividhaṃ bahuṃ\\
 +Upāyanānyupanenti haṭṭhā saṃviggamānasā. 
 +
 +361. Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama\\
 +Sabbesaṃ samako homi dayākopo6 navijjati. 
 +
 +362. Sukhadukkhatulā bhūto yasesu ayasesuca\\
 +Sabbattha samako homi esā me upekkhā pāramīti. 
 +
 +Mahālomahaṃsa cariyaṃ paṇṇarasamaṃ. 
 +
 +Upekkhā pāramitā niṭṭhitā. 
 +
 +Uddāna gāthā: 
 +
 +363. Yudhañjayo somanasso ayoghara bhisenaca \\
 +Soṇanando7 mūgapakkho kapirājā8 saccasavhayo. 
 +
 +364. Vaṭṭako maccharājāca kaṇhadīpāyano isi\\
 +Sutasomo puna āsiṃ sāmoca ekarājahu\\
 +Upekkhā pāramī āsi iti vuttaṃ mahesinā. 
 +
 +365. Evaṃ bahuvidhiṃ dukkhaṃ sampatti ca 9 bahuvidhā10\\
 +Bhavā bhave anubhavitvā patto sambodhimuttamaṃ. 
 +
 +366. Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato\\
 +Nekkhamme11 pāramiṃ gantvā patto sambodhimuttamaṃ. 
 +
 +1. Upanidhā-machasaṃ javaṭṭhiṃ upadhāyahaṃ- 2. Gāmaṇḍalā-machasaṃ. 3. Upaganatvā-nāmachasaṃ. 4. Dassenta nappaka-pa. 5. Gandhamāla bhuca-machasaṃ. 6. Dayakopo-nā. \\
 +7. Soṇadaṇḍo-nā- 8. Kapirāja-nā. 9. Sampattiṃca-machasaṃ. 10. Bahuvidhaṃ-machasaṃ-tatthaci. 11. Nekkhamma-machasaṃ. 
 +
 +<span bjt_page #bjt.326>[BJT page 326]</span>  
 +
 +367. Paṇḍite paripucchitvā viriyaṃ katvāna muttamaṃ1. \\
 +Khantiyā pāramiṃ gantvā patto sambodhi muttamaṃ. \\
 +<span pts_page #pts.103>[PTS page 103]</span> \\
 +368. Katvā daḷhamadhiṭṭhānaṃ saccavāvānurakkhiya 2\\
 +Mettāya pāramiṃ gantvā patto sambodhimuttamaṃ. 
 +
 +369. Lābhālābhe yasa yase sammānanāvamānane\\
 +Sabbattha samako hutvā patto sambādhi muttamaṃ. 
 +
 +370. Kosajjaṃ bhayato disvā viriyārambhañca khemato\\
 +Āraddhaviriyā hotha esā buddhānusāsanī 3. 
 +
 +371. Vivādaṃ bhayato disvā avivādañca khemato\\
 +Samaggā sakhilā hotha esā buddhānusāsanī 4. 
 +
 +Yudhañjayavaggo tatiyo. 
 +
 +Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno\\
 +Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti. \\
 +Cariyāpiṭakapāḷi samattā5 
 +
 +1. Uttamaṃ-sīmu- 2. Rakkhiyā-nā- 3. Buddhāna sāsanī-aṭṭha-sīmu-. 4. Buddhānasāsanī-aṭṭha-sīmu- 5. Cariyā piṭakaṃ niṭṭhataṃ-katthaci.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Cp_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 8 Februar 2012, [[http://www.accesstoinsight.org/tipitaka/sltp/Cp_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Cp_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>