en:tipitaka:sltp:j_ii_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:j_ii_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:j_ii_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== J II_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>J II_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[PTS Vol J - 2] [\z J /] [\f II /]    \\
 +<span pts_page #pts.003>[PTS page 003]</span> \\
 +<span bjt_page #bjt.062>[BJT page 062]</span>  \\
 +Dukanipāto\\
 +1. Daḷhavaggo
 +
 +151. Daḷhaṃ daḷhassa khipati malliko 1- mudunā muduṃ\\
 +Sādhumpi sādhunā jeti asādhumpi asādhunā, \\
 +Etādiso ayaṃ rājā maggā uyyāhi sārathi. 
 +
 +<span pts_page #pts.004>[PTS page 004]</span> \\
 +152. Akkodhena jite kodhaṃ asādhuṃ sādhunā jine, \\
 +Jine kadariyaṃ dānena saccena alikavādinaṃ 2-\\
 +Etādiso ayaṃ rājā maggā uyyāhi sārathiti. \\
 +1. Rājovādajātakaṃ. 
 +
 +<span pts_page #pts.007>[PTS page 007]</span> \\
 +153. Asamekkhitakammantaṃ turitābhinipātinaṃ, \\
 +Sāni kammāni tappetti uṇhaṃ vajjhohitaṃ mukhe. 
 +
 +<span pts_page #pts.008>[PTS page 008]</span> \\
 +154. Sīho ca sīhanādena daddaraṃ abhinādayi, \\
 +Sutvā sīhassa nigghosaṃ sigālo dassare vasaṃ\\
 +Hīno santāsamāpādi hadayañcassa apphaliti. \\
 +2. Sigālajātakaṃ. 
 +
 +<span pts_page #pts.010>[PTS page 010]</span> \\
 +155. Catuppado ahaṃ samma tvampi samma catuppado, 3-\\
 +Ehi siha nivattassu kinnu hito palāyasi. 
 +
 +<span pts_page #pts.011>[PTS page 011]</span> \\
 +156. Asuvi putilomosi duggandho vāsi sukari, \\
 +Sace yujjhitukāmosi jayaṃ samma dadāmi teti. \\
 +3. Sukarajātakaṃ. 
 +
 +<span pts_page #pts.014>[PTS page 014]</span> \\
 +157. Idhuragānaṃ pavaro 4- paviṭṭho\\
 +Selasasa vaṇṇena pamokkha micchaṃ, \\
 +Brahmañca vaṇṇaṃ apacāyamāno\\
 +Khubhukkhito no visahāmi. Bhottuṃ. 
 +
 +1. Khattiko - machasaṃ, khalliko - syā. 2. Sabbetālikavādinaṃ - machasaṃ, syā\\
 +3. Samma - machasaṃ, syā 4. Pavaraṃ - simu. 
 +
 +<span bjt_page #bjt.064>[BJT page 064]</span>  \\
 +158. So brahmagunno cirameva jiva\\
 +Dibbā 1- ca te pātubhavantu bhakkhā, \\
 +Yo brahmavaṇṇaṃ 2- apacāyamāno\\
 +Khubhukkhino no visabhāsi hottunti. \\
 +4. Uragajātakaṃ. 
 +
 +<span pts_page #pts.016>[PTS page 016]</span> \\
 +159. Jiva vasassataṃ gagga 3- aparāni ca visatiṃ 4-\\
 +Mā maṃ pisāvā khādantu jiva tvaṃ saradosataṃ. 
 +
 +160. Tvampi vassasataṃ jiva aparāni ca visatiṃ, \\
 +Visaṃ pisāvā khādantu jiva tvaṃ saradosatanti. \\
 +5. Gagagajātakaṃ. 5-
 +
 +<span pts_page #pts.022>[PTS page 022]</span> \\
 +161. Alinacittaṃ nissāya pahaṭṭhā mahati camu, \\
 +Kosalaṃ senāsantuṭṭhaṃ ṃvagāhaṃ 6- agāhayi. 
 +
 +162. Evaṃ nissayasampanno bhikkhu āraddhaviriyo, \\
 +Bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā. \\
 +Pāpuṇe anupubbena sabbasaṃyojanakkhayanti. \\
 +6. Alīnacittajātakaṃ. 
 +
 +<span pts_page #pts.028>[PTS page 028]</span> \\
 +163. Yena kāmaṃ paṇāmeti dhammo balavataṃ migī, \\
 ++Unnadanti vijānāhi jātaṃ saraṇato bhayaṃ. 
 +
 +<span pts_page #pts.029>[PTS page 029]</span> \\
 +164. Api cepi dubbalo mitto mittadhammesu tiṭṭhati, \\
 +So ñātako ca bandhu ca so mitto so ca me sakhā dāyini mātimaññittho 7- sigālo mama pāṇadoti. \\
 +7. Guṇapātakaṃ. 
 +
 +<span pts_page #pts.031>[PTS page 031]</span> \\
 +165. Na idaṃ visamasilena soṇena suhanussaha, \\
 +Suhanupi tādisoyeva yo soṇassa gocaro. 
 +
 +1. Dibyāva - machasaṃ, syā 2. Brahmaṃ cakkaṃ - machasaṃ 3. Bhagga - machasaṃ, syā\\
 +4. Visati - machasaṃ, syā 5. Bhaggajātakaṃ - machasaṃ, syā\\
 +6. Jivaggāhaṃ - aṭṭhakathā, machasaṃ, syā +unnatadantitipi pāṭhoyeva. \\
 +7. Mābhimaññabho - machasaṃ, syā mātimaññikhebhā. 
 +
 +<span pts_page #pts.032>[PTS page 032]</span> \\
 +<span bjt_page #bjt.066>[BJT page 066]</span>  \\
 +166. Pakkhāndinā pagabbhena 1- sandanakhādinā\\
 +Sameti pāpaṃ pāpena sameti asatā asanti. 2-\\
 +8. Suhanujātakaṃ. 
 +
 +<span pts_page #pts.033>[PTS page 033]</span> \\
 +167. Udetayaṃ cakkhumā ekarājā\\
 +Harissavaṇṇo paṭhavippabhāso, \\
 +Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ\\
 +Tayajja guttā viharemu divasaṃ. 
 +
 +<span pts_page #pts.034>[PTS page 034]</span> \\
 +168. Ye brāhmaṇo vedagu sabbadhamme\\
 +Te me namo te ca maṃ pālayantu, \\
 +Namatthu khuddhānaṃ namatthu bodhiyā \\
 +Namo vimuttānaṃ namo vimuttiyā. \\
 +Imaṃ so parittaṃ katvā moro carati phasanā. 
 +
 +<span pts_page #pts.035>[PTS page 035]</span> \\
 +169. Apetayaṃ cakkhumā ekarājā\\
 +Harissavaṇṇo paṭhavippabhāso, \\
 +Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ\\
 +Tayajja guttā viharemu rattiṃ. 
 +
 +170. Ye brāhmaṇo vedagu sabbadhamme\\
 +Te me namo te ca maṃ pālayantu, \\
 +Namatthu khuddhānaṃ namatthu bodhiyā \\
 +Namo vimuttānaṃ namo vimuttiyā. \\
 +Imaṃ so parittaṃ katvā moro vāsamakappayī'ti. \\
 +9. Morajātakaṃ. \\
 +1. Pagabbena - machasaṃ. 2. Satanti - syā. 
 +
 +<span pts_page #pts.040>[PTS page 040]</span> \\
 +<span bjt_page #bjt.068>[BJT page 068]</span>  \\
 +171. Evameva nūna 1- rājānaṃ vedehaṃ mithilaggahaṃ, \\
 +Assā vahanti ājaññā yathā haṃsā vinilakaṃ. 
 +
 +172. Vinila duggaṃ bhajasi abhumiṃ tāta sevasi, \\
 +Gāmantikāni 2- sevassu etaṃ mātālayaṃ tavā'ti. \\
 +10. Vinilakajātakaṃ\\
 +Daḷahavaggo paṭamo. 
 +
 +Tassuddānaṃ: \\
 +Varamallikadaddarasukarako\\
 +Uraguntama pañcama gaggavaro, \\
 +Mahati camu yā ca silālavaro\\
 +Suhanuttamamoravinīla dasa. \\
 +1. Evamevanu - machasaṃ. (Kāni) 2. Gāmantarāni - machasaṃ. Gāmanta syā. 
 +
 +<span pts_page #pts.042>[PTS page 042]</span> \\
 +<span bjt_page #bjt.070>[BJT page 070]</span>  \\
 +2. Santhavavaggo\\
 +173. Na satthavaṃ kāpurisena kayirā\\
 +Ariyo hi ariyena pajānamatthaṃ\\
 +Virānuvutthopi karoti pāpaṃ\\
 +Gajo yathā indasamānagottaṃ. 
 +
 +174. Yaṃttheva 1- jaññā sadiso mamanti\\
 +Silena paññāya sutena cāpi. \\
 +Teneva mettiṃ kayirātha saddhiṃ, \\
 +Sukhāvaho 2- sappurisena saṅgamoti. \\
 +1. Indasamānagottajātakaṃ. 
 +
 +<span pts_page #pts.044>[PTS page 044]</span> \\
 +175. Na satthavasmā paramatthi pāpiyo\\
 +Yo satthavo kāpurisena hoti, \\
 +Santappito sappinā pāyasena 3-\\
 +Kicchā kataṃ paṇṇakuṭiṃ adaḍḍhahi. 
 +
 +<span pts_page #pts.045>[PTS page 045]</span> \\
 +176. Na santhavasmā paramatthi seyyo\\
 +Yo santhavo sappurisena hoti, \\
 +Sīhassa vyagghassa ca dīpino ca\\
 +Sāmā mukhaṃ lehati santhavenā'ti. \\
 +2. Santhavajātakaṃ. 
 +
 +<span pts_page #pts.048>[PTS page 048]</span> \\
 +177. Kāḷā migā setadantā tava ime 4-\\
 +Parosataṃ hemajālāhisañchantā, 5-\\
 +Te te dadāmiti susima brūsi\\
 +Anussaraṃ pettipitāmahānaṃ. 
 +
 +<span pts_page #pts.049>[PTS page 049]</span> \\
 +178. Kāḷā migā setadantā mama ime 6-\\
 +Parosataṃ hemajālābhisañjantā, \\
 +Te te dadāmiti vadāmi māṇava\\
 +Anussaraṃ pettipitāmahānatti. \\
 +3. Susīmajātakaṃ. 
 +
 +1. Yadeva - syā 2. Sukhohave - machasaṃ, syā 3. Pāyāsena - machasaṃ, syā\\
 +4. Tavime - machasaṃ syā 5. Jālābhichannā - machasaṃ syā 6. Mamime - syā, mamime - machasaṃ. 
 +
 +<span pts_page #pts.051>[PTS page 051]</span> \\
 +<span bjt_page #bjt.072>[BJT page 072]</span>  \\
 +179. Yannu gijjho yojanasataṃ kuṇapāni avekkhati, \\
 +Kasmā jālañca pāsañca āsajjāsi na khujjhasi. 
 +
 +<span pts_page #pts.052>[PTS page 052]</span> \\
 +180. Yadā parābhavo hoti poso jīvitasaṅkhaye, \\
 +Atha jālañca pāsañca āsajjāpi na khujjhati'ti. \\
 +4. Gijjhajātakaṃ. 
 +
 +<span pts_page #pts.053>[PTS page 053]</span> \\
 +181. Sandhiṃ katvā amittena aṇḍajena jalākhuja, \\
 +Vivariya dāṭhaṃ sesī kuto taṃ 1- bhayamāgataṃ. 
 +
 +182. Saṅketheva amittasmiṃ mittasmimpi na vissase, \\
 +Abhayā bhayamuppannaṃ api mulāni kantati'ti. \\
 +5. Nakulajātakaṃ. 
 +
 +<span pts_page #pts.056>[PTS page 056]</span> \\
 +183. Upasālhakanāmānaṃ sahassāni catuddassa, \\
 +Asmiṃ padese daḍḍhāni natthi loke anāmataṃ. 
 +
 +184. Yambhi saccañca dhammoca ahiṃsā saṃyamo damo, \\
 +Etadariyā sevanti etaṃ loke anāmatatti. \\
 +6. Upasāḷhajātakaṃ. 
 +
 +<span pts_page #pts.057>[PTS page 057]</span> \\
 +185. Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi, \\
 +Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccayā. 
 +
 +<span pts_page #pts.058>[PTS page 058]</span> \\
 +186. Kālaṃ vohaṃ na jānāmi channo kālo na disasti, \\
 +Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti. \\
 +7. Samiddhijātakaṃ. 
 +
 +1. Te - machasaṃ, syā
 +
 +<span pts_page #pts.060>[PTS page 060]</span> \\
 +<span bjt_page #bjt.074>[BJT page 074]</span>  \\
 +187. Seno balasā patamāno lāpa gocaraṭhāyinaṃ, \\
 +Sahasā ajjhappanno maraṇaṃ tenupāgami. 
 +
 +188. Sohaṃ nayena sampanno pettike gocare rato, \\
 +Apetasattu modāmi sampassaṃ[C1] atthamattanoti. \\
 +8. Satuṇagghijātakaṃ. 
 +
 +<span pts_page #pts.061>[PTS page 061]</span> \\
 +189. Yo ce mettena cittena sabbalokānukampati, \\
 +Uddhaṃ adho ca tirayañca appamāṇena sabbaso. 
 +
 +190. Appamāṇaṃ hitaṃ cittaṃ paripuṇṇaṃ subhāvitaṃ, \\
 +Yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissatī'ti. \\
 +9. Arakajātakaṃ. 
 +
 +191. Tāyaṃ pure untamati 1- toraṇagge kakaṇṭako, \\
 +Mahosadha vijānāhi kena thaddho kakaṇṭako. 
 +
 +192. Aladdhapubbaṃ laddhānaṃ addhamāsaṃ kakaṇṭako, \\
 +Atimaññati rājānaṃ vedehaṃ mithilaggahanti. \\
 +10. Kakaṇṭaka jātakaṃ+. \\
 +Sanathavavaggo dutiyo\\
 +Tassuddānaṃ: \\
 +Atha indasamānasapaṇṇakuṭi\\
 +Susimuttamagijjhajalākhujakā, \\
 +Upasāḷhaka bhikkhu salāpavaro\\
 +Atha mentavaro dasa unnamatīti. 
 +
 +1. Onamatīti - aṭṭhakathā dukanipāta. + Mahāummaggajātako. \\
 +[C1] modā sampassaṃmi 
 +
 +<span pts_page #pts.065>[PTS page 065]</span> \\
 +<span bjt_page #bjt.076>[BJT page 076]</span>  \\
 +3. Kalyāṇadhammavaggo\\
 +193. Kalyāṇadhammoti yadā janinda\\
 +Loke samaññā anupāpuṇāti, \\
 +Tasmā na hīyetha naro sapañño\\
 +Hiriyāpi santo dhuramādiyanti. 
 +
 +194. Sāyaṃ samaññā idha ma'jjapattā\\
 +Kalyāṇadhammoti janinda loke, \\
 +Tā'haṃ samekkhaṃ idha pabbajissaṃ. \\
 +Na hi ma'tthi chando idha kāmabhoge'ti. \\
 +1. Kalyāṇadhammajātakaṃ. 
 +
 +<span pts_page #pts.067>[PTS page 067]</span> \\
 +195. Ko nu saddena mahatā abhinādeti daddaraṃ, \\
 +Kiṃ sihā nappaṭinaddanti 1- ko nāmeso migādhibhu
 +
 +196. Adhamo vigajātānaṃ sigālo tāta vassati, \\
 +Jātimassa jigucchannā tuṇhī sīhā samacchareti. \\
 +2. Daddarajātakaṃ. 
 +
 +<span pts_page #pts.069>[PTS page 069]</span> \\
 +197. Tāta māṇavako phaso tālamulaṃ apassito, \\
 +Agārakañcidaṃ atthi handa demassa'gārakaṃ. 
 +
 +198. Mā kho taṃ tāta pakkosi duseyya no agārakaṃ, \\
 +Netādisaṃ mukhaṃ hoti brāhmaṇassa susilino'ti. \\
 +3. Makkaṭajātakaṃta
 +
 +<span pts_page #pts.071>[PTS page 071]</span> \\
 +199. Adambha te vāri pahutarūpaṃ 2-\\
 +Ghammābhitattassa pipāsitassa, \\
 +Sodāni pitvāna kikiṃ kirosi\\
 +Asaṃgamo 3- pāpajanena seyyo. 
 +
 +200. Ko te suto vā diṭṭho vā sīlavā nāma makakaṭo, \\
 +Idāni ko taṃ ūhacca 4- phasā asmāka dhammatā'ti. \\
 +4. Dutiyamakkaṭajātakaṃ. 
 +
 +1. Na sihā paṭinādanti - machasaṃ taṃ sihā nappaṭinadanti. - Syā\\
 +2. Bahutatrūpaṃ - machasaṃ bahutarūpaṃ - syā 3. Saṅgamo na - syā\\
 +4. Ubhajjaṃ - machasaṃ obhabbaṃ - syā. 
 +
 +<span pts_page #pts.073>[PTS page 073]</span> \\
 +<span bjt_page #bjt.078>[BJT page 078]</span>  \\
 +201. Sabbesu kira bhutesu santi silasamāhitā, \\
 +Passa sākhā migaṃ jammaṃ ādiccamupatiṭṭhati. 
 +
 +202. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha\\
 +Aggihutañca ūhantaṃ 1- dve ca hinnā kamaṇḍalu'ti. \\
 +5. Ādiccupaṭṭhānajātakaṃ. 
 +
 +203. Khālo vatāyaṃ dumasākhagocaro\\
 +Paññā janinda nayimassa vijjati, \\
 +Kaḷāyamuṭṭhaṃ avakiriya kevalaṃ\\
 +Ekaṃ kaḷāyaṃ patitaṃ gavesati. 
 +
 +204. Evameva mayaṃ rāja ye caññe atilohino, \\
 +Appena bahu jiyyāma 2- kaḷāyeneva vānaroti. \\
 +6. Kaḷāyamuṭṭhijātakaṃ. 
 +
 +<span pts_page #pts.077>[PTS page 077]</span> \\
 +205. Dhanuhattha kalāpehi nettiṃsavaradhārihi, \\
 +Samantā parikiṇṇamhā kathaṃ mokkho bhavissati. 
 +
 +<span pts_page #pts.078>[PTS page 078]</span> \\
 +206. Appeva bahukiccānaṃ attho jāyetha koci naṃ, \\
 +Atthi rukkhassa acchinnaṃ khajjataññeva tindukanti. \\
 +7. Tindukajātakaṃ. 
 +
 +<span pts_page #pts.080>[PTS page 080]</span> \\
 +207. Janittamme bhavittamme 3- iti paṅke avassayiyi, \\
 +Taṃ maṃ paṅko ajjhabhavi yathā dubbalakaṃ tathā\\
 +Taṃ taṃ vadāmi bhaggava suṇohi vacanaṃ mama. 
 +
 +1. Ubhadaṃ - machasaṃ, ubhanaṃ - syā 2. Bahuṃ jeyyāma - syā 3. Janitaṃ me bhavitaṃ me - syā
 +
 +<span bjt_page #bjt.080>[BJT page 080]</span>  \\
 +208. Gāme vā yadi raññe sukhaṃ yatrādhigacchati, \\
 +Taṃ janintaṃ bhavintañci 1- purisassa pajānato, \\
 +Yamhi jive tamhi 2- gacche na niketahato siyāti. \\
 +8. Kacchapajātakaṃ. 
 +
 +<span pts_page #pts.084>[PTS page 084]</span> \\
 +209. Tañca appañca ucchiṭṭhaṃ tañca kicchena no adā, \\
 +Sohaṃ brāhmaṇajātiko maṃ bhuttaṃ tampi uggataṃ. 
 +
 +210. Evaṃ dhammaṃ niraṃ katvā yo adhammena jīvati, \\
 +Satadhammova lābhena laddhenapi na ndatī'ti. \\
 +9. Satadhammajātakaṃ. 
 +
 +<span pts_page #pts.086>[PTS page 086]</span> \\
 +211. Duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ, \\
 +Asanto nānukubbanti sataṃ dhammo durannayo. 
 +
 +212. Tasmā satañca asatañca nānā hoti ito gati, \\
 +Asanto nirayaṃ yanti santo saggaparāyaṇā'ti. 
 +
 +10. Duddadajātakaṃ. \\
 +Kalaṇāṇadhammamaggo tatiyo. \\
 +Tassuddānaṃ: \\
 +Susamaññamigādhibhu māṇavako\\
 +Vāripahutarūpādiccupaṭṭhānā, \\
 +Sakaḷāyasatindukapaṅka puna\\
 +Satadhamma sududdadakena dasa. 
 +
 +1. Taṃ janitaṃ bhavitañca "jānitaṃ - syā bhāvitanti dighavasenāpi pāṭho soyevattho aṭṭhakathā 2. Yahiṃ jive kahiṃ gacche - syā. 
 +
 +<span pts_page #pts.091>[PTS page 091]</span> \\
 +<span bjt_page #bjt.082>[BJT page 082]</span>  \\
 +4. Asadisamaggo\\
 +213. Dhanuggaho asadiso rājaputto mahabbalo, \\
 +Durepāti 1- akkhaṇavedhi mahākāyappadālano. 
 +
 +214. Sabbāmitte raṇaṃ katvā na ca kiñci viheṭhayi 2-, \\
 +Bhātaraṃ sotthiṃ natvāna sañña maṃ ajjhupāgamī'ti. \\
 +1. Asadisajātakaṃ. 
 +
 +<span pts_page #pts.095>[PTS page 095]</span> \\
 +215. Saṅgāmāvacaro suro balavā iti vissuto, \\
 +Kinnu toraṇamāsajja paṭikkamasi tuñjara. 
 +
 +216. Omadda khippaṃ paḷighaṃ phasikāni ca abbaha, 2-\\
 +Toraṇāni 4- pamadditvā khippaṃ pavisa kuñjarāti. \\
 +2. Saṅgāmāvacarajātakaṃ. 
 +
 +<span pts_page #pts.097>[PTS page 097]</span> \\
 +217. +Vāḷodakaṃ apparasaṃ nihīnaṃ\\
 +Pitvā mado jāyati gadrabhānaṃ, \\
 +Imañca pitvāna rasaṃ paṇitaṃ\\
 +Mado na sañjāyati sindhavānaṃ. 
 +
 +218. Appaṃ pivitvāna nibhinajacco\\
 +So majjati 5- tena janinda phuṭṭho, \\
 +Dhorayhasīlo ca kulambhi jāto\\
 +Na majjati aggarasaṃ pivitvā'ti. \\
 +3. Vāḷodakajātakaṃ. 
 +
 +<span pts_page #pts.098>[PTS page 098]</span> \\
 +219. Dusito girittena bhayo sāmassa paṇḍavo, \\
 +Porāṇaṃ va pakatiṃ hintavā tasseva anuviṭhiyati. 
 +
 +<span pts_page #pts.099>[PTS page 099]</span> \\
 +220. Sace va 6- tanujo poso sikharākārakappito, 7 anane taṃ gahetvāna maṇḍale parivattaye\\
 +Khippameva pahatvāna tasseva anuvidhiyatīti. \\
 +4. Giridattajātakaṃ. 
 +
 +1. Durepati - simu 2. Viheṭaṭhi - machasaṃ. 3. Abbhuta - machasaṃ\\
 +4. Toraṇāni ca - machasaṃ. 5. Majjate - machasaṃ 6. Sace ca - machasaṃ\\
 +7. Siṅgārākāra - syā + vāludakantipi pāṭho - aṭṭhakathā. 
 +
 +<span pts_page #pts.100>[PTS page 100]</span> \\
 +<span bjt_page #bjt.084>[BJT page 084]</span>  \\
 +221. Yathodake āvile appasante\\
 +Na pasasti sippisambukaṃ macchagumbaṃ\\
 +Evaṃ āvile hi citte\\
 +Na passati attadatthaṃ paratthaṃ. 
 +
 +222. Yathodake acche vippasante\\
 +So passati sippisambukaṃ macchagumbaṃ\\
 +<span pts_page #pts.101>[PTS page 101]</span> \\
 +Evaṃ anāvile hi citte\\
 +So passati antadatthaṃ paratthanti. \\
 +5. Anabhiratijātakaṃ. 
 +
 +<span pts_page #pts.106>[PTS page 106]</span> \\
 +223. Vaṇṇagandharasupeto ambāyaṃ 1- ahuvā pure, \\
 +Tameva pujaṃ labhamāno kenambo kaṭukapphalo. 
 +
 +224. Pucimandaparivāro ambo te dadhivāhana, \\
 +Mulaṃ mulena saṃsaṭṭhaṃ sākhā sākhā nisevare 2-\\
 +Asataṃ sannivāsena tenambo kaṭaṭukapphalo'ti. \\
 +6. Dadhivāhanajātakaṃ. 
 +
 +<span pts_page #pts.107>[PTS page 107]</span> \\
 +225. Ucceviṭahi 3- māruyha mantayamho rabhogatā, \\
 +Nīce oruyha mantambho migarājāpi sossati. 4-
 +
 +226. Yaṃ supaṇṇo supaṇṇena 5- devo devena manataye, \\
 +Kiṃ tettha 6- catumaṭṭassa khilaṃ 7- pavisa jambukāti. \\
 +7. Catumaṭṭhajātakaṃ. 
 +
 +1. Amboyaṃ - machasaṃ syā 2. Sākhā sākhaṃ nivisare - machasaṃ\\
 +3. Viṭapi - machasaṃ syā 4. Sussati - machasaṃ\\
 +5. Suvaṇeṇā suvaṇṇena, - machasaṃ 6. Kiṃ tattha - syā. Si\\
 +7. Vilaṃ - syā
 +
 +<span pts_page #pts.108>[PTS page 108]</span> \\
 +<span bjt_page #bjt.086>[BJT page 086]</span>  \\
 +227. Sihaṅguli sihanakho sihapādapatiṭṭhito, \\
 +So siho sihasaṅghambhi eko nadati aññathā. 
 +
 +<span pts_page #pts.109>[PTS page 109]</span> \\
 +228. Mā tvaṃ nadi rājapunna appasaddo vane vasa, \\
 +Sarena 1- kho taṃ jāneyyuṃ na hi te pettiko saro'ti\\
 +8. Sihakotthukajātakaṃ. 
 +
 +<span pts_page #pts.110>[PTS page 110]</span> \\
 +229. Netaṃ sīhassa naditaṃ na vyagghassa 2- na dipino, \\
 +Pāruto sihavammena jammo nadati gacubho. 
 +
 +230. Cirampi kho taṃ khādeyya gadrabho haritaṃ yavaṃ, \\
 +Pāruto sihavammena ravamānova dusayi'ti. \\
 +9. Sīhacammajātakaṃ. 
 +
 +<span pts_page #pts.112>[PTS page 112]</span> \\
 +231. Passa saddhāya silassa cāgasasa ca ayaṃ phalaṃ, \\
 +Nāgo nāmāya vaṇṇena saddhaṃ vahati upāsakaṃ. 3-
 +
 +232. Sabbhireva samāsetha sabbhi kubbetha santhavaṃ, \\
 +Sataṃ hi sannivāsena sotthiṃ gacchati +nahāpito'ti. \\
 +10. Sīlānisaṃsajātakaṃ. \\
 +Asadisamaggo catuttho. \\
 +Tassuddānaṃ: \\
 +Dhanuggahakuñjaraapparaso\\
 +Giridattamanāvilacittavaraṃ, \\
 +Dadhivāhanajambukasīhanakho\\
 +Haritayavanāgavarena dasa. 
 +
 +1. Sarena mātaṃ - machasaṃ 2. Byagghassa na ca dipino - machasaṃ\\
 +3. Vahatupāsakaṃ - machasaṃ, syā +nahāpitopi pāṭho - aṭṭhakathā
 +
 +<span pts_page #pts.114>[PTS page 114]</span> \\
 +<span bjt_page #bjt.088>[BJT page 088]</span>  \\
 +5. Ruhakavaggo\\
 +233. Ambho ruhaka 1- chinnāpi jiyā sandhiyate puna, \\
 +Sandhiyassu purāṇiyā mā kodhassa vasaṃ gami. 
 +
 +<span pts_page #pts.115>[PTS page 115]</span> \\
 +234. Vijjamānāsu 2- maruvāsu vijjamānesu kārusu, \\
 +Aññaṃ jiyaṃ karissāma alaññeva purāṇiyā'ti. \\
 +1. Ruhakajātakaṃ. 
 +
 +235. Itthi siyā rūpavati sā ca silavati siyā, \\
 +Purisā taṃ na iccheyya saddahāsi mahosadha. 
 +
 +236. Saddahāmi mahārāja puriso dubbhago siyā, \\
 +Sirī ca kālakaṇṇi ca na samenti kudācananti. \\
 +2. Sirikālakaṇṇi jātakaṃ. 3-
 +
 +<span pts_page #pts.120>[PTS page 120]</span> \\
 +237. Ayameva sā ahampi so anañño\\
 +Ayameva so hatthacchinno anañño\\
 +Yamāha komārapati 4- mamanti\\
 +Vajjhitthiyo natthi itthisu saccaṃ. 
 +
 +238. Imañca jammaṃ musalena hantvā\\
 +Luddaṃ chavaṃ paradārūpaseviṃ, \\
 +Imissā ca naṃ pāpapatibbatāya\\
 +Jivantiyā chandatha kaṇṇanāsanti. \\
 +3. Cullapadumajātakaṃ. 
 +
 +<span pts_page #pts.123>[PTS page 123]</span> \\
 +239. Na santi devā pavasanti nūna\\
 +Naha nūna 5- santi idha lokapālā, \\
 +Sahasā kārontānaṃ asaññatānaṃ. \\
 +Naha nūna santi paṭisedhitāro 6-. 
 +
 +1. Apiruhaka - machasaṃ - simu 2. Vijjamānesu vākesu - machasaṃ\\
 +3. Mahāummaggajātake\\
 +4. Yamāhu komāri - machasaṃ. Syā yamāhako maripatike "yamāhukumārapatitipi, pāṭho aṭṭhakathā. 5. Nabhinuna - machasaṃ, syā 6. Paṭisedhitāyo - machasaṃ
 +
 +<span pts_page #pts.124>[PTS page 124]</span> \\
 +<span bjt_page #bjt.090>[BJT page 090]</span>  \\
 +240. Akāle vassati tassa kāle tassa na vassati, \\
 +Saggā ca cavatiṭṭhānā nanu so tāvatā hato'ti\\
 +4. Maṇicorajātakaṃ. 
 +
 +<span pts_page #pts.126>[PTS page 126]</span> \\
 +241. Pabbatupatthare 1- ramme jātā pokkharaṇi sivā, \\
 +Taṃ sigālo 2- apāpāyi jānaṃ sihena rakkhitaṃ. 
 +
 +242. Pivanti ve 3- mahārāja sāpadāni mahānadiṃ\\
 +Na tena anadi hoti khamassu yadi te piyā'ti. \\
 +5. Pabbatupattharajātakaṃ. 4-
 +
 +<span pts_page #pts.130>[PTS page 130]</span> \\
 +243. Ye na kāhanti ovādaṃ narā khuddhena desitaṃ, \\
 +Vyasanaṃ te gamissanti rakkhasihiva vāṇijā. 
 +
 +244. Ye ca kāhanti ovādaṃ narā khuddhena desitaṃ, \\
 +Sotthiṃ pāraṃ gamissanti valāheneva vāṇijā'ti. \\
 +6. Valāhassajātakaṃ. 
 +
 +245. Na naṃ umbhayate 5- disvā na ca naṃ paṭinandati, \\
 +Cakkhuni cassa na dadāti paṭilomañca vantati. 
 +
 +246. Ete 6- bhavanti 7- ākārā amittassamiṃ patiṭṭhitā, \\
 +Yehi amittaṃ jāneyya disvā sutvā ca paṇḍito'ti. \\
 +7. Mittāmittajātakaṃ. 
 +
 +<span pts_page #pts.133>[PTS page 133]</span> \\
 +247. Pavāsā āgato tāta idāni na cirāgato, \\
 +Naccinnu tāta te mātā na aññamupasevati. 
 +
 +1. Pabbatapatthare - machasaṃ 2. Siṅgālo appāyi - machasaṃ \\
 +3. Pipanti ce - katthaci. 4. Pabbatapatthara - machasaṃ. \\
 +5. Umbhiyate - machasaṃ 6. Yete a. \\
 +7. Bhamanti nā. 
 +
 +<span pts_page #pts.134>[PTS page 134]</span> \\
 +<span bjt_page #bjt.092>[BJT page 092]</span>  \\
 +248. Na kho panetaṃ subhaṇaṃ giraṃ saccupasaṃhitaṃ, \\
 +Sayetha poṭṭhapādova mummure 1- upakusito'ti. +\\
 +8. Rādhajātakaṃ. 
 +
 +<span pts_page #pts.136>[PTS page 136]</span> \\
 +249. Ubhayaṃ me na khamati ubhayaṃ me na ruccati, \\
 +Yā cāyaṃ koṭṭhamotiṇṇa na dassaṃ 2- iti bhāsati, 
 +
 +250. Taṃ taṃ gāmapati brūmi kadare appasmiṃ jivite, \\
 +Dve māse kāraṃ katvāna 3- maṃsaṃ jaraggagavaṃ kisaṃ, \\
 +Appantakāle codesi tampi mayhaṃ na ruccati. \\
 +9. Gahapatijātakaṃ. 
 +
 +<span pts_page #pts.137>[PTS page 137]</span> \\
 +251. Sarīradavyaṃ vaddhavyaṃ 4- sojaccaṃ sādhusiliyaṃ, +\\
 +Brāhmaṇantveva pucchāma kaṃ 5- nu tesaṃ vaṇimbhase. 
 +
 +<span pts_page #pts.138>[PTS page 138]</span> \\
 +252. Attho atthi sarīrasmiṃ vaddhavyassa 6- namo kare, \\
 +Attho atthi sujātasmiṃ sīlaṃ asmāka ruccatīti. \\
 +10. Sādhusīlajātakaṃ. \\
 +Ruhakavaggo pañcamo. \\
 +Tassuddānaṃ: \\
 +Amebhāruhakarū pavatimusalo\\
 +Pavasanti sapañcamapokkharaṇi, \\
 +Atha muttimavāṇija umbhayate\\
 +Ciraāgata koṭṭha sarīra dasa. 
 +
 +1. Maṃpure syā, mummare - machasaṃ. +Upakujisotipi pāṭho ayamevaattho aṭṭhakathā. 2. Naddasaṃ - machasaṃ. 3. Saṃkaraṃkatvā - machasaṃ. Saṅgaraṃta katvā - syā. 4. Vuḍḍhabyaṃ - machasaṃ, syā +sujavacantipipāṭho aṭṭhakathā\\
 +5. Kinnu - machasaṃ, syā 6. Vuḍḍhabhyassa - machasaṃ, syā. 
 +
 +<span pts_page #pts.140>[PTS page 140]</span> \\
 +<span bjt_page #bjt.094>[BJT page 094]</span> \\
 +6. Nataṃ daḷhavaggo\\
 +253. Na taṃ daḷhaṃ khandhanamāhu dhīrā\\
 +Yadāyasaṃ dārujaṃ babbajañca, 1-\\
 +Sārantarattā maṇikuṇḍalesu\\
 +Puttesu dāresu ca yā apekhā. 
 +
 +254. Etaṃ daḷhaṃ bandhanamāhu dhīrā\\
 +Ohārinaṃ sithilaṃ duppamuñcaṃ, \\
 +Etampi chetvāna vajanti dhīrā\\
 +Anapekkhino kāmasukhaṃ pahāyāti. \\
 +1. Bandhanāgārajātakaṃ. 
 +
 +<span pts_page #pts.144>[PTS page 144]</span> \\
 +255. Haṃsā koñcā mayurā ca hatthiyo 2- pasadā 3- migā, \\
 +Sabbe sihassa bhāyanti natthi kāyasmiṃ tulyatā. 
 +
 +256. Evameva manussesu daharo cepi paññavā\\
 +So hi tattha mahā hoti neva khālo sariravā'ti. \\
 +2. Keḷisīlajātakaṃ. 
 +
 +<span pts_page #pts.145>[PTS page 145]</span> \\
 +257. Virūpakkhehi me mettaṃ mettaṃ pharāpathehi me, \\
 +Chabbyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca. 
 +
 +<span pts_page #pts.146>[PTS page 146]</span> \\
 +258. Apādakehi me mentaṃ mentaṃ dipādakehi me, \\
 +Catuppadehi me mettaṃ mettaṃ bahuppadehi me. 
 +
 +259. Mā maṃ apādako sasiṃsi mā maṃ hiṃsi dipādako, \\
 +Mā maṃ catuppado me hiṃsi mā maṃ hiṃsi bahuppado
 +
 +260. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā, \\
 +Sabbe bhadrāni passantu mā kañci 4- pāpamāgamā. 
 +
 +1. Dārujapabbajañca - machasaṃ, syā 2. Hatthayo - machasaṃ. \\
 +3. Si sapadā - machasaṃ, vasadā. Pasadāmigātipi pāṭho pasadamigāti attho aṭṭhakathā\\
 +4. Kici - machasaṃ syā. 
 +
 +<span bjt_page #bjt.096>[BJT page 096]</span>  \\
 +261. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho, \\
 +Pamāṇavantāni siriṃsapāni 1-\\
 +Abhi vicchikā sata padi uṇṇānāhi sarakhu 2- musikā. 
 +
 +<span pts_page #pts.147>[PTS page 147]</span> \\
 +262. Katā me rakkhā katā me parittā paṭikkamantu bhūtāni, \\
 +Sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti. \\
 +3. Khandhavattajātakaṃ. 3-
 +
 +<span pts_page #pts.150>[PTS page 150]</span> \\
 +263. Api ciraka passesi sakuṇaṃ mañjajubhāṇakaṃ, 4-\\
 +Mayuragivaṅkāsaṃ patiṃ mayhaṃ 5- samiṭṭhakaṃ. 
 +
 +264. Udakathalavarassa pakkhino niccaṃ āmakamacchabhoṃno, \\
 +Tassānukaraṃ saviṭṭhako sevāle 6- paḷiguṇṭhito 7- mato'ti. \\
 +4. Vīrakajātakaṃ. 
 +
 +<span pts_page #pts.152>[PTS page 152]</span> \\
 +265. Sobhiti 8- maccho gaṅgeyyo atho sobhati yāmuno, \\
 +Catuppadāyaṃ 9- puriso nigrodhaparimaṇḍalo, \\
 +Īsakāyanagīvo ca sabbeva atirocati. 
 +
 +266. Yaṃ pucchito naṃ taṃ akkhā aññaṃ akkhāti 10pucchito, \\
 +Antappasaṃsako poso nāyaṃ asmāka ruccatī'ti. \\
 +5. Gaṅgeyyajātakaṃ. 
 +
 +<span pts_page #pts.153>[PTS page 153]</span> \\
 +267. Iṅgha vaddhamayaṃ 11- pāsaṃ chinda dantehi kacchapa, \\
 +Ahaṃ tathā karissāmi yathā nehiti luddako. 
 +
 +<span pts_page #pts.155>[PTS page 155]</span> \\
 +268. Kacchapo pāvisi cāriṃ kuruṅgo pāvisi vanaṃ. \\
 +Satapatto dumaggambhā dūre putte apānayīti. \\
 +6. Kuruṅgamigajātakaṃ. 
 +
 +1. Sarisapāni - machasaṃ 2. Sarabhu nattha vi. 3. Bandhakaparitta - syā\\
 +4. Ñjubhāṇikaṃ - machaṃ 5. Patimayhaṃ - katthavi. 6. Sevālehi - syā\\
 +7. Patiguṇṭhito - machasaṃ. 8. Sobhanti macchā si. Gaṅgeyyā atho sobhanti yamunā. Syā. \\
 +9. Catussadoyaṃ - machasaṃ 10. Akkhāti a. 11. Vaṭṭamayaṃ - machasaṃ.
 +
 +<span pts_page #pts.157>[PTS page 157]</span> \\
 +<span bjt_page #bjt.098>[BJT page 098]</span> \\
 +269. Ayamassakarājena deso vicarito mayā, \\
 +Anukāmayānukāmena 1- piyena patinā saha. 
 +
 +270. Namena sukhadukkhena porāṇaṃ apithiyati, 2-\\
 +Tasmā assakaraññāva kiṭo piyataro mamanti. \\
 +7. Assakajātakaṃ. 
 +
 +<span pts_page #pts.160>[PTS page 160]</span> \\
 +271. Alametehi ambehi jambuhi panasehi ca, \\
 +Yāni pāraṃ samuddassa varaṃ mayhaṃ udumbaro. 
 +
 +272. Mahati vata te bondi na ca paññā tadupikā, \\
 +Suṃsumāra vañcito mesi gacchadāni yathā sukhanti. \\
 +8. Suṃsurajātakaṃ. 
 +
 +<span pts_page #pts.161>[PTS page 161]</span> \\
 +273. Diṭṭhā mayā vane rukkhā assakaṇṇavihiko, 3-\\
 +Na tāni evaṃ sakkanti yathā tvaṃ rukkha sakkasi. 
 +
 +<span pts_page #pts.162>[PTS page 162]</span> \\
 +274. Purāṇakakkaro 4- ayaṃ hetvā pañjaramāgato, \\
 +Kusalo vāḷapāsānaṃ apakkamati bhāsatī'ti. \\
 +9. Kakakarajātakaṃ. 
 +
 +<span pts_page #pts.163>[PTS page 163]</span> \\
 +275. Ambho ko nāmayaṃ rukkho sinapatto sakaṇaṭako, 5-\\
 +Yattha ekappahārena untamaṅgaṃ vighāṭitaṃ. 
 +
 +276. Ācaritāyaṃ 7- vitudaṃ vanāni\\
 +Kaṭṭhaṅgarukkhesu asārakesu, \\
 +Athāsadā khadiraṃ jātasāraṃ\\
 +Yatthabbhidā garuḷo uttamaṅganti. \\
 +10 Kandagaḷakajātakaṃ. \\
 +Nataṃdaḷhavaggo chaṭṭho\\
 +Tassuddānaṃ: \\
 +Daḷhabandhanahaṃsavaro ca puna\\
 +Virūpakkha saviṭṭhakamacacchavaro\\
 +Sakuruṅgasaassakaambavaro\\
 +Puna kakkarako garuḷena dasa. 
 +
 +1. Anukāmayamānena - machasaṃ syā 2. Apiṭhiyati - machasaṃ 3. Asasakaṇṇāvibhedakā - machasaṃ, syā 4. Purāṇakukkuṭo - machasaṃ. \\
 +5. Saṇhapatto - syā sinnapatto 6 acārivatāyaṃ - syā. 
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +7. Khiraṇatthamhaka vaggo\\
 +277. Akāsi yoggaṃ 1- dhuvamappamatto\\
 +Saṃvaccharaṃ khiraṇanthambha kasmiṃ, \\
 +Vyākāsi saññaṃ 2- parisaṃ vigayha\\
 +Na niyyamo 3- tāyati appapaññaṃ. 
 +
 +<span pts_page #pts.167>[PTS page 167]</span> \\
 +278. Dvayaṃ 4- yāvanako tāta somadatta nigacchati, \\
 +Alābhaṃ dhanalābhaṃ vā evaṃ dhammā hi yāvanā'ti. \\
 +1. Somadatta jātakaṃ. 
 +
 +<span pts_page #pts.168>[PTS page 168]</span> \\
 +279. Añño uparimo vaneṇā añño vaṇṇeva heṭṭhimo\\
 +Brāhmaṇiṃ tveva pucchāmi kiṃ heṭṭhā kicca uppari. 
 +
 +<span pts_page #pts.169>[PTS page 169]</span> \\
 +280. Ahaṃ naṭosmi bhaddante bhikkhakosmi idhāgato, \\
 +Ayaṃ hi koṭṭhamotiṇeṇā ayaṃ so yaṃ gavesasīti. \\
 +2. Ucchiṭṭhabhattajātakaṃ. 
 +
 +<span pts_page #pts.172>[PTS page 172]</span> \\
 +281. Isinamantaraṃ katvā bharurājāti 5- me sutaṃ, \\
 +Ucchinno saha raṭṭhena 6- sa rājā vibhavaṃ gato
 +
 +282. Tasmā hi chandā gamanaṃ nappasaṃsanti paṇḍitā, \\
 +Aduṭṭhacitto bhāseyya giraṃ saccupasaṃhitanti. \\
 +3. Bharujātakaṃ. 7-
 +
 +<span pts_page #pts.174>[PTS page 174]</span> \\
 +283. Puṇṇaṃ nadiṃ yena ca peyyamāhu\\
 +Jātaṃ yavaṃ yena ca guyhamāhu, \\
 +Duraṃ gataṃ yena ca avhayanti\\
 +Sotyāgato handa ca bhuñja brahmaṇa
 +
 +<span pts_page #pts.175>[PTS page 175]</span> \\
 +284. Yato maṃ sarati rājā vāyasampi pahetave: \\
 +Haṃsā 8- koñcā mayurā ca asatiyeva pāpiyāti. \\
 +4. Puṇṇanadijātakaṃ. 
 +
 +1. Yogaṃ - machasaṃ. 2. Vyākāsi aññaṃ - machasaṃ syā\\
 +3. Niyamo - machasaṃ nissamo katthaci 4. Dayaṃ - machasaṃ. \\
 +5. Kururājāti - machasaṃ. 6. Raṭeṭhahi - machasaṃ 7. Kurujātakaṃ - machasaṃ\\
 +8. Haṃsakoñcamayurānaṃ asatiyeva pāpiyo - machasaṃ "aṭṭhakathāyaṃ pana haṃsakoñcamayurānanti pāṭho so sundataro"
 +
 +<span pts_page #pts.177>[PTS page 177]</span> \\
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +285. Avadhi vata antānaṃ kacchapo vyāharaṃ 1- giraṃ, \\
 +Suggahitasmiṃ kaṭṭhasmiṃ vācāya sakiyāvadhi. 
 +
 +286. Etampi disvā naraviriyaseṭṭha 2-\\
 +Vācaṃ pamuññeca kusalaṃ nātivelaṃ\\
 +Passasi bahubhāṇena\\
 +Kacchapaṃ vyasanaṃ gatanti. \\
 +5. Kacchapajātakaṃ
 +
 +<span pts_page #pts.178>[PTS page 178]</span> \\
 +287. Na cāyamaggi tapati na sulo sādu tacchito, \\
 +Yañca maṃ maññati macchi aññaṃ so ratiyā gato. 
 +
 +288. So maṃ dahati rāgaggi cittaṃ cupatapeti maṃ, \\
 +Jālino muñcathayirā maṃ na kāme haññate kaccīti. \\
 +6. Macchajātakaṃ. 
 +
 +<span pts_page #pts.180>[PTS page 180]</span> \\
 +289. Sabbo loko attamano ahosi\\
 +Akovidā gāmadhammassa heggu, \\
 +Komāriko nāma tavajjadhammo\\
 +Yaṃ tvaṃ gahitā pavane parodasi. 
 +
 +290. Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ\\
 +So me pitā dubhi vane karoti, \\
 +Sā kassa kandāmi vanassa vajjhe\\
 +Yo tāyitā so sahasā karoti'ti. \\
 +7. Seggujātakaṃ. 
 +
 +<span pts_page #pts.183>[PTS page 183]</span> \\
 +291. Saṭhassa sāṭheyyamidaṃ sucintitaṃ\\
 +Paccoḍḍhitaṃ patikuṭṭassa kūṭaṃ, \\
 +Phālañce adeyyuṃ 3- musikā\\
 +Kasmā kumāraṃ kulalā no hareyyuṃ 4-
 +
 +1. Kacchapo so babyāharaṃ - machasaṃ kacchapeva pabyāharaṃ, syā\\
 +2. Naraciraseṭṭhaṃ - machasaṃ, syā 3. Khādeyyuṃ - machasaṃ syā\\
 +4. Hareyyuṃ - machasaṃ na. 
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +292. Kūṭassa hi santi kuṭakuṭā\\
 +Bhavati cāpi 1- nikatino nikatyā, \\
 +Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ\\
 +Mā te puttamahāsi phālanaṭṭho'ti. \\
 +8. Kuṭavāṇijajātakaṃ. 
 +
 +<span pts_page #pts.185>[PTS page 185]</span> \\
 +293. Hiraññaṃ me suvaṇṇaṃ me esā rattiṃ divā kathā, \\
 +Dummedhānaṃ manussānaṃ ariyadhammaṃ apassataṃ. 
 +
 +294. Dve dve gahapatayo gehe eko tattha amassuko, \\
 +Lambatthano veṇikato atho aṅkitakaṇṇako\\
 +Kito dhanena bahunā so taṃ vitudate jananti. \\
 +9. Garahitajātakaṃ. 
 +
 +<span pts_page #pts.190>[PTS page 190]</span> \\
 +295. Sukhaṃ jīvitarūposi raṭṭhā vivanamāgato, \\
 +So ekako araññasmiṃ rukkhamule kapaṇo viyajhāyasi
 +
 +<span pts_page #pts.191>[PTS page 191]</span> \\
 +296. Sukhaṃ jivatarūpesmi raṭṭhā vivanamāsato, \\
 +So ekako araññasmiṃ\\
 +Rukkhamule kapaṇo viya jhāyāmi\\
 +Sataṃ dhammaṃ anussaranti\\
 +10. Dhammaddhajajātakaṃ. \\
 +Khiraṇatthambhakavaggo sattamo. \\
 +Tassuddānaṃ: \\
 +Atha khiraṇatthambhavaro ca naṭo\\
 +Bharurājavaruttamapuṇṇadī, \\
 +Bahubhāṇi aggi pavane musikā\\
 +Sahalambattano kapaṇena dasa. \\
 +1. Paro- syā
 +
 +<span pts_page #pts.198>[PTS page 198]</span> \\
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +8. Kāsāvavaggo\\
 +297. Anikkasāvo kāsāvaṃ yo vatthaṃ paridabhessati, \\
 +Apeto damasaccena na so kāsāvamarabhati. 
 +
 +298. Yo ca vantakasāvassa silesu susamābhito, \\
 +Upeto damasaccena sa ve kāsāvamarahatī'ti. \\
 +1. Kāsāvajātakaṃ. 
 +
 +<span pts_page #pts.202>[PTS page 202]</span> \\
 +299. Idaṃ tadācariyavaco pārāsariyo yadabravi, 1-\\
 +Mā su tvaṃ akarā 2- pāpaṃ yaṃ tvaṃ pacchā kataṃ tape
 +
 +300. Yāni kāroti puriso tāni attani passati, \\
 +Kalyāṇakāri kalyāṇaṃ pāpakāri ca pāpakaṃ, \\
 +Yādisaṃ vapate 3- khijaṃ tādisaṃ harate phalanti. \\
 +2. Cuḷanandiyajātakaṃ. 
 +
 +<span pts_page #pts.205>[PTS page 205]</span> \\
 +301. Name namantassa bhaje bhajantaṃ\\
 +Kiccānukubbassa kareyya kiccaṃ, \\
 +Nānatthakāmassa kāreyya atthaṃ\\
 +Asambhajantampi na sambhajeyya
 +
 +302. Caje cajantaṃ vaṇathaṃ na kayirā 4-\\
 +Apetacittena na sambhajeyya, \\
 +Dijo dumaṃ khiṇāphalanti 5- ñatvā\\
 +Aññaṃ samekkheyya mahā hi lokoti. \\
 +3. Puṭabhattajātakaṃ. 
 +
 +1. Porāṇācariyobravi - machasaṃ 2. Akari - machasaṃ syā 3. Cappate - machasaṃ\\
 +4. Kāriyā na - machasaṃ 5. Khīṇaphalaṃ ca - syā. 
 +
 +<span pts_page #pts.206>[PTS page 206]</span> \\
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +303. Yassete caturo dhammā vānarinda yathā tava, \\
 +Saccaṃ dhammo dhiti cāgo diṭṭhaṃ so ativattati. \\
 +304. Yassa cete na vijjanti guṇā paramabhaddakā, \\
 +Saccaṃ dhammo dhiti cāgo diṭṭhiṃ so nātivattatī'ti. \\
 +4. Kumbhilajātakaṃ. 
 +
 +<span pts_page #pts.207>[PTS page 207]</span> \\
 +305. Atthi me puriso deva sabbakiccesu vyāvaṭo, \\
 +Tassa ceko parādhatthi tattha tvaṃ kinti maññasi. 
 +
 +306. Ambhākampatthi 1- puriso ediso idha vijjati, \\
 +Dullabho aṅgasampanno khattirasmāka ruccatīti. \\
 +5. Khantivaṇṇanajātakaṃ. 
 +
 +<span pts_page #pts.208>[PTS page 208]</span> \\
 +307. Kāle nikkhamanā sādhu nākāle sādhu nikkhamo, \\
 +Akālena hi nikkhamma ekakampi bahujano, \\
 +Na kiñci atthaṃ joteti dhaṃkasenāva kosiyaṃ. 
 +
 +308. Dhīro ca vidhividhānaññu paresaṃ vivarantagu, \\
 +Sabbāmitte vasikatvā kosiyova sukhī siyā'ti. \\
 +6. Kosiyajātakaṃ. 
 +
 +<span pts_page #pts.211>[PTS page 211]</span> \\
 +309. Suro surena saṅgamma vikkantena pahārinā, \\
 +Ehi nāga nivattassu kinnu hino palāyasi?\\
 +Passantu aṅgamagadhā mama tuyhañca vikkamaṃ. 
 +
 +310. Na taṃ pādā vadhissāmi na dantehi na soṇaḍiyā, \\
 +Miḷhena taṃ vadhissāmi puti haññatu putinā'ti. \\
 +7. Gūthapāṇakajātakaṃ. 
 +
 +1. Ambhākañcanthi a. 
 +
 +<span pts_page #pts.214>[PTS page 214]</span> \\
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +311. Tayo giriṃ antaraṃ kāmayāmi\\
 +Pañcālā kuruyo kekake ca, \\
 +Tatuttariṃ 1- brāhmaṇa kāmayāmi\\
 +Tikiccha maṃ brāhmaṇa kāmanitaṃ. 
 +
 +<span pts_page #pts.215>[PTS page 215]</span> \\
 +312. Kaṇhāti daṭṭhassa karonti heke\\
 +Amanussavaddhassa karenti paṇḍitā, \\
 +Na kāmanitassa kāroti koci\\
 +Okkantasukkassa hi kā tikicchā'ti. \\
 +8. Kāmanītajātakaṃ
 +
 +<span pts_page #pts.217>[PTS page 217]</span> \\
 +313. Gajaggameghehi hayaggamālihi rathumijātehi sarāhivassahi, \\
 +Tharuggahāvaṭṭadaḷhappahārihi\\
 +Parivāritā takkasilā samantato. 
 +
 +314. Abhidhāvathā ca patathā va\\
 +Vividhavinaditā ca dantihi, \\
 +Vattatajja tumulo ghoso\\
 +Yathā vijjutā jaladharassa gajjatoti. \\
 +9. Palāsijātakaṃ. 2-
 +
 +<span pts_page #pts.219>[PTS page 219]</span> \\
 +315. Dhajamaparimitaṃ anantapāraṃ. \\
 +Duppasahaṃ daṅkehi sāgaramiva, 3-\\
 +Girimiva anilena duppasaho\\
 +Duppaho ahamajja tādisena
 +
 +<span pts_page #pts.220>[PTS page 220]</span> \\
 +316. Mā khāliyaṃ vippalapi na hissa tādisaṃ\\
 +Viḷayhase na hi lābhase nisedhakaṃ, \\
 +Āsajjasi gajamiva ekacārinaṃ\\
 +Yo taṃ pādā naḷamiva pothayissati'ti, \\
 +10. Dutiyapalāsijātakaṃ. \\
 +Kāyāvavaggo aṭṭhamo. \\
 +Tassuddānaṃ: \\
 +Varavatthacodumakhiṇāphalaṃ\\
 +Caturo dhammavaraṃpurisuttama, \\
 +Dhaṅkamagadhā ca tayo girināma\\
 +Gajaggavarodhajavarena dasa. 
 +
 +1. Taduttari - machasaṃ. 2. Palāyitajatakaṃ - machasaṃ palāyijātakaṃ nā syā\\
 +3. Sāgaraṃ va - machasaṃ +"aṭṭhakathāyamapana teneva so nattha sutena khādatitipipāṭho"\\
 +4. Dutiyapalāyita - machasaṃ syā, dutiyapalāyi nā. 
 +
 +<span pts_page #pts.223>[PTS page 223]</span> \\
 +<span bjt_page #bjt.112>[BJT page 112]</span>  \\
 +9. Upāhanavaggo\\
 +317. Yathāpi kitā purisassupāhanā\\
 +Sukhassa atthāya dukhaṃ udabbahe, \\
 +Ghammābhitantā talasā papīḷitā\\
 +Tasseva pāde purisassa khādare. 
 +
 +318. Evameva dukkulino anariyo\\
 +Tambhākavijjañca sutañcamādiya, \\
 +Tameva so tattha sutena khādati\\
 +Anariyo vuccati pānadupamoti. 1-\\
 +1. Upāhanajātakaṃ. 
 +
 +<span pts_page #pts.226>[PTS page 226]</span> \\
 +319. Ekavintitova ayamattho khālo aparināyako, \\
 +Na hi khujjena vāmena bhoti saṅganatumarahasi. 
 +
 +320. Purisuhabhaṃ mañña mānā ahaṃ khujjamakāmayiṃ\\
 +Soyaṃ saṅkuvito seti chintatanti yathā thuṇāti. \\
 +2. Vīṇāthuṇajātakaṃ
 +
 +321. Kāmaṃ icchasi tena gaccha\\
 +Viddhosi mammamhi vikaṇṇakena, \\
 +Hatosi bhattena samāditena\\
 +Lolo ca macche anubandhamāno
 +
 +322. Evampi lokāmisaṃ opatanto, \\
 +Vihaññati cittavasānuvattī, \\
 +So haññati ñātisakhānamajjhe\\
 +Macchānugo soriva suṃsumāroti. \\
 +3. Vikaṇṇakajākataṃ
 +
 +3. Dupāhanupamo - machasaṃ
 +
 +<span pts_page #pts.230>[PTS page 230]</span> \\
 +<span bjt_page #bjt.114>[BJT page 114]</span>  \\
 +323. Tvameva dāni makara yaṃ kāmo vyagamā tāyi, \\
 +Soyaṃ appaṭisandhiko kharāchinnaṃva 1- rerukaṃ. 
 +
 +<span pts_page #pts.231>[PTS page 231]</span> \\
 +324. Aticchā atilobhena atilobhamadena ca, \\
 +Evaṃ bhāyati atthambhā ahaṃva asitābhuyā'ti. \\
 +4. Asitābhujātakaṃ. 
 +
 +<span pts_page #pts.232>[PTS page 232]</span> \\
 +325. Sukhā ghārā vacchanakha sahiraññā sabhojanā, \\
 +Yattha bhutvā ca pitvā ca 2- sayeyyātha 3- anusasuko. 
 +
 +<span pts_page #pts.233>[PTS page 233]</span> \\
 +326. Gharā nānihamānassa gharā nāhaṇato musā, \\
 +Ghārā nādinnadaṇḍassa paresaṃ anikubbato\\
 +Evaṃ chiddaṃ durabhibavaṃ ko gharaṃ paṭipajjati'ti. \\
 +5. Vacchanakhajātakaṃ. 
 +
 +<span pts_page #pts.234>[PTS page 234]</span> \\
 +327. Bhaddako vata yaṃ pakkhi dvijo kumudasanibho\\
 +Vupasannetahi pakkhehi mandamandova jhāyati. 
 +
 +328. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha, \\
 +Ambhe dijo na pāleti tena pakkhī 4- na endatī'ti. \\
 +6. Bakajātakaṃ. 
 +
 +<span pts_page #pts.235>[PTS page 235]</span> \\
 +329. Ko nu kho bhagavā hetu ekacce idha puggalo, \\
 +Ativa bhadayaṃ nibbāti cittañcāpi pasidati. 
 +
 +330. Pubbeva santivāsena paccuppannahitena vā, \\
 +Evaṃ taṃ jāyate pemaṃ uppalāva yathodake'ti. \\
 +7. Sāketajātakaṃ. 
 +
 +1. Renukaṃ - machasaṃ 2. Bhutthāpivitvā ca - machasaṃ, syā\\
 +3. Sayeyyāsi - syā 4. Pakhke si. 
 +
 +<span pts_page #pts.236>[PTS page 236]</span> \\
 +<span bjt_page #bjt.116>[BJT page 116]</span>  \\
 +331. Iṅgha ekapadaṃ tāta anekatthapadanissitaṃ, \\
 +Kiñci saṅgāhikaṃ brūhi yenatthe yenatthe sāvayāmase. 
 +
 +332. Dakkheyyekapadaṃ tāta anekattha padassitaṃ, 1-\\
 +Tañca silena saṃyuttaṃ khantiyā upapāditaṃ. \\
 +Alaṃ mitte sukhāpatuṃ amittānaṃ dukhāya cāti. \\
 +8. Ekapadajātakaṃ. 
 +
 +<span pts_page #pts.238>[PTS page 238]</span> \\
 +333. Āsivisaṃ mamaṃ santaṃ paviṭṭhaṃ kumināmukhaṃ, \\
 +Ruccate haritā mātā yaṃ maṃ khādanti macchakā
 +
 +334. Vilumpateva puriso yāvassa upakappati. \\
 +Yadā caññe vilumpanti so viluttoviluppati'ti 2-\\
 +9. Haritamātujātakaṃ. 
 +
 +<span pts_page #pts.241>[PTS page 241]</span> \\
 +335. Sabbo jano hiṃsito siṅgalena\\
 +Tasmiṃ mate paccayaṃ 3- vedayanti, \\
 +Piyo nu te āsi akaṇhanetto\\
 +Kassamā nu tvaṃ rodasi dvārapāla. 
 +
 +<span pts_page #pts.242>[PTS page 242]</span> \\
 +336. Na me piyo āsi akaṇhanetto\\
 +Bhāyāmi paccāgamanāya tassa\\
 +Ito gato hiṃseyya macchurājaṃ\\
 +So hiṃsito āneyya puna idha. 
 +
 +337. Daḍḍho vāhasahassehi sitto ghaṭasatehi so, \\
 +Parikkhatā ca sā bhumi mā hāyi nāgamissati'ti. \\
 +10. Mahāpiṅgalajātakaṃ. \\
 +Upāhanavaggo navamo. \\
 +Tassuddānaṃ: \\
 +Varupāhanakhujjavikaṇṇakako\\
 +Asitābhuyā pañcama vacchanakho, \\
 +Dipapemavaruttama ekapadaṃ. \\
 +Kumināmukhapiṅgalakena dasāti. 
 +
 +1. Padanisasitaṃ - simu 2. "Vilumapatetipi pāṭho ayamevattho vilumapantipi paṭhanti tassattho na sameti" aṭṭhakathā. \\
 +3. Paccayā - si 4. Aṭṭhakathāyaṃ pana, kasmā tuvanati pāṭho. \\
 +<span pts_page #pts.245>[PTS page 245]</span> \\
 +<span bjt_page #bjt.118>[BJT page 118]</span>  \\
 +10. Sigālavaggo\\
 +338. Sigālo mānatthaddhova parivārena atthiko\\
 +Pāpuṇi mahatiṃ bhumiṃ rājāsi sabbadāṭhinaṃ
 +
 +339. Evamevaṃ manussesu yo hoti parivāravā, 1-\\
 +So hi tattha mahā hoti sigālo viya dāṭhina'nti\\
 +1. Sabbadāṭha 2- jātakaṃ. 
 +
 +<span pts_page #pts.247>[PTS page 247]</span> \\
 +340. Bālo vatāyaṃ sunakho yo varattaṃ na kādati, \\
 +Bandhanā ca pamuñceyya 3- asito ca gharaṃ vaje. 
 +
 +341. Aṭṭhitaṃ me manasmiṃ me atho me hadaye kataṃ, \\
 +Kālañca patikaṅkhāmi yāva passupatu janoti. \\
 +2. Sunakhajātakaṃ. 
 +
 +<span pts_page #pts.252>[PTS page 252]</span> \\
 +342. Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avāvayiṃ, \\
 +So maṃ raṅgambhi avheti saraṇaṃ me hohi kosiya. 
 +
 +343. Ahaṃ taṃ saraṇaṃ samma ahamācariya pujako, \\
 +Na taṃ jayisasti sisso sissamācariya jessasi'ti. \\
 +3. Guttilajātakaṃ. 
 +
 +<span pts_page #pts.258>[PTS page 258]</span> \\
 +344. Yaṃ passati na taṃ icchati\\
 +Yañca na passati taṃ kira icchati, \\
 +Maññāmi ciraṃ carissati\\
 +Na hi taṃ lacchati yaṃ so icchati. 
 +
 +1. Parivārito - si 2. Sabbadiṭhī - syā 3. "Pamuñevayyāti pamoceyya, ayameva vā pāṭho. 
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  \\
 +345. Yaṃ labhati na tena tussati\\
 +Yaṃ pattheti laddhaṃ hīḷeti, \\
 +Icchā hi anantagocarā\\
 +Viticchānaṃ 1- namo kāromaseti. \\
 +4. Viticchajātakaṃ. 
 +
 +<span pts_page #pts.260>[PTS page 260]</span> \\
 +346. Kālo ghasati bhūtāni sabbāneva sahattanā, \\
 +Yo ca kālaghaso bhuto sa bhūtapavaniṃ paci. 
 +
 +<span pts_page #pts.261>[PTS page 261]</span> \\
 +347. Bahuni narasisāni lomasāni brahāni ca, \\
 +Givāsu paṭimukkāni kovidevettha kaṇṇavāti. \\
 +5. Mulapariyāyajātakaṃ. 
 +
 +<span pts_page #pts.262>[PTS page 262]</span> \\
 +348. Hantavā vadhitvā ca deti dānaṃ asaññato, \\
 +Edisaṃ bhattaṃ bhuñjamāno sa pāpena upalippati. 
 +
 +<span pts_page #pts.263>[PTS page 263]</span> \\
 +349. Puttadārampi ce hantvā deti dānaṃ asaññato, \\
 +Bhuñjamānopi sappañño na pāpena upālippatī'ti. \\
 +6. Telovādajātakaṃ 2-
 +
 +<span pts_page #pts.264>[PTS page 264]</span> \\
 +350. Addhā pādañjali sabbe paññāya atirocati, \\
 +Tathā hi oṭṭhaṃ hañjeti uttariṃ nūna passati. 
 +
 +351. Nāyaṃ dhammaṃ adhammaṃ vā atthānatthaṃva khujjhati, \\
 +Aññatu oṭṭhanibbhogā nāyaṃ jānāti kiccantiti. \\
 +7. Pādañjālijātakaṃ. 
 +
 +<span pts_page #pts.266>[PTS page 266]</span> \\
 +352. Sabbeti kiṃsuko diṭṭho kintvettha 4- vicikicchatha, \\
 +Na hi sabbesu ṭhānesu sārathi paripucchito
 +
 +1. Vigaticchānaṃ - syā 2. Khālovāda - machasaṃ, syā 3. Kinetvattha - nā. 
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  \\
 +235. Evaṃ sabbehi ñāṇehi yesaṃ dhammā ajānitā, \\
 +Te ve dhammesu kaṅkhanti kiṃsukasmiṃva bhātaro'ti\\
 +8. Kiṃsukopamajātakaṃ. 
 +
 +<span pts_page #pts.267>[PTS page 267]</span> \\
 +354. Ekaputtako bhavissasi\\
 +Tvaṃ ca no hesassi issaro kule, \\
 +Oroha dumasmā sālaka\\
 +Ehi dāni gharakaṃ vajemase
 +
 +<span pts_page #pts.268>[PTS page 268]</span> \\
 +355. Nanu maṃ bhadayeti maññasi\\
 +Yañci maṃ hanasi veḷuyaṭṭhiyā, \\
 +Pakkambavane ramāmase\\
 +Gaccha tvaṃ gharakaṃ yathāsukhanti. \\
 +9. Sālakajātakaṃ. 
 +
 +<span pts_page #pts.269>[PTS page 269]</span> \\
 +356. Ayaṃ isi upasamasaṃyame rato\\
 +Santiṭṭhati sisirabhayena aṭṭito, \\
 +Handa ayaṃ pavisatumaṃ agārakaṃ\\
 +Vinetu sītaṃ darathañca kevalaṃ. 
 +
 +<span pts_page #pts.270>[PTS page 270]</span> \\
 +357. Nāyaṃ isi upasamasaṃyame rato, \\
 +Kapi ayaṃ damavarasākhagocaro, \\
 +So dusako rosako cāpi jammo\\
 +Sace vaje imampi dusaye gharanti. \\
 +10. Kapijātakaṃ\\
 +Sīgālavaggo dasamo. \\
 +Tassuddānaṃ: \\
 +Atha rājāsigālavaro sunakho\\
 +Tathā kosiya icchati kālaghaso, \\
 +Atha dānavaroṭṭhapi sārathinā\\
 +Punappavanañca sisirakapi dasa. \\
 +Dukanipāto niṭṭhita. \\
 +Vagguddānaṃ: \\
 +Daḷhañca 1- vaggaṃ aparena santhavaṃ\\
 +Kalyāṇavaggaṃ sadiso ca ruhakaṃ, \\
 +Nataṃdaḷhaṃ 2- khiranatthambhakaṃ puna\\
 +Kāsāvupāhanasigālakena dasā'ti. 
 +
 +1. Dambhañca - nā 2. Hanataṃ -na
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span> \\
 +Tikanipātā\\
 +1. Saṅkappavaggo\\
 +<span pts_page #pts.275>[PTS page 275]</span> 
 +
 +358. Saṅkapparāgadhotena vitakkanisitena ca, \\
 +Nālaṅkatena bhaddena na usukārakatena ca. 
 +
 +359. Na kaṇṇāyatamutetana napi morūpasevinā, \\
 +Tenambhi bhadaye viddho sabbaṅgaparidāhinā. 
 +
 +<span pts_page #pts.276>[PTS page 276]</span> \\
 +360. Āvedhañca na passāmi yato ruhiramassave, \\
 +Yāva ayoniso cittaṃ sayaṃ dukkhamāhata'nti. \\
 +1. Saṅkappajātakaṃ. 
 +
 +<span pts_page #pts.280>[PTS page 280]</span> \\
 +361. Ajjāpi me taṃ manasi 1- yaṃ maṃ tvaṃ tilamuṭṭhiyā, \\
 +Khāhāya maṃ gahetvāna laṭṭhiyā anutāḷayi. 
 +
 +362. Nanu jivite na ramasi yenāsi brāhmaṇāgato. \\
 +Yaṃ maṃ khāhaṃ gahetvāna tikkhattuṃ anutāḷayī. 
 +
 +362. Ariyo anariyaṃ kubbānaṃ yo daṇḍena nisedhati, \\
 +Sāsanatthaṃ 2- na taṃ veraṃ iti naṃ paṇḍitā viduti. \\
 +2. Tilamuṭṭhijātakaṃ. 
 +
 +<span pts_page #pts.284>[PTS page 284]</span> \\
 +364. Mamantapānaṃ vipulaṃ uḷāraṃ\\
 +Uppajjatimassa maṇissa hetu, \\
 +Taṃ te na dassaṃ atiyācakosi\\
 +Na cāpi te asasmaṃ āgamissa. 
 +
 +365. Susu yathā sakkharadhotapāṇi\\
 +Tāsesi maṃ selaṃ yācamāno, \\
 +Taṃ te na dassaṃ atiyācakosi\\
 +Na cāpi te assamaṃ āgamissa. 
 +
 +1. Sarasi - machasaṃ 2. Sāsanaṃ taṃ - machasaṃ, syā. 
 +
 +<span pts_page #pts.285>[PTS page 285]</span> \\
 +<span bjt_page #bjt.126>[BJT page 126]</span>  \\
 +366. Na taṃ yāce yassa piyaṃ jigiṃse\\
 +Desso hoti atiyācanāya, \\
 +Nāgo maṇiṃ yācito brāhmaṇena\\
 +Adassanaṃyeva tadajjhagamā'ti. \\
 +3. Maṇikaṇṭhajātakaṃ. 
 +
 +<span pts_page #pts.289>[PTS page 289]</span> \\
 +367. Bhutvā tiṇaparighāsaṃ bhutvā āvāmakuṇḍakaṃ, \\
 +Etaṃ te bhojanaṃ āsi kasmādāni na bhuñjasi. 
 +
 +368. Yattha posaṃ na jānanti jātiyā vinayena vā, \\
 +Pahu tattha mahābrahme api ācāmakuṇḍakaṃ. 
 +
 +369. Tvañca kho maṃ pajānāsi yādisāyaṃ hayuttamo, \\
 +Jānanto jānamāgamma na te bhakkhāmi kuṇḍakanti. \\
 +4. Kuṇḍakakucchisinadhavajātakaṃ. 
 +
 +<span pts_page #pts.293>[PTS page 293]</span> \\
 +370. Yāva so mattamaññāsi bhojanassamiṃ vibhaṅgamo, \\
 +Tāva addhānamāpādi mātarañca aposayi. 
 +
 +371. Yato ca kho bahutaraṃ bhojanaṃ ajjhupāhari\\
 +Tato tattheva saṃsidi amattaññu hi so ahu. 
 +
 +372. Tasmā mattaññutā sādhu bhojanasmiṃ agiddhatā. 1-\\
 +Amattaññu hi sidanti mattaññu va na sidareti. \\
 +5. Sukajātakaṃ. 
 +
 +<span pts_page #pts.296>[PTS page 296]</span> \\
 +373. Jarūpāhanaṃ khaṇamānā vāṇijā udakatthikā, \\
 +Ajjhāgaṃsu ayo lohaṃ tipusisañca vāṇijā: \\
 +Rajataṃ jātarūpañca muttā veḷuriyā bahu. 
 +
 +374. Te ca tena asantuṭṭhā bhiyyo akhāṇisuṃ, \\
 +Te tatthāsiviso ghoro tejasisi 2- tejasā hati. 
 +
 +1. "Pāḷiyaṃ pana agiddhimāti likhitaṃ tato ayaṃ aṭṭhakathāpāṭhova sundarataro"\\
 +2. Tejasi - sīmu. 
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +375. Tasmā khaṇe nātikhaṇe atikhātaṃ hi pāpakaṃ, \\
 +Khātena va dhanaṃ laddhaṃ atikhātena nāsitanti. \\
 +6. Jarūdapānajātakaṃ. 
 +
 +<span pts_page #pts.298>[PTS page 298]</span> \\
 +376. Nāyaṃ gharānaṃ kusalo lolo ayaṃ valīmukho, \\
 +Kataṃ kataṃ kho duseyya evaṃ dhammamidaṃ kulaṃ. 
 +
 +377. Nayidaṃ cittavato lomaṃ nāyaṃ assāsiko migo, \\
 +Satthaṃ me janasandhena nāyaṃ kiñci vijānati. 
 +
 +<span pts_page #pts.299>[PTS page 299]</span> \\
 +378. Na mātaraṃ vā pitaraṃ bhātaraṃ bhagiṇaṃ sakhaṃ, \\
 +Bhareyya tādiso poso siṭṭhaṃ dasarathena meti, \\
 +7. Gāmaṇicaṇḍajātakaṃ. 1-
 +
 +<span pts_page #pts.313>[PTS page 313]</span> \\
 +379. Yāvatā candimasuriyā pariharanti disābhanti virocanā, \\
 +Sabbeva dāsā mandhātu ye pāṇā paṭhavinissitā. 
 +
 +380. Na kahāpaṇavassena titti kāmesu vijjati, \\
 +Appassādā dukhā kāmā iti viññāya paṇḍato. 
 +
 +381. Api dibbesu kāmesu ratiṃ so nādhigacchati, \\
 +Taṇhākkhayarato hoti sammāsambuddhasāvako'ti. \\
 +8. Mandhātujātakaṃ. 
 +
 +<span pts_page #pts.316>[PTS page 316]</span> \\
 +382. Nayimassa vijjāmayamatthi kiñci\\
 +Na khandhavo no pana te sahāyo, \\
 +Atha kena vaṇṇena tiriṭavaccho\\
 +Tedaṇḍiko bhuñjati aggapiṇḍaṃ
 +
 +1. Gāmaṇicanda - machasaṃ, syā. 
 +
 +<span pts_page #pts.317>[PTS page 317]</span> \\
 +<span bjt_page #bjt.130>[BJT page 130]</span>  \\
 +383. Āpāsu me yuddhaparājitassa\\
 +Ekassa katvā vivanasmi ghore, \\
 +Pasārayī kicchagatassa pāṇiṃ\\
 +Tenudatāriṃ dukhasampareto. 
 +
 +384. Etassa kiccena idhānupatto\\
 +Vesāyino visayā jivaloke, \\
 +Lābhāraho tāta tiriṭavaccho 1-\\
 +Dethassa bhogaṃ yajatañca yaññatti. \\
 +9. Tirīvavacchajātakaṃ. 
 +
 +<span pts_page #pts.320>[PTS page 320]</span> \\
 +385. Yassatthā duramāyanti amittamapi yācituṃ, \\
 +Tassudarassahaṃ duto mā me kujjhi rathesabha. 
 +
 +386. Yassa divā ca retto ca vasamāyanti māṇavā\\
 +Tassūdarassahaṃ duto mā me kujjhi rathesabha. 
 +
 +387. Dadāmi te brāhmaṇa rohiṇinaṃ. \\
 +Gamaṃ sahassaṃ saha puṅgavena, \\
 +Duto hi dutassa kathaṃ na dajjaṃ\\
 +Mayampi tasseva bhavāma dutā'ti. 
 +
 +10. Dutajātakaṃ. 
 +
 +Saṅkappavaggo paṭhamo. 
 +
 +Tassuddānaṃ: \\
 +Usukāravaro tilamuṭṭhimaṇi\\
 +Bhayarājavihaṅgamaāsiviso, \\
 +Janasandhakahāpaṇavassa puna\\
 +Tiriṭa puna dutavarena dasa\\
 +1. Tiriṭi - machasaṃ, tiriṭi - syā
 +
 +<span pts_page #pts.322>[PTS page 322]</span> \\
 +<span bjt_page #bjt.132>[BJT page 132]</span>  \\
 +2. Padumavaggo\\
 +388. Yathā kesā ca massu ca chinnaṃ channaṃ virūhati. \\
 +Evaṃ ruhatu te nāsā padumaṃ dehi yācito. 
 +
 +389. Yathā sāradikaṃ khijaṃ khette vuttaṃ virūhati, \\
 +Evaṃ ehatu te nāsā padumaṃ dehi yācito
 +
 +390. Ubhopi palapantete api padumāni dassati, \\
 +Vajjraṃ vā te na vā vajjuṃ natthi nāsāya rūhanā, \\
 +Dehi samma padumāni ahaṃ yācāmi yācito. \\
 +1. Padumajātakaṃ. 
 +
 +<span pts_page #pts.324>[PTS page 324]</span> \\
 +391. Pāṇi ce mudako cassa nāgo cassa sukārito, \\
 +Andhakāro ca vasseyya atha nūna tadā siyā. 
 +
 +<span pts_page #pts.326>[PTS page 326]</span> \\
 +392. Analā mudusambhāsā duppurā tā 1- nadisamā, \\
 +Sidanti naṃ viditvā ārakā parivajjaye. 
 +
 +393. Yaṃ etā upasevanti chandasā vā dhanena vā, \\
 +Jātavedova saṇṭhānaṃ khippaṃ anudahanti natthi. \\
 +2. Mudupāṇijātakaṃ. 
 +
 +<span pts_page #pts.330>[PTS page 330]</span> \\
 +394. Abhijjamāne vārismiṃ sayaṃ āgamma iddhiyā, \\
 +Missibhāvitthiyā gantavā saṃsidasi mahaṇṇave. 
 +
 +395. Āvaṭaṭani mahāmāyā buhmacariyavikopanā, \\
 +Sidanti naṃ viditvā ārakā parivajjaye. 
 +
 +396. Yaṃ etā upasevanti chandasā vā dhanena vā, \\
 +Jātavedova saṇṭhānaṃ khippaṃ anudahantinti. \\
 +3. Cullapalobhanajātakaṃ. 
 +
 +<span pts_page #pts.334>[PTS page 334]</span> \\
 +397. Paṇādo nāma so rājā yassa yupo suvaṇṇayo, \\
 +Tirāyaṃ soḷasa pabbedho uccamānu sahassadhā. 
 +
 +1. Duppurattā - machasaṃ. 
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  \\
 +398. Sahassakaṇḍaṃ sataheṇḍuṃ dhajālu 1- haritāmayo, \\
 +Anaccuṃ tattha gandhabbā chasahassāni santadhā. 
 +
 +399. Evametaṃ tadā āsi yathā bhāsasi bhaddaji, \\
 +Sakko ahaṃ tadā āsiṃ veyyāvaccakāro tavanti. \\
 +4. Mahāpanādajātakaṃ. 
 +
 +<span pts_page #pts.336>[PTS page 336]</span> \\
 +400. Disvā khurappe dhanuveganunne\\
 +Khagge gahite tikhiṇe teladhote, \\
 +Tasmiṃ bhayasmiṃ maraṇe viyuḷhe\\
 +Kasmā nu te nāhu chambhitattanti. 
 +
 +401. Disvā khurappe dhanuveganunte\\
 +Khagge gahite tikhaṇe teladhote, \\
 +Tasmiṃ bhayasmiṃ maraṇe vihuḷhe\\
 +Vedaṃ alatthaṃ vipulaṃ uḷāraṃ. 
 +
 +402. So vedajāto ajjhabhaviṃ aviteta\\
 +Pubbeva me jīvitamāsi cattaṃ. \\
 +Na hi jivite ālayaṃ kubbamāno\\
 +Suro kayirā surakiccaṃ kadāciti. \\
 +5. Khurappajātakaṃ. 
 +
 +<span pts_page #pts.340>[PTS page 340]</span> \\
 +403. Yenāsi kisiyā paṇḍu yena bhattaṃ na rūccati, \\
 +Ayaṃ so āgato tāto2- kasmādāni palāyasi. 
 +
 +404. Sace panādikeneva santhavo nāma jāyati, \\
 +Yaso hāyati itthinaṃ tasmā tāta palāyahaṃ. 
 +
 +405. Yasassinaṃ kule jātaṃ āgataṃ yā na icchiti, \\
 +Sovati cirarattāya vātaggamiva kundaliti. \\
 +6. Vātaggajātakaṃ. 
 +
 +<span pts_page #pts.343>[PTS page 343]</span> \\
 +406. Siṅgi migo āyatacakkhunetto\\
 +Aṭṭhittaco vārisayo alomo, \\
 +Tenābhibhuto kapaṇaṃ rudāmi\\
 +Māheva maṃ pāṇasamaṃ jaheyya. 
 +
 +407. Ayya 3- taṃ na jahissāmi kuñjara saṭṭhihāyana, 4-\\
 +Pathavyā cāturannāya suppiyo hosi me tuvaṃ, 
 +
 +<span pts_page #pts.344>[PTS page 344]</span> \\
 +408. Ye kuḷirā samuddasmiṃ gaṅgāya nammadāya ca, \\
 +Tesaṃ tvaṃ vārijo seṭṭho muñca rodantiyā patinti. \\
 +7. Kakakaṭakajātakaṃ. 5-
 +
 +1. "Aṭṭhakathāya pana jhāsāluharitāmayoti pāṭho haritamaṇimayehi vārakavāṭavātapātehisamannāgatoti attho jhasati kira vārakavāṭa vātapānānaṃ nāmaṃ" aṭṭhakathā. 2. Bhattā - machasaṃ 3. Asya na taṃ syā, 4. Kuñajaraṃ saṭhihāyanaṃ - machasaṃ, syā 5. Kuḷirajātakaṃ - machasaṃ, suvaṇṇakakakaṭaka - syā. 
 +
 +<span pts_page #pts.346>[PTS page 346]</span> \\
 +<span bjt_page #bjt.136>[BJT page 136]</span> \\
 +409. Yo ce sabbasametānaṃ ahuvā seṭṭhasammato\\
 +Tassāyaṃ edisi paññā kimeva itarā pajā. 
 +
 +410. Evameva tuvaṃ brahme anaññāya vinindasi\\
 +Kathaṃ mulaṃ adisvāna rukkhaṃ jaññā patiṭṭhitaṃ. 
 +
 +411. Nāhaṃ tumbhe vinandāmi ye caññe vānarā vane, \\
 +Visasasenova gārayho yassatthā rukkharopakā'ti\\
 +8. Ārāmadusakajākataṃ
 +
 +<span pts_page #pts.350>[PTS page 350]</span> \\
 +412. Na hi vaṇṇena sampannā mañjukā piyadasasnā\\
 +Kharavācā piyā honti asmiṃ loke parambi ca. 
 +
 +413. Nanu passasimaṃ kāḷiṃ dubbaṇṇaṃ tilakāhataṃ, \\
 +Kokilaṃ saṇhabhāṇena bahunnaṃ pāṇinaṃ piyaṃ. 
 +
 +414. Tasmā sakhilavācassa mattabhāṇi anuddhato, \\
 +Atthaṃ dhammañca dipeti madhuraṃ tassa bhāsitti. \\
 +9. Sujātajātakaṃ. 
 +
 +<span pts_page #pts.353>[PTS page 353]</span> \\
 +415. Sabbhi kira ñātihi kosiyo issaro kato, \\
 +Sace ñātihanuññāto bhaṇeyyāhaṃ ekavāciyaṃ. 
 +
 +416. Bhaṇa samma anuññāto atthaṃ dhammañca kevalaṃ, \\
 +Santi hi daharā pakkhī paññāvanto jutindharā. 
 +
 +417. Na me ruccati bhaddaṃ vo ulukassābhisevanaṃ, \\
 +Akuddhassa mukhaṃ passa kathaṃ kuddho karissatiti. \\
 +10. 1- Padumavaggo dutiyo\\
 +Tassuddānaṃ: \\
 +Padumuttamanāgasirivhayano\\
 +Samahaṇṇavayupakhurappavaro, \\
 +Atha kundalikuñjararukkha puna\\
 +Kharavācaulukavarena dasā'ti. 
 +
 +1. Kosiyavaggo aṭṭhakathā. 
 +
 +<span pts_page #pts.354>[PTS page 354]</span> \\
 +<span bjt_page #bjt.138>[BJT page 138]</span>  \\
 +3. Araññavaggo\\
 +418. Āraññakassa 1- isino cirarattanapasasino, 2-\\
 +Kiccā kataṃ udapānaṃ kathaṃ smama avāhasi 3-
 +
 +419. Esadhammo sigālānaṃ yampitvā mabhadāmase, \\
 +Pitupitāmahaṃ dhammo na naṃ ujjhātumarahasi. 
 +
 +420. Yesaṃ vo ediso dhammo adhammo pana kidiso, \\
 +Mā vo dhammaṃ adhammaṃ vā addasāma kudācananti. \\
 +1. Udapānadusakajātakaṃ. 
 +
 +<span pts_page #pts.357>[PTS page 357]</span> \\
 +421. Yena mittena saṃsaggā 4- yoyagakkhemo 5- vibisaṃti, \\
 +Pubbevajjhābhavantassa rakkhe akkhiva paṇḍito, 
 +
 +422. Yena mittena saṃsaggā yogakkhemo pavaḍḍhati, \\
 +Kareyyattasamaṃ vuttiṃ sabbakiccesu paṇḍito
 +
 +<span pts_page #pts.358>[PTS page 358]</span> \\
 +423. Etha vyagghā nivattavho paccametha 6- mahāvanaṃ, \\
 +Mā vanaṃ 7- chandi nivyagghaṃ vyagghā māhesu nibbanā'ti. \\
 +2. Vyagghajātakaṃ. 
 +
 +<span pts_page #pts.360>[PTS page 360]</span> \\
 +424. Ko nu udditabhatteva 8- purahatthova buhmaṇo, \\
 +Kahannu bhikkhaṃ acari kaṃ saddhaṃ upasaṅkami. 
 +
 +425. Ahaṃ kapismi 9- dummedho anāmāsāni anāmāsāni āmasiṃ, \\
 +Tvaṃ maṃ movaya bhaddante mutto gaccheyya pabbataṃ
 +
 +426. Kacchapā kassapā honti koṇḍaññā honti makkaṭā, \\
 +Muñca kassapa koṇḍaññaṃ kataṃ methunakaṃ tayā'ti. \\
 +3. Kacchapajātakaṃ. 
 +
 +1. Āraññikassa - machasaṃ. 2. Cirarattaṃ - machasaṃ 3. Avāhasi - simu\\
 +4. Saṃsaggo - sī 5. Yogakkhemā - si 6. Paccupetha - machasaṃ, syā\\
 +7. Mā no vanaṃ - syā 8. Vaḍḍhita - syā, uḍita - machasaṃ 9. Kapismi - syā
 +
 +<span pts_page #pts.363>[PTS page 363]</span> \\
 +<span bjt_page #bjt.140>[BJT page 140]</span>  \\
 +427. Kāyaṃ balākā sikhini cori laṅghipitāmhā, \\
 +Oraṃ balāke āgaccha caṇḍo me vāyaso sakhā, 
 +
 +428. Nāhaṃ balākā sikhini ahaṃ lolosmiṃ vāyaso, \\
 +Akatvā vacanaṃ tuyhaṃ passa lunosmi āgato. 
 +
 +429. Puna pāpajjasi samma sīlaṃ hi tava tādisaṃ, \\
 +Na hi vānusakā bhogā subhuñjā honti pakkhitā'ti. \\
 +4. Lolajātakaṃ
 +
 +<span pts_page #pts.365>[PTS page 365]</span> \\
 +430. Kāyaṃ balākā rucirā kākaniḷasmiṃ 1- acchati, 2-\\
 +Caṇḍo kāko sakhā mayhaṃ tassa cetaṃ kulāvakaṃ. 
 +
 +431. Nanu maṃ samma jānāsi dija sāmākabhojana, \\
 +Akatvā vacanaṃ tuyhaṃ passa lunosmi āgato. 
 +
 +432. Punapāpajjasi samma sīlaṃ hi tava tādisaṃ, \\
 +Na hi mānusakā 3- bhogā subhuñajā honti pakkhitā'ti. \\
 +5. Rucirajātakaṃ. 
 +
 +<span pts_page #pts.369>[PTS page 369]</span> \\
 +433. Tava saddhañca silañca viditvāna jānādhipa\\
 +Vaṇṇaṃ añajanavaṇṇena kāliṅgasmiṃ 1- nimimbhase. 5-
 +
 +434. Annabhaccā ca bhaccā ca yodha uddissa gacchati, \\
 +Sabbe te appaṭikkhippā 6- pubbācariyavaco idaṃ. 
 +
 +1. Niṇḍasmi - syā 2. Macchati - syā 3. Mānusikā - machasaṃ 4. Kaliṅgasmiṃ - machasaṃ 5. Vanamahase - machasaṃ. 6. Apaṭikkhippā - machasaṃ. 
 +
 +<span pts_page #pts.370>[PTS page 370]</span> \\
 +<span bjt_page #bjt.142>[BJT page 142]</span> \\
 +435. Dadāmi vo burāhmaṇā nāgametaṃ\\
 +Rājārahaṃ rāja bhogagaṃ 1- yasassinaṃ, \\
 +Alaṅkataṃ hemajālābhichannaṃ\\
 +Sasārathiṃ gacchatha yena kāma'nti\\
 +6. Kurudhammajātakaṃ. 
 +
 +<span pts_page #pts.383>[PTS page 383]</span> \\
 +436. Vassāni paññāsa samādhikāni\\
 +Vasimbha selassa guhāya romaka, \\
 +Asaṅkamānā abhinibbutattā 2-\\
 +Hatthattamāyatti mamaṇḍajā pure
 +
 +437. Tedāni vakkaṅga kimatthamusasukā\\
 +Bhajanti aññaṃ girikandaraṃ dijā, \\
 +Na nūna maññanti mamaṃ yathā pure\\
 +Cirappavuttā 3- athavā na te ime. 
 +
 +<span pts_page #pts.384>[PTS page 384]</span> \\
 +438. Jānāma taṃ na mayamsma muḷhā4-\\
 +Soyeva 5- tvante mayamasma nāñño, \\
 +Cittañca te asmiṃ jane paduṭṭhaṃ\\
 +Ājivaka tena taṃ uttasāmāti. \\
 +7. Romakajātakaṃ. 
 +
 +<span pts_page #pts.386>[PTS page 386]</span> \\
 +439. Kamatthamabhisandhāya 6- lahucittassa dubhino, 7-\\
 +Sabbakāmadubhasseva 8- idaṃ dukkhaṃ titikkhasi. 
 +
 +440. Siṅgena nihanāhetaṃ padasā ca adhiṭṭhaha, \\
 +Bhiyo khālā paka;jjheyyuṃ no cassa paṭisedhako. 
 +
 +441. Mamevāyaṃ maññamāno aññampevaṃ karissati, \\
 +Te taṃ tattha vidhissanti sā me mutti bhavissatī'ti. \\
 +8. Mahisajātakaṃ. 
 +
 +1. Bhogaṃ machasaṃ 2. Abhinibbutacittā - machasaṃ, syā 3. Cirampavuḍḍhā - syā cirappavuṭṭhā - machasaṃ 4. Sammuḷhā - syā mayaṃ sampumuḷhā - machasaṃ 5. Sveva - machasaṃ, syā 6. Kimattha mabhisandhāya - machasaṃ syā 7. Dubahino - machasaṃ syā 8. Sabbakāma rahasseva - machasaṃ. 
 +
 +<span pts_page #pts.389>[PTS page 389]</span> \\
 +<span bjt_page #bjt.144>[BJT page 144]</span>  \\
 +442. Yathā māṇavako patthe sigāliṃ vanagocariṃ, \\
 +Atthakāmaṃ pavedentiṃ 1- anatthakāmāti maññati\\
 +Anatthakāmaṃ satapattaṃ atthakāmoti maññati. 
 +
 +443. Evameva idhekacco puggalo hoti tādiso, \\
 +Hitehi vacanaṃ vutto patigaṇhāti 2- vamato. 
 +
 +<span pts_page #pts.390>[PTS page 390]</span> \\
 +444. Ye ca kho taṃ pasaṃsanti bhayā ukkaṃsayanti ca 3-\\
 +Tañhi so maññate mittaṃ satapattaṃva māṇavo'ti\\
 +9. Satapattajātakaṃ. 
 +
 +<span pts_page #pts.391>[PTS page 391]</span> \\
 +445. Addhā hi nūna migarājā puṭakammassa kovido, \\
 +Tathāhi puṭaṃ duseti aññaṃ nūna karissati. 
 +
 +446. Na me pitā vā mātā vā puṭakammassa kovido, \\
 +Kataṃ kataṃ kho dusema evaṃ dhammamidaṃ kulaṃ. 
 +
 +447. Yesaṃ vo ediso dhammo adhammo pana kidiso, 5-\\
 +Mā vo dhammaṃ adhammaṃ vā addasāma kudācana'nti. \\
 +10. Puṭadusakajātakaṃ. \\
 +Araññavaggo 6- tatiyo
 +
 +Tassuddānaṃ: \\
 +Udapānavaraṃ vanabyagghakapi\\
 +Sikhini ca balākaruciravaro, \\
 +Sujanādhiparomakadusa puna\\
 +Satapattavaro puṭakamma dasā'ti. 
 +
 +1. Pavedenti - machasaṃ syā, 2. Paṭigaṇhāti - machasaṃ, syā\\
 +3. Vā - machasaṃ, syā 4. Kovidā - syā 5. Kiṃ diso - machasaṃ 6. Udapānavaggo - syā. 
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  \\
 +4. Abbhantaravaggo\\
 +448. Abbhantaraṃ 1- nāma dumo yassa dibbamidaṃ phalaṃ, \\
 +Bhutvā dohaḷini nārī cakkavattaṃ vijāyati. 
 +
 +449. Tañca 2- bhadde mahesisi sā cā 3- si patino siyā, \\
 +Āharissati te rājā idaṃ abbhantaraṃ phaḷaṃ. 
 +
 +<span pts_page #pts.398>[PTS page 398]</span> \\
 +450. Bhatturatthe parakkanto yaṃ ṭhānamadhigacchati, \\
 +Suro attapariccāgi labamāno bhavāmahanti. \\
 +1. Abbhantarajātakaṃ. 
 +
 +<span pts_page #pts.402>[PTS page 402]</span> \\
 +451. Seyyaṃso seyyaso hoti yo seyyamupasevati, \\
 +Ekena sandiṃ natvāna sataṃ vajjhe amocayiṃ. 
 +
 +452. Tasmā sabbena 4- lokena sandhiṃ katvāna ekako, \\
 +Pecca saggaṃ nigaccheyya idaṃ suṇotha suṇotha kāsayo. 5-
 +
 +253. Idaṃ vatvā mahārājā 6- kaṃso bārāṇasiggaho, \\
 +Dhanuṃ tuṇiñca 7- nikkhippa saṃyamaṃ ajjhupāgamī'ti. \\
 +2. Seyyaṃsajātakaṃ. 8-
 +
 +<span pts_page #pts.407>[PTS page 407]</span> \\
 +454. Varaṃ varaṃ tvaṃ nihanaṃ pure cari 9-\\
 +Asmiṃ padese abibhuyya sukare, \\
 +Sodāni eko vyapagamma 10- jhāyasi\\
 +Balannu te vyaggha na cajja vijjati. 
 +
 +455. Ime 11- sudaṃ yanti disodisaṃ pure\\
 +Bhayaṭṭitā leṇagavesino puthu, \\
 +Te dāni saṃgamma rasanti ekato\\
 +Yattha ṭhitā duppasahajja, me mayā. 
 +
 +1. Ambhannaro - syā 2. Tvaṃhi - machasaṃ tvamipi - syā 3. Cāpi - syā, machasaṃ. 4. Lokekana sabbena - machasaṃ 5. Kāsiyā - machasaṃ, syā 6. Idaṃ vatvā so rājā - machasaṃ, si. 7. Dhanuṃ tuṇḍiñca - syā, dhanukaṇṇañca - machasaṃ. 8. Seyyajātakaṃ - machasaṃ, syā 9. Caraṃ - sī. 10. Byagghāpagamma - machasaṃ, byagghapagamma - syā 11. Imassutāyanti - machasaṃ, syā. 
 +
 +<span pts_page #pts.409>[PTS page 409]</span> \\
 +<span bjt_page #bjt.148>[BJT page 148]</span>  \\
 +456. Namanthu saṅghānaṃ samāgatānaṃ\\
 +Disvā sayaṃ sabyaṃ vadāmi abbhutaṃ, \\
 +Vyagghaṃ migā yattha jiniṃsu dāṭhino\\
 +Sāmaggiyā dāṭhabalesu muccareti. \\
 +3. Vaḍḍhakisukarajātakaṃ. 
 +
 +<span pts_page #pts.413>[PTS page 413]</span> \\
 +457. Yaṃ usasukā saṅgharatti alakkhikā bahuṃ dhanaṃ, \\
 +Sippavanto asippā ca lakkhivā tāni bhuñjati. 
 +
 +458. Sabbattha katapuññassa aticcaññeva 1- pāṇino, \\
 +Uppajjanti bahu bogā appanāyatanesupi, 2-
 +
 +459. Kukkuṭamaṇayo 3- daṇḍā thiyo ca puññalakkhaṇā, \\
 +Uppajjanti apāpassa katapuññassa janatuno'ti. \\
 +4. Sirijātakaṃ. 
 +
 +<span pts_page #pts.418>[PTS page 418]</span> \\
 +460. Dariyā 4- santavassāni tiṃsamattā vasāmase, \\
 +Hañjema 5- maṇino āhaṃ iti no mattitaṃ ahu. 
 +
 +461. Yāva 6- nighaṃsāma bhiyyo vodāyate maṇi, \\
 +Idañcadāni 7- pucchāma kiṃ kiccaṃ idha maññasi. 
 +
 +462. Ayaṃ maṇi veḷuriyo akāco vimalo subho, 8-\\
 +Nāssa sakkā siriṃ gantuṃ apakkamatha sukarā'ti. \\
 +5. Maṇisukarajātakaṃ. 9-
 +
 +1. Atimaññeva aticaññe ca - si 2. Apitāyatanesupi - machasaṃ\\
 +3. Kukkuṭo - machasaṃ, syā 4. Darayā - machasaṃ. 5. Bhaññāma - machasaṃ, syā 6. Yāvatā maṇiṃ ghaṃsāma - machasaṃ, yāvatā maṇi ghaṃma - syā\\
 +7. Brāhmaṇatveva pucchāma - si 8. Akāvo vipulo subho - machasaṃ 9. Maṇighaṃsajātakaṃ - machasaṃ. 
 +
 +<span pts_page #pts.420>[PTS page 420]</span> \\
 +<span bjt_page #bjt.150>[BJT page 150]</span>  \\
 +463. Mā sālukassa pihayi 1- āturanta 2- bhuñjati, \\
 +Apposasukko bhusaṃ khāda etaṃ dīghāyulakkhaṇaṃ. 
 +
 +464. Idāni so idhāgantvā atithi yuttasevako, \\
 +Atha dakkhisi sālukaṃ sayantaṃ musaluttaraṃ. 
 +
 +465. Vikantaṃ 3- sukaraṃ disvā sayantaṃ musaluttaraṃ. \\
 +Jaraggavā 4- vicinnesuṃ varambhākaṃ bhusāmivā'ti. \\
 +6. Sālukajātakaṃ. 
 +
 +<span pts_page #pts.421>[PTS page 421]</span> \\
 +466. Nānummanto nāpisuno nānaṭo 5- nākutuhalo, \\
 +Muḷhesu labhate lābhaṃ esā te anusāsanī. 
 +
 +<span pts_page #pts.422>[PTS page 422]</span> \\
 +467. Dhiratthu taṃ yasalābhaṃ dhanalābhañca buhmaṇa, \\
 +Yā vutti vinipātena adhammacariyāya vā. 6-
 +
 +468. Api ce pattamādāya anāgāro paribbaje, \\
 +Phasāva jivikā seyyo yā vādhammena phasanā'ti. \\
 +7. Lābhagarahajātakaṃ. 7-
 +
 +<span pts_page #pts.425>[PTS page 425]</span> \\
 +469. Agghanti macchā adhikaṃ sahassaṃ\\
 +Na so atthi yo imaṃ saddaheyya, \\
 +Mayhañca assu idha satta māsā\\
 +Ahampi taṃ macchuddānaṃ 8- kiṇeyyanti. 
 +
 +470. Macchānaṃ bhojanaṃ datvā mama dakkhiṇamādisi, : -\\
 +Taṃ dakkhiṇaṃ parantiyā kataṃ apacitiṃ tayā. 
 +
 +1. Pihasi - simu 2. Āturantāni - si, machasaṃ 3. Vikanataṃ - si syā 4. Jaraggavā vā cinetasuṃ - si jaraggavā avittesuṃ - syā\\
 +5. Nato - machasaṃ 6. Adhammacaraṇena vā - si machasaṃ 7. Lābhagarahita - syā 8. Macchadānaṃ - machasaṃ 9. Madāsi - machasaṃ.
 +
 +<span pts_page #pts.426>[PTS page 426]</span> \\
 +<span bjt_page #bjt.152>[BJT page 152]</span>  \\
 +471. Paduṭhacintassa na phāni hoti\\
 +Na cāpi naṃ devatā pujayanti, \\
 +Yo bhātaraṃ pettikaṃ sāpateyyaṃ\\
 +Avañcayi dukkatakammakārī'ti. 1-\\
 +8. Macchuddānajātakaṃ. 2-
 +
 +<span pts_page #pts.428>[PTS page 428]</span> \\
 +472. Nānācchandā 3- mahārāja ekāgāre vasāmase, \\
 +Ahaṃ gāmacaraṃ icche brāhmaṇi ca gāvaṃ sataṃ. 
 +
 +473. Chatto ca 4- ājaññarathaṃ kaññā ca maṇikuṇaḍalaṃ\\
 +Yā cesā puṇaṇikā jammi 5- udukkhalaṃ 6-
 +
 +<span pts_page #pts.429>[PTS page 429]</span> \\
 +474. Brahmaṇassa gāmavaraṃ detha brāhmamaṇiyā gamaṃ sataṃ, \\
 +Puttassa ājaññarathaṃ kaññāya maṇikuṇḍalaṃ\\
 +Yañcetaṃ puṇṇikaṃ jammitaṃ paṭiyādetha udukkhala'nti. \\
 +9. Nānācchandajātakaṃ. 
 +
 +475. Sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ, \\
 +Passa ghoraviso nāgo silavāti na haññati. 
 +
 +<span pts_page #pts.430>[PTS page 430]</span> \\
 +476. Sohaṃ sīlaṃ samādissaṃ loke anumataṃ sivaṃ, \\
 +Ariyavutti 7- samācāro yena vuccati silavā. 
 +
 +477. Ñātinañca piyo hoti mittesu ca virocati, \\
 +Kāyassa bhedā sugatiṃ upapajjati 8- sīlavāti. \\
 +10. Sīlavīmaṃsajātakaṃ. 
 +
 +Abbhantaravaggo catuttho. 
 +
 +Tassuddānaṃ: \\
 +Dumakaṃsavaruttama byagghamigā\\
 +Maṇiyo maṇi sālukamavhayano, \\
 +Anusāsaniyopi ca macchavaro\\
 +Maṇikuṇḍalakenakirena dasāti
 +
 +1. Dukkaṭa kammakāriti - machasaṃ syā 2. Macchadāna jātakaṃ - machasaṃ syā 3. Nānāchandā, nānacchanda - machasaṃ 4. Putetā - machasaṃ syā 5. Puṇṇikajammiṃ - machasaṃ puṇaṇakā jammi - syā 6. Udukkhalabhi kaṅkhati. 7. Ariyavatta - syā 8. Uppajajati - syā
 +
 +<span pts_page #pts.432>[PTS page 432]</span> \\
 +<span bjt_page #bjt.154>[BJT page 154]</span>  \\
 +5. Tumbhavaggo\\
 +478. Sabbakāmaddaṃ kumbhaṃ kuṭaṃ 1- laddhāna dhuttako, \\
 +Yāva so 2- anupāleti tāva so sukhamedhati. 
 +
 +479. Yadā matto ca ditto ca pamādā kumbhamabbhidā, \\
 +Tato naggo ca pottho ca pacchā bālo vibaññati
 +
 +480. Evameva yo dhanaṃ laddhā amattā paribhuñjati, \\
 +Pacchā tapati dummedho kūṭaṃ hintova dhuttako'ti. \\
 +1. Bhadraḷaṭajātakaṃ 3-
 +
 +<span pts_page #pts.435>[PTS page 435]</span> \\
 +481. Bārāṇassaṃ 4- mahārāja kākarājā nivāsiko, 5-\\
 +Asitiyā sahassehi supatto parivārito. 
 +
 +482. Tasasa dohaḷini bhariyā suphassā macchamicachati, 6-\\
 +Rañño mahānase pakkaṃ paccagaghaṃ rājabhojanaṃ. 
 +
 +483. Tesāhaṃ pahito duto rañño cambhi idhāgato, \\
 +Bhattu apavitiṃ kummi nāsāyamakaraṃ vaṇanti. \\
 +2. Supattajātakaṃ. 
 +
 +<span pts_page #pts.437>[PTS page 437]</span> \\
 +484. Phuṭṭhassa me aññatarena vyādhinā\\
 +Rogena khāḷhaṃ dukhitassa ruppato, \\
 +Parisussati khippamidaṃ kaḷekharaṃ\\
 +Pupphaṃ yathā saṃsuni ātape kataṃ. 
 +
 +485. Ajaññaṃ jaññasaṅkhātaṃ asuciṃ sucisammataṃ, \\
 +Nānākuṇapaparipuraṃ jaññarūpaṃ apassato
 +
 +486. Dhiratthu taṃ āturaṃ putikāyaṃ\\
 +Jegucchiyaṃ asuciṃ byādhidhammaṃ, \\
 +Yatthappamantā adhimucchitā pajā\\
 +Hāpenti maggaṃ sugatupapattiyā'ti\\
 +3. Kāyavicchandajātakaṃ. 
 +
 +1. Kūṭa - si syā 2. Naṃ - machasaṃ 3. Surāghaṭajātakaṃ - machasaṃ bhadraghaṭabhedaka jātakaṃ - syā 4. Khārāṇasyaṃ - machasaṃ, syā 5. Nivāsako - machasaṃ, syā 6. Suphassā bhakkhatu micchati - machaṃ, syā. 
 +
 +<span pts_page #pts.439>[PTS page 439]</span> \\
 +<span bjt_page #bjt.156>[BJT page 156]</span>  \\
 +487. Koyaṃ bindussaro maggu pavadantānamuttamo, \\
 +Accuto jambusākhāya mojacchāpova kujati. 
 +
 +488. Kulaputtova jānāti kulaputte pasaṃsituṃ, \\
 +Vyagghacchāpasarivaṇṇo 1- bhuñja samma dadāmi te. 
 +
 +489. Cirassaṃ vata passāmi musāvādi samāgate, \\
 +Vannādaṃ kuṇapādañca aññamaññaṃ pasaṃsake'ti. \\
 +4. Jambukhādakajātakaṃ. 
 +
 +<span pts_page #pts.440>[PTS page 440]</span> \\
 +490. Usabhasseva te khandho sihasseva vijamhitaṃ, \\
 +Migarāja namotyatthu api kiñci labhāmase. 
 +
 +491. Kulaputtova 2- jānāti kulaputte pasaṃsituṃ, \\
 +Mayuragivasaṅkāsa ito pariyāhi vāyasa. 
 +
 +492. Migānaṃ kotthuko 3- anto pakkhinaṃ pana vāyaso, \\
 +Eraṇḍo anto rukkhānaṃ tayo antā samāgatā'ti. \\
 +5. Antajātakaṃ. 
 +
 +<span pts_page #pts.442>[PTS page 442]</span> \\
 +493. Konāyaṃ 4- loṇatoyasmiṃ samantā paridhāvati, \\
 +Macche makare ca vāreti ūmisu 5- ca vihaññati. 
 +
 +494. Anantapāyi sakuṇo atittoti disāsuto, \\
 +Samuddaṃ pātumicchāmi sāgaraṃ saritaṃ patiṃ. 
 +
 +495. Svāyaṃ hāyati ceva purate ca mahodadhi, \\
 +Nāssa nāyati pitanto 6- apeyyo kira sāgaro'ti. \\
 +6. Samuddajātakaṃ. 
 +
 +1. Byasghacchāpi sariravaṇaṇā machasaṃ. Vyagghacchāpa sadisavaṇaṇa - syā 2. Kulaputto pajānāti - machasaṃ, syā 3. Siṅgālo - machasaṃ koṭṭhuko - syā 4. Konavāyaṃ - syā 5. Ummisu - machasaṃ ūmisu - si 6. Pivatto - machasaṃ
 +
 +<span pts_page #pts.443>[PTS page 443]</span> \\
 +<span bjt_page #bjt.158>[BJT page 158]</span>  \\
 +496. Ucce sakuṇa ḍemāna 1- pattayāna vihaṅgama, \\
 +Vajjāsi kho tvaṃ vāmuruṃ ciraṃ kho sā karissati. 
 +
 +497. Idaṃ kho sā na jānāti asiṃ sattiñca oḍḍitaṃ, \\
 +Sā caṇḍi kāhati kodhaṃ taṃ me tapati no idha. 2-
 +
 +498. Esa uppalasannāho nikkhamussisake 3- kataṃ, \\
 +Kāsikañca muduṃ vatthaṃ tappatu 4- dhanakāmikā'ti. 5-\\
 +5. Kāmavilāpajātakaṃ. 
 +
 +<span pts_page #pts.445>[PTS page 445]</span> \\
 +499. Udumbarā cime pakkā nigrodhā ca kapitthanā, \\
 +Ehi nikkhama 6- bhuñjassu kiṃ jighacchāya miyasi. 
 +
 +500. Evaṃ so suhito hoti yo vaddamapacāyati, 7-\\
 +Yathāhamajja suhito dumapakkānimāsito. 
 +
 +501. Yaṃ vanejo vanejassa vañceyya kapino kapi, \\
 +Daharopi 80 taṃ na saddheyya na hi jiṇeṇā jarākapi'ti. \\
 +8. Udumabarajātakaṃ. 
 +
 +<span pts_page #pts.448>[PTS page 448]</span> \\
 +502. Pure tuvaṃ sīlavataṃ sakāse\\
 +Okkandikaṃ 9- kiḷasi assamambhi, \\
 +Karohare makkaṭiyāni makkaṭa\\
 +Na taṃ mayaṃ sīlavataṃ ramāma. 
 +
 +503. Sutā hi mayhaṃ paramā visuddhi\\
 +Komāyaputtassa 10- bahussutassa, \\
 +Mādāni maṃ maññi tuvaṃ yathā pure\\
 +Jhānānuyuttā 11- viharāma āvuso. 
 +
 +1. Ḍehana - machasaṃ. 2. Idaṃ - machasaṃ 3. Nikkhañcussisako hitaṃ - machasaṃ nikkhañcussisake - syā 4. Tappetu - si machasaṃ syā 5. Dhanikā piyā - machasaṃ 6. Nikkhamma - machasaṃ 7. Yo vuddhamapacāyati - machasaṃ syā 8. Daharo kapi saḍeyya - machasaṃ 9. Okkantikaṃ - machasaṃ 10. Komāriya puttassa - syā komāraputtassaṃ - machasaṃ 11. Jhānā niyuttā - si. 
 +
 +<span pts_page #pts.449>[PTS page 449]</span> \\
 +<span bjt_page #bjt.160>[BJT page 160]</span>  \\
 +504. Sacepi selasmiṃ vapeyya khijaṃ\\
 +Devo ca vasse neva hi taṃ ruheyya, \\
 +Sutā hi te sā paramā visuddhi\\
 +Ārā tuvaṃ makkaṭa jhānabhumiyāti. \\
 +9. Komāputtajātakaṃ. 1
 +
 +<span pts_page #pts.450>[PTS page 450]</span> \\
 +505. Parapāṇarodhā 2- jivanto maṃsa lohitabhojano, 3-\\
 +Vako vataṃ samādāya 4- upapajji uposathaṃ. 
 +
 +506. Tassa sakko vataññāya ajarūpenupāgami, \\
 +Vitatapo 5- ajjhappatto 6- bhañji lohitapo tapaṃ. 
 +
 +<span pts_page #pts.451>[PTS page 451]</span> \\
 +507. Evavemavaṃ idhekacce samādānasmiṃ dubabalā, \\
 +Lahuṃ karonti attānaṃ vakova ajakāraṇā'ti. \\
 +10. Vakajātakaṃ. Kumbhavaggo pañcamo. Tassuddānaṃ: varakumbhasuttasirivabhayano suvisammatabinduvaro cusabho, saritapaticaṇḍijarākapinā atha makkaṭiyā vakakena dasāti. Tikanipāto niṭṭhito. Vagguddānaṃ: saṅkappo padumo ceva udapānena tatiyaṃ, \\
 +Abbhantaraṃ ghaṭabhedaṃ tikanipātembi laṅkatanti. 
 +
 +1. Komāraputtajātakaṃ - machasaṃ 2. Parapāṇaghāte - syā 3. Lohitā - machasaṃ 4. Samādiyi - si 5. Vitalitapo -machasaṃ si 6. Ajjhapatto - machasaṃ, syā
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "J II_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 21 Februar 2011, [[http://www.accesstoinsight.org/tipitaka/sltp/J_II_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/J_II_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>