en:tipitaka:sltp:dhp_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:dhp_utf8 [2019/10/28 16:53] – close f div Johannen:tipitaka:sltp:dhp_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Dhp_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Dhp_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.2]\\
 +[PTS Vol Dh - ] [\z Dhp /] [\f I /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol Dh - ] [\z Dhp /] [\w I /]    \\
 +<span bjt_page #bjt.026>[BJT page 026]</span>  \\
 +Suttantapiṭake\\
 +Khuddakanikāyo\\
 +(Dutiyo gantho)\\
 +9. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 9\\
 +Dhammapadapāḷi
 +
 +Namo tassa bhagavato arahato sammāsambuddhassa. 
 +
 +===== 1. Yamakavaggo =====
 +<span anchor #01></span> 
 +
 +<span anchor #v.1></span>1. Manopubbaṅgamā dhammā manoseṭṭhā manomayā 1\\
 +Manasā ce paduṭṭhena bhāsati vā karoti vā\\
 +Tato naṃ dukkhamanveti cakkaṃ'va vahato padaṃ. 
 +
 +<span anchor #v.2></span>2. Manopubbaṅgamā dhammā manoseṭṭhā manomayā 2\\
 +Manasā ce pasannena bhāsati vā karoti vā\\
 +Tato naṃ sukhamanveti chāyā'va anapāyinī. 
 +
 +<span anchor #v.3></span>3. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me 3\\
 +Ye taṃ upanayhanti veraṃ tesaṃ na sammati. 
 +
 +<span anchor #v.4></span>4. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me 4\\
 +Ye taṃ na upanayhanti veraṃ tesūpasammati. 
 +
 +<span pts_page #pts.002>[PTS page 002]</span> \\
 +<span anchor #v.5></span>5. Na hi verena verāni sammantīdha kudācanaṃ 5\\
 +Averena ca sammanti esa dhammo sanantano. 
 +
 +<span anchor #v.6></span>6. Pare ca na vijānanti mayamettha yamāmase 6\\
 +Ye ca tattha vijānanti tato sammanti medhagā. 
 +
 +<span anchor #v.7></span>7. Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ 7\\
 +Bhojanambhi amattaññuṃ kusītaṃ hīnavīriyaṃ\\
 +Taṃ ve pasahati māro vāto rukkhaṃ'va dubbalaṃ. 
 +
 +3 Ākrośanmāmavocanmāma jayanmāmahāpayat\\
 +Atra ye upanahyante vairaṃ teṣāṃ na śāmyati. \\
 +4 Ākrośanmāmavocanamāmajayanmāmahāpayat\\
 +Atra ye nopanahyante vairaṃ teṣāṃ praśāmyati. \\
 +(Mūlasarvāstivādivinaya. Kośāmbakavastu)\\
 +5 Na hi vaireṇa vairāṇi śāmyantīha kadācana\\
 +Kṣāntyā vairāṇi śāmyanti eṣa dharma: sanātana: . \\
 +6 Pare'tra na vijānanti vayamatrodyamāmahe\\
 +Atra ye tu vijānanti teṣāṃ śāmyanti medhakā: . \\
 +(Mūlasarvāstivādivinaya. Kośāmbakavastu)
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  \\
 +<span anchor #v.8></span>8. Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ 8\\
 +Bhojanambhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ\\
 +Taṃ ve nappasahati māro vāto selaṃ'va pabbataṃ. 
 +
 +<span anchor #v.9></span>9. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 9\\
 +Apeto damasaccena na so kāsāvamarahati. 
 +
 +<span anchor #v.10></span>10. Yo ca vantakasāvassa sīlesu susamāhito10\\
 +Upeto damasaccena sa ve kāsāvamarahati. 
 +
 +<span anchor #v.11></span>11. Asāre sāramatino sāre cāsāradassino11\\
 +Te sāraṃ nādhigacchanti micchāsaṃkappagocarā. 
 +
 +<span anchor #v.12></span>12. Sārañca sārato ñatvā asārañca asārato12\\
 +Te sāraṃ adhigacchanti sammāsaṃkappagocarā. 
 +
 +<span anchor #v.13></span>13. Yathāgāraṃ ducchannaṃ vuṭṭhi samativijjhati13\\
 +Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. 
 +
 +<span pts_page #pts.003>[PTS page 003]</span> \\
 +<span anchor #v.14></span>14. Yathāgāraṃ succhannaṃ vuṭṭhi na samativijjhati14\\
 +Evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. 
 +
 +<span anchor #v.15></span>15. Idha socati pecca socati pāpakārī ubhayattha socati15\\
 +So socati so vihaññati disvā kamma kiliṭṭhamattano. 
 +
 +<span anchor #v.16></span>16. Idha modati pecca modati katapuñño ubhayattha modati16\\
 +So modati so pamodati disvā kamma visuddhimattano. 
 +
 +<span anchor #v.17></span>17. Idha tappati pecca tappati pāpakārī ubhayattha tappati17\\
 +Pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato. 
 +
 +<span anchor #v.18></span>18. Idha nandati pecca nandati pāpakārī ubhayattha nandati18\\
 +Pāpaṃ me katanti nandati bhiyyo nandati suggatiṃ gato. 
 +
 +<span bjt_page #bjt.30>[BJT page 30]</span>  \\
 +<span anchor #v.19></span>19. Bahumpi ce sahitaṃ bhāsamāno19\\
 +Na takkaro hoti naro pamatto\\
 +Gopo'va gāvo gaṇayaṃ paresaṃ\\
 +Na bhāgavā sāmaññassa hoti. 
 +
 +<span anchor #v.20></span>20. Appampi ce sahitaṃ bhāsamāno20\\
 +Dhammassa hoti anudhammacārī\\
 +Rāgañca dosañca pahāya mohaṃ\\
 +Sammappajāno suvimuttacitto\\
 +Anupādiyāno idha vā huraṃ vā\\
 +Sa bhāgavā sāmaññassa hoti. 
 +
 +Yamakavaggo paṭhamo. 
 +
 +<span pts_page #pts.004>[PTS page 004]</span> \\
 +===== 2. Appamādavaggo =====
 +<span anchor #02></span> 
 +
 +<span anchor #v.21></span>1. Appamādo amatapadaṃ pamādo maccuno padaṃ21\\
 +Appamattā na mīyanti ye pamattā yathā matā. 
 +
 +<span anchor #v.22></span>2. Etaṃ visesato ñatvā appamādamhi paṇḍitā22\\
 +Appamāde pamodanti ariyānaṃ gocare ratā. 
 +
 +<span anchor #v.23></span>3. Te jhāyino sātatikā niccaṃ daḷhaparakkamā23\\
 +Phusanti dhīrā nibbāṇaṃ yogakkhemaṃ anuttaraṃ. 
 +
 +<span anchor #v.24></span>4. Uṭṭhānavato satimato sucikammassa nisammakārino24\\
 +Saññatassa ca dhammajīvino appamattassa yaso'bhivaḍḍhati. 
 +
 +<span anchor #v.25></span>5. Uṭṭhānenappamādena saññamena damena ca25\\
 +Dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati. 
 +
 +1 Apramādo hyamṛtapadaṃ pramādo mṛtyuna: padam\\
 +Apramattā na bīrayante ye pramattā: sadā mṛtā: . \\
 +(Udānavarga-apramādavarga. [V. 6]\\
 +Apramadu amatapada pramadu macuno pada\\
 +Apramata na miyati ye pramata yadha mutu. (Prā. Dha. )\\
 +2 Etad viśeṣato gñatvā hyapramādasya paṇaḍita: \\
 +Apramāde pramodata nityamārya: svagocaram. \\
 +(Udānavarga-apramādavarga. [V. 10]\\
 +Eta viśeṣadha ñatva apramadasa panito\\
 +Apramadi pramodia ariana goyari rato. (Prā. Dha. )\\
 +4 Utthānavata: smṛtātmana: śucicittasya niśamyacāriṇa: \\
 +Saṃyatasya hi dharmajīvino hyapramattasya yaśo'bhivardhati. \\
 +(Udānavarga-apramādavarga. [V. 6]\\
 +Uṭhanamato samtimato suyikamasa niśmacarino\\
 +Sañata hi dhamajīvino apramatasa yaśidhavaḍhati. (Prā. Dha. [A. 3](8)\\
 +5 Utthānenāpramādena saṃyamena damena ca\\
 +Dvīpaṃ karoti medhāvi tamoghonābhimardati. \\
 +(Udāna-apramāda. [V. 5]\\
 +Uṭhanena apramadena sañamena damena ca\\
 +Divu karoti medhavi ya jara nabhimardati. (Prā. Dha. [A. 3](7)
 +
 +<span bjt_page #bjt.32>[BJT page 32]</span>  \\
 +<span anchor #v.26></span>6. Pamādamanuyuñjanti bālā dummedhino janā26\\
 +Appamādañca medhāvi dhanaṃ seṭṭhaṃ'va rakkhati. 
 +
 +<span anchor #v.27></span>7. Mā pamādamanuyuñjetha mā kāmarati santhavaṃ27\\
 +Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. 
 +
 +<span anchor #v.28></span>8. Pamādaṃ appamādena yadā nudati paṇḍito28\\
 +Paññāpāsādamāruyha asoko sokiniṃ pajaṃ\\
 +Pabbataṭṭho'va bhummaṭṭhe dhīro bāle avekkhati. 
 +
 +<span pts_page #pts.005>[PTS page 005]</span> \\
 +<span anchor #v.29></span>9. Appamatto pamattesu suttesu bahujāgaro29\\
 +Abalassaṃ'va sīghasso hitvā yāti sumedhaso. 
 +
 +<span anchor #v.30></span>10. Appamādena maghavā devānaṃ seṭṭhataṃ gato30\\
 +Appamādaṃ pasaṃsanti pamādo garahito sadā. 
 +
 +<span anchor #v.31></span>11. Appamādarato bhikkhu pamāde bhaya dassivā31\\
 +Saṃyojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati. 
 +
 +<span anchor #v.32></span>12. Appamādarato bhikkhu pamāde bhaya dassivā32\\
 +Abhabbo parihāṇāya nibbāṇasseva santike. 
 +
 +Appamādavaggo dutiyo. 
 +
 +6 Pramada anuyujati bala drumedhino jana\\
 +Apramada tu medhavi dhana śeṭhi va rachati. (Prā. Dha. [A. 4](14)\\
 +Pramādamanuvartante bālādurmedhaso janā: \\
 +Apramādaṃ tu medhāvī dhanaṃ śreṣṭhī va rakṣate. \\
 +(Udānavarga-apramādavarga. [V. 10]\\
 +7 Pramādaṃ nānuyujyeta na kāmaratisaṃstavam\\
 +Apramatta: sadādhyāyī prāpanute paramaṃ sukhaṃ. \\
 +(Udānavarga. [Iv. V. 11]\\
 +Na i pramada samayu aprati asava chayi\\
 +Apramato hi jhayatu pranoti paramu sukhu. (Prā. Dha. )\\
 +Apramadi pramodiya ma gāmarati sambhamu\\
 +Apramato hi jhayatu viśeṣa adhigachati. (Prā. Dha. )\\
 +8 Pramādamapramādena yadā nudati paṇḍita: \\
 +Pragñāprasādamāruhya tvaśoka: śokinīṃ prajām\\
 +Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate. \\
 +(Udāna-apramāda. [V. 4]\\
 +Pragñāprasādamāruhyāśocya: śocato janān\\
 +Bhūmiṣṭhāniva ślaiastha: sarvān prāgño'nupaśyati. \\
 +(Yogabhāṣya. [T](40)\\
 +Pramada apramadena yada nudati panitu\\
 +Praña prasada aruyu aśoka śoino jana\\
 +Pravataṭhova bhumaṭha dhīru bala avechati. (Prā. Dha. [A 3](15)\\
 +9 Apramatu pramateṣu suteṣu baho jagaru\\
 +Abalaśa va bhadraśu hatva yati sumedhasu. \\
 +10 Apramadaṃ praśaṃsanti pramādo garhita: sadā\\
 +Apramādena maghavān devānāṃ śreṣṭhatāṃ gata: . \\
 +(Udānavarga. [Iv. V. 24]\\
 +Apramadena makaha devana samidhi gatu\\
 +Apramada pragjhati pramadu garahitu sada. (Prā. Dha. [A 3](17)\\
 +11 Apramādarato bhikṣu: pramāde bhayadarśaka: \\
 +Durgādudadharata ātmānaṃ paṅkasanna iva kuñjara: . \\
 +(Udānavarga apramāda. 13)\\
 +12 Apramada ratu yo bhikhu pramadi bhayadarśi vā abhavu parihanae nivanaseva satii. \\
 +(Prā. Dha. [B. 32]
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>  \\
 +===== 3. Cittavaggo =====
 +<span anchor #03></span> 
 +
 +<span anchor #v.33></span>1. Phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ33\\
 +Ujuṃ karoti medhāvī usukāro'va tejanaṃ. 
 +
 +<span anchor #v.34></span>2. Vārijo'va thale khitto okamokata ubbhato34\\
 +Pariphandatidaṃ cittaṃ māradheyyaṃ pahātave. 
 +
 +<span anchor #v.35></span>3. Dunniggahassa lahuno1 yatthakāmanipātino35\\
 +Cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ. 
 +
 +<span pts_page #pts.006>[PTS page 006]</span> \\
 +<span anchor #v.36></span>4. Sududdasaṃ sunipunaṃ yatthakāmanipātinaṃ36\\
 +Cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ. 
 +
 +<span anchor #v.37></span>5. Dūraṅgamaṃ ekacaraṃ asarīraṃ kuhāsayaṃ37\\
 +Ye cittaṃ saññamessanti mokkhanti mārabandhanā. 
 +
 +<span anchor #v.38></span>6. Anavaṭṭhitacittassa saddhammaṃ avijānato38\\
 +Paripalavapasādassa paññā na paripūrati. 
 +
 +<span anchor #v.39></span>7. Anavassutacittassa ananavāhatacetaso39\\
 +Puññapāpapahīṇassa natthi jāgarato bhayaṃ. 
 +
 +<span anchor #v.40></span>8. Kumbhūpamaṃ kāyamimaṃ viditvā nagarūpamaṃ cittamidaṃ ṭhapetvā40\\
 +Yodhetha māraṃ paññāyudhena jitañca rakkhe anivesano siyā. 
 +
 +<span anchor #v.41></span>9. Aciraṃ vatayaṃ kāyo paṭhaviṃ adhisessati41\\
 +Chuddho apetaviññāṇo niratthaṃ'va kaliṅgaraṃ. 
 +
 +<span anchor #v.42></span>10. Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ42\\
 +Micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare. 
 +
 +1 Spandanaṃ capalaṃ cittaṃ dūrakṣaṃ durnivāraṇam\\
 +Sṛjuṃ karoti medhāvī iṣukāra iva tejanam. \\
 +(Udānavarga-citta. 8)\\
 +Druraja drunivaraṇa. (Prā. Dha. [A. 8]\\
 +2 Vārija iva sthale kṣipatamokādoghāt samuddhṛta: \\
 +Pariṣpandati vai cittaṃ māradheyaṃ prahātavai. \\
 +(Udānavarga. [V. 2]\\
 +5 Duragama ekacara aśarira guhaśaya\\
 +Ye cita sañameśati mocati marabhatana. (Prā. Dha. )\\
 +6 Anavasthīta cittasya saddharma mavijānata: \\
 +Pariplavalrasādasya pragñā na paripūryate. (Udānavarga. 31. [V. 28]\\
 +Anavaṭṭhita citasa (prā. Dha. [A. 1]\\
 +7 Anavaśuta citasa (prā. Dha. [A. 4]\\
 +9 Ayirena vata i kayu padhavi. . . . Siti\\
 +Ruchu. . . . Ciñana niratha ba kaḍīgaru (prā. Dha. [C VO](14)\\
 +Aviraṃ vata kāyo'yaṃ pṛthivīmadhiśeṣyati\\
 +Śunyavyapetavigñāno nirastaṃ vā kaḍaṃgaram. (Udāna varga. [V. 35]
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>  \\
 +<span anchor #v.43></span>11. Na taṃ mātā pitā kayirā aññe vā pi ca ñātakā43\\
 +Sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare. 
 +
 +Cittavaggo tatiyo. 
 +
 +<span pts_page #pts.007>[PTS page 007]</span> \\
 +===== 4. Pupphavaggo =====
 +<span anchor #04></span> 
 +
 +<span anchor #v.44></span>1. Ko imaṃ paṭhaviṃ vicessati[a 44]\\
 +*Yamalokañca imaṃ sadevakaṃ\\
 +Ko dhammapadaṃ sudesitaṃ\\
 +Kusalo pupphamiva pacessati. 
 +
 +<span anchor #v.45></span>2. Sekho paṭhaviṃ vicessati45\\
 +Yamalokañca imaṃ sadevakaṃ\\
 +Sekho dhammapadaṃ sudesitaṃ\\
 +Kusalo pupphamiva pacessati. 
 +
 +3. Pheṇūpamaṃ kāyamimaṃ viditvā\\
 +Marīcidhammaṃ abhisambudhāno\\
 +Chetvāna mārassa papupphakāni[b]\\
 +Adassanaṃ maccurājassa gacche. 
 +
 +<span anchor #v.47></span>4. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ47\\
 +Suttaṃ gāmaṃ mahogho'va maccu ādāya gacchati. 
 +
 +<span anchor #v.48></span>5. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ48\\
 +Atittaṃ yeva kāmesu antako kurute vasaṃ. 
 +
 +<span anchor #v.49></span>6. Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ49\\
 +Paḷeti rasamādāya evaṃ gāme munī care. 
 +
 +<span anchor #v.50></span>7. Na paresaṃ vilomāni na paresaṃ katākataṃ50\\
 +Attano'va avekkheyya katāni akatāni ca. 
 +
 +<span pts_page #pts.008>[PTS page 008]</span> \\
 +<span anchor #v.51></span>8. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ51\\
 +Evaṃ subhāsitā vācā aphalā hoti akubbato. 
 +
 +<span anchor #v.52></span>9. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ52\\
 +Evaṃ subhāsitā vācā saphalā hoti pakubbato. 
 +
 +1 *(Yamaloka ji) ita sadevaka\\
 +Ko dhamapada sudeśita kuśala puṣaviva payeṣiti (prā. Dha. [C. 1]\\
 +2 Budhu pradha. . . . Ṣiti yamaloka ji eta sadevaka. \\
 +Budhu dhamapada sudesita kuśala puṣaciva payeṣiti (prā. Dha. [C. 2]\\
 +[A] vijessati iti bahūsu. \\
 +[B] sapupphakākānīti kesuci. \\
 +4 Suptaṃ vyāghraṃ mahogho vā mṛtyurādāya gacchati. Saṃcinvānakamevainaṃ kāmānamavitṛptanam. \\
 +(Śāntiparva. 9939. Mahābhārata. )\\
 +5 Puṣpāṇīva vicinvantamanyatragatamānasam. Anavāpteṣu kāmeṣu\\
 +Mṛtyurabhyeti mānavam. (Śāntiparva. 6540. Mahābhārata. )
 +
 +<span bjt_page #bjt.38>[BJT page 38]</span>  \\
 +<span anchor #v.53></span>10. Yathāpi ppupharāsimhā kayirā mālākuṇe bahū53\\
 +Evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. 
 +
 +<span anchor #v.54></span>11. Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā54\\
 +Satañca gandho paṭivātameti sabbā disā sappuriso pavāti. 
 +
 +<span anchor #v.55></span>12. Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī55\\
 +Etesaṃ gandhajātānaṃ sīlagandho anuttaro. 
 +
 +<span anchor #v.56></span>13. Appamatto ayaṃ gandho yāyaṃ tagaracandanī56\\
 +Yo ca sīlavataṃ gandho vāti devesu uttamo. 
 +
 +<span anchor #v.57></span>14. Tesaṃ sampannasīlānaṃ appamādavihārinaṃ57\\
 +Sammadaññā vimuttānaṃ māro maggaṃ na vindati. 
 +
 +15. Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe 58 padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ. 
 +
 +<span pts_page #pts.009>[PTS page 009]</span> \\
 +<span anchor #v.59></span>16. Evaṃ saṅkārabhūtesu andhabhūte puthujjane59\\
 +Atirocati paññāya sammāsambuddhasāvako. 
 +
 +Pupphavaggo catuttho. 
 +
 +===== 5. Bālavaggo =====
 +<span anchor #05></span> 
 +
 +<span anchor #v.60></span>1. Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ60\\
 +Dīgho bālānaṃ saṃsāro saddhamma avijānataṃ. 
 +
 +<span anchor #v.61></span>2. Carañce nādhigaccheyya seyyaṃ sadisamattano61\\
 +Ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā. 
 +
 +<span anchor #v.62></span>3. Puttā matthi dhanammatthi iti bālo vihaññati62\\
 +Attā hi attano natthi kuto puttā kuto dhanaṃ. 
 +
 +<span anchor #v.63></span>4. Yo bālo maññati bālyaṃ paṇaḍito vā'pi tena so63\\
 +Bālo ca paṇḍitamānī sa ve bālo'ti vuccati. 
 +
 +<span anchor #v.64></span>5. Yāvajīvampi ce bālo vaṇḍitaṃ payirupāsati64\\
 +Na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. 
 +
 +<span pts_page #pts.010>[PTS page 010]</span> \\
 +<span anchor #v.65></span>6. Muhuttampi ce viñgñu paṇḍitaṃ payirupāsati65\\
 +Khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. 
 +
 +15 Yadha sagara uḍasa ujhitasa maha pathi\\
 +Padumu tatra jaea suyi gandha manoramu. (Prā. Dha. [C. 3]\\
 +16 Yadha sagha dhamā ā andhabhūte prudhijane\\
 +Abhioti prañai samesabudha śavaka. (Prā. Dha. [C. 4]
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>  \\
 +<span anchor #v.66></span>7. Caranti bālā dummedhā amitteneva attanā66\\
 +Karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. 
 +
 +<span anchor #v.67></span>8. Na taṃ kammaṃ kataṃ sādhu yaṃ katvā nānutappati67\\
 +Yassa assumukho rodaṃ vipākaṃ paṭisevati. 
 +
 +<span anchor #v.68></span>9. Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati68\\
 +Yassa patīto sumano vipākaṃ paṭisevati. 
 +
 +<span anchor #v.69></span>10. Madhuvā maññati bālo yāva pāpaṃ na paccati69\\
 +Yadā ca paccati pāpaṃ atha bālo dukkhaṃ nigacchati. 
 +
 +<span anchor #v.70></span>11. Māse māse kusaggena bālo bhuñjetha bhojanaṃ70\\
 +Na so saṅkhatadhammānaṃ kalaṃ agghati soḷasiṃ. 
 +
 +<span anchor #v.71></span>12. Na hi pāpaṃ kataṃ kamma sajju khīraṃ'va muccati71\\
 +Ḍahantaṃ bālamanveti bhasmacchanno'va pāvako. 
 +
 +<span anchor #v.72></span>13. Yāvadeva anatthāya ñattaṃ bālassa jāyati72\\
 +Hanti bālassa sukkaṃsaṃ muddhamassa vipātayaṃ. 
 +
 +<span pts_page #pts.011>[PTS page 011]</span> \\
 +<span anchor #v.73></span>14. Asataṃ bhāvanamiccheyya purekkhārañca bhikkhusu73\\
 +Āvāsesu ca issariyaṃ pūjā parakulesu ca. 
 +
 +<span anchor #v.74></span>15. Mameva kataṃ maññantū gihī pabbajitā ubho74\\
 +Mameva ativasā assu kiccākiccesu kismici\\
 +Iti bālassa saṃkappo icchā māno ca vaḍḍhati. 
 +
 +<span anchor #v.75></span>16. Aññā hi lābhūpanisā aññā nibbānagāminī75\\
 +Evametaṃ abhiññāya bhikkhu buddhassa sāvako\\
 +Sakkāraṃ nābhinandeyya vivekamanubrūhaye. 
 +
 +Bālavaggo pañcamo. 
 +
 +===== 6. Paṇḍitavaggo =====
 +<span anchor #06></span> 
 +
 +<span anchor #v.76></span>1. Nidhinaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ76\\
 +Niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje\\
 +Tādisaṃ bhajamānassa seyyo hoti na pāpiyo. 
 +
 +11 Māse māse kuśāgreṇa bālo bhuṃjeta bhojanam\\
 +Na so khuddhe prasādanya kalāmarghati ṣoḍaśīm. \\
 +(Mahāvastu. [Iii. 436] Piṭa)\\
 +Masi masi sahasena yaea śatena ca\\
 +Neva saghasa dhamesu kala aveti ṣoḍaśi. (Prā. Dha. [C. 14]
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>  \\
 +<span anchor #v.77></span>2. Ovadeyyanusāseyya asabbhā ca nivāraye77\\
 +Sataṃ hi so piyo hoti asataṃ hoti appiyo. 
 +
 +<span anchor #v.78></span>3. Na bhaje pāpake mitte na bhaje purisādhame78\\
 +Bhajetha mitte kalyāṇe bhajetha purisuttame. 
 +
 +<span pts_page #pts.012>[PTS page 012]</span> \\
 +<span anchor #v.79></span>4. Dhammapīti sukhaṃ seti vippasannena tejasā79\\
 +Ariyappavedite dhamme sadā ramati paṇḍito. 
 +
 +<span anchor #v.80></span>5. Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ80\\
 +Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. 
 +
 +<span anchor #v.81></span>6. Selo yathā ekaghano vātena na samīrati81\\
 +Evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā. 
 +
 +<span anchor #v.82></span>7. Yathāpi rahado gambhīro vippasanno anāvilo82\\
 +Evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. 
 +
 +<span anchor #v.83></span>8. Sabbattha ve sappurisā cajanti na kāmakāmā lapayanti santo83\\
 +Sukhena phuṭṭhā atha vā dukhena noccāvacaṃ paṇḍitā dassayanti. 
 +
 +<span anchor #v.84></span>9. Na attahetu na parassa hetu84\\
 +Na puttamicche na dhanaṃ na raṭṭhaṃ\\
 +Na iccheyya adhammena samiddhimattano\\
 +Sa sīlavā paññavā dhammiko siyā. 
 +
 +<span anchor #v.85></span>10. Appakā te manussesu ye janā pāragāmino85\\
 +Athāyaṃ itarā pajā tīramevānudhāvati. 
 +
 +<span pts_page #pts.013>[PTS page 013]</span> \\
 +<span anchor #v.86></span>11. Ye ca kho sammadakkhāte dhamme dhammānuvattino86\\
 +Te janā pāramessanti maccudheyyaṃ suduttaraṃ. 
 +
 +<span anchor #v.87></span>12. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito87\\
 +Okā anokaṃ āgamma viveke yattha dūramaṃ. 
 +
 +9 Yo atma hetu na parasa hetu. Pavani kamani samayare a. \\
 +Na ichia adhamena samidhi atmano. \\
 +Sa śilava panitu dhammiho sida. (Prā. Dha. [C. 26] 
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>  \\
 +<span anchor #v.88></span>13. Tatrābhiratimiccheyya hitvā kāme akiñcano88\\
 +Pariyodapeyya attānaṃ cittaklesehi paṇḍito. 
 +
 +<span anchor #v.89></span>14. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ89\\
 +Ādānapaṭinissagge anupādāya ye ratā\\
 +Khīṇāsavā jutimanto te loke parinibbutā. 
 +
 +Paṇḍitavaggo chaṭṭho. 
 +
 +===== 7. Arahantavaggo =====
 +<span anchor #07></span> 
 +
 +<span anchor #v.90></span>1. Gataddhino visokassa vippamuttassa sabbadhi90\\
 +Sabbaganthappahīṇassa pariḷāho na vijjati. 
 +
 +<span anchor #v.91></span>2. Uyyuñjanti satimanto na nikete ramanti te91\\
 +Haṃsā'va pallalaṃ hitvā okamoka jahanti te. 
 +
 +<span pts_page #pts.014>[PTS page 014]</span> \\
 +<span anchor #v.92></span>3. Yesaṃ sannicayo natthi ye pariññātabhojanā92\\
 +Suññato animitto ca vimokkho yesa gocarā\\
 +Ākāse'va sakuntānaṃ gati tesaṃ durannayā
 +
 +<span anchor #v.93></span>4. Yassāsavā parikkhīṇā āhāre ca anissito93\\
 +Suññato animitto ca vimokkho yassa gocaro\\
 +Ākāse'va sakuntānaṃ padaṃ tassa durannayaṃ
 +
 +5. Yassindriyāni samathaṃ gatāni 94 assā yathā sārathinā sudantā\\
 +Pahīṇamānassa anāsavassa\\
 +Devā'pi tassa pihayanti tādino. 
 +
 +<span anchor #v.95></span>6. Paṭhavisamo no virujjhati indakhīlūpamo tādi subbato95\\
 +Rahado'va apetakaddamo saṃsārā na bhavanti tādino. 
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>  \\
 +<span anchor #v.96></span>7. Santaṃ tassa manaṃ hoti santā vācā ca kamma ca96\\
 +Sammadaññā vimuttassa upasantassa tādino. 
 +
 +<span anchor #v.97></span>8. Assaddho akataññū ca sandhicchedo ca yo naro97\\
 +Hatāvakāso vantāso sa ve uttamaporiso. 
 +
 +<span anchor #v.98></span>9. Gāme vā yadi vā raññe ninne vā yadi vā thale98\\
 +Yatthārahanto viharanti taṃ bhūviṃ rāmaṇeyyakaṃ. 
 +
 +<span pts_page #pts.015>[PTS page 015]</span> \\
 +10. Ramaṇīyāni araññāni yattha na ramatī jano 99 \\
 +Vītarāgā ramissanti na te kāmagavesino. 
 +
 +Arahantavaggo sattamo. 
 +
 +===== 8. Sahassavaggo =====
 +<span anchor #08></span> 
 +
 +<span anchor #v.100></span>1. Sahassampi ce vācā anatthapadasaṃhitā100\\
 +Ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati. 
 +
 +<span anchor #v.101></span>2. Sahassampi ce gāthā antthapadasaṃhitā101\\
 +Ekaṃ gāthāpadaṃ seyyā yaṃ sutvā upasammati. 
 +
 +<span anchor #v.102></span>3. Yo ce gāthāsataṃ bhāse anatthapadasaṃhitaṃ102\\
 +Ekaṃ dhammapadaṃ seyyā yaṃ sutvā upasammati. 
 +
 +1 Sahasramapi vācānāmanarthapadasaṃbhitā\\
 +Ekā arthavatī śreyā yaṃ śrutvā upaśāmyati. \\
 +(Mahāvastu. 3. 436 Piṭa)\\
 +Sahasa bi ya vaśana anatha pada sahita\\
 +Eka gadha pada ṣebha ya ṣutva uvaśamati. (Prā. Dha. [C. 72]\\
 +2 Sahasramapi gāthānāmanarthapadasaṃhitā\\
 +Ekā arthavatī śreyā yaṃ śrutvā upaśāmyati. \\
 +(Mahāvastu. 3. 436 Piṭa)\\
 +3 Ja gadha śata bhaṣe anata pada sahita\\
 +Eka gadha pada ṣeho ya ṣūtva uvaśamati. (Prā. Dha. [C. 10]
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  \\
 +<span anchor #v.103></span>4. Yo sahassaṃ sahassena saṅgāme mānuse jine103\\
 +Ekañca jeyya attānaṃ sa ve saṅgāmajuttamo. 
 +
 +<span anchor #v.104></span>5. Attā have jitaṃ seyyo yā cāyaṃ itarā pajā104\\
 +Attadantassa posassa niccaṃ saññatacārino. 
 +
 +<span anchor #v.105></span>6. Neva devo na gandhabbo na māro saha brahmunā105\\
 +Jitaṃ apajitaṃ kayirā tathārūpassa jantuno. 
 +
 +<span pts_page #pts.016>[PTS page 016]</span> \\
 +<span anchor #v.106></span>7. Māse māse sahassena yo yajetha sataṃ samaṃ106\\
 +Ekañca bhāvitattānaṃ muhuttampi pūjaye\\
 +Sā yeva pūjanā seyyā yañce vassasataṃ hutaṃ. 
 +
 +<span anchor #v.107></span>8. Yo ca vassasataṃ jantu aggiṃ paricare vane107\\
 +Ekañca bhāvitattānaṃ muhuttampi pūjaye\\
 +Sā yeva pūjanā seyyā yañce vassasataṃ hutaṃ. 
 +
 +<span anchor #v.108></span>9. Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke108\\
 +Saṃvaccharaṃ yajetha puññapekkho\\
 +Sabbampi taṃ na catubhāgameti\\
 +Abhivādanā ujjugatesu seyyā. 
 +
 +<span anchor #v.109></span>10. Abhivādanasīlissa niccaṃ vaddhāpacāyino109\\
 +Cattārā dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ. 
 +
 +4 Yo śatāni sahasrāṇāṃ saṃgrāme manujān jayet\\
 +Yo caikaṃ jayedātmānaṃ sa vai saṃgrāmajidvara: . (Mahāvastu. 3. 436 Piṭa)\\
 +Yo sahasa sahasani sagami manuṣa jini\\
 +Eka ji. . . . Atmana so ho sagamu utamu. (Prā. Dha. [C. 6]\\
 +7 Varṣe varṣeśvamedhena yo yajeta śataṃ samā: \\
 +Maṃsāni ca na khādedyastayo: puṇyaphalaṃ samam. (Manu. [V. 53]\\
 +Yo yajeta sahasrāṇāṃ māse māse śatāśatam\\
 +Na so buddhe prasādasya kalāmarghati ṣoḍaśīm. \\
 +(Mahāvastu. 3. 436 Piṭa)\\
 +Masi masi sahasina yo yaeva śatena ca\\
 +Nevi budhi prasadasa kala aveti ṣoḍaśa. (Prā. Dha. )\\
 +8 Yo ca varṣaśataṃ jīvedaganiṃ paricaranśacaret\\
 +Patrāhāro chamāvāsī karonto cividhaṃ tapam\\
 +Yaścaikaṃ bhāvitātmānaṃ muhūrtampi pūjayet\\
 +Sā ekā pūjanā śreyo na ca varṣaśataṃ hutam. \\
 +(Mahāvastu. 3. 436 Piṭa)\\
 +Ya ja vaṣa śata jatu agi pariyara vane\\
 +. . . . Sa pi telena diva ratra atadrita\\
 +Eka ji bhavitatmana muhūtaviva puae\\
 +Sayeva puyana ṣebha yaji vaṣa śata hotu. (Prā. Dha. [C. 20, 21]\\
 +9 Yat kiṃcidiṣṭaṃ ca hutaṃ ca loke\\
 +Saṃvatsaraṃ yajati puṇyaprekṣo\\
 +Sarvaṃ hi taṃ na caturbhāgameti\\
 +Abhivādanaṃ ujjugateṣu śreyam. (Mahāvastu. 3. 436 Piṭa)\\
 +Ya kiji yiṭha va hota va loke\\
 +. . . . . . . . . . . . . . . . . . . \\
 +. . . . . . . . . . . . . . . . . . . \\
 +Abhivadana ujukateṣu ṣiho. (Prā. Dha. [C. 22]\\
 +10 Abhivādanaśīlasya nityaṃ vṛddhopasevina: \\
 +Catvāri sampravardhante āyurvidyā yaśo balam. \\
 +(Masusmṛti. 2. 121)\\
 +Adhivadanaśilisa nica vṛḍhavasayino\\
 +Catvari tasa vardhati ayo kirti subha bala. (Prā. Dha. [Cvo. 34]
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>  \\
 +<span anchor #v.110></span>11. Yo ca vassasataṃ jīve dussīlo asamāhito110\\
 +Ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino. 
 +
 +<span anchor #v.111></span>12. Yo ca vassasataṃ jīve duppañño asamāhito111\\
 +Ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyino. 
 +
 +<span anchor #v.112></span>13. Yo ca vassasataṃ jīve kusīto hīnavīriyo112\\
 +Ekāhaṃ jīvitaṃ seyyo viriyamārabhato daḷhaṃ. 
 +
 +<span anchor #v.113></span>14. Yo ca vassasataṃ jīve apassaṃ udayavyayaṃ113\\
 +Ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ. 
 +
 +<span pts_page #pts.017>[PTS page 017]</span> \\
 +<span anchor #v.114></span>15. Yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ114\\
 +Ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ. 
 +
 +<span anchor #v.115></span>16. Yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ115\\
 +Ekāhaṃ jīvitaṃ seyyo passato dhammamuttamaṃ. 
 +
 +Sahassavaggo aṭṭhamo. 
 +
 +===== 9. Pāpavaggo =====
 +<span anchor #09></span> 
 +
 +<span anchor #v.116></span>1. Abhitvaretha* kalyāṇe pāpā cittaṃ nivāraye116\\
 +Dandhaṃ hi karoto puññaṃ pāpasmiṃ ramatī mano. 
 +
 +11 Yo ca varṣaśataṃ jīvedadu: śīlo asamāhita: \\
 +Ekāhaṃ jīvitaṃ śreya: śījavantasya dhyāyato. \\
 +(Mahāvastu. 3. 436 Piṭa)\\
 +13 Yo ca varṣaśataṃ jīvet kuśīdo hīnavīryyavān\\
 +Ekāhaṃ jīvitaṃ śreya: śīlavantasya dhyāyato. \\
 +(Mahāvastu. 3. 436 Piṭa)\\
 +Ya ji vaṣa śata jivi kusidhu hinaviriyava\\
 +Muhutu jīvita ṣebha viriya arahato dāḍha. (Prā. Dha. [C. 17]\\
 +14 Yo ca. . . . . . Apaśyaṃ udayavyayam\\
 +. . . . . . . Paśyato udayavyayam. (Mahāvastu. 3. 436 Piṭa)\\
 +Ya ji vaṣa śata jivi apaśu uda\\
 +Muhuta jīvita ṣehu paśato udakavaya. (Prā. Dha. [C. 18]\\
 +15 Yo ca. . . . . . Apaśyaṃ amṛtaṃ padam\\
 +. . . . . . Paśyato amṛtaṃ padam. (Mahāvastu. 3. 436 Piṭa)\\
 +16 Yo ca. . . . . . Apaśyaṃ dharmamuttamam\\
 +. . . . . . Paśyato dharmamuttamam. (Mahāvastu. 3. 436 Piṭa)\\
 +Ya ja vaṣa śata jivi apaśu dhamu utamu\\
 +Muhuta jīvita sehu paśatu dhamu utamu. (Prā. Dha. [G. 19]\\
 +* Abhittharetha-bahūsu. 
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>  \\
 +<span anchor #v.117></span>2. Pāpaṃ ce puriso kayirā na taṃ kayirā punappunaṃ117\\
 +Na tamhi chandaṃ kayirātha dukkho pāpassa uccayo. 
 +
 +<span anchor #v.118></span>3. Puññaṃ ce puriso kayirā kayirāthetaṃ punappunaṃ118\\
 +Tamhi chandaṃ kayirātha sukho puññassa uccayo. 
 +
 +<span anchor #v.119></span>4. Pāpo'pi passati bhadraṃ yāva pāpaṃ na paccati119\\
 +Yadā ca paccati pāpaṃ atha pāpo pāpāni passati
 +
 +<span pts_page #pts.018>[PTS page 018]</span> \\
 +<span anchor #v.120></span>5. Bhadro'pi passati pāpaṃ yāva bhadraṃ na paccati120\\
 +Yadā ca paccati bhadraṃ atha bhadro bhadrāni passati. 
 +
 +<span anchor #v.121></span>6. Mā'pamaññetha pāpassa na mantaṃ āgamissati121\\
 +Udabindunipātena udakumbho'pi pūrati\\
 +Pūrati bālo pāpassa thokathokampi ācinaṃ. 
 +
 +<span anchor #v.122></span>7. Mā'pamaññetha puññassa na maṃ taṃ āgamissati122\\
 +Udabindunipātena udakumbho'pi pūrati\\
 +Pūrati dhīro puññassa thokathokampi ācinaṃ. 
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>  \\
 +<span anchor #v.123></span>8. Vāṇijo'va bhayaṃ maggaṃ appasattho mahaddhano123\\
 +Visaṃ jīvitukāmo'va pāpāni parivajjaye. 
 +
 +<span anchor #v.124></span>9. Pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ124\\
 +Nābbaṇaṃ visamanveti natthi pāpaṃ akubbato. 
 +
 +<span anchor #v.125></span>10. Yo appaduṭṭhassa narassa dussati125\\
 +Suddhassa posassa anaṅgaṇassa\\
 +Tameva bālaṃ pacceti pāpaṃ\\
 +Sukhumo rajo paṭivātaṃ'va khitto. 
 +
 +<span anchor #v.126></span>11. Gabbhameke'papajjanti nirayaṃ pāpakammino126\\
 +Saggaṃ sugatino yanti parinibbanti anāsavā. 
 +
 +<span pts_page #pts.019>[PTS page 019]</span> \\
 +<span anchor #v.127></span>12. Na antalikkhe na samuddamajajhe127\\
 +Na pabbatānaṃ vivaraṃ pavissa\\
 +Na vijjatī so jagatippadeso\\
 +Yatthaṭthito mucceyya pāpakammā. 
 +
 +<span anchor #v.128></span>13. Na antalikkhe na samuddamajajhe128\\
 +Na pabbatānaṃ vivaraṃ pavissa\\
 +Na vijjati so jagatippadeso\\
 +Yatthaṭthitaṃ nappasahetha maccu. 
 +
 +Pāpavaggo navamo. 
 +
 +11 Narakaṃ pāpakarmāṇa: kṛtapuṇyastu svargatim. \\
 +(Udānavarga. [V. 24]\\
 +12 Na cāntarīkṣe na samudramadhye\\
 +Pa parvatānāṃ vividhapradeśe\\
 +Na mātṛmūrdhani pradhṛtastathāṅke\\
 +Tyaktuṃ kṣama: karma kṛtaṃ naro hi. (Garuḍapurāṇa\\
 +Adhyāya. 113-20)
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  \\
 +===== 10. Daṇaḍavaggo =====
 +<span anchor #10></span> 
 +
 +<span anchor #v.129></span>1. Sabbe tasanti daṇaḍassa sabbe bhāyanti maccuno129\\
 +Attānaṃ upamaṃ katvā na haneyya na ghātaye. 
 +
 +<span anchor #v.130></span>2. Sabbe tasanti daṇaḍassa sabbesaṃ jīvitaṃ piyaṃ130\\
 +Attānaṃ upamaṃ katvā na haneyya na ghātaye. 
 +
 +<span anchor #v.131></span>3. Sukhakāmāni bhūtāni yodaṇḍena vihiṃsati131\\
 +Attano sukhamesāno pecca so na labhate sukhaṃ. 
 +
 +<span pts_page #pts.020>[PTS page 020]</span> \\
 +<span anchor #v.132></span>4. Sukhakāmāni bhūtāni yodaṇḍena na hiṃsati132\\
 +Attano sukhamesāno pecca so labhate sukhaṃ. 
 +
 +<span anchor #v.133></span>5. Mā'voca pharusaṃ kañci vuttā paṭivadeyyu taṃ133\\
 +Dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ. 
 +
 +<span anchor #v.134></span>6. Sa ce neresi attānaṃ kaṃso upahato yathā134\\
 +Esa patto'si nibbāṇaṃ sārambho te na vijjati. 
 +
 +<span anchor #v.135></span>7. Yathā daṇḍena gopālo gā pāceti gocaraṃ135\\
 +Evaṃ jarā ca maccu ca āyuṃ pācenti pāṇinaṃ. 
 +
 +<span anchor #v.136></span>8. Atha pāpāni kammāni karaṃ bālo na bujjhati136\\
 +Sehi kammehi dummedho aggidaḍḍho'va tappati. 
 +
 +1 Prāṇā yathātmano'bhīṣṭā bhūtānāmpi te tathā\\
 +Ātmaupamyena bhūteṣū dayāṃ kurvanti sādhava: . \\
 +(Hitopadeśa. 1. 2)\\
 +3 Ahiṃsakāni bhūtāni daṇḍena vinihanti ya: \\
 +Ātmana: sukhamicchan sa pretya naiva sukhī bhavet. \\
 +(Mahābhārata. 13. 5565)\\
 +Yo'hiṃsakāni bhūtāni hinastyātmasukhecchayā\\
 +Sa jīvaṃśva mṛtaścaiva na kvacit sukhamedhate. \\
 +(Manusmṛti. 5. 45. )
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>  \\
 +<span anchor #v.137></span>9. Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati137\\
 +Dasannamaññataraṃ ṭhānaṃ khippameva nigacchati. 
 +
 +<span anchor #v.138></span>10. Vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ138\\
 +Garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe. 
 +
 +<span anchor #v.139></span>11. Rājato vā upassaggaṃ abbhakkhānaṃ va dāruṇaṃ139\\
 +Parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅguraṃ
 +
 +<span anchor #v.140></span>12. Atha vāssa agārāni aggi ḍahati pāvako140\\
 +Kāyassa bhedā duppañño nirayaṃ so upapajjati. 
 +
 +<span pts_page #pts.021>[PTS page 021]</span> \\
 +<span anchor #v.141></span>13. Na naggacariyā na jaṭā na paṅkā141\\
 +Nānāsakā thaṇḍilasāyikā vā\\
 +Rājo ca jallaṃ ukkuṭikappadhānaṃ\\
 +Sodhenti maccaṃ avitiṇṇakaṅkhaṃ. \\
 +<span anchor #v.142></span>14. Alaṅkato ce'pi samaṃ careyya142\\
 +Santo danto niyato brahmacārī\\
 +Sabbesu bhūtesu nidhāya daṇḍaṃ\\
 +So brāhmaṇo so samaṇo sa bhikkhu. 
 +
 +13 Na nagnacaryyā na jaṭā na paṅko\\
 +Nānāśanaṃ sthaṇḍilaśāyikā vā\\
 +Na rajomalaṃ notakuṭukapradhānaṃ\\
 +Viśodhayenmohaviśīrṇakāṃkṣam. (Divyāvadāna)\\
 +14 Alagito ya vi care a dhamu\\
 +Datu śatu sañatu brammayari\\
 +Savisu bhutesu nihai dana\\
 +So bramaṇo so samaṇo so bhikhu. (Prā. Dha. [B. 39]\\
 +. Alakṛtaścāpi careta dharmaṃ\\
 +Dāntendriya: śānta: saṃyato brahmacārī\\
 +Sarveṣū bhūteṣū nidhāya daṇḍaṃ\\
 +Sa brāhmaṇa: sa śramaṇa: sa bhikṣu: . (Divyādāna)
 +
 +<span bjt_page #bjt.60>[BJT page 60]</span>  \\
 +<span anchor #v.143></span>15. Hirīnisedho puriso koci lokasmiṃ vijjati143\\
 +Yo nindaṃ apabodhati asso bhadro kasāmiva. 
 +
 +<span anchor #v.144></span>16. Asso yathā bhadro kasāniviṭiṭho144\\
 +Ātāpino saṃvegino bhavātha\\
 +Saddhāya sīlena ca vīriyena ca\\
 +Samādhinā dhammavinicchayena ca\\
 +Sampannavijjācaraṇā patissatā\\
 +Pahassatha dukkhamidaṃ anappakaṃ. 
 +
 +<span anchor #v.145></span>17. Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ145\\
 +Dāruṃ namayanti tacchakā attānaṃ damayanti subbatā. 
 +
 +Daṇḍavaggo dasamo. 
 +
 +<span pts_page #pts.022>[PTS page 022]</span> \\
 +===== 11. Jarāvaggo =====
 +<span anchor #11></span> 
 +
 +<span anchor #v.146></span>1. Ko nu hāso kimānando niccaṃ pajjalite sati146\\
 +Andhakārena onaddhā padīpaṃ na gavessatha. 
 +
 +<span anchor #v.147></span>2. Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ147\\
 +Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti. 
 +
 +1 Kā nu kīraḍā kā nu rati evaṃ prajvalite sadā andhakāre'smin prakṣiptā pradīpaṃ na gaveṣata. \\
 +Ko nu harṣo konu ānando evaṃ prajvalite sadā\\
 +Andhakāre, smin prakṣiptā ālokaṃ na prakāśaye. \\
 +(Mahāvastu. 3. 376 Piṭa)
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>  \\
 +<span anchor #v.148></span>3. Parijiṇṇamidaṃ rūpaṃ roganiḍḍhaṃ pabhaṅguraṃ148\\
 +Bhijjati pūtisandeho maraṇantaṃ hi jīvitaṃ. 
 +
 +<span anchor #v.149></span>4. Yānimāni apatthāni alāpūneva sārade149\\
 +Kāpotakāni aṭṭhīni tāni disvāna kā rati. 
 +
 +<span anchor #v.150></span>5. Aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ150\\
 +Yattha jarā ca maccu ca māno makkho ca ohito. 
 +
 +<span anchor #v.151></span>6. Jīranti ve rāja rathā sucittā151\\
 +Atho sarīrampi jaraṃ upeti. \\
 +Satañca dhammo na jaraṃ upeti\\
 +Santo have sabbhi pavedayanti. 
 +
 +<span anchor #v.152></span>7. Appassutāyaṃ puriso balivaddo'va jīrati152\\
 +Maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. 
 +
 +<span pts_page #pts.023>[PTS page 023]</span> \\
 +<span anchor #v.153></span>8. Anekajāti saṃsāraṃ sandhāvissaṃ anibbisaṃ153\\
 +Gahakārakaṃ gavesanto dukkhā jāti punappunaṃ. 
 +
 +3 Parijīṇīpidaṃ rūpaṃ roganīḍaṃ prabhaṅguram\\
 +Bhidyate pūti sandehaṃ maraṇāntaṃ hi jīvitam. (Udānavarga. [V](34)\\
 +Parijinamida ru rovu a niḍa prabhaguno\\
 +Bheṃsiti. . . . . . . . . . . . . (Prā. Dha. [C][VO. 16]\\
 +5 Asthīsthūnaṃ syāyuyutaṃ māṃsaśoṇitalepanam\\
 +Carmāvanaddhaṃ durgandhi pūrṇaṃ mūtra purīṣayo: \\
 +Jarāśokasamāviṣṭaṃ rogāyatanamāturam\\
 +Rajasvalamanityaṃ ca bhūtāvāsmidaṃ tyajet. (Manusmṛti. [VI](77)\\
 +6 Cīryanti vai rājarathā: sucitrā\\
 +Hyato śarīrampi jarāmupeti\\
 +Satāntu dharmo na jarāmupeti\\
 +Santo hi taṃ satsu nivedayanti. (Udānavarga. [V. 28]\\
 +Jiyarati hi rayaradha sucitra\\
 +Adha śarira bi jara uveti\\
 +Sata tu dharma na jara uveti\\
 +Sato hiva sahi pravedayiti. (Prā. Dha. [C][OV. 21]
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  \\
 +<span anchor #v.154></span>9. Gahakāraka diṭṭho'si puna gehaṃ na kāhasi154\\
 +Sabbā te phāsukā bhaggā gahakauṭaṃ visaṅkhitaṃ\\
 +Visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā. 
 +
 +<span anchor #v.155></span>10. Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ155\\
 +Jiṇṇakoñcā, va jhāyanti khīṇamaccheva pallale. 
 +
 +<span anchor #v.156></span>11. Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ156\\
 +Senti cāpā'tikhittā'va purāṇāni anutthunaṃ. 
 +
 +Jarāvaggo ekādasamo. 
 +
 +===== 12. Attavaggo =====
 +<span anchor #12></span> 
 +
 +<span anchor #v.157></span>1. Attānaṃ ce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ157\\
 +Tiṇṇamaññataraṃ yāmaṃ paṭijaggeyya paṇḍito. 
 +
 +<span anchor #v.158></span>2. Attānameva paṭhamaṃ patirūpe nivesaye158\\
 +Athaññamanusāseyya na kilisseyya paṇḍito. 
 +
 +<span pts_page #pts.024>[PTS page 024]</span> \\
 +<span anchor #v.159></span>3. Attānañce tathā kayirā yathaññamanusāsati159\\
 +Sudanto vata dammetha attā hi kira duddamo. 
 +
 +<span anchor #v.160></span>4. Attā hi attano nātho kohi nātho paro siyā160\\
 +Attanā'va sudantena nāthaṃ labhati dullabhaṃ. 
 +
 +4 Ātmābhi ātmano nātha: ko nu nātha: paro bhavet\\
 +Ātmanā ti sudāntena svargaṃ prāpnoti paṇḍita: . \\
 +(Bodhicaryāvatāra. 480)
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  \\
 +<span anchor #v.161></span>5. Attanā'va kataṃ pāpaṃ attajaṃ attasambhavaṃ161\\
 +Abhimatthati dummedhaṃ vajiraṃ'vasmamayaṃ maṇiṃ. 
 +
 +<span anchor #v.162></span>6. Yassa accantadussīlyaṃ māluvā sālamivotataṃ162\\
 +Karoti so tathattānaṃ yathā naṃ icchatī diso. 
 +
 +<span anchor #v.163></span>7. Sukarāni asādhūni attano ahitāni ca163\\
 +Yaṃ ve hitañca sādhuṃ ca taṃ ve paramadukkaraṃ. 
 +
 +<span anchor #v.164></span>8. Yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ164\\
 +Paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ\\
 +Phalāni kaṭṭhakasseva attaghaññāya phallati. 
 +
 +<span anchor #v.165></span>9. Attanā'va kataṃ pāpaṃ attanā saṃkilissati165\\
 +Attanā akataṃ pāpaṃ attanā'va visujjhati\\
 +Suddhi asuddhi paccattaṃ nāññamañño visodhaye. 
 +
 +<span pts_page #pts.025>[PTS page 025]</span> \\
 +<span anchor #v.166></span>10. Attadatthaṃ paratthena bahunā'pi na hāpaye166\\
 +Attadatthambhiññāya sadatthapasuto siyā. 
 +
 +Attavaggo dvādasamo. 
 +
 +===== 13. Lokavaggo =====
 +<span anchor #13></span> 
 +
 +<span anchor #v.167></span>1. Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase167\\
 +Micchādiṭṭhiṃ na seveyya na siyā lokavaddhano. 
 +
 +<span anchor #v.168></span>2. Uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care168\\
 +Dhammacāri sukhaṃ seti asmiṃ loke paramhi ca. 
 +
 +5 Ātmanā vihitaṃ du: khamātmanā cihitaṃ sukham\\
 +Garbhaśayyāmupādāya bhuṃṅketa vai paurvadehikam. \\
 +(Garuḍa purāṇa. 119 Adhyāya. 19)\\
 +6 Yasa acata druśilia malu a vavi lata vani. \\
 +Kuya su tadhatmana yadha na viṣamu ijati. (Prā. Dha. [C. 32]\\
 +1 Hīnaṃ dharmaṃ na seveta pramādena na saṃvaset\\
 +Mithyādṛṣṭiṃ na seveta na bhavellākavardhana: . \\
 +(Udānavarga. 4. 5. 8)\\
 +Hina dhama na sevea pramadena na savasi\\
 +Michā diṭhī na royea na sia lokavaḍhano. (Prā. Dha. [A. 3](6)\\
 +2 Uttiṣaṭhenna pramadyena dharmaṃ sucaritaṃ caret\\
 +Dharmacārī sukhaṃ śete hyasmin loke paratra ca. \\
 +(Udānavarga. 4. 5. 35)\\
 +Utiṭṭhe na pramajea dhamu sucarita vari\\
 +Dhamavari suhu śeti asami loki parasa yi. (Prā. Dha. [A. 3](6)
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  \\
 +<span anchor #v.169></span>3. Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care169\\
 +Dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. 
 +
 +<span anchor #v.170></span>4. Yathā bubbulakaṃ passe yathā passe marīcikaṃ170\\
 +Evaṃ lokaṃ avekkhantaṃ maccurājā na passati. 
 +
 +<span anchor #v.171></span>5. Etha passathiraṃ lokaṃ cittaṃ rājarathūpamaṃ171\\
 +Yattha bālā visīdanti natthi saṅgo vijānataṃ. 
 +
 +<span pts_page #pts.026>[PTS page 026]</span> \\
 +<span anchor #v.172></span>6. Yo ca pubbe pamajjitvā pacchā so nappamajjati172\\
 +So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā. 
 +
 +<span anchor #v.173></span>7. Yassa pāsaṃ kataṃ kammaṃ kusalena pithīyati173\\
 +So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā. \\
 +<span anchor #v.174></span>8. Andhabhūto ayaṃ loko tanukettha vipassati174\\
 +Sakunto jālamutto'va appo saggāya gacchati. 
 +
 +<span anchor #v.175></span>9. Haṃsādiccapathe yanti ākāse yanti iddhiyā175\\
 +Niyyanti dhīrā lokamhā jitvā māraṃ savāhiniṃ. 
 +
 +<span anchor #v.176></span>10. Ekaṃ dhammaṃ atītassa musāvādissa jantūno176\\
 +Vitiṇṇaparalokassa natthi pāpaṃ akāriyaṃ. 
 +
 +3 Dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret\\
 +Dharmacārī sukhaṃ śete asmiṃlloke paratra ca. \\
 +(Mahāvastu. 1. 220 Piṭa)\\
 +Dhamu cari suvarita. . . . . . . Carita cari\\
 +Dhamayari subha śeti asmi loki parasa yi. (Prā. Dha. [C. 30]\\
 +6 Yo tu puci pramajati paja su na pramajati\\
 +So ita lokū obhāseti abhamuto va sūriu. (Prā. Dha. [A. 2](3)
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  \\
 +11. Na ve kadariyā devalokaṃ vajanti 177 bālā have nappasaṃsanti dānaṃ\\
 +Dhīro ca dānaṃ anumodamāno\\
 +Teneva so hoti sūkhī parattha. 
 +
 +<span anchor #v.178></span>12. Pathavyā ekarajjena saggassa gamanena vā178\\
 +Sabbalokādhipaccena sotāpattiphalaṃ varaṃ. 
 +
 +Lokavaggo terasamo. 
 +
 +===== 14. Buddhavaggo =====
 +<span anchor #14></span> 
 +
 +<span pts_page #pts.027>[PTS page 027]</span> \\
 +<span anchor #v.179></span>1. Yassa jitaṃ nāvajīyati jitamassa no yāti koci loke179\\
 +Tambuddhamanantagocaraṃ apadaṃ kena padena nessatha. 
 +
 +<span anchor #v.180></span>2. Yassa jālinī visattikā taṇhā natthi kuhiñci netave180\\
 +Tambuddhamanantagocaraṃ apadaṃ kena padena nessatha. 
 +
 +<span anchor #v.181></span>3. Ye jhānapasutā dhīrā nekkhammūpasame ratā181\\
 +Devā'pi tesaṃ pihayanti sambuddhānaṃ satīmataṃ. 
 +
 +<span anchor #v.182></span>4. Kiccho manussapaṭilābho kicchaṃ macchāna jīvitaṃ182\\
 +Kicchaṃ saddhammasavanaṃ kiccho buddhānaṃ uppādo. 
 +
 +1 Yasya jitaṃ nātha jīyati jitamasya na jināti antaka: \\
 +Tambuddhamanantagovaraṃ apadaṃ kena padena neṣyatha. \\
 +(Mahāvastu. 3. 92 Piṭa)\\
 +2 Yasya jālinī visattikā tṛṣṇā nāsya khimpi netirakā\\
 +Tambuddhamantavikramaṃ apadaṃ kena padena neṣyatha. \\
 +(Mahāvastu. 3. 92 Piṭa)
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  \\
 +<span anchor #v.183></span>5. Sabbapāpassa akaraṇaṃ kusalassa upasampadā183\\
 +Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ. 
 +
 +<span anchor #v.184></span>6. Khantī paramaṃ tapo titikkhā184\\
 +Nibbāṇaṃ paramaṃ vadanti buddhā\\
 +Na hi pabbajito parūpaghātī\\
 +Samaṇo hoti paraṃ viheṭhayanto. 
 +
 +<span anchor #v.185></span>7. Anūpavādo anūpaghāto pātimokkhe ca saṃvaro185\\
 +Mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ\\
 +Adhicitte ca āyogo etaṃ buddhāna sāsanaṃ. 
 +
 +<span pts_page #pts.028>[PTS page 028]</span> \\
 +<span anchor #v.186></span>8. Na kahāpaṇavassena titti kāmesu vijjati186\\
 +Appassādā dukhā kāmā iti viññāya paṇḍito. 
 +
 +<span anchor #v.187></span>9. Api dibbesu kāmesu ratiṃ so nādhigacchati187\\
 +Taṇhakkhayarato hoti sammāsambuddhasāvako. 
 +
 +<span anchor #v.188></span>10. Bahū ve saraṇaṃ yanti pabbatāni vanāni ca188\\
 +Ārāmarukkhacetyāni manussā bhayatajjitā. 
 +
 +<span anchor #v.189></span>11. Netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ189\\
 +Netaṃ saraṇamāgamma sabbadukkhā pamuccati. 
 +
 +5 Sarvapāpasyākaraṇaṃ kuśalasyopasampadā\\
 +Svacittaparyādāpaṇametadbuddhānuśāsanam. (Mahāvastu. 3. 420 Piṭa)\\
 +10 Bahava: śaraṇaṃ yānti parvatāṃśva vanāni ca\\
 +Ārāmacaitya vṛkṣāṃśca manuṣyā bhayatarjitā: . \\
 +11 Na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam\\
 +Naitaccharaṇamāgamya sarvadu: khāt pramuvyate. 
 +
 +<span bjt_page #bjt.74>[BJT page 74]</span>  \\
 +12. Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato 190 cattāri ariyasaccāni sammappaññāya passati. 
 +
 +<span anchor #v.191></span>13. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ191\\
 +Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. 
 +
 +<span anchor #v.192></span>14. Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ192\\
 +Etaṃ saraṇamāgamma sabbadukkhā pamuccati. 
 +
 +<span anchor #v.193></span>15. Dullabho purisājañño na so sabbattha jāyati193\\
 +Yattha so jāyati dhīro taṃ kūlaṃ sukhamedhati. 
 +
 +<span anchor #v.194></span>16. Sukho buddhānaṃ uppādo sukhā saddhammadesanā194\\
 +Sukhā saṅghassa sāmaggi samaggānaṃ tapo sukho. 
 +
 +<span anchor #v.195></span>17. Pūjārahe pūjayato buddhe yadi va sāvake195\\
 +Papañca samatikkante tiṇṇasokapariddave. 
 +
 +<span pts_page #pts.029>[PTS page 029]</span> \\
 +<span anchor #v.196></span>18. Te tādise pūjayato nibbute akutobhaye196\\
 +Na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci. 
 +
 +Cuddasamo buddhavaggo. 
 +
 +Paṭhamakabhāṇavāraṃ. 
 +
 +<span pts_page #pts.030>[PTS page 030]</span> \\
 +===== 15. Sukhavaggo =====
 +<span anchor #15></span> 
 +
 +<span anchor #v.197></span>1. Susukhaṃ vata jīvāma verinesu averino197\\
 +Verinesu manussesu viharāma averino. 
 +
 +12 Yastu buddhaṃ ca dharmaṃ ca saṅghaṃ ca śaraṇaṃ gata: \\
 +Āryyasatyāni catvāri paśyati pragñayā sadā. 
 +
 +13 Du: khaṃ du: khasamutpādaṃ du: khasya samatikramam\\
 +Āryyaṃ cāṣṭāṃgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam. \\
 +(Udānavarga. 17. 28-31)\\
 +14 Etaddhi śaraṇaṃ śreṣṭhaṃ etaccharaṇamuttamam\\
 +Etaccharaṇamāgamya sarvadu: khāt pramucyate. (Udānavarga. 27-31)\\
 +15 Durlabha: puruṣājānyo nās sarvauatra jāyate\\
 +Yatrās jauāyate vīra: tat kulaṃ sukhamedhate. \\
 +(Mahāvastu. 3. 109 Piṭa)\\
 +Dulabho poruṣa jaño na so sarvatra jayati\\
 +Yatra so jayati viru ta kulu suhumedhati. (Prā. Dha. [C][V]ḍha. 35)\\
 +16 Buddhānaṃ sukhamutpāda: sukhā dharmasya deśanā\\
 +Sukhā saṅghasya sāmagira śramaṇānāṃ tapassukham. \\
 +(Prātimokṣa sūtra. 9)\\
 +1 Susukhaṃ vata jīvāmo vairikeṣu tvavairikā: \\
 +Vairikeṣu manuṣyeṣu viharāmo hyavairikā: . (Udānavarga. 5. 44)\\
 +Suhai vata jivamu veraneṣu averana\\
 +Veraneṣu manuśeṣu viharamu averana. (Prā. Dha. [C][VO. 28]
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  \\
 +<span anchor #v.198></span>2. Susukhaṃ vata jīvāma āturesu anāturā198\\
 +Āturesu manussesu viharāma anāturā. 
 +
 +3. Susukhaṃ vata jīvāma ussūkesu anussukā 199 \\
 +Ussukesu manussesu viharāma anussukā. 
 +
 +<span anchor #v.200></span>4. Susukhaṃ vata jīvāma yesaṃ no natthi kiñcanaṃ200\\
 +Pītibhakkhā bhavissāma devā ābhassarā yathā. 
 +
 +<span anchor #v.201></span>5. Jayaṃ veraṃ pasavati dukkhaṃ seti parājito201\\
 +Upasanto sukhaṃ seti hatmā jayaparājayaṃ. 
 +
 +<span anchor #v.202></span>6. Natthi rāgasamo aggi natthi dosasamo kali202\\
 +Natthi khandhasamā dukkhā katthi santiparaṃ sukhaṃ. 
 +
 +<span anchor #v.203></span>7. Jighacchāparamā rogā saṅkhāraparamā dukhā203\\
 +Etaṃ ñatvā yathābhūtaṃ nibbāṇaparamaṃ sukhaṃ. 
 +
 +<span anchor #v.204></span>8. Ārogyaparamā lābhā santuṭṭhiparamaṃ dhanaṃ204\\
 +Vissāsaparamā ñātī nibbāṇaparamaṃ sukhaṃ. 
 +
 +<span pts_page #pts.031>[PTS page 031]</span> \\
 +<span anchor #v.205></span>9. Pavivekarasaṃ pītvā rasaṃ upasamassa ca205\\
 +Niddaro hoti nippāpo dhammapītirasaṃ pibaṃ. 
 +
 +3 Susukhaṃ vata jīvāmo hyutsukeṣu tvanutsukā: \\
 +Utsukeṣū manuṣyeṣu viharāmo hyanutasukā: . (Udānavarga. 5. 47)\\
 +4 Susukhaṃ vata jīvāmo yeṣāṃ no nāstī kiṃcanam pīratibhakṣā bhaviṣyāmo devā hyābhāsvarā yathā. (Udānavarga. 30. 49)\\
 +Susukhaṃ vata jīvāmi yasya me nāsti kiṃcana\\
 +Mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana. (Mahābhārata. 12. 9917)\\
 +Suha i vata jivamu yesa mu nathi kijani\\
 +Kijaneṣu manuśeṣu viharamu akijana. (Prā. Dha. [C][VO. 30]\\
 +5 Jayo vairaṃ prasavati du: khaṃ śete parājita: \\
 +Upaśānta: sukhaṃ śete bhitvā jayaparājayama. (Avadānaśataka)\\
 +Jaya vera prasahati dukhu śayati parayitu\\
 +Uvaśatu sohu śayati hitva jaya parajaya a. (Prā. Dha. [C][VO. 43. ]\\
 +8 Aroga parama labha satuṭhī parama dhana\\
 +Viśpaśa parama mitra nivana paramo suha. (Prā. Dha. [C]. 24)
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  \\
 +<span anchor #v.206></span>10. Sāhu dassanamariyānaṃ sannivāso sadā sukho206\\
 +Adassanena bālānaṃ niccameva sukhī siyā. 
 +
 +<span anchor #v.207></span>11. Bālasaṅgatacārīhi dīghamaddhāna socati207\\
 +Dukkho bālehi saṃvāso amitteneva sabbadā\\
 +Dhīro ca sukhasaṃvāso ñātīnaṃ'va samāgamo. 
 +
 +12. Tasmāhi, \\
 +Dhīrañca paññca bahussutañca 208\\
 +Dhorayhasīlaṃ vatavantamāriyaṃ\\
 +Taṃ tādisaṃ sappurisaṃ sumedhaṃ\\
 +Bhajetha nakkhattapathaṃ'va candimā. 
 +
 +Paṇṇarasamo sukhavaggo. 
 +
 +===== 16. Piyavaggo =====
 +<span anchor #16></span> 
 +
 +<span anchor #v.209></span>1. Ayoge yuñjamattānaṃ yogasmiñca ayojayaṃ209\\
 +Atthaṃ hitvā piyaggāhī pihetattānuyoginaṃ. 
 +
 +<span pts_page #pts.032>[PTS page 032]</span> \\
 +<span anchor #v.210></span>2. Mā piyehi samāgañchī appiyehi kudācanaṃ210\\
 +Piyānaṃ adassanaṃ dukkhaṃ appiyānañca dassanaṃ. 
 +
 +<span anchor #v.211></span>3. Tasmā piyaṃ na kayirātha piyāpāyo hi pāpako211\\
 +Ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ. 
 +
 +<span anchor #v.212></span>4. Piyato jāyatī soko piyato jāyatī bhayaṃ212\\
 +Piyato vippamuttassa natthi soko kuto bhayaṃ. 
 +
 +<span anchor #v.213></span>5. Pemato jāyatī soko pemato jāyatī bhayaṃ213\\
 +Pemato vippamuttassa natthi soko kuto bhayaṃ. 
 +
 +10 Sukhaṃ darśanamāryāṇāṃ saṃvāso'pi satāṃ suha: \\
 +Adarśanena bālānaṃ nityameva sukhaṃ bhavet. (Prātimokṣasūtra. 10)\\
 +Suha darśata ariana savaso ci sada suho\\
 +Adasanena balana nicameva suhi sia. (Prā. Dha. [C][VO. 37]\\
 +11 Bala sagatacariu dīraghamadhvana śoyiṣu\\
 +Dukha belehi savasu amitrehi va savusi. (Prā. Dha. [C][VO. 38]\\
 +Dhiro ca sukha savasa ñatihi va savusi. (Prā. Dha. [C][VO. 38]\\
 +12 Dhira hi prañamu bhayeya panito\\
 +Dhoreka śala vatamata ariya\\
 +Ta tadiśa sapuruṣa sumedha\\
 +Bhaya. . . . Na chatrapatha va candrimu\\
 +Radhe arovacamasa parikica uvahana. (Prā. Dha. [C][VO. 39. 40]\\
 +4 Pirayebhyo jāyate śoka: pirayebhyo jāyate bhayam\\
 +Pirayebhyo vipramaktānāṃ nāsti śoka: kuto bhayam. \\
 +(Avadānaśataka. 8)
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  \\
 +<span anchor #v.214></span>6. Ratiyā jāyatī soko ratiyā jāyatī bhayaṃ214\\
 +Ratiyā vippamuttassa natthi soko kuto bhayaṃ. 
 +
 +<span anchor #v.215></span>7. Kāmato jāyatī soko kāmato jāyatī bhayaṃ215\\
 +Kāmato vippamuttassa natthi soko kuto bhayaṃ. 
 +
 +<span anchor #v.216></span>8. Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ216\\
 +Taṇhāya vippamuttassa natthi soko kuto bhayaṃ. 
 +
 +<span anchor #v.217></span>9. Sīladassanasampannaṃ dhammaṭṭhaṃ saccavedinaṃ217\\
 +Attano kamma kubbānaṃ taṃ jano kurute piyaṃ. 
 +
 +<span anchor #v.218></span>10. Chandajāto anakkhāte manasā ca phuṭo siyā218\\
 +Kāmesu ca appaṭibaddhacitto uddhaṃ soto'ti vuccati. 
 +
 +<span anchor #v.219></span>11. Cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ219\\
 +Ñātimittā suhajjā ca abhinandanti āgataṃ. 
 +
 +<span pts_page #pts.033>[PTS page 033]</span> \\
 +<span anchor #v.220></span>12. Tatheva katapuññampi asmā lokā paraṃ gataṃ220\\
 +Puññāni patigaṇhanti piyaṃ ñātīva āgataṃ. 
 +
 +Soḷasamo piyavaggo. 
 +
 +===== 17. Kodhavaggo =====
 +<span anchor #17></span> 
 +
 +<span anchor #v.221></span>1. Kodhaṃ jahe vippajaheyya mānaṃ222
 +
 +[jtb 2010.08.22: text missing here ]\\
 +<span anchor #v.222></span>
 +Tamahaṃ sārathiṃ brūmi rasmggāho itaro jano. 
 +
 +9 Śīlamatu suyi sacho dhamaṭho sadhujivano\\
 +Atmano karako sadhū ta jano kurati pirau. (Prā. Dha. [C. 24]\\
 +Dharmasthaṃ śīlasampannaṃ\\
 +Hīmantaṃ satyavādinam\\
 +Ātmana: kārakaṃ śāntaṃ\\
 +Taṃ jana: kurute pirayam. (Saṃskṛtadharmapada. 5. 24)
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  \\
 +<span anchor #v.223></span>3. Akkodhena jine kodhaṃ asādhuṃ sādhunā jine223\\
 +Jine kadariyaṃ dānena saccena alikavādinaṃ. 
 +
 +<span anchor #v.224></span>4. Saccaṃ bhaṇe na kujjheyya dajjāppasmimpi yācito224\\
 +Etehi tīhi ṭhānehi gacche devāna santike. 
 +
 +<span pts_page #pts.034>[PTS page 034]</span> \\
 +<span anchor #v.225></span>5. Ahiṃsakā ye munayo niccaṃ kāyenasaṃvutā225\\
 +Te yanti accutaṃ ṭhānaṃ yattha gantvā na socare. 
 +
 +<span anchor #v.226></span>6. Sadā jāgaramānānaṃ ahorattānusikkhinaṃ226\\
 +Nibbāṇaṃ adhimuttānaṃ atthaṃ gacchanti āsavā. 
 +
 +<span anchor #v.227></span>7. Porāṇametaṃ atula netaṃ ajjatanāmiva227\\
 +Nindanti tuṇhimāsīnaṃ nindanti bahubhāṇinaṃ\\
 +Mitabhāṇimpi nindanti natthi loke anindito. 
 +
 +<span anchor #v.228></span>8. Na cāhu na ca bhavissati na cetarahi vijjati228\\
 +Ekantaṃ nindito poso ekantaṃ vā pasaṃsito. 
 +
 +<span anchor #v.229></span>9. Yañce viññū pasaṃsanti anuvicca suve suve229\\
 +Acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ. 
 +
 +<span anchor #v.230></span>10. Nekkhaṃ jambonadasseva ko taṃ ninditumarahati230\\
 +Devā'pi naṃ pasaṃsanti brahmunā'pi pasaṃsito. 
 +
 +<span anchor #v.231></span>11. Kāyappakopaṃ rakkheyya kāyena saṃvuto siyā231\\
 +Kāyaduccaritaṃ hitvā kāyena sucaritaṃ care. 
 +
 +<span anchor #v.232></span>12. Vacīpakopaṃ rakkheyya vācāya saṃvuto siyā232\\
 +Vacīduccaritaṃ hitvā vācāya sucaritaṃ care. 
 +
 +<span anchor #v.233></span>13. Manopakopaṃ rakkheyya manasā saṃvuto siyā233\\
 +Manoduccaritaṃ hitvā manasā sucaritaṃ care. 
 +
 +3 Akrodhena jayet krodhaṃ\\
 +Asādhūṃ sādhunā jayet. \\
 +Jayet kadaryaṃ dānena\\
 +Satyenā nṛta vādinam. (Mahābhārata)
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  \\
 +<span anchor #v.234></span>14. Kāyena saṃvutā dhīrā atho vācāya saṃvutā234\\
 +Manasā saṃvutā dhīrā te ve suparisaṃvutā. 
 +
 +Sattarasamo kodhavaggo. 
 +
 +<span pts_page #pts.035>[PTS page 035]</span> \\
 +===== 18. Malavaggo =====
 +<span anchor #18></span> 
 +
 +<span anchor #v.235></span>1. Paṇḍupalāso'va dāni'si yamapurisā'pi ca taṃ upaṭṭhitā235\\
 +Uyyogamukhe ca tiṭṭhasi patheyyampi ca te na vijjati. 
 +
 +<span anchor #v.236></span>2. So karohi dīpamattano khippa vāyama paṇḍito bhava236\\
 +Niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmimehisi. 
 +
 +<span anchor #v.237></span>3. Upanītavayo ca dāni'si sampayāto'si yamassa santike237\\
 +Vāso'pi cate tthi antarā pātheyyampi ca te na vijjati. 
 +
 +<span anchor #v.238></span>4. So karohi dīpamattano khippa vāyama paṇḍito bhava238\\
 +Niddhantamalo anaṅgaṇo na puna jātijaraṃ upehisi. 
 +
 +<span anchor #v.239></span>5. Anupubbena medhāvī thokathokaṃ khaṇe khaṇe239\\
 +Kammāro rajatasseva niddhame malamattano. 
 +
 +<span anchor #v.240></span>6. Ayasā'va malaṃ samuṭṭhitaṃ taduṭṭhāya tameva khādati240\\
 +Evaṃ atidhonacārinaṃ sakakammāni nayanti duggatiṃ. 
 +
 +<span pts_page #pts.036>[PTS page 036]</span> \\
 +<span anchor #v.241></span>7. Asajjhāyamalā mantā anuṭṭhānamalā gharā241\\
 +Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ. 
 +
 +<span anchor #v.242></span>8. Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ242\\
 +Malā ve pāpakā dhammā asmiṃ loke paramhi ca. 
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  \\
 +<span anchor #v.243></span>9. Tato malā malataraṃ avijjā paramaṃ malaṃ243\\
 +Etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo. 
 +
 +<span anchor #v.244></span>10. Sujīvaṃ ahirikena kākasūrena dhaṃsinā244\\
 +Pakkhandinā pagabbhena saṃkiliṭṭhena jīvitaṃ. 
 +
 +<span anchor #v.245></span>11. Hirimatā ca dujjīvaṃ niccaṃ sucigavesinā245\\
 +Alīnenāpagabbhena suddhājīvena passatā. 
 +
 +<span anchor #v.246></span>12. Yo pāṇamatipāteti musāvādaṃ ca bhāsati246\\
 +Loke adinnaṃ ādiyati paradāraṃ ca gacchati. 
 +
 +<span anchor #v.247></span>13. Surāmerayapānaṃ ca yo naro anuyuñjati247\\
 +Idheva poso lokasmiṃ mūlaṃ khaṇati attano. 
 +
 +<span anchor #v.248></span>14. Evambho purisa jānāhi pāpadhammā asaññatā248\\
 +Mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ. 
 +
 +<span anchor #v.249></span>15. Dadāti ve yathā saddhaṃ yathā pasādanaṃ jano249\\
 +Tattha ve maṅku yo hoti paresaṃ pānabhojane\\
 +Na so divā vā rattiṃ vā samādhiṃ adhigacchati. 
 +
 +<span pts_page #pts.037>[PTS page 037]</span> \\
 +<span anchor #v.250></span>16. Yassa cetaṃ samucchannaṃ mūlaghaccaṃ samūhataṃ250\\
 +Sa ve divā vā rattiṃ vā samādhiṃ adhigacchati. 
 +
 +<span anchor #v.251></span>17. Natthi rāgasamo aggi natthi dosasamo gaho251\\
 +Natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī. 
 +
 +<span anchor #v.252></span>18. Sudassaṃ vajjamaññesaṃ attano pana duddasaṃ252\\
 +Paresaṃ hi so vajjāni opuṇāti yathā bhūsaṃ\\
 +Attano pana chādeti kaliṃ'va kitavā saṭho. 
 +
 +<span anchor #v.253></span>19. Paravajjānupassissa niccaṃ ujjhānasaññino253\\
 +Āsavā tassa vaḍḍhanti ārā so āsavakkhayā. 
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  \\
 +<span anchor #v.254></span>20. Ākāse padaṃ natthi samaṇo natthi bāhire254\\
 +Papañcābhiratā pajā nippapañcā tathāgatā. 
 +
 +<span anchor #v.255></span>21. Ākāse padaṃ natthi samaṇo natthi bāhire255\\
 +Saṅkhārā sassatā natthi natthi buddhānaṃ iñjitaṃ. 
 +
 +Malavaggo aṭṭhārasamo. 
 +
 +<span pts_page #pts.038>[PTS page 038]</span> \\
 +===== 19. Dhammaṭṭhavaggo =====
 +<span anchor #19></span> 
 +
 +<span anchor #v.256></span>1. Na tena hoti dhammaṭṭho yenatthaṃ sahasā naye256\\
 +Yo ca atthaṃ anatthañca ubho niccheyya paṇḍito. 
 +
 +<span anchor #v.257></span>2. Asāhasena dhammena samena nayatī pare257\\
 +Dhammassa gutto medhāvī dhammaṭṭho'ti pavuccati. 
 +
 +<span anchor #v.258></span>3. Na tena paṇḍito hoti yāvatā bahu bhāsati258\\
 +Khemī averī abhayo paṇḍito'ti pavuccati. 
 +
 +<span anchor #v.259></span>4. Na tāvatā dhammadharā yāvatā bahu bhāsati259\\
 +Yo ca appampi sutvāna dhammaṃ kāyena passati\\
 +Sa ve dhammadharo hoti yo dhammaṃ nappamajjati. 
 +
 +<span anchor #v.260></span>5. Na tena thero hoti yenassa palitaṃ siro260\\
 +Paripakko vayo tassa moghajiṇṇo'ti vuccati. 
 +
 +4 Na tāvatā dharmadharo yāvatā bahu bhāṣate\\
 +Yastvīhālpamapi śrutvā dharmakāyena vai spṛśet\\
 +Sa vai dharmadharo bhavati yo dharme na pramadyate. \\
 +(Udānavarga. 4. 5. 21)\\
 +Na tavata dhamadharo yavata baho bhaṣati\\
 +Yo tu apa bi śūtvana dhamu kaphana phasati\\
 +Sa ho dhamadharo hoti yo dhamu na pramajati. \\
 +(Prā. Dha. [A. 3](10) \\
 +5 Na tena vṛddho bhavati yenāsya palitaṃ śīra: \\
 +Yo vai yuvā'pyadhīyānastaṃdevā: sthaviraṃ vidu: . (Manusmṛti. 2. 158)
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>  \\
 +<span anchor #v.261></span>6. Yamhi saccaṃ ca dhammo ca ahiṃsā saṃyamo damo261\\
 +Sa ve vantamalo dhīro thero iti pavuccati. 
 +
 +<span anchor #v.262></span>7. Na vākkaraṇamattena vaṇṇapokkharatāya vā262\\
 +Sādhurūpo naro hoti issukī maccharī saṭho. 
 +
 +<span anchor #v.263></span>8. Yassa ce taṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ263\\
 +Sa vantadoso medhāvī sādhurūpo'ti vuccati. 
 +
 +<span anchor #v.264></span>9. Na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ264\\
 +Icchālobhasamāpanno samaṇo kiṃ bhavissati. 
 +
 +<span pts_page #pts.039>[PTS page 039]</span> \\
 +<span anchor #v.265></span>10. Yo ca sameti pāpāni aṇuṃ thūlāni sabbaso265\\
 +Samitattā hi pāpānaṃ samaṇo'ti pavuccati. 
 +
 +<span anchor #v.266></span>11. Na tena bhikkhū hoti yāvatā bhikkhate pare266\\
 +Vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā. 
 +
 +<span anchor #v.267></span>12. Yo'dha puññca pāpañca bāhetvā brahmacariyavā267\\
 +Saṅkhāya loke carati sa ce bhikkhū'ti vuccati. 
 +
 +<span anchor #v.268></span>13. Na monena muni hoti mūḷharūpo aviddasu268\\
 +Yo ca tulaṃ'va paggayha varamādāya paṇḍito. 
 +
 +11 Bhikṣurna tāvatā bhavati yācatā bhakṣate parān\\
 +Viṣamān dharmān samādāya bhikṣurbhoti na tāvatā. \\
 +(Mahāvastu. 3 Piṭa. 423)\\
 +Na bhikhu tavata hoti yavata bhichati para\\
 +Viśpadharma samadai bhikhu hoti na tavata. (Prā. Dha. [B. 26]\\
 +12 Yastukāmāṃśva pāpaṃ ca dhikkṛtvā brahmacaryavān\\
 +Ni: śreṇibhūto sapragño savai bhikṣurīti ucyate. \\
 +(Mahāvastu. 3 Piṭa. 423)\\
 +Yā tu baheti pavana vata va bramacayiyava\\
 +Saghai carati loku so tu bhikhu tu vucati. (Prā. Dha. [B. 27]
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  \\
 +<span anchor #v.269></span>14. Pāpāni parivajjeti sa manī tena so muni269\\
 +Yo munāti ubho loke muni tena pavuccati. 
 +
 +<span anchor #v.270></span>15. Na tena ariyo hoti yena pāṇāni hiṃsati270\\
 +Ahiṃsā sabbapāṇānaṃ ariyo'ti pavuccati. 
 +
 +<span anchor #v.271></span>16. Na sīlabbatamattena bāhusaccena vā pana271\\
 +Atha vā samādhilābhena vivicca sayanena vā. 
 +
 +<span anchor #v.272></span>17. Phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ272\\
 +Bhikkhu vissāsamāpādi appatto āsavakkhayaṃ. 
 +
 +Dhammaṭṭhavaggo ekūnavīsatimo. \\
 +<span pts_page #pts.040>[PTS page 040]</span> 
 +
 +===== 20. Maggavaggo =====
 +<span anchor #20></span> 
 +
 +<span anchor #v.273></span>1. Maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā273\\
 +Virāgo seṭṭho dhammānaṃ divipadānaṃ ca cakkhumā. 
 +
 +<span anchor #v.274></span>2. Eso'va maggo natthañño dassanassa visuddhiyā274\\
 +Etaṃ hi tumhe paṭipajjatha mārassetaṃ pamohanaṃ. 
 +
 +<span anchor #v.275></span>3. Etaṃ hi tumhe paṭipannā dukkhassantaṃ karissatha275\\
 +Akkhāto ve mayā maggo aññāya sallasatthanaṃ. 
 +
 +16 Na śīlavratamātreṇa bāhuśrutyena vā puna: \\
 +Atha vā samādhilābhena prāntaśayyāsanena ca\\
 +Na śilavatamatrena bahosutena va pano\\
 +Adha samadhilabhena vivitaśayanena va. (Prā. Dha. [B. 22]\\
 +17 Spṛhayaṃ naiṣkāmyasukhaṃ apṛthagjanasevitam\\
 +Bhikṣu viśvāsammāpado aprāpte aśravakṣaye. (Udānavarga)\\
 +Phuṣamu nekhamasukhu aprudhajanasevi\\
 +Hikhu viśpaśama. . . . . . . . Apate aśava chaye. (Prā. Dha. [B. 25]\\
 +1 Magana aṭhagio śeṭho savana cauri pada\\
 +Viraku śeṭho dhamana praṇagutana cakhuma. (Prā. Dha. [A](3. 4)
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  \\
 +<span anchor #v.276></span>4. Tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā276\\
 +Paṭipannā pamokkhanti jhāyino mārabandhanā. 
 +
 +<span anchor #v.277></span>5. Sabbe baṅkhārā aniccā'ti yadā paññāya passati277\\
 +Atha nibbindati dukkhe esa maggo visuddhiyā. 
 +
 +<span anchor #v.278></span>6. Sabbe baṅkhārā dukkhā'ti yadā paññāya passati278\\
 +Atha nibbindati dukkhe esa maggo visuddhiyā. 
 +
 +<span anchor #v.279></span>7. Sabbe dhammā anattā'ti yadā paññāya passati277\\
 +Atha nibbindati dukkhe esa maggo visuddhiyā. 
 +
 +<span anchor #v.280></span>8. Uṭṭhānakālamhi anuṭṭhahāno278\\
 +Yuvā balī ālasiyaṃ upeto\\
 +Saṃsannasaṅkappamano kusīto\\
 +Paññāya maggaṃ alaso na vindati. 
 +
 +<span pts_page #pts.041>[PTS page 041]</span> \\
 +<span anchor #v.281></span>9. Vācānurakkhī manasā susaṃvuto281\\
 +Kāyena ca akusalaṃ na kayirā\\
 +Ete tayo kammapathe visodhaye\\
 +Ārādhaye maggaṃ isippaveditaṃ. 
 +
 +<span anchor #v.282></span>10. Yogā ve jāti bhūri ayogā bhūrisaṅkhayo282\\
 +Etaṃ dvedhā pathaṃ ñatvā bhavāya vibhavāya ca\\
 +Tathattānaṃ niveseyya yathā bhūri pavaḍḍhati. 
 +
 +5 Savi saghara anica ti yada prañaya paśati\\
 +Tada nivinati dukha eso magu visodhi a. \\
 +6 Savi sasara dukha ti yada prañae gradhati\\
 +Tada nivinati dukha eṣo mago visodhi a. (Prā. Dha. [A](3. 1. 2)\\
 +7 Sarva dhama anatma ti yada paśati cachuma\\
 +Tada nivinati dukha eṣo mago visodhi a. (Prā. Dha. [A](3. 3)\\
 +8 Utthāna kāleṣū nibhinavīryyoyuvā balī. . . . . . . Ko nirāśa: \\
 +Sadeva saṃkalpahata: kusīdo gñānasya mārgaṃ satataṃ na vetti. \\
 +(Udānavarga apramāda. 5. 21)\\
 +Uṭhane alasa anuṭhahatu yoi bali alasae uvito\\
 +Saṃsana sagapa mano samatima prañai maga alasu na vinati. \\
 +(Prā. Dha. [A](3. 9)
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>  \\
 +<span anchor #v.283></span>11. Vanaṃ chindatha mā rukkhaṃ vanato jāyatī bhayaṃ283\\
 +Chetvā vanañca vanathañca nibbanā hotha bhikkhavo. 
 +
 +<span anchor #v.284></span>12. Yāvaṃ vanatho na chijjati anumatto'pi narassa nārisu284\\
 +Paṭibaddhamano'va tāva so vaccho khīrapako'va mātari. 
 +
 +<span anchor #v.285></span>13. Ucchinda sinehamattano kumudaṃ sāradikaṃ'va pāṇinā285\\
 +Santimaggameva brūhaya nibbāṇaṃ sugatena desitaṃ. 
 +
 +<span anchor #v.286></span>14. Idha vassaṃ vasissāmi idha hemanta gimbhisu286\\
 +Iti bālo vicinteti antarāyaṃ na bujjhati. 
 +
 +<span anchor #v.287></span>15. Taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ287\\
 +Suttaṃ gāmaṃ mahogho'va maccu ādāya gacchati. 
 +
 +<span pts_page #pts.042>[PTS page 042]</span> \\
 +<span anchor #v.288></span>16. Na santi puttā tāṇāya na pitā napi bandhavā288\\
 +Antakenādhipannassa natthi ñātisu tāṇatā. 
 +
 +<span anchor #v.289></span>17. Etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto289\\
 +Nibbāṇagamanaṃ maggaṃ khippameva visodhaye 
 +
 +Maggavaggo vīsatimo. 
 +
 +===== 21. Pakiṇṇakavaggo =====
 +<span anchor #21></span> 
 +
 +<span anchor #v.290></span>1. Mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ290\\
 +Caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ. 
 +
 +<span anchor #v.291></span>2. Paradukkhūpadānena attano sukhamicchati291\\
 +Verasaṃsaggasaṃsaṭṭho verā so na parimuccati. 
 +
 +14 Iha varṣaṃ kariṣyāmi hemantaṃ gīraṣmameva ca\\
 +Bālo vicintayatīti hyantarāya na paśyati. (Anityavarga. 5. 38)\\
 +15 Taṃ putrapaśusampannaṃ vyāsaktamanasaṃ naram\\
 +Supataṃ vyāghro mṛgamiva mṛtyurādāya gacchati. \\
 +(Mahābhārata. 12. 175)\\
 +Taṃ putrapaśusammattaṃ vyāsaktamānasaṃ naram\\
 +Supataṃgrāmaṃ mahogha iva mṛtyurādāya gacchati. \\
 +(Udānavarga. 1. 5. 39)\\
 +1 Mātrāsukha parityāgādya: paśyevipulaṃ sukham\\
 +Tyajenmātrāsukhaṃ dhīra: saṃpaśyan vipulaṃ sukham. \\
 +(Udānavarga-sukhavarga. 5. 30)\\
 +2 Para duhuvadanena yo atmano suhamichati\\
 +Vera saṣaga sasaṭho so dubha na parimucati. (Prā. Dha. [C][VO. 42]
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  \\
 +<span anchor #v.292></span>3. Yaṃ hi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati292\\
 +Unnalānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. 
 +
 +<span anchor #v.293></span>4. Yesañca susamāraddhā niccaṃ kāyagatā sati293\\
 +Akiccaṃ te na sevanti kicce sātaccakārino\\
 +Satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. 
 +
 +<span pts_page #pts.043>[PTS page 043]</span> \\
 +<span anchor #v.294></span>5. Mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye294\\
 +Raṭṭhaṃ sānuvaraṃ hantvā anīgho yāti brāhmaṇo. 
 +
 +<span anchor #v.295></span>6. Mātaraṃ pitaraṃ hantvā rājāno dve ca sottiye295\\
 +Veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo. \\
 +<span anchor #v.296></span>7. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā296\\
 +Yesaṃ divā ca ratto ca niccaṃ buddhagatā sati. 
 +
 +<span anchor #v.297></span>8. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā297\\
 +Yesaṃ divā ca ratto ca niccaṃ dhammagatā sati. 
 +
 +<span anchor #v.298></span>9. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā298\\
 +Yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati. 
 +
 +10. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā 299 \\
 +Yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. 
 +
 +<span anchor #v.300></span>11. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā300\\
 +Yesaṃ divā ca ratto ca ahiṃsāya rato mano. 
 +
 +4 Yeṣāntu susamārabdhā nityaṃ kāyagatā smṛti: \\
 +Akṛtyaṃ te na kurvanti kṛtye sātatyakāriṇa: \\
 +Smṛtānāṃ samprajānānāmastaṃ gacchanti āśravā: (udānavarga. 4. 19. 20)\\
 +5 Supraudhu praujati imi gotamaśavaka\\
 +Yeṣa divaya rati va nica budhakata smati. (Prā. Dha. [A](4. 5)\\
 +8 Supraudhu. . . . . Nica dhamakata smati. (Prā. Dha. [A](4. 5)\\
 +9 Supraudhū praujhati sada gotamaśavaka\\
 +Yeṣa diva ya rati ca nica saghakata smati. (Prā. Dha. [A](4. 6)\\
 +10 Supraudhū. . . . . Nica kayakata smati. (Prā. Dha. [A](4. 7)\\
 +11 Supraudhū. . . . . Ahiṃsai rato mano. (Prā. Dha. [A](4. 8)
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +12. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā 301 yesaṃ divā ca ratto ca bhāvanāya rato mano. 
 +
 +<span anchor #v.302></span>13. Duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukhā302\\
 +Dukkhosamānasaṃvāso dukkhānupatitaddhagu\\
 +Tasmā na caddhagu siyā dukkhānupatito siyā. 
 +
 +<span anchor #v.303></span>14. Saddho sīlena sampanno yasobhogasamappito303\\
 +Yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito. 
 +
 +<span anchor #v.304></span>15. Dūre santo pakāsanti himavanto'va pabbato304\\
 +Asantettha na dissanti rattiṃ khittā yathā sarā. 
 +
 +<span pts_page #pts.044>[PTS page 044]</span> \\
 +<span anchor #v.305></span>16. Ekāsanaṃ ekaseyyaṃ eko caramatandito305\\
 +Eko damayamattānaṃ vanante ramito siyā. 
 +
 +Ekavīsatimo pakiṇṇakavaggo. 
 +
 +===== 22. Nirayavaggo =====
 +<span anchor #22></span> 
 +
 +<span anchor #v.306></span>1. Abhūtavādī nirayaṃ upeti yo cāpi katvā na karomīti cāha306\\
 +Ubho'pi te pecca samā bhavanti nihīnakammā manujā parattha. 
 +
 +12 Supraudhū. . . . . . . Bhavanai rato mano. (Prā. Dha. [A](4. 8)\\
 +14 Sadhū śilena sabano yaśa bhoga samapitū\\
 +Yena yeneva vayati tena teneva puyita. (Prā. Dha. [C. 25]
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +<span anchor #v.307></span>2. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā307\\
 +Pāpā pāpehi kammehi nirayaṃ te upapajjare. 
 +
 +<span anchor #v.308></span>3. Seyye ayoguḷo bhutto tatto aggisikhūpamo308\\
 +Yañce bhūñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato. 
 +
 +<span anchor #v.309></span>4. Cattāri ṭhānāni naro pamatto309\\
 +Āpajjati paradārūpasevī\\
 +Apuññalābhaṃ na nikāmaseyyaṃ\\
 +Nindaṃ tatiyaṃ nirayaṃ catutthaṃ. 
 +
 +<span pts_page #pts.045>[PTS page 045]</span> \\
 +<span anchor #v.310></span>5. Apuññalābho ca gatī ca pāpikā310\\
 +Bhītassa bhītāya ratī ca thokikā\\
 +Rājā ca daṇḍaṃ garukaṃ paṇeti\\
 +Tasmā naro paradāraṃ na seve. 
 +
 +<span anchor #v.311></span>6. Kuso yathā duggahito hatthamevānukantati311\\
 +Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhati. 
 +
 +<span anchor #v.312></span>7. Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhaṃ ca yaṃ vataṃ312\\
 +Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. 
 +
 +<span anchor #v.313></span>8. Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame313\\
 +Saṭhilo hi paribbājo bhiyyo ākirate rajaṃ. 
 +
 +<span anchor #v.314></span>9. Akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ314\\
 +Kataṃ ca sukataṃ seyyo yaṃ katvā nānutappati. 
 +
 +9 Akita kukita ṣehu-pacha tavati drukita\\
 +Kita nu sukita ṣehu-yakitva nanutapati. (Prā. Dha. [C. 40]\\
 +Akṛtaṃ kukṛtācchreya: -paścāttapati duṣkatṛm\\
 +Śocate duṣkṛtaṃ kṛtvā-śocate durgatiṃ gata: \\
 +Kṛtaṃ tu sukṛtaṃ śreyo-yatkṛtvā nānutapyate\\
 +Nandate sukṛtaṃ kṛtvā-nandate sugatiṃ gata: . \\
 +(Udānavarga. 29. [vv. 44]
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +<span anchor #v.315></span>10. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ315\\
 +Evaṃ gopetha attānaṃ khaṇo vo mā upaccagā\\
 +Khaṇātītā hi socanti nirayamhi samappitā. 
 +
 +<span anchor #v.316></span>11. Alajjitāye lajjanti lajjitāye na lajjare316\\
 +Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. 
 +
 +<span anchor #v.317></span>12. Abhaye bhayadassino bhaye cābhayadassino317\\
 +Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. 
 +
 +<span pts_page #pts.046>[PTS page 046]</span> \\
 +<span anchor #v.318></span>13. Avajje vajjamatino vajje cāvajjadassino318\\
 +Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. 
 +
 +<span anchor #v.319></span>14. Vajjaṃ ca vajjato ñatvā avajjaṃ ca avajjato319\\
 +Sammādiṭṭhisamādānā sattā gacchanti suggatiṃ. 
 +
 +Nirayavaggo dvāvīsatimo. 
 +
 +===== 23. Nāgavaggo =====
 +<span anchor #23></span> 
 +
 +<span anchor #v.320></span>1. Ahaṃ nāgo'va saṅgāme cāpāto patitaṃ saraṃ320\\
 +Ativākyaṃ titikkhissaṃ dussīlo hi bahujjano. 
 +
 +<span anchor #v.321></span>2. Dantaṃ nayanti samitiṃ dantaṃ rājā'bhirūhati321\\
 +Danto seṭṭho manussesu yo'tivākyaṃ titikkhati. 
 +
 +<span anchor #v.322></span>3. Varamassatarā dantā ājānīyā ca sindhavā322\\
 +Kuñjarā ca mahānāgā attadanto tato varaṃ. 
 +
 +<span anchor #v.323></span>4. Na hi etehi yānehi gaccheyya agataṃ disaṃ323\\
 +Yathāttanā sudantena danto dantena gacchati. 
 +
 +1 Ahaṃ nāga iva saṃgrāme cāpata: patitaṃ śaram\\
 +Ativākyaṃ titikṣāmi du: śīlo hi mahājana: . (Udānavarga)\\
 +Aho nako va sagami cavadhi vatita śara\\
 +Ativaka ti. . . . . . . . . . Druśilo hi baho jano. \\
 +(Prā. Dha. [C. 31]
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +<span anchor #v.324></span>5. Dhanapālako nāma kuñjaro kaṭukappabhedano dunnivārayo324\\
 +Baddho kabalaṃ na bhuñjati sumarati nāgavanassa kuñjaro. 
 +
 +<span pts_page #pts.047>[PTS page 047]</span> \\
 +<span anchor #v.325></span>6. Middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī325\\
 +Mahāvarāho'va nivāpapuṭṭho punappunaṃ gabbhamupeti mando. 
 +
 +<span anchor #v.326></span>7. Idaṃ pure cittamacāri cārikaṃ326\\
 +Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ\\
 +Tadajjahaṃ niggahessāmi yoniso\\
 +Hatthippabhinnaṃ viya aṅkusaggaho. 
 +
 +<span anchor #v.327></span>8. Appamādaratā hotha sacittamanurakkhatha327\\
 +Duggā uddharathattānaṃ paṅke sanno'va kuñjaro. 
 +
 +<span anchor #v.328></span>9. Sace labhetha nipakaṃ sahāyaṃ328\\
 +Saddhiṃ caraṃ sādhu vihāri dhīraṃ\\
 +Abhibhuyya sabbāni parissayāni\\
 +Careyya tenattamano satīmā. 
 +
 +<span anchor #v.329></span>10. No ce labhetha nipakaṃ sahāyaṃ329\\
 +Saddhiṃ caraṃ sādhu vihāri dhīraṃ\\
 +Rājā'va raṭṭhaṃ vijitaṃ pahāya\\
 +Eko care mātaṅgaraññe'va nāgo. 
 +
 +<span anchor #v.330></span>11. Ekassa caritaṃ seyyo330\\
 +Natthi bāle sahāyatā\\
 +Eko care na ca pāpāni kayirā\\
 +Appossukko mātaṅgaraññe'va nāgo. 
 +
 +<span anchor #v.331></span>12. Atthamhi jātamhi sukhā sahāyā331\\
 +Tuṭṭhī sukhā yā itarītarena\\
 +Puññaṃ sukhaṃ jīvitasaṅkhayamhi\\
 +Sabbassa dukkhassa sukhaṃ pahāṇaṃ. 
 +
 +8 Apramādaratā bhavata suśīlā bhavata bhikṣaca: \\
 +Susamābhitasaṃkalapā: svacittamanurakṣata. (Udānavarga. Apramāda. 5. 36)\\
 +Apramadarata bhodha sadhami supravedite\\
 +Drugha udhvaradha atmana paga sana va kuñaru. (Prā. Dha. )\\
 +9 Sa cellabheta nipakaṃ sahāyakaṃ\\
 +Sāṃrdha caraṃ sādhūvihāridhīram\\
 +Abhibhūya sarvāṇi parisuvāṇi\\
 +Careta tenāttamanā: pratismṛta: . \\
 +(Mūlasarvāstivāda vinaya. Ko. Va. )\\
 +10 Sa cellabheta nipakaṃ sahāyakaṃ\\
 +Sāṃrdhacaraṃ sādhūvihāridhīram\\
 +Rājeva rāṣṭraṃ vipulaṃ prahāya\\
 +Ekaścarenna ca pāpāni kuryyāt. (Mūlasarvāstivāda vinaya. Ko. Va. )\\
 +11 Ekasya caritaṃ śroyā na tu bāle sahāyatā\\
 +Alpotsukaścaredeko mātaṃgaraṇyanāgavat. \\
 +(Mūlasarvāstivāda vinaya. Ko. Va. )
 +
 +<span pts_page #pts.048>[PTS page 048]</span> \\
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +<span anchor #v.332></span>13. Sukhā matteyyatā loke atho petteyyatā sukhā332\\
 +Sukhā sāmaññatā loke atho brahmaññatā sukhā. 
 +
 +<span anchor #v.333></span>14. Sukhaṃ yāva jarā sīlaṃ sukhā saddhā patiṭṭhitā333\\
 +Sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ. 
 +
 +Nāgavaggo tevīsatimo. 
 +
 +===== 24. Taṇhāvaggo =====
 +<span anchor #24></span> 
 +
 +<span anchor #v.334></span>1. Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya334\\
 +So palavati hurāhuraṃ phalamicchaṃ'va vanasmiṃ vānaro. 
 +
 +<span anchor #v.335></span>2. Yā esā sahatī jammī taṇhā loke visattikā335\\
 +Sokā tassa pavaḍḍhanti abhivaṭṭhaṃ'va bīraṇaṃ. 
 +
 +<span anchor #v.336></span>3. Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ336\\
 +Sokā tamhā papatanti udabindū'va pokkharā. 
 +
 +<span anchor #v.337></span>4. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā337\\
 +Taṇhāya mūlaṃ khaṇatha usīrattho' bīraṇaṃ\\
 +Mā vo nalaṃ'va soto'va māro bhañji punappunaṃ. 
 +
 +<span pts_page #pts.049>[PTS page 049]</span> \\
 +<span anchor #v.338></span>5. Yathāpi mūle anupaddave daḷhe338\\
 +Chinno'pi rukkho punareva rūhati\\
 +Evampi taṇhānusaye anūhate\\
 +Nibbatti dukkhamidaṃ punappunaṃ. 
 +
 +<span anchor #v.339></span>6. Yassa chattiṃsati sotā manāpassavanā bhūsā339\\
 +Vāhā vahanti duddiṭṭhiṃ saṅkappā rāganissitā. 
 +
 +<span anchor #v.340></span>7. Savanti sabbadhi sotā latā ubbhijja tiṭṭhati340\\
 +Tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. 
 +
 +4 Ta yu vadami bhadrañu yavatetha samakata\\
 +Apramada rata bhodha sadhami supravediti. (Prā. Dha. [A](2. 7)
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +<span anchor #v.341></span>8. Saritāni sinehitāni ca somanassāni bhavanti jantuno341\\
 +Te sātasitā sukhesino te ve jāti jarūpagā narā. 
 +
 +<span anchor #v.342></span>9. Tasiṇāya purakkhatā pajā parisappanti saso'va bādhito342\\
 +Saṃyojanasaṅgasattā dukkhamupenti punappunaṃ cirāya. 
 +
 +<span anchor #v.343></span>10. Tasiṇāya purakkhatā pajā parisappanti saso'va bādhito343\\
 +Tasmā tasiṇaṃ vinodaya bhikkhu ākaṅkhī virāgamattano. 
 +
 +<span anchor #v.344></span>11. Yo nibbanatho+ vanādhimutto vanamutto vanameva dhāvati344\\
 +Taṃ puggalametha passatha mutto bandhanameva dhāvati. 
 +
 +<span pts_page #pts.050>[PTS page 050]</span> \\
 +<span anchor #v.345></span>12. Na taṃ daḷhaṃ bandhanamāhu dhīrā345\\
 +Yadāyasaṃ dārujaṃ babbajañca\\
 +Sārattarattā maṇikuṇḍalesu\\
 +Puttesu dāresu ca yā apekhā. 
 +
 +<span anchor #v.346></span>13. Etaṃ daḷhaṃ bandhanamāhu dhīrā346\\
 +Ohārinaṃ sithilaṃ duppamuñcaṃ\\
 +Etampi chetvāna paribbajanti\\
 +Anapekkhino kāmasukhaṃ pahāya. 
 +
 +<span anchor #v.347></span>14. Ye rāgarattānupatanti sotaṃ347\\
 +Sayaṃ kataṃ makkaṭako'va jālaṃ\\
 +Etampi chetvāna vajanti dhīrā\\
 +Anapekkhino sabbadukkhaṃ pahāya. 
 +
 +<span anchor #v.348></span>15. Muñca pure muñca pacchato majjhe muñca bhavassa pāragū348\\
 +Sabbattha vimuttamānaso na puna jātijaraṃ upehisi. 
 +
 +<span anchor #v.349></span>16. Vitakkapamathitassa jantuno tibbarāgassa subhānupassino349\\
 +Bhiyyo taṇhā pavaḍḍhati esa kho daḷhaṃ karoti bandhanaṃ. 
 +
 +12 Na taddṛḍhaṃ bandhanamāhurāryā yadāyasaṃ dāravaṃ balbajaṃ ca\\
 +Saṃraktacittā maṇikūṇḍaleṣu putreṣu dāreṣū ya ya avekṣā: . \\
 +13 Etaddṛḍhaṃ bandhanamāhurāryā samaṃ tata: susthiraṃ duṣpramuṃcam\\
 +Etadapi chitvā parivrajanti anapekṣiṇa: kāmasukhaṃ prahāya. \\
 +(Udānavarga kāma. [vv. 5, 6]\\
 +12 Na ta driḍha bandhana dhira ya asa daruva babana va\\
 +Sarata cita mani kunaleṣū putreṣu dareṣū ya ya aveha. \\
 +13 Eta driḍha bandhana maha dhira oharina śiśila drupamujū\\
 +Eta bi chitvana parivrayati anavehino kama suhu prahai. \\
 +(Prā. Dha. [G][VO. 31, 32]\\
 +14 Ye rakarata anuvatati sotu\\
 +Saigata. . . . . . . . . . . \\
 +Eta bi chetvana parivrayati\\
 +Anavehino kama suha prahai. (Prā. Dha. [C][VO. 33]\\
 ++ Praggalameva sī. Mu. \\
 +15 Muṃca purato muṃca paścato madhye muṃca bhavasya pāraga: \\
 +Sarvatra vimuktamānaso na punarjātijarāmupeṣyasi. (Udānavarga. 29, 66)\\
 +Muju puratu muju pajatu majhatu muju bhavasa parako\\
 +Sarvatra vimutamanaso na puna jatijara vuvehisi. (Prā. Dha. [C][VO. 22]
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  \\
 +<span anchor #v.350></span>17. Vitakkupasame ca yo rato asubhaṃ bhāvayati sadā sato350\\
 +Esa kho vyantikāhiti esa checchati mārabandhanaṃ. 
 +
 +<span pts_page #pts.051>[PTS page 051]</span> \\
 +<span anchor #v.351></span>18. Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo351\\
 +Acchindi bhavasallāni antimo'yaṃ samussayo. 
 +
 +<span anchor #v.352></span>19. Vītataṇho anādāno niruttipadakovido352\\
 +Akkharānaṃ sannipātaṃ jaññā pubbaparāni ca\\
 +Sa ve antimasārīro mahāpañño mahāpuriso'ti vuccati. 
 +
 +<span anchor #v.353></span>20. Sabbābhibhū sabbavidū'hamasmi353\\
 +Sabbesu dhammesu anūpalitto\\
 +Sabbañjaho taṇhakkhaye vimutto\\
 +Sayaṃ abhiññāya kamuddiseyyaṃ. 
 +
 +<span anchor #v.354></span>21. Sabbadānaṃ dhammadānaṃ jināti354\\
 +Sabbaṃ rasaṃ dhammaraso jināti\\
 +Sabbaṃ ratiṃ dhammaratī jināti\\
 +Taṇhakkhayo sabbadukkhaṃ jināti. 
 +
 +<span anchor #v.355></span>22. Hananti bhogā dummedhaṃ no ve pāragavesino355\\
 +Bhogataṇhāya dummedho hanti aññe'va attanā. 
 +
 +<span anchor #v.356></span>23. Tiṇadosāni khettāni rāgadosā ayaṃ pajā356\\
 +Tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. 
 +
 +<span anchor #v.357></span>23. Tiṇadosāni khettāni dosadosā ayaṃ pajā357\\
 +Tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. 
 +
 +20 Sarvābhibhū sarvavido' hamasimi sarvehi dharmehi anopalipta: \\
 +Sarvagño'haṃ tṛṣṇākṣaye vimukto svayaṃ abhigñāya kamuddiśeyama. \\
 +(Mahāvastu. 325)
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  \\
 +<span anchor #v.358></span>25. Tiṇadosāni khettāni mohadosā ayaṃ pajā358\\
 +Tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. 
 +
 +<span pts_page #pts.052>[PTS page 052]</span> \\
 +<span anchor #v.359></span>26. Tiṇadosāni khettāni icchādosā ayaṃ pajā359\\
 +Tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. 
 +
 +Taṇhāvaggo catuvīsatimo. 
 +
 +===== 25. Bhikkhuvaggo =====
 +<span anchor #25></span> 
 +
 +<span anchor #v.360></span>1. Cakkhunā saṃvaro sādhu sādhu sotena saṃvaro360\\
 +Ghāṇena saṃvaro sādhu sādhu jivhāya saṃvaro. 
 +
 +<span anchor #v.361></span>2. Kāyena saṃvaro sādhu sādhu vācāya saṃvaro361\\
 +Manasā saṃvaro sādhu sādhu sabbattha saṃvaro\\
 +Sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati. 
 +
 +<span anchor #v.362></span>3. Hattha saññato pādasaññato362\\
 +Vācāya saññato saññatuttamo\\
 +Ajjhattarato samāhito\\
 +Eko santusito tamāhu bhikkhuṃ. 
 +
 +<span anchor #v.363></span>4. Yo mukhasaññato bhikkhu mantabhāṇī anuddhato363\\
 +Atthaṃ dhammaṃ ca dīpeti madhuraṃ tassa bhāsitaṃ. 
 +
 +<span pts_page #pts.053>[PTS page 053]</span> \\
 +<span anchor #v.364></span>5. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ364\\
 +Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. 
 +
 +<span anchor #v.365></span>6. Salābhaṃ nātimaññeyya nāññesaṃ pihayaṃ care365\\
 +Aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. 
 +
 +<span anchor #v.366></span>7. Appalābho'pi ce bhikkhu salābhaṃ nātimaññati366\\
 +Taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ. \\
 +1 Cakṣuṣā saṃvaro sādhu sādhu śrotreṇa saṃvara: \\
 +Kāyena saṃvaro sādhu manasā sādhu saṃvara: \\
 +Sarvatra saṃvṛto bhikṣu: sarvadu: khāt pramucyate. (Mahāvastu. 3. Pi. 423)\\
 +2 Kaena sañamu sadhu sadhu vayai sañamu\\
 +Manena sañamu sadhu sadhu savatra sañamu\\
 +Savatra sañato bhikhu sava dugatio jahi. (Prā. Dha. [B. 9]\\
 +3 Hatasañatu padasañatu vayasañatu savutidrio\\
 +Ajhatmarato samahito eko satusito tamahu bhikhu. \\
 +(Prā. Dha. [B. 10]\\
 +4 Yo muhena sañato bhikhu matabhani anudhato\\
 +Arthadharmu ji deseti mayuru tasa bhasita. (Prā. Dha. [B. 11]\\
 +5 Dharmārāmo dharmarato dharmamanuvicintayan\\
 +Dharmaṃ samanusmaran hikṣu: saddharmānna parihāyati. \\
 +(Mahāvastu. 3. Pi. 421)\\
 +6 Salabhu natimañe a nañeṣa samihao sia\\
 +Añeṣa saddhamiha bhikhu samadhi nadhikajati. (Prā. Dha. [B. 20]
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  \\
 +<span anchor #v.367></span>8. Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ367\\
 +Asatā ca na socati sa ve bhikkhū'ti vuccati. 
 +
 +<span anchor #v.368></span>9. Mettāvihārī yo bhikkhū pasanno buddhasāsane368\\
 +Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. 
 +
 +<span anchor #v.369></span>10. Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati369\\
 +Chetvā rāgaṃ dosaṃ ca tato nibbāṇamehisi. 
 +
 +<span anchor #v.370></span>11. Pañca chinde pañca jahe pañca cuttari bhāvaye370\\
 +Pañcasaṅgātigo bhikkhu oghatiṇṇo'ti vuccati. 
 +
 +<span anchor #v.371></span>12. Jhāya bhikkhu mā ca pāmado371\\
 +Mā te kāmaguṇe bhamassu cittaṃ\\
 +Mā lohaguḷaṃ gilī pamatto\\
 +Mā kandi dukkhamidanti ḍayhamāno. 
 +
 +<span anchor #v.372></span>13. Natthi jhānaṃ apaññassa paññā natthi ajhāyato372\\
 +Yamhi jhānaṃ ca paññā ca sa ve nibbāṇasantike. 
 +
 +<span pts_page #pts.054>[PTS page 054]</span> \\
 +<span anchor #v.373></span>14. Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno373\\
 +Amānusī rati hoti sammā dhammaṃ vipassato. 
 +
 +<span anchor #v.374></span>15. Yato yato sammasati khandhānaṃ udayabbayaṃ374\\
 +Labhati pītipāmojjaṃ amataṃ taṃ vijānataṃ. 
 +
 +<span anchor #v.375></span>16. Tatrāyamādi bhavati idha paññassa bhikkhuno375\\
 +Indriyagutti santuṭṭhī pātimokkhe ca saṃvaro. 
 +
 +8 Savasu namaruvasa yasa nathi mamaita\\
 +Asata i na śoyati so hu bhikhu tu vucati. (Prā. Dha. [B. 38]\\
 +9 Maitīravihārī yo bhikṣu: prasanno budaddhaśāsane\\
 +Adhigacchati padaṃ śāntaṃ aśecanaṃ ca mocanam. \\
 +(Mahāvastu. 3. 421)\\
 +Metra vihara ye bhikkhu prasanu budha śasa. . . . . . \\
 +Paḍivijhu pada śata sagharavośamu suha. (Prā. Dha. [B. 29]\\
 +10 Siṃca bhikṣo imāṃ nāvaṃ siktā te lahumeṣyati\\
 +Jitvā rāgaṃ ca dveṣaṃ ca tato nirvāṇameṣyasi. (Mahāvastu. 3. 421)\\
 +Sija bhikhu ima nama sita ti lahu mesiti\\
 +Chetva raka ji dośa tato nivana eśiti. (Prā. Dha. [B. 34]\\
 +11 Paja jina paja jahi paja utvari bhavai\\
 +Paja sagadhio bhikhu ohatino'ti vucati. (Prā. Dha. [B. 16]\\
 +12 Jai bhikhu ma yi pramadi ma te kamaguṇa bhameṃsu cittaṃ\\
 +Ma lohaguḍa gili pramata kana dukhamida ti dajhamano. \\
 +(Prā. Dha. [B. 34]\\
 +13 Nathi jhana aprañasa praña nathi ajhayato\\
 +Yasa jhana ca praña ya so ho nirvanasa sati a. (Prā. Dha. [B. 16]\\
 +14 Suñakare praviṭhasa śatacitasa bhikhuno\\
 +Amanuṣa rati hoti same dharma vivaśatu. (Prā. Dha. [B. 12]\\
 +15 Yato yato samaṣati khandhana udayavaya\\
 +Lahati pirati pramoju amutu ta vijanatu. (Prā. Dha. [B. 17]\\
 +16 Tatrai adi bhavati tadha prañasa bhikhuno\\
 +Idriyagoti satuṭhī pratimukhei. . . (Prā. Dha. [B. 17]
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  \\
 +<span anchor #v.376></span>17. Mitte bhajassu kalyāṇe suddhājīve atandite376\\
 +Paṭisanthāravuttyassa ācārakusalo siyā\\
 +Tato pāmojjabahulo dukkhassantaṃ karissasi. 
 +
 +<span anchor #v.377></span>18. Vassikā viya pupphāni maddavāni pamuñcati377\\
 +Evaṃ rāgaṃ ca dosaṃ ca vippamuñcetha bhikkhavo. 
 +
 +<span anchor #v.378></span>19. Santakāyo santavāco santavā susamāhito378\\
 +Vantalokāmiso bhikkhu upasanto'ti vuccati. 
 +
 +<span anchor #v.379></span>20. Attanā vodayattānaṃ paṭimāse'ttamattanā379\\
 +So attagutto satimā sukhaṃ bhikkhu vihāhisi. 
 +
 +<span anchor #v.380></span>21. Attā hi attano nātho attā hi attano gati380\\
 +Tasmā saññamayattānaṃ assaṃ bhadraṃ'va vāṇijo. 
 +
 +<span anchor #v.381></span>22. Pāmojjabahulo bhikkhu pasanno buddhasāsane381\\
 +Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. 
 +
 +<span pts_page #pts.055>[PTS page 055]</span> \\
 +<span anchor #v.382></span>23. Yo have daharo bhikkhu yuñjati buddhasāsane382\\
 +So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā. 
 +
 +Bhikkhuvaggo pañcavīsatimo. 
 +
 +===== 26. Brāhmaṇavaggo =====
 +<span anchor #26></span> 
 +
 +<span anchor #v.383></span>1. Chinda sotaṃ parakkamma kāme panuda brāhmaṇa383\\
 +Saṅkhārānaṃ khayaṃ ñatvā akataññū'si brāhmaṇa. 
 +
 +<span anchor #v.384></span>2. Yadā dvayesu dhammesū pāragū hoti brāhmaṇo384\\
 +Athassa sabbe saṃyogā atthaṃ gacchanti jānato. 
 +
 +17 Mitra bhaye a paḍiruva sudhayīva a. . . \\
 +Paḍisaravuti asa aprak. . . \\
 +Datu ayarakuśalo suhu bhikhu vihaṣisi. (Prā. Dha. [B. 18]\\
 +22 Pramojabahulu yo bhikhu abhivuyu paripiraya\\
 +Adhikachi pada śata aseyana moyaka. (Prā. Dha. [B. 31]\\
 +(Aseyana=asecanakaṃ)\\
 +(Moyaka=mocakaṃ)\\
 +1 Jindhi srota: parakrāmya kāmān praṇuda brāhmaṇa\\
 +Nāprahāya muni: kāmān ekatvamadhigacchati. (Udānavarga. 10. 1)
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  \\
 +<span anchor #v.385></span>3. Yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati385\\
 +Vītaddaraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.386></span>4. Jhāyiṃ virajamāsīnaṃ katakiccaṃ anāsavaṃ386\\
 +Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.387></span>5. Divā tapati ādicco rattiṃ ābhāti candimā387\\
 +Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo\\
 +Atha sabbamahorattiṃ buddho tapati tejasā. 
 +
 +<span pts_page #pts.056>[PTS page 056]</span> \\
 +<span anchor #v.388></span>6. Bāhitapāpo'ti brāhmaṇo samacariyā samaṇo'ti vuccati388\\
 +Pabbājayattano malaṃ tasmā pabbajito'ti vuccati. 
 +
 +<span anchor #v.389></span>7. Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo389\\
 +Dhī brāhmaṇassa hantāraṃ tato dhī yassa muñcati. 
 +
 +<span anchor #v.390></span>8. Na brāhmaṇassetadakiñci seyyo390\\
 +Yadā nisedho manaso piyehi\\
 +Yato yato hiṃsamano nivattati\\
 +Tato tato sammati meva dukkhaṃ. 
 +
 +<span anchor #v.391></span>9. Yassa kāyena vācāya manasā natthi dukkataṃ391\\
 +Saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.392></span>10. Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ392\\
 +Sakkaccaṃ taṃ namasseyya aggihuttaṃ'va brāhmaṇo. 
 +
 +4 Jhayi parakata budhu kitakica anasavu\\
 +Budhu daśabalu vetu tamahu bromi bramana. (Prā. Dha. [B. 5]\\
 +5 Diva tavati adivu rati abhai cadrimu\\
 +Sanadhu chatirao tavati jhai tavati bramano\\
 +Adha sarva ahoratra budhu tavati teyasa. (Prā. Dha. )
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  \\
 +<span anchor #v.393></span>11. Na jaṭāhi na gottena jaccā hoti brāhmaṇo393\\
 +Yamhi saccañca dhammo ca so sucī so'va brāhmaṇo. 
 +
 +<span anchor #v.394></span>12. Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā394\\
 +Abbhantaraṃ te gahaṇaṃ bāhiraṃ parimajjasi. 
 +
 +<span anchor #v.395></span>13. Paṃsukūladharaṃ jantūṃ kisaṃ dhamanisanthataṃ395\\
 +Ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span pts_page #pts.057>[PTS page 057]</span> \\
 +<span anchor #v.396></span>14. Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ396\\
 +Bhovādī nāma so hoti sace hoti sakiñcano\\
 +Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.397></span>15. Sabbasaṃyojanaṃ chetvā yo ve na paritassati397\\
 +Saṅgātigaṃ vidaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.398></span>16. Chetvā naddhiṃ varattañca sandāmaṃ sahanukkamaṃ398\\
 +Ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +17. Akkosaṃ vadhabandhaṃ ca aduṭṭho yo titikkhati 399 \\
 +Khantibalaṃ balānīkaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +18. Akkodhanaṃ vatavantaṃ sīlavantaṃ anussutaṃ 400 \\
 +Dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.401></span>19. Vāri pokkharapatte'va āraggeriva sāsapo401\\
 +Yo na lippati kāmesu tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.402></span>20. Yo dukkhassa pajānāti idheva khayamattano402\\
 +Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  \\
 +<span anchor #v.403></span>21. Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ403\\
 +Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span pts_page #pts.058>[PTS page 058]</span> \\
 +<span anchor #v.404></span>22. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ404\\
 +Anokāsariṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.405></span>23. Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca405\\
 +Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.406></span>24. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ406\\
 +Sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.407></span>25. Yassa rāgo ca doso ca māno makkho ca pātito407\\
 +Sāsapo riva āraggā tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.408></span>26. Akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye408\\
 +Yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.409></span>27. Yo'dha dīghaṃ va rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ409\\
 +Loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.410></span>28. Āsā yassa na vijjanti asmiṃ loke paramhi ca410\\
 +Nirāsayaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.411></span>29. Yassālayā na vijjanti aññāya akathaṃkathī411\\
 +Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.412></span>30. Yo'dha puññca pāpañca ubho saṅgaṃ upaccagā412\\
 +Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.413></span>31. Candaṃ'va vimalaṃ suddhaṃ vippasannamanāvilaṃ413\\
 +Nandībhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span pts_page #pts.059>[PTS page 059]</span> \\
 +<span bjt_page #bjt.126>[BJT page 126]</span>  \\
 +<span anchor #v.414></span>32. Yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ mohamaccagā414\\
 +Tiṇṇo pāragato jhāyī anejo akathaṃkatī\\
 +Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.415></span>33. Yo'dha kāme pahātvāna anāgāro paribbaje415\\
 +Kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.416></span>34. Yo'dha taṇhaṃ pahātvāna anāgāro paribbaje416\\
 +Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.417></span>35. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā417\\
 +Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.418></span>36. Hitvā ratiṃ ca aratiṃ ca sītibhūtaṃ nirūpadhiṃ418\\
 +Sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.419></span>37. Cutiṃ yo'vedi sattānaṃ upapattiṃ ca sabbaso419\\
 +Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.420></span>38. Yassa gatiṃ na jānanti devā gandhabbamānusā420\\
 +Khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.421></span>39. Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ421\\
 +Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span pts_page #pts.060>[PTS page 060]</span> \\
 +<span anchor #v.422></span>40. Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ422\\
 +Anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +<span anchor #v.423></span>41. Pubbenivāsaṃ yo'vedī saggāpāyaṃ ca passati423\\
 +Atho jātikkhayaṃ patto abhiññāvosito muni\\
 +Sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +Brāhmaṇavaggo chabbīsatimo. 
 +
 +Vagguddānaṃ. 
 +
 +1. Yamakappamādo cittaṃ pupphaṃ bālena paṇḍito\\
 +Arahanto sahassena pāpadaṇḍena te dasa. 
 +
 +2. Jarā attā ca loko ca buddho sukhapiyena ca\\
 +Kodho malaṃ ca dhammaṭṭho maggavaggena vīsati. 
 +
 +3. Pakiṇṇaṃ nirayo nāgo taṇhā bhikkhu ca brāhmaṇo\\
 +Ete chabbīsati vaggā desitādiccabandhunā. 
 +
 +Gāthuddānaṃ. 
 +
 +1. Yamake vīsati gāthā appamādamhi dvādasa\\
 +Ekādasa cittavagge pupphavaggamhi soḷasa. 
 +
 +2. Bāle ca soḷasa gāthā paṇḍitamhi catuddasa\\
 +Arahante dasa gāthā sahasse honti soḷasa. 
 +
 +3. Terasa pāpavaggamhi daṇḍamhi dasa satta ca\\
 +Ekādasa jarāvagge attavagge bhave dasa. 
 +
 +4. Dvādasa lokavaggamhi buddhe caṭṭhārasa bhave\\
 +Sukhe ca piyavagge ca gāthāyo honti dvādasa. 
 +
 +5. Cuddasa kodhavaggamhi malavaggekavīsati\\
 +Sattarasa ca dhammaṭṭhe maggavagge tatheva ca. 
 +
 +6. Pakiṇṇe soḷasa gāthā niraye nāge catuddasa\\
 +Chabbīsati taṇhāvaggamhi tevīsa bhikkhuvaggikā. 
 +
 +7. Cattāḷīsekagāthāyo brāhmaṇe vaggamuttame\\
 +Gāthā satāni cattāri tevīsa ca punāpare\\
 +Dhammapade nipātamhi desitādiccabandhunā'ti. 
 +
 +Dhammapada pāḷi niṭṭhitā.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Dhp_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 21 Februar 2011, [[http://www.accesstoinsight.org/tipitaka/sltp/Dhp_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Dhp_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>