en:tipitaka:sltp:j_iii_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:j_iii_utf8 [2019/08/14 09:15] – content div into span Johannen:tipitaka:sltp:j_iii_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== J III_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>J III_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[PTS Vol J - 3] [\z J /] [\f III /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +<span bjt_page #bjt.162>[BJT page 162]</span>  \\
 +Catukkanipāto\\
 +1. Vivaravaggo\\
 +<span pts_page #pts.003>[PTS page 003]</span> \\
 +508. Vivaratha 1- imāsaṃ dvāraṃ nagaraṃ pavisituṃ mayā, \\
 +Aruṇarājassa sihena susiṭṭhena surakkhitaṃ nandisenena. 2-
 +
 +<span pts_page #pts.006>[PTS page 006]</span> \\
 +509. Jayo kaliṅgānaṃ asayhasāhinaṃ\\
 +Parājayo anayo assakānaṃ, \\
 +Icceva te bhāsitaṃ brahmacāri\\
 +Na ujajubhūtā vitathaṃ bhaṇanti
 +
 +<span pts_page #pts.007>[PTS page 007]</span> \\
 +510. Devā musāvādamupātivattā\\
 +Saccaṃ 3- dhanaṃ paramaṃ tesu sakka, \\
 +Taṃ te musāhāsitaṃ devarāja\\
 +Kiṃ vāpaṭicca maghavā mahinda. 
 +
 +511. Nanu te sutaṃ burāhmaṇa bhaññamāne\\
 +Dvo na issanti purisaparakkamassa, \\
 +Damo samādhi manaso adejjho 4-\\
 +Avyaggatā nikkhamanañca kāle, \\
 +Daḷhañca viriyaṃ purisaparakkamo ca\\
 +Teneva āsi vijayo assakānanti. \\
 +1. Cullakāliṅgajātakaṃ. 
 +
 +<span pts_page #pts.012>[PTS page 012]</span> \\
 +512. Adeyyesu dadaṃ dānaṃ deyyesu nappavecchati. 5-\\
 +Āpāsu 6- vyasanaṃ patto sahāyaṃ nādhigacchati. 
 +
 +513. Nādeyyesu dadaṃ dānaṃ deyyesu yo pavecchati, \\
 +Āpāsu vyasanaṃ patto sahāyamadhigacchati. 
 +
 +1. Civaratha imāsaṃ davāraṃ nagaraṃ pavisantu aruṇarājassa, sihenasusanethana - surakkhiṃ nandi senena, syā civaratha imāsaṃ vāraṃ nagarantaṃ pavisituṃ - machasaṃ. \\
 +2. Susiṭṭhena - nandisenena - machasaṃ\\
 +3. Saccaṃ tatha; pemakaraṃnu sakka - machasaṃ saccaṃ tataṃ paramaṃ karannu sakka - syā\\
 +4. Ahejjo - machasaṃ 5. Na pavecchati - machasaṃ 6. Āvāsu byasanaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span> \\
 +514. Saññogasambhogavisesadassanaṃ. \\
 +Anariyadhammesu saṭhesu nasasti, \\
 +Katañca ariyesu ca añajasesu ca\\
 +Mahapphalaṃ hoti aṇumpi 1- tādisu. 
 +
 +515. Yo pubbe katakalyāṇo akā loke sudukkaraṃ, \\
 +Pacchā kayirā na vā kayārā accantaṃ pujanāraho'ti. \\
 +1. Mahāassārohajātakaṃ. 
 +
 +<span pts_page #pts.014>[PTS page 014]</span> \\
 +516. Anuttare 2- kāmaguṇe samiddhe\\
 +Bhutvāna pubbe vasi 3- ekarājā, \\
 +Sodāni dugge narakambhi khitto\\
 +Nappajahe vaṇṇabalaṃ purāṇaṃ. 
 +
 +517. Pubbeva khanti ca tapo ca mayhaṃ\\
 +Sampatthitā dababasenā 4- ahosi, \\
 +Taṃdāni laddhāna kathannu rājā\\
 +Jahe ahaṃ vaṇṇabalaṃ purāṇaṃ. 
 +
 +518. Sabbaṃ kireva 5- pariniṭṭhitāni\\
 +Yasassinaṃ paññavantaṃ 6- visayha, \\
 +Yaso ca laddhā purimaṃ 7- uḷāraṃ\\
 +Nappajahe vaṇṇabalaṃ purāṇaṃ. 
 +
 +518. Panujja dukkhena sukhaṃ janinda\\
 +Sukhena cā dukkhamasayhasāhi, \\
 +Ubhayattha santo 8- abhinibbutattā\\
 +Sukhe ca dukkhe ca bhavanti tulyā'ti\\
 +3. Ekarājajātakaṃ. 
 +
 +<span pts_page #pts.016>[PTS page 016]</span> \\
 +520. Imāni maṃ daddara tāpayanti\\
 +Vācāduruttāni nussaloke, \\
 +Maṇḍukabhakkhā udakantasevi\\
 +Āsivisaṃ 9- maṃ avisā sapanti. 
 +
 +1. Aṇumapi tādisu - machasaṃ 2. Anuttaro - machasaṃ 3. Vasi - machasaṃ\\
 +4. Dubbhisena - machasaṃ, syā 5. Sabbākirevaṃ - machasaṃ sabbākireva - syā\\
 +6. Paññavataṃ - si 7. Purisa - machasaṃ tthā - si\\
 +9. Āsivasaṃ - machasaṃ. \\
 +<span bjt_page #bjt.166>[BJT page 166]</span>  \\
 +<span pts_page #pts.017>[PTS page 017]</span> \\
 +521. Sakā raṭṭhā pabbājito 1- aññaṃ janapadaṃ gato, mahantaṃ koṭṭhaṃ kayirātha duruttānaṃ nidhetave. 
 +
 +522. Yattha posaṃ na jānanti jātiyā vinayena vā, \\
 +Na tattha mānaṃ kayirātha vasamaññātake jane. 
 +
 +523. Videsavāsaṃ vasato jātavedasamenapi, \\
 +Khamitabbaṃ sapaññena api dāsassa tajjitanti. \\
 +4. Daddarajātakaṃ. 
 +
 +<span pts_page #pts.019>[PTS page 019]</span> \\
 +524. Natthi loke raho nāma pāpakammaṃ pakubbato, \\
 +Passanti vanabhūtāni taṃ bālo maññati 2- raho. 
 +
 +525. Ahaṃ raho na passāmi suññaṃ vāpi na vijjati, \\
 +Yattha aññaṃ na passāmi asuññaṃ hoti taṃ mayā. 
 +
 +526. Dujjacco ca 3- sujacco ca nando ca pukhavacachako, \\
 +Vejjo addhuvasīlo ca te dhammaṃ jahumatthikā. 
 +
 +527. Brāhmaṇe ca kathaṃ jahe sabbadhammānapāragu, \\
 +Yo dhammamanupāleti dhitimā saccanikkamoti. \\
 +5. Sīlavimaṃsajātakaṃ. 
 +
 +<span pts_page #pts.021>[PTS page 021]</span> \\
 +528. Tiṃ aṇḍakā ime deva nikkhittā kaṃsamallake, \\
 +Upalohitakā vaggu taṃ 4- me akkhāhi pucchito. 
 +
 +<span pts_page #pts.022>[PTS page 022]</span> \\
 +529. Yāni pure tvaṃ devi baṇḍu nantakavāsini, \\
 +Ucchaṅgahatthā pacināsi tassā te koliyaṃ phalaṃ. 
 +
 +530. Uḍḍayhate 5- na ramati bhogā vippajahanti taṃ, \\
 +Tatthevimaṃ paṭinetha yattha kolaṃ pacissati. 
 +
 +1. Pabbajito - simu. 2. Maññate - simu. 3. Ajacce ca - simu. \\
 +4. Te me tameva - sīmu. 5. Uḍayhate - machasaṃ sīmu. 
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  \\
 +531. Honti hete mahārāja iddhippattāya 1- nāriyā, \\
 +Khama deva sujātāya māssā 2- kujjhi 3- rathesabhāti. \\
 +6. Sujātājātakaṃ. 
 +
 +<span pts_page #pts.024>[PTS page 024]</span> \\
 +532. Acetanaṃ brāhmaṇa asasuṇantaṃ\\
 +Jāno ajānantamimaṃ palāsaṃ, \\
 +Sukhaseyyaṃ pucchasi kissa hetu. 
 +
 +533. Dūre suto ceva brahā ca rukkho\\
 +Dese ṭhito bhūtanivāsarūpo, \\
 +Tasmā namassāmi imaṃ palāsaṃ\\
 +Ye cetthā bhūtā te ca dhanassa hetu. 
 +
 +534. So te karissāmi yathānubhāvaṃ. \\
 +Kataññutaṃ brāhmaṇa pekkhamāno, \\
 +Kathaṃ hi āgamma sataṃ sakāse\\
 +Moghāni 4- te asasu pariphanditāni. 
 +
 +535. Yo tindurukkhassasa paro 5- pilakkhu\\
 +Parivārito subbayañño uḷāro, \\
 +Tasseva mulasmiṃ niṭhi nikhāto\\
 +Ādāyādo gaccha taṃ uddhārāhi'ti. \\
 +7. Palāsajātakaṃ. 
 +
 +<span pts_page #pts.026>[PTS page 026]</span> \\
 +536. Akarambhasate kiccaṃ yaṃ khalaṃ ahuvambhase, \\
 +Migarāja nāmo nyatthu api kiñci labhāmase. 
 +
 +537. Mama lohitabhakkhassa niccaṃ ḷuddāni kubbato, \\
 +Dantantaragato santo taṃ bahuṃ yampi 6- jīvasi. 
 +
 +538. Akataññumakattāraṃ katassa appatikārakaṃ, 7-\\
 +Yasmiṃ kataññutā natthi niratthi tassa sevanā. 
 +
 +<span pts_page #pts.027>[PTS page 027]</span> \\
 +539. Yassa 8- sammukhaviṇṇena 9- mittadhammo na labbhati, \\
 +Anusuyya 10- manakkosaṃ saṇikaṃ tambhā apakkame'ti. \\
 +8. Javasakuṇajātakaṃ. 
 +
 +1. Iḍipattāya, iḍippattāya - si machasaṃ 2. Māsu - machasaṃ\\
 +3. Kujjha - machasaṃ 4. Moghā - syā \\
 +5. Puro milakakhu - machasaṃ paro pilakkho- syā 6. Yambhi - si\\
 +7. Paṭikāraka - machasaṃ appaṭikārakaṃ - syā kārassappaṭikārakaṃ - si\\
 +8. Yattha - syā 9. Samukha - machasaṃ 10. Anussuya - machasaṃ. 
 +
 +<span pts_page #pts.028>[PTS page 028]</span> \\
 +<span bjt_page #bjt.170>[BJT page 170]</span>  \\
 +540. Sabbamidaṃ 1- carimavataṃ ubho dhammaṃ na passare, \\
 +Ubho sakatiyā cutā yovāyaṃ sajjhāpayati. 2-\\
 +Yo ca dhammaṃ adhiyati. 
 +
 +<span pts_page #pts.029>[PTS page 029]</span> \\
 +541. Sālina bhojanaṃ 3- bhuñeja suciṃ maṃsupasevanaṃ, \\
 +Tasmā etaṃ na sevāmi dhammaṃ isihi sevitaṃ. 
 +
 +542. Paribbaja mahā loko 4- pavantaññepi pāṇino, \\
 +Mā 5- taṃ adhammo ācarito asmā kumbhamivābhidā. 
 +
 +543. Dhiratthu taṃ yasalābhaṃ dhanalāhañca brāhmaṇa, \\
 +Yā vutti vinipātena adhammacaraṇena vā'ti. \\
 +9. Chavakajātakaṃ. 6-
 +
 +<span pts_page #pts.032>[PTS page 032]</span> \\
 +544. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ\\
 +Na icche sahanindāya evaṃ sayha vijānahi. 
 +
 +545. Dhiratthu taṃ yasalābhaṃ dhanalāhañca brāhmaṇa, \\
 +Yā vutti vinipātena adhammacaraṇena vā. 
 +
 +546. Api ce pattamādāya anāgāro 7- paribbaje, \\
 +Sāyeva 8- jivikā seyyo yā cādhammena phasanā. \\
 +547. Api ce pattamādāya anāgāro paribbaje, \\
 +Aññaṃ abhiṃsayaṃ loke api rajjena taṃ varanti. 10. Sayhajātakaṃ. \\
 +Civaravaggo 9- paṭhamo. \\
 +Tassuddānaṃ: \\
 +Vivarañca adeyyasamiddhavaraṃ\\
 +Atha daddarapāpamahātiraho, \\
 +Atha kolipalāsamarañca kara\\
 +Carimaṃ sasamuddavarena dasa. 
 +
 +1. Sampadamidaṃ carimaṃ kataṃ sabbaṃ idañca marikataṃ - syā\\
 +2. Manatachijhāyati - yova mantaṃ adhiyati - sīmu machasaṃ mattejjhāpeti - yova mantaṃ adhiyati- syā\\
 +3. Odanaṃ - machasaṃ syā 4. Buhme - machasaṃ 5. Mātvaṃ adhammo ācarito mātvaṃ adhammācarite mā tvaṃ adhammā acari-si syā\\
 +6. Chavajatatakaṃ - syā 7. Anagāro - machasaṃ 8. Sā eva - simu 9. Kaliṅgavaggo - machasaṃ. \\
 +<span bjt_page #bjt.172>[BJT page 172]</span>  \\
 +2. Pucimandavaggo\\
 +<span pts_page #pts.034>[PTS page 034]</span> \\
 +548. Uṭṭhehi cora kiṃ sesi ko attho supinena te, \\
 +Mā taṃ gahesuṃ 1- rājāno gāme kibbiyakārakaṃ. 
 +
 +549. Yannu coraṃ gahessanti gāme nibbisakārakaṃ, \\
 +Kiṃ tattha pucimandassa vane jātassa tiṭṭhato. 
 +
 +550. Na tvaṃ assattha jānāsi mama corassa cantaraṃ, \\
 +Coraṃ gahetvā rājāno gāme kibbisakārakaṃ\\
 +Appenti nimbasulasmiṃ tasmiṃ me saṅkate mano. 
 +
 +<span pts_page #pts.035>[PTS page 035]</span> \\
 +551. Saṅkeyya saṅkitabbāni rakkheyyānāgataṃ bhayaṃ, \\
 +Anāgatabhayā dhīro ubho loke avekkhatī'ti. \\
 +1. Pucimandajātakaṃ. 
 +
 +<span pts_page #pts.038>[PTS page 038]</span> \\
 +552. Api kassapamandiyā yuvā sapati hanhi vā, \\
 +Sabbannaṃ khamate dhīro paṇḍito taṃ titikkhati. 
 +
 +553. Sacepi santo vivadanti khippaṃ sandhīyare puna, \\
 +Bālā pattāva bhijjanti na te samathamajjhagu. 
 +
 +554. Ete bhuyyo samāyanti sandhi tesaṃ na jirati, \\
 +Yo cādhipannaṃ jānāti yo ca jānāti desanaṃ. 
 +
 +555. Eso hi uttaritaro hāravāho dhurandharo, \\
 +Yo paresādhipannānaṃ sayaṃ sandhātumarahatī'ti. \\
 +2. Kassapamandiyajātakaṃ. 
 +
 +<span pts_page #pts.042>[PTS page 042]</span> \\
 +556. Yo te hatthe ca pāde ca kaṇṇanāsañca chedayi, \\
 +Tassa kujjha mahāvīra mā raṭṭhaṃ vinassā idaṃ. 
 +
 +557. Yo me hatthe ca pāde ca kaṇṇanāsañca chedayi, \\
 +Ciraṃ jivatu so rājā na hi kujjhanti mādisā. 
 +
 +<span pts_page #pts.043>[PTS page 043]</span> \\
 +558. Ahu atitamaddhānaṃ 2- samaṇo khattidipano, \\
 +Taṃ khantiyāyeva ṭhitaṃ kāsirājā achedayi. 
 +
 +1. Maṃ gaṇehayayu gahesuṃ - syā 2. Atikamaddhāne - sīmu. Machasaṃ syā. 
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  \\
 +559. Tassa kammasasa pharusassa vipāko kaṭuko ahu, \\
 +Yaṃ kāsirājā vedesi nirayambhi samappito'ti. \\
 +3. Khantivādijātakaṃ. 
 +
 +<span pts_page #pts.047>[PTS page 047]</span> \\
 +560. Dujjīvitaṃ ajivimbha ye sante na dadambase, \\
 +Vijjamānesu bhogesu dipaṃ nākambha attano. 
 +
 +561. Saṭṭhi 1- vassasahassāni paripuṇṇani sabbaso, \\
 +Niraye paccamānānaṃ kadā anto bhavissati. \\
 +562. Natthi anto kuto anto na anto patidissati, \\
 +Tadā hi pakataṃ pāpaṃ mamaṃ 2- tuyhañca mārisā. 3-
 +
 +563. Sohaṃ 4- nanu ito gantvā yoniṃ laddhāna mānāsiṃ, \\
 +Vadaññu silasampanno kāhāmi kusalaṃ bahu'nti. \\
 +4. Lohakumbhijātakaṃ. 
 +
 +<span pts_page #pts.049>[PTS page 049]</span> \\
 +564. Pharusā vata te vācā maṃsaṃ yācanako asi, \\
 +Kilomasadisi vācā kilomaṃ samma dadāmi te. 
 +
 +<span pts_page #pts.050>[PTS page 050]</span> \\
 +565. Aṅgametaṃ manussānaṃ hātā loke pavuccati, \\
 +Aṅgassa sadisi vācā aṅgaṃ samma dadāmi te. 
 +
 +566. Tātāti putto vadamāno kampeti bhadayaṃ pitu, \\
 +Hadayassa sadisi vācā hadayaṃ samma dadāmi te. 
 +
 +567. Yassa gāme sakhā natthi yathāraññaṃ tatheva taṃ, \\
 +Sabbassa sadidi vācā sabbaṃ samma dadāmi te'ti. \\
 +5. Māṃsajātakaṃ. 
 +
 +<span pts_page #pts.053>[PTS page 053]</span> \\
 +568. Satta me rohitā macchā udakā thalamubbhatā, \\
 +Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasa. 
 +
 +<span pts_page #pts.054>[PTS page 054]</span> \\
 +569. Dussa me khettapālassa rattihattaṃ 5- apāhataṃ, \\
 +Maṃsasulā ca dve godhā ekañca dadhivārakaṃ;\\
 +Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasa. 
 +
 +1. Saṭṭhiṃ - sīmu. Siyā 2. Mama - simu machasaṃ, syā 3. Mārisa - simu syā\\
 +4. Sohi - simu. 5. Ratana - sīmu machasaṃ
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>  \\
 +570. Ambapakkodakaṃ sītaṃ sītacchāyaṃmanoramaṃ. \\
 +Idaṃ brahmaṇa me atthi etaṃ bhutvā vane vasa. 
 +
 +<span pts_page #pts.055>[PTS page 055]</span> \\
 +571. Na sasassa tilā atthi na muggā na pi taṇḍulā, \\
 +Iminā agginā pakkaṃ mamaṃ bhutvā vane vasāti. \\
 +6. Sasajātakaṃ. 
 +
 +<span pts_page #pts.057>[PTS page 057]</span> \\
 +572. Matamatameva rodatha\\
 +Na hi taṃ rodatha yo marissati, \\
 +Sabbeva sarīradhārino\\
 +Anupubbena jahanti jīvitaṃ. 
 +
 +573. Devamanussā catuppadā\\
 +Pakkhigaṇā uragā 1- ca bhogino. \\
 +Sambhi sarire anissarā\\
 +Ramamānāva jahanti jīvitaṃ. 
 +
 +574. Evañcalitaṃ asaṇṭhitaṃ\\
 +Sukhasukkhaṃ manujesu apekkhiya, \\
 +Kanditaruditaṃ niratthakaṃ\\
 +Kiṃ vo sokagaṇāhikirare. 
 +
 +575. Dhuntā 2- soṇḍā akatā\\
 +Khālā 3- surā ayogino, \\
 +Dhīraṃ maññanti bāloti\\
 +Ye dhammassa akovidāti. \\
 +7. Matarodanajātakaṃ. 
 +
 +<span pts_page #pts.062>[PTS page 062]</span> \\
 +576. Yantaṃ vasantasamaye kaṇaveresu hānusu, \\
 +Sāmaṃ bāhāya piḷesi sā taṃ ārogyabravi. 
 +
 +<span pts_page #pts.063>[PTS page 063]</span> \\
 +577. Ambho na kira saddheyyaṃ yaṃ vāto sabbataṃ vahe, \\
 +Pabbatañce vahe vāto sabbampi yaṭhaviṃ vahe;\\
 +Yattha sāmā kālakatā sā maṃ ārogyamabravi. 
 +
 +578. Na ceva sā kālakatā na ca sā aññamicchati, \\
 +Etabhattā kira sāmā tameva abhikaṅkhati. 
 +
 +1. Athava - sīmu 2. Dhuttāva - machasaṃ 3. Surāvirā - machasaṃ. 
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  \\
 +579. Asanthukaṃ maṃ cirasanthutena\\
 +Nimini sāmā adhuvaṃ dhuvena, \\
 +Mayāpi sāmā nimineyya aññaṃ\\
 +Ito ahaṃ durataraṃ gamissanti. \\
 +8. Kaṇaverajātakaṃ. 
 +
 +<span pts_page #pts.065>[PTS page 065]</span> \\
 +580. Susukhaṃ vata jivāmi labhāmi ceva bhuñjituṃ\\
 +Paripanthe ca tiṭṭhāmi kānu 1- bhante gati mama. 
 +
 +581. Mano ce te na panamati pakkhī pāpassa kammuno, \\
 +Avyāvaṭassa bhadrassa na pāpamupalippati. 
 +
 +582. Ñātako no nisinnoti bahu āgacchate jano, \\
 +Paṭicca kammaṃ phusati tasmiṃ me saṅkate mano. 
 +
 +<span pts_page #pts.066>[PTS page 066]</span> \\
 +583. Paṭicca kammaṃ na phusati mano ce nappadussati, \\
 +Appossukkassa bhadrassa na pāpamupalippatī'ti. \\
 +9. Tittirajākataṃ. 
 +
 +<span pts_page #pts.069>[PTS page 069]</span> \\
 +584. Succajaṃ vata naccaji vācāya adadaṃ giriṃ, \\
 +Kimbhi tassaṃ caṃntassa vācā adada pabbataṃ. 
 +
 +585. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade, \\
 +Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. 
 +
 +586. Rājaputta namo tyatthu sacce dhamme ṭhitovasi, \\
 +Yasasa te vyasanaṃ patto saccasmiṃ ramate mano. 
 +
 +<span pts_page #pts.070>[PTS page 070]</span> \\
 +587. Yā daḷidadī daḷiddassa aḍḍhā aḍḍhassa kittimā, \\
 +Sa bhissa paramā bhariyā sahiraññassa itthiyoti. \\
 +10. Succajajātakaṃ. \\
 +Pucimandavaggo dutiyo\\
 +Tassuddānaṃ: \\
 +Atha corasakassapakhantivaro\\
 +Dujjivitatā ca varāpharusā, \\
 +Atha sasamatañca vasantasukhaṃ\\
 +Succajaṃ vata navacajitā ca dasa. 
 +
 +1. Kāsu machasaṃ kāsu - si. 
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  \\
 +3. Kuṭidusakavaggo\\
 +<span pts_page #pts.073>[PTS page 073]</span> \\
 +588. Manussasseva te sīsaṃ hatthapādā ca vānara, \\
 +Atha kena nu vaṇṇe agāraṃ te na vijjati. 
 +
 +589. Manussasseva me sīsaṃ hatthapādā ca siṅgila\\
 +Yāhu seṭṭhā manussesu sā me paññāna vijjati. 
 +
 +590. Anavaṭṭhitacittassa lahucittassa dubbhino 1-, \\
 +Niccaṃ addhuvasilassa suvibhāvo 2- na vijjati. 
 +
 +<span pts_page #pts.074>[PTS page 074]</span> \\
 +591. So karassu anubhāvaṃ vitivattassu siliyaṃ. \\
 +Sitavātaparittāṇaṃ karassu kuṭikaṃ kapiti. \\
 +1. Kuṭidusakajātakaṃ. 
 +
 +<span pts_page #pts.077>[PTS page 077]</span> \\
 +592. Daddabhāyati 3- bhaddante yasmiṃ dese vasāmahaṃ, \\
 +Ahampetaṃ na jānāmi kimetaṃ daddabhāyati. 
 +
 +593. Kheluvaṃ patitaṃ 4- sutvā daddabhanti 5- saso javi, \\
 +Sasassa vacanaṃ sutvā santattā migavāhini. 
 +
 +594. Appatvā padaviññāṇaṃ paraghosānusārino, \\
 +Pamādaparamā bālā te honti parapattiyā. 
 +
 +<span pts_page #pts.078>[PTS page 078]</span> \\
 +595. Ye ca sīlena sampannā paññāyupasame ratā, \\
 +"Ārakā viratā dhīrā na honti parapattiyāti. \\
 +2. Daddabhajākakaṃ. 7-
 +
 +<span pts_page #pts.080>[PTS page 080]</span> \\
 +596. Dvayaṃ yāvanako rāja brahmadatta nigacchati, \\
 +Alābhaṃ dhanalābhaṃ vā evaṃ dhammā hi yācanā. 
 +
 +597. Yācanaṃ rodanaṃ āhu pañcālānaṃ rathesabha, \\
 +Yo yācanaṃ paccakkhāti tamāhu paṭirodanaṃ. 
 +
 +598. Mā maddasaṃsu 80 rodantaṃ pañcālā susamāgatā, \\
 +Tuvaṃ vā paṭirodantaṃ tasmā icchāmahaṃ raho. 
 +
 +1. Dubhino - simu. 2. Sukhabhāvo - simu 3. Dadadubhāyati - machasaṃ. \\
 +4. Khelalaṃ nipatita - simu 5. Dahakakanti - simu 6. Āratā - simu\\
 +7. Dudadubha jātakaṃ - machasaṃ 8. Mā addasasu - machasaṃ - syā. 
 +
 +<span bjt_page #bjt.182>[BJT page 182]</span>  \\
 +<span pts_page #pts.081>[PTS page 081]</span> \\
 +599. Dadāmi te brāhmaṇa rohiṇinaṃ\\
 +Gavaṃ sahassaṃ saha puṅgavena, \\
 +Ariyo hi ariyassa kathaṃ na dajje 1-\\
 +Sutvāna gāthā tava dhamyuttā'ti. \\
 +3. Buhmadattajātakaṃ. 
 +
 +<span pts_page #pts.082>[PTS page 082]</span> \\
 +600. Kalyāṇarūpo vatayaṃ catuppado\\
 +Subhaddako ceva supesalo ca, \\
 +Yo brāhmaṇaṃ jātimantupapannaṃ\\
 +Apacāyati meṇḍavaro yasassi. \\
 +<span pts_page #pts.083>[PTS page 083]</span> 
 +
 +601 Mā brāhmaṇa ittaradassanena \\
 +Vissāsamāpajji catuppadassa,\\
 +Daḷhappamāraṃ abhikaṅkhamāno\\
 +Apasakkati2 dassati suppahāraṃ.\\
 +602. Ūraṭṭhi bhaggaṃ patito khāribhāro 3-\\
 +Sabbaṃ bhaṇḍaṃ brāhmaṇassidhahinnaṃ, \\
 +Khāhāpaggayha nandati. \\
 +Abhidhāvathā haññate buhmacāri
 +
 +603. Evaṃ so nihato seti yo apūjaṃ namassati, 4 \\
 +Yathāhamajja pahaṭo hato meṇḍena dummatī'ti. \\
 +4. Cammasāṭakajātakaṃ. 
 +
 +<span pts_page #pts.085>[PTS page 085]</span> \\
 +604. Samaṇaṃ taṃ maññamāno upagacchiṃ asaññataṃ, \\
 +So maṃ daṇḍena pāhāsi yathā assamaṇo tathā. 
 +
 +605. Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā, \\
 +Abbhantaraṃ te gahanaṃ bāhiraṃ parimajjasi. 
 +
 +606. Ehi godha nivattassu bhuñja sālinamodanaṃ, \\
 +Telaṃ loṇañca me atthi pahutaṃ 5-mayha pipphali. 
 +
 +<span pts_page #pts.86>[PTS page 86]</span> \\
 +607. Esa bhiyyo pavekkhāmi vammikaṃ pataporisaṃ, \\
 +Telaṃ loṇañca kittesi ahitaṃ mayha pipphaliti. \\
 +5. Godhajātakaṃ. 
 +
 +<span pts_page #pts.087>[PTS page 087]</span> \\
 +606. Kāyena yo nāvahare vācāya na musā bhaṇe, \\
 +Yaso laddhā namajjeyya 6- sa ve kakkārumarahati. 
 +
 +1. Dajjā - machasaṃ 2. Avasakkati - simu, syā\\
 +3. Ūruṭṭha bhaggaṃ pavaṭṭito khārihāro- sabbaṃbhaṇḍaṃ brāhmaṇassa hinnaṃ\\
 +Bāhāyapaggayyakandati- abhidhāvata haññate brahmacāri - machasaṃ ūraṭṭhibhaggā patito khāribha ro- sabbaṃbhaṇaḍaṃ buhmaṇassevabhinnaṃ ubhopi khāhā paggayehavakandati- abhidhāvatha haññati brahamacāriṃ syā. \\
 +4. Pasaṃsati - simu. 5. Mayhaṃ pipaphali - machasaṃ 6. Majjeyyu - machasaṃ, syā
 +
 +<span pts_page #pts.088>[PTS page 088]</span> \\
 +<span bjt_page #bjt.184>[BJT page 184]</span>  \\
 +609. Dhammena vittameseyya na nikatyā dhanaṃ hare, \\
 +Bhoge laddhā na majjeyya sa ve kakkārumarahati. 
 +
 +610. Yassa cittaṃ ahāliddaṃ saddhā ca acirāgini, \\
 +Eko sāduṃ na bhuñjeyya sa ce kakkārumarahati. 
 +
 +<span pts_page #pts.089>[PTS page 089]</span> \\
 +611. Sammukhā vā pārokkhā 1- vā yo sante na paribhāsati, \\
 +Yathāvādi tathākāri sace kakkārumarahatiti. \\
 +6. Kakkārujākataṃ. 
 +
 +<span pts_page #pts.091>[PTS page 091]</span> \\
 +612. Vāti cāyaṃ tato gandho yatthā me vasati piyā, \\
 +Dare ito hi kākāti yattha me nirato mano. 
 +
 +613. Kathaṃ samudda matari kathaṃ atari 2- kekhukaṃ, \\
 +Kathaṃ satta samuddani kathaṃ simbalimāruhi. 
 +
 +<span pts_page #pts.092>[PTS page 092]</span> \\
 +614. Tayā samuddamatariṃ tayā atari kekhukaṃ, \\
 +Tayā satta samuddāni tayā sambalimāruhiṃ, 
 +
 +615. Dhiratthu maṃ mahākāyaṃ dhiratthu maṃ acetanaṃ, \\
 +Yattha jāyāyahaṃ jāraṃ āvahāmi vahāmi cāti. \\
 +7. Kākātījātakaṃ. 
 +
 +<span pts_page #pts.095>[PTS page 095]</span> \\
 +616. Bahantaṃ vijjati hoti tehi kimme bhavissati, 3-\\
 +Tasmā etaṃ na socāmi piyaṃ sammillabhāsiniṃ. 4-
 +
 +617. Taṃ tañce anusoceyya 5- yaṃ yaṃ tassa na vijjati, \\
 +Antānamanusoceyya sadā maccuvasaṃ gataṃ. 6-
 +
 +618. Naheva ṭhitaṃ nāsinaṃ na sayānaṃ na paddhaguṃ, \\
 +Yāva pāti nimmisati tatrāpi sarati vayo. 
 +
 +619. Tatthantani 7- vatappaddhe vinābhāve asaṃsaye, \\
 +Bhūtaṃ sesaṃ dayitabbaṃ vitaṃ ananusociyanti. 8-\\
 +8. Ananusociyajātakaṃ. 
 +
 +1. Tirokkhā vā - simu 2. Patari - simu 3. Tehi me kiṃ bhavissati - simu\\
 +4. Sampilla bhāsinaṃ - machasaṃ 5. Taṃtaṃ anusoceyyaṃ - machasaṃ\\
 +6. Sadā vaccuvasaṃ pattaṃ - machasaṃ 7. Tatthāttani - simu vātappāttho syātatthattati vata bandho - machasaṃ 8. Mataṃ taṃ - machasaṃ - ananusoviyaṃ. 
 +
 +<span bjt_page #bjt.186>[BJT page 186]</span>  
 +
 +<span pts_page #pts.098>[PTS page 098]</span> \\
 +620. Yaṃ antapānassa pure labhāma\\
 +Taṃdāni sākhāmigameva gacchati, \\
 +Gacchāmadāni vanameva rādha\\
 +Asakkatā vasma dhanañajayāya. 1-
 +
 +621. Lābho alābho ayaso yaso ca\\
 +Nindā pasaṃsā ca sukhañca dukkhaṃ, \\
 +Ete aniccā manujesu dhammā\\
 +Mā sovi kiṃ sovasi poṭṭhapāda. 
 +
 +<span pts_page #pts.099>[PTS page 099]</span> \\
 +622. Addhā tuvaṃ paṇḍitakosi rādha\\
 +Jānāsi atthāni anāgatāni, \\
 +Kathannu sākhāmigaṃ dakkhisāma\\
 +Niddhāpitaṃ rājakulatova jammaṃ. 
 +
 +623. Cāleti kaṇṇaṃ bhaṭikuṃ karoti\\
 +Muhuja muhuṃ bhāyayate kumāre, \\
 +Sayameva taṃ kāhati kāḷabāhu\\
 +Yenārakā ṭhassati antapānāti. \\
 +9. Kāḷabāhujātakaṃ. 
 +
 +<span pts_page #pts.100>[PTS page 100]</span> \\
 +624. Sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ, \\
 +Passa ghoraviso nāgo silavāti na haññati. 
 +
 +625. Yāvadevassahu kiñci tāvadeva akhādisuṃ, \\
 +Saṅgamma kuḷalā loke na hiṃsanti akiñcanaṃ. 
 +
 +<span pts_page #pts.101>[PTS page 101]</span> \\
 +626. Sukhaṃ nirāsā supati āsā phalavati sukhā, \\
 +Āsaṃ nirāsaṃ katvāna sukhaṃ supati piṅgalā. 
 +
 +627. Na samādhiparo atthi asmiṃ loke parambhi ca, \\
 +Na paraṃ nāpi attānaṃ vihiṃsati samāhito'ti. \\
 +10. Sīlavīmaṃsajātakaṃ. 
 +
 +Kuṭidusakavaggo tatiyo. \\
 +Tassuddānaṃ: \\
 +Samanussa saddadabha yācanako\\
 +Atha meṇḍavaruttama godhavaro, \\
 +Atha kāya sakekhuka bhotivaro\\
 +Atha rādha susilavarena dasa. 
 +
 +1. Dhanañjayāyaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  \\
 +4. Kokālika vaggo\\
 +<span pts_page #pts.103>[PTS page 103]</span> \\
 +628. Yo ce kāle asampatte ativelaṃ pabhāsati, \\
 +Evaṃ so nihato seti kokilāyiva atujo. 
 +
 +629. Na hi santhaṃ sunisitaṃ visaṃ halāhalaṃ iva, \\
 +Evaṃ nikaṭṭhe 1- pāteti vācā dubbhāsitā yathā. 
 +
 +630. Tasmā kāle akāle ca vācaṃ rakkheyya paṇḍito, \\
 +Nātivelaṃ pabhāseyya api attasamamhi vā
 +
 +631. Yo ca kāle mitaṃ bhāse matipubbo vicakkhaṇo. \\
 +Sabbe amitte ādeti supaṇṇo uragaṃ imā'ti. \\
 +1. Kokālikajātakaṃ. 
 +
 +<span pts_page #pts.105>[PTS page 105]</span> \\
 +632. Api hantvā bhato brūti jetvā jitoti bhāsati, \\
 +Pubbamakkhāyino rāja ekadatthuṃ 2- na saddahe. 
 +
 +633. Tasmā paṇḍitajātiyo suṇeyya itarassa pi, \\
 +Ubhintaṃ vacanaṃ sutvā yathā dhammo tathā kāre. 
 +
 +634. Alaso gihī kāmabhogi na sādhu\\
 +Asaññato pabbajito na sādhu, rājā na sādhu anisammakāri\\
 +Yo paṇḍito kodhano taṃ na sādhu. 
 +
 +<span pts_page #pts.106>[PTS page 106]</span> \\
 +635. Nisamma khattiyo kayirā nātisamma disampati, \\
 +Nisamma kārino 3- rājā yaso kitti ca vaḍḍhatī'ti. \\
 +2. Rathalaṭṭhijātakaṃ. 
 +
 +<span pts_page #pts.108>[PTS page 108]</span> \\
 +636. Tadeva me tvaṃ vidiko vanamajjhe rathesabha, \\
 +Yassa te khaggabaddhassa 4- sannaddhassa tiriṭino\\
 +Assatthadumasākhāya pakkā 5- godhā palāyatha. 
 +
 +637. Name namantassa bhaje hajantaṃ\\
 +Kiccānu kubbassa kareyya kiccaṃ, \\
 +Nānatthakāmassa kāreyya atthaṃ\\
 +Asambhajantampi na sambhajeyya. 
 +
 +1. Nikaḍḍhe - simu nikkaḍhe - syā 2. Ekadatthu - sīmu aññatthu - machasaṃ\\
 +3. Rañño - sīmu 4. Khandhassa - simu 5. Pakkagodhā - simu, machasaṃ. 
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  \\
 +638. Caje cajantaṃ vanathaṃ na kayirā\\
 +Apetacittena na sambajeyya, \\
 +Dvijo dumaṃ khiṇaphalanti 1- ñātvā\\
 +Aññaṃ samekkheyya mahā hi loko. 
 +
 +<span pts_page #pts.109>[PTS page 109]</span> \\
 +619. So te karissāmi yathānubhāvaṃ. \\
 +Kataññutaṃ khattiye pekkhamāno, \\
 +Sabbañca te issariyaṃ dadāmi\\
 +Yassicchisi tassa tuvaṃ dadāmiti. \\
 +3. Pakkagodhajātakaṃ. 
 +
 +<span pts_page #pts.111>[PTS page 111]</span> \\
 +640. Gavañce taramānānaṃ jimbhaṃ gacchati puṅgavo, \\
 +Sabbā tā jimbhaṃ gacchanti nette jimbhaṃ gate sati. 
 +
 +641. Evameva manussesu yo hoti seṭṭhasammato, \\
 +Sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hoti adhammiko. 
 +
 +642. Gavañce taramānānaṃ ujuṃ gacchati puṅgavo, \\
 +Sabbātā ujuṃ gacchanti nette upujate sati. 
 +
 +643. Evameva manussesu yo hoti seṭṭhasammato, \\
 +So cepi dhammaṃ carati pageva itarā pajā\\
 +Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhamamiko'ti. \\
 +4. Rājovādajākataṃ. 
 +
 +<span pts_page #pts.113>[PTS page 113]</span> \\
 +644. Brahā pavaḍḍhakāyo 2- so dighadāṭho ca jamukhuka, \\
 +Na tvaṃ tamhi kule jāto yattha gaṇhanti kuñjaraṃ. 
 +
 +<span pts_page #pts.114>[PTS page 114]</span> \\
 +645. Asīho sīhamānena yo attānaṃ vikubbati, \\
 +Kotthuva 3- gajamāsajja seti bhumyā anutthunaṃ. 
 +
 +646. Yasassino uttamapuggalassa\\
 +Sañjātakhandhassa mahabbalassa, \\
 +Asamekkhiya thāmabalupapattiṃ\\
 +Sa seti nāgena hatova 4- jambuko. 
 +
 +647. Yo cidha kammaṃ kurute pamāya\\
 +Thāmabalaṃ attani saṃviditvā, \\
 +Jappena mantena suhāsitena\\
 +Parikkhavā so vipulaṃ jinātī'ti. \\
 +5. Jambukajākataṃ. 
 +
 +1. Khiṇaphalaṃ ca - simu 2. Pavaddhakāyā - machasaṃ 3. Kutthuva - simu\\
 +4. Hatoyaṃ - machasaṃ, syā
 +
 +<span pts_page #pts.117>[PTS page 117]</span> \\
 +<span bjt_page #bjt.192>[BJT page 192]</span>  \\
 +648. Tiṇaṃ tiṇanti lapasi ko nu te tiṇamāhari, \\
 +Kinturu te tiṇakiccatthi tiṇameva pabhāsasi. 
 +
 +649. Idhāgamā brahmācāri brahā chatto bahussuto, \\
 +So me sabbaṃ samādāya tiṇaṃ nikkhippa gacchati. 
 +
 +<span pts_page #pts.118>[PTS page 118]</span> \\
 +650. Evetaṃ hoti kattabba. Appena bahumicchatā, \\
 +Sabbaṃ sakassa ādānaṃ anādānaṃ tiṇassa ca\\
 +Cāṭisu pakkhipitvāna 1- tattha kā paridevanā. 
 +
 +651. Silavanto na kubbanti bālo sīlāni kubbati, \\
 +Aniccasīlaṃ dussilyaṃ 2- kiṃ paṇḍiccaṃ karissatī'ti. \\
 +6. Brahāchattajātakaṃ. 
 +
 +<span pts_page #pts.120>[PTS page 120]</span> \\
 +652. Na te pīṭhamadāyimhā na pānaṃ napi bhojanaṃ, \\
 +Brahmacāri khamassu me etaṃ passāma accayaṃ. 
 +
 +653. Nevābhisajjāmi na cāpi kuppe\\
 +Na cāpi me appiyamāsi kiñci, \\
 +Athopi me āsi manovitatto\\
 +Etādiso nūna kulassa dhammo. 
 +
 +654. Esasmākaṃ kule dhammo pitupitāmaho sadā, \\
 +Āsanaṃ udakaṃ pajjaṃ sabbetaṃ nipadāmase. 
 +
 +655. Esasmākaṃ kule dhammo pitupitāmaho sadā, \\
 +Sakkaccaṃ upatiṭṭhāma uttamaṃ viya ñātakanti. \\
 +7. Pīṭhajātakaṃ. 
 +
 +<span pts_page #pts.123>[PTS page 123]</span> \\
 +656. Viditaṃ thusaṃ undurānaṃ viditaṃ pana taṇḍulaṃ\\
 +Thusaṃ thulaṃ vivajjetvā taṇḍulaṃ pana khādare. 
 +
 +<span pts_page #pts.124>[PTS page 124]</span> \\
 +657. Yā mannanā araññasmiṃ yā ca gāme nikaṇṇikā, \\
 +Yañcetaṃ iticitica etampi viditaṃ maya. 
 +
 +658. Dhammena kira jātassa pitā puttassa makkaṭo, \\
 +Daharasseva santassa dantehi phalamañchidā. 
 +
 +<span pts_page #pts.125>[PTS page 125]</span> \\
 +659. Yametaṃ parisappasi 3- ajakāṇova sāsape, \\
 +Yopāyaṃ heṭṭhato sesi 4- etampi viditaṃ mayā'ti. \\
 +8. Thusajātakaṃ. 
 +
 +1. Tiṇassa cāṭisu gato - syā 2. Dussīlaṃ - sīmu 3. Parisapepasi - machasaṃ \\
 +4. Seti - sīmu. 
 +
 +<span pts_page #pts.128>[PTS page 128]</span> \\
 +<span bjt_page #bjt.194>[BJT page 194]</span>  \\
 +660. Adassanena morassa sikhino mañjubhāṇino, \\
 +Kākaṃ tattha apūjesuṃ maṃsena ca phalena ca. 
 +
 +661. Yadā ca sarasampanno moro baverumāgamā, \\
 +Atha lābho ca sakkāro vāyasassa ahāyatha. 
 +
 +662. Yā nupajjati buddho dhammarājā pahaṅkaro, \\
 +Tā aññe apūjesuṃ puthu samaṇabrāhmaṇe. 
 +
 +663. Yadā ca sarasampanno buddho dhammamadesayi, \\
 +Atha lābho ca sakkāro titthiyānaṃ ahāyathā'ti. \\
 +9. Bāverujātakaṃ. 
 +
 +<span pts_page #pts.130>[PTS page 130]</span> \\
 +664. Adāsi dānini pure visayha\\
 +Dadato ca te byadhammo\\
 +Ito parañce na dadeyya dānaṃ\\
 +Tiṭṭheyyuṃ te saññamantassa bhogo. 
 +
 +<span pts_page #pts.131>[PTS page 131]</span> \\
 +665. Anariyamariyena sahassanetta\\
 +Suduggatenāpi akiccamāhu, \\
 +Mā vo dhanaṃ taṃ janinda ahuvā 1-\\
 +Yambhogahetu vijahema saddhaṃ. 
 +
 +666. Yena eko ratho yāti yāti tena paro ratho, \\
 +Porāṇaṃ nihitaṃ vattaṃ vattataññeca vāsava. 
 +
 +667. Yadi hesasti dassāma asante kiṃ dadāmase, \\
 +Evaṃ bhūtāpi dassāma mā dānaṃ pamadāmhase'ti. \\
 +10. Visayhajātakaṃ. \\
 +Kokālivaggo catuttho. \\
 +Tassuddānaṃ: \\
 +Ativelaṃ pahāsati jinavaro\\
 +Vanamajjherathesabhajimbhagamo, \\
 +Atha jambutiṇāsanapiṭhavaraṃ\\
 +Atha taṇḍula mora visayha dasa. 
 +
 +1. Ahudevarāja - sīmu. 
 +
 +<span pts_page #pts.133a>[PTS page 133a]</span> \\
 +<span bjt_page #bjt.196>[BJT page 196]</span>  \\
 +5. Cuḷakuṇālavaggo\\
 +<span pts_page #pts.133b>[PTS page 133b]</span> \\
 +668. Narānamārāmakarāsu nārisu\\
 +Anekacittāsu aniggahāsu ca, \\
 +Sabbantanāpitikarāpi ce siyā\\
 +Na vissase titthasamā hi nāriyo. 
 +
 +669. Yaṃ ce disvā kaṇḍalari kintarānaṃ 1-\\
 +Sabbitthiyo naramanti agāre, \\
 +Taṃ tādisaṃ maccaṃ cajitvā hariyā\\
 +Aññaṃ disvā purisaṃ piṭhasappiṃ 2-
 +
 +670. Khakassa ca pāvārikassa rañño\\
 +Accanatakāmānugatassa hariyā, \\
 +Avācari baddhavasānugassa\\
 +Kaṃ vā itthi nāticare tadaññaṃ. 
 +
 +671. Piṅgiyāni sabbalokissarassa\\
 +Rañño piyā brahmadattassa bhariyā\\
 +Avācari baddhavasānugassa\\
 +Taṃ vāpi sā nājjhagā kāmakāminī'ti. \\
 +1. Kintarijātakaṃ 3-
 +
 +<span pts_page #pts.133c>[PTS page 133c]</span> \\
 +672. Asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ, \\
 +Na dānāhaṃ puna tuhayaṃ vasaṃ gacchāmi vārija. 
 +
 +673. Alametehi ambehi jambuhi panasehi ca, \\
 +Yāni pāraṃ samuddassa varaṃ mayhaṃ udumbaro. 
 +
 +674. Yo ca appatitaṃ atthaṃ na khippamanukhujjhati, \\
 +Amittavasamanevati pacchā ca anutappati. 
 +
 +<span pts_page #pts.134>[PTS page 134]</span> \\
 +675. Yo ca appatitaṃ atthaṃ na khippameva nibodhati, \\
 +Muccate sattusambādhā na ca pacchātappatī'ti. 2. Vānarajātakaṃ. 
 +
 +1. Yaṃva disvā kittari kinnarānaṃ - machasaṃ yañca disvā kintara kinnarinaṃ - syā\\
 +2. Piṭhasabbi - machasaṃ. 3. Kuṇḍalika jātakaṃ. - Syā 
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>  \\
 +676. Avasimbhā tavāgāre niccaṃ sakkatapujitā, \\
 +Tvameva dāni ca'kari 1- handa rāja vajāmahaṃ. 
 +
 +677. Yo ve kate paṭikate kibbise paṭikibbise, \\
 +Evaṃ taṃ sammati veraṃ masa kuntini māgamā. 
 +
 +<span pts_page #pts.136>[PTS page 136]</span> \\
 +678. Na katassa ca kattā ca metti sandhiyate puna, \\
 +Bhadayaṃ nānujānāti gacchaññeva rathesabha. 
 +
 +679. Katassa ceva kattā ca metti sandhiyate puna, \\
 +Dhirānaṃ no ca bālānaṃ vasa kuntini māgamā'ti. \\
 +3. Kuntinījātakaṃ. 
 +
 +<span pts_page #pts.138>[PTS page 138]</span> \\
 +680. Yo nīliyaṃ maṇḍayati saṇḍāsena vihaññati, \\
 +Tassa sā vasamanvetu yā te ambe avāhari. 
 +
 +681. Visaṃ vā pañca visaṃ 2- vā ūnatiṃsaṃva jātiyā, \\
 +Tādisā patimāladdhā yā te ambe avāhari. 
 +
 +<span pts_page #pts.139>[PTS page 139]</span> \\
 +682. Dīghaṃ gacchatu addhānaṃ ekikā 3- abhisāriyā, \\
 +Saṅkete pati māddasa yā te ambe avāhari. 
 +
 +683. Alaṅkatā suvasanā mālini candanussadā, \\
 +Ekikā sayane setu yā te ambe avāhariti. \\
 +4. Ambacorajātakaṃ. 
 +
 +1. Makari - machasaṃ 2. Paṇṇu visaṃ - si 3. Abhisārikā - si
 +
 +<span pts_page #pts.140>[PTS page 140]</span> \\
 +<span bjt_page #bjt.200>[BJT page 200]</span>  \\
 +684. Vanaṃ yadaggi dahati pāvako naṇhavantani, \\
 +Kathaṃ karosi pacalaka evaṃ dandhaparakkamo. 
 +
 +685. Bahuni rukkhajiddāni pathavyā 1- vivarāni ca, \\
 +Tāni ce nābhisambhoma hoti no kālapariyāyo. 
 +
 +<span pts_page #pts.141>[PTS page 141]</span> \\
 +686. Yo dandhakāle tarati taraṇiye ca dandhati, \\
 +Sukkhapaṇṇaṃva akkamma atthaṃ bhañjati attano. 
 +
 +687. Yo dandhakāle dandheti taraṇiye ca tārayi, \\
 +Sasiva rattiṃ vibhajaṃ tassattho paripuratī'ti. \\
 +5. Gajakumbhajātakaṃ. 
 +
 +<span pts_page #pts.144>[PTS page 144]</span> \\
 +688. Manussindaṃ jahitvāna sabbakāmasamiddhinaṃ, \\
 +Kathaṃ nu bhagavā kesi kappassa ramati assame. 
 +
 +689. Sādhuni ramaṇiyāni santi vakkhā manoramā, \\
 +Subhāsitāni kappassa nārada ramayanti maṃ. 
 +
 +690. Sālinaṃ odanaṃ bhuñeja sucimaṃsupasecanaṃ, \\
 +Kathaṃ sāmākanivāraṃ aloṇaṃ chādayanti taṃ. 
 +
 +<span pts_page #pts.145>[PTS page 145]</span> \\
 +691. Asāduṃ yadi vā sāduṃ 3- appaṃ vāyadi vā bahuṃ, \\
 +Vissattho yattha bhuñejayya vissāsaparamā rasāti. \\
 +6. Kesamajātakaṃ. 4-
 +
 +<span pts_page #pts.146>[PTS page 146]</span> \\
 +692. Sabbāyasaṃ kuṭamatippamāṇaṃ\\
 +Paggayha so tiṭṭhati antalikkhe, \\
 +Rakkhāya me tvaṃ vihito nusajja\\
 +Udāhu me vāyamase vadhāya. 
 +
 +693. Duto ahaṃ rājidha rakkhasānaṃ. \\
 +Vadhāya tuyhaṃ pahitohamasmi, \\
 +Indo ca taṃ rakkhati devarājā\\
 +Tenuttamaṅgaṃ na te phālayāmi. 5-
 +
 +1. Pathabyā - machasaṃ 2. Rājakumbhajātakaṃ - machasaṃ 3. Sāduṃ vāyadi vā sāduṃ - machasaṃ 4. Kesijātakaṃ - machasaṃ 5. Nabhiphalayāmi - sīmu
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>  \\
 +694. Sace ca maṃ rakkhati devarājā\\
 +Devānamindo maghavā sujampati, \\
 +Kāmaṃ pisāvā kandantu sabbe\\
 +Na santase rakkhasiyā pajāya. 
 +
 +<span pts_page #pts.147>[PTS page 147]</span> \\
 +695. Kāmaṃ nandantu kumbhaṇḍā sabbepaṃsupisācakā, \\
 +Nālaṃ pisācā yuddhāya mahatī sā vibhiṃsikāti. \\
 +7. Ayakuṭajātakaṃ. 
 +
 +<span pts_page #pts.148>[PTS page 148]</span> \\
 +696. Araññā 1- gāmamāgamma kiṃ sīlaṃ kiṃ vataṃ ahaṃ, \\
 +Purisaṃ tāna seveyyaṃ taṃ me akkhāhi pucchito. 
 +
 +697. Yo taṃ vissāsaye tāta vissāsañca khameyya te, \\
 +Sussusi ca titakkhi ca taṃ bhajehi ito gato. 
 +
 +698. Yassa kāyena vācāya manasā natthi dukkaṭaṃ, \\
 +Orasiva patiṭṭhāya taṃ bhajehi ito 2- gato. 
 +
 +699. Haḷiddarāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ, \\
 +Tādisaṃ tāta mā sevi nimmanussampi ce siyā'ti. \\
 +8. Āraññajātakaṃ. 
 +
 +<span pts_page #pts.151>[PTS page 151]</span> \\
 +700. Neva itthisu sāmaññaṃ napi bhakkhesu sārathi, \\
 +Athassa sandhibhedassa passa yāva sucintitaṃ. 
 +
 +701. Asi tikkhova maṃsamhi pesuññaṃ parivattati, \\
 +Yatthusabhañca sīhañca bhakkhayanti migādhamā. 
 +
 +702. Imaṃ so sayanaṃ seti yayimaṃ passasi sārathi, \\
 +Yo vācaṃ sandhibhedassa pisunassa nibodhati. 
 +
 +1. Arañña - machasaṃ 2. Taṃ bhajeyyāsitogato - machasaṃ
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  \\
 +703. Te janā sukhamedhanti narā saggagatāriva, \\
 +Yo vācaṃ sandhibhedassa nāva bodhenti 1- sārathi'ti. \\
 +9. Sandhibhedajātakaṃ. 
 +
 +<span pts_page #pts.152>[PTS page 152]</span> \\
 +704. Hanti hatthehi pādehi mukhañca parisumbhati, \\
 +Sa ve rāja piyo hoti kaṃ tenamabhipassasi. 
 +
 +705. Akkosati yathākāmaṃ āgamañcassa na icchati, \\
 +Sa ce rāja piyo hoti kaṃ tenamabhipassasi. \\
 +706. Abbhakkhāti abhutena alikenamabhisāraye, \\
 +Sa ce rāja piyo hoti kaṃ tenamabhipassasi. \\
 +707. Haraṃ antañca pānañca vatthasenāsanāni ca, \\
 +Aññadatthu harā santā te ve rāja piyā honti, \\
 +Kaṃ tena mabhipassasiti. \\
 +10. Devatāpañho
 +
 +Cuḷakuṇālavaggo pañcamo. 
 +
 +Tassuddānaṃ: \\
 +Narānaṃ asakkhivasimbhavaro\\
 +Niliyamaggivarañca puna, \\
 +Puna rasāyasakuṭavaro\\
 +Tathāraññasārathi hanti dasa. \\
 +Catukkanipāto niṭṭhito. \\
 +Tatra vagguddānaṃ: \\
 +Vivaraṃ pucimandañca\\
 +Kuṭidusaṃ bahuhāṇakaṃ, \\
 +Cuḷakuṇālavaggo so\\
 +Pañcamo suppakāsitoti. 
 +
 +1. Bodhanti - sīmu. 
 +
 +<span pts_page #pts.153>[PTS page 153]</span> \\
 +<span bjt_page #bjt.206>[BJT page 206]</span> \\
 +Pañcakanipāto\\
 +1. Maṇikuṇḍalavaggo\\
 +708. Jino 1- rathassa 2- maṇikuṇḍale ca\\
 +Putte ca dāre ca tatheva jino, \\
 +Sabbesu bhogesu asesitesu\\
 +Kasmā na santappasi sokakāle. 
 +
 +<span pts_page #pts.154>[PTS page 154]</span> \\
 +709. Pubabe va maccaṃ vijahanti bhogā\\
 +Macco vā te 3- pubbataraṃ jahāti, \\
 +Asassatā bhogino kāmakāmi\\
 +Tasmā na socāmabaṃ sokakāle. 
 +
 +710. Udeti āpurati 4- veti cando\\
 +Atthaṃ tapetvāna 5- paleti suriyo, \\
 +Viditā mayā sattuka lokadhammā\\
 +Tasmā na socāmahaṃ sokakāle. 
 +
 +711. Alaso gihi kāmabhogi na sādhu\\
 +Asaññato pabbajito na sādhu, \\
 +Rājā na sādhu anisammakāri\\
 +Yo paṇḍito kodhano taṃ na sādhu. 
 +
 +712. Nisamma khantiyo kayirā nānisamma disampati, \\
 +Nisamma kārino rañño yaso kinti ca vaḍḍhatīti. \\
 +1. Maṇikuṇḍalajātakaṃ. 
 +
 +<span pts_page #pts.156>[PTS page 156]</span> \\
 +713. Kinnu santaramānova lāyitvā haritaṃ tiṇaṃ, \\
 +Khāda khādāti vilapi gatasattaṃ jaraggava. 
 +
 +714. Na hi attena pātena mato goṇo samuṭṭhahe, \\
 +Tvañca tucchaṃ vilapasi yathā taṃ dummati tathā. 
 +
 +715. Yatheva tiṭṭhati sīsaṃ hatthapādā ca vāḷadhi, \\
 +Sotā tatheva tiṭṭhanti maññe goṇo samuṭṭhahe. 
 +
 +1. Janno - syā, machasaṃ 2. Raṭṭhassa - syā 3. Macco dhane - machasaṃ, sīmu\\
 +4. Pureti khiyati - syā 5. Andhaṃ tapetvāna - machasaṃ
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  \\
 +716. Nevayyakassa sīsaṃ vā hatthapādā na dissare, \\
 +Rudaṃ mattikathupasmiṃ nanu tvaññeva dummati. 
 +
 +<span pts_page #pts.157>[PTS page 157]</span> \\
 +717. Ādintaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +718. Abbuḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ, \\
 +Yo me sokaparetassa pitusokaṃ apānudi. 
 +
 +719. Sohaṃ abbuḷhasallosmi vitasoko anāvilo, \\
 +Na socāmi na rodāmi tava sutvāna māṇava. 
 +
 +720. Evaṃ karonti sappaññā ye honti anukampakā, \\
 +Vinivattayanti 1- sokambhā sujato pitaraṃ yathāti. \\
 +2. Sujātajātakaṃ. 
 +
 +<span pts_page #pts.158>[PTS page 158]</span> \\
 +721. Nayidaṃ niccaṃ bhavitabbaṃ brahmadanta\\
 +Khemaṃ subhikkhaṃ sukhatā ca kāye, \\
 +Atthaccaye vā ahu sampamuḷho\\
 +Bhintaplavo sāgarasseva majjhe. 
 +
 +722. Yāni karoti puriso tāni attani passati, \\
 +Kalyāṇakari kalyāṇaṃ pāpakāri ca pāpakaṃ, \\
 +Yādisaṃ vapate khijaṃ tādisaṃ harate phalaṃ. 
 +
 +<span pts_page #pts.160>[PTS page 160]</span> \\
 +723. Idaṃ tadācariyavaco pārāsariyo 2- yadabravi, \\
 +Māssu tvaṃ akarā pāpaṃ yaṃtaṃ pacchā kataṃ tape. 
 +
 +724. Ayameva so piṅgiya dhonasākho 3-\\
 +Yambhi 4- ghātayiṃ khattiyānaṃ sahassaṃ, \\
 +Tameva dukkhaṃ paccāgataṃ mamaṃ. 
 +
 +<span pts_page #pts.161>[PTS page 161]</span> \\
 +725. Sāmāpi kho candana littagattā 5-\\
 +Siṅguva sohañjanakassa uggatā, \\
 +Adisvāva kālaṃ karissāmi ubbaraṃ\\
 +Taṃ me tato 6- dukkhataraṃ bavissatiti. \\
 +3. Dhonasākha jātakaṃ. 
 +
 +1. Vinavattenti - machasaṃ 5. Candanalittagatti - simu, syā\\
 +2. Pārānācariyo - machasaṃ 6. Ito - simu \\
 +3. Venasākho - machasaṃ 7. Dhona sākha - sīmu, machasaṃ\\
 +4. Yahaṃ - machasaṃ
 +
 +<span pts_page #pts.164>[PTS page 164]</span> \\
 +<span bjt_page #bjt.210>[BJT page 210]</span>  \\
 +726. Uragova tavaṃ jiṇṇaṃ hitvā gacchati saṃ tanuṃ, \\
 +Evaṃ sarīre nibbhoge pete kālakate sati, 
 +
 +727. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ, \\
 +Tasmā etaṃ na sovāmi gato so tassa yā gati. 
 +
 +<span pts_page #pts.165>[PTS page 165]</span> \\
 +728. Anabbhito tato āga 1- ananuññāto 2- ito gato, \\
 +Yathā gato tathā gato tattha kā paridevanā. 
 +
 +729. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ, \\
 +Tasmā etaṃ na sovāmi gato so tassa yā gati. 
 +
 +730. Sace rode kisā assaṃ tassā me kiṃ phalaṃ siyā, \\
 +Ñātimittasuhajjānaṃ bhiyyo no rati siyā. 
 +
 +<span pts_page #pts.166>[PTS page 166]</span> \\
 +731. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ, \\
 +Tasmā etaṃ na sovāmi gato so tassa yā gati. 
 +
 +732. Yathāpi dārako candaṃ gacchannamanurodati, \\
 +Evaṃ sampadamevetaṃ yo petamanusocati. 
 +
 +733. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ, \\
 +Tasmā etaṃ na sovāmi gato so tassa yā gati. 
 +
 +<span pts_page #pts.167>[PTS page 167]</span> \\
 +734. Yathāpi udakakumbho hinno appaṭisandhiyo, \\
 +Evaṃ sampadamevetaṃ yo petamanusocati. 
 +
 +735. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ, \\
 +Tasmā etaṃ na sovāmi gato so tassa yā gati. \\
 +4. Uragajātakaṃ. 
 +
 +<span pts_page #pts.169>[PTS page 169]</span> \\
 +736. Aññe socanti rodanti aññe assumukhā janā, 3-\\
 +Pasannamukhavaṇṇosi kasmā ghata na socasi. 
 +
 +1. Āgā - machasaṃ, syā 2. Nanuññāto - machasaṃ, syā\\
 +3. Añño assu mukho jano. 
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span> \\
 +737. Nābbhatitaharo soko nānāgatasukhāvabho, \\
 +Tasmā dhaṃka 1- na sovāmi natthi soko dutiyatā. 
 +
 +738. Sovaṃ paṇḍu kiso hoti bhattañcassi na ruccati, \\
 +Amintā sumanā honti sallaviddhassa na ruccati. 
 +
 +739. Gāme vā yadi vā raññe ninte vā yadi vā thale, \\
 +Ṭhitaṃ maṃ nāgamissati 2- evaṃ diṭṭhapado ahaṃ
 +
 +740. Yassantā nālamekova sabbakāmarasāraho, \\
 +Sabbāpi yaṭhavi tassa na sukhaṃ āvahissatiti. \\
 +5. Ghatajātakaṃ 3-
 +
 +<span pts_page #pts.172>[PTS page 172]</span> \\
 +741. Eko araññe girikandarāyaṃ\\
 +Paggayha paggayha sīlaṃ pavecchasi, 4-\\
 +Punappunaṃ santaramānarūpo\\
 +Kāraṇḍiya ko nu tava yidhattho. 
 +
 +742. Ahaṃ himaṃ sāgarasevitantaṃ\\
 +Samaṃ karissāmi yathāpi pāṇiṃ, \\
 +Vikiriya sānuni ca pabbatāni ca\\
 +Tasmā sīlaṃ dariyā pakkhipāmi. 
 +
 +743. Nayimaṃ mahiṃ arahati pāṇikappaṃ. \\
 +Samaṃ manusso karaṇāyameko, \\
 +Maññāmimaññeva dariṃ jigiṃsaṃ\\
 +Kāraṇḍiya hāyasi jivalokaṃ. 
 +
 +<span pts_page #pts.173>[PTS page 173]</span> \\
 +744. Sace ayaṃ bhūta dharaṃ na sakko\\
 +Samaṃ manusso karaṇāyameko, \\
 +Evameva tvaṃ buhme ime manusse\\
 +Nānādiṭṭhike nānayissasi te. 
 +
 +745. Saṅkhittarūpena bhavaṃ mamatthaṃ\\
 +Akkhāsi kāraṇḍiya evametaṃ\\
 +Yathā na sakkā paṭhavi samāyaṃ\\
 +Kātuṃ manussena tathā manussāti. \\
 +6. Kāraṇḍiyajātakaṃ. 
 +
 +1. Vaṃka - simu. 2. Na taṃ maṃ āgamissati - simu 3. Dhaṅkajātakaṃ - syā\\
 +4. Pavejhasi - sīmu, machasaṃ. 
 +
 +<span pts_page #pts.175a>[PTS page 175a]</span> \\
 +<span bjt_page #bjt.214>[BJT page 214]</span>  \\
 +746. Vandāmi taṃ kuñajara saṭṭhihāyanaṃ\\
 +Āraññakaṃ yuthapatiṃ yasassiṃ, \\
 +Pakkhehi taṃ pañajalikaṃ karomi\\
 +Mā me vadhi puttake dubbalāya. 
 +
 +<span pts_page #pts.175b>[PTS page 175b]</span> \\
 +747. Vandāmi taṃ kuñajara ekacāriṃ\\
 +Āraññakaṃ pabbatasānugocaraṃ, \\
 +Pakkhehi taṃ pañjalikaṃ karomi\\
 +Mā me vadhi puttake dubbalāyaṃ. 
 +
 +748. Vadhissāmi te laṭukike puttakāni\\
 +Kiṃ me tuvaṃ kāhasi dubbalāsi, \\
 +Sataṃ sahassānipi tādisinaṃ\\
 +Vāmena pādena papothayeyya. 
 +
 +<span pts_page #pts.176>[PTS page 176]</span> \\
 +749. Naheva sabbattha balena kiccaṃ\\
 +Balaṃ hi bālassa vadhāya hoti, \\
 +Karissāmi te nāgarājā anatthaṃ\\
 +Yo me vadhi puttake dubbalāya. 
 +
 +<span pts_page #pts.177>[PTS page 177]</span> \\
 +750. Kākañca passa laṭukikaṃ maṇḍukaṃ nilamakkhikaṃ, \\
 +Ete nāgaṃ aghātesuṃ passa verassa verinaṃ. \\
 +Tasmā veraṃ na kayirātha appiyena ca kenaci'ti. \\
 +7. Laṭukikajātakaṃ. 
 +
 +<span pts_page #pts.179>[PTS page 179]</span> \\
 +751. Ahameva dusiyā bhunahatā rañño mahāpatāpassa, \\
 +Etaṃ muñcatu dhammapālaṃ hatthe me deva chedehi. 
 +
 +<span pts_page #pts.180>[PTS page 180]</span> \\
 +752. Ahameva dusiyā bhunahatā rañño mahāpatāpassa, \\
 +Etaṃ muñcatu dhammapālaṃ pāde me deva chedehi. 
 +
 +753. Ahameva dusiyā bhunahatā rañño mahāpatāpassa, \\
 +Etaṃ muñcatu dhammapālaṃ sīsaṃ me deva chedehi. 
 +
 +<span pts_page #pts.181>[PTS page 181]</span> \\
 +754. Nahanunimassa rañño mittāmaccā ca vijjare suhadā, \\
 +Ye na vadanti rājānaṃ mā ghātayi orasaṃ puttaṃ. \\
 +755. Nahanunimassa rañño mittāmaccā ca vijjare suhadā, \\
 +Ye na vadanti rājānaṃ mā ghātayi atrajaṃ puttaṃ. \\
 +756. Candanarasānulittā bāhā chijjanti dhammapālassa, \\
 +Dāyādassa pathavyā pāṇā me deva rujjhattīti. \\
 +8. Culladhammapālajātakaṃ
 +
 +<span pts_page #pts.184>[PTS page 184]</span> \\
 +<span bjt_page #bjt.216>[BJT page 216]</span>  \\
 +757. Vikkama re mahāmiga vikkama re haripada, 1-\\
 +Chinda vārattikaṃ pāsaṃ nāhaṃ ekā vane rame. 
 +
 +<span pts_page #pts.185>[PTS page 185]</span> \\
 +758. Vikkamāmi na pāremi bhumiṃ sumbhāmi vegasā, \\
 +Daḷho vārattiko pāso pādaṃ me parikantati. 
 +
 +759. Attharassu palāsāni asiṃ nibbāha luddaka, \\
 +Paṭhamaṃ maṃ hanitvāna 2- hana pacchā mahāmigaṃ. 
 +
 +<span pts_page #pts.186>[PTS page 186]</span> \\
 +760. Na me sutaṃ vā diṭṭhaṃ vā bhāsantiṃ mānusiṃ migiṃ, \\
 +Tvañca bhadde sukhī hohi eso cāpi mahāmigo. 
 +
 +761. Evaṃ luddaka nandassu saha sabbehi ñātihi, \\
 +Yathāhamajja nandami muttaṃ disvā mahāmiganti. \\
 +9. Suvaṇṇamigajātakaṃ. 
 +
 +<span pts_page #pts.189>[PTS page 189]</span> \\
 +762. Vāti gandho timirānaṃ kusamuddo ca ghosavā, \\
 +Dure ito hi susandhi tambakāmā 3- tudanti maṃ
 +
 +763. Kathaṃ samuddamatari kathaṃ addakkhi serumaṃ 4-\\
 +Kathaṃ tassā ca tuyhañca ahu saggasamāgamo. 5-
 +
 +<span pts_page #pts.190>[PTS page 190]</span> \\
 +764. Bharukacchā payātānaṃ vāṇijāna dhanesinaṃ 6, \\
 +Makarehambhidā 7- nāvā phalakenāhamaplaviṃ. 
 +
 +765. Sā maṃ saṇhena mudunā niccaṃ candanagandhini, \\
 +Aṅkena 8- uddharī bhaddā mātā puttaṃva orasaṃ. 
 +
 +766. Sāmaṃ antena pāṇena vatthena sayanena ca, \\
 +Attanāpi ca maddakkhi 9- evaṃ tambi vijānahiti. \\
 +10. Susandhijātakaṃ. 10-. \\
 +Maṇikuṇḍalavaggo paṭhamo. \\
 +Tassuddānaṃ: \\
 +Athajivavaroharitaṃ tiṇako\\
 +Athabhinnapalavo uragocaghato, \\
 +Dariyā puna kuñajara bhunahatā\\
 +Migaputtamasaggavarena dasa. 
 +
 +1. Vikkamare haripada vikkamare mahāmiga - machasaṃ 7. Maṅkarehibhidā - syā. \\
 +2. Vadhitvāna - machasaṃ. 8. Aṅgena - syā\\
 +3. Tappakāha - machasaṃ 9. Mandakkhi - machasaṃ, syā\\
 +4. Sedumaṃ - machasaṃ 10. Suyonandi jātakaṃ - machasaṃ\\
 +5. Agga - syā 6. Dhanesinaṃ machasaṃ
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  \\
 +2. Vaṇṇārohavaggo
 +
 +<span pts_page #pts.192>[PTS page 192]</span> \\
 +767. Vaṇṇarohena jātiyā balanikkamaṇena ca, 1-\\
 +Sukhāhu na mayā seyyo sudāṭha 2- iti bhāsati. 
 +
 +768. Vaṇṇarohena jātiyā balanikkamaṇena ca, \\
 +Sudāṭho na mayā seyyo subāhu iti bhāsati. 
 +
 +769. Evañce maṃ viharantaṃ subāhu samma dubbhasi, \\
 +Nadānāhaṃ tayā saddhiṃ saṃvāsamabhirocaye. 
 +
 +770. Yo paresaṃ vacanāni saddahetha 3- yathātathaṃ, \\
 +Khippaṃ bhijjetha mittasmiṃ verañca pasave bahuṃ. 
 +
 +771. Na so mitto yo sadā appamatto\\
 +Bhedāsaṅki randhamecānupassi, \\
 +Yasmiñca seti urasiva putto\\
 +Sa ce mitto yo abhejjo parehiti. \\
 +1. Vaṇṇārohajākataṃ. 
 +
 +<span pts_page #pts.194>[PTS page 194]</span> \\
 +772. Sīlaṃ seyyo sutaṃ seyyo iti me saṃsayo ahu, \\
 +Silameva sutā seyyo iti me natthi saṃsayo. \\
 +773. Moghā jāti ca vaṇṇe ca silameva kiruttamaṃ, \\
 +Silena anupetassa sutenattho na vijjati. 
 +
 +774. Khattiyo ca adhammaṭṭho vesso cādhammanissito, \\
 +Te pariccajjajubho loke upapajjanti duggatiṃ. 
 +
 +775. Khattiya brāhmaṇā vessā saddā caṇḍālapukkusā, \\
 +Idha dhammaṃ caritvāna bhavanti tidive samā. 
 +
 +<span pts_page #pts.195>[PTS page 195]</span> \\
 +776. Na do saṃparāyāya na jāti nopi bandhāvā, \\
 +Sakañca sīlaṃ saṃsuddhaṃ samparāyasukhāvabhanti. \\
 +2. Sīlavimaṃsa jātakaṃ. 
 +
 +1. Balā - simu 2. Sudāṭho - machasaṃ, simu 3. Saddaheyya - machasaṃ
 +
 +<span pts_page #pts.196>[PTS page 196]</span> \\
 +<span bjt_page #bjt.220>[BJT page 220]</span>  \\
 +777. Hiraṃ tarattaṃ vijigucchamānaṃ\\
 +Tavāhamasmiṃ iti bhāsamānaṃ, \\
 +Seyyāni kammāni anādiyantaṃ. \\
 +Noso mamanti iti taṃ vijaññā. 
 +
 +778. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade, \\
 +Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. 
 +
 +779. Na so mitto yo sadā appamatto\\
 +Bhedāsaṅki randhamevānupassi, \\
 +Yasmiñca seti urasiva putto\\
 +Sa ve mitto yo abhejjo parehi. 
 +
 +780. Pāmojjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ. \\
 +Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ. 
 +
 +781. Pavivekarasaṃ vitvā rasaṃ upasamassa ca, \\
 +Niddaro hoti nippāpo dhammapitirasaṃ piva'nti. \\
 +3. Hirijātakaṃ. 
 +
 +<span pts_page #pts.197>[PTS page 197]</span> \\
 +782. Ko nu santambhi pajjote aggapariyesanaṃ caraṃ, \\
 +Addakkhi rattiṃ khajjotaṃ jātavedaṃ amaññatha. 
 +
 +783. Svāssa gomayacuṇṇāni abhimatthaṃ tiṇāni ca, \\
 +Viparitāya saññāya nāsakkhi pajjaletace. 
 +
 +784. Evampi anupāyena atthaṃ na labhate mago, \\
 +Visāṇato gavaṃ dohaṃ yattha khiraṃ na vindati. 
 +
 +785. Vividhehi upāyehi atthaṃ papponti māṇavā, \\
 +Niggahena amittānaṃ mittānaṃ paggahena ca. 
 +
 +786. Seṇimokkho palāhena vallabhānaṃ nayena ca, \\
 +Jagatiṃ jalatipālā āvasanti vasundharanti. \\
 +4. Khajjopaṇakapañho. 
 +
 +<span pts_page #pts.198>[PTS page 198]</span> \\
 +<span bjt_page #bjt.222>[BJT page 222]</span>  \\
 +787. Dhattombhi 1- samma sumukha jute akkhaparājito, \\
 +Harehi 2- ambapakkāni viriyante bhakkhayāmase. 
 +
 +788. Alikaṃ vata maṃ samma abhutena pasaṃsasi, \\
 +Ko te suto vā diṭṭhā vā sumukho nāma makkaṭo. 
 +
 +<span pts_page #pts.199>[PTS page 199]</span> \\
 +789. Ajjāpi me tvaṃ manasi yaṃ maṃ tvaṃ ahituṇḍika, \\
 +Dhaññāpaṇaṃ pavisitvā matto chātaṃ hanāsi ma. 
 +
 +790. Tāhaṃ saraṃ dukkhaseyyaṃ api rajjampi kāraye, \\
 +Nevāhaṃ yācito dajjaṃ tathā hi bhayatajjito. 
 +
 +791. Yañca jaññā kulejātaṃ gabbhe tittaṃ amacchariṃ, \\
 +Tena sakhiñca mittañca dhiro sandhātumarahati'ti. \\
 +5. Ahituṇḍikajātakaṃ. 
 +
 +<span pts_page #pts.201>[PTS page 201]</span> \\
 +792. Madhuvaṇṇaṃ madhurasaṃ madhugandhaṃ visaṃ ahu, \\
 +Gumbiyā ghāsamesāno araññe odahi misaṃ. 
 +
 +793. Madhu iti maññamānā ye taṃ visamasāyisuṃ, 3-\\
 +Tesaṃ taṃ kaṭukaṃ āsi maraṇaṃ tenupāgamuṃ. 
 +
 +794. Ye ca kho paṭisaṅkhāya visaṃ taṃ parivajjayuṃ, \\
 +Te āturesu sukhitā ḍayhamānesu nibbutā. 
 +
 +795. Evameva manussesu visaṃ kāmā samohitā, \\
 +Āmisaṃ bandhanaṃ cetaṃ maccuvaso guhāsayo. 
 +
 +796. Evameva ime kāme āturā paricārake, \\
 +Ye sadā parivajjenti saṅgaṃ loke upaccagutti. \\
 +6. Gumbiyajākataṃ. 
 +
 +1. Muttombhi - simu 2. Sevehi - simu, hārehi - machasaṃ 3. Visamakhāsisuṃ - machasaṃ, syā. 
 +
 +<span pts_page #pts.203>[PTS page 203]</span> \\
 +<span bjt_page #bjt.224>[BJT page 224]</span>  \\
 +797. Yvāyaṃ sāḷiyachāpoti kaṇhasappaṃ agāhayi, \\
 +Tena sappenayaṃ daṭṭho hato pāpānusāsako. 
 +
 +798. Ahanantamahantāraṃ 1- yo naro hantumicchiti, \\
 +Evaṃ so nihato seti yathāyaṃ puriso hato. 
 +
 +799. Ahanantamahantāraṃ 2- yo naro hantumicchiti, \\
 +Evaṃ so nihato seti yathāyaṃ puriso hato. 
 +
 +800. Yathā paṃsumuṭṭhiṃ puriso paṭivātaṃ paṭikkhipe, \\
 +Tameva so rajo hanti tathāyaṃ puriso hato. 
 +
 +801. Yo appaduṭṭhassa narassa dussati\\
 +Suddhassa posassa anaṅgaṇassa, \\
 +Tameva bālaṃ pacceti pāpaṃ\\
 +Sukhumo rajo paṭivātaṃva khittoti. \\
 +7. Sāḷiyajātakaṃ. 
 +
 +<span pts_page #pts.204>[PTS page 204]</span> \\
 +802. Amittahatthatthagatā tacasārasamappitā, \\
 +Pasannamukhavaṇṇattha kasmā tumbhe na socatha. 
 +
 +803. Na socanāya paridevanāya\\
 +Attho ca labbhā 3- api appakopi, \\
 +Socantamenaṃ dukhitaṃ viditvā\\
 +Paccatthikā attamanā bhavanti. 
 +
 +<span pts_page #pts.205>[PTS page 205]</span> \\
 +804. Yato ca kho paṇḍito āpadāsu\\
 +Na vedhati atthavinicchayaññu, \\
 +Paccatthikāssa dukhitā bhavanti\\
 +Disvā mukhaṃ avikāraṃ purāṇaṃ. 
 +
 +805. Jappena mantena subhāsitena\\
 +Anuppadānena paveṇiyā vā\\
 +Yathā yathā yattha labhetha atthaṃ\\
 +Tathā tathā tattha parakkameyya. 
 +
 +806. Yato ca jāneyya alabbhaneyyo +\\
 +Mayāva 4- aññena vā esa attho, \\
 +Asocamāno adhivāsayeyya\\
 +Kammaṃ daḷhaṃ kinti kāromidāniti. \\
 +8. Tacasārajātakaṃ. 
 +
 +1. Ahantāra mahantāraṃ - simu, machasaṃ 2. Ahantāramaghātentaṃ - machasaṃ\\
 +3. Atthova labbho - syā atthocalabbhā - machasaṃ 4. Mahā vā - machasaṃ, syā\\
 +(+ Sace pajāneyya alabbhaneyyo - aṃguttaranikāya). 
 +
 +<span pts_page #pts.206>[PTS page 206]</span> \\
 +<span bjt_page #bjt.226>[BJT page 226]</span>  \\
 +807. Kyāhaṃ devānamakaraṃ kiṃ pāpaṃ pakataṃ mayā, yamme sirasmiṃ obhacca 1- cakkaṃ bhamati matthake. 
 +
 +<span pts_page #pts.207>[PTS page 207]</span> \\
 +808. Atikkamma ramaṇakaṃ sadāmattañca dubhakaṃ, 2-\\
 +Brāhmatarañca 3- pāsādaṃ kenaṭṭhena idhāgato. 
 +
 +809. Ito bahutarā bhogā atura maññe bhavissare, \\
 +Iti etāya saññāya passa maṃ vyasanaṃ gataṃ. 
 +
 +810. Catubbhi aṭṭhajjhagamā aṭṭhakāhi ca soḷasa, 4-\\
 +Soḷasāhi ca khattiṃsa atricchaṃ cakkamāsado. \\
 +Icchāhatassa posassa cakkaṃ bhamati matthake. 
 +
 +811. Upari visālā 5- dupapurā icchā visadagāmini, 6-\\
 +Yo taṃ anugijjhanti te honti cakkadhārino'ti. \\
 +9. Mittavindakajātakaṃ. 
 +
 +<span pts_page #pts.209>[PTS page 209]</span> \\
 +812. Haṃso palāsamavaca nigrodho samma jāyati, 7-\\
 +Aṅkasmiṃ 8- te nisinnova so te mammāni checchati. 
 +
 +813. Vaḍḍhatume 9- nigrodho patiṭṭhassa bhavāmahaṃ, \\
 +Yathā pitā ca mātā ca 10- evameso bhavissati. 
 +
 +814. Yaṃ tvaṃ aṅkasmi vaḍḍhesi 11- khirarukkhaṃ bhayānakaṃ, \\
 +Āmanta kho taṃ gacchāma vuḍḍhimassa na ruccati. 
 +
 +<span pts_page #pts.210>[PTS page 210]</span> \\
 +815. Idāni kho maṃ bhāyati mahāneru nadassanaṃ, \\
 +Haṃsassa anabhiññāya mahā me bhayamāgataṃ. 
 +
 +816. Na tassa vuṭṭhi kusalappasatthā\\
 +Yo vaḍḍhamāno ghasate patiṭṭhaṃ, \\
 +Tassuparodhaṃ parisaṅkamano\\
 +Patārayi mulavadhāya dhīroti. \\
 +10. Palāsajātakaṃ\\
 +Vaṇṇārobhavaggo dutiyo. 
 +
 +1. Uhacca sīmu ūhacca - machasaṃ 2. Atikkammarammaṇaṃ - saddāmattañcadubhakaṃ - machasaṃ\\
 +3. Brahmattarañca - simu, machasaṃ 4. Aṭṭhahicāpisoḷasa duppuraṃ - machasaṃ\\
 +5. Uparivisālaṃ - machasaṃ 6. Icchā visaṭagāmini - machasaṃ, simu\\
 +7. Sasampajāyati - machasaṃ 8. Aṅgasmiṃ - machasaṃ\\
 +9. Vaḍḍhitameva - machasaṃ 10. Pitāvā mātā vā - simu 11. Vadedhasi - simu, machasaṃ
 +
 +<span bjt_page #bjt.228>[BJT page 228]</span>  \\
 +3. Aḍḍhavaggo
 +
 +<span pts_page #pts.211>[PTS page 211]</span> \\
 +817. Evambhutassa te rāja āgatassa vase mamaṃ, \\
 +Atthi nu koci pariyāyo yo taṃ dukkhā pamocaye. 
 +
 +818. Evambhutassa me tāta āgatassa vase tava, \\
 +Natthi no koci pariyāyo yo maṃ dukkhā pamocaye. 
 +
 +<span pts_page #pts.212>[PTS page 212]</span> \\
 +819. Nāññaṃ sucaritaṃ rāja nāññaṃ rāja subhāsitaṃ, \\
 +Tāyate maraṇa kāle evamevitaraṃ dhanaṃ. 
 +
 +820. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, \\
 +Ye taṃ upanayhanti veraṃ tesaṃ na sammati. 
 +
 +821. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, \\
 +Ye taṃ upanayhanti veraṃ tesupasammati. 
 +
 +822. Nahi verena verāni sammanatidha kudācanaṃ, \\
 +Averena ca sammanti esa dhammo sanantanoti. \\
 +1. Dīghitikosalajātakaṃ. 
 +
 +<span pts_page #pts.214>[PTS page 214]</span> \\
 +823. Agārā paccupetassa anāgārassa 1- te sato, \\
 +Samaṇassa na taṃ sādhu yaṃ petamanusocasi. 
 +
 +824. Saṃvāsena bhave sakka manussassa migassa vā, \\
 +Bhadaye jāyate pemaṃ taṃ na sakkā asocituṃ. 
 +
 +825. Mataṃ marissaṃ rodanti ye rudanti lapanti ca, \\
 +Tasmā tvaṃ isi mā rodi roditaṃ moghamāhu santo. 
 +
 +826. Roditena bhave brahme mato peto samuṭṭhahe, \\
 +Sabbe saṅgamma rodāma aññamaññassa ñātake. 
 +
 +<span pts_page #pts.215>[PTS page 215]</span> \\
 +827. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Cārinā viya masiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +828. Abbahi vata me sallaṃ yamāsi hadayanissitaṃ, \\
 +Yo me sokaparetassa puttasokaṃ apānudi. 
 +
 +1. Anagārassa machasaṃ
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  \\
 +829. Sohaṃ abbuḷabhasallosmi vitasoko anāvilo, \\
 +Na socāmi na rodāmi tava sutvāna vāsavāti. \\
 +2. Vigapotajātakaṃ. 
 +
 +<span pts_page #pts.217>[PTS page 217]</span> \\
 +830. Tuhiṃ gātā kattha gatā iti lālappati jano, \\
 +Ahameva eko jānāmi udapāne musikā hatā
 +
 +831. Yathetaṃ 1- iti citi ca gadrabhova nivattasi, \\
 +Udapāne musikaṃ hanatvā yavaṃ bhakkhitumicchasi. 
 +
 +<span pts_page #pts.218>[PTS page 218]</span> \\
 +832. Daharo cāsi dummedha paṭhamuppattiko 2- susu, \\
 +Dighametaṃ samāsajja 3- na te dassami jīvitaṃ. 
 +
 +833. Nāntalikkhahavanenāhaṃ 4- nāṅgaputtasirena vā, 5-\\
 +Puttena sipatthayito silokehi pamovito. 
 +
 +834. Sabbaṃ sutamadhiyetha hinamukkaṭṭhamajjhimaṃ, \\
 +Sabbassa atthaṃ jāneyya na ca sabbaṃ payojaye\\
 +Hoti tādisako kālo tattha atthāvahaṃ suta'nti. \\
 +3. Musikajātakaṃ. 
 +
 +<span pts_page #pts.221>[PTS page 221]</span> \\
 +835. Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇa, \\
 +Paccāgaccha lahuṃ khippaṃ mampi tārehidanito. 
 +
 +836. Asanthukaṃ maṃ cirasanthutena 6-\\
 +Niminti hoti adhuvaṃ dhuvena, \\
 +Mayāpi hoti nimineyya aññaṃ\\
 +Ito ahaṃ durataraṃ gamissaṃ. 
 +
 +<span pts_page #pts.223>[PTS page 223]</span> \\
 +837. Kāyaṃ phaḷagalāgumbhe 7- kāroti ahuhāsiyaṃ, \\
 +Nayidha naccaṃ vā gitaṃ vā tālaṃ vā susamāhitaṃ\\
 +Anambhi kāle sussoṇi kinnu jagghasi sobhane. 
 +
 +838. Sigāla bāla dummedha appapaññosi jambuka, \\
 +Jino macchañca pesiñca kapaṇo viya jhāyasi. 
 +
 +839. Sudassaṃ vajjaṃ aññesaṃ attano pana duddasaṃ, \\
 +Jinā patiñca jārañca mampi tvaññeva jhāyasi. 
 +
 +1. Yañevataṃ - sīmu, machasaṃ 2. Paṭhamuppattito - syā, machasaṃ. Simu\\
 +3. Dīghaṃ cetaṃ samāpajja - machasaṃ 4. Nattalikkhabhavanena - machasaṃ\\
 +5. Nāṅgaputtasitena vā - machasaṃ 6. Asanadhataṃ maṃ cirasandhatenanimisi hoti - machasaṃ 7. Kāyaṃ phaḷagaṇagubbe - syā, phaḷagaṇi gumbe - machasaṃ 
 +
 +<span pts_page #pts.224>[PTS page 224]</span> \\
 +<span bjt_page #bjt.232>[BJT page 232]</span>  \\
 +840. Evametaṃ migarāja yathā bhāsasi jambuka, \\
 +Sā nunāhaṃ ito gantvā bhattu bhessaṃ vasānugā. 
 +
 +841. Yo hare mattikaṃ thālaṃ kaṃsathālampi so hare, \\
 +Kataṃyeva tayā pāpaṃ punapevaṃ karissasiti. \\
 +4. Tulladhanuggabhajātakaṃ. 
 +
 +<span pts_page #pts.225>[PTS page 225]</span> \\
 +842. Idāni khombhi sukhito arogo. \\
 +Nikkaṇṭako nippatito kapoto, \\
 +Kāhāmidāni hadayassa tuṭṭhiṃ\\
 +Tathāhi maṃ maṃsasākaṃ baleti. 
 +
 +<span pts_page #pts.226>[PTS page 226]</span> \\
 +843. Kāyaṃ balākā sikhini cori laṅghipitāmahā, \\
 +Oraṃ balāke āgaccha caṇḍo me vāyaso sakhā. 
 +
 +844. Alaṃ hi te jagghitāye mmaṃ disvāna edisaṃ, \\
 +Vilunaṃ sudaputtena piṭṭhimaddena makkhitaṃ. 
 +
 +845. Sunābhāto sucilittosi antapānena tappito, \\
 +Kaṇṭho ca te veḷuriyo agamā nu kajaṅgalaṃ. 
 +
 +846. Mā te mitto amitto vā agamāsi kajaṅgalaṃ. \\
 +Piñchāni tattha lāyitvā kāṇṭhe bandhanti vaṭṭanaṃ. 
 +
 +<span pts_page #pts.227>[PTS page 227]</span> \\
 +847. Punapāpajjasi samma sīlaṃ hi tava tādisaṃ\\
 +Na hi vānusakā bhogā subhuñajā honti pakkhinā'ti. \\
 +5. Kapotajātakaṃ. \\
 +Aḍḍhavaggo tatiyo. \\
 +Tassuddānaṃ: \\
 +Atha vaṇaṇā sasila hiri labhate\\
 +Sumukhāmisasāliya mittavaro, \\
 +Atha cakka palāsa sarāja sato\\
 +Yavabālakapokataṃ paṇṇa rasāti. \\
 +Pañcakanipato niṭṭhito. \\
 +Tatra vagguddānaṃ: \\
 +Jinañca vaṇṇaṃ asamaṃ vaggupari\\
 +Sudesitā jātakanti pañca visati, \\
 +Mahesino burahmacarittamuttama mavoca gāthā atthavati subyañcatā'ti. 
 +
 +<span pts_page #pts.229>[PTS page 229]</span> \\
 +<span bjt_page #bjt.234>[BJT page 234]</span>  \\
 +848. Māssu kujjhi 1- bhumipati māssu kujjhi rathesabha, \\
 +Kuddhaṃ appaṭikujjhanto rājā raṭṭhassa pujito. 
 +
 +849. Gāme vā yadi vāraññe ninne vāyadi vā thale, \\
 +Sabbatthamanusāsāmi māssu kujjhi rathesabha. 
 +
 +<span pts_page #pts.230>[PTS page 230]</span> \\
 +850. Avāriyapitā nāma ahu gaṃgāya nāviko, \\
 +Pubbe janaṃ tārayitvā 2- pacchā yācati vetanaṃ\\
 +Tenassa bhaṇḍanaṃ hoti na ca bhogehi vaḍḍhati. 
 +
 +851. Atiṇṇaṃyeva yācassu apāraṃ tāta nāvika, \\
 +Añño hi tiṇṇassa mano añño hoti taresino. 3
 +
 +<span pts_page #pts.231>[PTS page 231]</span> \\
 +852. Gāme vā yadi vāraññe ninne vāyadi vā thale, \\
 +Sabbatthamanusāsāmi māssu kujjhi nāvika. 
 +
 +853. Yā yevānusāsaniyā rājā gāmavaraṃ adā, \\
 +Tāyevānusāsaniyā nāviko pahari mukhaṃ. 
 +
 +<span pts_page #pts.232>[PTS page 232]</span> \\
 +854. Bhattaṃ bhinnaṃ hatā bhariyā gabbho ca patito chamā, \\
 +Migova jātarūpena na tenatthaṃ avaḍḍhitunti. 4-\\
 +1. Avāriyajātakaṃ. 
 +
 +<span pts_page #pts.233>[PTS page 233]</span> \\
 +855. Mā tāna kujjhi na hi sādhu kodho\\
 +Mahumpi te adiṭṭhaṃ assutañca, \\
 +Mātā pitā disatā setaketu\\
 +Ācariyamāhu disataṃ pasatthā. 
 +
 +<span pts_page #pts.234>[PTS page 234]</span> \\
 +856. Agārino annadapāṇavatthadā\\
 +Avhāyikā tampi disaṃ vadanti\\
 +Esā disā paramā setaketu \\
 +Yaṃ patvā dukkhi sukhino bhavanti. 
 +
 +<span pts_page #pts.236>[PTS page 236]</span> \\
 +857. Kharājinā jaṭilā paṅkadantā\\
 +Dumukkharūpā ye me japanti mante, \\
 +Kacci nu te mānusike payoge\\
 +Idaṃ vidu parimuttā apāyā. 
 +
 +1. Kujjha - machasaṃ 2. Tāretvāna - machasaṃ 3. Tāresino - syā 4. Abandhiṃsu - machasaṃ
 +
 +<span bjt_page #bjt.236>[BJT page 236]</span>  \\
 +858. Pāpāni kammāni karitva rāja\\
 +Bahussuto neva careyya dhammaṃ, \\
 +Sabhassavedāpi na taṃ paṭicca\\
 +Dukkhā pamuñce caraṇaṃ apatvā
 +
 +<span pts_page #pts.237>[PTS page 237]</span> \\
 +859. Sahasasavedopi taṃ paṭicca\\
 +Dukkhā pamuñce varaṇaṃ apatvā, \\
 +Maññāmi vedā aphalā bhavanti\\
 +Sasa ññamaṃ 1- caraṇaññeva saccaṃ. 
 +
 +860. Naheva vedā aphalā bhavanti\\
 +Sasaṃyamaṃ caraṇañceva 2- saccaṃ, \\
 +Kittiṃ hi pappoti adhicca vede\\
 +Santaṃ putoti 3- caraṇena dantoti. \\
 +2. Setaketujātakaṃ. 
 +
 +<span pts_page #pts.241>[PTS page 241]</span> \\
 +861. Paṅko ca kāmā palipo ca 4- kāmā\\
 +Bhayañca metaṃ timulaṃ pavuttaṃ, \\
 +Rajo ca dhumo ca mayā pakāsitā 5-\\
 +Bhitvā tuvaṃ pabbaja brahmadatta. 
 +
 +<span pts_page #pts.242>[PTS page 242]</span> \\
 +862. Gathito ca ratto adhimucchito ca\\
 +Kāmesvāhaṃ 6- buhmaṇa bhiṃsarūpaṃ, \\
 +Taṃ nussahe jivikattho pahātuṃ\\
 +Kāhāmi puññāni anappakāni. 
 +
 +<span pts_page #pts.243>[PTS page 243]</span> \\
 +863. Yo atthakāmassa hitānukampino\\
 +Ovajjamāno na karoti sāsanaṃ, \\
 +Idameva seyyo iti maññamāno\\
 +Punappunaṃ gabbhamupeti mando. 
 +
 +864. So ghorarūpaṃ nirayaṃ upeti\\
 +Subhāsubhaṃ muttakarisapuraṃ, \\
 +Santā sakāye na jahanti giddhā\\
 +Ye honati kāmesu avitarāgā. 
 +
 +<span pts_page #pts.244>[PTS page 244]</span> \\
 +865. Miḷhena lintā ruhirena makkhitā\\
 +Sembhena lintā upanikkhamanti, \\
 +Yaṃ yaṃ hi kāyena phusanti tāvade\\
 +Sabbaṃ asātaṃ dukkhameva 8- kevalaṃ. 
 +
 +1. Sasaṃyamaṃ - syā 5. Pakāsiko - machasaṃ\\
 +2. Caraṇameva - machasaṃ 6. Kāmesvahaṃ - machasaṃ\\
 +3. Santiṃ puṇeti - simu, machasaṃ 7. Subhā subha - machasaṃ\\
 +4. Palipāca - simu 8. Dukhameva. 
 +
 +<span bjt_page #bjt.238>[BJT page 238]</span>  \\
 +866. Disvā vadāmi nahi aññako savaṃ\\
 +Pubbenivāsaṃ bahukaṃ sarāmi, \\
 +Citrāhi gāthāhi subhāsitāhi\\
 +Darimukho nijjhāpayi sumedhanti. \\
 +3. Dirīmukhajātakaṃ. 
 +
 +<span pts_page #pts.247>[PTS page 247]</span> \\
 +867. Kākoḷā 1- kākasaṅghā ca mayañca pata taṃ varā, \\
 +Sabbeva sadisā bhoma imaṃ āgamma pabbataṃ. 
 +
 +868. Idha sibhā ca vyagghā ca sigālā ca migādhamā, \\
 +Sabbeva sadisā honti ayaṃ ko nāma pabbato. 
 +
 +869. Imaṃ nerunti jānanti manussā pabbatuttamaṃ, \\
 +Idha vaṇṇena sampannā vasanti sabbapāṇino. 
 +
 +870. Amānanā yattha siyā santānaṃ vā vimānanā, \\
 +Hinasammānanā vā'pina tattha vasatiṃ vase. 
 +
 +871. Yatthālaso ca 2- dakkho ca suro bhirū ca pujiyā, \\
 +Na tattha santo nivasanti 3- avisesakare nāge. 4-
 +
 +<span pts_page #pts.248>[PTS page 248]</span> \\
 +872. Nāyaṃ neru vibhajati binamukkaṭṭhamajjhime 5-\\
 +Avisesakārā neru handa neraṃ jahāmaseti. \\
 +4. Nerujātakaṃ. 
 +
 +<span pts_page #pts.251>[PTS page 251]</span> \\
 +873. Āsāvati nāma latā jātā cittalatāvane, \\
 +Tassā vassasahassena ekaṃ nibbattate phalaṃ. \\
 +Taṃ devā paṭirupāsanti tāva duraphalaṃ satiṃ. 6-
 +
 +874. Āsiṃseva tuvaṃ rāja āsaphalavati sukhā, \\
 +Āsiṃsetheva so pakkhī āsiṃsetheva 7- so dijo. 
 +
 +875. Tassa cāsā samijjhittha tāva duragatā sati '8-\\
 +Āsiṃseva tuvaṃ rāja āsā phalavati sukhā. 
 +
 +1. Kākoḷa - machasaṃ 2. Yattha ca alāso ca - sīmu. \\
 +3. Vasanti - machasaṃ, syā 4. Visesa akare jane - machasaṃ\\
 +5. Hinaukkaṭṭha - machasaṃ, syā 6. Duriphalesati - machasaṃ, syā\\
 +7. Asisatheva syā adusiṃsatheva - machasaṃ 8. Tassecāsā machasaṃ tasasvāsā samijjhati - tāvaduragatesati - syā. 
 +
 +<span pts_page #pts.253>[PTS page 253]</span> \\
 +<span bjt_page #bjt.240>[BJT page 240]</span>  \\
 +876. Sampesi 1- kho maṃ vācāya na ca sampesi kammunā, \\
 +Mālā sereyyakasseva vaṇṇavannā agandhikā. 
 +
 +877. Aphalaṃ madhuraṃ vācaṃ yo mittesu pakubbati, \\
 +Addaṃ avissaṃ bhogaṃ sandhi tenassa jirati. 
 +
 +878. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade, \\
 +Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. 
 +
 +879. Balañca vata me khiṇaṃ patheyyañca na vijjati, \\
 +Saṅke pāṇuparodhāya handandāni vajāmahaṃ. 
 +
 +<span pts_page #pts.254>[PTS page 254]</span> \\
 +880. Etadeva hi me nāma yaṃ nāmasmiṃ rathesabha, \\
 +Āgamehi mahārāja pitaraṃ āmantayāma'nti. \\
 +5. Āsakkajātakaṃ. 
 +
 +<span pts_page #pts.255>[PTS page 255]</span> \\
 +881. Na me rucci migālopa yassa te tādisā gati, \\
 +Atuccaṃ tāta patasi abhumiṃ tāta sevasi. 
 +
 +882. Catukkaṇṇaṃva kedāraṃ yadā te paṭhavi 2- siyā, \\
 +Tāto tāta nivattassu māssu etto paraja gami. 
 +
 +883. Santi aññepi sakuṇā pantayānā vihaṅgamā, \\
 +Akkhittā vātavegena naṭṭhā te sassatisamā. 
 +
 +<span pts_page #pts.256>[PTS page 256]</span> \\
 +884. Akatvā aparaṇṇassa 3- pitu vuddhassa sāsanaṃ, 4-\\
 +Kāḷe vāte 5- atikkamma verambānaṃ vasaṃ gato. 6-
 +
 +885. Tassa puttā ca dārā ca ye caññe anujivino, \\
 +Sabbe vyasanamāpāduṃ anovādakare dije. 
 +
 +886. Evampi idha vuddhānaṃ 7- yo vākyaṃ nāvakhujjhati, \\
 +Atisimaṃ caro ditto gijjhovātitasāsano. \\
 +Sabbe saṅkhya napapponti akatvā buddhasāsananti. \\
 +6. Migālopajātakaṃ. 
 +
 +1. Saṃsesi - machasaṃ 5. Kālavāte - machasaṃ\\
 +2. Pathavi - machasaṃ 6. Agā - simu. Machasaṃ syā\\
 +3. Apakandassa -machasaṃ 7. Vaḍānaṃ - simu 4. Pituvadadhasa bhāsanaṃ - machasaṃ
 +
 +<span pts_page #pts.259>[PTS page 259]</span> \\
 +<span bjt_page #bjt.242>[BJT page 242]</span>  \\
 +887. Kā nu koḷena vaṇṇe na na cāsi piyadassanā, \\
 +Kā vā tvaṃ kassa vā ṭhitā kathaṃ janemu taṃ mayaṃ. 
 +
 +888. Mahārājassabhaṃ ṭhitā virūpakkhassa caṇḍiyā, \\
 +Ahaṃ kāḷi alakkhikā kāḷakaṇiti maṃ vidu\\
 +Okāsaṃ yācito dehi vasemu tava santike
 +
 +889. Kiṃ sile kiṃ samācāre purise nivisase 1- tuvaṃ, \\
 +Puṭṭhā me kāḷi akkhāhi yathā jānemu taṃ mayaṃ. 
 +
 +890. Makkhi paḷāsi sārambhi issuki macchari saṭho, \\
 +So mayhaṃ puriso kantoladdhaṃ yassa 2- vinassati. 
 +
 +<span pts_page #pts.260>[PTS page 260]</span> \\
 +891. Kodhano upanāhi ca pisuno ca vibhedako. \\
 +Kaṇṭakavāco +pharuso so me kantataro tato. 
 +
 +892. Ajjusuveti puriso sadatthaṃ nāvakhuṃjhati, \\
 +Ovajjamāno kuppati seyyaso atimaññati. 
 +
 +893. Davappaluddho 3- puriso sabbamitetahi dhaṃsati, \\
 +So mayhaṃ puriso kanto tasmiṃ homi anāmayā. 
 +
 +<span pts_page #pts.261>[PTS page 261]</span> \\
 +894. Apehi ento tvaṃ kāḷi netaṃ ambhesu vijjati, \\
 +Aññaṃ janapadaṃ gaccha nigame rājadhāniyo. 
 +
 +895. Ahampi kho taṃ jānāmi netaṃ tumbhesu vijjati, \\
 +Santi loke alalakkhikā saṅgharanti bahuṃ dhanaṃ\\
 +Ahaṃ devo ca me hātā ubho naṃ vidhamāmase. 
 +
 +896. Kānu dibbena vaṇṇena pathabyā suppatiṭṭhitā, \\
 +Kā vā tvaṃ kassa vā ṭhitā kathaṃ jānemu taṃ mayaṃ. 
 +
 +1. Nicise - machasaṃ, syā 2. Yasaṃ - machasaṃ 3. Devappapuriso luḍo - machasaṃ\\
 ++ Naṇṭhakavaco nārada
 +
 +<span pts_page #pts.262a>[PTS page 262a]</span> \\
 +<span bjt_page #bjt.244>[BJT page 244]</span>  \\
 +897. Mahārājassahaṃ ṭhitā dhataraṭṭhassa sirimato, ahaṃ siri ca lakkhi ca bhuripaññāti maṃ vidu. \\
 +Okāsaṃ yācito dehi vasemu tava santike. 
 +
 +898. Kiṃ sile kiṃ samācāre purise nivisase tuvaṃ, \\
 +Puṭṭhā me lakkhi akkhāhi yathā jānemu taṃ mayaṃ. 
 +
 +899. Yo cāpi site athavāpi uṇhe\\
 +Vātātape ḍaṃsasiriṃsape ca, \\
 +Khudaṃ pipāsaṃ abhibhuyya sabbaṃ\\
 +Rattindivaṃ yo satataṃ niyutto. \\
 +Kālagatañca na hāpeti atthaṃ\\
 +So me manāpo nivaseva 1- nambhi. 
 +
 +900. Akkodhano 2- mittavā cāgavā ca\\
 +Silupapatto asaṭhojubhuto, \\
 +Saṅgāhako sakhilo saṇhavāco\\
 +Mahattapattopi nivātavutti. 
 +
 +901. Tasmāhaṃ pose vipulā bhavāmi\\
 +Ummi 3- samuddassa yathāpi vaṇṇaṃ, \\
 +Yo cāpi mitte athavā amitte\\
 +Seṭṭhe sarikkhe athavāpi hīne. 
 +
 +<span pts_page #pts.262b>[PTS page 262b]</span> \\
 +902. Atthaṃ carantaṃ athavā anatthaṃ\\
 +Āvi raho saṅgahaṭameva vatte, \\
 +Vācaṃ na vajjā pharusaṃ kadāci\\
 +Matassa jivasasa vatassa homi. 
 +
 +903. Etesa yo aññataraṃ labhitvā\\
 +Kantā siri majjati appapañño, +\\
 +Taṃ dinnarūpaṃ visamaṃ carantaṃ\\
 +Karisajātaṃ va 4- vivajjayāmi. 
 +
 +904. Attānā kurute lakkhiṃ alakkhiṃ kurutattānā, \\
 +Na hi lakkhiṃ alakkhiṃ vā añño aññassa kārako'ti. \\
 +7. Sirikālakaṇaṇijātakaṃ. 
 +
 +1. Nivase. 2. Akodhane, syā akkodhano - simu, machasaṃ\\
 +3. Umami - syā 4. Karisaṭṭhānaṃ va - machasaṃ\\
 ++ Kattāsiri, nattasi, kantaṃ siranti tayopi paṭhā aṭṭhakathā. 
 +
 +<span pts_page #pts.265>[PTS page 265]</span> \\
 +<span bjt_page #bjt.246>[BJT page 246]</span>  \\
 +905. Sucittapattacchadana tambacuḷa vihaṅgama, \\
 +Oroha dumasākhāya 1- mudhā bhariyā bhavāmi te. 
 +
 +906. Catuppadi tvaṃ kalyāṇi dvipadāhaṃ 2- manorame, \\
 +Migi pakkhī asaṃyuttā aññaṃ pariyesa sāmikaṃ. 
 +
 +<span pts_page #pts.266>[PTS page 266]</span> \\
 +907. Komārikā te hessāmi mañjukā piyabhāṇini, \\
 +Vinda maṃ ariyena vedena sāvayā maṃ yadicchasi. 
 +
 +908. Sakuṇādini 3- lohitape cori kukkuṭapothini, \\
 +Na tvaṃ ariyena vedena mamaṃ bhattāra micchasi. 
 +
 +909. Evampi caturā nāri disvāna 4- pavaraṃ naraṃ, \\
 +Nenti sanhāhi vācāhi biḷāri viya kukkuṭaṃ. 
 +
 +910. Yo ve 5- uppatitaṃ atthaṃ nakhippamanukhujjhati, amittavasamānevati pacchā ca manutappati. 
 +
 +<span pts_page #pts.267>[PTS page 267]</span> \\
 +911. Yo ca uppatitaṃ atthaṃ khippameva nibodhati, muccate santusambādhā kukkuṭova biḷariyā'ti. \\
 +8. Kukkuṭajākataṃ. 
 +
 +<span pts_page #pts.268>[PTS page 268]</span> \\
 +912. Dhammaṃ caratha ñātayo dhammaṃ caratha bhaddaṃ vo, \\
 +Dhammacāri sukhaṃ seti asmiṃ loke parambhi ca. 
 +
 +913. Bhaddako vatayaṃ pakkhī dijo paramadhammiko, \\
 +Ekapādena tiṭṭhanto dhammamevānāsāsati. 
 +
 +<span pts_page #pts.269>[PTS page 269]</span> \\
 +914. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha, \\
 +Bhutvā aṇḍañca chape ca dhammo dhammoti bhāsati. 
 +
 +915. Aññaṃ bhaṇati vācāya aññaṃ kāyena kubbati, \\
 +Vācāya no ca kāyena taṃ dhammaṃ adhiṭṭhito. 
 +
 +1. Dumaṃ - machasaṃ 2. Vipādāhaṃ - machasaṃ 3. Kuṇapādini, - aṭṭhakathā\\
 +4. Disvāna sadhanaṃ - machasaṃ 5. Yoca - syā. 
 +
 +<span bjt_page #bjt.248>[BJT page 248]</span>  \\
 +916. Vācāya sakhilo manoviduggo\\
 +Channo kupasayova kaṇhasappo, \\
 +Dhammadhajo gāmanigamāsu sādhu sammato\\
 +Dujjāno purisena khālisena. 
 +
 +917. Imaṃ tuṇḍehi pakkhehi pādā cimaṃ viheṭhatha, \\
 +Chavaṃ himaṃ vināsetha nāyaṃ saṃvāsanāraho'ti. \\
 +9. Dhammadhajajātakaṃ. 
 +
 +<span pts_page #pts.272>[PTS page 272]</span> \\
 +918. Sace brāhmaṇa gacchasi sāketaṃ añjanāvanaṃ, \\
 +Vajjāsi nandiyaṃ nāma puttaṃ asmākaorasaṃ. \\
 +Mātā pitā ca te vuddhā te taṃ icchanti passituṃ. 
 +
 +919. Bhuttā mayā nivāpāni rājino pāṇabhojanaṃ, \\
 +Taṃ rājapiṇḍaṃ avabhottuṃ nāhaṃ buhmaṇamussahe. 
 +
 +920. Odabhissāmahaṃ passaṃ khurappāṇissa rājino, \\
 +Tadāhaṃ sukhito mutto api passeyya mātaraṃ. 
 +
 +<span pts_page #pts.274>[PTS page 274]</span> \\
 +921. Migarājā pure āsiṃ kosalassa niketave, \\
 +Nandiyo nāma nāmena abhirūpo catuppado. 
 +
 +922. Taṃ maṃ vadhitumāgañji dāyasmiṃ añajanāmane, \\
 +Dhanuṃ adejjhaṃ natvāna usuṃ sandhāya kosalo. 
 +
 +923. Tassāhaṃ odahiṃ passaṃ khurappāṇissa rājino, \\
 +Tadāhaṃ sukhito mutto mātaraṃ daṭṭhumāgato'ti. \\
 +10. Nandiyamiga 1- jātakaṃ. 
 +
 +Avāriyavaggo paṭhamo. \\
 +Tassuddānaṃ: \\
 +Darimukha sanerutā ca puna, \\
 +Āsānandasiri ca sucittavaro\\
 +Athadhammikanandi migena dasa. 
 +
 +1. Migarāja - syā. 
 +
 +<span pts_page #pts.278>[PTS page 278]</span> \\
 +<span bjt_page #bjt.250>[BJT page 250]</span> \\
 +924. Saccaṃ kireva māhaṃsu bhastaṃ 1- bāloti paṇḍitā, \\
 +Passa bālo rahokammaṃ āvikubbaṃ na khujjhati, 
 +
 +925. Tvaṃ nukho samma bālosi kharaputta vijānahi, \\
 +Rajjuyā hi parikkhitto vaṅkoṭṭho ohito mukho. 
 +
 +926. Aparampi 2- samma te bālyaṃ 3- yo mutato na palāyasi, \\
 +So ca bālataro samma yaṃ tvaṃ vahasi senakaṃ. 
 +
 +<span pts_page #pts.279>[PTS page 279]</span> \\
 +927. Yannu sammā ahaṃ bālo ajarāja vijānahi, \\
 +Atha kena senako bāla taṃ me akkhāhi pucchito
 +
 +928. Uttamatthaṃ labhitvāna bhariyāya yo padassati, 4-\\
 +Tena jahissatantānaṃ 5- sā cevassa 6- na hesasti. 
 +
 +<span pts_page #pts.280>[PTS page 280]</span> \\
 +929. Na ve piyaṃ meti janinda tādiso\\
 +Attaṃ niraṃ katvā piyāni sevati, \\
 +Antāva seyyo paramāva seyyā\\
 +Labbhā piyā ocitatthena pacchāti. \\
 +1. Kharaputtajātakaṃ. 
 +
 +<span pts_page #pts.282>[PTS page 282]</span> \\
 +930. Akakkasaṃ apharusaṃ kharadhonaṃ supāsiyaṃ, \\
 +Sukhumaṃ tīṇiṇaggañca ko suciṃ ketumicchati. 
 +
 +931. Sumajjañca supāsañca anupubbaṃ suvattitaṃ, 7-\\
 +Ghanaghātimaṃ paṭitthaddhaṃ 8- ko suciṃ ketumicchati. 
 +
 +<span pts_page #pts.283>[PTS page 283]</span> \\
 +932. Itodini patāyanti suciyo khaḷisāni ca, \\
 +Koyaṃ kammāragāmasmiṃ suciṃ vikketumicchati. 
 +
 +933. Ito satthāni gacchanti kammantā vividhā puthu, \\
 +Koyaṃ kammāragāmasmiṃ suciṃ vikketumarahati. 
 +
 +1. Kalakaṃ - syā, garaṃ - machasaṃ 2. Ayampi - machasaṃ\\
 +3. Bālo - machasaṃ 4. Bhariyā na bhavisasti - machasaṃ\\
 +5. Cachissatattānaṃ - machasaṃ 6. Sācetassa jahissati - machasaṃ\\
 +7. Suvaṭṭitaṃ - machasaṃ 8. Paṭitadaḍaṃ - machasaṃ
 +
 +<span pts_page #pts.284>[PTS page 284]</span>     BJT Page 252 [\x 252/]     \\
 +934. Suciṃ kammāragāmasmiṃ vikketabbā pajānatā\\
 +Ācariyāva jānanti 1- kammaṃ sukatadukkataṃ. 
 +
 +935. Imañca te pitā bhadde suciṃ jañña mayā kataṃ, \\
 +Tayā ca maṃ nimanteyya yañcatthaññaṃ ghare dhananti. \\
 +2. Sucijātakaṃ. 
 +
 +<span pts_page #pts.288>[PTS page 288]</span> \\
 +936. Navachandakedāni diyati 2-\\
 +Puṇṇāyaṃ doṇi suvāmini ṭhitā, \\
 +Bahuke jane pāsapāṇike\\
 +No ca kho me paṭibhāti bhuñjituṃ. 
 +
 +<span pts_page #pts.289>[PTS page 289]</span> 
 +
 +937. Tasasi bhamasi geṇamicchasi\\
 +Attāṇosi 3- tuhiṃ gamissasi, \\
 +Appossukko bhuñja tuṇḍila\\
 +Maṃsatthāya hi posiyāmase. 
 +
 +938. Ogaha rahadaṃ akaddamaṃ\\
 +Sabbaṃ sedamalaṃ pavāhaya, \\
 +Gaṇhihi navaṃ vilepanaṃ\\
 +Yassa gandho 4- na kadāvi chijjati. 
 +
 +<span pts_page #pts.290>[PTS page 290]</span> \\
 +939. Katamo rahado akaddamo kiṃsu sedamalanti vuccati, katamañca navaṃ vilepanaṃ\\
 +Tassa gandho na kadāvi chijjati. 
 +
 +940. Dhammo rahado akaddamo pāpaṃ sedamalanti vuccati, sīlañca navaṃ vilepanaṃ\\
 +Tassa gandho na kadāvi chijjati. 
 +
 +941. Nandanti sarīraghātino\\
 +Na ca nandanti sariradhārino, \\
 +Puṇṇāya ca puṇṇamāsiyā\\
 +Ramamānāva jahanti jīvitanti. \\
 +3. Tuṇḍilajātakaṃ. 
 +
 +1. Ācariyāvasajānanti - machasaṃ 2. Navachantake doni - syāṃnacavacchaddake - machasaṃ\\
 +3. Atāṇesi - machasaṃ + sucinti vihataticipallāso katoti - aṭṭhakathā, \\
 +4. Kassagandho - machasaṃ
 +
 +<span pts_page #pts.295>[PTS page 295]</span> \\
 +<span bjt_page #bjt.254>[BJT page 254]</span>  \\
 +924. Siṅgi migo āyata cakkhunetto\\
 +Aṭṭhittaco vārisayo alomo, \\
 +Tenābhibhuto kapaṇaṃ 1- rudāmi\\
 +Hare sakhā kisasa nu maṃ jahāsi. 
 +
 +<span pts_page #pts.296>[PTS page 296]</span> \\
 +943. So passasanto mahatā phaṇena. \\
 +Bhujaṅgamo kakkaṭamajjhapatto, 2 pucchāmi taṃ āyatacakkhunetta\\
 +Bhujaṅgamaṃ kakkaṭako gahesi. \\
 +944. Na vāyasaṃ no pana sapparājaṃ 3 ghāsatthiko kakkaṭako adeyya, \\
 +Pucchāmi taṃ āyatacakkhunetta\\
 +Atha kissa hetumbha 4- ubho gahitā. 
 +
 +945. Ayaṃ puriso mama atthākāmo\\
 +Yo 5- maṃ gahetvāna dakāya neti, \\
 +Tasmiṃ mate dukkhamanappakaṃ me\\
 +Ahañca eso ca ubho na homa. 
 +
 +946. Mamañca disvāna pavaḍḍhakāyaṃ\\
 +Sabbo jano hiṃsitumeva micche\\
 +Sāduñca thullañca muduñca maṃsaṃ\\
 +Kākāpi maṃ disvā vibheṭhayeyyuṃ. 
 +
 +<span pts_page #pts.297>[PTS page 297]</span>\\
 +947. Sace tassa hetumbha 4- ubho gahitā\\
 +Uṭṭhātu poso visamācamāmi, \\
 +Mamañca kākañca pamuñca khippaṃ\\
 +Pure visaṃ gāḷahamupeti maccaṃ. 
 +
 +<span pts_page #pts.298>[PTS page 298]</span> \\
 +948. Sappaṃ pamokkhāmi na tāva kākaṃ\\
 +Paṭibaddhako hohiti tāva kāko, \\
 +Purisañca disvāna sukhiṃ arogaṃ\\
 +Kākaṃ pamokkhāmi yatheva sappaṃ. 
 +
 +949. Kāko tadā devadatto ahosi\\
 +Māro pana kaṇhasappo ahosi, \\
 +Ānandabhaddo kakkaṭako ahosi\\
 +Ahaṃ tadā brāhmaṇo homi satthāti. \\
 +4. Suvaṇṇakakkaṭaka jātakaṃ. 
 +
 +1. Kapaṇo - machasaṃ 2. Kakkaṭakajjha patto - machasaṃ kakkaṭakamajjhapatto - syā\\
 +3. Kaṇhasappaṃ - machasaṃ 4. Hetu - machasaṃ 5. So - machasaṃ\\
 ++ Sakaṃsakhārantipi pāṭho attatenā sabhāyanti attho - aṭṭhakathā
 +
 +<span pts_page #pts.301>[PTS page 301]</span> \\
 +<span bjt_page #bjt.256>[BJT page 256]</span>  \\
 +950. Pakuṇo mayhako nāma girisānādarivaro\\
 +Pakkaṃ pipaphalimāruyha mayhaṃ mayhanti 1- kandati. 
 +
 +<span pts_page #pts.302>[PTS page 302]</span> \\
 +951. Tassevaṃ 2- vilapanantassa dijasaṅghā samāgatā\\
 +Bhutvāna sipaphaliṃ yanti vilapitveva so dijo. 
 +
 +952. Evameva idhekacco saṅgharitvā bahuṃ dhanaṃ, \\
 +Nevattano na ñātinaṃ yathodhiṃ paṭipajjati. 
 +
 +953. Na so acchādanaṃ bhattaṃ na mālaṃ na vilepanaṃ, \\
 +Anubhoti sakiṃ kiñci na saṅgaṇhāti ñātake. 
 +
 +954. Tassevaṃ vilapantasasa mayhaṃ mayhanti 1- rakkhato, \\
 +Rājāno athavā corā dāyādāyeva apapiyā\\
 +Dhanamādāya gacchanti vilapitveva so naro. 
 +
 +955. Dhīro ca bhoge adhigamma saṅgaṇhāti ca ñātake, \\
 +Tena so nittiṃ pappoti pecca sagega ca modatiti. \\
 +5. Mayhakajātakaṃ. 
 +
 +<span pts_page #pts.305>[PTS page 305]</span> \\
 +956. Dubbaṇṇarūpaṃ tuvamariyavaṇṇi\\
 +Purakkhatvā 3- pañjaliko namassasi, \\
 +Seyyo nu te so udavā 4- sarikkho\\
 +Nāmaṃ parassantato cāpi brūhi. 
 +
 +957. Na nāmagontaṃ gaṇhanti rāja\\
 +Sammaggatānujjugatānadevā, \\
 +Ahañca te nāmadheyyaṃ vadāmi\\
 +Sakkohasmi tidasānamindo. 
 +
 +958. Yo disvā bhikkhuṃ caraṇupapantaṃ\\
 +Purakkhatvā 3- pañjaliko namassati, \\
 +Pucchāmi taṃ devarājetamatthaṃ\\
 +Ito cuto kiṃ labhate sukhaṃ so. 
 +
 +<span pts_page #pts.306>[PTS page 306]</span>     959. Yo disvā bhikkhuṃ caraṇupapantaṃ\\
 +Purakkhatvā pañjaliko namassati, \\
 +Diṭṭheva dhamme labhate pasaṃsaṃ saggañca so yāti sarirabhedā. \\
 +1. Mayha mayhānti - aṭṭhakathā 2. Tasseva - machasaṃ 3. Purakkhitvā- machasaṃ, syā\\
 +4. Udāhu - machasaṃ, syā
 +
 +<span bjt_page #bjt.258>[BJT page 258]</span>  \\
 +960. Lakkhi vata me udapādi ajja\\
 +Yaṃ vāsavaṃ bhūtapataddasāma, \\
 +Bhikkhuñca disvāna tavajja sakka\\
 +Kāhāmi puññāni anappakāni. 
 +
 +961. Addhā have sevitabbā sapaññā\\
 +Bahussutā ye bahuṭhānacittino, \\
 +Bhikkhuñca disvāna mamañca rāja\\
 +Kirohi puññāni anappakāni. 
 +
 +<span pts_page #pts.307>[PTS page 307]</span> \\
 +962. Akkodhano niccapasannacitto\\
 +Sabbātithiyācayogo havitvā, \\
 +Nihaccamānaṃ abhivādayissaṃ\\
 +Sutvāna devinda subhāsitānī'ti. \\
 +6. Dhajaviheṭhajātakaṃ. 
 +
 +<span pts_page #pts.308>[PTS page 308]</span> \\
 +963. Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi, \\
 +Ekaṅgametaṃ theyyānaṃ gandhatthenosi 1- mārisa. 
 +
 +964. Na harāmi na bhañjāmi ārā saṅghāmi vārijaṃ, \\
 +Atha kena nu vaṇṇena gandhatthenoti vuccati. 
 +
 +<span pts_page #pts.309>[PTS page 309]</span> \\
 +965. Yoyaṃ bhisāni khaṇati puṇḍarikāni bhañajati, evaṃ ākiṇṇakammanto kasmā eso na vuccati. 
 +
 +966. Ākiṇṇaluddo puriso dhātiveḷaṃva makkhito, \\
 +Tasmiṃ me vacanaṃ natthi tañca arahāmi vattave. 
 +
 +967. Anaṅgaṇassa posassa niccaṃ sucigavesino, \\
 +Vāḷaggamantaṃ pāpassa abbhāmattaṃva khāyati. 
 +
 +968. Addhā maṃ yakkha jānāsi atho maṃ anukampasi, \\
 +Punapi yakkhi vajjāsi yadā pasassi edisaṃ. 
 +
 +969. Neva taṃ upajivāma napi te bhatakambhase, \\
 +Tvameva bhikkhu jāneyya yena gaccheyya suggati'nti. \\
 +7. Bhisapupphajātakaṃ
 +
 +1. Gandhathenosi - machasaṃ, syā
 +
 +<span pts_page #pts.311>[PTS page 311]</span> \\
 +<span bjt_page #bjt.260>[BJT page 260]</span>  \\
 +970. Susukhaṃ vata jivanti ye janā vighāsādino, \\
 +Diṭṭheva dhamme pāsaṃsā samparāye ca suggati. 
 +
 +971. Sukassa bhāsamānassa na nisāmetha paṇḍitā, \\
 +Idaṃ suṇātha sodariyā ambhe vāyaṃ pasaṃsati. 
 +
 +972. Nāhaṃ tumbhe pasaṃsāmi kuṇapādā suṇātha me, \\
 +Ucchiṭṭhabhojino tumbhe na tumbhe vighāsādino. 
 +
 +973. Sattavaso pabbajitā mejjhāraññe sikhaṇḍano, \\
 +Vighāseneva yāpento mayañce bhoto gārayhā, \\
 +Kenu bhoto pasaṃsiyā. 
 +
 +974. Tumbhe sihānaṃ vyagghānaṃ vāḷānañcāvasiṭṭhakaṃ, \\
 +Ucchiṭṭheneva yāpentā maññivhā vighāsādino. 
 +
 +<span pts_page #pts.312>[PTS page 312]</span> \\
 +975. Ye brahmaṇassa samaṇassa aññassa ca vaṇibbino, \\
 +Datvāna sesaṃ bhuñjanti te janā vighāsādino'ti. \\
 +8. Vighāsajātakaṃ. 
 +
 +<span pts_page #pts.313>[PTS page 313]</span> 
 +
 +976. Paṇitaṃ bhuñjase bhattaṃ sappitelañca mātula, \\
 +Atha kena nu vaṇṇena kiso tvamasi vāyasa. 
 +
 +977. Amittamajjhe vasato tesu āmisamesato, \\
 +Niccaṃ ubbiggahadayasasa kuto kākassa daḷhiyaṃ. 
 +
 +978. Niccaṃ ubbedhino kākā dhaṅkhā pāpena kammunā, \\
 +Laddho piṇḍo na piṇeti kiso tenasmi vaṭṭaka. 
 +
 +979. Lūkhāni tiṇbījāni appasenhāni bhuñjasi, \\
 +Atha kena nu vaṇṇena thulo tvamasi vaṭṭaka. 
 +
 +980. Appicchā appacintāya aviduragamanena ca, \\
 +Laddhā laddhena yāpento thulo tenasmi vāyasa. 
 +
 +981. Appicchassa hi posassa appacintisukhassa ca, \\
 +Susaṅgahitamānassa vutti susamudāniyā'ti. \\
 +9. Vaṭṭakajātakaṃ. 
 +
 +<span pts_page #pts.314>[PTS page 314]</span>     262\\
 +982. Cirassaṃ vata passāma sahāyaṃ maṇidhārinaṃ, \\
 +Sukatāya massukuttiyā sohate vata me sakhā. 
 +
 +<span pts_page #pts.315>[PTS page 315]</span> \\
 +983. Parūḷhakacchanakhalomo ahaṃ kammesu vyāvaṭo, \\
 +Cirassaṃ nahāpitaṃ laddhā lomantaṃ apahārayiṃ. 
 +
 +984. Yaṃ nu lomaṃ ahāresi dullabhaṃ laddhakappakaṃ, \\
 +Atha kiñcarahi te samma kaṇṭhe kiṇakiṇāyati. 
 +
 +985. Manussasukhumāpānaṃ maṇi 1- kaṇeṭhasu lambati, \\
 +Tesāhamanusikkhāmi mā tvaṃ maññi davā kataṃ. 
 +
 +986. Sacepi maṃ pihayasi massukuttiṃ sukāritaṃ, \\
 +Kārayismāmi te samma maṇiñcāpi dadāmi te. \\
 +987. Tvaññeva maṇinā chatto sukatāya ca massuyā, \\
 +Āmanta kho taṃ gacchāmi piyaṃ me tava dasasnanti. \\
 +10. Kākajātakaṃ\\
 +Senakavaggo dutiyo\\
 +Tassuddānaṃ: \\
 +Atha passa sasuvi ca tuṇḍilako\\
 +Migamayhaka pañcama sakkavaro, \\
 +Atha pañjalivārija mejjha puna\\
 +Atha vaṭṭaka kapotavarena dasa. \\
 +Chakkanipātaṃ niṭṭhitaṃ. \\
 +Tata vagguddānaṃ bhavati: \\
 +Atha vaggaṃ pakittisasaṃ chanipātavaruttame, \\
 +Avāriyo senako dveva vuttā subyañjanāti. 
 +
 +1. Maṇi - machasaṃ
 +
 +<span pts_page #pts.318>[PTS page 318]</span> \\
 +<span bjt_page #bjt.264>[BJT page 264]</span>  \\
 +988. Diyaḍḍhakukku udayena kaṇṇikā\\
 +Vidatthiyo aṭṭha parikkhipanti naṃ, \\
 +Sasiṃsapā sāramaya 1- apheggukā\\
 +Kuhiṃ ṭhitā uparito na dhaṃsati. 
 +
 +989. Yā tiṃsati sāramayā anujajukā\\
 +Parikiriya 2- gopāṇasiyo samaṭṭhitā, \\
 +Tā saṅgahitā 3- balasā ca piḷitā\\
 +Samaṭṭhitā uparito na dhaṃsati. 
 +
 +990. Evaṃ mittehi daḷhehi paṇḍito\\
 +Abhejjarūpehi sucihi mantihi, \\
 +Susaṅgahito siriyā na dhaṃsati\\
 +Gopāṇasi bhāravahāva kaṇṇikā. 
 +
 +<span pts_page #pts.319>[PTS page 319]</span> \\
 +991. Kharattavaṃ mellaṃ + yathāpi satthāvā\\
 +Anāmasantopi karoti tittakaṃ, \\
 +Samāharaṃ sāduṃ kāroti patthivā\\
 +Asādu 4- kayirā tanuvaṭṭa muddharaṃ. 5-
 +
 +992. Evampi gāmanigamesu paṇḍito\\
 +Asāhasaṃ rājadhanāni saṃharaṃ, dhammānuvatti paṭipajjamāno\\
 +Saphāni kayirā aviheṭhayaṃ paraṃ. 
 +
 +<span pts_page #pts.320>[PTS page 320]</span> \\
 +993. Odātamulaṃ sucivārisambhavaṃ\\
 +Jātaṃ yathā pokkharaṇisu ambujaṃ, \\
 +Padumaṃ yathā agginikāsaphālimaṃ\\
 +Na kaddamo na rajo na vāri limpati. 
 +
 +994. Evampi vohārasuciṃ asāhasaṃ\\
 +Visuddhakammantamapetapāpakaṃ, \\
 +Na limpati kammakilesatādiso\\
 +Jātaṃ yathā pokkharaṇisu ambuja'nti\\
 +1. Kukkujātakaṃ. 
 +
 +1. Sāsiṃpā sāramayā - machasaṃ 2. Pakiriyā - machasaṃ\\
 +3. Kāhi susaṃgahitā - machasaṃ 4. Asāduṃ - machasaṃ asādhu - syā\\
 +5. Tanukhandhamudadharaṃ tanuvadadhamuddharaṃ - machasaṃ, syā\\
 ++ Khellanti vā pāṭhe ayame cattho - aṭṭhakathā
 +
 +<span pts_page #pts.323>[PTS page 323]</span> \\
 +<span bjt_page #bjt.266>[BJT page 266]</span>  \\
 +995. Yathā cāpo ninnamati jiyā cāpi nikujati, \\
 +Haññate nūna manojo migarājā sakhā mama. 
 +
 +996. Handadāni vanaṃ tāṇaṃ 1- pakkāmi yathāsukhaṃ, \\
 +Netādisā sakhā honati lababhā me jivato sakhā. 
 +
 +997. Na pāpajanasaṃsevi avavantaṃ sukhamedhati, \\
 +Manojaṃ passa semānaṃ giriyassānusāsani. 
 +
 +998. Na pāpasampavaṅkena mātā puttena nandati, manojaṃ 2passa semānaṃ acchantaṃ samahi lohite. 
 +
 +999. Evamāpajjati 3- poso pāpiyañca nigacchati, \\
 +Yo ve hitānaṃ vacanaṃ na kāroti atthadassinaṃ. 
 +
 +1000. Evañca so hoti tato ca pāpiyo\\
 +Yo uttamo adhamanujapasevi\\
 +Pasasuttamaṃ adhamajanupasevitaṃ 4-\\
 +Migādhipaṃ saravaravedhanibbutaṃ, 
 +
 +<span pts_page #pts.324>[PTS page 324]</span> \\
 +1001. Nihiyati puriso nihinasevi na ca hāyetha kadāci tulyasevi, \\
 +Seṭṭhamupanamaṃ 5- udeti khippaṃ\\
 +Tasmā antano uttariṃ bhajethāti. \\
 +2. Manojajātakaṃ. 
 +
 +<span pts_page #pts.327>[PTS page 327]</span> \\
 +1002. Rājā te bhattaṃ pāhesi sucimaṃsupasecanaṃ, \\
 +Makhādevasmiṃ 6- adhivatthe 7- ehi nikkhama bhuñjassu. 
 +
 +<span pts_page #pts.328>[PTS page 328]</span> \\
 +1003. Ehi māṇava orena 8- bhikkhamādāya supitaṃ, 9-\\
 +Tvañca māṇava bhikkhā 10- ca ubho bhakkhā bhavissatha. 
 +
 +1004. Appakena tuvaṃ yakkha thullamatthaṃ jahissasi, \\
 +Bhikkhaṃ te nāharissanti janā maraṇasaññino. 
 +
 +1. Handadāni vanantāni - rāmu 2. Manoja - machasaṃ\\
 +3. Evamāpajjate - machasaṃ 4. Adhammanupasevitaṃ - machasaṃ\\
 +5. Seṭṭhamupagamañca - machasaṃ 6. Māghadevasmiṃ - machasaṃ maghadevasmiṃ - syā\\
 +7. Adhivatte - machasaṃ 8. Oreya - syā\\
 +9. Supinaṃ - machasaṃ 10. Bhikkhaṃca - machasaṃ
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  
 +
 +1005. Laddhāya yakkha 1- tava niccabhikkhaṃ\\
 +Suciṃ paṇitaṃ rasasā upetaṃ, \\
 +Bhikkhañca te āhariyo naro idha\\
 +Sudullabho hohiti 2- khādite mayi. 
 +
 +<span pts_page #pts.329>[PTS page 329]</span> \\
 +1006. Mamesaṃ 3- sutano attho yathā bhāsasi māṇava, \\
 +Mayā tvaṃ samanuññāto satthiṃ passasi mātaraṃ. 
 +
 +1007. Baggaṃ chattañca pātiñca 4- gacchevādāya 5- māṇava, sotthiṃ passatu te mātā tvañca passāhi mātaraṃ. 
 +
 +1008. Evaṃ yakkhi sukhī hohi saha sabbehi ñātihi, \\
 +Dhanañca me adhigataṃ rañño ca vacanaṃ natanti. \\
 +3. Sutanujātakaṃ. 
 +
 +<span pts_page #pts.330>[PTS page 330]</span> \\
 +1009. Te kathannu karissanti vuddhā giridarisayā, \\
 +Ahaṃ baddhosami 6- pāsena niliyassa vasaṃ gato. 
 +
 +<span pts_page #pts.331>[PTS page 331]</span> \\
 +1010. Kiṃ gijjha paridevasi 7- kānu te paridevanā, \\
 +Na me suto vā diṭṭho8- vā bhāsanto mānusiṃ dijo. 
 +
 +1011. Bharāmi mātāpitaro muddhe 9- giridarisaye, \\
 +Te kathannu karissanti ahaṃ vasaṃ gato tava. 
 +
 +1012. Yannu gijjho yojanasataṃ kuṇapāni avekkhati, \\
 +Kasmā jālañca pāsañca āsajjāpi na khujjhasi. 
 +
 +1013. Yadā parābhavo hoti poso jīvitasaṅkhaye, \\
 +Atha jālañca pāsañca āsajjāpi na khujjhati. 
 +
 +1014. Bharassu mātāpitaro vuddhe giridarisaye, \\
 +Mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake. 
 +
 +1015. Evaṃ luddakaṃ nandassu sahasabbehi ñātihi, \\
 +Bharissaṃ mātāpitaro vuddhe giridarisayeti. \\
 +4. Gijjhajātakaṃ. 
 +
 +1. Laddhācayakkhā - si 6. Bandhosmi - machasaṃ\\
 +2. Hohiti - machasaṃ, syā 7. Paridevesi - machasaṃ, syā\\
 +3. Mameva - machasaṃ, syā 8. Diṭṭhaṃ vā sutaṃ - machasaṃ\\
 +4. Pāṭiñca - syā 5. Gacchamādāya - machasaṃ 9. Vaddhe. 
 +
 +<span pts_page #pts.333>[PTS page 333]</span> \\
 +<span bjt_page #bjt.270>[BJT page 270]</span>  \\
 +1016. Anutiracāri bhaddante sahāyamanudhāva maṃ, \\
 +Mahā me gahito 1- maccho so maṃ harati vegasā. 
 +
 +<span pts_page #pts.334>[PTS page 334]</span> \\
 +1017. Gambhiracāri bhaddante daḷhaṃ gaṇhāhi thāmasā, \\
 +Ahaṃ taṃ uddharissāmi supaṇṇo uragammiva. 
 +
 +1018. Vivādo no samuppatto dabbhapuppha suṇohi me, \\
 +Samehi medhagaṃ 2- samma vivādo vupasammataṃ. 3-
 +
 +1019. Dhammaṭṭhohaṃ pure āsiṃ bahu aṭṭaṃ 4- me tiritaṃ, \\
 +Samemi medhagaṃ sammā 5- vivādo upasammatu. 
 +
 +1020. Anutiracāri naṅguṭṭhaṃ sisaṃ gambhiracārino, \\
 +Athāyaṃ 6- majjhimo khaṇḍo dhammaṭṭhassa bhavissati. 
 +
 +<span pts_page #pts.335>[PTS page 335]</span> \\
 +1021. Cirampi bhakkho abhavissa sace na vivademase, \\
 +Asisakaṃ anaṅguṭṭhaṃ sigālo harati rohati. 
 +
 +1022. Yathāpi rājā nandeyya rajjaṃ laddhāna khattiyo, \\
 +Evāhamajja nandāmi disvā puṇṇukhaṃ patiṃ. 
 +
 +1023. Nathannu thalajo santo udake macchaṃ parāmasi, \\
 +Puṭṭho me samma akkhāhi kathaṃ adhigataṃ tayā. 
 +
 +1024. Vivādena kisā honti vivādena dhanakkhayā, \\
 +Jinā uddā vivādena bhuñja māyāvi rohitaṃ. 
 +
 +<span pts_page #pts.336>[PTS page 336]</span> \\
 +1025. Evamevaṃ manussasu vivādo yattha jāyati, \\
 +Dhammaṭṭhaṃ paṭidhāvanti so hi nesaṃ vināyako\\
 +Dhanāpi tattha jiyanti rājakoso pavaḍḍhati'ti. \\
 +5. Dabbhapupphajātakaṃ. 
 +
 +1. Rohito - machasaṃ 2. Medhakaṃ - rāmu 3. Upasammatu - jāa. \\
 +4. Atthaṃ - rāmu 5. Samma - machasaṃ, syā 6. Accāyaṃ - machasaṃ
 +
 +<span pts_page #pts.338>[PTS page 338]</span> \\
 +<span bjt_page #bjt.272>[BJT page 272]</span>  \\
 +1026. Dasaṇṇakaṃ tīṇiṇadhāraṃ asiṃ sampantapāyinaṃ, \\
 +Parisāyaṃ puriso galati kiṃ dukkarataṃ tato\\
 +Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchato. 
 +
 +<span pts_page #pts.339>[PTS page 339]</span> \\
 +1027. Gileyya puriso lohā asiṃ sampannapāyinaṃ, \\
 +Yo ca vajjā dadāmiti taṃ dukkarataraṃ tato\\
 +Sabbaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha. 1-
 +
 +1028. Vyākāsi āyuro pañhaṃ atthadhammassa kovido, \\
 +Pakkusaṃ dāni pucchāmi kiṃ dukkarataraṃ tato;\\
 +Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchito. 
 +
 +1029. Na vācamupajivanti aphalaṃ giramudiritaṃ, \\
 +Yo ca datvā avākayirā taṃ dukkarataraṃ to;\\
 +Sbabaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha.
 +
 +<span pts_page #pts.340>[PTS page 340]</span> 
 +
 +1030. Vyākāsi pukkuso pañhaṃ atthaṃ dhammassa kovido, \\
 +Senakandāni pucchāmi kiṃ dukkarataraṃ tato;\\
 +Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchito. 
 +
 +1031. Dadeyya puriso dānaṃ appaṃ vā yadi vā bahuṃ, \\
 +Yo ca datvā nānutape taṃ dukkarataraṃ tato;\\
 +Sbabaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha.
 +
 +<span pts_page #pts.341>[PTS page 341]</span> 
 +
 +1032. Vyākāsi āyuro pañhaṃ atho pukkusaporiso, \\
 +Sabbe pañhe abhibhoti 2- yathā bhāsati senako'ti. \\
 +6. Dasaṇṇakajātakaṃ. +
 +
 +<span pts_page #pts.344>[PTS page 344]</span> \\
 +1033. Vibbhantavitto tupitindriyosi\\
 +Nettehi te vārigaṇā savanti, \\
 +Kiṃ te naṭṭhaṃ kiṃ pana vatthayāno\\
 +Idhāgamā brahmaṇa iṅgha bruhi 3-
 +
 +1. Maddava - machasaṃ 2. Atibhoti - machasaṃ 3. Brahme tadiṅghabrūhi - rāmu\\
 ++ Paṇṇakajātakaṃ - machasaṃ
 +
 +<span pts_page #pts.345>[PTS page 345]</span> \\
 +<span bjt_page #bjt.274>[BJT page 274]</span>  \\
 +1034. Miyetha bhariyā vajato mamajja\\
 +Agacchato maraṇaṃ āha yakkho, \\
 +Etena dukkhena pavedhitosmi\\
 +Akkhāhi me senaka etamatthaṃ. 
 +
 +<span pts_page #pts.346>[PTS page 346]</span> \\
 +1035. Bahuni ṭhānāni vicintayitvā\\
 +Yamettha vakkhāmi tadeva saccaṃ, \\
 +Maññāmi te brāhmaṇa sattuhasataṃ\\
 +Ajānato kaṇhasappo paviṭṭho. 
 +
 +<span pts_page #pts.347>[PTS page 347]</span> \\
 +1036. Ādāya daṇḍaṃ parisumbha śastaṃ\\
 +Passeḷamugaṃ uragaṃ dvijimhaṃ, \\
 +Chindajja kaṅkhaṃ vicikicchitāni\\
 +Bhujaṅgamaṃ passa pamuñca śastaṃ. 
 +
 +<span pts_page #pts.348>[PTS page 348]</span> \\
 +1037. Saṃviggarūpo parisāya majjhe\\
 +So brāhmaṇo sattubhastaṃ\\
 +Atha nikkhami urago uggatejo\\
 +Āsiviso sappo phaṇaṃ karitvā\\
 +Suladdha lābhā janakassa rañño\\
 +Yo passati senakaṃ sādhupaññaṃ. 
 +
 +<span pts_page #pts.349>[PTS page 349]</span> \\
 +1038. Vivantacchaddo 1- nusi sabbadassi\\
 +Ñāṇaṃ nu te brahmaṇa bhiṃsarūpaṃ\\
 +Imāni me satta satāni atthi\\
 +Gaṇhāhi sabbāni dadāmi tuyahaṃ, \\
 +Tayā hi me jīvitamajja laddhaṃ\\
 +Athopi bhariyāyamakāsi sotthiṃ. 
 +
 +1039. Na paṇḍitā ventanamādiyanti\\
 +Citrāhi gāthāhi subhāsitāhi, \\
 +Itopi te brahme dadantu vittaṃ\\
 +Ādāya taṃ gaccha sakaṃ niketanti\\
 +7. Sattubhastajātakaṃ. 
 +
 +<span pts_page #pts.352>[PTS page 352]</span> \\
 +1040. Ye me ahaṃ na jānāmi aṭṭhasena vaṇibbake, \\
 +Te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasi. 
 +
 +<span pts_page #pts.353>[PTS page 353]</span> \\
 +1041. Yācako appiyo hoti yācaṃ addamappiyo, \\
 +Tasmābhantaṃ na yācāmi mā me viddesanā 2- ahu. 
 +
 +1. Vivaṭṭachādā - machasaṃ vivaṭṭacchado - syā 2. Videssanaṃ - syā machasaṃ \\
 +<span bjt_page #bjt.276>[BJT page 276]</span>  
 +
 +1042. Yo ce yāvanajivāno kāle yāvaṃ na yācati, \\
 +Parañca puññā dhaṃseti antanāpi na jīvati. 
 +
 +1043. Yo ce yāvanajivāno kāle yāvaṃ na yācati, \\
 +Parañca puññaṃ labbheti antanāpi na jīvati. 
 +
 +1044. Na ve dissanti sappaññā disvā yācakamāgate, \\
 +Brahmacāri piyo mesi varataṃ bhaññamicchasi. 
 +
 +<span pts_page #pts.354>[PTS page 354]</span> \\
 +1045. Na ve yācanti sappaññā dhīro veditumarahati, 1 uddissa ariyā tiṭṭhanti esā ariyānayācanā 
 +
 +<span pts_page #pts.355>[PTS page 355]</span> \\
 +1046. Dadāmi te brāhmaṇa rohiṇinaṃ\\
 +Gamaṃ sahassaṃ saha puṅgavena, \\
 +Ariyo hi ariyassa kathaṃ na dajjā\\
 +Sutvāna gāthā tava dhammayuttāni. \\
 +8. Aṭṭhisenajātakaṃ. 
 +
 +<span pts_page #pts.357>[PTS page 357]</span> \\
 +1047. Yattha veri nivasati 2- na vase tattha paṇḍito, \\
 +Ekarannaṃ dirantaṃ vā dukkhaṃ vasati verisu. 
 +
 +1048. Diso ce 3- lahucittassa posassa anuvidhiyyato, \\
 +Ekassa kapino hetu yuthasa anayo kato. 
 +
 +1049. Bālo capaṇḍitamāni yuthassa parihārako. \\
 +Sacittassa vasaṃ gananvā sayethāyaṃ 4- yathā kapi. 
 +
 +1050. Na sādhu balavā bālo yuthassa parihārako, \\
 +Abhito bhavati ñātinaṃ sakuṇānaṃva cetako 5-
 +
 +1051. Dhīro ca balavā sudhu yuthassa parihārako, \\
 +Bito bhavati ñātinaṃ tidasānaṃ ca vāsavo, 
 +
 +1. Vidatumarahati - syā 2. Nivisati - machasaṃ 3. Ve - machasaṃ\\
 +4. Passethāyaṃ - machasaṃ 5. Veṭako - machasaṃ \\
 +Piṭavu 278\\
 +1052. Yo ca silañca paññañca sutañcattini passati, \\
 +Ubhinnamatthaṃ carati attano ca parassa ca. 
 +
 +1053. Tasmā tuleyyamattānaṃ silapaññāsutāmiva, \\
 +Gaṇaṃ vā parihare dhīro ekovāpi paribbajeti. \\
 +9. Kapijātakaṃ. 
 +
 +<span pts_page #pts.359>[PTS page 359]</span> \\
 +1054. Dvāsantati gotama 1- puññakammā\\
 +Vasavattino jātijaraṃ atitā, \\
 +Ayamantimā vedagu brahmapatti 2-\\
 +Asmābhijappanti janā anekā. 
 +
 +<span pts_page #pts.360>[PTS page 360]</span> \\
 +1055. Appaṃ hi etaṃ na hi dighamāyu\\
 +Yaṃ tvaṃ baka maññasi dighamāyu, \\
 +Sataṃ sahassānaṃ nirabbudānaṃ, \\
 +Āyuṃ pajānāmi tavāhaṃ brahme. 
 +
 +1056. Anantadassa bhagavāhamasmiṃ\\
 +Jātijaraṃ sokamupātivatto, \\
 +Kimme purāṇaṃ vatasilavattaṃ\\
 +Ācikkha me taṃ yamahaṃ vijaññaṃ. 
 +
 +1057. Yaṃ tvaṃ apāyesi bahu manusse\\
 +Pipāsite ghammani samparete, \\
 +Taṃ te purāṇaṃ vatasilavatataṃ\\
 +Suttappabuddhova anussarāmi. 
 +
 +<span pts_page #pts.361>[PTS page 361]</span> \\
 +1058. Yaṃ phaṇikulasmiṃ janaṃ gahitaṃ\\
 +Amovayi gayhakaniyamānaṃ, \\
 +Taṃ te purāṇaṃ vatasilavattaṃ\\
 +Suttappabuddhova anussarāmi. 
 +
 +1059. Gaṅgāya sotasmiṃ gahitanāvaṃ \\
 +Luddena nāgena manussakappā, \\
 +Taṃ te purāṇaṃ vatasilavattaṃ\\
 +Suttappabuddhova anussarāmi. \\
 +1. Bhogotama - machasaṃ 2. Brāhmuppatti - machasaṃ
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  \\
 +1060. Kappo ca te baddhacaro ahosiṃ\\
 +Sambuddhimantaṃ vatinaṃ amaññaṃ, 1-\\
 +Taṃ te purāṇaṃ vatasilavannaṃ, \\
 +Suttappabuddhova anussarāmi. 
 +
 +<span pts_page #pts.363>[PTS page 363]</span> \\
 +1061. Addhā pajānāsi mametemāyuṃ\\
 +Aññampi jānāsi tathāhi buddho, \\
 +Tathāhi tāyaṃ jalitānubhāvo\\
 +Obhāsayaṃ tiṭṭhati brahmalokanti. \\
 +10. Bakabrahmajākataṃ\\
 +Kukkuvaggo paṭhamo. \\
 +Tassuddānaṃ: \\
 +Varakaṇṇika cāpavaro sutano\\
 +Athagijjha sarohita macchavaro, \\
 +Puna paṇṇakasenakayāvanako\\
 +Athaveri sabrahma bakena dasa. 
 +
 +1. Sambuddhavantaṃ vatidaṃ amaññā - machasaṃ syā. 
 +
 +<span pts_page #pts.367>[PTS page 367]</span> \\
 +Du <span bjt_page #bjt.282>[BJT page 282]</span>  \\
 +1062. Hitvā gāmasahassāni paripuṇṇāni soḷasa, \\
 +Koṭṭhāgārāni phitāni sannidhiṃdāni kubbasi. 
 +
 +1063. Hatvā gandhāravisayaṃ pahutadhanadhāniyaṃ, \\
 +Pasāyanitato 1- nikkhanto idhadāni pasāsasi. 
 +
 +1064. Dhammaṃ bhaṇāmi vedeha adhammo me na ruccati, \\
 +Dhammaṃ me bhaṇamānasasa na pāpamupalippati 2-
 +
 +<span pts_page #pts.368>[PTS page 368]</span> \\
 +1065. Ye kenaci vaṇeṇana pāro labhati ruppanaṃ, \\
 +Mahatthiyampi ce vācaṃ na taṃ bhāseyya paṇḍito. 
 +
 +1066. Kāmaṃ ruppatu va mā vā bhusaṃ vā vikiriyatu, \\
 +Dhamma me bhaṇamānassa na pāpamupalippati. 
 +
 +1067. No ce assa sakā badudhi vinayo vā susikkhito, \\
 +Vane andhamahisova 3- careyya bahuko jano. 
 +
 +1068. Yasmā ca panidhekacce ācārambhi 4- susikkhitā, \\
 +Tasmā vinitavinayā caranti susamāhitā'ti. . \\
 +1. Gandhārajākataṃ. 
 +
 +<span pts_page #pts.373>[PTS page 373]</span> \\
 +1069. Antānaṃ saṅkamaṃ katvā yo sotthiṃ samatārayi, \\
 +Kiṃ tvaṃ tesaṃ kimo 5- tuyhaṃ honti ete 6- mahākapi. 
 +
 +1070. Rājāhaṃ issaro tesaṃ yuthassa parihārako, \\
 +Tesaṃ sokaparetānaṃ hitānaṃ te arindama. 
 +
 +1071. Ullaṅghayitvā 7- antānaṃ vissaṭṭha- 8 -dhaṇuno sataṃ, \\
 +Tato aparapādesu daḷhaṃ baddhaṃ latāguṇaṃ. 
 +
 +1072. Chinnabbhamiva vātetana nunto rukkhaṃ upāgamiṃ, \\
 +Sohaṃ appabhavaṃ tassa sākhaṃ hatthehi aggahiṃ. 
 +
 +1. Pasāsanato - pasāsanāto - vi, machasaṃ 2. Pāpamupalimpati - machasaṃ, syā\\
 +3. Vane andhamahiṃsova - machasaṃ, syā 4. Ārembhi - machasaṃ, syā\\
 +5. Kime - machasaṃ 7. Salaṃghayitvā - sulaṅghayitvā machasaṃ\\
 +8. Visaṭṭha - machasaṃ. 
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  \\
 +1073. Taṃ maṃ viyāyataṃ santaṃ sākhāya ca latāya ca, \\
 +Samanukkamantā pādehi sotthiṃ sākhāmigā 1- gatā. 
 +
 +1074. Taṃ maṃ na tapate baddho vadho me na tapessati, sukhamāharitaṃ tesaṃ yesaṃ raṃjamakārayiṃ. 
 +
 +1075. Esā te upamā rāja atthasandassani katā, \\
 +Raññā raṭṭhassa yoggassa balassa nigamassa ca. \\
 +Sabbesaṃ 2- sukhametthabbaṃ khattiyena pajānatā'ti. \\
 +2. Mahākapijātakaṃ. 
 +
 +<span pts_page #pts.380>[PTS page 380]</span> \\
 +1076. Ambāhamaddaṃ 3- vanamantarasmiṃ\\
 +Nilobhāsaṃ elinaṃ saṃvirūḷhaṃ, \\
 +Samaddasaṃ phalahetu vihaggaṃ\\
 +Taṃ disvā bhikkhācariyaṃ carāmi. 
 +
 +1077. Selaṃ sumaṭṭaṃ naravira 4- niṭṭhitaṃ\\
 +Nāri yugandhārayi appasaddaṃ, \\
 +Dutiyañca āgamma ahosi paddo\\
 +Taṃ disvā bhikkhācariyaṃ carāmi. 
 +
 +1078. Dijā 5- dijaṃ kuṇapamāharantaṃ\\
 +Ekaṃ samānaṃ bahukā samecca, \\
 +Āhārahetu paripātayiṃsu\\
 +Taṃ disvā bhikkhācariyaṃ carāmi. 
 +
 +1079. Usabhahamaddaṃ yuthassa majjhe\\
 +Calakakkuṃ vaṇṇabaluppannaṃ, \\
 +Tamaddasaṃ kāmahetu vitunnaṃ\\
 +Taṃ disvā bhikkhācariyaṃ carāmi. 
 +
 +<span pts_page #pts.381>[PTS page 381]</span> \\
 +1080. Karaṇḍu 6- nāma kaliṅgānaṃ landhārānañca naggaji, \\
 +Nimirājā videhānaṃ pañcālānañca dummukho. \\
 +Ete raṭṭhāni hitvāna pabbajiṃsu akiñcanā. 
 +
 +1. Sābamigā - machasaṃ syā 2. Mato - machasaṃ sabbesaṃ sukha meṭṭhabbaṃ - machasaṃ syā 3. Ambābhavanamantarasmiṃ - machasaṃ 4. Naravidduniṭṭhitaṃ - machasaṃ 5. Dijādijā - machasaṃ dijādijānaṃ\\
 +6. Karaṇḍakokaliṅgānaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  \\
 +1081. Sabbeva me devasamā samāgatā\\
 +Aggi yathā pajjalito tathevime, \\
 +Ahampi ekova carissāmi bhaggavi\\
 +Hitvāna kāmāni yathodhikāni. 
 +
 +<span pts_page #pts.382>[PTS page 382]</span> \\
 +1082. Ayameva kālo nahi añño atthi\\
 +Anusāsitā me na bhaveyya pacchā, \\
 +Ahampi ekova carissāmi bhaggava\\
 +Sakuṇiva muttā purisassa hatthā. 
 +
 +<span pts_page #pts.383>[PTS page 383]</span> \\
 +1083. Āmaṃ pakkañca jānananti atho loṇaṃ aloṇikaṃ, \\
 +Tamahaṃ disvā pabbajiṃ careva tvaṃ carāmahanti\\
 +3. Kumbhakārajātakaṃ. 
 +
 +<span pts_page #pts.386>[PTS page 386]</span> \\
 +1084. Ahañce daḷhadhammāya 1- vahanti nābhirādhayiṃ, \\
 +Nudanti urasi sallaṃ yuddhe vikkantacārini. 
 +
 +1085. Naha nūna rājā jānāti 2- mama vikkamaporisaṃ, \\
 +Saṅgāme sukataṃ tāni dutavippahitāni ca. 
 +
 +1086. Sānunāhaṃ marissāmi abandhu aparāyini, 3-\\
 +Tadāhi kumbhakārassa dinnā chakaṇahārikā. 
 +
 +<span pts_page #pts.388>[PTS page 388]</span> \\
 +1087. Yāvatāsiṃsati 4- poso tāvadeva paviṇati, \\
 +Atthāpāye jahanti naṃ oṭṭhavyādhiṃva khattiyo. 
 +
 +1088. Yo pubbe katakalyāṇo katattho nāvakhujjhati, \\
 +Atthā tassa palujjanti ye honti abhipatthitā. 
 +
 +1. Ahaññaca daḷhadhammassa - machasaṃ 2. Rājānajāyanti - machasaṃ, syā\\
 +3. Aparādhiti - machasaṃ 4. Yāvatā sisati - machasaṃ
 +
 +<span bjt_page #bjt.288>[BJT page 288]</span>  \\
 +1089. Yo pubbe katakalyāṇo katattho manukhujjhati, \\
 +Atthā tassa paluvaḍḍhanti ye honti abhipatthitā. 
 +
 +1090. Taṃ vo vadāmi bhaddaṃ 1- vo yāvanetattha samāgatā, \\
 +Sabbe kataññuno hotha ciraṃ saggamhi ṭhassathāti. 2-\\
 +4. Daḷhadhammajākataṃ
 +
 +<span pts_page #pts.389>[PTS page 389]</span> \\
 +1091. Yo maṃ pure vaccudeti araññe daramāyati, 3-\\
 +So na dissatimātaṅgosomadatto kuhiṃ gato. 
 +
 +1092. Ayaṃ vā so mato seti allapiṅkaṃva chijjito, \\
 +Bhumyā nipatito seti amarā vata+ kuñajaro. 
 +
 +<span pts_page #pts.390>[PTS page 390]</span> \\
 +1093. Anagāriyupetassa vippamuttassa cetaso, \\
 +Samaṇassa na taṃ sādhu yaṃ petamanusocasi. 
 +
 +1094. Saṃvāsena bhave sakka manussassa migassa vā, \\
 +Hadaye jāyati pemaṃ taṃ na sakakā asovituṃ. 
 +
 +1095. Mataṃ marisasaṃ rodanti ye rudanti lapanti ca, \\
 +Tasmā tvaṃ isi mārodi roditaṃ moghagamāsu hanto. 
 +
 +1096. Kanditena have brahme mato peto samuṭṭhabhe, \\
 +Sabbe saṅgamma rodāmi aññamaññassa ñātake. 
 +
 +1097. Ādintaṃ vata maṃ mantaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +1098. Abbahi vata me mallaṃ sokaṃ bhadayanissitaṃ, \\
 +Yo me sokaparetassa puttasokaṃ apānudi. 
 +
 +<span pts_page #pts.391>[PTS page 391]</span> \\
 +1099. Sohaṃ abbūḷhasallosmi vitasoko anāvilo, \\
 +Na socāmi na rodāmi tava sutvāna vāsavā'ti. \\
 +5. Somadattajātakaṃ. 
 +
 +1. Bhaddante - machasaṃ 2. Vasathāti - machasaṃ 3. Māyato - machasaṃ\\
 ++ Amarāvatātimato vata amaritipi pāṭho aṭṭhakathā. 
 +
 +<span pts_page #pts.393>[PTS page 393]</span> \\
 +<span bjt_page #bjt.290>[BJT page 290]</span>  \\
 +1100. Kāḷāni kesāni pure abhesuṃ\\
 +Jātāni sisambhi yathāpadese, \\
 +Tānajja setāni susima disvā\\
 +Dhammaṃ cara brahmacariyassa kālo. 
 +
 +<span pts_page #pts.394>[PTS page 394]</span> 
 +
 +1101. Mameva deva palitaṃ na tuyhaṃ\\
 +Mameva sisaṃ mama uttamaṅgaṃ, \\
 +Atthaṃ karissanti musā abhāṇiṃ 1-\\
 +Ekāparādhaṃ khama rājaseṭṭha. 
 +
 +1102. Daharo tuvaṃ dassaniyosi rāja\\
 +Paṭhamuggato hohi yathā kaḷiro, \\
 +Rajjañca kārehi mamaṃ ca passa\\
 +Mā kālikaṃ anudhāvi rajinda. 
 +
 +<span pts_page #pts.395>[PTS page 395]</span> \\
 +1103. Passāmi vohaṃ dahari kumāriṃ\\
 +Sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ, \\
 +Kāḷāpavāḷāva 2- pavellamānā\\
 +Palobhayantiva naresu gacchati. 
 +
 +1104. Tamena passāmi parena nāriṃ\\
 +Asitikaṃ nāvutikaṃva jaccā, \\
 +Daṇḍaṃ gahetvāna pavedhamānaṃ\\
 +Gopāṇasībhoggasamaṃ carantiṃ. 
 +
 +<span pts_page #pts.396>[PTS page 396]</span> \\
 +1105. Sohaṃ tamevānuvicintayanto\\
 +Eko sayāmi sayanassa majjhe, \\
 +Ahampi evaṃ iti pekkhamāno\\
 +Na gehe rame brahmacariyassa kālo. 
 +
 +1106. Rajjuvālambani cesā yā gehe vasato rati, \\
 +Etampi chetvāna vajatti dhīrā\\
 +Anapekkhito kāmasukhaṃ pahāyā'ti. \\
 +6. Susimajātakaṃ. 
 +
 +1. Abhāsiṃ - machasaṃ 2. Kāḷappavāḷāca - machasaṃ kālappallacāva - syā
 +
 +<span pts_page #pts.398>[PTS page 398]</span> \\
 +<span bjt_page #bjt.292>[BJT page 292]</span>  \\
 +1107. Ahaṃ dasasataṃ vyāmaṃ uragamādāya māgato, \\
 +Tañca mañca mahākāyaṃ dhārayaṃ nappavedhasi. 
 +
 +1108. Atha imaṃ khuddakaṃ pakkhiṃ appamaṃsataraṃ mayā, \\
 +Dhārayaṃ vyādhase hito kamatthaṃ koṭisimbali. 
 +
 +1109. Maṃsabhakkho tuvaṃ rāja balahakkho ayaṃ dijo, \\
 +Ayaṃ nigrodha khijāni pilakkhadumbarāni ca\\
 +Assatthāni ca bhakkhetvā khandhe me odahissati. 
 +
 +1110. Te rukkhā saṃvirūhanti mama passe nivātajā, \\
 +Te pariyonanadhissanti arukkhaṃ maṃ karisasare. 
 +
 +<span pts_page #pts.399>[PTS page 399]</span> \\
 +1111. Santi aññepi rukkhāse mulino khandhino dumā, \\
 +iminā sakuṇajātena bījamāharitvā hatā. 
 +
 +1112. Ajjhārūḷhābhivaḍḍhanti 1- buhmantampi vanaspatiṃ, 2-\\
 +Tasmā rāja pavedhāmi sampassaṃ nāgataṃ bhayaṃ. 
 +
 +1113. Aṅkayye saṅkitabbāni rakkheyyānāgetaṃ bhayaṃ. \\
 +Anāgatabhayā dhīro ubho loke avekkhatiti. \\
 +7. Koṭisimbalijātakaṃ. 
 +
 +<span pts_page #pts.401>[PTS page 401]</span> \\
 +1114. Rājā apucchi 3- vidhuraṃ dhammakāmo yudhiṭṭhilo, \\
 +Api brāhmaṇa jānāsi ko eko bahu socati. 
 +
 +1115. Buhmaṇo ajayuthena bahutedho 4- vane vasaṃ, \\
 +Dhumaṃ akāsi vāseṭṭhā 5- rattindivamatandito. 
 +
 +1116. Tassa taṃ dhumagandhena sarabhā makasadditā, 6-\\
 +Vassāvāsaṃ upagañchuṃ dhumakārissa santike. 
 +
 +1. Ajjhārūhāni vaḍḍhanti - syā 2. Vanappati - machasaṃ, syā\\
 +3. Āpucchi - machasaṃ 4. Bahutejo bahuteno - syā\\
 +5. Vāsiṭṭhi - machasaṃ 6. Makasaṭṭitā - machasaṃ
 +
 +<span bjt_page #bjt.294>[BJT page 294]</span>  \\
 +1117. Sarabhesu manaṃ katvā ajāyo nāvakhujjhatha, \\
 +Āgacchanti vajanti vā tassa tā vinassuṃ ajā. 
 +
 +<span pts_page #pts.402>[PTS page 402]</span>     1118. Sarabhā ca sarade kāle pahinamakase vane, \\
 +Pāvisuṃ giriduggāni nadinaṃ pabhavāni ca. 
 +
 +1119. Sarabhe ca gate disvā ajā ca vibhavaṃ gatā, \\
 +Kiso ca vivaṇṇo āsi paṇḍurogi ca brāhmaṇo. 
 +
 +1120. Evaṃ yo saṃniraṃkatvā āgantuṃ kurute piyaṃ, \\
 +So eko bahu socati dhumakāriva brāhmaṇoti. \\
 +8. Dhumakārijātakaṃ. 
 +
 +<span pts_page #pts.404>[PTS page 404]</span> \\
 +1121. Kodha jāgarataṃ sutto kodho suttesu jāgaro, \\
 +Ko mametaṃ 1- vijānāti ko taṃ paṭibhaṇāti me. 
 +
 +1122. Ahaṃ jāgarataṃ sutto ahaṃ suttesu jāgaro, \\
 +Ahametaṃ vijānāmi ahaṃ paṭibhaṇāmi te. 
 +
 +1123. Kathaṃ jāgarataṃ sutto kathaṃ suttesu jāgaro, \\
 +Kathaṃ etaṃ vijānāsi kathaṃ paṭibhaṇāsi me. 
 +
 +1124. Ye dhammaṃ nappajānanti saṃyamoti damoti ca, \\
 +Tesu suppamānesu ahaṃ jaggāmi devate. 
 +
 +1125. Yesaṃ rāgo ca doso ca avijjā ca virājitā, \\
 +Tesu jāgaramānesu ahaṃ suttosmi devate. 
 +
 +1126. Evaṃ jāgarataṃ sutto evaṃ suttesu jāgaro, \\
 +Evametaṃ vijānāsi evaṃ paṭibhaṇāsi te. 
 +
 +<span pts_page #pts.405>[PTS page 405]</span> \\
 +1127. Sādhu jāgarataṃ sutto sādhu suttesu jāgaro, \\
 +Sādhu metaṃ vijānāsi sādhu paṭibhaṇāsi meti. \\
 +9. Jāgarajātakaṃ. \\
 +1. Kodhametaṃ - machasaṃ kometaṃnu - syā.
 +
 +<span pts_page #pts.408>[PTS page 408]</span> \\
 +<span bjt_page #bjt.296>[BJT page 296]</span>  \\
 +1128. Na kiratthi anomadassisu\\
 +Pāricariyā buddhesu aṃjikā, 1-\\
 +Sukkhāya aloṇikāya ca\\
 +Passa phalaṃ kummāsapiṇḍiyā. 
 +
 +1129. Hatthigavāssā ca me 2- bahu\\
 +Dhanadhaññaṃ paṭhavi ca kevalā, \\
 +Nāriyo cimā accharūpamā\\
 +Passa phalaṃ kummāsapiṇḍiyā. 
 +
 +<span pts_page #pts.410>[PTS page 410]</span> \\
 +1130. Abhikkhaṇaṃ rājakuñjara\\
 +Gāthā bhāsasi kosalādhipa, \\
 +Pucchāmi taṃ raṭṭhavaḍḍhana\\
 +Bāḷhaṃ pitimano pabhāsasi. 
 +
 +<span pts_page #pts.411>[PTS page 411]</span> \\
 +1131. Imasmiṃ yeva nagare kule aññatare ahuṃ, \\
 +Parakammakāro āsiṃ bhatako silasaṃvuto. 
 +
 +1132. Kammāya nikkhamantāhaṃ caturo samaṇe addasaṃ. \\
 +Ācārasilasampanne sitibhute anāsave. 
 +
 +1133. Tesu cittaṃ pasasādetvā nisidetvā paṇṇasanthate, \\
 +Adāsiṃ buddhānaṃ kummāsaṃ pasanno sehi pāṇihi. 
 +
 +1134. Tassa kammassa kusalassa idaṃ me edisaṃ 3- phalaṃ, \\
 +Anuhomi idaṃ rajjaṃ phītaṃ dharaṇimuttamaṃ. 
 +
 +<span pts_page #pts.412>[PTS page 412]</span> \\
 +1135. Dada bhuñja ca mā ca pamādo 4-\\
 +Cakkaṃ vantaya kosalādhipa, \\
 +Mā rāja adhammiko ahu\\
 +Dhammaṃ pālaya kosalādhipa. 
 +
 +1136. Sohaṃ tadeva punappunaṃ\\
 +Vaṭumaṃ ācarissāmi sobhane, \\
 +Ariyācaritaṃ sukosale\\
 +Arahanto me manāpā passituṃ. 
 +
 +1. Appakā - machasaṃ 2. Cime - machasaṃ 3. Īdisaṃ - machasaṃ\\
 +4. Dadaṃ bhuñja māca pamādo - machasaṃ
 +
 +<span pts_page #pts.413>[PTS page 413]</span> 
 +
 +<span bjt_page #bjt.298>[BJT page 298]</span>  \\
 +1137. Devi viyaccharūpamā\\
 +Majjhe nārigaṇasa hobhasi, \\
 +Kiṃ kammamakāsi bhaddakaṃ\\
 +Tenāsi vaṇṇavati sukosale. 
 +
 +1138. Ambaṭṭhakulassa khattiya\\
 +Dāsyāhaṃ parapessiyā ahuṃ, \\
 +Saññatā dhammajivini\\
 +Silavati ca apāpadassanā. 
 +
 +1139. Uddhaṭabhattaṃ ahaṃ tadā caramānassa adāsiṃ bhikkhuno, \\
 +Vittā sumanā sayaṃ ahaṃ\\
 +Tassa kammassa phalaṃ mamedisa'nti. \\
 +10. Kummāsapiṇḍajātakaṃ. 
 +
 +<span pts_page #pts.418>[PTS page 418]</span> \\
 +1140. Āgagamissati me pāpaṃ āgamissati me bhayaṃ, \\
 +Tadā hi calitā sākhā manussena migena vā. 
 +
 +<span pts_page #pts.419>[PTS page 419]</span> \\
 +1141. Bhiruyā nūna me kāme avidūre vasantiyā, \\
 +Karissati kisaṃ paṇḍuṃ sāva sākhā parantapaṃ. \\
 +1142. Socayissati maṃ kantā gāme vasamaninditā, \\
 +Karissati kisaṃ paṇḍuṃ sāva sākhā parantapaṃ. 
 +
 +1143. Tayā maṃ hasitāpaṅgi 1- mihitāni 2- bhaṇitāni ca, \\
 +Kisaṃ paṇḍuṃ karissanti sāva sākhā parantapaṃ. 
 +
 +<span pts_page #pts.420>[PTS page 420]</span> \\
 +1144. Āgamā nūna so saddo asaṃsi nūna so tava, \\
 +Akkhātaṃ nūna taṃ tena yotaṃ sākhamakampiyī. 
 +
 +1. Asitā paṅga - machasaṃ 2. Mitāni hitāni - machasaṃ. 
 +
 +<span bjt_page #bjt.300>[BJT page 300]</span>  \\
 +1145. Idaṃ kho tvaṃ samāgamma mama bālassa cintitaṃ, \\
 +Tadāhi calitā sākhā manussena migena vā. 
 +
 +1146. Tatheva tvaṃ avedesi avañci pitaraṃ mama, \\
 +Hanatvā sākhāhi chādento āgamissati me bhaya'nti. \\
 +11. Parantapajātakaṃ. \\
 +Gandhāravaggo dutiyo\\
 +Tassuddānaṃ: \\
 +Varagāma mahākapi bhaggava ca\\
 +Daḷhadhamma sakuñajara kesavaro, \\
 +Urago vidhuro puna jāgaratā\\
 +Atha kosalādhipa parantapena ca. \\
 +Sattakanipātaṃ niṭṭhitaṃ. \\
 +Tatra vagguddānaṃ: \\
 +Atha santa nipātambhi vaggaṃ me bhaṇato suṇa, \\
 +Kukku ca puna gandhāro dve va muttā mahesinā. 
 +
 +<span pts_page #pts.425>[PTS page 425]</span> \\
 +<span bjt_page #bjt.302>[BJT page 302]</span>  \\
 +8. Aṭṭhaka nipāto\\
 +1147. Odātavatthā suci allakesā\\
 +Kaccāni kiṃ kumbhimadhissayitvā, \\
 +Piṭṭhā tilā dhovasi taṇḍulāni\\
 +Tilodano hohiti 1- kissa hetu. 
 +
 +1148. Na kho ayaṃ brahmaṇa bhojanatthā\\
 +Tilodano hohiti sādhupaññā, \\
 +Dhammo mato tassa bahutamajja 2-\\
 +Ahaṃ karissāmi susānamajjhe. 
 +
 +<span pts_page #pts.426>[PTS page 426]</span> \\
 +1149. Anuvicca kaccāni karohi kiccaṃ\\
 +Dhammo mato konu tavetasaṃsi, \\
 +Sahassanetto atulānubhāvo\\
 +Na miyati 3- dhammavaro kadāvi. 
 +
 +1150. Daḷhappamāṇaṃ 4- ettha brahme\\
 +Dhammo mato natthi mamettha kaṅkhā, \\
 +Ye yevadāni pāpā bhavanti\\
 +Te tevadāni sukhitā bhavanti. 
 +
 +1151. Suṇisā hi mayhaṃ viñajhā ahosi\\
 +Sā maṃ vadhitvāna vijāyi puttaṃ, \\
 +Sādāni sabbassa kulassa issarā\\
 +Ahaṃ panambhi apaviddhā ekikā. 
 +
 +1152. Jivāmi vohaṃ nāhaṃ matosmi 5-\\
 +Taveva atthāya idhāgatosmi, \\
 +Yā taṃ vadhitvāna vijāyi puttaṃ\\
 +Sahāva puttena karomi bhasmaṃ. 
 +
 +<span pts_page #pts.427>[PTS page 427]</span> \\
 +1153. Etañca 6- te ruccati devarāja\\
 +Mameva atthāya idhāgatosi, \\
 +Ahañca putto suṇisā ca nattā\\
 +Sammodamānā gharamāvaseva. 
 +
 +1. Hehiti - machasaṃ 2. Bahunamajjā - bahutanamajja - syā bahuttamajja - machasaṃ\\
 +3. Miyyati - machasaṃ 4. Daḷha pamāṇaṃ - machasaṃ 5. Na matohamasmi - machasaṃ\\
 +6. Evañca - machasaṃ, syā \\
 +<span bjt_page #bjt.304>[BJT page 304]</span>  \\
 +1154. Etañca te ruccati kātiyāni \\
 +Bhatāpi santā na jahāsi dhammaṃ, \\
 +Tuñca putto suṇisā ca nattā\\
 +Sammodamānā gharamāvasetha. 
 +
 +1155. Sā kātiyāni suṇisāya saddhiṃ\\
 +Sammodamānā gharamāvasitvā, \\
 +Sutto ca nattā ca upaṭṭhahiṃsu\\
 +Devānamindena adhiggahitā'ti. \\
 +1. Kaccānijātakaṃ. 
 +
 +<span pts_page #pts.430>[PTS page 430]</span> \\
 +1156. Idaṃ pure ninnamāhu bahumacchaṃ mahodikaṃ, 1-\\
 +Āvaso bakarājassa pettikaṃ bhavanaṃ mama\\
 +Tyajja hekena 2- yāpema okaṃ 3- na vijabhāmase. 
 +
 +1157. Ko dutiyaṃ asialassa 4- bandhurassakkhi 5- bhejjati, \\
 +Ko me putte kulāvakaṃ mañca sotthiṃ karissati. 
 +
 +<span pts_page #pts.431>[PTS page 431]</span> \\
 +1158. Sabbā parikkhatā pheggu yāva tassā gati ahu, \\
 +Khiṇabhakkho mahārāja sāre na ramati ghuṇo. 
 +
 +<span pts_page #pts.432>[PTS page 432]</span> \\
 +1159. Sā nutāhaṃ ito gantvā rañño muttā nivesanā, \\
 +Antānaṃ ramayissāmi dumasākhāniketiti. 
 +
 +1160. So nunāhaṃ ito gantvā rañño mutto nivasanā, \\
 +Aggo dakāni pivissāmi 6- yuthassa purato vajaṃ. 
 +
 +1161. Taṃ maṃ kāmehi sampannaṃ rattaṃ kāmesu mucchitaṃ\\
 +Ānayi harato 7- luddo bāhiko haddamatthu te
 +
 +<span pts_page #pts.433>[PTS page 433]</span>     1162. Andhakāratimisāyaṃ tuṅge uparipabbate, \\
 +Sā maṃ saṇhena mudunā mā pādaṃ khaṇiyasmati. 
 +
 +<span pts_page #pts.434>[PTS page 434]</span> \\
 +1163. Asaṃsayaṃ jātikhayantadassi\\
 +Na gabbhaseyyaṃ punarāvajissaṃ, \\
 +Ayaṃ hi me antimā gabbhaseyyā\\
 +Khiṇo me saṃsāro punabbhavāyā'ti. \\
 +2. Aṭṭhasaddajātakaṃ. 
 +
 +1. Mahodakaṃ - machasaṃ syā 2. Hiṅgena - machasaṃ, syā 3. Okkanataṃ na jahāmase - machasaṃ 4. Asilissa - machasaṃ\\
 +5. Kandharassakkhi hindati - machasaṃ 6. Pisasāmi - machasaṃ 7. Vanato - machasaṃ
 +
 +<span pts_page #pts.437>[PTS page 437]</span> \\
 +<span bjt_page #bjt.306>[BJT page 306]</span>  \\
 +1164. Idaṃ suvaṇṇakāyuraṃ muttā veḷuriyā bahu, sabbaṃ harassu bhaddatte mañca dāsiti sāvaya. 
 +
 +1165. Oropayasu kalyāṇi mā 1- bahuṃ paridevasi, \\
 +Na cāhaṃ abhijānāmi ahanatvā 2- dhanamāhataṃ. 
 +
 +1166. Yato sarāmi attānaṃ yato pattosmi viññutaṃ, \\
 +Na cāhaṃ 3- abhijānāmi aññaṃ piyataraṃ tayā. 
 +
 +1167. Ehi taṃ upaguhissaṃ 4- karissañca padakkhiṇaṃ, \\
 +Na hi dāni putā atthi mama tuyhañca saṅgamo. 
 +
 +<span pts_page #pts.438>[PTS page 438]</span> \\
 +1168. Na hi sabbesu ṭhānesu puriso hoti paṇḍito, \\
 +Itthipi paṇḍitā hoti tattha tattha vivakkhaṇā. 
 +
 +1169. Na hi sabbesu ṭhānesu puriso hoti paṇḍito, \\
 +Itthipi paṇḍitā hoti lahumatthavicintikā. 
 +
 +1170. Lahuñca vata khippañca nikaṭṭhe samacetayi, \\
 +Migaṃ puṇṇāya tenevaṃ sulasā sattukaṃ vadhi. 
 +
 +1171. Yodha uppatiṃ atthaṃ na khippamanukhujjhati, \\
 +So haññati mandamati corova girigabbhare. 
 +
 +1172. Yo ca uppatitaṃ atthaṃ khippameva nibodhati, \\
 +Muccate 5- sattu sambādhā sulasā sattukāmivāti. \\
 +3. Sulasājātakaṃ. 
 +
 +<span pts_page #pts.441>[PTS page 441]</span> \\
 +1173. Bhusa kiṃ kuddhoti avekkhiyāna\\
 +Na tāvadaṇḍaṃ paṇayeyya issaro, \\
 +Aṭṭhānaso appatirūpamattano 7-\\
 +Parassa dukkhāni bhusaṃ udiraye. 
 +
 +1. Bāḷhaṃ - machasaṃ 2. Ahanatvā - machasaṃ 3. Nevāhaṃ - machasaṃ\\
 +4. Upaguyhissaṃ - machasaṃ 5. Muñcate - machasaṃ 6. Bhusampi - machasaṃ 7. Appaṭi - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.308>[BJT page 308]</span>  \\
 +1174. Yatova jāneyya pasādamattano\\
 +Atthaṃ niyuñjeyya parassa dukkataṃ, 1-\\
 +Tadāyamatthoti sayaṃ avekkhiya\\
 +Athassa daṇḍaṃ sadisaṃ nivesaye. 
 +
 +1175. Na cāpi jhāpeti paraṃ na attatanaṃ 2-\\
 +Amucchito yo nayate nayānayaṃ, \\
 +Yo daṇḍadhāro bhavatidha issaro\\
 +Samaṇṇagutto siriyā na dhaṃsati. 
 +
 +1176. Yo khattiyā se 3- anisammakārino\\
 +Paṇenti daṇḍaṃ sahasā pamucchitā, 4-\\
 +Avaṇṇasaṃyuttā 5- jahanti jīvitaṃ\\
 +Ito vimuttāpi ca yanti duggatiṃ
 +
 +<span pts_page #pts.442>[PTS page 442]</span> 
 +
 +1177. Dhamme ca ye ariyapavedite 6- ratā\\
 +Anuttarā te vacasā manasā kammanā ca, 7-\\
 +Te santisoraccasamādhisaṇṭhitā\\
 +Vajanti lokaṃ dubhayaṃ tathāvidhā. 
 +
 +1178. Rājāhamasmi narapamadāna 8- missaro\\
 +Sacepi kujjhāmi ṭhapemi attanaṃ, 9-\\
 +Nisedhayanto janataṃ tathāvidhaṃ\\
 +Paṇemi daṇḍaṃ anukampa yoniso. 
 +
 +<span pts_page #pts.443>[PTS page 443]</span> \\
 +1179. Siri calakkhi ca 10- tameva khattiya\\
 +Janādhipa mā vijahi kudācanaṃ, \\
 +Akkodhano niccapasannacitto\\
 +Anigho 11- tuvaṃ vasassatāni pālaya. 
 +
 +1180. Guṇehi etehi upeta khattiya\\
 +Ṭhitamariyavatti suvaco akodhano, \\
 +Sukhī anuppiḷa 12- pasāsa mediniṃ\\
 +Ito vimuttopi ca yāhi suggatiṃ. 
 +
 +1. Dukkaṭaṃ - machasaṃ syā 2. Parampi attānaṃ - machasaṃ 3. Khatatiyā - machasaṃ 4. Mucchitā - machasaṃ 5. Avaṇanayutatāca - machasaṃ 6. Ariyapapavedite - machasaṃ, syā 7. Kammunā - machasaṃ, syā 8. Pamudāṇaṃ - machasaṃ, syā 9. Attānaṃ - machasaṃ 10. Siriñcalakkhiñca - machasaṃ 11. Anigeghā - machasaṃ 12. Anuppiḷaṃ sabha - syā machasaṃ 
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  \\
 +1181. Evaṃ sunitena subhāsitena\\
 +Dhammena ñāyena upāyaso nayaṃ, \\
 +Nibbāpaye saṃkhuhitaṃ mahājanaṃ. \\
 +Mahāva megho salilena medininti. \\
 +4. Sumaṅgalajatakaṃ. 
 +
 +<span pts_page #pts.447>[PTS page 447]</span> \\
 +1182. Aṅgārajātā paṭhavi kukkulānugatā mahī, \\
 +Atha gāyasi vattāni na taṃ tapati ātapo. 
 +
 +1183. Uddhaṃ tapati ādicco adho tapati vālukā, 1-\\
 +Utha gāyasi vattāni na taṃ tapati ātapo. \\
 +1184. Na maṃ tapati ātāpo ātappā 2- tapayanti maṃ. \\
 +Atthā hi vividhā rāja te tapanti ātapo. 
 +
 +<span pts_page #pts.450>[PTS page 450]</span> 
 +
 +1185. Addasaṃ kāma te mulaṃ saṅkappā kāma jāyasi, \\
 +Na taṃ saṅkappayissāmi evaṃ kāma na hohisi 3-
 +
 +1186. Appāpi kāmā na alaṃ bahuhipi na tappati, ahahā bālalapanā 4- paṭivijjhetha jaggato. 
 +
 +1187. Appassa kammassa phalaṃ mama yidaṃ\\
 +Udayo ajjhagamā 5- mahattapattaṃ, \\
 +Suladdhalābhā vata māṇavassa\\
 +Yo pabbaji kāmarāgaṃ pahāya. 
 +
 +<span pts_page #pts.452>[PTS page 452]</span> \\
 +1188. Tapasā pajahanti pāpakammaṃ\\
 +Tapasā nahāpitakumbhakārabhāvaṃ, \\
 +Tapasā abhibhuyya gaṅgamāla\\
 +Nāmenālapasajja brahmadattaṃ. 
 +
 +1. Vāḷukā - machasaṃ 2. Ātapā - machasaṃ 3. Hehisi - machasaṃ syā\\
 +4. Ahāhābālalāpanā - machasaṃ ahobālānalapanā - syā asātābālalāpanā - machasaṃ 5. Ajjhāgamā - machasaṃ
 +
 +<span pts_page #pts.453>[PTS page 453]</span> \\
 +<span bjt_page #bjt.312>[BJT page 312]</span>  \\
 +1189. Sandiṭṭhikameva 1- passatha\\
 +Khanti soraccassa ayaṃ vipāko, \\
 +Yo sabbajanassa vandito\\
 +Taṃ vandāma sarājikā samaccā. 
 +
 +1190. Mā kiñci avacuttha 2- gaṅgamālaṃ\\
 +Muniṃ 3- monapathesu sikkhamānaṃ, \\
 +Eso hi atari aṇṇavaṃ\\
 +Yaṃ taritvā vicaranti vitasokā'ti. \\
 +5. Gaṅgamālajātakaṃ. 
 +
 +<span pts_page #pts.456>[PTS page 456]</span> \\
 +1191. Dhammo have hato hanti nāhato hanti kiñcanaṃ, \\
 +Tasmā hi dhammaṃ na hane mā 4- taṃ dhammo hato hati. 
 +
 +<span pts_page #pts.457>[PTS page 457]</span> \\
 +1192. Alikaṃ bhāsamānassa apakkamanti devatā, \\
 +Putikañca mukhaṃ vāti sakaṭṭhānā ca dhaṃsati. \\
 +Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. 
 +
 +1193. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure, \\
 +Musā ce bhāsase rāja bhumiyaṃ tiṭṭha cetiya. 
 +
 +<span pts_page #pts.458>[PTS page 458]</span> \\
 +1194. Akāle vassati tassa kāle tassa na vassati, \\
 +Yo jānaṃ pucchito pañcaṃ aññathā naṃ viyākare. 
 +
 +1195. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure, \\
 +Musā ce bhāsase rāja bhumiyaṃ pavisa cetiya. 
 +
 +1196. Jivhā tassa dvidhā hoti uragasseva disampati, \\
 +Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. 
 +
 +1197. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure, \\
 +Musā ce bhāsase rāja bhiyyo pavisa cetiya. 
 +
 +<span pts_page #pts.459>[PTS page 459]</span> \\
 +1198. Jivhā tassa na bhavati macchasseva disampati, \\
 +Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. 
 +
 +1. Amma passatha - machasaṃ 2. Vuttha - machasaṃ 3. Muninaṃ - machasaṃ, syā 4. Tvaṃ - machasaṃ
 +
 +<span bjt_page #bjt.314>[BJT page 314]</span> \\
 +1199. Sace hi saccaṃ bhaṇasi hohi rāja yathāpure, \\
 +Musā ce bhāsase rāja bhiyyo pavisa cetiya. 
 +
 +1200. Thiyova 1- tassa jāyanti na pumā jāyare kule, \\
 +Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. \\
 +1201. Sace hi saccaṃ bhaṇasi hohi rāja yathāpure, \\
 +Musā ce bhāsase rāja bhiyyo pavisa cetiya. 
 +
 +1202. Puttā tassa na bhavanti pakkamanti disodisaṃ, \\
 +Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. 
 +
 +1203. Sacehi saccaṃ bhaṇasi hohi rāja yathāpure, \\
 +Musā ce bhāsase rāja bhiyyo pavisa cetiya. 
 +
 +<span pts_page #pts.461>[PTS page 461]</span> \\
 +1204. Sarājā isinā satto 2- antalikkhe 3- caro pure, \\
 +Pāvekkhi paṭhaviṃ cecco 4- hinatto attapariyāyaṃ. 
 +
 +1205. Tasmāhi chandāgamanaṃ nappasaṃsanti paṇḍitā, \\
 +Aduṭṭhacitto bhāseyya giraṃ saccupasaṃhita'nti. \\
 +6. Cetiyajātakaṃ. 
 +
 +<span pts_page #pts.464>[PTS page 464]</span> \\
 +1206. Yo indriyānaṃ kāmena vasā nārada gacchati, \\
 +So pariccajujuho loke jivantova visusasti. 
 +
 +1207. Sukhassānantaraṃ dukkhaṃ dukkhassānantaraṃ sukhaṃ, \\
 +Sosi 5- patto sukhā dukkhaṃ pāṭikaṅkha varaṃ sukhaṃ. 
 +
 +<span pts_page #pts.465>[PTS page 465]</span> \\
 +1208. Kicchakāle kicchisaho yo kicchaṃ nānuvattati. \\
 +Sa kicchantaṃ sukhaṃ dhīro yogaṃ samadhigacchati. 
 +
 +<span pts_page #pts.466>[PTS page 466]</span> \\
 +1209. Naheva kāmāna kāmā nātatthāna natthakāraṇā, \\
 +Na 6- katañca niraṅkatvā dhammā cavitumarahasi. 
 +
 +1. Thiyo tassa pajāyanti - vi machasaṃ 2. Patto - syā patto - machasaṃ\\
 +3. Antalikkhavaro - machasaṃ 4. Jacco - machasaṃ\\
 +5. Sopi patto sukha dukkhaṃ - syā sopi patto sukhaṃ dukkhaṃ, sopi patto sukhā dukkha - machasaṃ 6. Nakañca niraṅkatvā - nārada. 
 +
 +<span bjt_page #bjt.316>[BJT page 316]</span>  \\
 +1210. Dukkhaṃ gahapati sādhura1 saṃvibhajjañca bhojanaṃ,\\
 +Abhāso atthalābhesu atthabyāpatti abyatho3.
 +
 +1211. Ettāva tesaṃ4 paṇḍiccaṃ asito devalo bravi,\\
 +Nayito5 kiñci pāpiyo indriyānaṃ vasaṃ vaje. \\
 +<span pts_page #pts.468>[PTS page 468]</span> \\
 +1212. Amittānaṃva hatthatthaṃ siva pappoti māmiva,\\
 +Kammaṃ vijjañca dakkheyyaṃ vivāhaṃ sīlamaddavaṃ. \\
 +1213. Ete ca yase hāpetvā nibbatto6 sehi kammehi,\\
 +Sohaṃ sahassa jinova abandhu aparāyaṇo.\\
 +Ariyadhammā atikkanto7 yathā peto tathevahaṃ.
 +
 +1214. Sukhakāme dukkhāpetvā āpannosmi padaṃ imaṃ,\\
 +So sukhaṃ nādhigacchāmi cito bhānumatāmivā8ti.
 +
 +7. Indirayajātakaṃ.
 +
 +<span pts_page #pts.471>[PTS page 471]</span> \\
 +1215. Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ, \\
 +Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati.
 +
 +1216. Evamādipito loko jarāya maraṇena ca,\\
 +Nīharetheva dānena dinnaṃ hoti sunīhataṃ
 +
 +<span pts_page #pts.472>[PTS page 472]</span> \\
 +1217. Yo dhammaladdhassa dadāti dānaṃ\\
 +Uṭṭhānaviriyādhigatassa jantuno9,\\
 +Atikkamma so vetaraṇiṃ yamassa\\
 +Dibbāni ṭhānāni upeti macco.
 +
 +1218. Dānañca yuddhañca samānamāhu\\
 +Appāpi santā bahuke jinanti,\\
 +Appampi ce saddahāno dadāti\\
 +Teneva so hoti sukhī parattha.
 +
 +----
 +
 +1. Dakkhaṃ gahapati - sādhu - machasaṃ.\\
 +2. Saṃvibhajañca - machasaṃ.\\
 +3. Avyatho - machasaṃ.\\
 +4. Chatatāva tetaṃ - machasaṃ.\\
 +5. Natthi tā - nassito - machasaṃ.\\
 +6. Nippatto - machasaṃ.\\
 +7. Apakkanto - machasaṃ.\\
 +8. Ṭhīto bhānumatā miva - machasaṃ.\\
 +9. Jantu - machasaṃ.
 +
 +<span bjt_page #bjt.318>[BJT page 318]</span> \\
 +1219. Viceyyadānaṃ sugatappasatthaṃ1\\
 +Ye dakkhiṇeyyā idha jīvaloke\\
 +Etesu dinnāni mahappalāni\\
 +Bījāni vuttāni yathā sukhette.
 +
 +1220. Yo pāṇabhūtāni aheṭhayaṃ caraṃ\\
 +Parūpavādā na karoti pāpaṃ,\\
 +Hīruṃ pasaṃsanti na hi tattha sūraṃ\\
 +Bhayā hi santo na karonti2 pāpaṃ.
 +
 +1221. Hīnena brahmacariyena khattiyaṃ upapajjati,\\
 +Majjhimena ca devattaṃ uttamena visujjhati
 +
 +<span pts_page #pts.473>[PTS page 473]</span> \\
 +1222. Addhāhi dānaṃ bahudhā pasatthaṃ3\\
 +Dānā ca kho dhammapadaṃ ca seyyo,\\
 +Pubbevahi pubbatare ca santo\\
 +Nibbānamevajjhagamuṃ sapaññāti. 
 +
 +8. Ādittajātakaṃ.
 +
 +<span pts_page #pts.477>[PTS page 477]</span> \\
 +1223. Gaṅgā kumudinī santā saṅkhavaṇṇā ca kokilā,\\
 +Jambu tālaphalaṃ dajjā atha nūna tadā siyā.
 +
 +1224. Yadā kacchapalomānaṃ pāvāro tividho siyā,\\
 +Hemantikaṃ pāpuraṇaṃ atha nūna tadā siyā.
 +
 +1225. Yadā makasadāṭhānaṃ aṭṭālo sukato siyā,\\
 +Saggassā rohaṇatthā atha nūna tadā siyā.
 +
 +1227. Yadā sisseṇimāruyha candaṃ khādeyyuṃ mūsikā,\\
 +Rāhuñca paripāteyyuṃ atha nūna tadā siyā.
 +
 +----
 +
 +1. Sugatappasaṭṭhaṃ-machasaṃ.\\
 +2. Na karoti-machasaṃ.\\
 +3. Pasaṭṭhaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span> \\
 +1228. Yadā surāghaṭaṃ pītvā makkhīkā gaṇacārinī,\\
 +Aṅgāre vāsaṃ kappeyyuṃ atha nūna tadā siyā.
 +
 +1229. Yadā bīmboṭṭhasampanno gadrabhā sumukho siyā,\\
 +Kusalo naccagītassa atha nūna tadā siyā.
 +
 +1230. Yadā kākā ulūkā1 ca mantayeyyuṃ rahogatā,\\
 +Aññamaññaṃ pihayeyyuṃ2 atha nūna tadā siyā.
 +
 +<span pts_page #pts.478>[PTS page 478]</span> \\
 +1231. Yadā pulasa pattānaṃ3 chattaṃ thīrataraṃ siyā,\\
 +Vassassa paṭighātāya atha nūna tadā siyā.
 +
 +1232. Yadā kuthaṅko4 sakuṇo pabbataṃ gandhamādanaṃ,\\
 +Tuṇḍenādāya gaccheyya atha nūna tadā siyā.
 +
 +1233. Yadā sāmuddikaṃ nāvaṃ sayantaṃ savaṭākataraṃ5.\\
 +Ceṭo ādāya gaccheyya atha nūna tadā siyāti.
 +
 +9. Aṭṭhānajātakaṃ.
 +
 +<span pts_page #pts.480>[PTS page 480]</span> \\
 +1234. Khamanīyaṃ yāpanīyaṃ kacci mātula te sukhaṃ,\\
 +Sukhaṃ te ammā avaca sukhakāmā hi te mayaṃ. 
 +
 +1235.Naṅguṭṭhaṃ me avakkamma6 heṭhayitvāna7 phaḷike,\\
 +Sājja mātulavādena muñcitabbā nu maññasi.
 +
 +1236. Puratthā nisinnosi ahaṃ taṃ8 mukhamāgatā,\\
 +Pacchito tuyha naṅguṭṭhaṃ kathaṃ khohaṃ avakkamiṃ9.
 +
 +<span pts_page #pts.481>[PTS page 481]</span> \\
 +1237. Yāvatā caturo dīpā sasamuddā sapabbatā,\\
 +Tāvatā mayha naṅguṭṭhaṃ kathaṃ kho tvaṃ vivajjayi. 
 +
 +----
 +
 +1. Uluṅkā-machasaṃ.\\
 +2. Vihareyyu-machasaṃ.\\
 +3. Palāsamulāla-machasaṃ.Syā.\\
 +4. Kulako-machasaṃ.Kurāro syā.\\
 +5. Sapaṭākāraṃ-machasaṃ.\\
 +6. Apakkamma-machasaṃ.Syā.\\
 +7. Poṭhayitvāna-machasaṃ.\\
 +8. Te-machasaṃ.\\
 +9. Apakkami-machasaṃ avakkami-syā.
 +
 +<span bjt_page #bjt.322>[BJT page 322]</span> \\
 +1238. Pubbevametaṃ akkhaṃsu1 mātāpitā ca bhātaro,\\
 +Dīghaṃ duṭṭhassa naṅguṭṭhaṃ samhi2 vehāsayāgatā.3
 +
 +1239. Tañca disvāna āyantiṃ antalikkhasmiṃ phaḷike4,\\
 +Migasaṅgho palāyittha bhakkho me nāsito tayā.
 +
 +1240. Icceva vilapantiyā eḷikiyā ruhaṃghaso,\\
 +Galakaṃ anvāvamaddi natthi duṭṭhe subhāsitaṃ.
 +
 +1241. Neva duṭṭhe nayo atthi na dhammo na subhāsitaṃ,\\
 +Nikkamaṃ duṭṭhe yujjetha5 so ca sabhi na rajjatīti.
 +
 +10. Dīpijātakaṃ.\\
 +Kaccānivaggā paiṭhamo.
 +
 +Tassuddānaṃ: \\
 +Parisuddhāmanāvilāvatthadharā\\
 +Bakarājassa kāyuraṃ daṇṭhāvaro,\\
 +Athaaṅgāracetiyadevilina\\
 +Atha ādittagaṅkādaseḷakināti. 
 +
 +Aṭṭhakanipātaṃ niṭṭhitaṃ.
 +
 +----
 +
 +1. Makkhīsu-machasaṃ.\\
 +2. Sāmha-machasaṃ.Syā.\\
 +3. Vebhāsayaṃ-machasaṃ.\\
 +4. Eḷakī-machasaṃ.Eḷigī-syā.\\
 +5. Yujetha-machasaṃ.Syā.
 +
 +<span pts_page #pts.483>[PTS page 483]</span> \\
 +<span bjt_page #bjt.324>[BJT page 324]</span> 
 +
 +9. Navaka nipāta
 +
 +<span pts_page #pts.484>[PTS page 484]</span> \\
 +1242. Parisaṅkupatho nāma gijjhapantho sanantano,\\
 +Tatrāsi mātāpitaro gijjho posesi jiṇṇake.
 +
 +1243. Tesaṃ ajagaraṃ medaṃ accahāsi pahūtaso1,\\
 +Pitā ca puttaṃ avaca jānaṃ uccaṃ2papātinaṃ\\
 +Supattaṃ pakkha3sampannaṃ tejassiṃ4 duragāminaṃ.
 +
 +1244. Pariplavantaṃ5 paṭhaviṃ yacā tāta vijānahi6,\\
 +Sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ.\\
 +Tato tāta nivattassu māssu phatto paraṃ gamī.
 +
 +1245. Uddhaṃ pattosa7 vegena balī pakkhī dijuttamo,\\
 +Olokayanto vakkaṅgo pabbatāni vanāni ca.
 +
 +1246. Addasā8 paṭhaviṃ gijjho yathā sāsi9 pitussutaṃ,10\\
 +Sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ.
 +
 +1247. Tañca so samatikkamma parameva pavattatha,\\
 +Tañca vātasikhā tikkhā accahāsi baliṃ dījaṃ. 
 +
 +1248. Nāsakkhātigato poso punareva11 nivattituṃ,\\
 +Dijo vyasanamāpādi verambānaṃ vasaṃ gato.
 +
 +<span pts_page #pts.485>[PTS page 485]</span> \\
 +1249. Tassa puttā ca dārā ca ye caññe anujīvino,\\
 +Sabbe vyasanamāpāduṃ anovādakare dije.
 +
 +1250. Evampi idha vaddhānaṃ12 yo vākyaṃ nāvabujjhati,\\
 +Atīsīmacaro ditto gijjhovātītasāsano\\
 +Sa ce13 vyasanaṃ pappoti14 akatvā vuddhasāsananti.
 +
 +1. Gijjhajātakaṃ.
 +
 +----
 +
 +1. Bahudhāso-machasaṃ.Bahūtaso-syā.Bahuttato-sīmu.\\
 +2. Uccā-sīmu.\\
 +3. Thāma-machasaṃ.\\
 +4. Tejasiṃ-machasaṃ.Syā.\\
 +5. Paripālavitaṃ-machasaṃ.\\
 +6. Vijānāhi-machasaṃ.\\
 +7. Upadattosi-machasaṃ.\\
 +8. Addassa-machasaṃ. Addasa-syā.\\
 +9. Yathāvāsi-machasaṃ.\\
 +10. Pitusakā-machasaṃ.\\
 +11. Punadeva-machasaṃ.\\
 +12. Vuḍḍhānaṃ-machasaṃ.Syā.\\
 +13. Sabbe-machasaṃ.Syā. \\
 +14. Papponti-machasaṃ.Syā.
 +
 +<span pts_page #pts.488>[PTS page 488]</span> \\
 +<span bjt_page #bjt.326>[BJT page 326]</span> 
 +
 +1251. Puthusaddo samajano na bālo koci maññatha,\\
 +Saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaru.
 +
 +1252. Parimuṭṭhā paṇḍitabhāsā vācā gocarabhāṇino,\\
 +Yāvicchanti mukhāyāmaṃ yena nītā na tā vidū.
 +
 +1253. Akkocchi maṃ avadhi maṃ ajini maṃ abhāsi me,\\
 +Ye taṃ upanayhanti1 veraṃ tesaṃ na sammati. \\
 +1254. Akkocchi maṃ avadhi maṃ ajini maṃ abhāsi me,\\
 +Ye taṃ na upanayhanti1 veraṃ tesūpasammati.
 +
 +1255. Nahi verena verāni sammantīdha kudācanaṃ.\\
 +Averena ca sammanti esadhammo sanantano.
 +
 +1256. Pare ca na vijānanti mayamettha yamāmase,\\
 +Ye ca tattha vijānanti tato tato sammanti medhagā.
 +
 +1257. Aṭṭhicchinnā pāṇahārā gavāssa dhanahārino,\\
 +Raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati\\
 +Tasmā tumhāka no siyā.
 +
 +1258. Sace labhetha nipakaṃ sahāyaṃ saddhi caraṃ sādhu vihāri dhīraṃ,\\
 +Abhibhuyya sabbāni parissayāni\\
 +Careyya tenattamano satīmā.
 +
 +1259. No ce labhetha nipakaṃ sahāyaṃ\\
 +Saddhi caraṃ sādhu vihāri dhīraṃ,\\
 +Rājāva raṭṭhaṃ vijitaṃ pahāya\\
 +Eko care mātaṅgaraññeva nāgo.
 +
 +1260. Ekassa carītaṃ seyyo\\
 +Natthi bāle sahāyatā,\\
 +Eko care nava pāpāni kayirā\\
 +Appossukko mātaṅgaraññeva nāgoti.
 +
 +2. Kosambajātakaṃ.
 +
 +----
 +
 +1. Yeca taṃ nūpanayhanti-machasaṃ.Syā.
 +
 +<span pts_page #pts.491>[PTS page 491]</span> \\
 +<span bjt_page #bjt.328>[BJT page 328]</span> 
 +
 +1261. Dumo yadā hoti phalūpapanno\\
 +Bhuñjanti taṃ vihagā1 sampatantā,\\
 +Khīṇanti ñatvāna dumaṃ phalaccaye\\
 +Disodisaṃ yanti tato vihaṅgamā.
 +
 +<span pts_page #pts.492>[PTS page 492]</span> \\
 +1262. Cara cārikaṃ lohitatuṇḍa māvari\\
 +Kiṃ tvaṃ suva sukkhadumamhi jhāyasi,\\
 +Tadiṅgha maṃ brūhi2 vasantasanniha\\
 +Kasmā suva sukkhadumaṃ na riñcasi.
 +
 +1263. Ye ce sakhīna sakhāro bhavanti\\
 +Pāṇaccaye3 sukadukkhesu haṃsa,\\
 +Khīṇaṃ akhīṇanti na taṃ jahanti,\\
 +Santo sataṃ dhammamanussarantā.
 +
 +1264. Sohaṃ sataṃ aññatarosmi haṃsa ñātī ca me hoti sakhā ca rukkho,\\
 +Taṃ nussahe jīvikattho pahātuṃ\\
 +Khīṇanti ñatvāna nahesadhammo.
 +
 +<span pts_page #pts.493>[PTS page 493]</span> \\
 +1265. Sādhu sakkhikataṃ hoti metti4 saṃsati santhavo,\\
 +Sace taṃ dhammaṃ rocesi pāsaṃsosi vijānataṃ.
 +
 +1266. So te suva varaṃ dammī pattavāna vihaṅgama,\\
 +Varaṃ varassu vakkaṅga yaṃ kiñci manasicchasi.
 +
 +1267. Varañca me haṃsa bhavaṃ dadeyya\\
 +Ayaṃ5 hi rukkho punarāyuṃ labhetha,\\
 +So sākhavā elimā saṃvirūḷho\\
 +Madhutthiko tiṭṭhatu sobhamāno.
 +
 +1268. Taṃ passa samma elimaṃ uḷāraṃ\\
 +Sahāva te hotu udumbarena,\\
 +So sākhavā elimā saṃvirūḷho\\
 +Madhutthiko tiṭṭhatu sobhamāno.
 +
 +----
 +
 +1. Vihaṅgamā-machasaṃ.Syā.\\
 +2. Tadiṅghabrūhi-machasaṃ.Syā.\\
 +3. Pāṇaṃ vaje-machasaṃ.\\
 +4. Mitta-machasaṃ.\\
 +5. Ayañca rukkho-machasaṃ.
 +
 +<span pts_page #pts.494>[PTS page 494]</span> \\
 +<span bjt_page #bjt.330>[BJT page 330]</span> \\
 +1269. Evaṃ sakka sukhī hohi saha sabbehi ñātihi,\\
 +Yathāhamajja sukhīto disvāna elitaṃ dumaṃ.
 +
 +1270. Suvassa ca varaṃ datvā katvāna saphalaṃ dumaṃ,\\
 +Pakkāmi sahabhariyāya devānaṃ nandanaṃ vana'nti.
 +
 +3. Mahāsukajākataṃ.
 +
 +<span pts_page #pts.495>[PTS page 495]</span> \\
 +1271. Santi rukkhā haritapattā dumā nekaphalā bahu,\\
 +Kasmā nu sakkhe koḷāpe sukassa nirato mano.
 +
 +1272. Phalassa upabhuñjimhā nekavassagaṇe bahu,\\
 +Aphalampi viditvāna sāva metti yathāpure.
 +
 +1273. Sukkhañca rukkhaṃ koḷāpaṃ opattamaphalaṃ dumaṃ,\\
 +Ohāya sakuṇā yanti kiṃ dosaṃ passaye dija1
 +
 +1274. Ye phalatthā samhajanti aphaloti jahanti naṃ,\\
 +Attaṭṭha2paññā dummedhā te honti pakkhapātino.
 +
 +1275. Sādhu sakkhi kataṃ hoti metti saṃsati santhavo,\\
 +Sace taṃ dhammaṃ rocesi pāsasosi vijānataṃ.
 +
 +1276. Sote suva varaṃ dammi pattayāna vihaṅgama,\\
 +Varaṃ varassu vakkaṅga yaṃkiñci manasicchasi.
 +
 +1277. Api nāma naṃ puna passe3 sapatta saphalaṃ dumaṃ,\\
 +Daḷiddova nidhi laddhā nandeyyāhaṃ punappunaṃ.
 +
 +1278. Tato amatamādāya abhisiñci mahīruhaṃ,\\
 +Tassa sākhā virūhiṃsu4 sītacchāyā manoramā.
 +
 +----
 +
 +1. Dijā-machasaṃ.\\
 +2. Attattha-machasaṃ.\\
 +3. Passemu-a. Passeyyuṃ-machasaṃ.\\
 +4. Viruḷhassa-machasaṃ.
 +
 +<span bjt_page #bjt.332>[BJT page 332]</span> 
 +
 +1279. Evaṃ sakka sukhī hohi saha sabbehi ñātīhi,\\
 +Yathāhamajja sukhito disvāna saphalaṃ dumaṃ.
 +
 +1280. Suvassa ca caraṃ datvā katvāna saphalaṃ dumaṃ,\\
 +Pakkāmi saha bhariyāya devānaṃ nandanaṃ vana'nti.
 +
 +4. Cullasukajātakaṃ.
 +
 +<span pts_page #pts.498>[PTS page 498]</span> \\
 +1281. Sutaṃ metaṃ mahābrahme kāme bhuñjati bhārito1,\\
 +Kaccetaṃ vacanaṃ tucchaṃ kacci suddho iriyyasi.
 +
 +<span pts_page #pts.499>[PTS page 499]</span> \\
 +1282. Evametaṃ mahārāja yathā te vacanaṃ sutaṃ, \\
 +Kummagge2 paṭipannosmi mohaneyyesu mucchito.
 +
 +1283. Ādu3 paññā kimatthiyā nipuṇā sādhu cintanī4,\\
 +Yāya uppatitaṃ rāgaṃ kiṃ mano na vinodaye.
 +
 +1284. Cattāro me mahārāja loke atibalā bhusā,\\
 +Rāgo doso mado moho yattha paññā na gādhatī.
 +
 +<span pts_page #pts.500>[PTS page 500]</span> \\
 +1285. Arahaṃ5 sīlasampanno suddho carati hārito, medhāvī paṇḍito ceva iti no sammato bhavaṃ
 +
 +1286. Medhāvinampi hiṃsanti isiṃ dhammaguṇe rataṃ,\\
 +Vitakkā pāpakā rāja subhā rāgūpasaṃhitā.
 +
 +1287. Uppannāyaṃ sarīrajo\\
 +Rāgo vaṇṇavidusano tavaṃ,\\
 +Taṃ pajaha6 bhaddamatthu7 te\\
 +Bahunnāsi8 medhāvīsammato.
 +
 +1288. Te andhakaraṇe kāme bahudukkhe mahāvise,\\
 +Tesaṃ mūlaṃ gavesissaṃ checchaṃ rāgaṃ sabandhanaṃ.
 +
 +<span pts_page #pts.501>[PTS page 501]</span> \\
 +1289. Idaṃ vatvāna hārito isi saccaparakkamo,\\
 +Kāmarāgaṃ virājetvā brahmalokūpago ahūti.
 +
 +5. Hāritajātakaṃ.
 +
 +----
 +
 +1. Harito-machasaṃ.\\
 +2. Kumaggaṃ-machasaṃ.\\
 +3. Sādhu-machasaṃ.\\
 +4. Cittikiṃ-machasaṃ.Syā.\\
 +5. Garahā-machasā.\\
 +6. Pajahatha-machasaṃ.\\
 +7. Namatthu-syā.\\
 +8. Bahunāpi-syā.Bahunāsi-machasaṃ
 +
 +<span bjt_page #bjt.334>[BJT page 334]</span> \\
 +<span pts_page #pts.507>[PTS page 507]</span> \\
 +1290. Bahussutaṃ cittakathiṃ1 gaṅgā vahati pāṭalaṃ2,\\
 +Vuyhamānaka3 bhaddante ekaṃ me dehi4 gāthakaṃ.
 +
 +<span pts_page #pts.508>[PTS page 508]</span> \\
 +1291. Yena siñcanti dukkhitaṃ yena siñcanti āturaṃ,\\
 +Tassa majjhe marissāmi jātaṃ saraṇato bhayaṃ.
 +
 +1292. Yattha bījāni rūhanti sattā yattha patiṭṭhitā,\\
 +Sā me sīsaṃ nipīḷeti jātaṃ saraṇato bhayaṃ.
 +
 +<span pts_page #pts.509>[PTS page 509]</span> \\
 +1293. Yena bhattāni paccanti sītaṃ yena vihaññati,\\
 +So maṃ ḍahati5 gattāni jātaṃ saraṇato bhayaṃ.
 +
 +1294. Yena bhuttena yāpenti puthu brāhmaṇakhattiyā,\\
 +So maṃ bhutto viyāpādi6 jātaṃ saraṇato bhayaṃ.
 +
 +<span pts_page #pts.510>[PTS page 510]</span> \\
 +1295. Gimhānaṃ pacchime māse vātamicchanti paṇḍitā,\\
 +So me bhañjati gattāni jātaṃ saraṇato bhayaṃ.
 +
 +1296. Yaṃ nissitā jahati ruhaṃ vihaṅgamā soyaṃ7 aggiṃ pamuñcati,\\
 +Disā bhajatha vakkaṅgā jātaṃ saraṇato bhayaṃ.
 +
 +<span pts_page #pts.512>[PTS page 512]</span> \\
 +1297. Yamānayiṃ8 somanassaṃ māliniṃ vandanussadaṃ, \\
 +Sā maṃ gharā nīharati9 jātaṃ saraṇato bhayaṃ.
 +
 +<span pts_page #pts.513>[PTS page 513]</span> \\
 +1298. Yena jātena nandissaṃ yassa ca bhavamicchisaṃ,\\
 +So maṃ gharā nicchuhati jātaṃ saraṇato bhayaṃ.
 +
 +1299. Suṇantu me jānapadā10 negamā ca samāgatā,\\
 +Yatodakaṃ11 tadādittaṃ yato khemaṃ tato bhayaṃ.
 +
 +1300. Rājā vilumpato raṭṭhaṃ brāhmaṇo ca purohito,\\
 +Attaguttā viharatha jātaṃ saraṇato bhayanti.
 +
 +6. Padamāṇavakajātakaṃ.
 +
 +----
 +
 +1. Cittakathaṃ-machasaṃ,syā\\
 +2. Pāṭiliṃ-machasaṃ,syā. 3. Vuyhamānataṃ-machasaṃ.\\
 +4. Gāhi-machasaṃ.\\
 +5. Ḍayhati-machasaṃ.\\
 +6. Vyāpādi-machasaṃ.\\
 +7. Svāyaṃ-machasaṃ.\\
 +8. Yamānayi-machasaṃ.\\
 +9. Nicchuhati-machasaṃ.\\
 +10.Janappadā-machasaṃ.\\
 +11.Yathodakaṃ-machasaṃ,yadodakaṃ vi. 
 +
 +<span bjt_page #bjt.336>[BJT page 336]</span>  \\
 +<span pts_page #pts.515>[PTS page 515]</span> \\
 +1301. Assa inda samo rāja accantaṃ ajarāmaro, \\
 +Sace taṃ yaññaṃ yājeyya 1- isiṃ lomasakassapaṃ. 
 +
 +<span pts_page #pts.516>[PTS page 516]</span> \\
 +1302. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ, \\
 +Na icche saha nindāya evaṃ sayha vijānahi. 
 +
 +1303. Dhiratthu taṃ yasalāṃ dhanalābhaṃ ca brāhmaṇa, \\
 +Yā vutti vinipātena adhammacaraṇena vā. 
 +
 +1304. Api ce pattamādāya anāgāro paribbaje, \\
 +Sā eva jivikā seyyo yā cādhammena phasanā. 
 +
 +1305. A pi ce pattamādāya anāgāro paribbaje, \\
 +Aññaṃ abhiṃsayaṃ loke api rajjena taṃ varaṃ
 +
 +<span pts_page #pts.518>[PTS page 518]</span> \\
 +1306. Balaṃ 2- cando balaṃ suriyo balaṃ samaṇabrāhmaṇo, \\
 +Balaṃ velā samuddassa balātibalamitthiyo. 
 +
 +1307. Yathā uggatapaṃ santaṃ isiṃ lomasakassapaṃ, \\
 +Pitu atthā candavati vājapeyyaṃ ayājayi 3-
 +
 +<span pts_page #pts.519>[PTS page 519]</span> \\
 +1308. Taṃ lobhā pakataṃ kammaṃ kaṭukaṃ kāmahetukaṃ, \\
 +Tassa mulaṃ gavesissaṃ checchaṃ rāgaṃ sabandhanaṃ. 
 +
 +1309. Dhiratthu kāme sukhahupi loke\\
 +Tapova seyyo kāmaguṇehi rāja, \\
 +Tapo karissāmi pahāya kāme\\
 +Taveva raṭṭhaṃ candavati ca hotuti. \\
 +7. Lomasakassapajātakaṃ. 
 +
 +<span pts_page #pts.520>[PTS page 520]</span> \\
 +1310. Kāsāyavatthe sakuṇe vadāmi\\
 +Duve duve nandimane 4- carante, \\
 +Kaṃ aṇḍajaṃ aṇḍajā 5- mānusesu\\
 +Jātiṃ pasajasanti tadiṅgha brūtha. 
 +
 +1. Yajeyya - machasaṃ 2. Bālā - machasaṃ 3. Ayājasi - machasaṃ\\
 +4. Nandamane - machasaṃ, syā 5. Aṇḍaja - machasaṃ, syā
 +
 +<span bjt_page #bjt.338>[BJT page 338]</span>  \\
 +<span pts_page #pts.521>[PTS page 521]</span> \\
 +1311. Ambhe manussesu manussahiṃsa\\
 +Anubbake cakkavāke vadanti, \\
 +Kalyāṇabhāvambha dijesu sammatā\\
 +Abhitarūpā vicarāma aṇṇave. 
 +
 +1312. Kiṃ aṇṇave kāni phalāni bhuñeja\\
 +Maṃsaṃ kuto khādatha cakkavākā, \\
 +Kiṃ bhojanaṃ bhuñjatha vo anomā\\
 +Balañca vaṇṇo ca anapparūpo. 
 +
 +<span pts_page #pts.522>[PTS page 522]</span> \\
 +1313. Na aṇṇave panti phalāni dhaṅka\\
 +Maṃsaṃ kuto khādituṃ cakkavāke, \\
 +Sevālabhakkhambha avāka 1- bhojanā\\
 +Na ghāsahetu pakaroma pāpaṃ. +
 +
 +1314. Na me idaṃ ruccati cakkavāke\\
 +Asmiṃ bhave bhojanasantikāso, \\
 +Ahosi me pubbe tato me aññathā\\
 +Icceva me vimati ettha jātā. 
 +
 +1315. Ahampi maṃsāni phalāni bhuñeja\\
 +Antāni ca loṇiyateliyāni, \\
 +Rasaṃ manussesu labhāmi hottuṃ\\
 +Surova saṅgāma mukhambhi jetvā 2-\\
 +Na ca me tādiso vaṇṇo\\
 +Cakkavāka yathā tava. 
 +
 +<span pts_page #pts.523>[PTS page 523]</span> \\
 +1316. Asuddhabhakkhosi khaṇānupāti\\
 +Kicchena te labbhati antapānaṃ, \\
 +Na tussasi rukkhaphalehi dhaṅka\\
 +Maṃsāni vā yāni susānamajjhe. 
 +
 +1317. Yo sāhasena adhigamma bhoge\\
 +Paribhuñajati dhaṅka khaṇānupāti, \\
 +Tato upakkosati naṃ sabhāvo\\
 +Upakkuṭṭho vaṇṇabalaṃ jahāti. 
 +
 +1318. Appampi ce nibbutiṃ bhuñjati yadi\\
 +Asāhasena aparūpaghāti\\
 +Balañca vaṇṇo ca tadasasa hoti\\
 +Na hi sabbo āhāramayena vaṇṇoti. \\
 +8. Cakkavākajātakaṃ. 
 +
 ++. Naghāsa hetupi kārāma pāpaṃ - syā machasaṃ maramma sihalapotthakesu disasti. 1. Apāka - machasaṃ 2. Surova saṅgāma mukhaṃ vijetvā - machasaṃ
 +
 +<span bjt_page #bjt.340>[BJT page 340]</span>  \\
 +<span pts_page #pts.524>[PTS page 524]</span> \\
 +1319. Sutikikkhaṃ araññambhi pantambhi 1- sayanāsane, \\
 +Ye ca gāme titakkhanti te uḷāratarā tayā. 
 +
 +<span pts_page #pts.525>[PTS page 525]</span> \\
 +1320. Araññā gāmamāgamma kiṃ sīlaṃ kiṃ vataṃ ahaṃ, \\
 +Purisaṃ tāta seveyyaṃ tamme akkhāhi pucchito. 
 +
 +1321. Yo te 2- visassate 3- tāta vissāsañca khameyya te, \\
 +Sussusi ca titikkhi ca taṃ bhajehi ito gato. 
 +
 +1322. Yassa kāyena vācāya manasā nanthi dukkataṃ, \\
 +Urasiva patiṭṭhāya taṃ bhajehi ito gato
 +
 +1323. Yo ca dhammena carati carantopi na maññati, \\
 +Visuddhakāriṃ sappaññaṃ taṃ bhajehi ito gato. 
 +
 +1324. Haḷiddirāgaṃ 40 kapicittaṃ purisaṃ rāgavirāginaṃ, \\
 +Tādisaṃ tāta mā sevi nimmanussampi ce siyā. 
 +
 +1325. Asi5- visaṃva kupitaṃ6- miḷhilittaṃ mahāpathaṃ, \\
 +Ārakā parivajjeti yāniva visamaṃ pathaṃ. 
 +
 +<span pts_page #pts.526>[PTS page 526]</span> \\
 +1326. Anatthā tāta vaḍḍhanti bālaṃ accupasevato, \\
 +Māssu bālena saṅgañchi 7- amitteneva sabbadā. 
 +
 +1327. Taṃ tāhaṃ tāta yācāmi karassu vacanaṃ mama, \\
 +Māssu bālena saṅgañchi dukkho bālehi saṅgamoti. \\
 +9. Haḷiddirāgajātakaṃ. 
 +
 +1. Takatambhi - machasaṃ, syā 2. Taṃ - syā 3. Vissāsaye - machasaṃ\\
 +4. Haḷidda - syā 5. Āsi - machasaṃ 6. Kuppitaṃ - machasaṃ\\
 +7. Saṃgacchi - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.342>[BJT page 342]</span>  \\
 +<span pts_page #pts.528>[PTS page 528]</span> \\
 +1328. Kuto nu āgacchata bho tayo janā\\
 +Svāgataṃ ettha 1- nisidathāsane, \\
 +Kaccittha bhonto kusalaṃ anāmayaṃ\\
 +Cirassamabbhāgamanaṃ hi vo idha
 +
 +<span pts_page #pts.529>[PTS page 529]</span> \\
 +1329. Ahameva eko idha majjhapatto\\
 +Na cāpi me dutiyo koci vijjati, \\
 +Kimeva sandhāya te bhāsitaṃ ise\\
 +Kuto nu āgacchatha bho tayo janā. 
 +
 +1330. Tuvañca eko hariyā ca te piyā\\
 +Samuggapakkhittanikiṇṇamantare, \\
 +Sārakkhitā kucchigatāva te sadā\\
 +Vāyussa puttena sabhā tahiṃ ratā. 
 +
 +<span pts_page #pts.530>[PTS page 530]</span> \\
 +1331. Saṃviggarūpo isinā viyākato 2-\\
 +So dānavo tattha samuggamuggili. \\
 +Addakkhi bhariyaṃ suci māladhāriniṃ 3-\\
 +Vāyussa 4- puttena sabhā tahiṃ rataṃ. 
 +
 +1332. Sudiṭṭharūpuggatapānuvattinā. \\
 +Hinā narā ye pamadāvasaṃgatā\\
 +Yathā have pāṇarivettha rakkhitā\\
 +Duṭṭhā mayi aññamabhippamodati. 
 +
 +1333. Divā ca ratto ca mayā upaṭṭhitā\\
 +Tapassinā jotirivā vane vasaṃ, \\
 +Sā dhammamokkamma adhammamācari\\
 +Akiriyarūpo 5- pamadāhi 6- santhavo. 
 +
 +1334. Sarīramajjhambhi ṭhitāni maññihaṃ 7-\\
 +Mayhaṃ ayanti asatiṃ asaññataṃ, \\
 +Sā dhammamokkamma adhammamācari\\
 +Atiriyarūpo pamadāhi santhāvo. 
 +
 +1335. Surakkhitaṃ meti kathannu vissase\\
 +Anekacittāsu nahettha rakkhaṇā, \\
 +Etā hi pātālapapātasantibhā\\
 +Etthappamatto vyasanaṃ nigacchati. 
 +
 +1. Svāgatā etha - machasaṃ, syā 2. Pabyākato - syā, vyākato - machasaṃ\\
 +3. Bhārinā machasaṃ bhariniṃ - syā 4. Harissa - machasaṃ\\
 +5. Akriya rūpo - machasaṃ syā 6. Pamudāhi - machasaṃ syā 7. Maññāhaṃ - machasaṃ \\
 +<span bjt_page #bjt.344>[BJT page 344]</span>  \\
 +1336. Tasmā hi te sukhino vitasokā\\
 +Ye mātugāmehi caranti nissaṭā, \\
 +Etaṃ sivaṃ uttama mābhipatthayaṃ 1-\\
 +Na mātugāmehi kareyya santhavanti. \\
 +10. Samuggajātakaṃ. 
 +
 +<span pts_page #pts.534>[PTS page 534]</span> \\
 +1337. Na kho me ruccati āḷi putimaṃssa pekkhaṇā, \\
 +Etādisā saṅkhārasmā ārakā parivajjaye. 
 +
 +1338. Ummantikā ayaṃ veṇi vaṇṇeti patino sakhiṃ, \\
 +Pajjhāti paṭigacchantiṃ āgataṃ meḷamātaraṃ 2-
 +
 +1339. Tvaṃ khosi samma ummatto dummedho avicakkhaṇo\\
 +Yo tvaṃ matālayaṃ katvā akālena vipekkhasi. 
 +
 +1340. Na akāle vipekkheyya kāle pekkheyya paṇḍito, \\
 +Putimaṃsova pajjhāti yo akāle vipekkhati. 
 +
 +<span pts_page #pts.535>[PTS page 535]</span> \\
 +1341. Piyaṃ kho āḷi me hotu puṇṇapattaṃ dadāhi me, \\
 +Pati saṃjivito mayhaṃ eyyāsi piyapucchikā. 
 +
 +1342. Siyaṃ kho āḷi te hotu puṇṇapattaṃ dadāhi te, \\
 +Mahatā parivārena phassaṃ 3- kayirāhi 4- bhojanaṃ
 +
 +1343. Kidiso 5- tuyhaṃ parivāro yesaṃ kāhāmi bhojanaṃ, \\
 +Kiṃnāmakā ca te sabbe taṃ me 6- akkhāhi pucchitā. 
 +
 +1344. Māliyo caturakkho ca piṅgalo atha jambuko, \\
 +Ediso mayhaṃ parivāro tesaṃ kayirāhi 7- bhojanaṃ. 
 +
 +<span pts_page #pts.536>[PTS page 536]</span> \\
 +1345. Nikkhantāya agārasmā bhaṇḍakampi vinassati, \\
 +Ārogyaṃ āḷino vajjaṃ idheva vasa māgamāti. \\
 +11. Putimaṃsajātakaṃ. 
 +
 +<span pts_page #pts.539>[PTS page 539]</span> \\
 +1346. Yo te puttake akhādi 8- dinnabhatto adusake\\
 +Tasmiṃ dāṭhaṃ nipātehi mā te muñcittha 9- jivato 10-
 +
 +1347. Ākiṇṇaḷuddo puriso dhāticelaṃva makkhito, \\
 +Padesaṃ taṃ na passāmi yattha dāṭhaṃ 11- nipātaye. 
 +
 +1. Mabhipatthaya - machasaṃ 2. Meḷhaṃ - machasaṃ 3. Phasaṃ - simu\\
 +4. Kayirāsi - simu 5. Kiṃdiso - machasaṃ 6. Teme - simu\\
 +7. Kayirāsi - simu 8. Akkhādi - syā 9. Muccittha - simu\\
 +10. Jivaka - syā jiviko - machasaṃ 11. Dāṭhā - syā. 
 +
 +<span bjt_page #bjt.346>[BJT page 346]</span>  \\
 +1348. Akataññassa posassa niccaṃ vivaradassino, \\
 +Sabbaṃ ce paṭhaviṃ dajjā neva naṃ abhirādhaye. 
 +
 +<span pts_page #pts.540>[PTS page 540]</span> \\
 +1349. Kinnu subāhu taramānarūpo\\
 +Pacchāgatosi saha māṇavena, \\
 +Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ\\
 +Akkhāhi me pucchito etamatthaṃ
 +
 +<span pts_page #pts.541>[PTS page 541]</span> \\
 +1350. Yo te sakhā ddadaro sādhurūpo\\
 +Tassa vadhaṃ parisaṅkāmi ājja, \\
 +Purisassa kammāyatanāni sutvā\\
 +Nāhaṃ sukhiṃ daddaraṃ ajja maññe
 +
 +1351. Kānissa kammāyatanāni assu\\
 +Purisassa vuttisamodānatāya\\
 +Kaṃ vā paṭiññaṃ purisassa sutvā\\
 +Parisaṅkasi daddaraṃ māṇavena. 
 +
 +1352. Ciṇṇā kaliṅgā caritā vaṇijjā 1-\\
 +Ventācaro saṅkupathopi ciṇṇo, \\
 +Naṭehi ciṇṇaṃ saha vākurehi 2-\\
 +Daṇḍena yuddhampi samajjamajjhe. 
 +
 +1353. Baddhākulikā mitamāḷhakena\\
 +Akkhā jitā 3- saṃyamo abbhatito, appahitaṃ pupphakaṃ aḍḍharattaṃ\\
 +Hatthā daḍḍhā piṇḍapaṭiggahena. 
 +
 +<span pts_page #pts.542>[PTS page 542]</span> \\
 +1354. Tānissa kammāyanatāni assuṃ\\
 +Purissasa vuttisamodhānatāya, \\
 +Yathā ayaṃ dissati lomapiṇḍo\\
 +Gāvo hatā kiṃ pana daddarassāti. \\
 +12. Tittirajātakaṃ. \\
 +Gijjhavaggo paṭhamo. \\
 +Tassuddānaṃ: \\
 +Nidhisavhaya hārita pāṭaliko, \\
 +Ajarāmara dhaṃka titikkhakuto\\
 +Atha dvādasa pekkhana daddariti. \\
 +Navakanipātaṃ niṭṭhitaṃ. 
 +
 +1. Vāṇijjā - machasaṃ 2. Vākarehi - a 3. Citā - simu
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "J III_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 8 Februar 2012, [[http://www.accesstoinsight.org/tipitaka/sltp/J_III_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/J_III_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/j_iii_utf8.txt · Last modified: 2019/10/30 14:53 by Johann