User Tools

Site Tools


Translations of this page?:
en:tipitaka:sltp:dn_i_utf8

Preperation of htmls into ATI.eu currently in progress. Please visite the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

DN I_utf8

Title:

Summary:

DN I_utf8

[PTS Vol D - 1] [\z D /] [\f I /]
[PTS page 001]
[BJT Vol D - 1] [\z D /] [\w I /]
[BJT page 002]

Suttantapiṭake

Dīghanikāyo

Sīlakkhandhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.

Brahmajālasuttaṃ

1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Suppiyo'pi kho paribbājako antarā ca rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena.

Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā1 honti bhikkhusaṅghaṃ ca.

2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ bhikkhusaṅghena. Suppiyo'pi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ antevāsinā brahmadattena māṇavena. Tatra'pi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa [PTS page 002] pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
- - - - - - - - - - - - - - - - - - - - - - - - - -
1. Anubandhā, ma cha saṃ.

[BJT page 004]

3. Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi: “acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghaṃ cā”ti.

4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: “kāya nu'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā? Kā ca pana vo antarā kathā vippakatā?”Ti.

Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: “idha bhante amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi “acchariyaṃ āvuso, abbhutaṃ āvuso yāvañcidaṃ tena bhagavatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghañcā'ti. Ayaṃ kho no bhante antarākathā vippakatā. Atha bhagavā anuppatto”ti.

5. “Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā [PTS page 003] avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhe assatha kupitā vā anattamanā vā, api nu paresaṃ subhāsitaṃ dubbhāsitaṃ tumhe ājāneyyāthā?”Ti.

“No hetaṃ bhante. ”

“Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ: 'iti'petaṃ abhūtaṃ. Iti'petaṃ atacchaṃ. Natthi cetaṃ amhesu. Na ca panetaṃ amhesu saṃvijjatī'ti. ”

[BJT page 006]

6. “Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ1 karaṇīyaṃ. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvino2, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra vā tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: “iti'petaṃ bhūtaṃ, iti'petaṃ tacchaṃ. Atthi cetaṃ amhesu. Saṃvijjati ca panetaṃ amhesū'ti. ”

7. “Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. ?

8. [PTS page 004] “pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

9. “Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharatī”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

10. “Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

11. “Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṃvādako lokassā”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Ubbillāvitattaṃ, ma cha saṃ.
2. Ubbillāvino, ma cha saṃ.

[BJT page 008]

12. “Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito sutvā na amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsambhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā. Samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

13. “Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

14. “Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena [PTS page 005] sāpadesaṃ pariyantavatiṃ atthasaṃhitanti” iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

15. “Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo. Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo. Uccāsayanamahāsayanā paṭivirato samaṇo gotamo. Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo. Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo. Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo. Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo. Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo. Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. Dūteyya pahiṇagamanānuyogā paṭivirato samaṇo gotamo. Kayavikkayā paṭivirato samaṇo gotamo. Tulākūṭa - kaṃsakūṭa - mānakūṭā paṭivirato samaṇo gotamo. Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo. Chedana - vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo “ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

Cullasīlaṃ niṭṭhitaṃ.

[BJT page 010]

16. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

17. [PTS page 006] “yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti. Seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

18. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ1 kumbhathūnaṃ sobhanakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ3 hatthiyuddhaṃ assayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ anīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Vetālaṃ, [P T S.]
2. Sobhaṇa garakaṃ, [P T S.]
3. Dhopanaṃ, [P T S.]
4. Meṇḍakayuddhaṃ, katthaci.

[BJT page 012]

19. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ [PTS page 007] dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

20. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ1 cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā itievarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

21. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ asiṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Goṇakaṃ, katthaci.

[BJT page 014]

22. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ1 [PTS page 008] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

23. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti. Seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ2 te viparāvattaṃ. Āropito te vādo. Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

24. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ 'idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā'ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

25. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

Majjhimasīlaṃ niṭṭhitaṃ.

1. Itthi kathaṃ purisa kathaṃ, machasaṃ.
2. Adhiciṇṇaṃ, machasaṃ.

[BJT page 016]

26. [PTS page 009] “yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ homaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ1 saraparittāṇaṃ migapakkhaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

27. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ dāsalakkhaṇaṃ dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

28. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: 'raññaṃ niyyānaṃ bhavissati. Raññaṃ atiyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati. Bāhirānaṃ [PTS page 010] raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati. Abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati. Bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati. Abbhantarānaṃ raññaṃ parājayo bhavissati'. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā bhikkhave puthujjano tathāgatassa vaṇaṇaṃ vadamāno vadeyya.

1. Pakkhajjhānaṃ, katthaci

[BJT page 018]

29. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: candaggāho bhavissati, suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati, candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃ vipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā [PTS page 011] itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. ” Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

30. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṅkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. ” Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

31. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṅkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ1 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhānaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. ” Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Nitthaddhanaṃ. Bahūsu.

[BJT page 020]

32. [PTS page 012] “yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ1 vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. ” Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

33. Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

Mahāsīlaṃ niṭṭhitaṃ.

34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?

35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni [PTS page 013] adhivuttipadāni abhivadanti aṭṭhādasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi?

1. Bhūtakammaṃ. Kesūci.

[BJT page 022]

36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi?

37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: “ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. ”

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ [PTS page 014] anussarati. So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: “ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisama”nti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā ssasataṃ attānañca lokañca paññāpenti.

1. Udapādiṃ sī mu.

[BJT page 24]

38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS page 015] evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. ” Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evamāha: 'sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. ” Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarāmi. Iminā'pāhaṃ etaṃ jānāmi yathā sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamaṃ'ti. ”

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassatā attānañca lokañca paññāpenti.

39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?

[BJT page 26]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭaṃ vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni “amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. 1 Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. ” Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarati.

So evamāha: “sassato attā ca 016 loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭāni vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni “amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Iminā mahaṃ etaṃ jānāmi. Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ'ti. ”

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti. ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamanti.

1. Udapādiṃ, sī mu.

[BJT page 28]

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi etesaṃ vā aññatarena natthi ito bahiddhā.

42. Tayidaṃ bhikkhave tathāgato pajānāti: 'ime kho diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ [PTS page 017] na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā1 atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

Paṭhamakabhāṇavāraṃ

44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. ?
1. Panītā, ma cha saṃ
2. Vedanīyā, ma cha saṃ

[BJT page 30]

45. Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.

Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Athaññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ dīghamaddhānaṃ tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nibbusitattā anabhirati paritassanā uppajjati: 'aho vata aññe'pi sattā itthattaṃ āgaccheyyunti'. Atha aññatare'pi sattā āyukkhayā [PTS page 018] vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. Te'pi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.

Tatra bhikkhave yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: 'ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamaṃ hi pubbe etadahosi: aho vata aññe'pi sattā itthattaṃ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime ca sattā itthattaṃ āgatā'ti. Ye'pi te sattā pacchā upapannā3 tesampi evaṃ hoti: ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmuṇā nimmitā. Taṃ kissa hetu? Mamaṃ hi mayaṃ addasāma idha paṭhamaṃ upapannaṃ. Mayaṃ panamhā pacchā upapannā'ti.

1. Saṃjitā. [PTS.]
2. Mama ca. Machasaṃ.
3. Upapannā. Sī mu. 1.

[BJT page 32]

46. Tatra bhikkhave yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati. So evamāha:

'Yo kho so bhavaṃ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ, yena mayaṃ bhotā brahmuṇā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā [PTS page 019] brahmuṇā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?

[BJT page 34]

Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussati. Satiyā sammosā te devā tamhā kāyā cavanti.

Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.

So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na mussati. Satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva [PTS page 020] ṭhassati. Ye pana mayaṃ ahumbha khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussi. Satiyā sammosā evaṃ mayaṃ tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa brāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?

Santi bhikkhave manopadāsikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.

[BJT page 36]

Ṭhānaṃ kho bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati.

So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaṃ aññamaññaṃ upanijjhāyanti. Te na ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ [PTS page 021] tatheva ṭhassanti. Ye pana mayaṃ ahumha manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimha. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaṃ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attatāṇañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vimaṃsānucaritaṃ sayampaṭibhānaṃ evamāhaṃ: yaṃ kho idaṃ vuccati cakkhunti'pi sotanti'pi ghāṇaṃ'ti'pi kāyo'ti'pi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yaṃ ca kho idaṃ vuccati cittanti vā mano'ti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī ti.

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

1. Aññamaññaṃ. Sīmu.

[BJT page 38]

Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

50. Tayidaṃ bhikkhave tathāgato pajānāti: “ime [PTS page 022] diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā”ti. Taṃ ca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃyeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte antasaññī lokasmiṃ viharati. So evamāha: “antavā ayaṃ loko parivaṭumo. Tiṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte antasaññī lokasmiṃ viharāmi. Iminā mahaṃ etaṃ jānāmi: yathā antavā ayaṃ loko parivaṭumo”ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

[BJT page 40]

53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati. So evamāha: “ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi yathā ananto ayaṃ loko apariyanto'ti. ”

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ [PTS page 023] cetosamādhiṃ phusati, yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharati tiriyaṃ anattasaññī. So evamāha: “antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto” cāti.

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

[BJT page 42]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: “nevāyaṃ loko antavā na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te samaṇabrāhmaṇā [PTS page 024] evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ca ayaṃ loko ananto cā'ti tesampi musā. Nevāyaṃ loko antavā na panānanto”ti.

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

57. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā”ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

[BJT page 44]

59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhaṃ samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?

60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: “ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ [PTS page 025] akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo”ti.

Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no”ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: “ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo”ti.

[BJT page 46]
[PTS page 026]
Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no”ti.

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: “ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, santi hi kho pana samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo”ti.

Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no”ti.

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ [PTS page 27] ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

[BJT page 48]

63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So mandattā momuhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “atthi paro loko'ti iti ce maṃ pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natthi paro loko'ti? Iti ce maṃ pucchasi, natthi paro loko'ti iti ce me assa, natthi paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce maṃ pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Atthi sattā opapātikā? Iti ce maṃ pucachasi, atthi sattā opapātikā iti ce maṃ assa, atthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Natthi sattā opapātikā iti ce maṃ pucchasi, natthi sattā opapātikā iti ce me assa, natthi satthā opapātikā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Atthi ca natthi ca sattā opapātikā iti ce maṃ pucchasi, atthi ca natthi ca sattā opapātikā iti ce me assa, atthi ca natthi ca sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā? Iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti ce naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. “Hoti tathāgato parammaraṇā iti ce maṃ pucchasi, hoti tathāgato parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, na hoti tathāgato parammaraṇā iti ce me assa, na hoti tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca tathāgato parammaraṇā iti ce maṃ pucchasi, hoti ca na hoti ca tathāgato parammaraṇā iti ce me assa, hoti ca na hoti ca tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathāgato parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na hoti tathāgato parammaraṇā ti? Iti ce maṃ pucchasi “neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no 'ti'pi me no”ti.

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS page 28] tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti, amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

[BJT page 50]

65. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi?

Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati tato [PTS page 029] paraṃ nānussarati. So evamāha: “adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahaṃ hi pubbe nāhosiṃ. So'mhi etarahi ahutvā santattāya1 pariṇato”ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

1. Sattattāya, katthaci.

[BJT page 52]

67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: “adhiccasamuppanno attā ca loko cā”ti.

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

69. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā [PTS page 030] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

71. Tayidaṃ bhikkhave tathāgato pajānāti “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

[BJT page 54]

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi?

73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [PTS page 031] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanika saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi?

Rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Arūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Neva rūpī na rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Anantavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā ca anantavā ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Nānattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Parittasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Appamāṇasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Sukhadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Adukkhamasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.

1. Nevantavā ca. Katthaci

[BJT page 56]

74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

75. Tayidaṃ bhikkhave tathāgato pajānāti “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā [PTS page 032] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

Dutiyabhāṇavāraṃ.

77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?

78. 'Rūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Neva rūpi nārūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti.

[BJT page 58]

79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

80. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā [PTS page 033] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?

82. “Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevarūpī nārūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī”ti naṃ paññāpenti.

83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

84. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

[BJT page 60]

85. [PTS page 034] santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi?

86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi: 'yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

87. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinto hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārā1 hārabhakkho, taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

88. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

89. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā2 nānāttasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taṃ tvaṃ na [PTS page 035] jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

1. Kabalīkārāhāra bhakkho, machasaṃ
2. Atthaṅgamā, machasaṃ.

[BJT page 62]

90. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññaṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

91. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho aññā attā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago taṃ tvaṃ na jānāsi na passasi. Tamhaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.

92. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma santametaṃ paṇītametanti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Ye hi keci bhikkhave samaṇā vā [PTS page 36] brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, sabbe te imeheva sattahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

94. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi?

[BJT page 64]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi ' yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

97. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti taṃ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato [PTS page 037] kho bho ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

98. Tamañño evamāha: ' atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodībhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

99. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso ubbillāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

[BJT page 66]

100. Tamañño evamāha: 'atthi kho bho eso attā, yaṃ tvaṃ vadesi, neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā1 adukkhamasukhaṃ [PTS page 038] upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti, sabbe te imeheva pañcahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

102. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

104. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ [PTS page 039] na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

1. Atthaṅgamā, kesuci potthakesu.

[BJT page 68]

106. Tayidaṃ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaṃ āgatā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto bhikkhave tathāgato.

107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi [PTS page 040] vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇahāgatānaṃ paritasitavipphanditameva.

110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

1. Tatra tatra. Kesuci potthakesu

[BJT page 070]

112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ parisitavipphanditameva.

113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

116. [PTS page 041] tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphandimeva.

118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

[BJT page 72]

120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [PTS page 042] sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthuhi, tadapi phassapaccayā.

125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi phassapaccayā.

126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.

127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi phassapaccayā.

128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi phassapaccayā.

[BJT page 74]

129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññivādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpeti aṭṭhahi vatthūhi, tadapi phassapaccayā.

130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi phassapaccayā.

131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi phassapaccayā.

132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [PTS page 043] aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.

133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.

134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

[BJT page 76]

138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [PTS page 044] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

[BJT page 78]

147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catuhi vatthūhi, ye'pi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā, ye'pi te samaṇabrāhmaṇā antānantikā, ye'pi te samaṇabrāhmaṇā amarāvikkhepikā, ye'pi te [PTS page 045] samaṇabrāhmaṇā adhiccasamuppannikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, ye'pi te samaṇabrāhmaṇā ucchedavādā, ye'pi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā, ye'pi te samaṇabrāhmaṇā aparantakappikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti. Tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayaṃ ca atthagamaṃ ca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva uttaritaraṃ pajānāti.

148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )* Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya, tassa evamassa: “ye kho keci imasmiṃ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti). Ettha pariyāpannā [PTS page 046] antojālīkatā 'va ummujjamānā ummujjanti, (nimujjamānā nimujjantī”ti)* evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimmujjamānā nimujjanti. )* Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*

*()Ciṇhantarita padāni potthakesu na dissanti.

[BJT page 80]

149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā.

Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā'ti.

150. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: 'acchariyaṃ bhante, abbhutaṃ bhante, ko nāmāyaṃ bhante dhammapariyāyo?'Ti.

“Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālanti'pi naṃ dhārehi. Dhammajālanti'pi naṃ dhārehi. Brahmajālanti'pi naṃ dhārehi. Diṭṭhijālanti'pi naṃ dhārehi. Anuttaro saṅgāmavijayo'ti'pi naṃ dhārehī”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti.

Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.

[BJT page 82]

2

[PTS page 047]
Sāmaññaphalasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe paṇṇarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaṃ udānesi:

“Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. Kannu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma yanno payirupāsato cittaṃ pasīdeyyā”ti

2. Evaṃ vutte aññataro rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro1 sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo pūraṇaṃ kassapaṃ payirupāsatu. Appevanāma devassa pūraṇaṃ kassapaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

3. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva [PTS page 048] makkhalī gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo makkhaliṃ gosālaṃ payirupāsatu. Appevanāma devassa makkhaliṃ gosālaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

1. Titthakaro, bahusu.

[BJT page 84]

4. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo ajitaṃ kesakambalaṃ payirupāsatu. Appevanāma devassa ajitaṃ kesakambalaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

5. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva pakudho kaccāyano1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo pakudhaṃ kaccāyanaṃ payirupāsatu. Appevanāma devassa pakudhaṃ kaccāyanaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

6. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva sañjayo beḷaṭṭhaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo sañjayaṃ beḷaṭṭhaputtaṃ payirupāsatu. Appevanāma devassa sañjayaṃ beḷaṭṭhaputtaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

7. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva [PTS page 049] nigaṇṭho nātaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo nigaṇṭhaṃ nātaputtaṃ payirupāsatu. Appevanāma devassa nigaṇṭhaṃ nātaputtaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

8. Tena kho pana samayena jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto jīvakaṃ komārabhaccaṃ etadavoca: 'tvaṃ pana samma jīvaka kiṃ tuṇhī?'Ti.

1. Kaccāno, katthaci.

[BJT page 86]

“Ayaṃ deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Taṃ devo bhagavantaṃ payirupāsatu. Appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyyā”ti.

“Tena hi samma jīvaka hatthiyānāni kappāpehī”ti.

9. 'Evaṃ devā'ti kho jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā1 pañcamattāni hatthinikāsatāni2 kappāpetvā rañño ca ārohanīyaṃ nāgaṃ, rañño māgadhassa ajātasattussa vedehiputtassa paṭivedesi: 'kappitāni kho te deva hatthiyānāni yassa'dāni kālaṃ maññasī'ti.

Atha kho rājā māgadho ajātasattu vedehiputto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā ukkāsu dhāriyāmānāsu rājagahamhā niyyāsi mahacca rājānubhāvena. Yena jīvakassa komārabhaccassa ambavanaṃ tena pāyāsi.

10. Atha kho rañño māgadhassa ajātasattussa vedehiputtassa avidūre ambavanassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. Atha kho rājā māgadho [PTS page 050] ajātasattu vedehiputto bhīto saṃviggo lomahaṭṭhajāto jīvakaṃ komārabhaccaṃ etadavoca: 'kacci maṃ samma jīvaka na vañcesi? Kacci maṃ samma jīvaka na palambhesi? Kacci maṃ samma jīvaka na paccatthikānaṃ desi? Kathaṃ hi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaṃ bhikkhusatānaṃ neva khipitasaddo bhavissati na ukkāsitasaddo na nigghoso?'Ti.

“Mā bhāyi mahārāja3 na taṃ deva vañcemi. Na taṃ deva palambhemi. Na taṃ deva paccatthikānaṃ demi. Abhikkama mahārāja, abhikkama mahārāja. Ete maṇḍalamāḷe4 dīpā jhāyantī”ti.

1. Paṭissuṇitvā, machasaṃ.
2. Hatthikā, sī. Hatthiniyā, katthaci.
3. Mā hāyi mahārāja mā bhāyi mahārāja, sitri.
4. Maṇḍalasāḷe, machasaṃ.

[BJT page 88]

11. Atha kho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko'va yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: kahaṃ pana samma jīvaka bhagavā?Ti.

“Eso mahārāja bhagavā. Eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassā”ti.

12. Atha kho rājā māgadho ajātasattu vedehiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ dhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā rahadamiva vippasannaṃ, udānaṃ udānesi: 'iminā me upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato'ti.

“Āgamā kho tvaṃ mahārāja yathāpemaṃ”ti?

“Piyo me bhante udāyibhaddo1 kumāro. Iminā me bhante upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato”ti.

13. Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ abhivādetvā bhikkhusaṅghassa añjalimpaṇāmetvā [PTS page 051] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: “puccheyyāmahaṃ bhante bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā”ti.

“Puccha mahārāja yadākaṅkhasī”ti.

14. “Yathā nu kho imāni bhante puthusippāyatanāni seyyathīdaṃ2: hatthārohā assārohā rathikā dhanuggahā3 celakā calakā piṇḍadāyakā4 uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā5 āḷārikā6 kappakā nahāpakā7 sūdā8 mālākārā9 rajakā pesakārā naḷakārā10 kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni11 puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. 12 Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti14 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva15 diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti”. 16

1. Udayabhaddo, kesuvi.
2. Seyyathīdaṃ, machasaṃ.
3. Dhanuggāhā, sitri.
4. Dosikā, sitira. Dāsaka [PTS.]
5. Dāsikaṃ, machasaṃ.
6. Ālārikā, sitira.
7. Nahāpakaṃ, machasaṃ. Nahāpikā, syā.
8. Sūrā, machasaṃ.
9. Māla, machasaṃ.
10. Nāla, syā.
11. Gatāni, sī. [I.]
12. Pinenti, machasaṃ. Pīṇenti, syā (sabbattha)
13. Samaṇabrāhmaṇesu, sī. [I.] Sītira.
14. Patiṭṭha, sī. [I]
15. Evamevaṃ, (katthaci. )
16. Paññāpenti, sī. [I.]

[BJT page 90]

15. “Abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā”ti.

“Abhijānāmahaṃ bhante imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā”ti.

“Yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru bhāsassū”ti.

“Na kho me bhante garu yatthassa bhagavā vā nisinno bhagavantarūpo vā”ti. [PTS page 052] “tena hi mahārāja bhāsassū”ti.

16. “Ekamidāhaṃ bhante samayaṃ yena pūraṇo kassapo tenupasaṅkamiṃ. Upasaṅkamitvā pūraṇena kassapena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante pūraṇaṃ kassapaṃ etavocaṃ: yathā nu kho imāni bho kassapa puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kassapa evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti”.

17. Evaṃ vutte bhante pūraṇo kassapo maṃ etadavoca: karoto kho mahārāja kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamayato1 kilamāpayato phandayato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati pāpaṃ. Khurapariyantena ce'pi cakkena yo imissā paṭhaviyā2 pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthipāpassa āgamo. Dakkhiṇañce'pi gaṅgāya3 tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañce'pi gaṅgāya3 tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo. [PTS page 053] dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo'ti.

1. Kilamato, kesuci.
2. Karato phandato, [PTS.]
3. Gaṃgātīraṃ, [PTS.]

[BJT page 92]

Itthaṃ kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi. 2

Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya2 labujaṃ vā puṭṭho ambaṃ byākareyya2, evameva kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi. 2

Tassa mayhaṃ etadahosi: 'kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā'ti. So kho ahaṃ bhante pūraṇassa kassapassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. 3 Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto4 anikujjanto5 uṭṭhāyāsanā pakkāmiṃ. 6

18. Ekamidāhaṃ bhante samayaṃ yena makkhalī gosālo tenupasaṃkamiṃ. Upasaṃkamitvā makkhalinā gosālena7 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇiyaṃ8 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante makkhaliṃ gosālaṃ9 etadavocaṃ:10 'yathā nu kho imāni bho gosāla puthusippāyatanāni seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti”.

19. Evaṃ vutte bhante makkhali gosālo maṃ etadavoca: 'natthi mahārāja hetu natthi paccayo sattānaṃ saṃkilesāya. Ahetu appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā. Ahetu appaccayā sattā visujjhanti. Natthi attakāre natthi parakāre natthi purisakāre natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedenti.

Cuddasa [PTS page 054] kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni, pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca.

1. Purāṇo, machasaṃ.
2. Vyā, [PTS.]
3. Napaṭikkosiṃ, [PTS.]
4. Anugaṇhanto, [PTS.]
5. Anikkujjanto, machasaṃ. Syā.
6. Pakkāmiṃ, machasaṃ.
7. Makkhaligosālena, [PTS.]
8. Sāraṇīyaṃ, machasaṃ
9. Makkhaligosālaṃ, [PTS.]
10. Etadavoca, [PTS]
11. Paññāpenti [PTS.]

[BJT page 94]

Dvaṭṭhi paṭipadā, dvaṭṭhantarakappo, chaḷabhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṃsa nirayasate, chattiṃsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta pavuṭasatāni, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cūḷāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmīti paripakkaṃ vā kammaṃ phussa phussa byantī karissāmīti hevaṃ natthi. Doṇamite sukhadukkhe pariyantakate. Saṃsāre natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paḷeti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.

Itthaṃ kho me bhante makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti. So kho ahaṃ bhante makkhalissa [PTS page 055] gosālassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṃ.

20. Ekamidāhaṃ bhante samayaṃ yena ajito kesakambalo1 tenupasaṅkamiṃ. Upasaṅkamitvā ajitena kesakambalena2 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante ajitaṃ kesakambalaṃ4 etadavocaṃ:5 'yathā nu kho imāni bho ajita puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti?”8.

1. Kesakambalī, katthaci.
2. Kesakambalinā, katthaci
3. Sāraṇīyaṃ. Machasaṃ.
4. Kesakambaliṃ, katthaci
5. Etadavoca, katthaci.
6. Seyyathīdaṃ, machasaṃ.
7. Kho ajito, katthaci
8. Paññāpenti, machasaṃ.

[BJT page 96]

Evaṃ vutte bhante ajito kesakambalo1 maṃ etadavoca: “natthi mahārāja dinnaṃ. Natthi yiṭṭhaṃ. Natthi hutaṃ. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko. Natthi ayaṃ loko. Natthi paro2 loko. Natthi mātā. Natthi pitā. Natthi sattā opapātikā. Natthi loke samaṇabrāhmaṇā sammaggatā3 sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti, paṭhavī paṭhavikāyaṃ anupeti anupagacchati. Āpo āpokāyaṃ anupeti anupagacchati. Tejo tejokāyaṃ anupeti anupagacchati. Vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ induyāni saṃkamanti. Āsandipañcamā purisā mataṃ ādāya gacchanti. Yāva āḷahanā padāni paññāyanti. Kāpotakāni aṭṭhīni bhavanti. Bhasmantā āhutiyo. Dattupaññattaṃ yadidaṃ dānaṃ. Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇā”ti.

Itthaṃ kho me bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ [PTS page 056] byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: 'kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā'ti so kho ahaṃ bhante ajitassa kesakambalassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṃ.

1. Kesakambali, [PTS.]
2. Paraloko, katthaci.
3. Samaggatā, samaggagatā, machasaṃ.

[BJT page 98]

21. Ekamidāhaṃ bhante samayaṃ yena pakudho kaccāyano tenupasaṅkamiṃ. Upasaṅkamitvā pakudhena kaccāyanena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante pakudhaṃ kaccāyanaṃ etadavocaṃ: yathā nu kho imāni bho kaccāyana puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kaccāyana evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu?Nti.

Evaṃ vutte bhante pakudho kaccāyano maṃ etadavoca: “sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṃ vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṃ vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Yo'pi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti. Sattannaṃ yeva kāyānamantarena satthaṃ vivaramanupatatī”ti.

[PTS page 057] itthaṃ kho me bhante pakudho kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante pakudho kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ bhante pakudhassa kaccāyanassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

22. Ekamidāhaṃ bhante samayaṃ yena nigaṇṭho nātaputto tenupasaṅkamiṃ. Upasaṅkamitvā nigaṇṭhena nātaputtena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante nigaṇṭhaṃ nātaputtaṃ etadavocaṃ:

[BJT page 100]

“Yathā nu kho imāni bho aggivessana puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bho aggivessana evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu”?Nti

Evaṃ vutte bhante nigaṇṭho nātaputto maṃ etadavoca: “idha mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Kathañca mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti? Idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyuto ca, sabbavāridhuto ca, sabbavāriphuṭo 1ca. Evaṃ kho mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Yato kho mahārāja nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti, ayaṃ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā”ti.

[PTS page 058] itthaṃ kho me bhante nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?'Ti. So kho ahaṃ bhante nigaṇṭhassa nātaputtassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

23. Ekamidāhaṃ bhante samayaṃ yena sañjayo belaṭṭhiputto2 tenupasaṅkamiṃ. Upasaṅkamitvā sañjayena belaṭṭhiputtena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante sañjayaṃ belaṭṭhiputtaṃ etadavocaṃ: “yathā nu kho imāni bho sañjaya puthusippāyatanāni, seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho sañjaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu”?Nti

1. Phuṭṭho, [PTS.] Phuḍo (jenamāgadhī).
2. Belaṭṭhaputto, katthaci.

[BJT page 102]

Evaṃ vutte bhante sañjayo belaṭṭhiputto maṃ etadavoca: 'atthi paro loko?'Ti iti ce maṃ pucchasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi paro loko?'Ti iti ce maṃ pucchasi, 'natthi paro loko'ti iti ce me assa, 'natthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sattā opapātikā?'Ti iti ce maṃ pucchasi, 'atthi sattā opapātikā'ti iti ce me assa, 'atthi sattā opapātikā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sattā opapātikā?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca sattā opapātikā'ti iti ce me assa, 'atthi ca natthi ca sattā opapātikā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sattā opapātikā?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi sattā opapātikā'ti iti ce me assa, 'nevatthi na natthi sattā opapātikā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tathāgato [PTS page 059] parammaraṇā?'Ti iti ce maṃ pucchasi, 'hoti tathāgato parammaraṇā'ti iti ce me assa, 'hoti tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. ' Na hoti tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'na hoti tathāgato parammaraṇā'ti iti ce me assa, 'na hoti tathāgato paramaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti ca na hoti ca tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti ce me assa, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Neva hoti na na hoti tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no'ti.

Itthaṃ kho me bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: ayañca imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho. Kathaṃ hi nāma sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākarissati?Ti. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ bhante sañjayassa belaṭṭhiputtassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

[BJT page 104]

24. So 'haṃ bhante bhagavantampi pucchāmi: yathā nu kho imāni bhante puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu [PTS page 060] kho me bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu”?Nti

“Sakkā mahārāja ”. Tena hi mahārāja taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi”.

25. “Taṃ kimmaññasi, mahārāja, idha te assa puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. Tassa evamassa: 'acchariyaṃ vata bho, abbhutaṃ vata bho, puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaṃ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

So aparena samayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

Tañce te purisā evamāroceyyuṃ: 'yagghe deva jāneyyāsi, yo te puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako, so deva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto viharati, vācāya saṃvuto viharati, manasā saṃvuto viharati, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṃ evaṃ vadeyyāsi: etu me bho so puriso. Punadeva hotu dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako”ti.

[BJT page 106]

“No hetaṃ bhante. Atha kho naṃ mayameva [PTS page 061] abhivādeyyāmapi, paccuṭṭheyyāmapi, āsanenapi nimanteyyāma. Abhinimanteyyāmapi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiṃ saṃvidaheyyāmā”ti.

“Taṃ kimmaññasi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?”Ti.

“Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmaññaphalaṃ”ti.

“Idaṃ kho te mahārāja mayā paṭhamaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññatta”nti.

26. “Sakkā pana bhante aññampi evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetu?”Nti.

“Sakkā mahārāja. Tena hi mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kimmaññasi mahārāja idha te assa puriso kassako gahapatiko kārakārako rāsivaḍḍhako, tassa evamassa: “acchariyaṃ vata bho abbhutaṃ vata bho puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaṃ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa kassako gahapatiko kārakārako rāsivaḍḍhako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

Taṃ ce te purisā evamāroceyyuṃ: 'yagghe deva jāneyyāsi. Yo te puriso kassako gahapatiko kārakārako rāsivaḍḍhako, so deva kesamassuṃ ogāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati, manasā saṃvuto viharati, [PTS page 062] ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṃ evaṃ vadeyyāsi: 'etu me bho so puriso. Punadeva hotu kassako gahapatiko kārakārako rāsivaḍḍhako'ti?

[BJT page 108]

“No hotaṃ bhante. Atha kho naṃ mayameva abhivādeyyāmapi paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiṃ saṃvidaheyyāmā”ti.

“Taṃ kimmaññesi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?”Ti.

“Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ samāññaphala”nti.

“Idaṃ kho te mahārāja mayā dutiyaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññattanti”.

27. “Sakkā pana bhante aññampi diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetuṃ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇitatarañcā?”Ti

“Sakkā mahārāja. Tena hi mahārāja suṇohi sādhukaṃ manasi karohi bhāsissāmī”ti.

“Evaṃ bhante”ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi.
28. Bhagavā etadavoca: “idha mahārāja tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

29. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ [PTS page 063] sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT page 110]

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.

29. Kathañca mahārāja bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. [PTS page 064] amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT page 112]

30. Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

31. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 [PTS page 065] paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

[BJT page 114]

33. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

34. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

35. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti [PTS page 066] evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT page 116]

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā [PTS page 067] viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT page 118]

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [PTS page 068] micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT page 120]

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [PTS page 069] micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

46. Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT page 122]

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

48. Sa kho1 so mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmitto na [PTS page 070] kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu sīlasampanno hoti.

49. Kathañca mahārāja bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT page 124]

50. Kathañca mahārāja bhikkhu satisampajaññena samannāgato hoti? Idha mahārāja bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho [PTS page 071] mahārāja bhikkhu satisampajaññena samannāgato hoti.

51. Kathañca mahārāja bhikkhu santuṭṭho hoti? Idha mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho mahārāja bhikkhu santuṭṭho hoti.

52. So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

53. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT page 126]

54. Seyyathāpi mahārāja puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. [PTS page 072] tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

55. Seyyathāpi mahārāja puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

56. Seyyathāpi mahārāja puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

57. Seyyathāpi mahārāja puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So [PTS page 073] tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

[BJT page 128]

59. Seyyathāpi mahārāja puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

60. Evameva kho mahārāja bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

61. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

62. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti1 parisanneti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

63. [PTS page 074] seyyathāpi mahārāja dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3 sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho mahārāja bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

1. Abhisandeti sīmu, machasaṃ.
2. Parisandeti. Sīmu, machasaṃ.
3. Sandeyya. Sīmu, machasaṃ.

[BJT page 130]

64. Puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

65. Seyyathāpi mahārāja udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho mahārāja bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti [PTS page 075] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

66. Puna ca paraṃ mahārāja bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

67. Seyyathāpi mahārāja uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni1 tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni3 paripūrāni, paripphuṭāni nāssā4 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

1. Anto nimugga posinī, bau. Sa. Sa.
2. Abhisandāni, bau. Sa. Sa.
3. Parisandāni, lau. Sa. Sa.
4. Nāssa, bahusu.

[BJT page 132]

Evameva kho mahārāja bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

68. Puna ca paraṃ mahārāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena [PTS page 076] pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi mahārāja puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

69. Puna ca paraṃ mahārāja so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

70. Seyyathāpi mahārāja maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti.

[BJT page 134]

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. [PTS page 077] idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

71. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi mahārāja puriso muñjamhā isikaṃ2 pavāheyya3. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti4.

Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: “ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho”ti.

Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: “ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato”ti5.

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

1. Abhinimmināya. Bausasa.
2. Īsikaṃ. Bausasa.
3. Pabbābheyya. Bausasa.
4. Pabbāḷahā. Bausasa.
5. Uddharito. Syā.

[BJT page 136]

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. [PTS page 078] so anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve [PTS page 079] pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

[BJT page 138]

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

75. Seyyathāpi mahārāja puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. [PTS page 080] sadosaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

77. Seyyathāpi mahārāja itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

[BJT page 140]

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. [PTS page 081] anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

79. Seyyathāpi mahārāja puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā [PTS page 082] gāmā sakaññeva gāmaṃ paccāgato'ti.

[BJT page 142]

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

80. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena [PTS page 083] satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT page 144]

81. Seyyathāpi mahārāja majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ [PTS page 084] pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ
Pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

[BJT page 146]

83. Seyyathāpi mahārāja pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

[PTS page 085] idaṃ kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti.

84. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: 'abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo'haṃ pītaraṃ dhammikaṃ dhammarājānaṃ issariyassa kāraṇā jīvitā voropesiṃ. Tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā'ti.

[BJT page 148]

85. Taggha tvaṃ mahārāja accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo tvaṃ pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā coropesi. Yato ca kho tvaṃ mahārāja accayaṃ accayato disvā yathādhammaṃ paṭikarosi. Tante mayaṃ paṭigaṇhāma. Vuddhi hesā mahārāja ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.

86. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: handa ca dāni mayaṃ bhante gacchāmi bahukiccā mayaṃ bahukaraṇīyā'ti.

“Yassa 'dāni tvaṃ mahārāja kālaṃ maññasī”ti.

Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

87. Atha kho bhagavā acirapakkantassa rañño māgadhassa [PTS page 086] ajātasattussa vedehiputtassa bhikkhū āmantesi: khatāyaṃ bhikkhave rājā, upahatāyaṃ bhikkhave rājā. Sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha imasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissathāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Sāmaññaphalasuttaṃ niṭṭhitaṃ dutiyaṃ.

[BJT page 150]

3

[PTS page 087]
Ambaṭṭhasuttaṃ

1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ2 nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale3 viharati icchānaṅgalavanasaṇḍe.

2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā5 kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Assosi kho brāhmaṇo pokkharasāti:

“Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: “itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī6 satthā devamanussānaṃ buddho bhagavā. 7 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ8 kevalaparipuṇṇaṃ parisuddhaṃ [PTS page 088] brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo9 antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yamahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.

1. Evamema, [PTS.]
2. Naṅkala, [PTS.] Icchānaṅkalantipi pāṭho, a.
3. Icchānaṅkalo, [PTS.] Sabbattha.
4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.
5. Pasenadi, [PTS.] Passenadinā, sīmu.
6. Sārathī, sīmu. Syā.
7. Bhagavāti, machasaṃ. Syā.
8. Savyañjanaṃ, [PTS.]
9. Ambaṭṭho māṇavo, [PTS.] Mānavo, [PTS - n.]

[BJT page 152]

4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi: “ayaṃ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: “itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

Ehi tvaṃ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso, yadivā na tādiso, tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmāti.

5. “Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso yadi vā na tādiso”ti.

6. “Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. [PTS page 089] tassimāni sattaratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado1. Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā tvaṃ mantānaṃ paṭiggahetā”ti.

1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaṃ.

[BJT page 154]

“Evaṃ bho'ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha sambahulehi māṇavehi1 saddhiṃ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: “kahannu kho bho etarahi so bhavaṃ gotamo viharati? Taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantā”ti.

8. Atha kho tesaṃ bhikkhūnaṃ etadahosi: “ayaṃ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṃ kathāsallāpo hotī”ti. Te ambaṭṭhaṃ māṇavaṃ etadavocuṃ: “eso ambaṭṭha vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāranti. ”

9. Atha kho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Pāvisi ambaṭṭho māṇavo. Māṇavakā'pi pavisitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ambaṭṭho pana māṇavo caṅkamanto'pi nisinnena bhagavatā [PTS page 090] kañci kañci kathaṃ sārāṇīyaṃ vītisāreti. Ṭhito'pi nisinnena bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.

10. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: evannu kho te2 ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresī?”Ti.

“Nohidaṃ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ṭhito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Nisinno vā hi bho gotama nisinnena brāhmaṇo buhmaṇena saddhiṃ sallapitumarahati. Sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ye ca kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2 bandhupādāpaccā, tehipi me saddhiṃ evaṃ kathāsallāpo hoti yathariva bhotā gotamenā”ti.

1. Mānavakehi, katthavi.
2. Kiṇahā, machasaṃ.

[BJT page 156]

11. “Atthikavato kho pana te ambaṭṭha idhāgamanaṃ ahosi. Yāyeva kho panatthāya āgaccheyyātho tameva atthaṃ sādhukaṃ manasi kareyyātho1. Avusitavā yeva kho pana bho ayaṃ ambaṭṭho māṇavo, vusitamānī2 kimaññatra avusitattā”ti.

12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva upavadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ etadavoca: “caṇḍā bho gotama sakyajāti, pharusā bho gotama sakyajāti, lahusā [PTS page 091] bho gotama sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaṃ bho gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.

Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakkesu ibbhavādaṃ nipātesi.

13. “Kimpana te ambaṭṭha sakyā aparaddhunti?”

“Eka midāhaṃ bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenavideva karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ santhāgāraṃ tenupasaṅkamiṃ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi sañjagghantā saṃkīḷantā aññadatthu mamaññeva maññe anujagghantā. Na maṃ koci āsanena'pi nimantesi. Tayidaṃ bho gotama nacchannaṃ, tayidaṃ nappaṭirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī”ti.

1. Kareyyātha, sīmu. [II]
2. Vāsitavāmānī, sīmu. [II.]

[BJT page 158]

Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakkesu ibbhavādaṃ nipātesi.

14. “Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṃ kho panetaṃ ambaṭṭha sakyānaṃ yadidaṃ kapilavatthu. Na arahatāyasmā ambaṭṭho imāya appamattāya abhisajjituntī. ”

15. “Cattāro'me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ hi bho gotama catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇasseva paricārikā sampajjanti. Tayidaṃ bho [PTS page 092] gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadi me sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe karukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī”ti.

Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakkesu ibbhavādaṃ nipātesi.

16. Atha kho bhagavato etadahosi: atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakkesu ibbhavādena nimmāneti1. Yannūnāhaṃ gottaṃ puccheyyenti.

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: 'kathaṃ gottosi ambaṭṭhā?Ti' “kaṇhāyano'hamasmi bho gotamā”ti.

17. “Porāṇaṃ kho pana te ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānaṃ. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti.

“Bhūtapubbaṃ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaṃ2 karakaṇḍaṃ3 hatthinikaṃ nipuraṃ4. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṃ kappesuṃ. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappesuṃ.

1. Nimmādeti, katthaci.
2. Ekāmukhaṃ, katthaci.
3. Karakaṇḍuṃ, katthaci.
4. Sinipuraṃ bau. Sa. Sa. Sinupuraṃ, [PTS.]

[BJT page 160]

Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: “kahannu kho bho etarahi kumārā sammantīti”?

“Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappenti”ti.

Atha kho ambaṭṭha rājā okkāko udānaṃ udānesi: [PTS page 093] “sakyā vata bho kumārā paramasakyā vata bho kumārā”ti. Tadagge kho pana ambaṭṭha sakyā paññāyanti. So'va1 nesaṃ pubbapuriso.

Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ2 nāma janesi. Jāto kaṇho pabyāhāsi: “dhovatha maṃ amma, nahāpetha maṃ amma, imasmā maṃ amma asucismā parimocetha, atthāya vo bhavissāmī”ti.

Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 'pisācā'ti sañjānanti. Evameva kho ambaṭṭha tena samayena manussā pisāce 'kaṇhā'ti sañjānanti. Te evamāhaṃsu: ayaṃ jāto pabyāhāsi: 'kaṇho jāto pisāco jāto'ti.

Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaṃ pubbapuriso. Iti kho te ambaṭṭha porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti. Dāsiputto tvamasi sakyānanti.

18. Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ: “mā bhavaṃ gotamo ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānesi. Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetu”nti.

1. Soca. Sīmu. 1.
2. Kaṇaṃ. Sīmu. [II.]

[BJT page 162]

19. Atha kho bhagavā te māṇavake etadavoca: “sace kho tumhākaṃ māṇavakā evaṃ hoti 'dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto [PTS page 094] ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiṃ mantayavho1 asmiṃ vacane. Sace pana tumhākaṃ māṇavakā evaṃ hoti: sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā saddhiṃ paṭimantetu”ti.

20. “Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ. Tuṇhī mayaṃ bhavissāma. Ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetū”ti.

21. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: ayaṃ kho pana te ambaṭṭha sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaṃ na vyākarissasi aññena vā aññaṃ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā, ettheva te sattadhā muddhā phalissati. Taṃ kiṃ maññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ pubbapuriso?Ti.

Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: taṃ kimmaññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kukopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ [PTS page 095] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: vyākarohi 'dāni ambaṭṭha, na 'dāni te tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākaroti etthevassa sattadhā muddhā phalissati.

1. Mantaveha. Machasaṃ.

[BJT page 164]

22. Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa uparivehāsaṃ ṭhito hoti: sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākarissati etthevassa sattadhā muddhaṃ phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo.

23. Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇagavesī bhagavantaṃyeva leṇagavesī bhagavantaṃyeva saraṇagavesi upanisīditvā bhagavantaṃ etadavoca: “kiṃ me taṃ bhavaṃ gotamo āha? Puna bhavaṃ gotamo bravītū”ti.

“Taṃ kimmaññasī ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallākānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, kutoppabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ pubbapuriso?Ti. ”

“Evameva me bho gotama sutaṃ, yatheva bhavaṃ gotamo āha. Tatoppabhūtikā kaṇhāyanā. So ca kaṇhāyanānaṃ pubbapuriso”ti.

24. Evaṃ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ: “dujjāto kira bho ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto kira bho ambaṭṭho māṇavo sakyānaṃ, ayyaputtā kira bho ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiṃ yeva kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhā”ti.

25. Atha kho bhagavato etadahosi: “atibāḷhaṃ kho [PTS page 096] ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmānenti. Yannūnāhaṃ parimoceyyanti. ” Atha kho bhagavā te māṇavake etadavoca: “mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaṃ janapadaṃ gantvā brahme mante adhīyitvā rājānaṃ okkānaṃ upasaṅkamitvā maṭṭharūpiṃ1 dhītaraṃ yāci. Tassa rājā okkāko 'ko neva re ayaṃ mayhaṃ dāsiputto samāno maṭṭharūpiṃ dhītaraṃ yācatī'ti kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ, no paṭisaṃharituṃ.

1. Maddarūpiṃ, machasaṃ.

[BJT page 166]

Atha kho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ: “sotthi bhadante hotu rañño, sotthi bhadante hotu rañño”ti.

“Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī udrīyissatī”ti.

“Sotthi bhadante hotu rañño, sotthi janapadassā”ti.

“Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaṃ khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā sattavassāni devo na vassissatī”ti.

“Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū”ti.

“Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro, pallomo bhavissatī”ti.

Atha kho māṇavakā, amaccā okkākassa ārocesuṃ: “devo jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī”ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi. Sotthi kumāro pallomo bhavi.

Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena [PTS page 097] tajjito maṭṭharūpiṃ dhītaraṃ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi.

26. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi: “taṃ kimmaññasi ambaṭṭha? Idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?'Ti,

“Labhetha bho gotama”.

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?”Ti.

[BJT page 168]

“Bhojeyyuṃ bho gotama. ”

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti

“Vāceyyuṃ bho gotama. ”

“Apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?”Ti

“Anāvaṭaṃ hi'ssa bho gotama”.

“Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?”

“No hidaṃ bho gotama. ”

“Taṃ kissa hetu?”

“Mātito hi bho gotama anuppanno”ti.

27. “Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?”Ti

“Labhetha bho gotama. ”

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?”Ti

“Bhojeyyuṃ bho gotama. ”

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti

“Vāceyyuṃ bho gotama. ”

[PTS page 098] “apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?”Ti

“Anāvaṭaṃ hi'ssa bho gotama. ”

“Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?”

“No hidaṃ bho gotama. ”

“Taṃ kissa hetu?”

“Pitito hi bho gotama anuppanno”ti.

28. “Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā 'va seṭṭhā, hīnā brāhmaṇā. Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇā brāhmaṇaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?”Ti

[BJT page 170]

“No hidaṃ bho gotama. ”

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?”Ti

“No hidaṃ bho gotama. ”

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti.

“No hidaṃ bho gotama. ”

“Api nu'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā?Ti”

“Āvaṭaṃ hi'ssa bho gotama. ”

29. “Taṃ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?Ti”

“Labhetha bho gotama”

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti”

“Bhojeyyuṃ bho gotama. ”

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti

“Vāceyyuṃ bho gotama. ”

“Api nu'ssa ithīsu āvaṭaṃ vā assa anāvaṭaṃ vā?”Ti

“Anāvaṭaṃ hi'ssa bho gotama. ”

“Ettāvatā kho ambaṭṭha khattiyo paramanihīnataṃ [PTS page 099] patto hoti, yadeva naṃ khattiyā khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho ambaṭṭha yadā khattiyo paramanihīnataṃ patto hoti, tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.

30. Brahmunā'pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:

'Khattiyo seṭṭho janetasmiṃ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti

Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā mayā. Ahampi1 ambaṭṭha evaṃ vadāmi:

'Khattiyo seṭṭho janetasmiṃ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti.

Bhāṇāvāro paṭhamo.

1. Ahampibhi, machasaṃ.

[BJT page 172]

31. “Katamaṃ pana taṃ bho gotama caraṇaṃ, katamā ca pana sā vijjā?”Ti. “Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Yattha kho ambaṭṭha āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṃ vuccati jātivādo vā itipi, gottavādo vā itipi, mānavādo vā itipi:'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho ambaṭṭha jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca [PTS page 100] anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī”ti.

32. “Katamaṃ pana taṃ bho gotama caraṇaṃ? Katamā ca sā vijjā?”Ti “idha ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

33. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: “sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya”nti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

[BJT page 174]

34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?

Idha ambaṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ idampi'ssa hoti sīlasmiṃ.

35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 176]

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiṃ.

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ - iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 178]

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: uccādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ kumārakathaṃ kumārīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Saṃhitamme asaṃhitaṃ te. Kesuci.

[BJT page 180]

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 182]

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati candimasuriyānaṃ uppathagamanaṃ bhavissati nakkhattānaṃ pathagamanaṃ bhavissati nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaṃ vipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkileso vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati dubbhikkhaṃ bhavissati. Khemaṃ bhavissati bhayaṃ bhavissati. Rogo bhavissati ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 184]

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettapatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

53. Atha kho so ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu sīlasampanno hoti.

54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ, cakkhundriya saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati sotendriyaṃ, sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu indriyesu guttadvāro hoti.

[BJT page 186]

55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho ambaṭṭha bhikkhu satisampajaññena samannāgato hoti.

56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?

Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho ambaṭṭha bhikkhu santuṭṭho hoti.

57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

58. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi, byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccaṃ cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

[BJT page 188]

59. Seyyathāpi ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa me te kammantā samijjhiṃsu so'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaṃ bo pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno bhattaṃ me nacchādesi na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa: 'ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

[BJT page 190]

63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya'nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

Evameva kho ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena, na ca pagghariṇī,

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

67. Puna ca paraṃ ambaṭṭha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT page 192]

68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa,

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

69. Puna ca paraṃ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi ambaṭṭha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa,

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

70. Puna ca paraṃ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho ambaṭṭha bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

Idaṃ kho taṃ ambaṭṭha caraṇaṃ.

1. Abhisandeyya, machasaṃ.
2. Parisandeyya, machasaṃ.
3. Abhisandāni parisandāni, machasaṃ. Abhisaniddhāni parisaniddhāni?

[BJT page 194]

71. (Puna ca paraṃ ambaṭṭha) so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti.

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya.

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imambhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

[BJT page 196]

Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo, ayaṃ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana ambaṭṭha puriso asiṃ kosiyā pabbāheyya, tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaṃsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi'ssa hoti vijjāya.

73. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati, abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, ācībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā'pi kāyena vasaṃ vatteti.

Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.

[BJT page 198]

So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati. Parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idampi'ssa hoti vijjāya.

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.

Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti.

So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya.

75. So evaṃ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaṃ abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,

1. Ānejjappatte (kesuci potthakesu)

[BJT page 200]

Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

“Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,
Idampissa hoti vijjāya.

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe “amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

[BJT page 202]

Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ. Tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti,

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi'ssa hoti vijjāya.

77. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT page 204]

Seyyathāpi ambaṭṭha majjhe siṃghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi. Tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya.

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

So idaṃ dukkhanti yathābhūtaṃ pajānāti.
Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminipaṭipadā'ti yathābhūtaṃ pajānāti.
Ime āsavā'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

[BJT page 206]

Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.

'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.

'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayaṃ kho sā ambaṭṭha vijjā.

79. Ayaṃ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno itipi, vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.

80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya [PTS page 101] cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṃ ajjhogāhati pavattaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati.

81. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññāyatanamajjhogāhati kandamūlaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya ca kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati.

[BJT page 208]

82. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati.

83. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno [PTS page 102] cātummahāpathe catudvāraṃ agāraṃ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ apāyamukhaṃ bhavati.

Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.

84. Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako?”Ti.

“No hidaṃ bho gotama. Ko cāhaṃ bho gotama sācariyako? Kā ca anuttarā vijjācaraṇasampadā? Ārakā'haṃ bho gotama anuttarāya vijjācaraṇasampadāya sācariyako”ti.

“Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjhogāhasi sācariyako pavattaphalabhojano bhavissāmiti?”

“No hidaṃ bho gotama. ”

“Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?”

“No hidaṃ bho gotama. ”

“Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako? “Ti

[PTS page 103] “no hidaṃ bho gotama. ”

[BJT page 210]

“Taṃ kimmaññasi ambaṭṭha api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako, yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathāsatti yathābalaṃ paṭipūjessāmāti?”

“No hidaṃ bho gotama. ”

85. Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṃ parihīno sācariyako. Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā “ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā”ti, attanā āpāyiko'pi aparipūrayamāno. Passa ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa dattikaṃ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti tirodussena manteti. Yassa kho pana ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya, kathaṃ tassa rājā pasenadī kosalo sammukhībhāvampi na dadeyya? Passa ambaṭṭha yāvaaparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

Taṃ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva [PTS page 104] mantaṇaṃ manteyya, so tamhā padesā apakkamma ekamantaṃ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, so tasmiṃ padese ṭhito tadeva mantaṇaṃ manteyya: evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo āhāti. Api nu so rājabhaṇitaṃ vā bhaṇati rājamantaṃ vā manteti, ettāvatā so assa rājā vā rājamahāmatto vāti?”

“No hidaṃ bho gotama. ”

87. Evameva kho tvaṃ ambaṭṭha, ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, tyāhaṃ mante adhiyāmi sācariyako'ti tāvatā tvaṃ bhavissasi isi vā isittāya vā paṭinno'ti netaṃ ṭhānaṃ vijjati.

[BJT page 212]

88. Taṃ kimmaññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: “ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo, vāseṭṭho, kassapo, bhagu - evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyako?”Ti.

[PTS page 105] “no hidaṃ bho gotama. ”

89. “Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakālakaṃ anekasūpaṃ anekabyañjanaṃ paribhuñjanti, seyyathāpi tvaṃ etarahi sācariyako?”Ti.

“No hidaṃ bho gotama. ”

“Evaṃ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyako?”Ti.

“No hidaṃ bho gotama. ”

“Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathāpi tvaṃ etarahi sācariyako?”Ti.

” No hidaṃ bho gotama. ”

“Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathāpi tvaṃ etarahi sācariyako?”Ti.

” No hidaṃ bho gotama. ”

Iti kho ambaṭṭha neva tvaṃ isi, na isittāya paṭipanno sācariyako. Yassa kho pana ambaṭṭha mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ veyyakaraṇena sodhissāmī”ti.

90. Atha kho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Ambaṭṭho'pi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaṃ caṅkamantaṃ anucaṅkamamāno kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasa kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā [PTS page 106] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.

1. Kośāvahita vasatuguhya. (Mahāyānikādīnaṃ ganthesu)

[BJT page 214]

91. Atha kho bhagavato etadahosi: passati kho me ayaṃ ambaṭṭho māṇavo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkāsi yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi kaṇṇasotāni anumasi parimasi. Ubho'pi nāsikāsotāni anumasi parimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaṃ etadavoca: “handa ca'dāni mayaṃ bho gotama gacchāma. Bahukiccā mayaṃ bahukaraṇīyā”ti.

“Yassa'dāni tvaṃ ambaṭṭha kālaṃ maññasīti”.

Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃ yeva māṇavaṃ patimānento. Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī tenupasaṅkami, upasaṅkamitvā brāhmaṇaṃ pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi.

93. Ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasādī etadavoca: kacci tāta ambaṭṭha addasa taṃ bhavantaṃ gotamanti?.

“Addasāma kho bho taṃ bhavantaṃ gotamanti. ”

“Kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathā [PTS page 107] santo yeva saddo abbhuggato no aññathā? Kacci pana bho so bhavaṃ gotamo tādiso no aññādiso?”Ti.

“Tathā santo yeva bho taṃ bhavantaṃ gotamaṃ saddo abbhuggato no aññathā. Tādiso'va bho so bhavaṃ gotamo no aññādiso. Samannāgato ca bho so bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti.

[BJT page 216]

“Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpo?”Ti.

“Ahu kho yeva bho samaṇena gotamena saddhiṃ kocideva kathāsallāpo?”Ti.

“Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo?”Ti.

Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

94. Evaṃ vutte brāhmaṇo pokkharasādī ambaṭṭhaṃ māṇavaṃ etadavoca: “aho vata re, amhākaṃ paṇḍitaka! Aho vata re amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yadeva kho tvaṃ ambaṭṭha taṃ bhavantaṃ gotamaṃ evaṃ āsajja āsajja avacāsi. Atha kho bhavaṃ gotamo amhe'pi evaṃ upaneyya upaneyya avaca. Abho vata re, amhākaṃ paṇḍitaka! Aho vata re, amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā”ti kupito anattamano ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi. Icchati ca tāvadeva bhagavantaṃ dassanāya upasaṅkamituṃ.

95. [PTS page 108] atha kho te brāhmaṇā brāhmaṇaṃ pokkharasādiṃ etadavocuṃ: ativikālo kho bho ajja samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Svedāni bhavaṃ pokkharasātī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti.

Atha kho brāhmaṇo sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi. Yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇo pokkharasādī bhagavantaṃ etadavoca: “āgamānukhavidha bho gotama amhākaṃ antevāsī ambaṭṭho māṇavo?”Ti.

[BJT page 218]

“Āgamā kho te antevāsī ambaṭṭho māṇavo”ti.

“Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?”Ti.

“Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo”ti.

“Yathākathaṃ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?”Ti.

Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo, taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

“Evaṃ vutte brāhmaṇo pokkharasādi bhagavantaṃ etadavoca: bālo bho gotama ambaṭṭho māṇavo. Khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassā”ti.

“Sukhī hotu brāhmaṇa ambaṭṭho māṇavo”ti.

96. [PTS page 109] atha kho brāhmaṇo pokkharasādi bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasādī bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.

97. Atha kho bhagavato etadahosi: passati kho me ayaṃ brāhmaṇo pokkharasādī dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi kaṇṇasotāni anumasi, paṭimasi, ubho'pi nāsikāsotāni anumasi, paṭimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: “samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.

99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaṃ viditvā bhagavato kālaṃ ārocesi: kālo bho gotama, niṭṭhitaṃ bhattanti. '

[BJT page 220]

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā tenupasaṅkhami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Māṇavakā'pi bhikkhusaṅghaṃ. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

100. Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasādissa [PTS page 110] bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva brāhmaṇassa pokkharasādissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: “abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bho gotama saputto sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva bhavaṃ gotamo pokkharasādikulaṃ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissanti dīgharattaṃ hitāya sukhāyā”ti. “Kalyāṇaṃ vuccati brāhmaṇā”ti.

Ambaṭṭhasuttaṃ tatiyaṃ.

Piṭava:222

4

[PTS page 111] soṇadaṇḍasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena campā tadavasari. Tatra sudaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre.

Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

2. Assosuṃ kho campeyyakā brāhmaṇagahapatikā “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto, campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: “itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

3. [PTS page 112] atha kho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.

4. Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaṃ āmantesi: “kinnu kho bho khatte campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī?”Ti

[BJT page 224]

“Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāya viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī”ti.

5. Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṃ vadehi: “soṇadaṇḍo bho brāhmaṇo evamāha: 'āgamentu kira bhavanto soṇadaṇḍo'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti.

'Evaṃ bho'ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā campeyyake brāhmaṇa gahapatike etadavoca: [PTS page 113] “soṇadaṇḍo bho brāhmaṇo evamāha: “āgamentū kira bhavanto. Soṇadaṇḍo'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti.

6. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni campāyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā: 'soṇadaṇḍo kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: 'saccaṃ kira bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'?”Ti

“Evaṃ kho me bho hoti ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī”ti.

7. “Mā bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati, iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

[BJT page 226]

Bhavaṃ hi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

Yampi bhavaṃ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo aḍḍho mahaddhano mahābhogo.

Yampi bhavaṃ soṇadaṇḍo aḍḍho mahaddhano mahābhogo. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo [PTS page 114] ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo.

Yampi bhavaṃ soṇadaṇḍo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya.

Yampi bhavaṃ soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.

Yampi bhavaṃ soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yampi bhavaṃ soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo bahunnaṃ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā.

Yampi bhavaṃ soṇadaṇḍo bahunnaṃ ācariyapācariyo, tīṇi māṇavasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca.

Yampi bhavaṃ soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.

Yampi bhavaṃ soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

Yampi bhavaṃ soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

[BJT page 228]

Bhavaṃ hi soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Yampi bhavaṃ soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ, iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamitunti.

8. Evaṃ vutte soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: [PTS page 115] tena hi bho mamapi suṇātha, yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya usaṅkamituṃ.

Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito.

Yampi bho samaṇo gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca.

Yampi bho samaṇo gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito.

Yampi bho samaṇo gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito.

Yampi bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasīli kusalasīlī kusalasīlena samannāgato.

Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīli kusalasīlena samannāgato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[BJT page 230]
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo.

Yampi bho samaṇo gotamo bahunnaṃ ācariyapācariyo, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo.

Yampi bho samaṇo gotamo khīṇakāmarāgo vigatacāpallo, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.

Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccā kulā pabbajito asambhinnakhattiyakulā.

Yampi bho samaṇo gotamo uccā kulā pabbajito asambhinnakhattiyakulā, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā.

Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[PTS page 116] samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti.

Yampi bho samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.

Yampi bho samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.

Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato.

Yampi bho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.

Yampi bho samaṇo gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇe khalu bho gotame bahū devā manussā ca abhippasannā.

Yampi bho samaṇe gotame bahū devā manussā ca abhippasannā, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[BJT page 232]

Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti.

Yampi bho samaṇo gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati.

Yampi bho samaṇo gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. . .

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

Yampi bho samaṇaṃ gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

Yampi bho samaṇaṃ gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

Yampi bho samaṇaṃ gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānino pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[PTS page 117] samaṇo khalu bho gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Ye kho pana bho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atithamhākaṃ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho pana mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Ettake kho ahaṃ bho tassa bhoto gotamassa guṇe pariyāpuṇāmi. No ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo”ti.

[BJT page 234]

9. Evaṃ vutte te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: 'yathā kho bhavaṃ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito ce'pi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosena1. Tena hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā”ti.

Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā pokkharaṇī tenupasaṅkami.

10. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṃ cetaso parivitakko udapādi: “ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya: 'na kho esa brāhmaṇa pañho evaṃ pucchītabbo, evaṃ nāmesa buhmaṇa pañho pucchitabbo'ti. Tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto, [PTS page 118] nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitunti'. Yaṃ kho panāyaṃ parisā paribhaveyya, yaso'pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā'pi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mañceva kho pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya: 'na kho esa brāhmaṇa pañho evaṃ vyākātabbo. Evaṃ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇaṇḍo brāhmaṇo, abyatto nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetunti. Yaṃ kho panāyaṃ parisā paribhaveyya, yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahaṃ ceva kho pana evaṃ samīpagato samāno adisvā'va samaṇaṃ gotamaṃ nivatteyyaṃ, tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto mānatthaddho bhīto ca. No visahi samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Kathaṃ hi nāma samīpagato samāno adisvā samaṇaṃ gotamaṃ nivattissatī?'Ti. Yaṃ kho panāyaṃ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogā'pi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā”ti.

11. Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

1. Puṭaṃsenāti'pi pāṭho kesuci potthakesu.

[BJT page 236]

12. [PTS page 119] tatrapi sudaṃ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti. “Ahaṃ ceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ tatra ce maṃ samaṇo gotamo evaṃ vadeyya 'na kho esa brāhmaṇa pañho pucchītabbo'ti, tena maṃ ayaṃ parisā paribhaveyya 'bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucachitunti' yaṃ kho panāyaṃ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mañceva kho pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya 'na kho esa brāhmaṇa, pañho evaṃ vyākātabbo, evaṃ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetunti. ' Yaṃ kho panāyaṃ parisā paribhaveyya yaso'pi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panambhākaṃ bhogā. Aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya. Addhāvatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā”ti.

13. Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi: “vihaññati kho ayaṃ soṇadaṇḍo brāhmaṇo sakena cittena. Yannūnāhaṃ soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyanti. ”

Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ etadavoca: “katīhi pana brāhmaṇa aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti

14. Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi: [PTS page 120] yaṃ vata no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ adhippetaṃ, yaṃ abhipatthitaṃ 'aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyāṇenā'ti, tatra maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ pucchati. Addhā vatassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenā'ti.

15. Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ bhagavantaṃ etadavoca: “pañcahi bho gotama aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti 'brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyya. Katamehi pañcahi? Idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako hoti mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo:

[BJT page 238]

Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti.

16. “Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā catūhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti.

17. “Sakkā bho gotama. Imesaṃ hi bho gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma. Kiṃ hi vaṇṇo karissati? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā [PTS page 121] pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako ca hoti mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.

18. “Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā tīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti.

19. “Sakkā bho gotama. Imesaṃ hi bho gotama catunnaṃ aṅgānaṃ mante ṭhapayāma. Kiṃ hi mantā karissanti? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā”ti.

[BJT page 240]

20. “Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā dvīhaṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti.

21. “Sakkā bho gotama, imesaṃ hi bho gotama tiṇṇaṃ aṅgānaṃ jātiṃ ṭhapayāma. Kiṃ hi jāti karissati? Yato kho bho gotama brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā”ti.

22. [PTS page 122] evaṃ vutte te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: “mā bhavaṃ soṇadaṇḍo evaṃ avaca. Mā bhavaṃ soṇadaṇḍo evaṃ avaca. Apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ. Ekaṃsena bhavaṃ soṇadaṇḍo samaṇasseva gotamassa vādaṃ anupakkhandatī”ti.

23. Atha kho bhagavā te brāhmaṇe etadavoca: “sace kho tumhākaṃ brāhmaṇā evaṃ hoti, 'appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṃ mantavho. Sace pana tumhākaṃ brāhmaṇā evaṃ hoti: “bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti' tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo mayā saddhiṃ paṭimantetū”ti.

24. Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: “tiṭṭhatu bhavaṃ gotamo. Tuṇhī bhavaṃ gotamo hotu. Ahameva tesaṃ sahadhammena paṭivacanaṃ karissāmī”ti.

Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: “mā bhavanto evaṃ avacuttha, mā bhavanto evaṃ avacuttha: 'apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ, ekaṃsena. Bhavaṃ soṇadaṇḍo [PTS page 123] samaṇasseva gotamassa vādaṃ anupakkhandatī'ti nāhaṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā”ti.

[BJT page 242]

25. Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṃ parisāyaṃ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: “passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyanti?”

“Evaṃ bho. ”

“Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Nāssa imissaṃ parisāyaṃ samasamo atthi vaṇṇena, ṭhapetvā samaṇaṃ gotamaṃ.

Aṅgako kho bho māṇavako ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā.

Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi.

Aṅgako kho bho māṇavako pāṇampi haneyya adinnampi ādiyeyya paradārampi gaccheyya musāpi bhaṇeyya majjampi piveyya, etthadāni bho kiṃ vaṇṇo karissati, kiṃ mantā, kiṃ jāti. ?

Yato kho bho brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.

26. “Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā ekena aṅgena samannāgataṃ brāhmaṇaṃ paññāpetuṃ, brāhmaṇo'smīti ca vadamāno sammā vadeyya. Na ca pana musāvādaṃ āpajjeyyā?”Ti.

[PTS page 124] “no hidaṃ bho gotama. Sīlaparidhotā hi bho gotama paññā. Paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā. Yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇaṃ ca pana lokasmiṃ aggamakkhāyati. Seyyathāpi bho gotama hatthena vā hatthaṃ dhoveyya pādena vā pādaṃ dhoveyya, evameva kho bho gotama sīlaparidhotā paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññāvato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati.

[BJT page 244]

“Evametaṃ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati.

“Katamaṃ pana taṃ brāhmaṇa sīlaṃ? Katamā sā paññā”ti

“Ettakaparamā'va mayaṃ bho gotama etasmiṃ atthe. Sādhu vata bhavantaṃyeva gotamaṃ paṭibhātu etassa bhāsitassa attho”ti.

“Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti.

'Evaṃ bho'ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

25 . “Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvāso rajāpatho. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavassavaḷavā paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāci yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ niṭṭhitaṃ

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bijabījameva pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhopanakaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ) sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathadaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ
Kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Sa kho so brāhmaṇa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu sīlasampanno hoti.

Kathañca brāhmaṇa bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.

Kathañca brāhmaṇa bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.

Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.

So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

Evameva kho brāhmaṇa bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho brāhmaṇa bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

Seyyathāpi brāhmaṇa maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi brāhmaṇa puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

Seyyathāpi vā pana brāhmaṇa puriso asiṃ kosiyā pavāheyya. Tassa evamassa: “ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho”ti.

Seyyathāpi vā pana brāhmaṇa puriso ahiṃ karaṇḍā uddhareyya. Tassa evamassa: “ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato”ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Seyyathāpi brāhmaṇa dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana brāhmaṇa dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana brāhmaṇa dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Evavema kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi brāhmaṇa puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Seyyathāpi brāhmaṇa itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Seyyathāpi brāhmaṇa puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Seyyathāpi brāhmaṇa majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

Seyyathāpi brāhmaṇa pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

26. Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ bho gotama, abhikkantaṃ bho [PTS page 125] gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchantaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT page 246]

27. Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhattanti.

28. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

29. Atha kho soṇadaṇḍo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: “ahañceva kho pana bho gotama parisagato samāno āsanā vuṭṭhahitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā.

Ahañceva kho pana bho gotama parisagato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretu.

Ahañceva [PTS page 126] kho pana bho gotama parisagato samāno veṭhanaṃ omuñceyyaṃ, sirasā metaṃ bhavaṃ gotamo abhivādanaṃ dhāretu.

Ahañceva kho pana bho gotama yānagato samāno yānā paccorohitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya yaso'pi tassa bhāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā.

Ahañceva kho pana bho gotama yānagato samāno patodalaṭṭhiṃ abbhunnāmeyyaṃ, yānā me bhavaṃ gotamo paccorohanaṃ dhāretu.

Ahañceva kho pana bho gotama yānagato samāno chattaṃ apanāmeyyaṃ, sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretū”ti.

Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.

Soṇadaṇḍasuttaṃ niṭṭhitaṃ catutthaṃ

[BJT page 248]

5

[PTS page 127]

Kūṭadantasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi, yena khāṇumataṃ nāma magadhānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā khāṇumate viharati ambalaṭṭhikāyaṃ.

Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni honti yaññatthāya.

Assosuṃ kho khāṇumatakā brāhmaṇagahapatikā: “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ.

'Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato': itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. [PTS page 128] so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumataṃ nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.

[BJT page 250]

3. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṃ āmantesi: “kinnu kho bho khatte khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkhamantī”?Ti.

“Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā”ti.

4. Atha kho kūṭadantassa brāhmaṇassa etadahosi “sutaṃ kho pana me taṃ: samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Yannūnāhaṃ [PTS page 129] samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyanti”.

Atha kho kūṭadanto brāhmaṇo khattaṃ āmantesi “tena hi bho khatte yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaṃ vadehi “kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhavanto. Kūṭadanto'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti.

'Evaṃ bho'ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca “kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhonto. Kūṭadanto'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti.

5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti 'kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmā'ti. Assosuṃ kho te brāhmaṇā 'kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ 'saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī?'Ti.

[BJT page 252]

“Evaṃ kho me bho hoti: ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī”ti.

6. “Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati. Samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati samaṇassasa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

[PTS page 130] bhavaṃ hi kūṭadanto ubhato mātito ca pītito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto aḍḍho mahaddhano mahābhogo. Yampi bhavaṃ kūṭadanto aḍḍho mahaddhano mahābhogo. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yampi bhavaṃ kūṭadanto ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya. Yampi bhavaṃ kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato. Yampi bhavaṃ kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā. Yampi bhavaṃ kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā. Yampi bhavaṃ kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

[BJT page 254]

Bhavaṃ hi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Yampi bhavaṃ kuṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Yampi bhavaṃ kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Yampi bhavaṃ kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

[PTS page 131] bhavaṃ hi kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitunti.

7. Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca: “tena hi bho mamapi suṇātha yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.

“Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi kho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Yampi bho samaṇo gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Yampi bho samaṇo gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. Yampi bho samaṇo gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[BJT page 256]

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Yampi bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [PTS page 132] dassanāya. Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
Mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīlena samannāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo. Yampi bho samaṇo gotamo bahunnaṃ ācariyapācariyo. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā. Yampi bho samaṇo gotamo uccākulā pabbajito asambhinnakhattiyakulā. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. Yampi bho samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. Yampi bho samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Yampi bho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Yampi bho samaṇo gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[BJT page 258]

Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇe khalu bho gotame bahū devā ca manussā ca abhippasannā. Yampi bho samaṇe gotame bahū devā ca manussā ca abhippasannā. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasatī, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. Yampi bho samaṇo gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Yampi bho samaṇo gotamo saṅghī gaṇi gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo [PTS page 133] sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu bho gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

Samaṇo khalu bho gotamo khāṇumataṃ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṃ. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Atithamhākaṃ samaṇo gotamo, atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.

[BJT page 260]

Imināpaṅgena nārahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Ettake kho ahaṃ bho tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi. No ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo'ti.

8. Evaṃ vutte te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: “yathā kho bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇo bhāsati ito ce'pi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭaṃsenāpi1. Tena hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissamā”ti.

9. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. [PTS page 134] sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Khāṇumatikā'pi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

10. Ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: “sutaṃ metaṃ bho gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Sādhu me bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetū”ti.

“Tena hi brāhmaṇa suṇohi sādhukaṃ manasikarohi bhāsissāmī”ti.

'Evaṃ bho'ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

11. “Bhūtapubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi, aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “adhigatā kho me vipulā mānusakā bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti.

1. Pūṭosenāpi (kesuci potthakesu)

[BJT page 262]

Atha kho brāhmaṇa rājā mahāvijite purohitaṃ brāhmaṇaṃ āmantetvā etadavoca: 'idha mayhaṃ brāhmaṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “adhigatā kho me vipulā mānusakā [PTS page 135] bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti.

12. Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca: 'bhoto kho rañño janapado sakaṇṭako sauppīḷo. Gāmaghātā'pi dissanti, nigamaghātā'pi dissanti, panthadūhanā'pi dissanti. Bhavaṃ ce kho pana rājā evaṃ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaṃ rājā. Siyā kho pana bhoto rañño evamassa: 'ahametaṃ dassukhīlaṃ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā samūhanissāmī'ti. Na kho panetassa dassukhīlassa evaṃ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṃ viheṭhessanti. Api ca kho idaṃ saṃvidhānaṃ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṃ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṃ bhavaṃ rājā bījabhattaṃ anuppadetu. Ye bhoto rañño janapade ussahanti vaṇijjāya, tesaṃ bhavaṃ rājā pābhataṃ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṃ bhavaṃ rājā bhattavetanaṃ pakappatu. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhessanti. Mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantī”ti.

13. 'Evaṃ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṃsu [PTS page 136] kasigorakkhe, tesaṃ rājā mahāvijito bījabhattaṃ anuppādāsī. 1 Ye rañño janapade ussahiṃsu vaṇijjāya, tesaṃ rājā mahāvijito pābhataṃ anuppādāsi. Ye rañño janapade ussahiṃsu rājaporise, tesaṃ rājā mahāvijito bhattavetanaṃ pakappesi. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhesuṃ. Mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu.

1. Anuppādesi. (Kesu ci potthakesu)

[BJT page 264]

14. Atha kho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca: “samūhato kho me bho so dassukhīlo bhoto saṃvidhānaṃ āgamma. Mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti.

“Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Ye bhoto rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti.

'Evaṃ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te rājā mahāvijito [PTS page 137] āmantesi: “icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti.

“Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā”ti.

Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: “icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti. Ye rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: “icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti. Ye rañño janapade gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: “icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā”ti.

“Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā”ti.

Itīme cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.

15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.

Ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā,

[BJT page 266]

Akkhitto anupakkuṭṭho jātivādena,

Abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

Aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.

Balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya, patapati maññe paccatthike yasasā.

Saddho dāyako dānapati anāvaṭadvāro, samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto, puññāni karoti.

Bahussuto tassa tassa sutajātassa. Tassa tasseva kho pana bhāsitassa atthaṃ jānāti: 'ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti.

Paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.

Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.

Iti imāni'pi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.

16. [PTS page 138] purohito'pi brāhmaṇo catūhaṅgehi samannāgato:

Ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena.

Ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo.

Sīlavā vuddhasīlī vuddhasīlena samannāgato.

Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.

Purohito brāhmaṇo imehi catuhaṅgehi samannāgato. Iti imāni'pi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.

[BJT page 268]

17. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi:

“Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchissatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigato'ti, so bhoto rañño vippaṭisāro na karaṇīyo”ti.

Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.

18. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi: “āgamissanti kho bhoto yaññaṃ pāṇātipātino'pi pāṇātipātā paṭiviratā'pi. Ye tattha pāṇātipātino tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ adinnādāyino'pi adinnādānā paṭiviratā'pi. Ye tattha adinnādāyino tesaññeva tena. Ye tattha adinnādānā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ kāmesu micchācārino'pi kāmesu micchācārā paṭiviratā'pi. Ye tattha kāmesu micchācārino tesaññeva tena. Ye tattha kāmesu micchācārā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ musāvādino'pi musāvādā paṭiviratā'pi. Ye tattha musāvādino tesaññeva tena. Ye tattha musāvādā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ pisuṇavācino'pi pisuṇāya vācāya paṭiviratā'pi. Ye tattha pisuṇavācino tesaññeva tena. Ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ pharusavācino'pi pharusāya vācāya paṭiviratā'pi. Ye tattha pharusavācino tesaññeva tena. Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ samphappalāpino'pi samphappalāpā [PTS page 139] paṭiviratā'pi. Ye tattha samphappalāpino tesaññeva tena. Ye tattha samphappalāpā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ abhijjhāluno'pi anabhijjhāluno'pi ye tattha abhijjhāluno tesaññeva tena. Ye tattha anabhijjhāluno te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ byāpannacittā'pi abyāpannacittā'pi ye tattha byāpannacittā tesaññeva tena. Ye tattha abyāpannacittā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ micchādiṭṭhikā'pi sammādiṭṭhikā'pi. Ye tattha micchādiṭṭhikā tesaññeva tena. Ye tattha sammādiṭṭhikā te yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū”ti.

Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi.

19. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi: siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā: “rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho tassa āmantitā khattiyā anuyuttā negamāceva jānapadā ca. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī”ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā ceva jānapadā ca.

[BJT page 270]

Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

20. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca, no ca brāhmaṇasālā negamā ceva jānapadā ca, no ca gahapatinecayikā negamā ceva jānapadā ca. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.

21. Siyā kho pana bhoto rañño mayāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, [PTS page 140] akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

22. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. No ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. No ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. No ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti. No ca kho bahussuto tassa tassa sutajātassa. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā bahussuto tassa tassa sutajātassa. No ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti:

[BJT page 272]

'Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā tassa tasseva kho pana bhāsitassa atthaṃ jānāti. Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti. No ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

23. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. [PTS page 141] evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ. Cittameva bhavaṃ antaraṃ pasādetu.

24. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca khavassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. No ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. No ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi.

[BJT page 274]

Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujampaggaṇhantānaṃ. Iminā petaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū'ti.

Imehi kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi, samādapesi, samuttejesi, sampahaṃsesi.

25. Tasmiṃ kho brāhmaṇa yaññe neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu1 yūpatthāya, na dabbā lūyiṃsu barihisatthāya. 2 Ye'pi'ssa ahesuṃ dāsā'ti vā pessā'ti vā kammakarā'ti vā, te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ icchiṃsu taṃ akaṃsu. Yaṃ na icchiṃsu na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitenaceva so yañño niṭṭhānamagamāsi.

26. [PTS page 142] atha kho brāhmaṇa khattiyā anuyuttā negamā ceva jānapadā ca amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamācave jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāvijitaṃ upasaṅkamitvā evamāhaṃsu: “idaṃ deva pahūtaṃ sāpateyyaṃ devaññeva uddissa ābhataṃ. Taṃ devo patigaṇhātū”ti.

“Alaṃ bho. Mamapi idaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkataṃ. Tañca vo hotu ito ca bhiyyo harathā”ti.

27. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ sammantesuṃ: “na kho etaṃ amhākaṃ patirūpaṃ yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṃ yajati. Handassa mayaṃ anuyāgino homā”ti.

1. Rukkho chindiṃsu, (katthaci. )
2. Parihiṃsatthāya, (katthaci. )

[BJT page 276]

Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Pacchimena yaññāvāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Uttarena yaññāvāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Tesu'pi kho brāhmaṇa yaññesu neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbā lūyiṃsu barihisatthāya. Ye'pi nesaṃ ahesuṃ dāsā'ti vā pessā'ti vā kammakarā'ti vā te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu. Yaṃ na icchiṃsu, na taṃ akaṃsu. Sappītelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṃsu.

28. [PTS page 143] iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato, tisso ca vidhā. Ayaṃ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā'ti.

29. Evaṃ vutte te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṃ: “aho yañño aho yaññasampadā”ti. Kūṭadanto pana brāhmaṇo tuṇhībhūto'va nisinno hoti. Atha kho te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: kasmā pana bhavaṃ kūṭadanto samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodatī?Ti.

“Nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya yo samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. Api ca me bho evaṃ hoti: na samaṇo gotamo evamāha: 'evaṃ me sutanti vā evaṃ arahati bhavitunti'vā. Api ca samaṇo gotamo: 'evaṃ tadā āsi itthaṃ tadā āsi'tveva bhāsati. Tassa mayhaṃ bho evaṃ hoti: “addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññasāmi, purohito vā brāhmaṇo tassa yaññassa yājetā'ti. Abhijānāti pana bhavaṃ gotamo evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā?”Ti.

[BJT page 278]

“Abhijānāmahaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā. Ahaṃ tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā”ti.

30. “Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā?”Ti.

[PTS page 144] “atthi kho brāhmaṇa añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro vā”ti.

31. Katamo pana so bho gotama yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā ?”Ti.

“Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavanne pabbajite uddissa dīyanti, ayaṃ kho brāhmaṇa yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro1 ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.

32. Ko nu kho bho gotama hetu ko paccayo yena taṃ niccadānaṃ anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahanisaṃsatarañcā?”Ti.

Na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Taṃ kissa hetu? Dissanti hettha brāhmaṇa daṇḍappahārā'pi galaggāhā'pi. Tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti, evarūpaṃ kho brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahantamaggaṃ vā samāpannā. Taṃ kissa hetu? Na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi. Tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yena taṃ niccadānaṃ anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasa parikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcā”ti.

1. Appaṭṭhataro (samara)

[BJT page 280]

33. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro [PTS page 145] ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Katamo pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Yo kho brāhmaṇa cātuddisaṃ saṅghaṃ uddissa vihāraṃ karoti, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

34. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Yo kho brāhmaṇa pasannacitto buddhaṃ saraṇaṃ gacchati, dhammaṃ saraṇaṃ gacchati, saṅghaṃ saraṇaṃ gacchati, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro [PTS page 146] ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

35. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

[BJT page 282]

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā veramaṇiṃ adinnādānā veramaṇiṃ kāmesu micchācārā veramaṇiṃ musāvādā veramaṇiṃ surāmerayamajjapamādaṭṭhānā veramaṇiṃ, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

36. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

[PTS page 147] katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

37. “Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

38. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.

[BJT page 284]

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasavuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. Kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

39. Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampi viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

[BJT page 286]

40. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahakārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

(Cullasīlaṃ niṭṭhitaṃ. )

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā itievarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhopanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍakayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 288]

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ) sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 290]

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitamme asahitante. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Aviciṇṇaṃ te viparāvattaṃ. Āropito te vādo. Niggahīto'si. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

(Majjhimasīlaṃ niṭṭhitaṃ)

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 292]

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

53. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

54. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundūbhi bhavissati, candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati, evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati, evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 294]

55. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

56. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

57. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ (bhūtakammaṃ) bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 296]

58. Atha kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi brāhmaṇa, khattiyo muddhāvasitto1 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato. Evameva kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu sīlasampanno hoti.

(Mahāsīlaṃ niṭṭhitaṃ)

59. Kathañca brāhmaṇa, bhikkhu indriyesu guttadvāro hoti? Idha brāhmaṇa, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.

60. Kathañca brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.

1. Muddhābhisinno. Bau. Sa. Sa.

[BJT page 298]

61. Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi brāhmaṇa pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.

62. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

63. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

64. Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya. Siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. Tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tato nidānaṃ labhetha pāmojjaṃ. Adhigaccheyya somanassaṃ.

[BJT page 300]

65. Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa: ahaṃ kho pubbe ābādhiko ahosiṃ, dukkhito bāḷhagilāno, bhattaṃ ca me nacchādesī. Na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

66. Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanā mucceyya sotthinā abbayena. Na casasa kiñci bhogānaṃ vayo. Tassa evamassa: 'ahaṃ kho pubbe bandhanāgāraṃ baddho ahosiṃ. Somhi etarahi tambhā bandhanā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

67. Seyyathāpi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tambhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tambhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

68. Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mbhi etarahi taṃ kantāraṃ nitthiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayanti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

69. Evameva kho brāhmaṇa bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ. Evaṃ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ, evameva kho brāhmaṇa bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

[BJT page 302]

70. Tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ1 jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

71. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

72. Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇi.

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

73. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

74. Seyyathāpi brāhmaṇa udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya parisanneyya paripūreyya. Nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT page 304]

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

75. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

76. Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni1 udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

77. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

78. Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena appuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

1. Saṃvuddhāni. (Kesuvipi potthakesu).
2. Abhisandāni parisandāni. Machasaṃ. [PTS.]

[BJT page 306]

79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

80. Seyyathāpi brāhmaṇa, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ2 vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya, 'ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo, odanakummāsūpacayo, aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

Ayaṃ kho brāhmaṇa, yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

1. Ānejjappatte, katthaci.
2. Paṇḍurasuttaṃ, katthaci.

[BJT page 308]

Seyyathāpi brāhmaṇa, puriso muñjamhā īsikaṃ1 pabbāheyya, tassa evamassa “ayaṃ muñjo, ayaṃ īsikā. Añño muñjo, aññā īsikā. Muñjamhā tveva īsikā pabbāḷhā”ti.

Seyyathā vā pana brāhmaṇa, puriso asi kosiyā pabbāheyya, tassa evamassa “ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyātveva asi pabbāḷho”ti.

Seyyathā vā pana brāhmaṇa, puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa “ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato”ti.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte. Kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavibhitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati yāva brahmalokā'pi kāyena vasaṃ vatteti.

Seyyathāpi brāhmaṇa, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa, dakkho dantakāro dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya:

1. Isikaṃ [PTS.]
[BJT page 310]

Seyyathā vā pana brāhmaṇa, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya:

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā'pi udake. Udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

83. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

84. Seyyathā'pi brāhmaṇa, puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa 'bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjapatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So dībbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

[BJT page 312]

85. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vaṃ cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

86. Seyyathā'pi brāhmaṇa, itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya akaṇikaṃ vā akaṇikanti jāneyya.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

[BJT page 314]

87. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

88. Seyyathā'pi brāhmaṇa, puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: “ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato”ti.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

[BJT page 316]

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

89. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

90. Seyyathāpi brāhmaṇa, majjhe siṃghāṭake1 pāsādo. Tattha cakkhumā puriso ṭhīto passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake1 nisinne'pi. Tassa evamassa, ete manussā gehaṃ pavisanti, ete nikkhamanti, ete rathiyā vītisañcaranti, ete majjhe siṃghāṭake1 nisinnā'ti:

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
1. Majhe siṃṅghāṭakaṃ

[BJT page 318]

Vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

91. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.

92. Seyyathāpi brāhmaṇa, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti pī'ti:

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

[BJT page 320]

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.

Ayampi kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahānisaṃsataro ca. Imāya ca brāhmaṇa yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthi”ti.

93. Evaṃ vutte kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bo gotama nikkujjītaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Esāhaṃ bho [PTS page 148] gotama satta ca usabhasatāni satta ca vacchatarasatāni, satta ca vacchatarīsatāni, satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṃ demi. Haritāni ceva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca nesaṃ vāto upavāyatūti.

94. Atha kho bhagavā kūṭadantassa brāhmaṇassa ānupubbīkathaṃ kathesi seyyathīdaṃ? Dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ. Atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ rajanaṃ paṭiggaṇheyya, evameva kūṭadantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhammanti.

95. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT page 322]

97. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhattanti.

98. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññāvāṭo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kūṭadanto brāhmaṇo [PTS page 149] buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.

Kūṭadantasuttaṃ niṭṭhitaṃ pañcamaṃ.

[BJT page 324]

6. [PTS page 150] mahālisuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā, “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

2. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ kūṭāgārasālaṃ tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāginaṃ etadavocuṃ: “kahaṃ nu kho bho nāgita, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotamanti. ”

[PTS page 151] “akālo kho āvuso bhagavantaṃ dassanāya. Paṭisallīno bhagavā”ti.

Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṃ nisīdiṃsu: “disvā'va mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā”ti.

3. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālaṃ yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho oṭṭhaddho'pi licchavī āyasmantaṃ nāgitaṃ etadavoca: “kahaṃ nu kho bhante nāgita, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti. ”

[BJT page 326]

“Akālo kho mahāli bhagavantaṃ dassanāya. Paṭisallīno bhagavā”ti. Oṭṭhaddho'pi licchavī tattheva ekamantaṃ nisīdi. “Disvā va ahaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti. ”

4. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 'Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca: ete bhante kassapa, sambahulā kosalakā ca buhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya. Oṭṭhaddho'pi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu bhante kassapa labhataṃ esā janatā bhagavannaṃ dassanāyā'ti.

'Tena hi sīha, tvaññeva bhagavato ārocehīti'. 'Evaṃ bhante'ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca: “ete bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya, oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya [PTS page 152] saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu bhante labhataṃ esā janatā bhagavantaṃ dassanāyā”ti.

“Tena hi sīha vihārapacchāyāyaṃ āsanaṃ paññāpehī”ti.

“Evaṃ bhante'ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññāpesi. Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi.

5. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ etadavoca:

“Purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: 'yadagge ahaṃ mahāli, bhagavantaṃ upanissāya viharāmi na ciraṃ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni. No ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni”ti. Santāneva nu kho bhante sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni udāhu asannānī”?Ti.

[BJT page 328]

“Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asannānī”ti.

6. “Ko nu kho bhante hetu ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asantānī?”Ti.

[PTS page 153] “idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

7. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Tiṃ kissa hetu? Evaṃ hetaṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
8. Idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

[BJT page 330]

9. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ so dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

10. Idha mahāli bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, [PTS page 155] dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

11. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

Ayaṃ kho mahāli hetu ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asantānī”ti.

12. “Etāsaṃ nūna bhante samādhibhāvanānaṃ sacchikiriyāhetu bhikkhu bhagavati brahmacariyaṃ carantī”ti.

[BJT page 332]

13. Na kho mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetū [PTS page 156] bhikkhū mayi brahmacariyaṃ caranti. Atthi kho mahāli, aññe'va dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti.

14. Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti.

15. Idha mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ'pi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

Puna ca' paraṃ mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ caranti.

Puna ca'paraṃ mahāli, bhikkhu orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu mayi brahmacariyaṃ caranti.

Puna ca'paraṃ mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ caranti.

Ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.

16. “Atthi pana bhante maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā?”Ti.

“Atthi kho mahāli, atthi paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā”ti.

[BJT page 334]

17. [PTS page 157] “katamo pana bhante maggo, katamā paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā?”Ti.

“Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho mahāli maggo ayaṃ paṭipadā, etesaṃ sacchikiriyāya.

18. Ekadāhaṃ mahāli samayaṃ kosambiyaṃ viharāmi ghositārāme. Atha kho dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mama saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ. “Kinnukho āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ jīvaṃ aññaṃ sarīra?”Nti.

“Tena hāvuso suṇātha sādhukaṃ manasi karotha bhāsissāmī”ti.

“Evamāvuso”ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ:

19. Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

19. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvāso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT page 334] (110)

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

19. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT page 334] (112)

19. (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

19. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

[BJT page 334] (114)

19. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: ādandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT page 334] (116)

19 (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT page 334] (118)

19. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

19. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT page 334] (120)

19. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT page 334] (122)

19. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi āvuso khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu sīlasampanno hoti.

19. (49). Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotendriyaṃ sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriya saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT page 334] (124)

19. (50). Kathañca āvuso bhikkhu satisampajaññena samannāgato hoti? Idha āvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Alokite milokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho āvuso bhikkhu satisampajaññena samannāgato hoti.

19. (51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idha āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhī sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.

19. (52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

19. (53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT page 334] (126)

19. (54). Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So haṃ yāni ca poraṇāni iṇamūlāni tāni ca byanti akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

19. (55). Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

19. (56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

19. (57). Seyyathāpi āvuso puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

[BJT page 334] (128)

19. (59). Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

19. (60). Evameva kho āvuso bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

19. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

20. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya. Sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī.

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

[BJT page 336]

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā?Ti.

Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti. 21. Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

22. Seyyathāpi āvuso udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

23. Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

24. Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposini tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

[BJT page 338]

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā'ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti vāti.

25. Puna ca paraṃ bhikkhu āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ [PTS page 158] catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho āvuso bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

[BJT page 340]

26. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti. Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

Yo nu kho āvuso bhikkhu evaṃ pajānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā”?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

27. Puna ca paraṃ āvuso evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi āvuso puriso muñjamhā isikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pabbāḷhāti.

Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pabbāheyya. Tassa evamassa: “ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pabbāḷho”ti.

Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: “ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato”ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?”Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

[BJT page 342]

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

28. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

29. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

[BJT page 344]

30. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

31. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Cittaṃ

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

32. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT page 346]

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo, tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti, evameva kho āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

* * *

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayāti pajānāti.

33. Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

34. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.

Mahālīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

[BJT page 348]

7. [PTS page 159] jāliya suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā bhagavantaṃ etadavocuṃ: “kinnu kho āvuso gotama taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ jīvaṃ aññaṃ sarīraṃ?”Ti.

2. Tena hāvuso suṇātha. Sādhukaṃ manasi karotha. Bhāsissāmī'ti. 'Evamāvuso'ti kho te dve pabbajitā bhagavato paccassosuṃ. Bhagavā etadavoca:

3. (28). Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

3. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT page 348] (110)

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ kesamassuṃ ohāretvā kāsāyati vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.

3. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha āvuso bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhuhitānukampi viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT page 348] (112)

3 (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

3. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

[BJT page 348] (114)

3. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: ādandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT page 348] (116)

3. (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT page 348] (118)

3. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

3. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT page 348] (120)

3. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT page 348] (122)

3. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu sīlasampanno hoti.

4. Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.

5. Kathaṃ ca āvuso bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho āvuso bhikkhu satisampajaññena samannāgato hoti.

6. Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.

7. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

[BJT page 350]

Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byanti akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti1 parisanteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

8. Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ [PTS page 160] dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

[BJT page 352]

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

9. Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho āvuso bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

10. Puna ca paraṃ āvuso so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

11. Puna ca paraṃ āvuso so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi āvuso puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pavāheyya. Tassa evamassa: “ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho”ti.

Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: “ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato”ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
[BJT page 354]

12. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Evavema kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo
Iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tisaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Seyyathāpi āvuso puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

14. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Seyyathāpi āvuso majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

15. Puna ca paraṃ āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
Dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā”ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

16. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaṃ abhinandunti.

Jāliyasuttaṃ niṭṭhitaṃ.

[BJT page 356]

8. [PTS page 161] sīhanādasuttaṃ*

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujuññāyaṃ1 viharati kaṇṇakatthale2 migadāye. Atha kho acelo kassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ3 kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ aṭṭhāsi.

2. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: “sutammetaṃ5 bho gotama, 'samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti. Ye te bho gotama evamāhaṃsu 'samaṇo gotamo sabbaṃ taṃ garahati, sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti. Kacci te bhoto gotamassa vuttavādino? Na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti? Dhammassa cānudhammaṃ byākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama”nti.

3. Ye te kassapa evamāhaṃsu: 'samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti na me te vuttavādino. Abbhācikkhanti ca pana maṃ te asatā abhūtena.

Idāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena [PTS page 162] cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ.

Idāhaṃ6 kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.

*. Kassapa sīhanāta suttaṃ, kesuci. Khuddhasīhanādasuttantipi. Aṭṭhakathā. Mahāsīhanādasuttaṃ, machasaṃ.
1. Uruñāyaṃ sīmu.
2. Kaṇṇathale. Sīmu.
3. Sammodanīyaṃ. Machasaṃ.
4. Sāraṇīyaṃ machasaṃ.
5. Sutametaṃ. Sīmu.
6. Idhapanāhaṃ, syā.

[BJT page 358]

Idhapanāhaṃ kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ.

Yo'haṃ kassapa imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṃ pajānāmi. So'haṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ vā tapassiṃ lukhājīviṃ ekaṃsena upakkosissāmi upavadissāmi?

4. Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vāḷavedhirūpā vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Tehi'pi me saddhiṃ ekaccesu ṭhānesu sameti2 ekaccesu ṭhānesu na sameti2. Yante ekaccaṃ vadenti sādhū'ti, mayampi taṃ ekaccaṃ vadema sādhū'ti. Yante ekaccaṃ vadenti na sādhū'ti, mayampi taṃ ekaccaṃ vadema na sādhū'ti. Yante ekaccaṃ vadenti sādhū'ti, mayaṃ taṃ ekaccaṃ vadema na sādhū'ti. Yante ekaccaṃ vadenti na sādhū'ti, mayaṃ taṃ ekaccaṃ vadema sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema sādhū'ti, pare'pi taṃ ekaccaṃ vadenti na sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema na sādhū'ti, pare'pi taṃ ekaccaṃ vadenti na sādhū'ti. [PTS page 163] yaṃ mayaṃ ekaccaṃ vadema na sādhū'ti, pare'pi taṃ ekaccaṃ vadenti sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema sādhū'ti. Pare'pi taṃ ekaccaṃ vadenti na sādhū'ti.

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: yesu no āvuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, ko ime dhamme anavasesaṃ pahāya vattati, samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?”Ti.

1. Te bhindantā. Machasaṃ.
2. Samenti. Syā.

[BJT page 360]

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: “ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā”ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

5. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?”Ti.

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ [PTS page 164] vadeyyuṃ: “ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṃ samādāya vattati yaṃ vā pana bhonto pare gaṇācariyā”ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

6. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā ko ime dhamme anavasesaṃ pahāya vattati gotamasāvakasaṅgho vā pare vā pana bhonto gaṇācariyasāvakasaṅghā?”Ti.

[BJT page 362]

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: “ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅghā”ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

7. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati? Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā?”Ti.

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā [PTS page 165] samanugāhantā samanubhāsantā evaṃ vadeyyuṃ “ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅgho”ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

8. Atthi kassapa maggo atthi paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti “samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī”ti.

Katamo ca kassapa maggo katamā paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti “samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī?”Ti.

[BJT page 364]

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ayaṃ kho kassapa maggo ayaṃ paṭipadā, yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti 'samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī'ti.

9. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca:

“Ime'pi kho āvuso gotama tapopakkamā ekesaṃ [PTS page 166] samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

[BJT page 366]

10. Ime'pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

11. Ime'pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṃsukūlāni pi dhāreti, tirīṭāni pi dhāreti, [PTS page 167] ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, elakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi1 udakorohaṇānuyogamanuyutto viharatī”ti.

12. “Acelako ce'pi kassapa hoti muttacāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimittanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā, ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva [PTS page 168] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

1. Sāyaṃtatiyakanti pi pāṭho.

[BJT page 368]

13. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo itī'pi.

14. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paṃsukūlāni 'pi kassapa dhāreti, tirīṭāni 'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati, tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

15. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: dukkaraṃ bho gotama sāmaññaṃ dukkaraṃ brahmaññanti.

“Pakati kho esā kassapa lokasmiṃ dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti. ”

“Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña”nti.

16. Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyā'pi: “handāhaṃ acelako homi muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī”ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti. Brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti.

[BJT page 370]

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo [PTS page 169] iti'pi.

17. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

18. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paṃsukūlāni 'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaṃ sāṇānipi dhāremi, māsāṇānipi kassapa dhāremi, chavadussāni 'pi kassapa dhāremi, paṃsukūlāni 'pi kassapa dhāremi, tirīṭāni 'pi kassapa dhāremi, ajinampi kassapa dhāremi, ajinakkhipampi kassapa dhāremi, kusacīrampi kassapa dhāremi, vākacīrampi kassapa dhāremi, elakacīrampi kassapa dhāremi, kesakambalampi kassapa dhāremi, vālakambalampi kassapa dhāremi, ulūkapakkhikampi kassapa dhāremi, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharāmī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

[BJT page 372]

19. [PTS page 170] evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: “dujjāno bho gotama samaṇo dujjāno brāhmaṇo”ti.

“Pakati kho esā kassapa lokasmiṃ 'dujjāno samaṇo dujjāno brāhmaṇo”ti.

20. “Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbha dāsiyā'pi: ayaṃ acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatīti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti. Brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ [PTS page 171] bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

21. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa
Mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'ayaṃ sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

[BJT page 374]

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

22. Sāṇāni ce'pi kassapa dhāreti, masāṇāni ce'pi kassapa dhāreti, chavadussāni ce'pi kassapa dhāreti, paṃsukūlāni ce'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi ce'pi kassapa dhāreti, vālakambalampi ce'pi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

23. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: “katamā pana sā bho gotama sīlasampadā, katamā cittasampadā, katamā paññāsampadā?”Ti.

“Idha kassapa tathāgato loke uppajjati arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

23.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

24.(29) Kathañca kassapa bhikkhu sīlasampanno hoti? Idha kassapa bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
24.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

24.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

24.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

24.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

24.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

24.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

24.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

24.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idamassa hoti sīlasampadāya.

24.(48) Sa kho1 so kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi kassapa rājā khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho kassapa bhikkhu sīlasampanno hoti.

25.(49) Kathañca kassapa bhikkhu indriyesu guttadvāro hoti? Idha kassapa bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho kassapa bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

26.(50) Kathañca kassapa bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho kassapa bhikkhu satisampajaññena samannāgato hoti.

[BJT page 378]
27.(51) Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kassapa pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.

28.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

29.(53) So loke abhijjhaṃ pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

29.(54) Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

29.(55) Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

29.(56) Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

29.(57) Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

29.(59) Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

29.(60) Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

[BJT page 380]
30(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi [PTS page 173] savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3 sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi -

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idampi'ssa hoti cittasampadāya. Ayaṃ kho sā kassapa cittasampadā.

31. So evaṃ samāhite citte - pe -

[BJT page 380]

32. [PTS page 174] imāya ca kassapa sīlasampadāya imāya ca cittasampadāya imāya ca paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttarītarā vā paṇītatarā vā natthi.

33. Santi kassapa eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyaṃ paramaṃ sīlaṃ, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhisīlaṃ.

34. Santi kassapa eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā tapojigucchā, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhijegucchaṃ.

35. Santi kassapa eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññā.

36. Santi kassapa eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhimutti.

[BJT page 382]

37. [PTS page 175] ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādaṃ kho samaṇo gotamo nadati. Tañca kho suññāgāre nadati no parisāsū”ti. Te 'mā hevanti'ssu vacanīyā. “Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī'ti. Evamassu kassapa vacanīyā.

38. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. No ca kho visārado nadatī”ti. Te 'mā hevanti'ssu vacanīyā. “Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī”ti. Evamassu kassapa vacanīyā.

39. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṃ pañhaṃ pucchantī”ti. Te 'mā hevanti'ssu vacanīyā “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca naṃ pucchantī”ti. Evamassu kassapa vacanīyā.

40. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādaṃ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ pañhaṃ puṭṭho byākarotī”ti. Te 'mā hevanti'ssu vacanīyā. “Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti. Pañhañca nesaṃ puṭṭho byākarotī”ti. Evamassu kassapa vacanīyā.

41. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. Visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho pañhañca nesaṃ puṭṭho byākaroti, no ca kho pañhassa veyyākaraṇena cittaṃ ārādhetī”ti. Te 'mā hevanti'ssu vacanīyā “sīhanādaṃ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ pañhassa ca veyyākaraṇena cittaṃ ārādhetī”ti evamassu kassapa vacanīyā.

42. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññantī”ti. Evamassu kassapa vacanīyā.

[BJT page 384]

43. Ṭhānaṃ kho panetaṃ vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. No ca kho sutvā cassa pasīdanatī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. Sutvā cassa pasīdantī”ti. Evamassu kassapa vacanīyā.

44. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sutvā cassa pasīdanti, no ca kho pasannā pasannākāraṃ karontī”ti. Te mā' hevanti'ssu vacanīyā. “Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sutvā cassa pasīdati, pasannā ca pasannākāraṃ karontī”ti evamassu kassapa vacanīyā.

45. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Pasannā ca pasannākāraṃ karoti. No ca kho tathattāya paṭipajjantī”ti. Te 'mā hevanti”ssu vacanīyā “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te 'mā hevanti'ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Pasannā ca pasannākāraṃ karonti. Tathattāya ca paṭipajjantī”ti evamassu kassapa vacanīyā.

46. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbaṃ ca maññanti, tathattāya ca paṭipajjanti, no ca kho paṭipannā ārādhentī”ti. Te 'mā hevanti'ssu vacanīyā. “Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca taṃ pucchanti, pañhañca nesaṃ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannā ca pasannākāraṃ karonti, tathattāya ca paṭipajjanti paṭipannā ca ārādhentī”ti. Evamassu kassapa vacanīyā.

47. Ekamidāhaṃ kassapa samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro tapabrahmacārī [PTS page 176] nigrodho nāma adhijegucche pañhaṃ pucchi. Tassāhaṃ adhijegucche pañhaṃ puṭṭho byākāsiṃ. Byākato ca pana me attamano ahosi. Paraṃ viya mattāyāti.

[BJT page 386]

48. “Ko hi bhante bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Bhante bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya, abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti”.

49. “Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti.

50. “Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū maṃ pabbājentu, upasampādentu bhikkhubhāvāyā'ti.

51. Alattha kho acelo kassapo bhagavato santike pabbajjaṃ [PTS page 177] alatthupasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā”ti abbhaññāsi.

Aññataro ca kho panāyasmā kassapo arahataṃ ahosīti.

Sīhanādasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

[BJT page 388]

9. [PTS page 178] poṭṭhapādasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi.

2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.

3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ gandhakathaṃ mālākathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ [PTS page 179] janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ, iti vā'ti.

4. Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūrato'va āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi:1 “appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho so panāyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā”ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā. Svāgataṃ2 bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Poṭṭhapādo'pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca: “kāya nu'ttha poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?”Ti.

1. Saṇṭhāpesi, [PTS.]
2. Sāgataṃ, [PTS.]

[BJT page 390]

5. Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tiṭṭhatesā bhante kathā, yāya maṃ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrahmaṇānaṃ kutūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe [PTS page 180] kathā udapādi “kathaṃ nu kho bho abhisaññānirodho hotī?”Ti.

(1) Tatrekacce evamāhaṃsu: “ahetu appaccayā purisassa saññā uppajjanti'pi nirujjhanti'pi. Yasmiṃ samaye uppajjanti, saññi tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññi tasmiṃ samaye hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

(2) Tamañño evamāha: “na kho pana me'taṃ bho evaṃ bhavissati. Saññā hi bho purisassa attā. Sā ca kho upeti'pi apeti'pi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

(3) Tamañño evamāha: “na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti. Asaññi tasmiṃ samaye hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

(4) Tamañño evamāha: “na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho devatā3 mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññiṃ tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññi tasmiṃ samaye hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

6. Tassa mayhaṃ bhante bhagavantaṃ yeva ārabbha sati udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo'ti. Bhagavā kusalo bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho bhante abhisaññānirodho hotī?”Ti.

1. Paññāpenti, [PTS.]
2. Na kho nāmetaṃ, [PTS.]
3. Devā, syāma.
4. Te, syāma.

[BJT page 392]

7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu: ahetū appaccayā purisassa saññā uppajjanti'pi nirujhantipī'ti. Ādito'va tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi poṭṭhapāda sappaccayā purisassa [PTS page 181] saññā uppajjanti'pi nirujjhanti'pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti”.

“Kā ca sikkhā”ti bhagavā avoca:

Idha poṭṭhapāda tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

8.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

9. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

10.(29) Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

1. Rajāpatho,syāma.
[BJT page 394]
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
11.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

11.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

11.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

12.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

13.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

14.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

15.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

16.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 396]
17.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

18.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

19.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

20.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

21.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

22.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

23.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 398]
25.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

26.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

27.(48) Sa kho1 so poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi poṭṭhapāda khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu sīlasampanno hoti.

28.(49) Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha poṭṭhapāda bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye [PTS page 182] saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

29(50) Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti? Idha poṭṭhapāda bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.

30.(51) Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho poṭṭhapāda bhikkhu santuṭṭho hoti.

31.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

[BJT page 400]
32.(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

32.(54) Seyyathāpi poṭṭhapāda puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

32.(55) Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

32.(56) Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

32.(57) Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

32.(59) Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

32.(60) Evameva kho poṭṭhapāda bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

33.(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ3 upasampajja viharati. Tassa yā purimā kāmasaññā sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti. Vivekajapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 4 Sikkhā ekā saññā nirujjhati. 5 'Ayaṃ sikkhā'ti bhagavā avoca.

1. Pāmujjaṃ, [PTS.]
2. Paṭisaṃvedeti, syā.
3. Paṭhamajjhānaṃ, kesuci.
4. Uppajjanti, [PTS.]
5. Nirujhanti, [PTS.]

[BJT page 402]

“Puna ca paraṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati. Samādhipītisukhasukhumasaccasaññā tasmiṃ samaye [PTS page 183] hoti. Samādhijapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujhati. Ayampi sikkhā”ti bhagavā avoca.

“Puna ca paraṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃjhānaṃ3 upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti. Upekkhāsukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.

“Puna ca paraṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthagamā4 adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ5 upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti. Adukkhamasukhasukhumasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.

“Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā sā nirujhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.

1. Dutiyajjhānaṃ, [PTS.]
2. Vivekajaṃ pītisukhaṃ sukhumasaññā, [PTS.]
3. Tatiyajjhānaṃ, kesuci potthakesu.
4. Atthaṅgamā kesuci.
5. Catutthajjhānaṃ, kesuci.

[BJT page 404]

“Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ [PTS page 184] samatikkamma, 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.

“Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.

“Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: 'cetayamānassa me pāpiyo2 acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ 'na ceva3 ceteyyaṃ na cābhisaṅkhareyya'nti. So na ceva ceteti na cābhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hoti. Taṃ kimmaññasi poṭṭhapāda? Api nu4 te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā?”Ti.

1. Upapajjati kesuci.
2. Pāpiyyo, kesucipi potthakesu.
3. Na ca, syā.
4. Nu kho, syā.

[BJT page 406]

“No hetambhante. Evaṃ kho ahaṃ bhante bhagavato bhāsitaṃ ājānāmi1: yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: [PTS page 185] '@catayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ. Imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyya'nti. So na ceva ceteti. Na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā nirujjhanti. Aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hotī”ti.

“Evaṃ kho poṭṭhapādā”ti.

“Ekaññeva3 nu kho bhante bhagavā saññaggaṃ paññapeti udāhu puthū'pi saññagge paññapetī?”Ti.

“Ekampi kho ahaṃ poṭṭhapāda4 saññaggaṃ paññapemi. Puthū'pi saññagge paññapemī”ti.

“Yathākathaṃ pana bhante bhagavā ekampi saññaggaṃ paññapeti? Puthūpi saññagge paññapetī?”Ti.

“Yathā yathā kho poṭṭhapāda nirodhaṃ phusati, tathā tathā'haṃ5 saññaggaṃ paññapemi. Evaṃ kho ahaṃ poṭṭhapāda ekampi saññaggaṃ paññapemi, puthū'pi saññagge paññapemī”ti.

“Saññā nu kho bhante paṭhamaṃ uppajjati, pacchā ñāṇaṃ. ? Udāhu ñāṇaṃ paṭhamaṃ uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī?”Ti.

1. Bhagavatā dhammaṃ desitaṃ anujānāmīti, syā.
2. Nābhisaṅkharoto, machasaṃ.
3. Ekaṃ yeva (kesuci potthakesu)
4. Poṭṭhapāda ahaṃ, syā
5. Tathā ahaṃ, syā.

[BJT page 408]

“Saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ. Saññuppādā ca pana ñāṇuppādo hoti. So evaṃ pajānāti: idappaccayā kira me ñāṇaṃ udapādīti. Iminā1 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ, saññuppādo ca pana ñāṇuppādo hotī”ti.

“Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?”Ti.
Kiṃ pana2 tvaṃ poṭṭhapāda attānaṃ paccesī?”Ti.

[PTS page 186] “oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ cātummahābhūtikaṃ3 kabalīkārāhārabhakkhanti”4.

Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3 kabalīkārāhārabhakkho, 4 evaṃ santaṃ kho te poṭṭhapāda aññā' va5 saññā bhavissati, 6 añño attā7. Tadamināpetaṃ8 poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā.

Tiṭṭhatevasāyaṃ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabalīkārāhārabhakkho. Atha imassa purisassa aññā'va saññā uppajjanti10 aññā'va saññā nirujjhanti11. Iminā 12 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā”ti.

“Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅga paccaṅgiṃ13 ahīnindriyanti”.

“Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi kho te poṭṭhapāda aññā'va saññā bhavissati, añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā”.

“Tiṭṭhatevāyaṃ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā 'ti”.

1. Iminā ca kho etaṃ, machasaṃ. Imināpetaṃ, [PTS.]
2. Kiṃ, sīmu.
3. Cātumahābhūtikaṃ, machasaṃ.
4. Kabalīkārāhāraṃ, syā.
5. Ca, syā.
6. Abhavissa, sīmu.
7. Attāti, sīmu.
8. Tadaminā, [PTS.]
9. Tiṭṭhate ca, ayaṃ.
10. Uppajjati, syā.
11. Nirujjhati, syā.
12. Imināpi kho, [PTS.]
13. Paccaṅga, syā.

[BJT page 410]

[PTS page 187] “arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti”

“Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaṃ santampi kho te poṭṭhapāda aññā'va saññā bhavissati. Añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā. Tiṭṭhatevāyaṃ poṭṭhapāda arūpī attā saññāmayo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā'ti”.

“Sakkā panetaṃ bhante mayā ñātuṃ saññā purisassa attā'ti vā, aññā saññā, añño1 attā'ti?”.

“Dujjānaṃ kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena3 aññatrācariyakena4 saññā purisassa attā'ti vā, aññā saññā, añño attā'ti vā”ti.

“Sace taṃ bhante mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrācariyakena 'saññā purisassa attā'ti vā, 'aññā saññā, añño attā'ti vā. 'Kiṃ pana bhante sassato loko idameva saccaṃ moghamaññanti?”.

“Abyākataṃ5 kho etaṃ poṭṭhapāda mayā: sassato loko idameva saccaṃ moghamaññanti”.

“Kiṃ pana bhante asassato loko idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'asassato loko idameva saccaṃ moghamaññanti”.

“Kiṃ pana bhante antavā loko. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'antavā loko idameva saccaṃ moghamaññanti?”.

“Kiṃ pana bhante anantavā loko. Idameva saccaṃ moghamaññanti?”.

[PTS page 188] “etampi kho poṭṭhapāda mayā abyākataṃ 'anantavā loko idameva saccaṃ moghamaññanti?”.

1. Aññā ca, syā
2. Añño ca, syā.
3. Aññattha āyogena, syā.
4. Aññatthāvariyakena, syā.
5. Avyākataṃ, sabbattha.

[BJT page 412]

“Kiṃ pana bhante taṃ jīvaṃ taṃ sarīraṃ. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti?”.

“Kiṃ pana bhante anantavā aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?”.

“Kiṃ pana bhante tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

“Kiṃ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti?”.

“Kiṃ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

“Kiṃ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

“Etampi kho poṭṭhapāda mayā abyākataṃ 'neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

[BJT page 414]

Kasmā panetaṃ bhante bhagavatā abyākatanti?

Na hetaṃ poṭṭhapāda atthasaṃhitaṃ na dhammasaṃhitaṃ [PTS page 189] nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākatanti.

“Idaṃ dukkhanti' kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhasamudayo'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā byākatanti”.

“Kasmā panetaṃ bhante bhagavatā byākatanti?”.

“Etaṃ hi kho poṭṭhapāda atthasaṃhitaṃ etaṃ dhammasaṃhitaṃ etaṃ ādibrahmacariyakaṃ. Etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā etaṃ mayā byākatanti”.

“Evametaṃ bhagavā, evametaṃ sugata, yassadāni bhante bhagavā kālaṃ maññatī”ti.

Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācāsattitodakena1 sañjambhariṃ2 akaṃsu: “evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati. 'Evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti [PTS page 190] vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā”ti.

1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
2. Sasañjabbhariṃ. Machasaṃ.

[BJT page 416]

Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: “ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: 'sassato loko'ti vā 'asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā”ti. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathā paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ2 dhammaniyāmakaṃ3. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññāpentassa dhammaṭṭhitaṃ dhammaniyāmakaṃ. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'?Ti.

Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tadā maṃ bhante te paribbājakā acirapakkantassa bhagavato samantato vācāsattitodakena sañjambhariṃ akaṃsu: evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati 'evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti [PTS page 191] tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā ti. Evaṃ vutto'haṃ bhante te paribbājake etadavocaṃ: “ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6 bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'ti.

1. Paññapeti, kesuci.
2. Dhammaṭṭhitataṃ, sīmu.
3. Dhammaniyāmataṃ, sīmu.
4. Sāraṇīyaṃ, machasaṃ. Saṃrañjanīyāṃ (mahāyāna pothi)
5. Dhammaṭṭhitaṃ, [PTS.] Dhammaṭṭhitataṃ, sīmu.
6. Dhammaniyāmataṃ, sīmu. Dhammaniyāmakaṃ [PTS.] (Taduppādakaṃ, ṭīkā. )

[BJT page 418]

Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaṃ yeva nesaṃ eko cakkhumā. Ekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā. Anekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.

Katame ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? 'Sassato loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Asassato loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Antavā loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Anantavā loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Taṃ jīvaṃ taṃ sarīranti' vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Aññaṃ jīvaṃ aññaṃ sarīranti' vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti ca na ca hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Neva hoti na na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.

Kasmā ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? Na hete poṭṭhapāda atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Tasmā te mayā anekaṃsikā dhammā desitā paññattā.

Katame ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? 'Idaṃ dukkha'nti kho poṭṭhapāda mayā [PTS page 192] ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhasamudayo'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto.

Kasmā ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? Ete poṭṭhapāda atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.

[BJT page 420]

Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'ekantasukhī attā hoti. Arogo parammaraṇā'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: 'saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti, arogo parammaraṇā'ti? Te ce me evaṃ puṭṭhā 'āmā'ti1 paṭijānanti, tyāhaṃ evaṃ vadāmi: 'api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api ca pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā?'Ti. Iti puṭṭhā 'no'ti vadanti, tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto jānātha: 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā?'Ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: 'supaṭipannāttha mārisā, ujupaṭipannāttha mārisā ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā evampaṭipannā ekantasukhaṃ lokaṃ upapannā'ti? [PTS page 193] iti puṭṭhā 'no'ti vadanti.

Taṃ kiṃ maññasi poṭṭhapāda, “nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

“Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya: 'ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi, taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisaṃ yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā? Ti. Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evannāmā evaṅgottā'ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā maṅguracchavī vā'ti, 'amukasmiṃ gāme vā nigame vā nagare vā'ti? Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī?'Ti. Iti puṭṭho 'āmā'ti vadeyya.

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

1. Āmoti, [PTS.]

[BJT page 422]

“Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?” Te ce1 me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā”ti. [PTS page 194] iti puṭṭhā 'no'ti vadanti.

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti.

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti.

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bhante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttārāya vā disāya, ucco vā nīco vā majjhimo vā?Ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī?”Ti. Iti puṭṭho 'āmā'ti vadeyya.

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

1. Ca [PTS.]

[BJT page 424]

“Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?” [PTS page 195] te ce me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā”ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

“Tayo kho'me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho'ti.

Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko kabalīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho.

Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho.

Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.

[BJT page 426]

Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca1 diṭṭheva [PTS page 196] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissantī2ti.

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

Manomayassa pi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vīharissathāti. 3

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati sampajaññañca sukho ca vihāro.

Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS page 197] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.

Siyā kho pana te poṭṭhapāda evamassa: 'saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

1. Vepullataṃ, [PTS]
2. Vihārissatī, (bahusu)
3. Viharissati, (bahusu)

[BJT page 428]

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākaryoma: “ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti.

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: “ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS page 198] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti.

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: “ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

1. Viharissatīti. Sīmu. Viharissathāti [PTS]

[BJT page 430]

“Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

Seyyathāpi poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā'ti? So ce evaṃ vadeyya: 'ayaṃ so āvuso pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi tasseva pāsādassa heṭṭhā'ti.

Taṃ kiṃ maññasi poṭṭhapāda? Nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

“Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

[PTS page 199] evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho? Yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma:

Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:

Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:

“Ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

“Ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

“Ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

“Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca: yasmiṃ bhante samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo atta paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti.

[BJT page 432]

Yasmiṃ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye sacco hoti.

Yasmiṃ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye sacco hotī”ti.

“Yasmiṃ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ [PTS page 200] gacchati. Oḷāriko attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ gacchati. Manomayo attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati, na 'oḷāriko' attapaṭilābho ti saṅkhaṃ gacchati. Arūpo attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

Sace taṃ citta evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi? Bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthīti evaṃ puṭṭho tvaṃ citta kinti byākareyyāsī?”Ti.

“Sace maṃ bhante evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthī?'Ti evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyaṃ: ahosāhaṃ1 atītamaddhānaṃ, nāhaṃ na ahosiṃ. Bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi. Atthāhaṃ etarahi, nāhaṃ natthīti. Evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyanti. ”

Sace pana taṃ citta evaṃ puccheyyuṃ: yo te ahosi atīto attapaṭilābho sveva2 te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te3 bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno attapaṭilābho. Sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti evaṃ puṭṭho tvaṃ citta kinti byākareyyāsī?”Ti.

1. Ahosahaṃ,
2. Soyeva, (syāma)
3. Yo vā te, [PTS]

[BJT page 434]

Sace pana maṃ bhante evaṃ puccheyyuṃ: yo te [PTS page 201] ahosi atīto attapaṭilābho, sveva te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ: yo me ahosi atīto attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sveva me attapaṭilābho sacco, mogho atīto, mogho anāgato?Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.

“Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Manomayo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.

Seyyathāpi citta gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Khīraṃ tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmi samaye dadhi hoti, neva tasmiṃ samaye navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Yasmiṃ samaye navanītaṃ hoti, neva tasmiṃ samaye sappinti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ gacchati. Yasmiṃ samaye sappi hoti, neva tasmiṃ samaye sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Yasmiṃ samaye sappimaṇḍo hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati. 'Sappimaṇḍo'tveva tasmiṃ samaye saṅkhaṃ gacchati. [PTS page 202] yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. 'Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Na oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. 'Manomayo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. Na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. 'Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.

1. Yo ca, syā yo vā, [PTS.]

[BJT page 436]

Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati aparāmasanti.

Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhante bhagavā2 dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Citto pana hatthisāriputto bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ [PTS page 203] pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti abbhaññāsi. Aññataro ca kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.

Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.

1. Itimā, [PTS.]
2. Bhagavā. Syā, bhavaṃ gotamo, sīmu.

[BJT page 438]

10

[PTS page 204] subhasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati kenacideva karaṇīyena.

2. Atha kho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi: ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appabādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha “subho māṇavo tedeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī”ti. Evaṃ ca vadehi “sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā”ti.

3. 'Evaṃ bho'ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ etadavoca: subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evaṃ ca vadeti “sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa [PTS page 205] nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā”ti.

4. Evaṃ vutte āyasmā ānando taṃ māṇavakaṃ etadavoca: akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti. 'Evaṃ bho'ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami. Upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca: “avocumha2 kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ: subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evaṃ ca vadeti 'sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti. Evaṃ vutte bho samaṇo ānando maṃ etadavoca: 'akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā”ti. “Ettāvatāpi kho bho katameva etaṃ, yato so bho bhavaṃ3 ānando okāsamakāsi svātanāyapi upasaṅkamanāyā”ti.

1. Kathāṃ saṃrañjanīyāṃ (mahāyānagatthesu)
2. Avocumhā, sīmu.
3. Kho so bhavaṃ, [PTS.]

[BJT page 440]

5. Atha kho āyasmā ānando tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

6. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca: [PTS page 206] “bhavaṃ hi ānando tassa bhoto gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpacārī. Bhavaṃ etaṃ ānando jāneyya yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosi? Kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?”Ti.

7. “Tiṇṇaṃ kho māṇava khandhānaṃ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Katamesaṃ tiṇṇaṃ? Ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa paññākkhandhassa. Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti.

8. “Katamo pana so bho ānanda ariyo sīlakkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?”Ti.

9. “Idha māṇava tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

[BJT page 442] (108)
10(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

11.So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

12.(29) Kathañca māṇava bhikkhu sīlasampanno hoti? Idha māṇava bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

13.Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

14.Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

15.Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

[BJT page 444] 16.Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

17.Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

18.Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
19.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

[BJT page 446]
20(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

21 (32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

22(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

23(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 448]
24(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

25(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

26(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

27(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 450]
28(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

29(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

30(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

31(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 452]
32(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

33(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

34(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 454]
35(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

36(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

37(48) Sa kho1 so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho māṇava bhikkhu sīlasampanno hoti.

38. Ayaṃ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṃ karaṇiyanti.”

[BJT page 456]
39. “Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, sopāyaṃ bho ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo. Evamparipuṇṇañcāhamho ānanda ariyaṃ [PTS page 207] sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evamparipuṇṇañca bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu 'alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇiya'nti. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha uttariṃ karaṇīya”nti.
Paṭhamakabhāṇavāraṃ. 40. “Katamo pana so bho ānanda ariyo samādhikkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?” Ti.

41(49) Kathañca māṇava bhikkhu indriyesu guttadvāro hoti? Idha māṇava bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho māṇava bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT page 458]
42(50) Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti? Idha māṇava bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho māṇava bhikkhu satisampajaññena samannāgato hoti.

43(51) Kathañca māṇava bhikkhu santuṭṭho hoti? Idha māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi māṇava pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti.

44(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

45(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT page 460]
46(54) Seyyathāpi māṇava puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

47(55) Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

48(56) Seyyathāpi māṇava puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

49(57) Seyyathāpi māṇava puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

50(59) Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

[BJT page 462]
51(60) Evameva kho māṇava bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi māṇava ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

52(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

53. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

54. Seyyathāpi māṇava dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī, evameva kho māṇava bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

55. Yampi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

56. Puna ca paraṃ māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT page 464]

57. Seyyathāpi māṇava udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho māṇava bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

58. Yampi māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ samādhijenapītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. [PTS page 208] idampi'ssa hoti samādhismiṃ.

59. Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

60. Seyyathāpi māṇava uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho māṇava bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

[BJT page 466]

61. Yampi māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārītitaṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

62. Puna ca paraṃ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi māṇava puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

63. Yampi māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ. Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṃ karaṇīyanti.

64. “Acchariyaṃ bho ānanda. So cāyaṃ bho ānanda ariyo samādhikkhandho paripuṇeṇā no aparipuṇṇo. Evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṃ paripuṇṇañca bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīyanti.

[BJT page 468]

65. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha uttariṃ karaṇiyanti. Katamo pana so bho ānanda ariyo paññakkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?”Ti.

66. “Puna ca paraṃ māṇava so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

67. Seyyathāpi māṇava maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

68. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte [PTS page 209] kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

[BJT page 470]

69. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ.

70. Seyyathāpi māṇava puriso muñjamhā isikaṃ pavāheyya, tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

71. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, idampi'ssa hoti paññāya.

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

[BJT page 472]

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

74. Seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

75. Seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

76. Evavema kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

77. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

79. Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

[BJT page 474]

80. Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.

81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ
Asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

82. Seyyathāpi māṇava itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

[BJT page 476]

83. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.

84. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

85. Seyyathāpi māṇava puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto -

[BJT page 478]

So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

86. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

87. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

88. Seyyathāpi māṇava majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saṃghāṭake nisinnā'ti.

[BJT page 480]

89. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

90. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

[BJT page 482]

Seyyathāpi māṇava pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayāñāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhāgāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

92. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ kariṇiyaṃ nāparaṃ itthattāyāti pajānāti. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti, idampi'ssa hoti paññāya.

93. Ayaṃ kho māṇava so ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttariṃ karaṇīyanti.

94. [PTS page 210] acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, so cāyaṃ bho ānanda ariyo paññākkhandho paripuṇṇo. Evamparipuṇṇañcāhaṃ bho ānanda ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natti cettha uttariṃ karaṇīyanti. Abhikkantaṃ bho ānanda, abhikkantaṃ bho ānanda, seyyathāpi bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva kho bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṃ bho ānanda, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Subhasuttaṃ niṭṭhitaṃ dasamaṃ.

[BJT page 484]

11

[PTS page 211] kevaḍḍha suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā nāḷandāya viharati pāvārikambavane. Atha kho kevaḍḍho gahapatiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: 'ayaṃ bhante nāḷandā iddhā ceva thitā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭibhāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.

2. Evaṃ vutte bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha bhikkhūnaṃ evaṃ dhammaṃ desemi 'etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā'ti.

3. Dutiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ bhante bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: “ayaṃ bhante nāḷanda iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā [PTS page 212] iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti. Dutiyampi kho bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha bhikkhūnaṃ evaṃ dhammaṃ desemi 'etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā'ti.

4. Tatiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ bhante bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: 'ayaṃ bhante nāḷandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.

1. Kevaṭṭo sīmu.

[BJT page 486]

5. “Tīṇi kho imāni kevaḍḍha pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ. Anusāsanīpāṭihāriyanti. Katamañca kevaḍḍha iddhipāṭihāriyaṃ? Idha kevaḍḍha bhikkhu anekavihitaṃ iddhavidhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

6. Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhonteṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi hutvā ekaṃ bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kārontaṃ seyyathāpi [PTS page 213] udake, udake'pi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ vattentaṃ.

7. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhimidhaṃ paccanubhontaṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi hutvā ekampi bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kārontaṃ seyyathāpi udake, udake'pi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ vattentanti. Tamesaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vattetīti. Taṃ kiṃ maññasi kevaḍḍha? Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya?”Ti. “Vadeyya bhante”ti. “Imaṃ kho ahaṃ kevaḍḍha iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

1. Eko'pi. (Sīmu. [PTS. ]

[BJT page 488]

8. Katamañca kevaḍḍha ādesanāpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasantānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṃ vata bho [PTS page 214] abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ ceteyitampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho maṇikā nāma vijjā. Tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Taṃ kiṃ maññasi kevaḍḍha? Api nu so assaddho appasanto taṃ saddhaṃ pasannaṃ evaṃ vadeyyā?”Ti. “Vadeyya bhante”ti. Imaṃ kho ahaṃ kevaḍḍa ādesanā pāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

9. Katamañca kevaḍḍha anusāsanīpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathāti. Idampi vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ.

10. Puna ca paraṃ kevaḍḍha idha tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

[BJT page 490]

11(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

12 (29) Kathañca kevaḍḍha bhikkhu sīlasampanno hoti? Idha kevaḍḍha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 492]
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
13(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

14 (31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Pemaniyā,mamachasaṃ. 2. Evarūpī, [PTS]

[BJT page 494]
15(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

16(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

17(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

18(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT page 496]
19(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

20(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

21(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

22(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT page 498]
23(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

24(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

25(42)2. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

26(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT page 500]
27(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

28(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

29(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT page 502]
30(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

31(48). Sa kho1 so kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho kevaḍḍha bhikkhu sīlasampanno hoti.

32(49). Kathañca kevaḍḍha bhikkhu indriyesu guttadvāro hoti? Idha kevaḍḍha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho kevaḍḍha bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT page 504]
33(50). Kathañca kevaḍḍha bhikkhu satisampajaññena samannāgato hoti? Idha kevaḍḍha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho kevaḍḍha bhikkhu satisampajaññena samannāgato hoti.

34(51). Kathañca kevaḍḍha bhikkhu santuṭṭho hoti? Idha kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kevaḍḍha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho kevaḍḍha bhikkhu santuṭṭho hoti.

35(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

36(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT page 506]
37(54). Seyyathāpi kevaḍḍha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

38(55). Seyyathāpi kevaḍḍha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

39(56). Seyyathāpi kevaḍḍha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

40(57). Seyyathāpi kevaḍḍha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

[BJT page 508]
41(59). Seyyathāpi kevaḍḍha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

42(60). Evameva kho kevaḍḍha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi kevaḍḍha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

43(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

44. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti [PTS page 215] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

45. Seyyathāpi kevaḍḍha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

[BJT page 510]

Yampi kevaḍḍha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

46. Puna ca paraṃ kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

47. Seyyathāpi kevaḍḍha udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Yampi kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

48. Puna ca paraṃ kevaḍḍha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati.

[BJT page 512]

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

49. Seyyathāpi kevaḍḍha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

50. Puna ca paraṃ kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi kevaḍḍha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Yampi kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

[BJT page 514]

51. Puna ca paraṃ kevaḍḍha so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

52. Seyyathāpi kevaḍḍha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

53. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

[BJT page 516]

54. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, seyyathāpi kevaḍḍha puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana kevaḍḍha puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ, idampi'ssa hoti paññāya.

55. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

56. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

[BJT page 518]

Seyyathāpi vā pana kevaḍḍha dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana kevaḍḍha dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evavema kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Evavema kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

57. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi kevaḍḍha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

58. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti paññāya.

[BJT page 520]

59. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

60. Seyyathāpi kevaḍḍha itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

61. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.

[BJT page 522]

62. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

63. Seyyathāpi kevaḍḍha puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

[BJT page 524]

64. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

65. Seyyathāpi kevaḍḍha majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT page 526]

66. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

67. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

68. Idaṃ vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ. Imāni kho kevaḍḍha tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni.

69. Bhūtapubbaṃ kevaḍḍha imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atha kho so kevaḍḍha bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathā samāhite citte devayāniyo maggo pāturahosi. Atha kho so kevaḍḍha bhikkhu yena cātummahārājikā devā tenupasaṅkami. Upasaṅkamitvā cātummahārājike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū?Ti. Evaṃ vutte kevaḍḍha cātummahārājikā devā taṃ bhikkhuṃ [PTS page 216] etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu cattāro mahārājāno amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

[BJT page 528]

70. Atha kho so kevaḍḍha bhikkhu yena cattāro mahārājāno tenupasaṅkami. Upasaṅkamitvā cattāro mahārājo etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātūti?.

71. Evaṃ vutte kevaḍḍha cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ? Paṭhavidhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho bhikkhu tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhenti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

72. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tāvatiṃsā devā taṃ bhikkhuṃ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

73. [PTS page 217] atha kho so kevaḍḍha bhikkhu yena sakko devānamindo tenupasaṅkami. Upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti: evaṃ vutte kevaḍḍha sakko devānamindo taṃ bhikkhuṃ etadavocu: ahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

74. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tāvatiṃsā devā taṃ bhikkhuṃ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

[BJT page 530]

75. Atha kho so kevaḍḍha, bhikkhu yena suyāmo devaputto tenupasaṅkami. Upasaṅkamitvā suyāmaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha, suyāmo devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi. Yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: [PTS page 218] paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

76. Atha kho so kevaḍḍha, bhikkhu yena tusitā devā tenupasaṅkami. Upasaṅkamitvā tusite deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tusitā devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu santusito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

77. Atha kho so kevaḍḍha, bhikkhu yena santusito nāma devaputto tenupasaṅkhami. Upasaṅkamitvā santusitaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha santusito devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanati, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti.

78. Atha kho so kevaḍḍha, bhikkhu yena nimmānaratī devā tenupasaṅkami. Upasaṅkamitvā nimmānaratī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? [PTS page 219] evaṃ vutte kevaḍḍha nimmānaratī devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sunimmito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

[BJT page 532]

79. Atha kho so kevaḍḍha, bhikkhu yena sunimmito devaputto tenupasaṅkami. Upasaṅkamitvā sunimmitaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha sunimmito devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu paranimmitavasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'tī.

80. Atha kho so kevaḍḍa, bhikkhu yena paranimmitavasavattī devā tenupasaṅkami. Upasaṅkamitvā paranimmitavasavattī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha paranimmitavasavattī devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu vasavattī nāma devaputto amhehi abhikkannataro ca paṇitaro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

81. Atha kho so kevaḍḍha, bhikkhu yena vasavattī devaputto tenupasaṅkami. Upasaṅkamitvā vasavattiṃ [PTS page 220] devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha vasavatti devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

82. Atha kho so kevaḍḍha, bhikkhu tathārūpaṃ samādhiṃ samāpajji yathāsamāhite citte brāhmayāniyo maggo pātarahosi. Atha kho so kevaḍḍha bhikkhu yena brahmakāyikā devā tenupasaṅkami. Upasaṅkamitvā brahmakāyike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ: mahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ, paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

1. Sañjitā, katthaci.

[BJT page 534]

83. “Kahaṃ panāvuso etarahi so mahābrahmā?”Ti. “Mayampi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Atha kho so kevaḍḍha mahābrahmā na cirasseva [PTS page 221] pāturahosi. Atha kho so kevaḍḍha bhikkhu yena mahābrahmā tenupasaṅkami. Upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha so mahābrahmā taṃ bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

84. Dutiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na kho'haṃ taṃ āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ taṃ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Dutiyampi kho kevaḍḍha so mahābrahmā taṃ bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

85. Tatiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na kho'haṃ taṃ āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ taṃ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?.
[BJT page 536]

86. Atha kho so kevaḍḍha mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ [PTS page 222] etadavoca: ime kho maṃ bhikkhu brahmakāyikā devā evaṃ jānanti: natthi kiñci brahmuno adiṭṭhaṃ, natthi kiñci brahmuno aviditaṃ, natthi kiñci brahmuno asacchikatanti. Tasmāhaṃ tesaṃ sammukhā na byākāsiṃ. Ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Tasmātiha bhikkhu tuyhevetaṃ dukkaṭaṃ tuyhavetaṃ aparaddhaṃ yaṃ tvaṃ taṃ bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākāraṇāya. Gaccha tvaṃ bhikkhu tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha. Yathā ca te bhagavā byākaroti tathā taṃ dhāreyyāsīti.

87. Atha kho so kevaḍḍha, bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho brahmaloke annarahito mama purato pāturahosi. Atha kho kevaḍḍha, bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaḍḍha so bhikkhu maṃ etadavoca: kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhāta tejodhātu vāyodhātū'ti?

88. Evaṃ vutte ahaṃ kevaḍḍha taṃ bhikkhuṃ etadavoca: bhūtapubbaṃ bhikkhu sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. Te atīradassiniyā nāvāya tiradassiṃ sakuṇaṃ muñcanti. So gacchateva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ, gacchati anudisaṃ. Sace so samantā tīraṃ passati, tathāgatako va1 hoti. Sace pana so samantā tīraṃ na passati, tameva nāvaṃ paccāgacchati. Evameva kho tvaṃ bhikkhu yato yāva [PTS page 223] brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso bhikkhu pañho evaṃ pucchitabbo: “kattha nu kho bhanto ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātu'ti? Evañca kho ese bhikkhu pañho pucchitabbo:

1. Tathāpakkanto ca, syā.

[BJT page 538]

Kattha āpo ca paṭhavī tejo vāyo na gādhati.
Kattha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ,
Katta nāmañca rūpañca asesaṃ uparujjhatīti.

Tatra veyyākaraṇa bhavatī:

Viññāṇaṃ anidassanaṃ anantaṃ sabbato pahaṃ
Ettha āpo ca paṭhavī tejo vāyo na gādhati
Ettha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ
Ettha nāmañca rūpañca asesaṃ uparujjhati.
Viññāṇassa nirodhena etthetaṃ uparujjhatīti.

Idamavoca bhagavā. Attamano kevaḍḍho gahapatiputto bhagavato bhāsitaṃ abhinandīti.

Kevaḍḍhasuttaṃ niṭṭhitaṃ ekādasamaṃ.

[BJT page 540]

12

[PTS page 224] lohiccasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

2. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya? Evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī'ti.

3. Assosi kho lohicco brāhmaṇo: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ [PTS page 225] sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosanakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

4. Atha kho lohicco brāhmaṇo bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma bhesike, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: lohicco bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti. Evañca vadehi: adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.

[BJT page 542]

5. Evaṃ bhatteti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhesikā nahāpito bhagavantaṃ etadavoca: lohicco bhante brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti. Adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

6. Atha kho bhesikā nahāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami. Upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca: avocumbhā kho mayaṃ bhante tava vacanena taṃ bhagavantaṃ. Lohicco bhante brāhmaṇo bhagavantaṃ [PTS page 226] appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā 'lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivutthañca pana tena bhagavatāti.

7. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma bhesike yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi: kālo bho gotama niṭṭhitaṃ bhattanti. Evaṃ bhante'ti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhīto kho bhesikā nahāpito bhagavato kālaṃ ārocesi: kāle bhante. Niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sālavatikā tenupasaṅkami.

8. Tena kho pana samayena bhesikā nahāpito bhagavantaṃ piṭṭhito piṭṭhito anubaddho hoti. Atha kho bhesikā nahāpito bhagavantaṃ etadavoca: “lohiccassa bhante brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa karissati. Seyyathāpi purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī”ti. Sādhu bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetū”ti. “Appevanāma siyā bhesike appevanāma siyā bhesike”ti.

[BJT page 544]
9. Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane [PTS page 227] nisīdi. Atha kho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi atha kho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīvaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca: “saccaṃ kira te lohicca evarūpaṃ pāpakaṃ diṭṭhīgataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa aroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī?”Ti.

“Evaṃ bho gotama. ”

10. “Taṃ kiṃ maññasi lohicca? Tanu tvaṃ sālavatikaṃ ajjhāvasasī”?Ti.

“Evaṃ bho gotama. ”

“Yo nu kho lohicca evaṃ vadeyya 'lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya samudayasañjāti lohicco'va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā'ti evaṃvādi so ye taṃ upajīvanti tesaṃ antarāyakaro vā hoti no vā?”Ti.

“Antarāyakaro bho gotama. ”

“Antarāyakaro samāno lohicca hitānukampī vā tesaṃ hoti ahitānukampī vā?”Ti.

“Ahitānukampī bho gotama. ”

“Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā?”Ti.

“Sapattakaṃ bho gotama”

“Sapattake citte paccupaṭṭhike micchādiṭṭhi vā hoti sammādiṭṭhi vā?Ti

Bho gotama. ”

“Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnā aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. ”

[BJT page 546]

11. Taṃ kimmaññasi lohicca, tanu rājā pasenadī kosalo kāsikosalaṃ ajjhāvasatī?”Ti.

“Evaṃ bho gotama. ”

“Yo nu kho lohicca evaṃ vadeyya: 'rājā pasenadī kosalo kāsikosalaṃ ajjhāvasati. Yā kāsikosalo samudayasañjāti, rājā'va taṃ pasenadī kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyā'ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro vā hoti, no vā?”Ti.

“Antarāyakaro bho gotama. ”

“Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā?”Ti.

“Ahitānukampī bho gotama. ”

“Ahitānukampissa lohicca mettaṃ vā tesu cittaṃ paccupaṭṭhītaṃ sapattakaṃ vā?”Ti.

“Sapattakaṃ bho gotama. ”

“Sapattake citte paccupaṭṭhīte micchādiṭṭhi vā hoti sammādiṭṭhi vā?”Ti.

Micchādiṭṭhi bho gotama. ”

“Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

12. Iti kira 'lohicca yo evaṃ vadeyya: lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya samudayañjāti, lohicco'va taṃ brāhmaṇo ekako paribhuñjeyya, na ca aññesaṃ dadeyyā'ti. Evaṃvādī so ye taṃ upajīvanti, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ vadeyya: “idha samaṇo vā brahmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. [PTS page 229] kiṃ hi paro parassa karissatī”ti. Evaṃ vādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

[BJT page 548]

13. Iti kira lohicca yo evaṃ vadeyya: rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati. Yā kāsikosale samudayañjāti, rājā'va taṃ pasenadī kosalo ekako paribhuñjeyya, na ca aññesaṃ dadeyyā'ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī [PTS page 230] hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ vadeyya: “idha samaṇo vā brahmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī”ti. Evaṃ vādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

14. Tayo kho'me lohicca satthāro ye loke vodanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti, so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: idaṃ vo hitāya 'idaṃ vo sukhāyā'ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Na tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti. Na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti vokkamma ca satthusāsanā vattantī”ti. Seyyathāpi nāma ossakkantiyā vā ussakkeyya1, parammukhiṃ vā āliṅgeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissati?” Ayaṃ kho lohicca paṭhamo satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

1. Ussukkeyya, kesu ci.

[BJT page 550]

15. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṃ [PTS page 231] odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. So evamassa codetabbo: “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi nāma sakaṃ khettaṃ ohāya parakhettaṃ niḍḍāyitabbaṃ1 maññeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī”ti. Ayaṃ kho lohicca dutiyo satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

16. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī”ti. Ayaṃ kho lohicca tatiyo satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

1. Niddāyitabbaṃ. Kesu ci,

[BJT page 552]

[PTS page 232] ime kho lohicca tayo satthāro ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā”ti.

17. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: “atthi pana bho gotama ko ci loke na codanāraho?”Ti.

“Atthi kho lohicca satthā yo loke na codanāraho”ti.

“Katamo pana so bho gotama satthā yo loke na codanāraho”ti.

18. Idha lohicca tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

19. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

20(29). Kathañca lohicca bhikkhu sīlasampanno hoti? Idha lohicca bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.

21(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. 1.Anācārī, machasaṃ. 2.Ṭheto,syā. 3.Pemaniyā,machasaṃ. 4.Evarūpī,katthaci. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.

[BJT page 556]
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

22(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

23(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

24(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 558]
25(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

26(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

27(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

28(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 560]
29(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

30(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

31(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

32(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 562]
33(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

34(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

35(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 564]
36(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

37(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

38(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT page 566]
39(48). Sa kho1 so lohicca bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho lohicca bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho lohicca bhikkhu sīlasampanno hoti.

40(49). Kathañca lohicca bhikkhu indriyesu guttadvāro hoti? Idha lohicca bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho lohicca bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

50. Kathañca lohicca bhikkhu satisampajaññena samannāgato hoti? Idha lohicca bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho lohicca bhikkhu satisampajaññena samannāgato hoti.

[BJT page 568]
51. Kathañca lohicca bhikkhu santuṭṭho hoti? Idha lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi lohicca pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho lohicca bhikkhu santuṭṭho hoti.

43(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

44(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

45(54). Seyyathāpi lohicca puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

[BJT page 570]
46(55). Seyyathāpi lohicca puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

47(56). Seyyathāpi lohicca puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

48(57). Seyyathāpi lohicca puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

49(59). Seyyathāpi lohicca puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

50(60). Evameva kho lohicca bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi lohicca ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho lohicca bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

[BJT page 572]
51(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
52. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

53. Seyyathāpi lohicca dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā [PTS page 233] phuṭā snehena na ca paggharaṇi, evameva kho lohicca bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
54. Yampi lohicca bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

55. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

56. Puna ca paraṃ lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT page 574]

57. Seyyathāpi lohicca udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho lohicaca bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

58. Yampi lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

59. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

60. Puna ca paraṃ lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

[BJT page 576]

61. Seyyathāpi lohicca uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni3 paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

62. Yampi lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

63. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

64. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

65. Seyyathāpi lohicca puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

66. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

[BJT page 578]

67. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

68. Puna ca paraṃ lohicca so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

69. Seyyathāpi lohicca maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

70. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti, idampi'ssa hoti paññāya.

71. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

[BJT page 580]

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ,

73. Seyyathāpi lohicca puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: 'ayaṃ muñjo, ayaṃ isikā. Añño muñjo, aññā isikā. Muñjamhā tveva isikā pabāḷhā'ti. Seyyathāpi vā pana lohicca puriso asiṃ kosiyā pavāheyya, tassa evamassa: 'ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana lohicca puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: 'ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, idampi'ssa hoti paññāya.

75. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

[BJT page 582]

77. Seyyathāpi lohicca dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evavema kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

78. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

80. Yampi lehicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.

[BJT page 584]

81. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

83. Seyyathāpi lohicca itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

84. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.

[BJT page 586]

85. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

86. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

87. Seyyathāpi lohicca puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti.

[BJT page 588]

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

88. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

89. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

90. Seyyathāpi lohicca majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saṃghāṭake nisinnā'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

[BJT page 590]

Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti, idampi'ssa hoti paññāya.

91. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

[BJT page 592]

93. Seyyathāpi lohicca pabbatasaṅkhepe udakarabhado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampī carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi caranti'pi tiṭṭhanti'pīti.

94. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

95. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

96. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo [PTS page 234] loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

97. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: seyyathāpi bho gotama puriso purisaṃ narakappapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya, evamevāhaṃ bhotā gotamena narakappapātaṃ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Lohiccasuttaṃ niṭṭhitaṃ dvādasamaṃ.

[BJT page 594]

13

[PTS page 235] tevijjasuttaṃ

1. Evammesutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasati. Seyyathīdaṃ: caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasātī brāhmaṇo jānussonī brāhmano todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.

3. Atha kho vāseṭṭha - bhāradvājānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti.

4. Bhāradvājo māṇavo evamāha: ayameva ujumaggo [PTS page 236] ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā'ti. Neva khvāsakkhi1 vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetu. Na panāsakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.

5. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manāsākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti. 'Evambho'ti kho bhāradvājo kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

1. Neva kho asakkhi. (Kesuci potthakesu, sīhalakkharamuddinaṭṭhakathāya ca. )

[BJT page 596]

6. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ etadavoca: “idha bho gotama amhākaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvivarantānaṃ maggāmagge kathā udapādi. Ahaṃ evaṃ vadāmi: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā'ti. Ettha bho gotama attheva viggaho atthi vivādo atthi nānāvādo”ti.

7. [PTS page 237] “iti kira vāseṭṭha tvaṃ evaṃ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti. Atha kismiṃ pana vo vāseṭṭhā viggaho? Kismiṃ vivādo? Kismiṃ nānāvādo?”Ti.

8. “Maggāmagge bho gotama. Kiñcāpi bho gotama brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā. Chandokā brāhmaṇā, bavahiricā1 brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya. Seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasamosaraṇāni bhavanti. Evameva kho bho gotama kiñcāpi brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāyā”ti.

9. “Niyyantīti vāseṭṭha vadesi?”

“Niyyantīti bho gotama vadāmi”

“Niyyantīti vāseṭṭha vadesi?”

“Niyantīti bho gotama vadāmi. ”

1. Bavaharijā, bavaharijjha, bhavyārijjhā, bavahariyā, kesuci. Brahmacariyā [PTS.]

[BJT page 598]

“Niyyantīti vāseṭṭha vādesi?”

“Niyyantīti bho gotama vadāmi. ”

10. [PTS page 238] “kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho?”Ti.

“No hidaṃ bho gotama. ”

“Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo'pi yena brahmā sakkhi diṭṭho?”Ti.

“Nohidaṃ bho gotama”.

“Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho?”Ti.

“No hidaṃ bho gotama”

“Kiṃ pana vāseṭṭha ye'pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti?”.

“No hidaṃ bho gotama. ”

11. “Iti kira vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo'pi yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyo'pi yena brahmā sakkhidiṭṭho. Natthi [PTS page 239] koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho -

[BJT page 600]

Ye'pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ mayaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.

12. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

13. Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjati. Seyyathāpi vāseṭṭha andhaveṇiparamparaṃ saṃsattā purimo'pi na passati majjhimo'pi na passati pacchimo'pi na passati, evameva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ. Purimo'pi na [PTS page 240] passati. Majjhimo'pi na passati. Pacchimo'pi na passati. Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ bhassakaññeva sampajjati, nāmakaññeva sampajjati. Rittakaññeva sampajjati, tucchakaññeva sampajjati.

14. “Taṃ kimmaññasi vāseṭṭha, passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattanti?”Ti.

“Evaṃ bho gotama. Passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahūjanā, yato ca candimasuriyā uggacchanti yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattantī”ti.

[BJT page 602]

15. “Taṃ kimmaññasi vāseṭṭha, yaṃ passantī tevijjā brāhmaṇā candimasuriye aññe cāpi bahujanā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasuriyānaṃ sahavyatāya maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa candimasuriyānaṃ sahavyatāyā?”Ti.

“No hidaṃ bho gotama. ”

16. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye, aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, te'pi nappahonti candimasuriyānaṃ sahavyatāya maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa candimasuriyānaṃ sahavyatāyāti. Kiṃ pana, na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaṃ [PTS page 241] brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā sakkhidiṭṭho. “Ye'pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā poraṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo māseṭṭho kassapo bhagu. Te'pi na evamāhaṃsu: mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brahmaṇā evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā”ti.

“Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bho gotama evaṃ satte tevijjānaṃ brāhmaṇānaṃ appāṭīhīrakataṃ bhāsitaṃ sampajjatī”ti.

17. “Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti netaṃ ṭhānaṃ vijjatī'ti.

[BJT page 604]

18. Seyyathāpi vāseṭṭha puriso evaṃ vadeyya: ahaṃ kho yā imasmiṃ janapade janapadakalyāṇi, taṃ icchāmi taṃ kāmemīti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattayī1 vā brāhmaṇī2 vā vessī3 vā suddī4 vā?'Ti iti puṭṭho 'no'ti vadeyya tamenaṃ evaṃ vadeyyuṃ: “ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ na jānāsi, na passasi, [PTS page 242] evaṃnāmā vā evaṃgottā vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā'ti, amukasmiṃ gāme vā nigame vā nagare vā”ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: “ambho purisa yaṃ tvaṃ na jānāsi, na passasi, taṃ tvaṃ icchasi kāmesī”ti. Iti puṭṭho 'āmo'ti vadeyya. Taṃ kimmaññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bho gotama tassa purisassa appāṭībhīrakataṃ bhāsitaṃ sampajjatī”ti.

19. Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

20. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya [PTS page 243] maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjatī'ti.

1. Khattiyiṃ, syā.
2. Brāhmaṇiṃ syā.
3. Vessiṃ, syā
4. Suddiṃ, syā

[BJT page 606]

21. Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāyavā disāya pacchimāya vā disāya uttarāya vā disāya, ucco vā nīco vā majjhimo vā'?Ti iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī?Ti. Iti puṭṭho 'āmo'ti vadeyya. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

“Addhā kho bho gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

22. Evameva kho vāseṭṭha na kira tevijjahi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya [PTS page 244] maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī?”Ti.

“Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

23. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjatī'ti.

24. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre ṭhito pārimaṃ tiraṃ avheyya: ehi pārāpāraṃ, ehi pārapāranti, taṃ kimmaññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṃ tīraṃ orimaṃ tīraṃ āgaccheyyā?”Ti.

[BJT page 608]

“No hidaṃ bho gotama”.

25. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā evamāhaṃsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā'ti. Te vata vāseṭṭha tevijjā [PTS page 245] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhānahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmuṇo1 sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

26. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre daḷhāya anduyā2 pacchābāhaṃ gāḷhabandhanaṃ baddho, taṃ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā?”Ti.

“No hidaṃ bho gotama”

27. “Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye andū'ti'pi vuccanti bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyya rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyya phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūti'pi vuccanti bandhananti'pi vuccanti. Ime kho vāseṭṭha pañcakāmaguṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.

28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye [PTS page 246] dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañcakāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjannā kāmandubandhanabaddhā kāyassa bhedā parammaraṇā brahmuno sabhavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

1. Brahmānaṃ [PTS.]
2. Rajjuyā, syā.

[BJT page 610]

29. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukamo, so orime tīre sasīsaṃ pārupitvā nipajjeyya, taṃ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā ti.

“No hidaṃ bho gotama”

30. Evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti. Pariyonāhā'ti'pi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Ime kho vāseṭṭha pañcanīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti, pariyonāhā'ti'pi vuccanti. Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ovuṭā1 pariyonaddhā. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā parammaraṇā brahmuṇo [PTS page 247] sahavyupagā bhavissanti'ti netaṃ ṭhānaṃ vijjati.

31. Taṃ kimmaññasi vāseṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:

“Sapariggaho vā brahmā apariggaho vā”ti.

“Apariggaho bho gotama. ”

“Saveracitto vā averacitto vā?”Ti.

“Averacitto bho gotama. ”

“Savyāpajjhacitto vā avyapajjhacitto vā?”Ti.

“Avyāpajjhacitto bho gotama. ”

“Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?”Ti.

“Asaṅkiliṭṭhacitto bho gotama. ”

1. Avutā nivutā ophuṭā, kesuci.

[BJT page 612]

“Vasavatti vā avasavattī vā?”Ti.

“Vasavatti bho gotama. ”

32. Taṃ kimmaññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā?”Ti.

“Sapariggahā bho gotama. ”

“Saveracittā vā averacittā vā?”Ti.

“Saveracittā bho gotama. ”

“Savyāpajjhacittā vā avyāpajjhacittā vā?”Ti.

“Savyāpajjhacittā bho gotama. ”

“Saṅkiliṭṭhacittā vā asaṅkiliṭṭhacittā vā?”Ti.

“Saṅkiliṭṭhacittā bho gotama. ”

“Vasavattī vā avasavattī vā?”Ti.

“Avasavattī bho gotama. ”

33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā. Apariggaho brahmā. Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“No hidaṃ bho gotama. ”

Sādhu vāseṭṭha. Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassabhedā parammaraṇā apariggahassa [PTS page 248] brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā. Averacitto brahmā. Api nukho averacittānaṃ tevijjāṃ brāhmaṇānaṃ averacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“No hidaṃ bho gotama. ”

Sādhu vāseṭṭha. Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassabhedā parammaraṇā avera cittassa brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

[BJT page 614]

35. Iti kira vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā. Avyāpajjhacitto brahmā. Api nukho savyāpajjhacittānaṃ tevijjānaṃ brahmaṇānaṃ avyāpajjhacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“No hidaṃ bho gotama. ”

Sādhu vāseṭṭha. Te vata vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā kāyassa bhedāparammaraṇā avyāpajjhacittassa brahmuno sahavyupagā bhavissantiti netaṃ ṭhānaṃ vijjati.

36. Iti kira vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā. Asaṃkiliṭṭhacitto brahmā. Api nu kho saṃkiliṭṭhacittānaṃ tevijjānaṃ brāhmaṇānaṃ asaṃkiliṭṭhacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“No hidaṃ bho gotama. ”

Sādhu vāseṭṭha. Te vata vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā kāyassa bhedā parammaraṇā asaṃkiliṭṭhacittassa buhmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā. Vasavattī brahmā. Api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmuno saddhiṃ saṃsandati sametī?'Ti.

“No hidaṃ bho gotama”.

Sādhu vāseṭṭha. Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.
Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti, saṃsīditvā visādaṃ vā pāpuṇanti. Sukkhataraṇaṃ1 maññe pataranti. Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjaṃ2 iraṇanti'pi3 vuccati. Tevijjaṃ vipinanti'pi vuccati. Tevijjaṃ vyasananti'pi vuccatī”ti.

38. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: “sutaṃ me taṃ bho gotama, samaṇo gotamo brahmuno sahavyatāya maggaṃ jānātī”ti.

Tiṃ kimmaññasi vāseṭṭha āsanena ito manasākaṭaṃ, nayito dūre manasākaṭanti?”

“Evaṃ bho gotama. Āsanena ito manasākaṭaṃ. Nayito dūre manasākaṭanti. ”

1. Sukkhataraṃ, kesuci.
2. Tevijjā, bahusu.
3. Īraṇaṃ, dīghaṭīkā.

[BJT page 616]

39. Taṃ kimmaññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tamenaṃ manasākaṭato tāvadeva [PTS page 249] avasaṭaṃ manasākaṭassa maggaṃ puccheyyuṃ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā?Ti.

“No hidaṃ bho gotama. Taṃ kissa hetu? Asu hi bho gotama puriso manasākaṭe jātavaddho. Tassa sabbāneva manasākaṭassa maggāni suviditānī”ti.

40. “Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, nattheva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. Brahmānañcāhaṃ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ. Yathāpaṭipanno brahmalokaṃ upapanno, tañcapajānāmī”ti.

41. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: “sutaṃ metaṃ bho gotama 'samaṇo gotamo brahmuno sahavyatāya maggaṃ desetī'ti. Sādhu no bhavaṃ gotamo brahmuno sahavyatāya maggaṃ desetu. Ullumpatu bhavaṃ gotamo brāhmaṇiṃ paja”nti. “Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī”ti.

“Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī”ti.

'Evaṃ bho'ti kho vāseṭṭho māṇavo bhagavato paccassosi. Bhagavā etadavoca:

42. Idha vāseṭṭha tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū [PTS page 250] anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

[BJT page 618]

43(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

44. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

45(29). Kathañca vāseṭṭha bhikkhu sīlasampanno hoti? Idha vāseṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

1.Rājapatho,katthaci. 2.Anācāri,machasaṃ. 3.Ṭheto,syā. 4.Pemaniyā,machasaṃ.

[BJT page 620]
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
46(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

47(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1.Evarūpiṃ,katthaci [BJT page 622]
32. 48(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

49(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

50(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

51(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT page 624]
52(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

53(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

54(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

55(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT page 626]
56(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

57(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

58(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

59(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT page 628]
60(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

61(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

62(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT page 630]
63(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

64(48). Sa kho1 so vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi vāseṭṭha khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho vāseṭṭha bhikkhu sīlasampanno hoti.

65(49). Kathañca vāseṭṭha bhikkhu indriyesu guttadvāro hoti? Idha vāseṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho vāseṭṭha bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT page 632]
50. Kathañca vāseṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho vāseṭṭha bhikkhu satisampajaññena samannāgato hoti.

67(51). Kathañca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi vāseṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho vāseṭṭha bhikkhu santuṭṭho hoti.

68(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

69(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT page 634]
54. Seyyathāpi vāseṭṭha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

71(55). Seyyathāpi vāseṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

72(56). Seyyathāpi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

73(57). Seyyathāpi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

74(59). Seyyathāpi vāseṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

[BJT page 636]
75(60). Evameva kho vāseṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi vāseṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

76(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
77. So mettāsahagatena cetasā ekaṃ disaṃ eritvā [PTS page 251] viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno2 sahavyatāya maggo.

78. Puna ca paraṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

1. Sabbatthatāya. (Kesuci)
2. Brahmānaṃ [P T S]
[BJT page 638]

79. Puna ca paraṃ vāseṭṭha bhikkhu muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

80. Puna ca paraṃ vāseṭṭha bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

81. Taṃ kiṃ maññasi vāseṭṭha? Evaṃ vihārī bhikkhu sapariggaho vā apariggaho vā?Ti.

“Apariggaho bho gotama. ”

“Saveracitto vā averacitto vā?”Ti.

“Averacitto bho gotama. ”

“Sabyāpajjha citto vā abyāpajjhacitto vā?Ti.

“Abyāpajjha citto bho gotama”

“Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā?”Ti.

“Asaṃkiliṭṭhacitto bho gotama. ”

“Vasavatti vā avasavattī vā?”Ti.

“Vasavatti bho gotama. ”

82. [PTS page 252] iti kira vāseṭṭha apariggaho bhikkhu. Apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“Evaṃ bho gotama. ”

[BJT page 640]

“Sādhu vāseṭṭha. So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. ”

83. Iti kira vāseṭṭha averacitto bhikkhu. Averacitto brahmā. Api nu kho averacittassa bhikkhuno averacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“Evaṃ bho gotama”

“Sādhu vāseṭṭha. So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā parammaraṇā averacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. ”

84. Iti kira vāseṭṭha abyāpajjhacitto bhikkhu. Abyāpajjhacitto brahmā. Api nu kho abyāpajjhacittassa bhikkhuno abyāpajjhacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“Evaṃ bho gotama”

“Sādhu vāseṭṭha. So vata vāseṭṭha abyāpajjhacitto bhikkhu kāyassa bhedā parammaraṇā abyāpajjhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. ”

85. Iti kira vāseṭṭha asaṃkiliṭṭhacitto bhikkhu. Asaṃkiliṭṭhacitto brahmā. Api nu kho asaṃkiliṭṭhacittassa bhikkhuno asaṃkiliṭṭhacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

“Evaṃ bho gotama”

“Sādhu vāseṭṭha. So vata vāseṭṭha asaṃkiliṭṭhacitto bhikkhu kāyassa bhedā parammaraṇā asaṃkiliṭṭhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. ”

86. Iti kira vāseṭṭha vasattī bhikkhu. Vasavattī brahmā. Api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati sametī?”Ti.

“Evaṃ bho gotama”

[BJT page 642]

“Sādhu vāseṭṭha. So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. ”

87. Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ: “abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakisito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake ne bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃgate”ti.

Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.

Sīlakkhandhavaggo niṭṭhito paṭhamo.


Help | About | Contact | Scope of the Dhamma gift | Collaboration
Anumodana puñña kusala!

en/tipitaka/sltp/dn_i_utf8.txt · Last modified: 2019/10/30 14:53 by Johann