en:tipitaka:sltp:j_vi_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:j_vi_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:j_vi_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== J VI_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>J VI_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.10]\\
 +[PTS Vol J - 6] [\z J /] [\f VI /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol J - 3] [\z J /] [\w III /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Suttantapiṭake - khuddakanikāye\\
 +Jātakapāḷi (tatiyo bhāgo)
 +
 +Namo tassa bhagavato arahato sammā sambuddhassa. \\
 +Mahānipāto\\
 +1. Mugapakkhajātakaṃ\\
 +<span pts_page #pts.004>[PTS page 004]</span> \\
 +4320. Mā paṇḍitiyaṃ1- vibhāvaya bālamato bhava sabbapāṇinaṃ, \\
 +Sabbo jano2- taṃ ocināyatu evaṃ tava attho bhavissati. 
 +
 +4321. Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi devate, \\
 +Atthakāmāsi me amma hitakāmāsi devate. 
 +
 +<span pts_page #pts.012>[PTS page 012]</span> \\
 +4322. Kinnusantaramānova kāsuṃ khaṇasi sārathi, \\
 +Puṭṭho me samma akkhāhi kiṃ kāsuyā karissasi. 
 +
 +4323. Rañño mugo ca pakkho ca putto jāto acetaso, \\
 +Sombhi raññā samajjhiṭṭho3- puttaṃ me nikhaṇaṃ4- vane. 
 +
 +4324. Na khadhiro na mugosmi na pakkho napi paṅgulo5-, \\
 +Adhammaṃ sārathi kayirā mañce tvaṃ nikhaṇaṃ vane. 
 +
 +<span pts_page #pts.013>[PTS page 013]</span> \\
 +4325. Ūrū bāhu ca me passa bhāsitañca suṇohi me, \\
 +Adhammaṃ sārathi kayirā mañce tvaṃ nikhaṇaṃ vane. 
 +
 +4326. Devatānusi gandhabbo ādu6- sakko purindado, \\
 +Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. 
 +
 +4327. Nambhi devo na gandhabbo napi7- sakko purindado, \\
 +Kāsirañño ahaṃ putto yaṃ kāsuyā nighaññasi. 
 +
 +1. Paṇḍiccayaṃ - machasaṃ, syā vi 2. Tañajato - machasaṃ, syā\\
 +3. Samajjhattho - machasaṃ, syā 4. Nikkhaṇaṃ - machasaṃ, syā\\
 +5. Vikalo - syā piṅgalo - machasaṃ 6. Adu - machasaṃ 7. Nāpi nambhi - machasaṃ, syā
 +
 +<span bjt_page #bjt.004>[BJT page 004]</span>  \\
 +4328. Tassa rañño ahaṃ putto yaṃ tvaṃ samupajivasi, 1-\\
 +Adhammaṃ sārathi kayirā maṃ ve tvaṃ nikhaṇaṃ vane. 
 +
 +4329. Yassa rukkhassa chāyāya nisideyya sayeyya vā, \\
 +Na tassa sākhaṃ bhañejayya mittadubho2- hi pāpako. 
 +
 +4330. Yathā rukkho rājā yathā sākhā tathā ahaṃ. \\
 +Yathā chāyupago poso evaṃ tvamasi sārathi;\\
 +Adhammaṃ sārathi kayirā maṃ ve tvaṃ nikhaṇaṃ2- vane. 
 +
 +<span pts_page #pts.014>[PTS page 014]</span> \\
 +4331. Pahutabhakkho4- bhavanti vippavuttho5- sakāgharā, 6-\\
 +Bahu naṃ upajivanti yo mittānaṃ na dubhati7-
 +
 +4332. Yaṃ yaṃ janapadaṃ yāti nigame rājadhāniyo, 8-\\
 +Sabbattha pujito hoti yo mitatānaṃ na dubhati. 
 +
 +4333. Nāssa corā pasahanti nātimaññeti9- khattiyo, \\
 +Sabbe amitte tarati yo mittānaṃ na dubhati. 
 +
 +4334. Akkuddho10- sagharaṃ eti sabhāya11- paṭinandito, \\
 +Ñātinaṃ uttamo hoti yo mitatānaṃ na dubhati. 
 +
 +4335. Sakkatvā sakkato hoti garu hoti sagāravo, 12-\\
 +Vaṇṇakittibhato hoti yo mitatānaṃ na dubhati. 
 +
 +4336. Pujako labhate pujaṃ vandako paṭivandataṃ, \\
 +Yaso kittiñca pappoti yo mitatānaṃ na dubhati. 
 +
 +4337. Aggi yathā pajjalati devatāva virocati, \\
 +Siriyā ajahito hoti yo mitatānaṃ na dubhati. 
 +
 +1. Sammupajivasi - machasaṃ 2. Mitatadubbho - machasaṃ, vi 3. Nikkhaṇaṃ - machasaṃ\\
 +4. Bahutta - machasaṃ 5. Vipapamutto - 6. Sakaṅgharā - machasaṃ, sya 7. Na dubbhati - machasaṃ 8. Rājaṭṭhāniyo - machasaṃ 9. Nātimaññati - machasaṃ\\
 +10. Akuḍo - machasaṃ 11. Sahāyaṃ - machasaṃ 12. Garuko hoti gāravo - machasaṃ
 +
 +<span bjt_page #bjt.006>[BJT page 006]</span>  \\
 +4338. Gāvo tassa pajāyanti khette vuttaṃ virūhati, \\
 +Vuttānaṃ phalamasanāti1- yo mitatānaṃ na dubhati. 
 +
 +4339. Darito pabbatāno2- vā rukkhāto3- patito naro, \\
 +Cuto patiṭṭhaṃ labhati yo mitatānaṃ na dubhati. 
 +
 +4340. Virūḷhamulasantānaṃ nigrodhamiva māluto, \\
 +Amittā nappasahanti yo mitatānaṃ na dubhati. 
 +
 +<span pts_page #pts.015>[PTS page 015]</span> \\
 +4341. Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ, \\
 +Rajjaṃ kārehi bhaddante kiṃ araññe karissasi. 
 +
 +4342. Alaṃ me tena rajjena ñātakehi4- dhanena vā, \\
 +Yaṃ me adhammacariyāya rajjaṃ labbhetha5- sārathi. 
 +
 +4343. Puṇṇapattaṃ palabbhehi6- rājaputta ito gato, \\
 +Pitā mātā ca me dajjuṃ rājaputta tayī gate. 
 +
 +4344. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Tepi attamanā dajjuṃ rājaputta tayī gate
 +
 +4345. Hatthārūhā7- aṇikaṭṭhā rathikā pattikārakā, \\
 +Tepi dajjuṃ patitā me rājaputta tayī gate
 +
 +4346. Bahu8- jānapadā caññe negamā ca samāgatā, upāyanāni me dajjuṃ rājaputta tayī gate 
 +
 +<span pts_page #pts.016>[PTS page 016]</span> \\
 +4347. Pitumātu cahaṃ catto raṭṭhassa nigamassa ca, \\
 +Atho sakyakumārānaṃ natthi mayhaṃ sakaṃ gharaṃ. 
 +
 +4348. Anuññāto ahaṃ matyā sañcatto pitarā ahaṃ, \\
 +Eko araññe pabbajito na kāme abhipatthaye. 
 +
 +4349. Api ataramānānaṃ phalāsāva samijjhati, \\
 +Vipakkabrahmacariyosmi evaṃ jānāhi sārathi. 
 +
 +1. Vutatāna phala - machasaṃ 2. Pabbato - machasaṃ 3. Rukkhato - machasaṃ\\
 +4. Ñātakena - machasaṃ, syā 5. Labhetha - machasaṃ 6. Maṃ palābhehi - syā, maṃ lābhehi 7. Rohā - machasaṃ, vi 8. Bahuttadhaññā - machasaṃ, syā
 +
 +<span bjt_page #bjt.008>[BJT page 008]</span>  \\
 +4350. Api ataramānānaṃ sammadatthā vipaccati. \\
 +Vipakkabrahmacariyosmi nikkhanto akutobhayo. 
 +
 +4351. Evaṃ vaggukatho1- santo vissaṭṭhaccano casi, 2 kasmā3pitucca mātucca santike na bhaṇi tadā. 
 +
 +4352. Nāhaṃ asanthitā4- pakkho na badhiro asotatā, \\
 +Nāhaṃ ajivhatā5- mugo mā maṃ mugamadhārayi. 
 +
 +4353. Purimaṃ sarāmahaṃ jātiṃ yattha rajjamakārayiṃ, \\
 +Kārayitvā tahiṃ rajjaṃ pāpatthaṃ nirayaṃ bhusaṃ. 
 +
 +4354. Visatiñceva vassāni tahiṃ rajjamakārayiṃ, \\
 +Asitivassasahassāni nirayamhi apaccisaṃ6-
 +
 +<span pts_page #pts.017>[PTS page 017]</span> \\
 +4355. Tassa rajjassahaṃ bhīto mā maṃ rajjābhisecayuṃ, \\
 +Tasmā pitucca7- mātucca santike na bhaṇiṃ tadā. 
 +
 +4356. Ucchaṅge maṃ nisīdetvā pitā atthānusāsati, \\
 +Ekaṃ hanatha bandhatha ekaṃ khārāpatacchikaṃ8-\\
 +Ekaṃ sulasmiṃ appetha9- iccassamanusāsati. 
 +
 +4357. Tassāhaṃ10- pharusaṃ sutvā vācāyo samudiritā, \\
 +Amugo mugavaṇṇena apakkho11- pakkhasammato\\
 +Sake muttakarisasmiṃ acchāhaṃ samparipaluto. 
 +
 +4358. Kasirañca parittañca tañca dukkhena saṃyutaṃ, \\
 +Ko taṃ jīvitamāgamma veraṃ kayirātha kenaci. 
 +
 +4359. Paññāya ca alābhena dhammassa ca adassanā, \\
 +Ko taṃ jīvitamāgamma veraṃ kayirātha kenaci. 
 +
 +4360. Api ataramānānaṃ phalāsāva samijjhati, \\
 +Vipakkabrahmacariyosmi evaṃ jānāhi sārathi. 
 +
 +1. Vaggukato - machasaṃ 2. Vacanova so - machasaṃ syā 3. Tasmā - vi\\
 +4. Asandhitā - machasaṃ, syā 5. Asandhitā - machasaṃ, syā 6. Apaccasaṃ - syā apaccayiṃ - vi 7. Pituva mātuva - machasaṃ, syā 8. Kharā - machasaṃ, syā\\
 +9. Uppetha - machasaṃ uppetha - syā 10. Tāsāhaṃ - machasaṃ tyāhaṃ - syā accetha - vi 11. Apakkhe - machasaṃ
 +
 +<span bjt_page #bjt.010>[BJT page 010]</span>  \\
 +4361. Api ataramānānaṃ sammadattho vipaccati, \\
 +Vipakkabrahmacariyosmi nikkhanto akutobhayo. 
 +
 +<span pts_page #pts.018>[PTS page 018]</span> \\
 +4362. Ahmapi pabbajissāmi rājaputta tavantike, \\
 +Avhayassu maṃ bhaddaneta pabbajjā mama ruccati. 
 +
 +4363. Rathaṃ niyyādayitvāna anaṇo ehi sārathi, \\
 +Anaṇassa hi pabbajjā etaṃ isihi vaṇṇitaṃ
 +
 +4364. Yadeva tyāhaṃ vacanaṃ akaraṃ bhaddamatthu te, \\
 +Tadeva me tvaṃ vacanaṃ yācito kattumarahasi. 
 +
 +4365. Idheva tāva acchassu yāva rājānamānaye, \\
 +Appeva te pitā disvā pitato sumano siyā. 
 +
 +<span pts_page #pts.019>[PTS page 019]</span> \\
 +4366. Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi sārathi, \\
 +Ahmapi daṭṭhukāmosmi pitaraṃ me idhāgataṃ. 
 +
 +4367. Ehi samma nivattassu kusalaṃ vajjāsi ñātinaṃ, \\
 +Mātaraṃ pitaraṃ mayhaṃ vutto vajjāsi vandanaṃ. 
 +
 +4368. Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ, \\
 +Sārathi rathamāruyha rājadvāraṃ upāgami. 
 +
 +4369. Suññaṃ mātā rathaṃ disvā ekaṃ sārathimāgataṃ, \\
 +Assupuṇṇehi nettehi rodanti naṃ udikkhati. 
 +
 +4370. Aya so sārathi eti nihanatvāna mamatujaṃ, \\
 +Nihato nūna me putto pathavyā bhumivaddhano. 
 +
 +4371. Amittā nūna nandanti patitā nūna verino, \\
 +Āgataṃ sārathiṃ disvā nihanatvāna mamatujaṃ. \\
 +4372. Suññaṃ mātā rathaṃ disvā ekaṃ sārathimāgataṃ, \\
 +Assupuṇṇehi nettehi rodanti paripucchati2-. 
 +
 +1. Nihanatvā mama atrajaṃ - machasaṃ 2. Rodanti naṃ paripucchi - machasaṃ
 +
 +<span bjt_page #bjt.012>[BJT page 012]</span>  \\
 +4373. Kinnu mugo kinnu pakkho kinnu so vilapi tadā, \\
 +Nihaññamāno bhumiyā taṃ me akkhāhi sārathi. 
 +
 +4374. Kathaṃ hatthehi pādehi mugo pakkho vivajjayi, \\
 +Nihaññamāno bhumiyā taṃ me akkhāhi pucchito. 
 +
 +<span pts_page #pts.020>[PTS page 020]</span> \\
 +4375. Akkhissaṃ te1- ahaṃ ayye dajjāsi abhayaṃ mama, \\
 +Yaṃ me sutaṃ vā diṭṭhaṃ vā rājaputtassa santike. 
 +
 +4376. Abhayaṃ samma te dammi abhito bhaṇa sārathi, \\
 +Yaṃ te sutaṃ vā diṭṭhaṃ vā rājaputtassa santike. 
 +
 +4377. Na so mugo na so pakko vissaṭṭha2-vacanova so\\
 +Rajjassa kira so bhito akari3- ālaye bahu. 
 +
 +4378. Purimaṃ sarati so jātiṃ yattha rajjamakārayi, \\
 +Kārayitvā tahiṃ rajjaṃ pāpattha nirayaṃ bhusaṃ. 
 +
 +4379. Visatiñce ca vassāni tahiṃ rajjamakārayi, \\
 +Asiti vassa sahassāni nirayamhi apacci so4-
 +
 +4380. Tassa rājassa so bhīto mā maṃ rajjābhisecayuṃ, 5-\\
 +Tasmā pitucca mātucca6- santike na bhaṇi7- tadā. 
 +
 +4381. Aṅgapaccaṅga sampanno ārohapariṇābhavā, \\
 +Vissaṭṭhava vano pañño magge saggassa tiṭṭhati. 
 +
 +4382. Sace tvaṃ daṭṭhukāmāsi8- rājaputti9- tavatrajaṃ, \\
 +Ehi taṃ pāpayissāmi yattha sammati temiyo
 +
 +<span pts_page #pts.021>[PTS page 021]</span> \\
 +4383. Yojayantu rathe asse kacchaṃ nāgāna10- bandhatha, \\
 +Udirayantu saṅkhapaṇavā vadantu11- ekapokkharā. 
 +
 +4384. Nadantu bheri sannaddhā vagguṃ vadatu dundubhī, \\
 +Negamā ca maṃ anventu gacchaṃ puttanivedako12-
 +
 +1. Akkheyyante - machasaṃ, syā 2. Visaṭṭha - machasaṃ\\
 +3. Akarā - machasaṃ, syā 4. Apaccisa - machasaṃ\\
 +5. Rajjebhisecayuṃ - machasaṃ 6. Pituca mātuva\\
 +7. Nabhaṇe - machasaṃ 8. Kāmosi - machasaṃ\\
 +9. Rājaputtaṃ - machasaṃ, syā 10. Nāgāni - machasaṃ, syā\\
 +11. Vagguvādantu - machasaṃ 12. Nivādako - machasaṃ
 +
 +<span bjt_page #bjt.014>[BJT page 014]</span>  \\
 +4385. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Khippaṃ yānāni yojentu gacchaṃ puttanivedako. 
 +
 +4386. Hatthārohā aṇikaṭṭhā rathikā pattikārākā, \\
 +Khippaṃ yānāni yojentu gacchaṃ puttanivedako. 
 +
 +4387. Samāgatā jānapadā negamā ca samāgatā, \\
 +Khippaṃ yānāni yojentu gacchaṃ puttanivedako. 
 +
 +<span pts_page #pts.022>[PTS page 022]</span> \\
 +4388. Asse ca sārathi yutte sindhave sīghavāhane, \\
 +Rājadvāraṃ upāgañachuṃ yuttā deva ime bhayā. 
 +
 +4389. Thulā javena bhāyanti kisā bhāyanti thāmunā, 1-\\
 +Kise thule vivajjetvā saṃsaṭṭhā yojitā bhayā. 
 +
 +4390. Tato rājā taramāno yuttamāruyha sandanaṃ, \\
 +Itthāgāraṃ ajjhabhāsi2- sabbāva anuyātha maṃ. 
 +
 +4391. Vāḷavijanimuṇibhisaṃ khaggaṃ chattaṃ ca paṇḍaraṃ, \\
 +Upādirathamāruyha suvaṇṇena3- alaṅkato4-
 +
 +4392. Tato ca rājā pāyāsi purakkhatvāna5- sārathi, \\
 +Khippameva upāgañachi yattha sammati temiyo. 
 +
 +<span pts_page #pts.023>[PTS page 023]</span> \\
 +4393. Tañca disvāna āyantaṃ jalantamiva tejasā, \\
 +Khattasaṅghaparibbuḷhaṃ6- temiyo etadabravi. 
 +
 +4394. Kaccinnu7- tāta kusalaṃ kacci tāta anāmayaṃ, \\
 +Kacacinnu rājakaññāyo arogā mayha mātaro. 
 +
 +4395. Kusalañceva me putta atho putta anāmayaṃ, \\
 +Sabbāva8- rājakaññāyo arogā tuyha mātaro. 
 +
 +4396. Kaccissa majjapo9- tāta kacci te suramappiyaṃ, \\
 +Kacci sacce ca dhamme ca dāne te ramati mano. 
 +
 +1. Thāmasā - syā, kāmunā - machasaṃ 2. Abhāsatha - machasaṃ ajjhabhāsittha - vi \\
 +3. Suvaṇṇehi - machasaṃ 4. Alaṅkatā - machasaṃ, syā\\
 +5. Purakkhitvāna - machasaṃ, syā 6. Paribuḷhaṃ - machasaṃ\\
 +7. Kaccinu - machasaṃ 8. Sabbā ca - machasaṃ 9. Kacci amajjapo - machasaṃ syā
 +
 +<span bjt_page #bjt.016>[BJT page 016]</span>  \\
 +4397. Amajjapo ahaṃ puttaṃ atho me suramappiyaṃ, \\
 +Atho sacce ca dhamme ca dāne me ramati mano. 
 +
 +4398. Kacci arogaṃ yoggaṃ te kacci vahati1- vāhanaṃ, \\
 +Kacci te vyādhayo natthi sarirassupatāpanā. 
 +
 +4399. Atho arogaṃ yoggaṃ me ato vahati vāhanaṃ, \\
 +Atho me vyādhayo natthi sarirassupatāpanā2-
 +
 +4400. Kacci antā ca te phitā majjhe ca bahalā tava, \\
 +Koṭṭhāgārañca kosaññaca kacci te paṭisanthataṃ. 3-
 +
 +4401. Atho antā ca te phitā majjhe ca bahalā mama, \\
 +Koṭṭhāgārañca kosaññaca sabbaṃ me paṭisanthataṃ. 
 +
 +4402. Svāgataṃ te mahārāja atho te adurāgataṃ, \\
 +Patiṭāpentu pallaṅkaṃ pattha rājā nisakkati. 
 +
 +<span pts_page #pts.024>[PTS page 024]</span> \\
 +4403. Idheva te nisinnassa niyate paṇṇasanthate, 4-\\
 +Etto udakamādāya pāde pakkhālayantu te. 
 +
 +4404. Idampi paṇṇakaṃ mayhaṃ randhaṃ rāja aloṇakaṃ. \\
 +Maṃ lābhehi 7. Rohā - machasaṃ, vi 8. Bahuttadhaññā - machasaṃ, syā
 +
 +4405. Na cāhaṃ4- paṇṇaṃ bhuñjāmi na hetaṃ mayha bhojanaṃ, \\
 +Sālinaṃ odanaṃ bhuñeja suciṃ6- maṃsupasevanaṃ. 
 +
 +4406. Accherakaṃ maṃ paṭibhāti ekakampi rabhogataṃ, \\
 +Edisaṃ bhuñjamānānaṃ kena vaṇṇo pasidati. 
 +
 +<span pts_page #pts.025>[PTS page 025]</span> \\
 +4407. Eko rāja nipajjāmi niyate paṇṇasanthate, \\
 +Tāya me ekaseyyāya rāja vaṇṇo pasidati. 
 +
 +4408. Na ce7- nettiṃsabaddhā me rājarakkhā upaṭṭhitā, \\
 +Tāya me sukhāseyyāya rāja vaṇṇo pasidati. 
 +
 +1. Vāhati - machasaṃ, syā vi 2. Tāpiyā - machasaṃ, syā\\
 +3. Sandhataṃ - machasaṃ 4. Santhare - machasaṃ \\
 +5. Navāhaṃ - machasaṃ 6. Suci - machasaṃ, syā 7. Nava - machasaṃ
 +
 +<span bjt_page #bjt.018>[BJT page 018]</span>  
 +
 +4409. Atitaṃ nānusocāmi nappajappamanāgataṃ, \\
 +Paccuppannena yāpemi tena vaṇṇo pasidati. 
 +
 +4410. Anāgatappajappāya atitassasocanā, \\
 +Etena bālā sussanti naḷova bharito luto. 
 +
 +4411. Hatthāṇikaṃ rathāṇikaṃ asse patti ca vammino, \\
 +Nivesanāni rammāni ahaṃ putta dadāmi te. 
 +
 +4412. Itthāgārampi te dammi sabbālaṅkarā bhusitaṃ, \\
 +Tā putta paṭipajjassu tvaṃ no rājā bhavissasi. 
 +
 +4413. Kusalā naccagitassa sikkhitā caturitthiyo, \\
 +Kame taṃ ramayissanti kiṃ araññe karissasi. 
 +
 +4414. Paṭirājuhi te kaññā ānayissaṃ alaṅkatā, \\
 +Tāsu putte janetvāna atha pacchā pabbajissasi. \\
 +4415. Yuvā ca daharo cāsi paṭhamuppattite susu, \\
 +Rajjaṃ kārehi bhaddante kiṃ araññe karissasi. 
 +
 +4416. Yuvā care buhmacariyaṃ brahmacāri yuvā siyā, \\
 +Daharassa hi pabbajjā etaṃ isihi vaṇṇitaṃ. 
 +
 +<span pts_page #pts.026>[PTS page 026]</span> 
 +
 +4417. Yuvā care buhmacariyaṃ brahmacāri yuvā siyā, \\
 +Brahmacariyaṃ carissāmi nāhaṃ rajjenamatthiko. 
 +
 +4418. Passāmi vohaṃ daharaṃ amma tāta vadaṃ naraṃ, 1-\\
 +Kicchā laddhaṃ piyaṃ puttaṃ apapatvāna jaraṃ mataṃ. 
 +
 +4419. Passāmi vohaṃ dahariṃ kumāriṃ cāru dassanaṃ, \\
 +Naḷavaṃsakaḷiraṃva paluggaṃ jīvitakkhaye. 
 +
 +1. Vadantaraṃ - machasaṃ, syā vi. 
 +
 +<span bjt_page #bjt.020>[BJT page 020]</span>  \\
 +4420. Daharāpi hi miyanti narā ca atha nāriyo, \\
 +Tattha ko vissase poso daharomhīti jivite, 
 +
 +4421. Yasasa ratyā vivasane āyuṃ appataraṃ siyā, \\
 +Appodakeva macchānaṃ kinnu komārakaṃ tahiṃ. 
 +
 +4422. Niccamabbhāhato loko niccañca parivārito, \\
 +Amoghāsu vajantisu kiṃ maṃ rajjena siñcasi. 
 +
 +4423. Kenamabbhāhato loko kena ca parivārito, \\
 +Kāyo amoghā gacchanti taṃ me akkhāhi pucchito. 
 +
 +4424. Maccunābbhāhato loko jarāya parivārito, \\
 +Ratyo amoghā gacchanti evaṃ jānāhi khattiya. 
 +
 +4425. Yathāpi tante vitate1- yaṃ yadevupavīyayati, \\
 +Appakaṃ hoti vetabbaṃ evaṃ maccāna jīvitaṃ. 
 +
 +4426. Yathā vārivaho puro gacchannupanivatti, 2-\\
 +Evamāyu manussānaṃ gacchannupanivattati. 
 +
 +4427. Yathā vārivaho puro vahe rukkhupakulaje, 3-\\
 +Evaṃ jarāya maraṇena vuyhante vata pāṇino. 4-. 
 +
 +<span pts_page #pts.027>[PTS page 027]</span> \\
 +4428. Hatthāṇikaṃ rathāṇikaṃ asse patti ca vammino, \\
 +Nivesanāni rammani ahaṃ puttadadāmi te. 
 +
 +4429. Itthāgārampi te dammi sabbālaṅkārabhusitaṃ, \\
 +Tā putta paṭipajjassu tvaṃ no rājā bhavissasi. 
 +
 +4430. Kusalā naccagītassa sikkhitā caturitthiyo, \\
 +Kāme taṃ ramayissanti kiṃ araññe karissasi. 
 +
 +1. Vitante - machasaṃ, syā 2. Gacchaṃ nuparivattati - machasaṃ gacchaṃ na parivattati - syā 3. Ruhepakulaje. 4. Sabbapāṇino - machasaṃ, syā
 +
 +<span bjt_page #bjt.022>[BJT page 022]</span>  \\
 +4431. Paṭipuhi te kaññā ānayissaṃ ajaṅkatā, \\
 +Tāsu putte janetvāna atha pacchā pabbajissasi. 
 +
 +4432. Yuvā ca daharo cāsi paṭhamuppattito susu, \\
 +Rajjaṃ karehi bhaddante kiṃ araññe karissasi. 
 +
 +4433. Koṭṭhāgārañca kosañca vāhanāni balāni ca, \\
 +Nivesanāni rammāni ahaṃ punta dadāmi te. 
 +
 +4434. Gomaṇḍalaparibbuḷho dāsisaṅghapurakkhato, \\
 +Rajjaṃ kārehi bhaddanne kiṃ araññe karissasi. 
 +
 +4435. Kiṃ dhanena yaṃ jiyetha kiṃ bhariyāyaya marissati, \\
 +Kiṃ yobbanena ciṇṇena yaṃ jarā abhihessati. 1-
 +
 +4436. Tattha kā vandi kā khiḍḍā kā ratī kā dhanesanā, 2-\\
 +Ki me puttehi dārehi rāja muttosmi bandhanā. 
 +
 +4437. Sohaṃ evaṃ pajānāmi maccu me nappamajjati, \\
 +Antakenādhipantassa kā rati kā dhanesanā. 
 +
 +<span pts_page #pts.028>[PTS page 028]</span> \\
 +4438. Phalānamiva pakkānaṃ niccaṃ patanato bhayaṃ, \\
 +Evaṃ jātānamaccānaṃ niccaṃ maraṇato bhayaṃ. 
 +
 +4439. Sāyameke na dissanti3- pato diṭṭhā bahujjanā, \\
 +Pato eke na dissanti sāyaṃ diṭṭhā bahujjanā. 
 +
 +4440. Ajjeva kiccaṃ ātappaṃ4- ko jaññā maraṇaṃ suve, \\
 +Nahi no saṅgaraṃ tena mahāsenena maccunā. 
 +
 +4441. Corā dhanassa patthessa rājā muttosmi bandhanā, \\
 +Ehi rāja nivattassu nāhaṃ rajjenamatthikoti. \\
 +Mugapakkhajātakaṃ paṭhamaṃ. 
 +
 +1. Yaṃ jarāyābhibhuyyati - machasaṃ, syā 2. Dhanesinā - machasaṃ, syā\\
 +3. Passanti - vi 4. Ātapa - machasaṃ
 +
 +<span bjt_page #bjt.024>[BJT page 024]</span>  \\
 +2. Mahājanakajātakaṃ\\
 +<span pts_page #pts.035>[PTS page 035]</span> \\
 +4442. Koyaṃ majjhe samudadasmiṃ apassaṃ tiramāyuhe, \\
 +Kaṃ1- tvaṃ atthavasaṃ ñatvā evaṃ vāyamase bhusaṃ. 
 +
 +4443. Nisamma vattaṃ lokassa vāyāmassa ca devate, \\
 +Tasmā majjhe samuddasmiṃ appasaṃ tiramāyuhe. 
 +
 +4444. Gambhīre appameyyasmiṃ tīraṃ yassa na dissati, \\
 +Mogho te purisa vāyāmo appatvāva marissi. 
 +
 +<span pts_page #pts.036>[PTS page 036]</span> \\
 +4445. Anaṇo ñātinaṃ hoti devānaṃ pituno2- ca so, \\
 +Karaṃ purisakiccāni na ca pacchānutappati. 
 +
 +4446. Apāraneyyaṃ yaṃ kammaṃ aphalaṃ kilamathuddayaṃ, \\
 +Tattha ko vāyamenattho maccu yassābhinippataṃ. 3-
 +
 +4447. Apāraneyyaṃ accantaṃ yo viditvāna devate, \\
 +Na rakkhe attano pāṇaṃ jaññā so yadi4- hāpaye. 
 +
 +4448. Adhippāya phalaṃ eke asmiṃ lokasmi devate, \\
 +Payojayanti kammāni tāni ijjhanti vā na vā. 
 +
 +4449. Sandiṭṭhikaṃ kammaphalaṃ nanu passasi devate, \\
 +Sannā aññe tarāmahaṃ tañca passāmi santike. 
 +
 +4450. So ahaṃ vāyamissāmi yathāsattiṃ yathābalaṃ, \\
 +Gacchaṃ pāraṃ samuddassa kāsaṃ5- purisakāriyaṃ. 
 +
 +<span pts_page #pts.037>[PTS page 037]</span> \\
 +4451. Yo tvaṃ evaṃ gate oghe appameyye mahaṇṇave, \\
 +Dhammavāyāmasampanno kammanā6- nāvasidasi, \\
 +So tvaṃ tattheva gacchābhi yattha te7- nirato mano. 
 +
 +1. Kiṃ - machasaṃ. Syā 2. Pitunañca - machasaṃ, syā 3. Nipaphataṃ - syā\\
 +4. Yati - machasaṃ 5. Kassaṃ - machasaṃ, syā 6. Kammunā - machasaṃ, syā\\
 +7. Ke - machasaṃ
 +
 +<span bjt_page #bjt.026>[BJT page 026]</span>  \\
 +4452. Suriyuggamane nidhi atho oggamane nidhi, \\
 +Anno nidhi bahi nidhi na anto na bahi nidhi. 
 +
 +<span pts_page #pts.038>[PTS page 038]</span> \\
 +4453. Ārohane mahānidhi atho orohane nidhi, \\
 +Caturo ca mahāsālā samantā yojane nidhi. 
 +
 +4454. Dantaggesu mahānidhi vālaggesu ca kekhuke, \\
 +Rukkhaggesu mahānidi soḷasete mahānidhi\\
 +Sahassatthāmo pallaṅko sivalārādhanena ca. 
 +
 +<span pts_page #pts.043>[PTS page 043]</span> \\
 +4455. Āsiṃsetheva puriso1- na nibbindeyya paṇḍito, \\
 +Passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu. 
 +
 +4456. Āsiṃsetheva puriso na nibbindeyya paṇḍito, \\
 +Passāmi vohaṃ attānaṃ udakā thalamubbhataṃ. 
 +
 +4457. Vāsiṃsetheva puriso na nibbindeyya paṇḍito, \\
 +Passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu. 
 +
 +4458. Vāsiṃsetheva puriso na nibbindeyya paṇḍito, \\
 +Passāmi vohaṃ attānaṃ udakā thalamubbhataṃ. . 
 +
 +4459. Dukkhupanītopi naro sapañño\\
 +Āsaṃ na chindeyya sukhāgamāya, \\
 +Bahu hi phassā ahitā hitā ca\\
 +Avitakkitā maccumupabbajanti2-
 +
 +4460. Acintitampi bhavati cittitampi vinassati, \\
 +Na hi cintāmayā bhogā itthiyā purisassa vā. 
 +
 +<span pts_page #pts.045>[PTS page 045]</span> \\
 +4461. Apurāṇaṃ3- vata bho rājā sabbabhummo disampati, \\
 +Nājja nacce nisāmeti na gīte kurute mano. 
 +
 +4462. Na mige napi uyyāne napi haṃse udikkhati, \\
 +Mugova tuṇhimāsino na atthamanusāsati. 
 +
 +1. Āsiṃsetho puriso - machasaṃ 2. Maccumubbajanti - machasaṃ\\
 +3. Aporāṇaṃ - machasaṃ, syā, vi. 
 +
 +<span bjt_page #bjt.028>[BJT page 028]</span>  \\
 +4463. Sukhakāmā rabhosīlā vadhabandhā upāratā, 1-\\
 +Kesannu2- ajja ārāme daharā vuddhā ca acchare. 
 +
 +<span pts_page #pts.046>[PTS page 046]</span> \\
 +4464. Atikkantavanathā dhīrā namo tesaṃ mahesinaṃ, \\
 +Ye ussukambhi lokambhi viharanti anussukā. 
 +
 +4465. Te chetvā maccuno jālaṃ taṃ taṃ māyāvino, \\
 +Chintālayattā3- gacchanti ko tesaṃ gatimāpaye. 
 +
 +4466. Kadāhaṃ mithilaṃ phītaṃ visālaṃ sabbatopabhaṃ, 4-\\
 +Pahāya pabbajissāmi taṃ kadāssu5- bhavissati. 
 +
 +4467. Kadāhaṃ mithilaṃ phītaṃ vibhattaṃ bhāgaso mitaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4468. Kadāhaṃ mithilaṃ phītaṃ bahupākāratoraṇaṃ, 6- \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4469. Kadāhaṃ mithilaṃ phītaṃ daḷhamaṭṭālakoṭṭhakaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4470. Kadāhaṃ mithilaṃ phītaṃ suvibhattaṃ mahāpathaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4471. Kadāhaṃ mithilaṃ phītaṃ suvibhattantarājaṇaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4472. Kadāhaṃ mithilaṃ phītaṃ gavāssarathapīḷitaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +<span pts_page #pts.047>[PTS page 047]</span> \\
 +4473. Kadāhaṃ mithilaṃ phītaṃ ārāmavanamāliniṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +1. Apārutā - machasaṃ, syā upārutā - si. Mu. 2. Kassanu - machasaṃ, syā\\
 +3. Sandālayantā - machasaṃ, syā 4. Pabbato pabhaṃ - machasaṃ 5. Kudassu - machasaṃ 6. Bahalapākāratoraṇaṃ - sihaḷa aṭṭhakathā (he vi 43 piṭa 7 kāṇḍaya)
 +
 +<span bjt_page #bjt.030>[BJT page 030]</span>  \\
 +4474. Kadāhaṃ mithilaṃ phītaṃ uyyānavanamāliniṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu1- bhavissati. 
 +
 +4475. Kadāhaṃ mithilaṃ phītaṃ pāsādavanamāliniṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4476. Kadāhaṃ mithilaṃ phītaṃ tiparaṃ2- rājabandhuniṃ, \\
 +Māpitaṃ somanassena vedehena yasassinā\\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4477. Kadāhaṃ vedehe3- phītaṃ nivite dhammarakkhite, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4478. Kadāhaṃ vedehe phītaṃ ajeye dhammarakkhite, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4479. Kadāhaṃ antepuraṃ rammaṃ vibhattaṃ bhāgaso mitaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4480. Kadāhaṃ antepuraṃ rammaṃ sudhāmattikalepanaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4481. Kadāhaṃ antepuraṃ rammaṃ sucigandhaṃ manoramaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4482. Kadāhaṃ kūṭāgāre vibhatte bhāgaso mite, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4483. Kadāhaṃ kūṭāgāre ca sudhāmattikalepane, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4484. Kadāhaṃ kūṭāgāre ca sucigandhe manorame, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4485. Kadāhaṃ kūṭāgāre ca litte candanaphosite, 4- \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +1. Taṃ kudassu - machasaṃ, taṃ kadāsu - syā 2. Taṃ puraṃ - machasaṃ\\
 +3. Videhe - machasaṃ 4. Bhūsite - machasaṃ
 +
 +<span bjt_page #bjt.032>[BJT page 032]</span>  \\
 +4486. Kadāhaṃ suvaṇṇapallaṅke goṇake cittasanthate, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4487. Kadāhaṃ maṇipallaṅke goṇake cittasanthate, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4488. Kadāhaṃ kappāsakoseyyaṃ khomakoṭumbarāni ca, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4489. Kadāhaṃ pokkharaṇiyo rammā cakkavākupakujitā1- \\
 +Mandālakehi sañachantā padumuppalakehi ca pahāya pabbajissāmi taṃ kadāssa2- bhavissati. 
 +
 +4490. Kadāhaṃ hatthigumbe sabbālaṅkārabhusite, \\
 +Suvaṇṇakacche mātaṅge hemakappanavāsase2-
 +
 +4491. Ārūḷhe gāmaṇiyehi tomaraṅkusapāṇihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4492. Kadāhaṃ assagumbe sabbālaṅkārabhusite, \\
 +Ājāniyye ca jātiyā sindhave sīghavāhane. 
 +
 +4493. Ārūḷhe gāmaṇiyehi illiyāvāpadhārihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +<span pts_page #pts.048>[PTS page 048]</span> \\
 +4494. Kadāhaṃ rathaseṇiyo pantaddhe ussitadadhaje, \\
 +Dīpe athopi veyyagghe sabbālaṅkārabhusite. 
 +
 +4495. Ārūḷhe gāmaṇiyehi cāpahatthehi vamamihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4496. Kadāhaṃ sovaṇṇarathe sannaddhe ussitaddhaje, \\
 +Dīpe athopi veyyagghe sabbālaṅkārabhusite. 
 +
 +4497. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4498. Kadāhaṃ sajjhurathe sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4499. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +1. Cakkavakkapakujitā - machasaṃ 2. Taṃ kudassu - machasaṃ, kadāsu - syā\\
 +3. Hemakappanivāsaye - machasaṃ
 +
 +<span bjt_page #bjt.034>[BJT page 034]</span>  \\
 +4500. Kadāhaṃ assarathe sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4501. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4502. Kadāhaṃ oṭṭharathe sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4503. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4504. Kadāhaṃ goṇarathe sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4505. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4506. Kadāhaṃ ajarathe sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4507. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4508. Kadāhaṃ meṇḍarathe sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4509. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4510. Kadāhaṃ migarathe1-sannaddhe ussitaddhaje, \\
 +Dipe athopi veyyagghe sabbālaṅkārabhūsite. 
 +
 +4511. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi, pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4512. Kadāhaṃ hatthārūhe2- sabbālaṅkārabhusite, \\
 +Nīlavammadhare3- sure tomaraṅkusa pāṇine; pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +1. Migaratheva - machasaṃ 2. Hatthāroheva - machasaṃ 3. Nīlavammidhareva - machasaṃ
 +
 +<span bjt_page #bjt.036>[BJT page 036]</span>  \\
 +4513. Kadāhaṃ assārūhe1- sabbālaṅkārabhusite, \\
 +Nīlavammadhare sure illiyācāpadhārine pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4514. Kadāhaṃ rathārūhe2- sabbālaṅkārabhusite, \\
 +Nīlavammadhare sure cāpahatthe kalāpine 3 pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +<span pts_page #pts.049>[PTS page 049]</span> 
 +
 +4515. Kadāhaṃ dhanuggahe sabbālaṅkārabhusite, \\
 +Nīlavammadhare sure cāpahatthe4- kalāpine pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4516. Kadāhaṃ rājaputte5- sabbālaṅkārabhusite, \\
 +Cittavammadhare sure kañcanāveḷadhārine; pahāya pabbajissāmi taṃ kadāssu bhavissati. \\
 +4517. Kadāhaṃ ariyagaṇe vatthavante6- alaṅkate, \\
 +Haricandanalittaṅge kāsikuttamadhārine; pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4518. Kadāhaṃ amaccagaṇe sabbālaṅkārabhusite, \\
 +Pitavammadhare sure purato gacchamāline; pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4519. Kadā sattasatā bhariyā sabbalaṅkārabhusitā, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4520. Kadā sattasatā bhariyā susaññā tanumajjhimā, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4521. Kadā sattasatā bhariyā assavā piyabhāṇini, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +4522. Kadā sataphalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ, \\
 +Pahāya pabbajissāmi taṃ kadāssu bhavissati. 
 +
 +1. Assāroheva - machasaṃ, syā 2. Rathāroheva - machasaṃ, syā\\
 +3. Kalāpino - syā 4. Cāpahattha - machasaṃ 5. Rājaputteva - machasaṃ 6. Vatavante - machasaṃ\\
 +<span bjt_page #bjt.038>[BJT page 038]</span>  \\
 +4523. Kadāsasu maṃ hatthagumbā sabbalaṅkārabhusitā, \\
 +Suvaṇṇakacchā mātaṅgā hemakappanavāsasā. 
 +
 +4524. Ārūḷhā gāmaṇiyehi tomaraṃkusapāṇihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4525. Kadāsasu maṃ assagumbā sabbalaṅkārabhusitā, \\
 +Ājāniyā ca jātiyā sindhavā sighavāhanā. 
 +
 +4526. Ārūḷhā gāmaṇiyehi illiyācāpadhārihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4527. Kadāsasu maṃ rathaseṇiyo sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā. 
 +
 +4528. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4529. Kadāsasu maṃ soṇṇarathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4530. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +<span pts_page #pts.050>[PTS page 050]</span> \\
 +4531. Kadāsasu maṃ sajjhurathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4532. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4533. Kadāsasu maṃ assarathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4534. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4535. Kadāsasu maṃ oṭṭharathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4536. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +<span bjt_page #bjt.040>[BJT page 040]</span>  \\
 +4537. Kadāsasu maṃ goṇarathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4538. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4539. Kadāsasu maṃ ajarathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4540. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4541. Kadāsasu maṃ meṇḍarathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4542. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4543. Kadāsasu maṃ migarathā sannaddhā ussitaddhajā, \\
 +Dipā athopi veyyagghā sabbālaṅkārabhusitā 
 +
 +4544. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4545. Kadāsasu maṃ hatthārūhā sabbālaṅkārabhusitā, \\
 +Nīlavammadharā surā tomaraṅkusapāṇino;\\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. \\
 +4546. Kadāssu maṃ assārūhā sabbālaṅkārabhūsitā, \\
 +Nīlavammadharā surā illiyā 1-cāpadhārino;\\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +4547. Kadāssu maṃ rathārūhā sabbālaṅkārabhūsitā, \\
 +Nīlavammadharā surā illiyā 1-cāpadhārino;\\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +4548. Kadāssu maṃ dhanuggahā sabbālaṅkārabhūsitā, \\
 +Nīlavammadharā surā illiyā cāpadhārino;\\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +1. Indiyā - syā
 +
 +<span bjt_page #bjt.042>[BJT page 042]</span>  \\
 +4549. Kadāssu maṃ rājaputtā sabbālaṅkārabhūsitā, \\
 +Cittavammadharā surā kañcanāveṭṭhārino;\\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu1- bhavissati. 
 +
 +4550. Kadāssu maṃ ariyagaṇā vatthavantā alaṅkatā, \\
 +Haricandanalittaṅgā kāsikuttamadhārino;\\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +4551. Kadāssu maṃ amaccagaṇā sabbalaṅkārabhusitā, \\
 +Pitavammadharā surā purato gacchamālinī; \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +4552. Kadāssu maṃ sannatā bhariyā sabbalaṅkārabhusitā, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +<span pts_page #pts.051>[PTS page 051]</span> \\
 +4553. Kadāssu maṃ sannatā bhariyā susaññā tanumajjhimā, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +4554. Kadāssu maṃ sannatā bhariyā assavā piyabhāṇini, \\
 +Yantaṃ maṃ nānuyissanti taṃ kadāssu bhavissati. 
 +
 +4555. Kadāhaṃ pattaṃ gahetvā muṇḍo saṅghāṭipāruto, \\
 +Piṇḍikāyā carissāmi taṃ kadāssu bhavissati. 
 +
 +4556. Kadāhaṃ paṃsukūlānaṃ ujjhitānaṃ mahāpathe, \\
 +Saṅghāṭiṃ dhārayissāmi taṃ kadāssu bhavissati. 
 +
 +4557. Kadāhaṃ sattāhaṃ meghe2- ocaṭṭo3- allacīvaro, \\
 +Piṇḍikāyā carissāmi taṃ kadāssu bhavissati. 
 +
 +4558. Kadāhaṃ sabbahaṃ4- ṭhānaṃ rukkhā rukkhā vanā vanaṃ, \\
 +Anapekkho viharissāmi5- taṃ kadāssu bhavissati. 
 +
 +4559. Kadāhaṃ giriduggesu pahinabhatyabheravo, \\
 +Adutiyo viharissāmi taṃ kadāssu bhavissati. 
 +
 +1. Taṃ kudāssu - machasaṃ, kadusā - syā 2. Sammeghe - vi machasaṃ \\
 +3. Ovaṭṭho - machasaṃ ovaṭṭhe - syā 4. Sabbaṭṭhāna gantvā - machasaṃ sabbaṇhaṃ - syā 5. Gamissāmi - machasaṃ 6. Gamissāmi - machasaṃ, syā
 +
 +<span bjt_page #bjt.044>[BJT page 044]</span>  \\
 +4560. Kadā vīṇaṃva rujako sattatantiṃ manoramaṃ, \\
 +Cittaṃ ujuṃ karissāmi taṃ kadāssu bhavissati. 
 +
 +4561. Kadāhaṃ rathakārova parikantaṃ upāhanaṃ, \\
 +Kāmasaṃyojanena chevachaṃ1- ye dibbe ye ca mānuse. 
 +
 +<span pts_page #pts.053>[PTS page 053]</span> \\
 +4562. Tā ca sattasatā bhariyā sabbālaṅkārabhūsitā, \\
 +Bāhā paggayha pakkanduṃ kasmā no vijahissasi. \\
 +4563. Tā ca sattasatā bhariyā susaññā tanumajjhimā, \\
 +Bāhā paggayha pakkanduṃ kasmā no vijahissasi. 
 +
 +4564. Tā ca sattasatā bhariyā assavā piyabhāṇini, \\
 +Bāhā paggayha pakkanduṃ kasmā no vijahissasi. 
 +
 +4565. Tā ca sattasatā bhariyā sabbālaṅkārabhūsitā, \\
 +Hitvā sampaddayi2- rājā pabbajjāya purakkhato. \\
 +4566. Tā ca sattasatā bhariyā susaññā tanumajjhimā, \\
 +Hitvā sampaddayi rājā pabbajjāya purakkhato. \\
 +4567. Tā ca sattasatā bhariyā assavā piyabhāṇinī, \\
 +Hitvā sampaddayi rājā pabbajjāya purakkhato. 
 +
 +<span pts_page #pts.054>[PTS page 054]</span> \\
 +4568. Hitvā sataphalaṃ3- kaṃsaṃ sovaṇṇaṃ satarājikaṃ, \\
 +Aggahi matatikāpattaṃ4- taṃ dutiyābhisecanaṃ. 
 +
 +4569. Vesmā aggismā jālā kosā5- ḍayhanti bhāgaso, \\
 +Rajataṃ jātarūpañca muttā veḷuriyā bahuṃ. 
 +
 +4570. Maraṇayo saṅkhamuttā ca vatthikaṃ6- haricandanaṃ, \\
 +Ajinaṃ dantabhaṇḍañca lohaṃ kāḷāyasaṃ bahu;\\
 +Ehi rāja nivattassu mā te taṃ vinasā7- dhanaṃ. 
 +
 +1. Chetvā - machasaṃ 2. Sampaddavi - machasaṃ sampadavi - syā\\
 +3. Satapalaṃ - machasaṃ, syā 4. Mattikaṃ - machasaṃ 5. Koṭṭhā - vi\\
 +6. Vatthakaṃ - machasaṃ 7. Vinassā - machasaṃ syā \\
 +<span bjt_page #bjt.046>[BJT page 046]</span>  \\
 +4571. Susukhaṃ vata jivāma yesaṃ no natthi kiñcanaṃ, \\
 +Mithilāya1- ḍayahmānāya na me kiñci aḍayhatha. 
 +
 +<span pts_page #pts.055>[PTS page 055]</span> \\
 +4572. Aṭaviyo samuppannā raṭṭhaṃ viddhaṃsayanti taṃ, \\
 +Ehi rāja nivantassu mā raṭṭhaṃ vinasā idaṃ. \\
 +4573. Susukhaṃ vata jivāma yesaṃ no natthi kiñcanaṃ, \\
 +Raṭṭhe vilumpamānambhi na me kiñci ajiratha2-. 
 +
 +4574. Susukhaṃ vata jivāma yesaṃ no natthi kiñcanaṃ, \\
 +Pitibhakkhā bhavissāma deva ābhassarā yathā. 
 +
 +<span pts_page #pts.056>[PTS page 056]</span> \\
 +4575. Kimbheso mahato ghoso kā nu gāme kililiyā, 3-\\
 +Samaṇaññeva4- pucchāma kattheso abhisaṭo5- jano. 
 +
 +4576. Mamaṃ obhāya gacchantaṃ ettheso abhisaṭo jano, \\
 +Simātikkamanaṃ yantaṃ munimonassa pattiyā;\\
 +Missaṃ nandihi gacchantaṃ kiṃ jānamanupucchasi. 
 +
 +<span pts_page #pts.057>[PTS page 057]</span> \\
 +4577. Māssu tiṇṇo amaññittho6- sarīraṃ dhārayaṃ imaṃ, \\
 +Atiraṇeyyamidaṃ7- kammaṃ bahu hi paripanthayo. 
 +
 +4578. Ko nu me paripanthassa mama evaṃ vihārino, \\
 +Yo nevadiṭṭhe nādiṭṭhe kāmānamabhipatthaye. 
 +
 +4579. Niddā tandī vijambhikā aratī bhattasammado, \\
 +Āvasanti sariraṭṭhā bahuhi paripanthayo8-
 +
 +<span pts_page #pts.058>[PTS page 058]</span> \\
 +4580. Kalyāṇaṃ vata maṃ bhavaṃ brāhmaṇamanusāsasi, \\
 +Brahmaṇaṃ yeva9- pucchāmi konu tvamasi mārisa. 
 +
 +1. Mithilaṃ - machasaṃ 2. Ahāratha - machasaṃ aḍayhatha māme kicī ahāratha - syā\\
 +3. Gāmeva kiliyā - machasaṃ kiliyā - syā 4. Samaṇaṃ teva - machasaṃ, syā\\
 +5. Abhisato - machasaṃ 6. Amuññittha - machasaṃ 7. Atiraṇeyya yamidaṃ bahuhi paribandhayo - machasaṃ 8. Paribandhayo - machasaṃ 9. Tveva - vi machasaṃ. 
 +
 +<span bjt_page #bjt.048>[BJT page 048]</span>  \\
 +4581. Nārado iti me nāmaṃ1- kassapo iti maṃ vidu, \\
 +Bhoto sakāse āgañachiṃ sādhu sabbhi samāgamo. 
 +
 +4582. Tassa te sabbo ānando vihāro upavattatu, \\
 +Yadunaṃ taṃ paripurehi khantiyā upasamena ca. 
 +
 +4583. Pasāraya santatatañca unnattañca pasāraya, \\
 +Kammaṃ vijjañca dhammañca sakkatvāna paribbaja. 
 +
 +<span pts_page #pts.059>[PTS page 059]</span> \\
 +4584. Bahuhatthi ca asse ca nagare janapadāni ca, \\
 +Hitvā janaka pabbajito kapalle ratimajjhagā. 
 +
 +4585. Kaccinnu te jānapadā2- mittā maccā ca ñātakamā, \\
 +Dubhiṃ akaṃsu3- janaka kasmā cetaṃ4- aruccatha. 
 +
 +4586. Na migājina jātucca5- ahaṃ kañci kudācanaṃ, \\
 +Adhammena jine ñātiṃ na cāpi ñātayo mamaṃ. 
 +
 +4587. Disvāna lokavantantaṃ khajjantaṃ kaddamikataṃ, \\
 +Haññare khajjhare vettha yattha satto puthujjano;\\
 +Etāhaṃ upamaṃ katvā bhikkhakosmi migājina. 
 +
 +<span pts_page #pts.060>[PTS page 060]</span> \\
 +4588. Konu te bhagavā satthā kassetaṃ vacanaṃ suci\\
 +Nahi kappaṃ vā vijjaṃ vā paccakkhāya rathesabha: \\
 +Samaṇaṃ āhu vattantaṃ yathā dukkhassatikkamo. 
 +
 +4580. 4589. Na migājina jātucca ahaṃ kañci kudācanaṃ, \\
 +Samaṇaṃ brāhmaṇaṃ vāpi sakakatvāanupāvisaṃ. 
 +
 +1. Nāmena - machasaṃ, syā 2. Janapadā - machasaṃ 3. Dubbimakaṃsu - machasaṃ\\
 +4. Te taṃ 5. Jātucche - machasaṃ
 +
 +<span bjt_page #bjt.050>[BJT page 050]</span>  \\
 +4590. Mahatā cānubhavena gacchanto siriyājalaṃ, \\
 +Giyamānesu gitesu vajjamānesu vaggusu; turiyatāḷitasaṃsuṭṭhe smatālasamāhite. 
 +
 +4591. Samigājina maddakkhiṃ phalaṃ1- ambaṃ tirocchadaṃ, \\
 +Tujjamānaṃ2- manussehi phalakāmehi3- jantuhi. 
 +
 +4592. So kho hantaṃ siriṃ hitvā orohitvā vigājina, \\
 +Mulaṃ ambassupāgañchiṃ phalino nipphalitassa ca. 
 +
 +4593. Phalaṃ abbaṃ bhataṃ disvā viddhasataṃ4- vinalikataṃ, \\
 +Athetaṃ itaraṃ ambaṃ nīlohāsaṃ manoramaṃ. 
 +
 +<span pts_page #pts.061>[PTS page 061]</span> \\
 +4594. Evameva nunambhepi issare ihukaṇṭake, \\
 +Amittā no vadhissanti yathā ambo phali hato. 
 +
 +4595. Ajinamhi haññate dīpi nāgo dantehi haññate, \\
 +Dhanambhi dhanino hanti aniketamasanthavaṃ;\\
 +Phali ambo aphalo ca te satthāro ubho mama. 
 +
 +4596. Sabbo jano pavyadhito rājā pabbajito iti, \\
 +Hatthārohā aṇikaṭṭhā rathikā pattikārikā. 
 +
 +4597. Assāsayitvā janataṃ ṭhapayitvā paṭicchadaṃ, \\
 +Puttaṃ rajje ṭhapetvā atha pacchā pabbajissasi. 
 +
 +<span pts_page #pts.062>[PTS page 062]</span> \\
 +4598. Vattā mayā jānapadā mitatāmaccā ca ñātakā, \\
 +Santi puttā videhānaṃ dighāvu raṭṭhavaḍḍhano;\\
 +Te rajjaṃ kārayissanti mithilāyaṃ pajāpati. 
 +
 +4599. Ehi taṃ anusikkhāmi yaṃ vākyaṃ mama ruccati, \\
 +Rajjaṃ tuvaṃ kārayanti pāpaṃ duccaritaṃ bahuṃ: \\
 +Kāyena vācā manasā yena gañachisi duggatiṃ. 
 +
 +1. Balaṃ ambha - machasaṃ 2. Hatamānaṃ - machasaṃ tudamānaṃ - syā\\
 +3. Balakāmehi - machasaṃ 4. Vidasataṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.052>[BJT page 052]</span>  \\
 +4600. Paradinnakena paraniṭṭhitena, \\
 +Piṇḍena yāpehi sadhiradhammo. 
 +
 +<span pts_page #pts.063>[PTS page 063]</span> \\
 +4601. Yopi catutthe bhattakāle na bhuñje\\
 +Ajaddhumāriva1- khudāya mīye, \\
 +Na tveva piṇḍaṃ lulitaṃ anariyaṃ\\
 +Kulaputtarūpo sappuriso na seve\\
 +Tayidaṃ na sādhu tayidaṃ na suṭṭhu\\
 +Sunakhucchiṭṭhakaṃ bhuñjase tvaṃ. 
 +
 +<span pts_page #pts.064>[PTS page 064]</span> \\
 +4602. Na cā pi me sīvali so abhakkho\\
 +Yaṃ hoti cannaṃ gihino sunakhassa vā, \\
 +Ye keci bhogā idha dhammaladdhā\\
 +Sabbo so bhakkho anavajjāti2- vutto. 
 +
 +4603. Kumārike3- upaseniye niccaṃ nigaḷa4- maṇḍita, \\
 +Kasmā te eko bhujo janati eko te na janati bhujo, 
 +
 +4604. Imasmiṃ me samaṇa hatthe paṭimukko ekanīdhuro, 6-\\
 +Saṅghātā jāyate saddo dutiyasseva sā gati. 
 +
 +4605. Imasmiṃ me samaṇā hatthe paṭimukko ekanīdhuro, 6-\\
 +So aditiyo na chanati munibhutova tiṭṭhati. 
 +
 +4606. Vivādappatto dutiyo keneko vivadissati, \\
 +Tassa te saggakāmassa ekattamuparovataṃ. 
 +
 +<span pts_page #pts.065>[PTS page 065]</span> \\
 +4607. Suṇasi7- sivalī gāthā kumāriyā paveditā, \\
 +Pessiyā maṃ garahittho dutiyasseva sā gati. 
 +
 +4608. Ayaṃ dvedhā patho bhadde anuciṇṇo pathāvihi, \\
 +Tesaṃ tvaṃ ekaṃ gaṇhāhi abhamekaṃ punāparaṃ. 
 +
 +4609. Neva maṃ tvaṃ "patī me"ti māhaṃ "bhariyā"ti vā puna, \\
 +Imameva kathaṃ kathayantā thuṇaṃ nagarupāgamuṃ. 
 +
 +1. Ajuttamāriva - machasaṃ ajajjhaṭṭhamāriva - syā ajhajuṭṭhumariva - vi\\
 +2. Anavaye - machasaṃ 3. Kumāriye - machasaṃ, vi 4. Tikala - machasaṃ\\
 +5. Dunivarā - machasaṃ, syā 6. Ekanivaro - machasaṃ 7. Suṇāsu - machasaṃ
 +
 +<span bjt_page #bjt.054>[BJT page 054]</span>  \\
 +<span pts_page #pts.066>[PTS page 066]</span> \\
 +4610. Koṭṭhake usukārassa bhattakāle upaṭṭhite, \\
 +Tatra ca so usukāro (ekaṃ daṇaḍaṃ ujuṃ kataṃ;)\\
 +Ekañca cakkhuṃ niggayha jimbhamekena pekkhati. 
 +
 +4611. Evaṃ no sādhu passasi usukāra suṇohi me, \\
 +Yadekaṃ cakkhuṃ niggayha jibhamamekena pekkhasi. 
 +
 +4612. Vihi samaṇa cakkhuhi visālaṃ viya khāyati, \\
 +Asampatvā paraṃ1- liṅgaṃ nujajubhāvāya kappati. 
 +
 +4613. Ekañca cakkhuṃ niggayha jimbhamekena pekkhato, \\
 +Sampatvā paramaṃ liṅgaṃ ujubhāvāya kappati. 
 +
 +4614. Vivādappatto dutiyo keneko vivadissati, \\
 +Tassa te saggakāmassa ekattamuparovataṃ. 
 +
 +<span pts_page #pts.067>[PTS page 067]</span> \\
 +4615. Suṇasī sīvali gāthā usukāreṇa paveditā, \\
 +Pessiyā2- maṃ garahittho dutiyasseva sā gati. 
 +
 +4616. Ayaṃ dvedhā patho bhadde anuciṇṇā pathāvihi, \\
 +Tesaṃ tvaṃ ekaṃ gaṇhāhi ahametaṃ punāparaṃ. 
 +
 +4617. Neva maṃ tvaṃ "pati me"ti māhaṃ "bhariyā"ti vā puna, \\
 +Muñajāvisakā3- pavāḷhā ekā vihara sīvalī ti. \\
 +Mahājanakajātakaṃ dutiyaṃ. 
 +
 +1. Paramaṃ - machasaṃ 2. Pesiyā - machasaṃ 3. Muñachavesikā - machasaṃ
 +
 +<span bjt_page #bjt.056>[BJT page 056]</span>  \\
 +<span pts_page #pts.077>[PTS page 077]</span> \\
 +3. Sāmajātakaṃ\\
 +4618. Ko nu maṃ usunā vijjhi pattaṃ udahārakaṃ, 1-\\
 +Khattiyo brāhmano vesso ko maṃ viddhā niliyasi. 2-
 +
 +4619. Na me maṃsāni khajjāni cammenattho na vijjati, \\
 +Atha kena nu vaṇṇena viddheyyaṃ maṃ amaññatha. 
 +
 +4620. Ko vā tvaṃ kasasa vā putte kathaṃ jānemu taṃ mayaṃ, \\
 +Puṭṭho me samma akkhāhi kiṃ maṃ viddhā nilīyasi. 
 +
 +4621. Rājāhamasmi kāsinaṃ piliyakkhoti maṃ vidu, \\
 +Lobhā raṭṭhaṃ pahatvāna3- migamesaṃ4- carāmahaṃ. 
 +
 +4622. Issatthevassami kusalo daḷhadhammoti vissuto, \\
 +Nāgopi me na muñceyya āgato usupātanaṃ. 
 +
 +<span pts_page #pts.078>[PTS page 078]</span> \\
 +4623. Tvañca tassa vā puttosi kathaṃ jānemu taṃ mayaṃ, \\
 +Pituno attano cāpi nāmagottaṃ pavedaya. 
 +
 +4624. Nesādaputto bhaddante sāmo iti maṃ ñātayo, \\
 +Āmantayiṃsu jivantaṃ svājjevāhaṃ5- gato saye. 
 +
 +4625. Viddhosmi puthusallena savisena yathā migo, \\
 +Sakamhi lohite rāja passa semi paripluto. 
 +
 +4626. Paṭicamma6-gato sallaṃ passa vihāmi7- lohitaṃ, \\
 +Āturo tyānu pucchāmi kiṃ maṃ viddhā nilīyasi. 
 +
 +1. Udahārayaṃ - machasaṃ 2. Niliyyasi - machasaṃ 3. Pahitvāna - machasaṃ, syā\\
 +4. Migameso - machasaṃ 5. Svajjevavaṃ - machasaṃ 6. Paṭivā - machasa, syā\\
 +7. Mimbhāmi - machasaṃ thimahāmi - syā. \\
 +<span bjt_page #bjt.058>[BJT page 058]</span>  \\
 +4627. Ajinambhi haññate dīpi nāgo antehi haññate, \\
 +Atha kena nu vaṇṇena viddheyyaṃ maṃ amaññatha. 
 +
 +4628. Migo upaṭṭhito āsi āgato usupātanaṃ, \\
 +Taṃ disvā ubbijji sāma1- tena kodho mamāvisi. 
 +
 +<span pts_page #pts.079>[PTS page 079]</span> \\
 +4629. Yatho sarāmi attānaṃ yato pattosmi viññutaṃ, \\
 +Na maṃ migā uttasanti2- araññe sāpadānipi. 
 +
 +4630. Yato nīdhiṃ parihariṃ yato pattosmi yobbanaṃ, \\
 +Na maṃ migā uttasanti araññe sāpadānipi. 
 +
 +4631. Bhīrū kimpurisā rāja pabbate gandhamādane, \\
 +Sammodamānā gacchāma pabbatāni vanāni ca;\\
 +Atha kena nu vaṇṇena uttrase so migo mamaṃ. 
 +
 +4632. Na taddasā3- migo sāma kintāhaṃ alikaṃ4- bhaṇe, \\
 +Kodhalobhābhibhutohaṃ usuṃ te taṃ avassajiṃ. 
 +
 +4633. Kuto nu samma āgamma kassa vā pahito tuvaṃ, \\
 +Udahāro nadiṃ gaccha āgato migasammataṃ. 
 +
 +<span pts_page #pts.080>[PTS page 080]</span> \\
 +4634. Andhā mātā pitā mayhaṃ te bharāmi brahāmane, \\
 +Tesāhaṃ udahārako1- āgato migasammataṃ. 
 +
 +4635. Atthi tesaṃ usāmantaṃ atha sāhassa jīvitaṃ, \\
 +Udakassa ca alābhena maññe andhā marissare. 
 +
 +1. Ubbijjissāmi - machasaṃ 2. Utrasanti - machasaṃ, syā 3. Na taṃ tasa - machasaṃ, syā 4. Aliko - machasaṃ 5. Udakaṃ hāṇa - chesaṃ. 
 +
 +<span bjt_page #bjt.060>[BJT page 060]</span>  \\
 +4636. Na me idaṃ tathā dukkhaṃ labbhāhi pumunā idaṃ, \\
 +Yañca ammaṃ na passāmi taṃ me dukkhataraṃ ito. \\
 +4637. Na me idaṃ tathā dukkhaṃ labbhāhi pumunā idaṃ, \\
 +Yañca tātaṃ na passāmi taṃ me dukkhataraṃ ito. 
 +
 +4638. Sā nūna kapaṇā ammā cirarattāya rucchati, 1-\\
 +Aḍḍharatte ca ratte vā nadiva avasucchati. 
 +
 +4639. So nūna kapaṇo tato cirarattāya rucchati, \\
 +Aḍḍharatte ca ratte vā nadiva avasucchati. 
 +
 +4640. Uṭṭhānapāricariyāya pādaṃ2- sambāhanassa ca, \\
 +"Sāma tātā" ti vilapantā hiṇḍissanti3- brahāvane. 
 +
 +4641. Idampi dutiyaṃ sallaṃ kampeti hadayaṃ mama. \\
 +Yañca andhe na passāmi maññe hessāmi4- jīvitaṃ. 
 +
 +<span pts_page #pts.081>[PTS page 081]</span> \\
 +4642. Mā bāḷhaṃ paridevesi sāma kalyāṇadassana, \\
 +Ahaṃ kammakaro hutvā bharissaṃ te brahavane. 
 +
 +4643. Issatthe casmi kusalo daḷhadhammoti vissuto, \\
 +Ahaṃ kammakāro hutvā bharissaṃ te brahavane
 +
 +4644. Migānaṃ vighāsamanvesaṃ vanamula phalāni ca, \\
 +Ahaṃ kammakaro hutvā bharissaṃ te brahāvane \\
 +1. Ruccati - machasaṃ, syā vi 2. Rāja - machasaṃ 3. Hindisasanti - machasaṃ\\
 +4. Na me bhissāmi - machasaṃ
 +
 +<span bjt_page #bjt.062>[BJT page 062]</span>  \\
 +4645. Katamaṃ taṃ vanaṃ sāma yattha mātā pitā tava, \\
 +Ahaṃ te tathā bharissaṃ yathā te ahari tuvaṃ. 
 +
 +4646. Ayaṃ ekapadi rāja yo yaṃ ussisake mama, \\
 +Ito gantvā aḍḍhakosaṃ tattha1- tesaṃ agārakaṃ;\\
 +Tattha mātā pitā mayhaṃ te bharassu ito gato. 
 +
 +<span pts_page #pts.082>[PTS page 082]</span> \\
 +4647. Namo te kāsirājatthu namo te kāsivaḍḍhana, \\
 +Andhā mātā pitā mayhaṃ bharassu brabhāvane. 
 +
 +4648. Añjaliṃ te paggaṇhāmi kāsirāja namatthu te, \\
 +Mātaraṃ pitaraṃ mayhaṃ mutto vajjāsi vandanaṃ. 
 +
 +4649. Idaṃ vanvāna so sāmo yuvā kalyāṇadassano, \\
 +Mucchito visavegena visaññi samapajjatha. 
 +
 +4650. Sa rājā paridevesi bahuṃ kāruññasaṃhitaṃ, \\
 +Ajarāmaro vahaṃ āsaṃ ajjetaṃ2- ñāsi no pure;\\
 +Sāmaṃ kālakataṃ disvā "natthi maccussa nāgamo"
 +
 +4651. Yassu maṃ patimanteti savisena samappito, \\
 +<span pts_page #pts.083>[PTS page 083]</span> \\
 +Svājjevaṃ gate kāle na kiñci mabhihāsati. 
 +
 +4652. Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo, \\
 +Tadāhi pakataṃ pāpaṃ cirarattāya kibabisaṃ. 
 +
 +4653. Bhavanti tassa vattāro gāme kibbisakārako, \\
 +Araññe nimmanussambhi ko maṃ vattumarahati. 
 +
 +1. Yattha - machasaṃ 2. Ajjabhaññāmi - machasaṃ, ajjetaṃ ñāmi - syā
 +
 +<span bjt_page #bjt.064>[BJT page 064]</span>  \\
 +4654. Sārayanti hi kamamāni game saṃgaccha mānavā, \\
 +Araññe nimmanussambha ko nu maṃ sārayissati. 
 +
 +<span pts_page #pts.084>[PTS page 084]</span> \\
 +4655. Sā devatā antarahitā pabbate gandhamādane, \\
 +Raññova anukampāya imā gātā abhāsatha. 
 +
 +4656. Āguṃ kari mahārāja akarā1- kammadukkaṭaṃ, \\
 +Adusakā pitā putatā tayo ekusunā hatā. 
 +
 +4657. Ehi taṃ anusikkhāmi yathā te sugati siyā, \\
 +Dhammenandhe2- vane posa maññehaṃ sugatī tayā. 
 +
 +4658. Sa rājā paridevitvā bahuṃ kāruññasaṃhitaṃ, \\
 +Udakakumbhamādāya pakkāmi dakkhiṇāmukho. 
 +
 +<span pts_page #pts.085>[PTS page 085]</span> \\
 +4659. Kassa na eso padasaddo manussasseva āgato, \\
 +Neso3- sāmassa nigoso ko nu tvamasi mārisaṃ. 
 +
 +4660. Santaṃ hi sāmo vajati santaṃ pādāni ñattiti, 4-\\
 +Noso sāmassa niggheso ko nu tvamasi mārisa. 
 +
 +4661. Rājāhamassami kāsinaṃ piliyakkhoti maṃ vidu, \\
 +Lobhā raṭṭhaṃ pahatvāna5- migamesaṃ6- varāmahaṃ. 
 +
 +4662. Issatthe casmi kusalo daḷhadhammoti vissuto, \\
 +Nāgopi me na muñceya āgato usupātanaṃ. 
 +
 +4663. Svāgatante mahārāja atho te adurāgataṃ, \\
 +Issarosi anuppatto yaṃ idhatthi pavedaya. 
 +
 +4664. Tindukāni piyālāni madhuke kāsumāriyo, \\
 +Phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. 
 +
 +1. Akari - machasaṃ, syā vi akāraṃ - simu 2. Dhammena te - machasaṃ \\
 +3. No - machasaṃ 4. Neyati - machasaṃ 5. Pahitvāna - machasaṃ\\
 +6. Migameso - machasaṃ
 +
 +<span bjt_page #bjt.066>[BJT page 066]</span>  \\
 +4665. Idampi pānīyaṃ sītaṃ ābhataṃ girigabbharā, \\
 +Tato piva mahārāja sace tvaṃ abhikaṅkhasi. 
 +
 +<span pts_page #pts.086>[PTS page 086]</span> \\
 +4666. Nālaṃ andhā vane daṭṭhuṃ ko nu me1- phalamāharī, \\
 +Anandhassevayaṃ samamā nivāpo2- mayha khāyati. 
 +
 +4667. Daharo yuvā nātibrahā sāmo kalyāṇadassano, \\
 +Dighassa kesā asitā atho sunaggavellitā. 
 +
 +4668. So bhave phalamāhatvā ito ādā kamaṇḍaluṃ, \\
 +Nadiṃ gato udahāro maññe na duramāgato. 
 +
 +4669. Ahaṃ ta ṃavadhiṃ sāmaṃ yo tuyhaṃ paricārako, \\
 +Yaṃ kumāraṃ pavedetha sāmaṃ kalyānadassanaṃ. 
 +
 +4670. Dīghassa kesā asitā atho sunaggavellitā, \\
 +Tesu lohitalittesu seti sāmo mayā hato. 
 +
 +<span pts_page #pts.087>[PTS page 087]</span> \\
 +4671. Kena dukulamantesi "hato sāmo"ti vādinā, \\
 +"Hato sāmā"ti sutvāna hadayaṃ me pavedhati. 
 +
 +4672. Assatthasseva taruṇaṃ pavālaṃ māluteritaṃ, \\
 +"Hato sāmo"ti sutvāna hadayaṃ me pavedhati. 
 +
 +4673. Pārike kāsirājāya so sāmaṃ vigasammate, \\
 +Kodhasā usunā vijjha tassa mā pāpamicchimbhā. 
 +
 +4674. Kicchā laddho piyo putto yo andho abharī vane, \\
 +Taṃ ekaputtaṃ ghātimbhi kathaṃ citataṃ na kopaye. 
 +
 +4675. Kicchā laddho piyo putto yo andho abharī vane, \\
 +Taṃ ekaputtaṃ ghātimbhi akkodhaṃ ahu paṇḍitā. 
 +
 +1. Vo - machasaṃ, syā 2. Nivāto - machasaṃ
 +
 +<span bjt_page #bjt.068>[BJT page 068]</span>  \\
 +4676. Mā khāḷhaṃ paridevetha "hato sāmā"ti vādinā, \\
 +Ahaṃ kammakaro hutvā bharissāmi brahāmane. 
 +
 +4677. Issatthe casami kusalo daḷhadhammoti visasuto, \\
 +Ahaṃ kammakāro hutvā bharissāmi brahvane. 
 +
 +4678. Migānaṃ1- vighāsamanvesaṃ vanamula phalāni ca, \\
 +Ahaṃ kammakaro hutvā bharissāmi brahāmane. 
 +
 +<span pts_page #pts.088>[PTS page 088]</span> \\
 +4679. Nesa dhammo mahārāja netaṃ ambhesu kappati, \\
 +Rājā tvampi ambhākaṃ pade vandāma te mayaṃ. 
 +
 +4680. Dhammaṃ nesāda bhaṇatha katā apaviti tayā, \\
 +Pitā tvamasi ambhākaṃ mātā tvamasi pārike. 
 +
 +4681. Namo te kāsirājatthu namo te kāsivaḍḍhana, \\
 +Añjaliṃ te pagaṇhāma yāva sāmānupāpaya. 
 +
 +4682. Tassa pāde pamajjantā2- mukhañca bhujadassanaṃ, \\
 +Saṃsumbhamānā antānaṃ kālamāgamayāmase. 
 +
 +<span pts_page #pts.089>[PTS page 089]</span> \\
 +4683. Brahā vāḷamigākiṇṇaṃ ākāsantaṃ padissati, \\
 +Yattha sāmo hato seti candova patito chamā. \\
 +4684. Brahā vāḷamigākiṇṇaṃ ākāsantaṃ padissati, \\
 +Yattha sāmo hato seti suriyova patito chamā. 
 +
 +4685. Brahā vāḷamigākiṇṇaṃ ākāsantaṃ padissati, \\
 +Yattha sāmo hato seti paṃsunā patikuṇṭhito 
 +
 +4686. Brahā vāḷamigākiṇṇaṃ ākāsantaṃ padissati, \\
 +Yattha sāmo hato seti idheva vasatha assame. 
 +
 +4687. Yadi tattha sahassāni satāni nahutāni ca, \\
 +Nevambhakāṃ bhayaṃ koci vane vāḷesu vijjati. 
 +
 +1. Magānaṃ - machasaṃ 2. Pavaṭṭantā - vi samajjantā - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.070>[BJT page 070]</span>  \\
 +4688. Tato andhānamādāya kāsirājā brahāvane, \\
 +Hatthe gahetvā pakkāmi yattha sāmo hato ahu. 
 +
 +<span pts_page #pts.090>[PTS page 090]</span> \\
 +4689. Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ, \\
 +Apaviddhaṃ brahāraññe candaṃva patitaṃ chamā. 
 +
 +4690. Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ, \\
 +Apaviddhaṃ brahāraññe suriyaṃva patitaṃ chamā. 
 +
 +4691. Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ, \\
 +Apaviddhaṃ brahāraññe karuṇaṃ paridevayuṃ. 
 +
 +4692. Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ, \\
 +Bāhā paggayha pakkanduṃ "adhammo kira bho" iti. 
 +
 +4693. Khāḷhaṃ khosi tuvaṃ sutto sāmakalyāṇadassana, \\
 +Yo ajjevaṃ gate kāle na kiñci mabibhāsasi. \\
 +4694. Khāḷhaṃ khosi tuvaṃ matto sāmakalyāṇadassana, \\
 +Yo ajjevaṃ gate kāle na kiñci mabibhāsasi. \\
 +4695. Khāḷhaṃ khosi tvaṃ pamattosi1- sāma kalyāṇadassana, \\
 +Yo ajjevaṃ gate kāle na kiñci mabibhāsasi. \\
 +4696. Khāḷhaṃ khosi tuvaṃ kuddho2- sāmakalyāṇadassana, \\
 +Yo ajjevaṃ gate kāle na kiñci mabibhāsasi. \\
 +4697. Khāḷhaṃ khosi tuvaṃ ditto3-sāmakalyāṇadassana, \\
 +Yo ajjevaṃ gate kāle na kiñci mabibhāsasi. \\
 +4698. Khāḷhaṃ khosi tvaṃsi vimanosi sāmakalyāṇadassana, \\
 +Yo ajjevaṃ gate kāle na kiñci mabibhāsasi. \\
 +1. Puttosi - machasaṃ 2. Patuḍosi - machasaṃ 3. Paditto - machasaṃ
 +
 +<span bjt_page #bjt.072>[BJT page 072]</span>  \\
 +4699. Jaṭaṃ valitaṃ paṅka1-gataṃ kodāni saṇṭhapessati, \\
 +Sāmo ayaṃ kālakato2- andhānaṃ paricārako. 
 +
 +4700. Ko ce sammajjanādāya3- samamajjissati assamaṃ, \\
 +Sāmo ayaṃ kālakato andhānaṃ paricārako. \\
 +4701. Kodāni nabhāpayisasti sitenuṇhodakena ca, \\
 +Sāmo ayaṃ kālakato andhānaṃ paricārako. \\
 +<span pts_page #pts.091>[PTS page 091]</span> \\
 +4702. Kodāni bhojayissati vanamulaphalāni ca, \\
 +Sāmo ayaṃ kālakato andhānaṃ paricārako. 
 +
 +4703. Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇaṭhitaṃ, \\
 +Aṭṭitā puttasokena mātā saccamabhāsatha: 
 +
 +4704. Yena saccenayaṃ sāmo dhammacāri re ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4705. Yena saccenayaṃ sāmo brammacāri dura ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4706. Yena saccenayaṃ sāmo saccavādi pūre ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4707. Yena saccenayaṃ sāmo mātā petti4-bharo ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4708. Yena saccenayaṃ sāmo kule jeṭṭhāpacāyiko, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4709. Yena saccenayaṃ sāmo pāṇā piyataro mama, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4710. Yaṃ kiñcitthi kataṃ puññaṃ mayhaṃ ceva pitucca te, sacacana5tena kusalena visaṃ sāmasasa haññatu. 
 +
 +<span pts_page #pts.092>[PTS page 092]</span> \\
 +4711. Disvāna patitaṃ sāmaṃ puttakaṃ paṃsukuṇaṭhitaṃ, \\
 +Aṭṭito puttasokena pitā saccamabāsatha: 
 +
 +1. Paṃsu - machasaṃ 2. Kālaṅkato - machasaṃ 3. Sammajjamādāya - machasaṃ\\
 +4. Pitati - machasaṃ 5. Sabbena - machasaṃ
 +
 +<span bjt_page #bjt.074>[BJT page 074]</span>  \\
 +4712. Yena saccenayaṃ sāmo dhammacāri pure ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4713. Yena saccenayaṃ sāmo brammacāri pure ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4714. Yena saccenayaṃ sāmo saccavādi pūre ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4715. Yena saccenayaṃ sāmo mātāpettibharo ahu, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4716. Yena saccenayaṃ sāmo kule jeṭṭhāpacāyiko, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4717. Yena saccenayaṃ sāmo pāṇā piyataro mama, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +4718. Yaṃ kiñcātthi kataṃ puññaṃ mayhaṃ ca mātuyā ca te, \\
 +Saccena tena kusalena visaṃ sāmassa haññatu. \\
 +4719. Sā devatā antarahitā pabbate gandhamādane, \\
 +Sāmassa anukampāya imaṃ saccamābhasatha. 
 +
 +4720. Pabbatyāhaṃ gandhamādane cirarattanivāsinī, \\
 +Na me piyataro koci añño sāmā1- na vijjati. \\
 +Etena saccavajjena visaṃ sāmassa haññatu. 
 +
 +4721. Sabbe vanā gandhamayā pabbate gandhamādane, \\
 +Etena sacacavajjena visaṃ sāmasasa haññatu. 
 +
 +<span pts_page #pts.093>[PTS page 093]</span> \\
 +4722. Sāmo hamasmi bhaddaṃ bahuṃ kāruññasaṃhitaṃ, \\
 +Khippaṃ sāmo samuṭṭhāsi yuvā kalyāṇadassano. 
 +
 +4723. Samo hamasmi bhaddaṃ vo sotthināmhi samuṭṭhito, \\
 +Mā bāḷhaṃ paridevetha mañjunābhivadetha maṃ. 
 +
 +4724. Svāgatante mahārāja atho te adurāgataṃ, \\
 +Issarosi anupapatto yaṃ idhatthi pavedaya. 
 +
 +1. Samo - machasaṃ, sāmena - syā
 +
 +<span bjt_page #bjt.074>[BJT page 074]</span>  
 +
 +4725. Tindukāni1- piyālāni madhuke kāsumāriyo, \\
 +Phalāni khuddakappāni bhuñja rāja vara varaṃ. 
 +
 +4726. Atthi maṃ pāṇiyaṃ sītaṃ ābhataṃ girigabbharā, \\
 +Tato piva mahārāja sace tvaṃ abhikaṅkhasi. 
 +
 +4727. Sammuyhāmi pamuyhāmi sabbā muyhanti me disā, \\
 +Petaṃ taṃ sāma addakkhiṃ2- konu tvaṃ sāma jivasi. 
 +
 +4728. Api jīvaṃ mahārāja purisaṃ gāḷhavedanaṃ, \\
 +Upanitamanasaṅkappaṃ jivantaṃ maññate mataṃ. \\
 +4729. Api jīvaṃ mahārāja purisaṃ gāḷhavedanaṃ, \\
 +Taṃ nirodhagataṃ santaṃ jivantaṃ maññate mataṃ. \\
 +<span pts_page #pts.094>[PTS page 094]</span> \\
 +4730. Yo mātaraṃ vā pitaraṃ vā macco dhammena posati, \\
 +Devāpi naṃ tikicchanti mātāpetti bharaṃ janaṃ3-
 +
 +4731. Yo mātaraṃ vā pitaraṃ vā macco dhammena posati, \\
 +Idha ceva naṃ pasaṃsanti pecca sagge ca modati. 
 +
 +4732. Esa bhiyyo pamuyhāmi sabbā muyhanti medisā, \\
 +Saraṇaṃ taṃ sāma gacchāmi tvañca me saraṇaṃ bhavā
 +
 +4733. Dhammaṃ cara mahārāja mātāpitusu khattiya, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4734. Dhammaṃ cara mahārāja puttadāresu khattiya, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4735. Dhammaṃ cara mahārāja mittāmaccesu khattiya, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4736. Dhammaṃ cara mahārāja vāhanesu balesu ca, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +1. Tiṇḍunānitipi pātho 2. Mamadakkhi - machasaṃ 3. Naraṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.078>[BJT page 078]</span>  \\
 +4737. Dhammaṃ cara mahārāja gāmesu nigamesu ca, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4738. Dhammaṃ cara mahārāja raṭṭhesu janapadesu ca, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4739. Dhammaṃ cara mahārāja samaṇabrāhmaṇesu ca, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4740. Dhammaṃ cara mahārāja migapakkhisu khattiyā, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4741. Dhammaṃ cara mahārāja dhammo ciṇṇo sukhāvaho, \\
 +Idha dhammaṃ caritvāna rāja saggaṃ gamisassi. \\
 +4742. Dhammaṃ cara mahārāja dhammo ciṇṇo sukhāvaho, \\
 +Idha dhammaṃ caritvāna sa indā devā sabrahmakā;\\
 +Suciṇṇena divaṃ sattā mā dhammaṃ rāja pamādoti. \\
 +Sāmajātakaṃ tatiyaṃ. 
 +
 +4. Nimijātakaṃ\\
 +<span pts_page #pts.097>[PTS page 097]</span> \\
 +4743. Accheraṃ vata lokasmiṃ upapajjanti vicakkhaṇā, \\
 +Yadā ahu nimirājā paṇḍito kusalatthiko. 
 +
 +4744. Rājā sabbavidebhānaṃ adā dānaṃ arindamo, \\
 +Tassa taṃ dadato dānaṃ saṅkeppā udapajjatha. \\
 +Dānaṃ vā brahmacariyaṃ vā katamaṃsu mahapphalaṃ. 
 +
 +<span pts_page #pts.098>[PTS page 098]</span> \\
 +4745. Tassa saṅkappamaññāya maghavā devakuñajaro, \\
 +Sahassanetto pāturahu vaṇṇena nibhataṃ tamaṃ. 
 +
 +<span bjt_page #bjt.080>[BJT page 080]</span>  \\
 +4776. Sa lomahaṭṭho manujindo vāsavaṃ avacā nimi, \\
 +Devatānusi gandhabbo ādu sakko purindado. 
 +
 +4747. Na ca me tādiso vaṇṇo diṭṭho vā yadi vā suto, \\
 +Ācikkha me tvaṃ bhaddante kathaṃ jānemu taṃ mayaṃ. 
 +
 +4748. Sa lomahaṭṭhaṃ ñatvāna vāsavo avacā nimiṃ, \\
 +Sakkohamasmi devindo āgatosmi tavantiko. 
 +
 +4749. Alomahaṭṭho manujinda puccha pañhaṃ yadicchasi1-\\
 +So ca tena kātokāso vāsavaṃ avacā nimi. 
 +
 +4750. Pucachāmi taṃ mahābāhu sabbabhūtānamissara, \\
 +Dānaṃ vā brahmacariyaṃ vākatamaṃsu mahapphalaṃ
 +
 +4751. So puṭṭho naradevena vāsavo avacā nimiṃ, \\
 +Vipākaṃ brahmacariyassa jānaṃ akkhāsajānato
 +
 +4752. Hītena brahmacariyena khattiye upapajjati, \\
 +Majjhimena ca devantaṃ uttamena visujjhati. 
 +
 +4753. Nahete pulabhā kāyā yāvayogena kenaci, \\
 +Yo kāye upapajjanti anāgārā tapassino. 
 +
 +<span pts_page #pts.099>[PTS page 099]</span> \\
 +4754. Dudipo dāgāro selo mucalindo bhagīraso, \\
 +Usinaro2- aṭṭhako ca assako ca puthujjano, 
 +
 +4755. Ete caññe ca rājāno khattiyā brahmaṇā bahu, \\
 +Puthu yaññaṃ yajitvāna petaṃ te nātivattisuṃ. 
 +
 +4756. Ye ve adutiyā na ramalanti ekikā\\
 +Vivekajaṃ ye na labhanti pitiṃ, \\
 +Kiñcāpi te indasamānabhogā\\
 +Te ve parādhinasukhā varākā. 
 +
 +1. Yamicchasi - machasaṃ 2. Usindaro - machasaṃ usinaro - vi
 +
 +<span bjt_page #bjt.082>[BJT page 082]</span>  \\
 +4757. Addhā ime1- avattiṃsu anāgarā tapassino, \\
 +Sattisayo yāmahanu somayāgo2- manojavo, 
 +
 +4758. Samuddo māgho bharato ca3- isikālikarakkhiyo, 4-\\
 +Aṃgiraso kassapo ca kisavaccho akitti ca. 5-
 +
 +<span pts_page #pts.100>[PTS page 100]</span> \\
 +4759. Uttarena nadi sidā gambhirā duratikkamā, \\
 +Naḷaggivaṇṇā jotanti sadā kañcanapabbatā. 
 +
 +4760. Parūḷhakacchā tagarā rūḷhakacchā vanā nagā, \\
 +Tatrāsuṃ dasasabhassāni porāṇā isayo pure. 
 +
 +4761. Ahaṃ seṭṭhosmi dānena saṃyamena damena ca, \\
 +Anuttaraṃ vataṃ katvā pakiracāri samahite. 
 +
 +4762. Jātimantaṃ ajaccaṃ ca ahamujjugataṃ naraṃ, \\
 +Ativelaṃ namassissaṃ kammabandhu hi mātiyā6-
 +
 +4763. Sabbe vaṇaṇā adhammaṭṭhā patanati nirayaṃ adho, \\
 +Sabbe vaṇaṇā nirujjhanti7- caritvā dhammamuttamaṃ. 
 +
 +<span pts_page #pts.102>[PTS page 102]</span> \\
 +4764. Idaṃ vatvāna maghavā devarājā sujampati, \\
 +Vedehaṃ anusāsitvā saggakāyaṃ apakkami. 
 +
 +4765. Imaṃ honto nisāmetha yāvantettha samāgatā, \\
 +Dhammikānaṃ manusasānaṃ vaṇaṇaṃ uccāvacaṃ bahuṃ. 
 +
 +4766. Yathā ayaṃ nimirājā paṇḍito kusalatthiko, \\
 +Rājā sabbavidehānaṃ adā dānaṃ arindamo. 
 +
 +4767. Tassa taṃ dadako dānaṃ saṅkappo udapajjatha, \\
 +Dānaṃ vā brahmacariyaṃ vā katamaṃsu mahappalaṃ. 
 +
 +1. Atha ime - machasaṃ 2. Somayāmo - machasaṃ 3. Bharado ca - machasaṃ\\
 +4. Isikālapurakkhato - machasaṃ 5. Akanati ca - machasaṃ 6. Māṇavā - machasaṃ\\
 +7. Visujjhanti - vi machasaṃ. 
 +
 +<span bjt_page #bjt.084>[BJT page 084]</span>  \\
 +<span pts_page #pts.103>[PTS page 103]</span> \\
 +4768. Abbhuto vata lokasmiṃ uppajji lomahaṃsano, \\
 +Dibbo ratho pāturahu vedehassa yasassino. 
 +
 +<span pts_page #pts.104>[PTS page 104]</span> \\
 +4769. Devaputto hiddhiko mātalī devasārathi, \\
 +Nimantiyitthi rājānaṃ vedehaṃ mithilaggahaṃ. 
 +
 +4770. Ehimaṃ rathamāruyha rājaseṭṭha disampati, \\
 +Devā dassanakāmā te tāvatiṃsā saindakā\\
 +Saramānā hi te devā sudhammāyaṃ samacchare. 
 +
 +4771. Tato ca rājā taramāno vedeho mithilaggaho, \\
 +Āsanā vuṭṭhahivona pamukho rathamāruhi. 
 +
 +4772. Abhirūḷhaṃ ethaṃ dabbaṃ mātalī etadabravi, \\
 +Kena taṃ nemi maggena rājaseṭṭha disampati. \\
 +Yena vā pāpakammantā puññakammā ca ye narā. 
 +
 +4773. Ubhayeneva maṃ nehi mātalī devasārathi, \\
 +Yena vā pāpakammantā puññakammā ca ye narā. 
 +
 +4774. Kena taṃ paṭhamaṃ nemi rājaseṭṭha disampati, \\
 +Yena vā pāpakammantā puññakammā ca ye narā. 
 +
 +<span pts_page #pts.105>[PTS page 105]</span> \\
 +4775. Niraye1- tāva passāmi āvāse2- pāpakamminaṃ, \\
 +Ṭhānāni luddakammānaṃ dussilānaṃ ca yā gati. 
 +
 +4776. Dassesi mātalī rañño duggaṃ vetaraṇiṃ nadiṃ, \\
 +Kuthantiṃ3- khārasaṃyuttaṃ tattaṃ aggisikhumaṃ. 
 +
 +1. Nirayaṃ - machasaṃ 2. Āvāsaṃ - machasaṃ 3. Kuṭṭhitaṃ - machasaṃ
 +
 +<span bjt_page #bjt.086>[BJT page 086]</span>  \\
 +<span pts_page #pts.106>[PTS page 106]</span> \\
 +4777. Nimi bhave mātalīṃ ajjhabhāsatha\\
 +Disvā janaṃ patamānaṃ vidugge, \\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātalī devasārathi\\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā vetaraṇi1- pattati. 
 +
 +4778. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato2-
 +
 +4779. Ye dubbale balavanto jivaloke\\
 +Hiṃsenti rosenti supāpadhammā, \\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Te ve janā vetaraṇi patanti. 
 +
 +4780. Sāmā ca soṇā sabalā ca gijjhā\\
 +Kākoḷasaṅghā ca adenti bheravā;\\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi\\
 +Ime nu maccā kimakaṃsa pāpaṃ\\
 +Yayimaṃ janaṃ3- kākoḷā adenti. 
 +
 +4781. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4782. Ye keci me maccharino kadariyā \\
 +Parihāsakā samaṇabrāhmaṇānaṃ \\
 +Hisenti rosenti supāpadhammo, \\
 +Te luddakamamā pasavetvā pāpaṃ \\
 +Tayimaṃ janaṃ kākoḷā adenti. 
 +
 +<span pts_page #pts.107>[PTS page 107]</span> \\
 +4783. Sajotibhūtā paṭhaviṃ kamanti\\
 +Tatetehi khandhehi ca pothayanti pucchāmi taṃ mātali devasārathi\\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā khandhahatā sayanti. 
 +
 +4784. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpakammānaṃ jānaṃ akkhāsajānato
 +
 +1. Vettaraṇiṃ - machasaṃ 2. Akkhāsi - machasaṃ, syā 3. Ye me jane - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.088>[BJT page 088]</span>  \\
 +4785. Ye jivalokasmiṃ supāpadhammino\\
 +Narañca nāriñca apāpadhammaṃ;\\
 +Hiṃsenti rosenti supāpadhammā\\
 +Te luddakammā pasavetthā1- pāpaṃ\\
 +Teme janā khandhatā sayanti. 
 +
 +<span pts_page #pts.108>[PTS page 108]</span> \\
 +4786. Aṅgakāsuṃ apare thananti\\
 +Narā rudantā paridaḍḍhagantā;\\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā aṅgārakāsuṃ thananti2-
 +
 +4787. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpakammānaṃ jānaṃ akkhāsajānato
 +
 +4788. Ye keci pugāyatanassa hetu\\
 +Sakkhiṃ karitvā iṇaṃ jāpayanti;\\
 +Te jāpayitvā janataṃ janinda\\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Teme janā aṅgārakāsuṃ thananti
 +
 +4789. Sajotibhūtā jalitā padittā\\
 +Padissati mahati lohakumhī;\\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Pucchāmi taṃ mātali devasārathi\\
 +Yeme janā avaṃsirā lohakumbhiṃ patanti. 
 +
 +4790. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4791. Ye sīlavaṃ samaṇaṃ brāhmaṇaṃ vā\\
 +Hiṃsenti rosenti3- supāpadhammino;\\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Tome janā (avaṃsirā) lohakumbhiṃ patanti. 
 +
 +1. Pasavetvāna - machasaṃ 2. Punanti - machasaṃ 3. Hiṃsanti rosanti - machasaṃ
 +
 +<span bjt_page #bjt.090>[BJT page 090]</span>  \\
 +<span pts_page #pts.109>[PTS page 109]</span> \\
 +4792. Luñcenti givaṃ atha veṭhayitvā1-\\
 +Uṇhodakasmiṃ pakiledayitvā;\\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi\\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā luttasirā2- sayanti. 
 +
 +4793. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4794. Ye jivalokasmiṃ supāpadhammino\\
 +Pakkhi gahetvāna viheṭhayanti\\
 +Te heṭhayitvā3- sakuṇaṃ janinda\\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Teme janā luttasirā sayanti. 
 +
 +4795. Pahuta4- toyā anikhātakulā5-\\
 +Nadi ayaṃ sandati supatitthā;\\
 +Ghammābhitantā manujā pivanti\\
 +Pivatañca6- tesaṃ bhusaṃ hoti pāni. 
 +
 +4796. Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Pivatañca6- tesaṃ bhusaṃ hoti pāni. 
 +
 +<span pts_page #pts.110>[PTS page 110]</span> \\
 +4797. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4798. Ye suddhadhaññaṃ palāpena7- missaṃ\\
 +Asuddhakammā kayino dadanti, \\
 +Ghammābhitantānaṃ pipāsitānaṃ\\
 +Pivatañca tesaṃ bhusaṃ hoti pāni. 
 +
 +1. Aviheṭṭhayitvā - machasaṃ 2. Luñcasirā - machasaṃ 3. Viheṭhayitvā - machasaṃ 4. Pahutta - machasaṃ 5. Anigādhakulā - machasaṃ 6. Pitañca - machasaṃ 7. Palāsena - machasaṃ. 
 +
 +<span bjt_page #bjt.092>[BJT page 092]</span>  \\
 +4799. Usuhi sattihi ca tomarehi\\
 +Dubhayāni passāni tudanti kandataṃ, \\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi\\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā sattihatā sayanti. 
 +
 +4800. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4801. Ye jivalokasmiṃ asādhukammino, \\
 +Adinnamādāya karonti jivikaṃ, \\
 +Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ\\
 +Ajeḷakaṃ cāpi pasuṃ mahīsaṃ1-\\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Teme janā sattihatā sayanti. 
 +
 +<span pts_page #pts.111>[PTS page 111]</span> \\
 +4802. Gīvāya baddhā kissa ime puneke\\
 +Aññe vikattā2- bilakatā puneke\\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā bilakatā sayantī, 
 +
 +4803. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4804. Orabbhikā sukarikā ca macchikā\\
 +Pasuṃ mahisañca ajeḷakañca\\
 +Hanatvāna sunesu pasārayiṃsu\\
 +Te luddakammā pasavetvā\\
 +Teme janā bilakatā sayanti. 
 +
 +4805. Rahado ayaṃ muttakarīsapuro\\
 +Duggandharūpo asucī puti vāyati\\
 +Khudā3- paretā manujā adenti4-\\
 +Bhayaṃ hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā muttakarīsabhakkhā. 
 +
 +1. Mahisaṃ - machasaṃ 2. Vikantā - machasaṃ 3. Khuddā - machasaṃ \\
 +4. Pivanti - aṭṭhakathā. 
 +
 +<span bjt_page #bjt.094>[BJT page 094]</span>  \\
 +4806. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +<span pts_page #pts.112>[PTS page 112]</span> \\
 +4807. Ye keci me kāraṇikā virosakā\\
 +Paresaṃ bhiṃsāya sadā niviṭṭhā\\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Mittadaduno mīḷhamadenti bālā\\
 +Rahado ayaṃ lohitapubbapuro\\
 +Duggandharūpo asucī puti vāyati. 
 +
 +4808. Ghammābhintā manujā pivanti\\
 +Bhayaṃ hi maṃ vindati suta disvā, \\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā lohitapubbabhakkhā. 
 +
 +4809. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4810. Ye mātaraṃ vā pitaraṃ vā jivaloke\\
 +Pārājikā arahante hananti. \\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Teme janā lohatapubbakkhā. 
 +
 +<span pts_page #pts.113>[PTS page 113]</span> \\
 +4811. Jivhañca passa khalisena viddhaṃ\\
 +Vihataṃ yathā saṅkusatena cammaṃ;\\
 +Phandanti macchāva thalamhi khittā\\
 +Muñcanti kheḷaṃ rudamānā kimete. 
 +
 +4812. Bhayaṃ hi maṃ vindati suta disvā, \\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā vaṅkaghastā sayanti. 
 +
 +4813. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4814. Ye keci yanthānagatā manussā\\
 +Agghena agghaṃ kayaṃ hāpayanti1-\\
 +Kūṭena kūṭaṃ dhanalobhahetu, \\
 +Channaṃ yathā vāricaraṃ vadhāya. 
 +
 +1. Kalaṃ hāpayanti - machasaṃ
 +
 +<span bjt_page #bjt.096>[BJT page 096]</span>  \\
 +4815. Na hi kūṭakārissa bhavanti tāṇā\\
 +Sakehi kammehi purakkhatassa, 1-\\
 +Te luddakammā pasavetvā pāpaṃ\\
 +Te me janā vaṅkaghastā sayanti. 
 +
 +4816. Nariyo2- imā samparibhintagantā\\
 +Paggayha kandanti bhuje dujacca, \\
 +Sammakkhitā lohitapubbalintā\\
 +Gāvo yathā āghātane vikattā3-\\
 +Tā bhumibhāgasmiṃ sadā nikhātā\\
 +Khandhātivattanti sajotibhūtā, 
 +
 +<span pts_page #pts.114>[PTS page 114]</span> \\
 +4817. Bhayaṃ hi maṃ vindati suta disvā, \\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yā bhūmibhāgasmiṃ sadā nikhātā\\
 +Khandhātivattanti sajotibhūtā. 
 +
 +4818. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4819. Koliniyāyo4- idha jivaloke\\
 +Asuddhakammā asataṃ acāruṃ5-\\
 +Tā dinnarūpā6- pativippahāya, \\
 +Aññaṃ acāruṃ ratikhiḍḍahetu\\
 +Tā jivalokasmiṃ ramāpiyitvā\\
 +Khandhātivattanti sajotibhūtā. 
 +
 +<span pts_page #pts.115>[PTS page 115]</span> \\
 +4820. Pāde gahetvā kissa ime puneke\\
 +Avaṃsirā narake pātayanti. Bhayaṃ hi maṃ vindati suta disvā, \\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Ye me janā avaṃsirā narake pātayanti. 
 +
 +1. Purakkhitassa - machasaṃ 2. Nārino - machasaṃ 3. Vikantā - machasaṃ\\
 +4. Kolitthiyāyo - machasaṃ, syā 5. Acaruṃ - machasaṃ 6. Kittharūpā - machasaṃ
 +
 +<span bjt_page #bjt.098>[BJT page 098]</span>  \\
 +4821. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +4822. Ye jivalokasmiṃ asādhukammino\\
 +Parassa dārāni atikkamanti, \\
 +Te tādisā uttamabhaṇḍathenā\\
 +Te me janā avaṃsirā narake pātayanti. 
 +
 +4823. Te vassapugāni bahuni tattha\\
 +Niraye dukkhaṃ vedanaṃ vedayanti, \\
 +Nahi pāpakārissa bhavanti tāṇā\\
 +Sakehi kammehi purakkhatassa\\
 +Te luddakammā pasavetvā pāpaṃ. \\
 +Te me janā avaṃsirā narake pātayanti. 
 +
 +4824. Uccāvacāme vividhā upakkamā\\
 +Nirayesu dissanti sughorarūpā\\
 +Bhayaṃ hi maṃ vindati suta disvā, \\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Yeme janā adhimattā dukkhā tibbā 
 +
 +Khārā kaṭukā vedanā vedayanti. 
 +
 +4825. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ pāpa kammānaṃ jānaṃ akkhāsajānato
 +
 +<span pts_page #pts.116>[PTS page 116]</span> \\
 +4826. Ye jivalokasmiṃ supāpadiṭṭhino\\
 +Vissāsakammāni karonti mohā;\\
 +Parañca diṭṭhisu samādapenti\\
 +Te pāpādiṭṭhi pasavetvā1- pāpaṃ\\
 +Te me janā adhimattā dukkhā tibbā\\
 +Kharā kaṭukā vedanā vedayanti. 
 +
 +4827. Viditāni te mahārāja āvāsaṃ pāpakamminaṃ, \\
 +Ṭhānāni luddakammānaṃ dussilānañca yā gati;\\
 +Uyyāhidāni rājisi devarājassa santike. \\
 +Nirayakaṇḍaṃ niṭṭhitaṃ. 
 +
 +1. Pasavetvāna - machasaṃ\\
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +<span pts_page #pts.117>[PTS page 117]</span> \\
 +4828. Pañcathupaṃ dissatidaṃ vimānaṃ\\
 +Mālā piḷandhā sayanassa majjhe, \\
 +Tatthacchati nāri mabhānubhāvā\\
 +Uccāvacaṃ iddhiṃ vikubbamānā. 
 +
 +4829. Vittī hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ayaṃ nu nārī kimakāsi sādhuṃ \\
 +Yā modati saggapattā vimāne. 
 +
 +4830. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4831. Yadi te sutā khiraṇi jivaloke\\
 +Āmāya dāsī ahu brāhmaṇassa, \\
 +Sā pattakālaṃ atithiṃ viditvā\\
 +Mātāva puttaṃ sakimābhinandi. \\
 +Saññamā saṃvibhāgā ca\\
 +Sā vimānasmiṃ modati. 
 +
 +<span pts_page #pts.118>[PTS page 118]</span> \\
 +4832. Daddallamānā ābhenti1- vimānā satta nimmitā, \\
 +Tattha yakkho mahiddhiko sabbābharaṇabhūsito\\
 +Samantā anupariyāti nārigaṇapurakkhato. 
 +
 +4833. Vitti hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ayaṃ nu macco kimakāsi sādhuṃ\\
 +Yo modati saggapatto vimāne. 
 +
 +4834. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4835. Soṇaditto gahapati esa dānapati ahu, \\
 +Esa pabbajituddissa vihāre satta kārayi. 
 +
 +4836. Sakkaccaṃ te upaṭṭhāsi bhikkhavo tattha vāsike, \\
 +Acchādanañca bhattañca senāsanapadipiyaṃ;\\
 +Adāsi ujubhutesu vippasannena cetasā. 
 +
 +4837. Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ2-
 +
 +1. Āhanti - machasaṃ 2. Aṭṭhaṅgaṃ susamāhitaṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +4838. Uposathaṃ ca upacasi sadā sīlesu saṃvuto, \\
 +Saṃyamo saṃvibhāgo ca so vimānasmiṃ modati. 
 +
 +<span pts_page #pts.119>[PTS page 119]</span> \\
 +4839. Pabhāsati idaṃ vyambhaṃ eḷikāsu sunimmitaṃ. \\
 +Nārivaragaṇākiṇṇaṃ kuṭāgāravarocitaṃ\\
 +Upetaṃ annapānehi naccagītehi cubhayaṃ. 
 +
 +4840. Vitti hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Imā nu nāriyo kimakaṃsu sādhuṃ. \\
 +Yo modare saggapattā vimāne. 
 +
 +4841. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ paññakammānaṃ jānaṃ akkhāsajānato
 +
 +4842. Yā kāci nāriyo idha jivaloke\\
 +Sīlavatiyo1- upāsikā, \\
 +Dāne ratā niccapasannacittā\\
 +Sacce ṭhitā uposathe appamattā. \\
 +Saṃyamā saṃvibhāgā ca tā vimānasmiṃ modare. 
 +
 +<span pts_page #pts.120>[PTS page 120]</span> \\
 +4843. Pabhāsati idaṃ vyambhaṃ veḷuriyāsu nimmitaṃ, \\
 +Upetaṃ bhūmibhāgehi vibhattaṃ bhāgaso mitaṃ. 
 +
 +4844. Āḷambarā mutiṅgā ca naccagitā suvāditā, \\
 +Dibbā saddā niccaranti savaṇeyyā manoramā. 
 +
 +4845. Nāhaṃ evaṃ gataṃ jātu evaṃ suruciraṃ pure, \\
 +Saddaṃ samabhijānāmi diṭṭhaṃ vā yadi vā sutaṃ. 
 +
 +4846. Vitti hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakaṃsu pāpaṃ\\
 +Ye modare saggapattā vimāne. 
 +
 +4847. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4848. Ye keci maccā idha jivaloke sīlavanto upāsakā, \\
 +Ārāme udapāne ca papā saṅkamanāni ca. \\
 +Arahante sītibhūte2- sakkaccaṃ paṭipādayuṃ. 
 +
 +1. Silavaniyo - machasaṃ 2. Bhūtesu - machasaṃ
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +4849. Civaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ, \\
 +Adaṃsu ujubhutesu vippasantena cetasā. 
 +
 +4850. Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ, 1-
 +
 +4851. Uposathaṃ upavasuṃ sadā sīlesu saṃvutā, \\
 +Saññāmā saṃvihāgā ca te vimānasmiṃ modare. 
 +
 +<span pts_page #pts.121>[PTS page 121]</span> \\
 +4852. Pabhāsati idaṃ vyambhaṃ eḷikāsu sunimmitaṃ, \\
 +Nārivaragaṇākiṇṇaṃ kuṭāgāravirocitaṃ. 
 +
 +4853. Upetaṃ antapānehi naccagitehi cubhayaṃ, \\
 +Najjo ca anupariyāti nānāpupphadumāyutā. 
 +
 +4854. Vitti hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ime nu maccā kimakāsi sādhuṃ\\
 +Yo modati saggapatto vimāne. 
 +
 +4855. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4856. Kimbilāyaṃ gahapati esa dānapatī ahu, \\
 +Ārāme udapāne ca papā saṅkamanāni ca. 
 +
 +4857. Arahante sītibhūte sakkaccaṃ paṭipādayi, \\
 +Civaraṃ piṇḍapātañca pacacayaṃ sayanāsanaṃ, \\
 +Adāsi ujubhutesu vippasantena cetasā. 
 +
 +4858. Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ, 
 +
 +4859. Upesathaṃ upavasi sadā sīlesu saṃvuto, \\
 +Saññamo saṃvibhāgo ca so vimānasmaṃ modati. \\
 +4860. Pabhāsati idaṃ vyambhaṃ eḷikāsu sunimmitaṃ, \\
 +Nārivaragaṇākiṇṇaṃ kūṭāgāravarocitaṃ. 
 +
 +<span pts_page #pts.122>[PTS page 122]</span> \\
 +4861. Upetaṃ annapānehi naccagītehi cubhayaṃ, \\
 +Najjo ca anupariyāti nānāpupphadumāyutā. 
 +
 +1. Susamāhitaṃ - machasaṃ 2. Akkhāsi - machaṣaṃ
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +4862. Rājāyanatā kapitthā ambā sālā ca jambuyo, \\
 +Tindukā1- ca piyālā ca dumā niccaphalā bahu. 
 +
 +4863. Vitti hi maṃ vindati suta disvā\\
 +Pucchāmi taṃ mātali devasārathi, \\
 +Ayaṃ nu maccā kimakāsi sādhuṃ\\
 +Yo modati saggapatto vimāne. 
 +
 +4864. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4865. Mithilāyaṃ gahapati esa dānapatī ahu, \\
 +Ārāme udapāne ca papā saṅkamanāni ca. \\
 +Arahante sītibhūte2- sakkaccaṃ paṭipādayi, \\
 +4666. Civaraṃ piṇḍapātañca pacacayaṃ sayanāsanaṃ, \\
 +Adāsi ujubhutesu vippasantena cetasā. 
 +
 +4867. Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ, 3-
 +
 +4868. Upesathaṃ upavasi sadā sīlesu saṃvuto, \\
 +Saññamo saṃvibhāgo ca so vimānasmaṃ modati. \\
 +4869. Pabhāsati idaṃ vyambhaṃ ḷuriyosu nimmitaṃ, \\
 +Upetaṃ bhūmibhāgehi vibhattaṃ bhagāso mitaṃ. 
 +
 +4870. Āḷambarā mutiṅgā ca nāccagītā suvāditā, \\
 +Dibbā4- saddā niccharanti savaṇeyyā manoramā. 
 +
 +4871. Nāhaṃ evaṃ gataṃ jātu5- evaṃ suruciraṃ6- pure, \\
 +Saddaṃ samabhijānāmi diṭaṭhaṃ vā yadi vā sutaṃ. 
 +
 +<span pts_page #pts.123>[PTS page 123]</span> \\
 +4872. Vitati hi maṃ vindati disvā pucchāmi taṃ mātali devasārathi, \\
 +Ayaṃ nu macco kimakāsi sādhuṃ\\
 +Yo modati saggapatto vimāne. 
 +
 +1. Kiṇḍukā ca- machasaṃ 2. Sitibhutesu - machasaṃ 3. Susamāhitaṃ - machasaṃ\\
 +4. Dibya - machasaṃ 5. Jātaṃ - machasaṃ 6. Suruciyaṃ - machasaṃ
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +4873. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4874. Bāraṇasiyaṃ gahapati esa dānapatī ahu, \\
 +Ārāme udapāne ca papā saṅkamanāni ca. \\
 +Arahante sītibhū12- sakkaccaṃ paṭipādayi, \\
 +4875. Civaraṃ piṇḍapātañca pacacayaṃ sayanāsanaṃ, \\
 +Adāsi ujubhutesu vippasantena cetasā. 
 +
 +4876. Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ, 
 +
 +4877. Upesathaṃ upavasi sadā sīlesu saṃvuto, \\
 +Saññamo saṃvibhāgo ca so vimānasmaṃ modati. \\
 +4878. Yathā udayamādicce hoti lohitako mahā, \\
 +Tathupamaṃ idaṃ vyambhaṃ jātarūpassa nimmitaṃ. 
 +
 +4879. Vitati hi maṃ vindati disvā pucchāmi taṃ mātali devasārathi, \\
 +Ayaṃ nu macco kimakāsi sādhuṃ\\
 +Yo modati saggapatto vimāne. 
 +
 +4880. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4881. Sāvatthiyaṃ gahapati esa dānapatī ahu, \\
 +Ārāme udapāne ca papā saṅkamanāni ca. \\
 +Arahante sītibhūte sakkaccaṃ paṭipādayi, \\
 +4882. Civaraṃ piṇḍapātañca pacacayaṃ sayanāsanaṃ, \\
 +Adāsi ujubhutesu vippasantena cetasā. 
 +
 +4883. Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ, 2-
 +
 +4884. Upesathaṃ upavasi sadā sīlesu saṃvuto, \\
 +Saṃyamo saṃvibhāgo ca so vimānasmaṃ modati. \\
 +<span pts_page #pts.124>[PTS page 124]</span> \\
 +4885. Vehāsayāme bahukā jātarūpassa nimmitā, \\
 +Daddallamānā ābhenti vijjuvabbhaghanantare. 
 +
 +1. Sitibhutesu - machasaṃ 2. Susamāhitaṃ - machasaṃ
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +4886. Vitati hi maṃ vindati disvā pucchāmi taṃ mātali devasārathi, \\
 +Ime nu macco kimakaṃsu sādhuṃ\\
 +Yo modare saggapatto vimāne. 
 +
 +4887. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4888. Saddhāya suniviṭṭhāya saddhamme suppavedite, \\
 +Akaṃsu santhuvacanaṃ sammāsambuddhasāsanaṃ, 1-\\
 +Tesaṃ etāni ṭhānāni yāni tvaṃ rāja passasi. 
 +
 +4889. Viditāni te mahārāja āvāsaṃ pāpakamminaṃ, \\
 +Atho kalyāṇakammānaṃ ṭhānāni vidatāni te;\\
 +Uyyābhidāni rājisi devarājassa santike. \\
 +Vimānakaṇḍaṃ niṭṭhitaṃ. 
 +
 +<span pts_page #pts.125>[PTS page 125]</span> \\
 +4890. Sahassayuttaṃ hayavāhiṃ dibbaṃ yānaṃ adhiṭṭhito, \\
 +Yāyamāno mahārājā addā sīdantare nage;\\
 +Disvānāmantiyī sutaṃ ime ke nāma pabbatā. 
 +
 +4891. Sudassano karavīko īsadharo yugandharo, \\
 +Nemindharo vinatako assakaṇṇo giribrahā. 
 +
 +4892. Ete sidantare nagā anupubbasamuggatā, \\
 +Mahārājānamāvāsā yāni tvaṃ rāja passasi. 
 +
 +4893. Anekarūpaṃ ruviraṃ nānāvitraṃ pakāsati, \\
 +Ākiṇaṇaṃ indisehi vyaggheheva surakkhitaṃ2-
 +
 +<span pts_page #pts.126>[PTS page 126]</span> \\
 +4894. Vitati hi maṃ vindati disvā pucchāmi taṃ mātali devasārathi, \\
 +Imaṃ nu dvāraṃ kimbhiññamāhu \\
 +(Mānoramaṃ dissati duratova. )3-
 +
 +1. Sāsane - machasaṃ 2. Purakkhitā - machasaṃ 3. (Ayaṃ pāṭho syāmapotthake yeva dissati. )
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  \\
 +4895. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +4896. Cintakūṭoti yaṃ āhu devarājapavesanaṃ, \\
 +Sudassanassa girino dvāraṃ hetaṃ pakāsati. 
 +
 +4897. Anekarūpaṃ ruciraṃ nānācitraṃ pakāsati, \\
 +Ākiṇṇaṃ indisadisehi vyaggheve surakkhitaṃ. \\
 +Pavisetena rājisi arajaṃ bhumimakkama. 
 +
 +4898. Sahassayuttaṃ hayavāhiṃ dibbaṃ yānaṃ adhiṭṭhito, \\
 +Yāyamāno mahārājā addā devasabhaṃ idaṃ. 
 +
 +4899. Yathā sarade ākāso nīlova patidissati, \\
 +Tathupamaṃ idaṃ vyambhaṃ veḷuriyāsu nimmitaṃ. 
 +
 +4900. Vitati hi maṃ vindati disvā pucchāmi taṃ mātali devasārathi, \\
 +Imaṃ nu vyambhaṃ kimabhiññamāhu. \\
 +4901. Tassa puṭṭho viyākāsi mātali devasārathi, \\
 +Vipākaṃ puññakammānaṃ jānaṃ akkhāsajānato
 +
 +<span pts_page #pts.127>[PTS page 127]</span> \\
 +4902. Sudhammaṃ iti yamāhu passesā dissate sabhā, \\
 +Veḷuriyā rucirā citrā dhārayanti sunimmitā. 
 +
 +4903. Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā, \\
 +Yattha devā tāvatiṃsā sabbe indapurohitā. 
 +
 +4904. Atthaṃ devamanussānaṃ cintayantā samacchare, \\
 +Pavisetena rājisi devānaṃ anumodanaṃ. 
 +
 +4905. Taṃ devā paṭinandiṃsu disvā rājānamāgataṃ, \\
 +Svāgataṃ te mahārāja atho te adurāgataṃ. 
 +
 +4906. Nisidadāni rājisi devarājassa santike, \\
 +Sakkopi paṭinandittha vedehaṃ mithilaggahaṃ. 
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  \\
 +4907. Nimantayi ca1- kāmehi āsanena ca vāsavo, sādhu khosi anuppatto āvāsaṃ vasavantinaṃ. 
 +
 +4908. Vasa devesu rājisi sabbakāmasamiddhisu, \\
 +Tāvatiṃsesu devesu bhuñja kāme amānuse. 
 +
 +4909. Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ, \\
 +Evaṃ sammapadamevetaṃ yaṃ parato dānapaccayā. 
 +
 +<span pts_page #pts.128>[PTS page 128]</span> \\
 +4910. Nacāhametaṃ icchāmi yaṃ parato dānapaccayā, \\
 +Sayaṃ katāni puññāni taṃ me āveṇiyaṃ dhanaṃ. 
 +
 +4911. Sohaṃ gantvā samussesu kāhāmi kusalaṃ bahuṃ, \\
 +Dānena samacariyāya saṃyamena damena ca;\\
 +Yaṃ katvā sukhito hoti na ca pacchānutappati. 
 +
 +4912. Bahupakāro no bhavaṃ mātalī devasārathi, \\
 +Yo me kalyāṇakammānaṃ pāpāni2- paṭidassayi. 
 +
 +<span pts_page #pts.129>[PTS page 129]</span> \\
 +4913. Idaṃ vatvā nimirājā vedeho mithilaggabho, \\
 +Puthuyaññaṃ yajitvāna saññamaṃ ajjhupāgamīti. \\
 +Nimijātakaṃ catutthaṃ. 
 +
 +1. Nimantayittha - machasaṃ 2. Pāpānaṃ pacidassayi - machasaṃ
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  \\
 +5. Khaṇḍahālajātakaṃ. \\
 +<span pts_page #pts.132>[PTS page 132]</span> \\
 +4914. Rājāsi luddakammo1- ekarājāti pupphavatiyā, 2-\\
 +So pucchi brahmabandhuṃ khaṇḍahālaṃ purohitaṃ muḷhaṃ. 
 +
 +4915. Saggānamaggamācikkha tvaṃsi brāhmaṇa dhammavinayakusalo, \\
 +Yathā ito vajanti sugatiṃ narā puññāni katvāna. 
 +
 +4916. Atidānaṃ daditvāna3- avajjhe deva ghātetvā, \\
 +Evaṃ vajanti sugatiṃ narā puññāni katvāna. 
 +
 +4917. Kiṃ pana taṃ4- atidānaṃ ke ca avajjhā imasmiṃ lokasmiṃ, \\
 +Etañca kho no akkhāhi yajissāma dadāma dānāni. 
 +
 +<span pts_page #pts.133>[PTS page 133]</span> \\
 +4918. Puttehi deva yajitabbaṃ mahesīhi negamehi ca usabhehi, \\
 +Ājāniyehi catūhi sabbacatukkena deva yajitabbaṃ. 
 +
 +4919. Taṃ sutvā antepure kumārā ca mahesiyo ca baññantu, \\
 +Eko ahosi nigghoso bhesmā5 accuggato saddo. 
 +
 +<span pts_page #pts.134>[PTS page 134]</span> \\
 +4920. Gacchatha vadetha kumāre vandaṃ suriyaṃ ca bhaddasenañca, \\
 +Surañca vāmagontaṃ pasurā6- kira hotha yaññatthāya. 
 +
 +4921. Kumāriyopi vadetha upaseniṃ7- kokilañca muditañca, \\
 +Nandañcāpi kumāriṃ pasurā kira bhotha yaññatthāya. 
 +
 +4922. Vijayampi mayhaṃ mahesiṃ erāvatiṃ kesinaṃ sunandañca, \\
 +Lakkhaṇavarūpapannā pasurā kira hotha yaññatthāya. 
 +
 +<span pts_page #pts.135>[PTS page 135]</span> 
 +
 +4923. Gahapatayopi vadetha puṇaṇamukhaṃ bhaddiyaṃ sigālañca, \\
 +Vaḍḍhañcāpi gahapatiṃ pasurā kira hotha yaññatthāya. 
 +
 +1. Luddakapposi - machasaṃ 2. Pupphavatiyāyaṃ - machasaṃ, syā vi \\
 +3. Dadatvāna - machasaṃ 4. Panetaṃ - machasaṃ, syā vi. \\
 +5. Bhismā - machasaṃ 6. Pavurā - machasaṃ 7. Upasenaṃ - machasaṃ
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  \\
 +4924. Te tattha gahapatayo avociṃsu samāgatā puttadāra parikiṇaṇā, \\
 +Sabbasikhino deva karohi athavā no dāse sāvehi. 
 +
 +4925. Abhayaṅkarampi me hatthiṃ nālāgiraṃ accutaṃ varuṇadantaṃ, \\
 +Anetha kho ne khippaṃ yaññatthāya bhavissanti. 
 +
 +4926. Assaratanampi kesiṃ surāmukhaṃ puṇaṇakaṃ vinatakañca, \\
 +Ānetha kho ne khippa yaññatthāya bhavissanti. 
 +
 +<span pts_page #pts.236a>[PTS page 236a]</span> \\
 +4927. Usabhampi yuthapatiṃ anojaṃ nisabhaṃ gavampatiṃ\\
 +Samupākarontu sabbaṃ yajisasāma dadāma dānāni. 
 +
 +4928. Sabbaṃ paṭiyādetha yaññaṃ pana uggatambhi suriyambhi, \\
 +Āṇāpetha ca kumāre1- abhiramantu imaṃ rattiṃ. \\
 +4929. Sabbaṃ upaṭṭhāpetha yaññaṃ pana uggatambhi suriyambhi, \\
 +Vadethadāni kumāre ajja vo pacchimā rattiṃ. \\
 +4930. Taṃ taṃ mātā avacā rodanti āgatā2- vimānato, \\
 +Yañño kira te putta bhavissati catūhi puttehi. 
 +
 +4931. Sabbepi mayhaṃ puttā cattā candāsmiṃ haññamānasmiṃ, \\
 +Puttehi yaññaṃ yajitvāna sugatiṃ saggaṃ gamissāmi. 
 +
 +4932. Mā3- putta sadadahesi sugati kira hoti puttayaññena, \\
 +Nirayāneso maggo neso maggo hi saggānaṃ. 
 +
 +<span pts_page #pts.137>[PTS page 137]</span> \\
 +4933. Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhavyānaṃ, \\
 +Esamaggo sugatiyā na ca maggo puttayaññena. 
 +
 +4934. Ācariyānaṃ vacanā ghātessaṃ candañca suriyañca, \\
 +Puttehi yajitvāna ducacajehi sugatiṃ saggaṃ gamissāmi. 
 +
 +1. Aṇāpethacandakumāre - machasaṃ 2. Āgantvā - machasaṃ 3. Mā taṃ - machasaṃ syā. 
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  \\
 +4935. Taṃ taṃ pitāpi avacā vasavatti orasaṃ sakaṃ puttaṃ, \\
 +Yañño kira te putta bhavissati catūhi puttehi. 
 +
 +4936. Sabbepi mayhaṃ puttā cattā candāsmiṃ haññamānasmiṃ, \\
 +Puttehi yaññaṃ yajitvāna sugatiṃ saggaṃ gamissāmi. 
 +
 +4937. Mā putta sadadahesi sugatiṃ kira hoti puttayaññena, \\
 +Nirayāneso maggo neso maggo hi saggānaṃ. 
 +
 +4938. Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhavyānaṃ, \\
 +Esamaggo sugatiyā na ca maggo puttayaññena. 
 +
 +4939. Ācariyānaṃ vacanā ghātessaṃ candañca suriyañca, \\
 +Puttehi yajitvāna ducacajehi sugatiṃ saggaṃ gamissāmi. 
 +
 +<span pts_page #pts.138>[PTS page 138]</span> \\
 +4940. Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhavyānaṃ, \\
 +Puttaparivuto tuvaṃ raṭṭhaṃ janapadañca pālehi. \\
 +4941. Mā no deva avadhi dāse no dehi khaṇḍahālassa. \\
 +Api nigaḷa1- bandhakāpi hatthi asse ca pāpema. 
 +
 +4942. Mā no deva avadhi dāse no dehi khaṇḍahālassa. \\
 +Api nigaḷabandhakāpi hatthicchakaṇāni ujjhema. 
 +
 +4943. Mā no deva avadhi dāse no dehi khaṇḍahālassa. \\
 +Api nigaḷabandhakāpi assacchakaṇāni ujjhema. 
 +
 +4944. Mā no deva avadhi dāse no dehi khaṇḍahālassa. \\
 +Yassa honti tava kāmā api raṭṭhā pabbajitā bhikkhācariyaṃ carissāma. 
 +
 +4945. Dukkhaṃ kho me janayatha vilapantā jīvitassa kāmā hi, \\
 +Muñcathadāni kumāre alampi me hotu puttayaññena. 
 +
 +1. Niggaḷa - machasaṃ
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  \\
 +<span pts_page #pts.139>[PTS page 139]</span> \\
 +4946. Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ, \\
 +Atha no upakkhaṭassa yaññassa kasmā karosi vikkhepaṃ. 
 +
 +4947. Sabbe vajanti sugatiṃ1- ye yajanti yepi ceva yājenti, \\
 +Yecāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. 
 +
 +4948. Atha kissa ca no pubbe sotthānaṃ brāhamaṇo avācesi, 2-\\
 +Atha no akāraṇasmā yaññatthāya deva ghātesi. 
 +
 +4949. Pubbeva no daharake samāne na hanesi na ghātayesi, \\
 +Daharambhā yobbanaṃ pantā adusakā tāta haññāma. 
 +
 +4950. Hatthigate assagate sannaddhe passa no mahārāja, \\
 +Yuddheva yujjhamāne nahi mādisā surā honti yaññatthāya. 
 +
 +4951. Paccante vāpi kupite aṭavisu vā mādise niyojenti, \\
 +Atha no akāraṇasmā abhumiṃ tāta haññāma. 
 +
 +4952. Yāpi hi tā sakuṇiyo vasanti tiṇagharāni katvāna, \\
 +Tāsampi piyā puttā atha no tvaṃ dve ghātesi. 
 +
 +<span pts_page #pts.140>[PTS page 140]</span> \\
 +4953. Mā tassa3- saddahesi na maṃ khaṇḍahālo ghātaye, \\
 +Mamaṃ hi so ghātetvā anantaraṃ tampi deva ghāteyya. 
 +
 +4954. Gāmavaraṃ nigamavaraṃ dadanti bhogaṃ pissa mahārāja, \\
 +Atha aggapiṇḍikāpi kule kulehete bhuñjanti. 
 +
 +4955. Tesampi tādisānaṃ icchanti dubbhituṃ mahārāja, \\
 +Yebhuyyena ete akataññano brāhmaṇā deva. 
 +
 +4956. Mā no dve avadhi dāse no dehi khaṇḍahālassa, \\
 +Api nigaḷabandhakāpi4- hatthi asse ca pālema. 
 +
 +1. Suggati - machasaṃ 2. Athavācesi - machasaṃ 3. Khavassa - machasaṃ, syā\\
 +4. Niggaḷa - machasaṃ, syā
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  \\
 +4957. Mā no dve avadhi dāse no dehi khaṇḍahālassa, \\
 +Api nigaḷabandhakāpi hatthicchakaṇāni ujjhema. 
 +
 +4958. Māno dve avadhi dāse no dehi khaṇḍahālassa, \\
 +Api nigaḷabandhakāpi assacchakaṇāni ujjhema. 
 +
 +4959. Mā no dve avadhi dāse no dehi khaṇḍahālassa, \\
 +Yassa honti tava kāmā api raṭṭhā pabbajitā carissāma. 
 +
 +<span pts_page #pts.141>[PTS page 141]</span> \\
 +4960. Dukkhaṃ kho me janayatha vilapantā jīvitassa kāmā hi, \\
 +Muñcathadāni kumāre alampi me hotu puttayaññena. 
 +
 +4961. Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ, \\
 +Atha no upakkhaṭassa yaññassa kasmā karosi vikkhepaṃ. 
 +
 +4962. Sabbe vajanti sugatiṃ ye yajanti yepi ceva yājenti, \\
 +Ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. 
 +
 +4963. Yadi kira yajitvā puttehi devalokaṃ ito cutā yannī, \\
 +Brāhmaṇo tāva yajatu pacchāpi yajasi tuvaṃ rāja. \\
 +4964. Yadi kira yajitvā puttehi devalokaṃ ito cutā yannī, \\
 +Eso ca khaṇḍahālo yajatu sakehi puttehi. 
 +
 +4965. Evaṃ jānaṃ1- vo khaṇḍahālo kiṃ puttake na ghātesi, \\
 +Sabbañca ñātijanaṃ attānañca na ghātesi. 
 +
 +4966. Sabbe vajanti nirayaṃ ye yajanti yepi ceva yājenti, \\
 +Ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. 
 +
 +<span pts_page #pts.142>[PTS page 142]</span> \\
 +4967. Kathaññaca kira puttakāmāyo gahapatayo gharaṇiyo ca, \\
 +Nagarambhi na uparavanti rājānaṃ mā ghātayi orasaṃ puttaṃ. 
 +
 +1. Evaṃ jānanto - machasaṃ
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  \\
 +4968. Kathaññaca kira puttakāmāyo gahapatayo gharaṇiyo ca, \\
 +Nagarambhi na uparavanti rājānaṃ mā ghātayi atrajaṃ puttaṃ. 
 +
 +4969. Raññombhi atthakāmo hito ca sabbadā janapadassa, \\
 +Na koci assa paṭighaṃ mayā janapado na pavedeti. 
 +
 +4970. Gacchatha vo gharaṇiyo tātañca vadetha khaṇḍahālañca, \\
 +Mā ghātetha kumāre adusake sihasaṅkase. 
 +
 +4971. Gacchatha vo gharaṇiyo tātañca vadetha khaṇḍahālañca, \\
 +Mā ghātetha kumāre apekkhite sabbalokassa 
 +
 +4972. Yannunāhaṃ jāyeyyaṃ rathakārakule vā pukkusakule vā, \\
 +Veṇesu vā jāyeyyaṃ nahajja maṃ rājā yaññatthāya ghāteyya. 
 +
 +4973. Sabbā sīmantiniyo gacchatha ayyassa khaṇḍabhālassa, \\
 +Pādesu nipatatha aparādhāhaṃ na passāmi. \\
 +<span pts_page #pts.143>[PTS page 143]</span> \\
 +4974. Sabbā sīmantiniyo gacchatha ayyassa khaṇḍabhālassa, \\
 +Pādesu nipatatha kiṃ te bhante mayaṃ asusema. 
 +
 +4975. Kapaṇaṃ vilapati selā disvā bhātaro upanītatte, \\
 +Yañño kira me ukkhipito tātena saggakāmena. 
 +
 +4976. Āvatti ca parivatti ca vāsulo sammukhā rañño, \\
 +Mā no pitaraṃ avadhi daharambhā ayobbanaṃ pattā. 
 +
 +4977. Eso te vāsula pitā samehi1- pitaraṃ, \\
 +Dukkhaṃ kho me janayasi vilapanto antarapurasmiṃ\\
 +Muñcatha dāni kumāre alampi me hotu puttayaññena. 
 +
 +4978. Pubbeva khosi dukkaraṃ durabhisambhavaṃ cetaṃ, \\
 +Atha no upakkhaṭassa yaññassa karosi2- vikkhepaṃ. 
 +
 +1. Sama - machasaṃ 2. Kasmā karosi - machasaṃ
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +<span pts_page #pts.144>[PTS page 144]</span> \\
 +4979. Sabbe vajanti sugatiṃ ye yajanti yepi ceva yājenti, \\
 +Ye cāpi anumodanti yajantāṃ edisaṃ mahāyaññaṃ. 
 +
 +4980. Sabbaratanasasa yañño1- upakkhaṭo ekarāja\\
 +Abhinikkhamassu deva saggaṃ gato tvaṃ pamodissasi. 
 +
 +4981. Daharā santasatā etā pana candakasasa bhariyāyo, \\
 +Kese parikiritvāna2- rodantiyo maggamanuyanti3-
 +
 +4982. Aparā pana sokena nikkhantā nandane viya deva, \\
 +Kese parikiritvāna rodantiyo maggamanuyanti. 
 +
 +4983. Kāsikasucivatthadharā kuṇḍalino agalucandanavilittā, \\
 +Nīyanti candasuriyā yaññatthāya ekarājassa. 
 +
 +4984. Kāsikasucivatthadharā kuṇḍalino agalu4-candanavilittā, \\
 +Nīyanti candasuriyā mātu katvā bhadayasokaṃ. 
 +
 +4985. Kāsikasucivatthadharā kuṇḍalino agalucandanavilittā, \\
 +Nīyanti candasuriyā janassa katvā bhadayasokaṃ. 
 +
 +4986. Maṃsarasabhojino nābhāpakasunahāpitā, kuṇḍalino agalucandanavilittā;\\
 +Nīyanti candasuriyā yaññatthāya ekarājassa. 
 +
 +4987. Maṃsarasabhojino nābhāpakasunahāpitā, kuṇḍalino agalucandanavilittā;\\
 +Nīyanti candasuriyā mātu katvā bhadayasokaṃ. 
 +
 +4988. Maṃsarasabhojino nābhāpakasunahāpitā, kuṇḍalino agalucandanavilittā;\\
 +Nīyanti candasuriyā janassa katvā bhadayasokaṃ. 
 +
 +<span pts_page #pts.145>[PTS page 145]</span> \\
 +4989. Yasasu pubeba hatthivaradhuragate hatthihi anucajanti, \\
 +Tyajja candasuriyā ubhova pattikā yanti. 
 +
 +1. Mahāyañño - machasaṃ 2. Pakaritvāna - sīmu 3. Magga manuyāyanti - machasaṃ\\
 +4. Aggalu - machasaṃ
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  \\
 +4990. Yasasu pubeba assavaradhuragate assehi anucajanti, \\
 +Tyajja candasuriyā ubhova pattikā yanti. 
 +
 +4991. Yasasu pubeba rathavaradhuragate rathihi anucajanti, \\
 +Tyajja candasuriyā ubhova pattikā yanti. 
 +
 +4992. Ye hissu pubba niyyaṃsu1- tapanīyakappanehi2- turaṅgehi, \\
 +Tyajja candasuriyā ubhova pattikā yanti. 
 +
 +4993. Yadi sakuṇī maṃsamicchasi dayāssu3- pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi puttehi. 
 +
 +4994. Yadi sakuṇī maṃsamicchasi dayāssa- pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi kaññāhi. 
 +
 +4995. Yadi sakuṇī maṃsamicchasi dayāssu3- pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi mahesīhi, 
 +
 +4996. Yadi sakuṇī maṃsamicchasi dayāssu pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi gahapatihi. 
 +
 +<span pts_page #pts.146>[PTS page 146]</span> \\
 +4997. Yadi sakuṇī maṃsamicchasi dayāssu pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi hatthihi. 
 +
 +4998. Yadi sakuṇī maṃsamicchasi dayāssu pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi assehi. 
 +
 +4999. Yadi sakuṇī maṃsamicchasi dayāssu pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho catūhi usabhehi. 
 +
 +1. Nayiṃsu - machasaṃ 2. Napanīyampaneti - machasaṃ 3. Uyyassu - machasaṃ, syā, dayassu - aṭṭhakathā 4. Pupphavatiyāyaṃ - machasaṃ, syā, vi. 
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>  \\
 +5000. Yadi sakuṇī maṃsamicchasi dayāssu3- pubbena pupphavatiyā, \\
 +Yajatettha ekarājā sammuḷho sabbacatukkena. 
 +
 +5001. Ayamassa pāsādo idaṃ antepuraṃ suramaṇiyaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5002. Idamassa kūṭāgāraṃ sovaṇṇaṃ pupphamalyavitiṇṇaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5003. Idamassa asokavanaṃ1- supupathitaṃ sabbakālikaṃ rammaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5004. Idamassa uyyānaṃ supupathitaṃ sabbakālikaṃ rammaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5005. Idamassa kaṇikāravanaṃ supupathitaṃ sabbakālikaṃ rammaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5006. Idamassa pāṭivanaṃ supupathitaṃ sabbakālikaṃ rammaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5007. Idamassa ambavanaṃ supupathitaṃ sabbakālikaṃ rammaṃ, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +<span pts_page #pts.147>[PTS page 147]</span> \\
 +5008. Ayamassa pokkharaṇi sañachantā padumapuṇḍarikehi, \\
 +Nāvā ca sovaṇṇavikatā pupphāvaliyā vicittā suramaṇiyā. \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5009. Idamassa hatthiratanaṃ pharāvaṇo gajo varuṇadanti, 2 tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5010. Idamassa assaratanaṃ ekakhuro asso, \\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +1. Asokavaniyā - machasaṃ 2. Balidanti - machasaṃ
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  \\
 +5011. Ayamassa assaratho sāliyanigghoso subho ratanacitto, \\
 +Yatthassu ayyaputtā sobhiṃsu nandane viya devā;\\
 +Tedāni ayyaputtā cattāro vadhāya nintitā. 
 +
 +5012. Kathaṃ nāma sāmasamasundarehi candanamarakatagattehi, 1-\\
 +Rājā yajissate yaññaṃ sammuḷho catūhi puttehi. 
 +
 +5013. Kathaṃ nāma sāmasamasundarehi candanamarakatagattehi, 2-\\
 +Rājā yajissate yaññaṃ sammuḷho catūhi kaññāhi. 
 +
 +5014. Kathaṃ nāma sāmasamasundarehi candanamarakatagattehi, \\
 +Rājā yajissate yaññaṃ sammuḷho catūhi mahesīhi. 
 +
 +5015. Kathaṃ nāma sāmasamasundarehi candanamarakatagattehi, 1-\\
 +Rājā yajissate yaññaṃ sammuḷho catūhi gahapatihi. 
 +
 +5016. Yathā honti gāmanigamā suññā amanussakā brahāraññā, \\
 +Tathā hessati pupphavatiyā yiṭṭhesu candasuriyesu. 
 +
 +<span pts_page #pts.148>[PTS page 148]</span> \\
 +5017. Ummattikā bhavissāmi bhūnabhatā paṃsutā ca parikiṇaṇā, \\
 +Sace candavaraṃ hanti pāṇā me deva nirujjhanti3-
 +
 +5018. Ummattikā bhavissāmi bhūnabhatā paṃsutā ca parikiṇaṇā, \\
 +Sace suriyavaraṃ hanti pāṇā me deva nirujjhanti
 +
 +5019. Kinnumā na ramayeyyuṃ4- aññamaññaṃ piyaṃvadā, \\
 +Ghaṭaṭiyā5- oparakkhi ca pokkharakkhi ca nāyikā;6-\\
 +Candasuriyesu naccantiyo samo tāsaṃ na vijjati. 
 +
 +5020. Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu khaṇḍahāla tava mātā\\
 +Yo mayhaṃ hadayasoko candasamiṃ vadhāya nintite. 
 +
 +<span pts_page #pts.149>[PTS page 149]</span> \\
 +5021. Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu khaṇḍahāla tava mātā\\
 +Yo mayhaṃ hadayasoko suriyasmiṃ vadhāya nintite. 
 +
 +1. Muduka - machasaṃ 2. Mudaka - machasaṃ, syā 3. Rujjhati - machasaṃ\\
 +4. Peyyuṃ - machasaṃ 5. Ghaṭaṭikā uparakkhi - machasaṃ, syā \\
 +6. Pokkharaṇiva bhārikā - machasaṃ pokkharaṇi ca gāyikā - machasaṃ
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>  \\
 +5022. Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu khaṇḍahāla tava jātā\\
 +Yo mayhaṃ hadayasoko candasamiṃ vadhāya nintite. 
 +
 +5023. Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu khaṇḍahāla tava jātā\\
 +Yo mayhaṃ hadayasoko suriyasamiṃ vadhāya nintite. 
 +
 +5024. Mā putte mā ca patiṃ addakkhi khaṇḍahāla tava mātā, \\
 +Yo ghātesi kumāre adusake sīhasaṅkase. 
 +
 +5025. Mā putte mā ca patiṃ addakkhi khaṇḍahāla tava mātā, \\
 +Yo ghātesi kumāre apekkhite sabbalokassa 
 +
 +5026. Mā putte mā ca patiṃ addakkhi khaṇḍahāla tava jātā, \\
 +Yo ghātesi kumāre adusake sīhasaṅkase. 
 +
 +5027. Mā putte mā ca patiṃ addakkhi khaṇḍahāla tava jātā, \\
 +Yo ghātesi kumāre apekkhite sabbalokassa. 
 +
 +5028. Mā no deva avadhi dāse no dehi khaṇḍahālassa, \\
 +Api nigaḷabandhakāpi hatthi asse ca pālema. 
 +
 +5029. Mā no deva avadhi dāse no dehi khaṇḍahālassa, \\
 +Api nigaḷabandhakāpi hatthicchakatāni ujjhema. 
 +
 +5030. Mā no deva avadhi dāse no dehi khaṇḍahālassa, \\
 +Api nigaḷabandhakāpi assacchakanāni ujjhema. 
 +
 +5031. Mā no deva avadhi dāse no dehi yassa honti \\
 +Api raṭṭhā pabbajitā bhikkhācariyaṃ carissāma. 
 +
 +<span pts_page #pts.150>[PTS page 150]</span> \\
 +5032. Divyaṃ1- upayācanti puttatthikā daḷiddāpi2- nāriyo, \\
 +Paṭibhāṇānipa hitvā putte nahi labhanti ekaccā. 
 +
 +1. Dibba - machasaṃ 2. Dasiddā - machasaṃ
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  
 +
 +5033. Assāsakāni1- karonti puttā no jāyantu tato paputtā, \\
 +Atha no akāraṇasmā yaññatthāya deva ghātesi, 
 +
 +5034. Upayācitakena puttaṃ labhanti mā tāta no aghātasi. \\
 +Mā kicchā laddhakehi puttehi yajittho imaṃ yaññaṃ. 
 +
 +5035. Upayācitakena puttaṃ labhanti mā tāta no aghātasi. \\
 +Mā kapaṇaladdhakehi puttehi ammāya no vippavāsehi. 
 +
 +5036. Bahudukkhaposiyā candaṃ amma tuvaṃ jiyyase puttaṃ, \\
 +Vandāmi kho te pāde labhataṃ tāto paralokaṃ. 
 +
 +5037. Handa ca maṃ upaguha pāde te amma vandituṃ dehi, \\
 +Gacchāmidāni pavāsaṃ yaññatthāya ekarājassa. 
 +
 +5038. Handa ca maṃ upaguha pāde te amma vandituṃ dehi, \\
 +Gacchāmidāni pavāsaṃ mātu katvā bhadayasokaṃ. 
 +
 +5039. Handa ca maṃ upaguha pāde te amma vandituṃ dehi, \\
 +Gacchāmidāni pavāsaṃ janassa bhadayasokaṃ. 
 +
 +<span pts_page #pts.151>[PTS page 151]</span> \\
 +5040. Handa ca padumapantānaṃ moḷiṃ bandhassu gotamiputta, \\
 +Campakadalavitimissāyo3- esā te porāṇiyā pakati. 
 +
 +5041. Handa ca vilepanante pacchamakaṃ candanaṃ vipimpassu, \\
 +Yehi ca suvilitto sobhasi rājaparisāya4-
 +
 +5042. Handa mudukāni vatthāni paccimakaṃ kāsikaṃ vāsehi, \\
 +Yohi ca sunivattho sobhasi rājaparisāya. 
 +
 +1. Asisikāni - machasaṃ 2. Ghātesi - machasaṃ 3. Campakadalamissāyo - syā campakadalehi - machasaṃ 4. Parisāya - machasaṃ
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  \\
 +5043. Muttāmaṇikanakavibhūtāni gaṇhassu hatthābharaṇāni, \\
 +Yehi ca hatthābharaṇehi sohasi rājaparisāya. 
 +
 +5044. Nahanunāyaṃ raṭṭhapālo bhumipati janapadassa dāyado, \\
 +Lokissaro mahantā puttesu sinehaṃ janayati. 
 +
 +5045. Mayhaṃ piyā puttā attāpi1- piyo tumbhe ca bhariyāyo. \\
 +Saggañca patthayāno tenāhaṃ ghātayissāmi. 
 +
 +<span pts_page #pts.152>[PTS page 152]</span> \\
 +5046. Maṃ2- paṭhamaṃ ghātehi mā me hadayaṃ dukkhaṃ aphālesi, \\
 +Alaṅkato sundarako putto tava deva sukhumālo, 
 +
 +5047. Handayya maṃ hanassu salokā candiyena hessāmi, \\
 +Puññaṃ karassu vipulaṃ vicarāma ubhova paraloke. 
 +
 +5048. Mā tvaṃ cande rucci bahukā tatava devarā visālakkhi, \\
 +Te taṃ ramayissanti yiṭṭhasmiṃ gotamiputte. 
 +
 +5049. Evaṃ vutte candā annānaṃ hanti hatthatalakehī, \\
 +Alavatthu3- jivitena pāyāmi4- visaṃ marissāmi. \\
 +5050. Nahanunimassa rañño mitatāmaccā ca vijjare suhadā, \\
 +Ye na vadanti rājānaṃ mā ghātayi orase putte. 
 +
 +5051. Nahanunimassa rañño ñātimittā ca vijjare suhadā, \\
 +Ye na vadanti rājānaṃ mā ghātayi atraje putte. 
 +
 +<span pts_page #pts.153>[PTS page 153]</span> \\
 +5052. Ime tepi mayhaṃ puttā guṇino kāyuradhārino rāja, \\
 +Tehipi yajassu yaññaṃ atha muñcatu gotamīputte. 
 +
 +5053. Bilasatampi maṃ katvā yajassu sattadhā mahārāja, \\
 +Mā jeṭṭaputtamavadhi adūsakaṃ sihasaṅkāsaṃ. 
 +
 +1. Athopi - machasaṃ 2. Ma - machasaṃ 3. Alamettha - machasaṃ\\
 +4. Piyāmi visaṃ - machasaṃ
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>  \\
 +5054. Bilasatampi maṃ katvā yajassu sattadhā mahārāja, \\
 +Mā jeṭṭaputtamavadhi apekkhitaṃ sabbalokassa 
 +
 +5055. Bahukā tava dinnā ābharaṇā uccāvacā subaṇitambhi, \\
 +Muttāmaṇiveḷuriyā idaṃ te pacchimakaṃ dānaṃ. 
 +
 +5056. Yesaṃ pubbe khandhessu phullā mālāguṇā vivantiṃsu, \\
 +Tesajjapitanisito nentiṃso vivattisasti khandhesu. 
 +
 +5057. Yesaṃ pubbe khandhessu citrā mālāguṇā vivantiṃsu, \\
 +Tesajja pita nisito1- nentiṃso vivattisasti khandhesu. 
 +
 +5058. Acirā2- vata nettasā vivaittissati rājaputtānaṃ khandhesu, \\
 +Atha mama hadaṃ na phalati tāva daḷhabandhanañca me āsi. 
 +
 +<span pts_page #pts.154>[PTS page 154]</span> \\
 +5059. Kāsikasuvivatthadharā kuṇḍalino agaḷucandanavilittā, 3-\\
 +Niyyātha candasuriyā yaññatthāya ekarājassa. 
 +
 +5060. Kāsikasuvivatthadharā kuṇḍalino agaḷucandanavilittā-\\
 +Niyyātha candasuriyā mātu katvā hadayasokaṃ. . 
 +
 +5061. Kāsikasuvivatthadharā kuṇḍalino agaḷucandanavilittā-\\
 +Niyyātha candasuriyā janassa katvā hadayasokaṃ. . 
 +
 +5062. Maṃsarasabhojino nabhāpakasunabhātā kuṇḍalino agaḷucandanacilittā, \\
 +Niyyātha candasuriyā yaññatthāya ekarājassa. 
 +
 +5063. Maṃsarasabhojino nabhāpakasunabhātā kuṇḍalino agaḷunavilittā, \\
 +Niyyātha candasuriyā mātu katvāhadayasokaṃ 
 +
 +1. Tesajjapisunisito - machasaṃ 2. Aciraṃ - machasaṃ 3. Aggalu - machasaṃ akalu - vi
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  \\
 +5064. Maṃsarasabhojino nabhāpakasunabhātā kuṇḍalino agaḷuvandanavilittā, \\
 +Niyyātha candasuriyā janassa katvā dayasokaṃ. 
 +
 +5065. Sabbasmiṃ upakkhaṭasmiṃ nisīdite candiyasmiṃ1- yaññatthāya, \\
 +Pañcālarājadhitā pañajalikā sabbaparisamanupariyāyi. 
 +
 +5066. Yena saccena khaṇaḍhālo pāpakammaṃ karoti dumemadho, \\
 +Etena saccavajjena samaṅgini sāmikena homi. 
 +
 +5067. Yedhatthi amanussā yāni ca yakkhabhūtabhavyāni, \\
 +Karontu me veyyāvaṭikaṃ samaṅgini sāmikena homi. 
 +
 +<span pts_page #pts.155>[PTS page 155]</span> \\
 +5068. Yā devatā idhāgatā yāni ca yakkhabhūtabhavyāni, \\
 +Saraṇesiniṃ anāthaṃ tāyatha maṃ yācāmahaṃ patimāhaṃ ajiyyaṃ2-
 +
 +5069. Taṃ sutvā amanusesā ayokuṭaṃ paribbhametvāna, \\
 +Bhayamassa ranayanto rājānaṃ idamavoca. 
 +
 +5070. Khujjhassa kho rājakali mātāhaṃ matthakaṃ nitāḷemi, \\
 +Mā jeṭṭhaputtamavadhī adūsakaṃ sīhasaṅkāsaṃ. 
 +
 +5071. Ko te diṭṭhā rājakalī puttabhariyāyo haññamānā, 3-\\
 +Soṭṭhi va gahapatayo adusakā saggakāmā hi. 
 +
 +5072. Taṃ sutvā khaṇḍahālo rājā va abbhutamidaṃ disvāna, \\
 +Sabbesaṃ bandhanāni movecasuṃ yathā taṃ apāpānaṃ4-
 +
 +5073. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Sabbe ekekaleḍḍukamadaṃsu esa vadho khaṇaḍahālassa. 
 +
 +1. Candakambhi - machasaṃ 2. Ajayaṃ - machasaṃ 3. Haññamānāyo - machasaṃ, syā\\
 +4. Anupaghātaṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  \\
 +<span pts_page #pts.156>[PTS page 156]</span> \\
 +5074. Sabbe patiṃsu1- nirayaṃ yathā taṃ pāpakaṃ karitvāna, \\
 +Nahi pāpakammaṃ katvā labbā sugatiṃ ito gantuṃ. 
 +
 +5075. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Candaṃ abhisiñciṃsu samāgatā rājaparisā ca. \\
 +5076. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Candaṃ abhisiñciṃsu samāgatā rājakaññāyo. 
 +
 +5077. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Candaṃ abhisiñciṃsu samāgatā devaparisā ca. \\
 +5078. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Candaṃ abhisiñciṃsu samāgatā devakaññāyo \\
 +5079. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Celukkhepamakāruṃ samāgatā rājaparisā ca. \\
 +5080. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Celukkhepamakāruṃ samāgatā rājakaññāyo. 
 +
 +5081. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Velukkhepamakāruṃ samāgatā devaparisā ca. 
 +
 +5082. Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ, \\
 +Velukkhepamakāruṃ samāgatā devakaññāyo \\
 +5083. Sabbesu vippamuttesu bahu ānandano ahu vaṃso, \\
 +Nandippavesi nagaraṃ bandhanā mokkho aghositthāti. \\
 +Khaṇḍahālajātakaṃ pañcamaṃ. 
 +
 +1. Sabbepaviṭṭhā patitvā - machasaṃ
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  \\
 +6. Bhuridattajātakaṃ\\
 +<span pts_page #pts.163>[PTS page 163]</span> \\
 +5084. Yaṃ kiñci ratanaṃ atthi dhataraṭṭhanivesane, \\
 +Sabbāni te upāyantu1- dhitaraṃ dehi rājino. 
 +
 +5085. Na no vivāho nāgehi katapubbo kudācanaṃ, \\
 +Taṃ vivāhaṃ asaṃyuttaṃ kathaṃ ambhe karomase. 
 +
 +<span pts_page #pts.164>[PTS page 164]</span> \\
 +5086. Jīvitaṃ nūna te cantaṃ raṭṭhaṃ vā manujādhipa, \\
 +Na hi nāge kupitambhi ciraṃ jivanti tādisā. 
 +
 +5087. Yo tvaṃ deva manussesu2- iddhimantaṃ aniddhimā, \\
 +Varuṇassa niyaṃ puttaṃ yāmunaṃ atimaññasi. 
 +
 +5088. Nātimaññāmi rājānaṃ dhataraṭṭhaṃ yasassina, \\
 +Dhataraṭṭho hi nāgānaṃ bahuntamapi issaro. 
 +
 +5089. Ahi mahānubhāvopi na me dhitaramāraho, \\
 +Khattiyo ca videhānaṃ abhijātā samuddajā. 
 +
 +<span pts_page #pts.165>[PTS page 165]</span> \\
 +5090. Kambalassatarā uṭṭhentu sabbe nāge nivedaya, \\
 +Bārāṇasaṃ pavajjantu mā ca kiñci viheṭhayuṃ. 
 +
 +5091. Nivesanesu sobbesu rathiyā caccaresu ca, \\
 +Rukkhaggesu ca labbantu3- vitatā toraṇesu ca. 
 +
 +5092. Ahampi sabbasetena mahatā sumahaṃ puraṃ, \\
 +Parikkhipissaṃ bhogehi kāsīnaṃ janayaṃ4- bhayaṃ. 
 +
 +<span pts_page #pts.166>[PTS page 166]</span> \\
 +5093. Tassa taṃ vacanaṃ sutvā uragā nekavaṇṇino, \\
 +Bārāṇasaṃ pavajjiṃsu na ca kiñciviheṭhayuṃ5-
 +
 +5094. Nivesanesu sobbhesu rathiyā cacacaresu ca, \\
 +Rukkhaggesu ca lambiṃsu vatatā toraṇesu ca. 
 +
 +1. Upayantu - machasaṃ, syā 2. Manussosi - machasaṃ, syā\\
 +3. Lambanti - machasaṃ 4. Janataṃ - machasaṃ 5. Vihedhayuṃ - machasaṃ
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  \\
 +5095. Te1- disvāna lambante puthu kandiṃsu nāriyo, \\
 +Nage soṇḍikate disvā passasante muhuṃ muhuṃ. 
 +
 +5096. Bārāṇasī pavyadhitā2- āturā samapajjatha, \\
 +Bāhā paggayha pakkanduṃ dhītaraṃ dehi rājino. \\
 +Nagarakhaṇḍo. 
 +
 +<span pts_page #pts.171>[PTS page 171]</span> \\
 +5097. Pupphābhihārassa vanassa majjhe\\
 +Ko lohitakkho vihatattaraṃso, 3-\\
 +Kā4-kambukāyuradharā suvatthā\\
 +Tiṭṭhanti nāriyo dasa vandamānā. 
 +
 +5098. Ko tvaṃ brahābāhu vanassa mājjha\\
 +Virocasi ghatasittova aggi, \\
 +Mahesakkho aññatarosi yakkho\\
 +Udāhu nāgosi mahānubhāvo. 
 +
 +5099. Nāgohamasmiṃ iddhimā tejasī duratikkamo, \\
 +Iseyyaṃ tejasā kuddho phītaṃ janapadaṃ api. 
 +
 +5100. Samuddajā hi me mātā dhataraṭṭho ca me pitā, \\
 +Sudassanakaniṭṭhosmi bhuridattoti maṃ vidu. 
 +
 +<span pts_page #pts.172>[PTS page 172]</span> \\
 +5101. Yaṃ gambhiraṃ sadāvaṭṭaṃ rahadaṃ bhesmaṃ5- avekkhasi, \\
 +Esa divyo mamāvāso anekasataporiso. 
 +
 +5102. Mayurakoñcābhirudaṃ nīlodaṃ vanamajjhato, \\
 +Yamunaṃ pavisa māhito khemaṃ vattavataṃ sivaṃ. 
 +
 +5103. Tattha patto sānucaro sahaputtena brāhmaṇa, pujito mayhaṃ kamehi brāhmaṇa vacchasi6-
 +
 +<span pts_page #pts.173>[PTS page 173]</span> \\
 +5104. Samā samantā parito bahuta7- tagarā mahī, \\
 +Indagopakasañachantā sobhatī haritunnamā. 
 +
 +1. Citesu - machasaṃ 2. Sabyādhitā - machasaṃ 3. Vitatanataraṃso - machasaṃ\\
 +4. Tā - machasaṃ 5. Bhismaṃ - machasaṃ 6. Vecchasi - machasaṃ 7. Bahukātaggarā - machasaṃ. 
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  \\
 +5105. Rammā vanacetyāni rammā1- haṃsupakujitā, \\
 +Opupphadamā tiṭṭhanti pokkharañño sunimmitā. 
 +
 +5106. Aṭṭhaṃsā sukatatthambhā sabbe veḷuriyāmayā, \\
 +Sahassathambhā pāsādā kaññāhi jotare. 
 +
 +<span pts_page #pts.174>[PTS page 174]</span> \\
 +5107. Vimānaṃ upapannosi dibbaṃ puññehi attano, \\
 +Asambādhaṃ sivaṃ rammaṃ accantasukhasaṃhitaṃ. 
 +
 +5108. Maññe sahassanettassa vimānaṃ nābhikaṅkhasi, \\
 +Iddhī hi tyāyaṃ vipulā sakkasseva jutīmato. 
 +
 +5109. Manasāpi na patatabbo anubhāvo jutimato, \\
 +Parivārayamānānaṃ saindānaṃ vasavattinaṃ. 
 +
 +5110. Taṃ vimānaṃ abhijjhāya amarānaṃ sukhesinaṃ, \\
 +Uposathaṃ upavasasanto semi vammikamuddhanī. 
 +
 +<span pts_page #pts.175>[PTS page 175]</span> \\
 +5111. Ahañca migamesāno saputto pāvisiṃ vanaṃ, \\
 +Taṃ maṃ mataṃ vā jīvaṃ vā nābhivedenti ñātakā. 
 +
 +5112. Āmantaye bhuridantaṃ kāsiputtaṃ yasassinaṃ, \\
 +Tayā vo samanuññātā api passemu ñātake. 
 +
 +5113. Esohi vata me chando yaṃ vasesi mamattike, \\
 +Nahi etādisā kāmā sulabhā honti mānuse. 
 +
 +5114. Sace tvaṃ na icchase vatthuṃ mama kāmehi pujito, \\
 +Mahā tvaṃ samanuññāto sotthiṃ passāhi2- ñātake. 
 +
 +5115. Dhārayīmaṃ maṇiṃ divyaṃ pasuṃ putte ca vindati, \\
 +Arogo sukhito hoti gacchevādāya brāhmaṇa. 
 +
 +1. Ramā - machasaṃ. 2. Passehi - machasaṃ
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  \\
 +5116. Kusalaṃ paṭinandāmi vaco tava, \\
 +Pabbajissāmi jiṇeṇāsmi na kāme abhipatthaye. 
 +
 +5117. Brahamacariyassa ce bhaṅgo hoti bhogehi kāriyaṃ, \\
 +Avikampamāno eyyāsi bahuṃ dassāmi te dhanaṃ. 
 +
 +<span pts_page #pts.176>[PTS page 176]</span> \\
 +5118. Kusalaṃ paṭinandāmi bhuridatta vaco tava, \\
 +Punapi āgamissāmi sace attho bhavissati. 
 +
 +5119. Idaṃ vatvā bhuridatto pesesi caturo jane, \\
 +Etha gacchatha uṭṭhetha khippaṃ pāpetha brāhmaṇaṃ. 
 +
 +5120. Tassa taṃ vacanaṃ sutvā uṭṭhāya caturo janā, \\
 +Pesitaṃ bhuridattena khippaṃ pāpesuṃ brāhmaṇaṃ. \\
 +Vanappavesakaṇḍo. 
 +
 +<span pts_page #pts.179>[PTS page 179]</span> \\
 +5121. Maṇiṃ paggayaha maṅgalyaṃ sādhu vittaṃ manoramaṃ, \\
 +Selaṃ vyañajanasampannaṃ ko imaṃ vaṇimajjhagā. 
 +
 +<span pts_page #pts.180>[PTS page 180]</span> \\
 +5122. Lohitakkhasahassasāhi1- samantā parivāritaṃ, \\
 +Ajja kālaṃ padaṃ2- gacchaṃ ajjhagāhaṃ maṇiṃ imaṃ. 
 +
 +5123. Supaciṇṇo ayaṃ solo accito mahito sadā, \\
 +Sudhārito sunikkhitto sabbatthabhisādhaye. 
 +
 +5124. Upacāravipantassa nikkhepe dhāraṇāya vā, \\
 +Alaṃ3- selo vināsāya pariciṇṇo ayoniso. 
 +
 +5125. Na imaṃ akusalo divyaṃ4- maṇiṃ dhāretumāraho, \\
 +Paṭipajja sataṃ nikkhaṃ dehimaṃ ratanaṃ mamaṃ. 
 +
 +5126. Na vā5- myāyaṃ maṇi keyyo gohi mā ratanena vā, 6-\\
 +Solo vyañajanasampanto neva keyyo maṇi mamaṃ. 
 +
 +1. Sahassehi - machasaṃ 2. Pathaṃ - machasaṃ 3. Ayaṃ - machasaṃ, vi. \\
 +4. Na imaṃ kusalaṃ dibyaṃ - machasaṃ 5. Neva - machasaṃ 6. Nikkhehi ratanehi vā - machasaṃ. 
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  \\
 +<span pts_page #pts.181>[PTS page 181]</span> \\
 +5127. No ce tayā maṇi keyyo gohi vā ratanena vā, \\
 +Atha kena maṇi keyyo taṃ me akkhāhi pucchito. 
 +
 +5128. Yo me saṃse mahānāgaṃ tejasiṃ duratikkamaṃ, \\
 +Tassa dajjaṃ imaṃ selaṃ jalantariva tejasā. 
 +
 +5129. Konu brahmaṇavaṇṇena supaṇeṇā1- patataṃ varo, \\
 +Nāgaṃ jigiṃsamanveti anvesaṃ bhakkhamantano. 
 +
 +5130. Nāhaṃ dijādhipo homi na diṭṭho garuḷo mayā, \\
 +Āsivisena vittoti vejjo2- maṃ brāhmaṇaṃ vidu. 
 +
 +5131. Kinnu tuyhaṃ balaṃ atthi kiṃ sippaṃ vijjate tava, \\
 +Kismiṃ vā tvaṃ paratthaddho uragaṃ nāpacāyasi. 
 +
 +5132. Āraññakassa isino cirarattatapassino, \\
 +Supaṇṇo kosiyassakkhā visavijjaṃ anuttaraṃ. 
 +
 +5133. Taṃ bhāvitattaññataraṃ sammantaṃ3- pabbatantare, \\
 +Sakkaccaṃ taṃ upaṭṭhāsiṃ ratanindivamatandito. 
 +
 +5134. So tadā pariciṇṇo me vatavā4- brahmacariyavā, \\
 +Dibbaṃ pātukarī mantaṃ kāmasā bhagavā mamaṃ. 
 +
 +<span pts_page #pts.182>[PTS page 182]</span> \\
 +5135. Tyāhaṃ mante paratthaddho nāhaṃ bhāyāmi bhoginaṃ, \\
 +Ācariyo visaghātānaṃ alambānoti maṃ vidu. 
 +
 +5136. Gaṇhāmase maṇiṃ tāta somadatta vijānahi, \\
 +Mā daṇḍena siriṃ pattaṃ kāmasā pajahimbhase. 
 +
 +5137. Sakaṃ nivesanaṃ patataṃ so taṃ brāhmaṇa pujayi, \\
 +Evaṃ kalyāṇakārissa kiṃ mohā dubhimicchasi. 
 +
 +5138. Sace hi dhanakāmosi bhuridatto5- padassati, 6-\\
 +Tameva gantvā yācassu bahuṃ dassati te dhanaṃ. 
 +
 +1. Sukhaṇeṇa - machasaṃ 2. Vijjo - machasaṃ 3. Samantaṃ - machasaṃ\\
 +4. Vattaṃ vā - machasaṃ vatvā - sīmu 5. Bhuridattaṃ - machasaṃ\\
 +6. Padissasi - machasaṃ
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  \\
 +5139. Hatthagataṃ pantagataṃ nikkiṇṇaṃ khādituṃ varaṃ, \\
 +Mā no sandiṭhiko attho somadatta upaccagā. 
 +
 +<span pts_page #pts.183>[PTS page 183]</span> \\
 +5140. Paccati niraye ghore mahissamavadīyati, 1-\\
 +Mittadubhī2- hitaccāgi jivarecāpi sussare. 
 +
 +5141. Sace hi dhanakāmosi bhuridatto padassati, \\
 +Maññe antakataṃ veraṃ naciraṃ vedayissasi. 
 +
 +5142. Mahāyaññaṃ yajitvāna evaṃ sujjhanti brāhmaṇā, \\
 +Mahāyaññaṃ yajissāma evaṃ mokkhāma pāpakā. 
 +
 +5143. Handāni apāyāmi nāhaṃ ajja tayā saha, \\
 +Padampekaṃ nagaccheyyaṃ evaṃ kimbisakārinā. 
 +
 +5144. Idaṃ vatvāna pitaraṃ somadatto bahussuto, \\
 +Ujjhāpetvāna bhūtāni tambhā ṭhānā apakkami. 
 +
 +<span pts_page #pts.184>[PTS page 184]</span> \\
 +5145. Gaṇhāhetaṃ mahānāgaṃ āharetaṃ maṇiṃ mama, \\
 +Indagopakavaṇṇabho yassa lohitako siro. 
 +
 +5146. Kappāsapicurāsīva eso kāyassa dissati, 3-\\
 +Vammikaggagato seti taṃ tvaṃ gaṇhāhi brāhmaṇa. 
 +
 +<span pts_page #pts.185>[PTS page 185]</span> \\
 +5147. Athosadhehi dibbehi japaṃ mantapadāni ca, \\
 +Evaṃ taṃ asakkhi saṭṭhuṃ4- katvā parittamattano. \\
 +Kīḷanakhaṇḍo. 
 +
 +<span pts_page #pts.187>[PTS page 187]</span> \\
 +5148. Mamaṃ disvāna āyantaṃ sabbakāmasamiddhinaṃ, \\
 +Indiyāni ahaṭṭhāni sāvaṃ jātaṃ5- mukhaṃ tava. 
 +
 +5149. Padumaṃ yathā hatthagataṃ pāṇinā parimadditaṃ, \\
 +Sāvaṃ jātaṃ mukhaṃ tuyhaṃ mamaṃ disvāna edisaṃ. 
 +
 +1. Mabhissamaci vivarati - machasaṃ mabhimassa cinadriyati - syā \\
 +2. Mittadubbhi - machasaṃ, syā 3. Kāyo disasti - machasaṃ, syā\\
 +4. Satthuṃ - machasaṃ phuṭṭhuṃ - syā 5. Jātiṃ - machasaṃ 6. Padama - machasaṃ. 
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>  
 +
 +5150. Kaccinnu te nābhisayi kacci te atthi vedanā, . \\
 +Yena sāvaṃ mukhaṃ tuyhaṃ mamaṃ disvāna āgataṃ. 
 +
 +<span pts_page #pts.188>[PTS page 188]</span> \\
 +5151. Supitaṃ tāta addakkhiṃ ito māsaṃ adhogataṃ, \\
 +Dakkhiṇaṃ viya me bāhaṃ1- chetvā ruhiramakkhitaṃ;\\
 +Puriso ādāya pakkāmi mamaṃ rodantiyā sati. 
 +
 +5152. Yato taṃ2- supinamaddakkhiṃ sudasasna vijānahi, \\
 +Tato divā vā rattiṃ vā sukhaṃ me na upalabbati. 3-
 +
 +5153. Yaṃ pubbe paricāriṃsu4- kaññā ruciraviggahā, \\
 +Hemajālapaṭicchattā bhuridatto na dissati. 
 +
 +5154. Yaṃ pubbe paricāriṃsu nettiṃsavaradhārino, \\
 +Kaṇikārā5- viya samphullā bhuridatto na dissati. 
 +
 +5155. Handadāni gamissāma bhuridattanivesanaṃ, \\
 +Dhammaṭṭhaṃ sīlasampannaṃ passāma tava bhātaraṃ. 
 +
 +5156. Tañca disvāna āyantiṃ6- bhuridattassa mātaraṃ, \\
 +Bāhā paggayha pakkanduṃ bhuridattassa nāriyo. 
 +
 +5157. Puttaṃ teyye na jānāma ito māsaṃ adhogataṃ, \\
 +Mataṃ vā yadi vā jīvaṃ bhuridattaṃ yasassinaṃ. 
 +
 +<span pts_page #pts.189>[PTS page 189]</span> \\
 +5158. Sakuṇi hataputtāva suññaṃ disvā kulāvakaṃ, \\
 +Ciraṃ dukkhena jhāyissaṃ bhuridattaṃ apassati. 
 +
 +5159. Sakuṇi hataputtāva suññaṃ disvā kulāvakaṃ, \\
 +Tena tena padhāvissaṃ piyaputtaṃ apassati. 
 +
 +5160. Kuriraṃ hatachāpāva suññaṃ disvā kulāvakaṃ, \\
 +Ciraṃ dukkhena jhāyissaṃ bhuridattaṃ apassati. 
 +
 +5161. Sā nūna cakkavākīva pallalasmiṃ anudake, ciraṃ dukkhena jhāyissaṃ bhuridattaṃ apassati. 
 +
 +1. Bahu - machasaṃ 2. Haṃ - machasaṃ, syā 3. Nopalabbha - machasaṃ, syā\\
 +4. Paricāriṃsu - machasaṃ, syā 5. Kaṇikārāva - machasaṃ, syā\\
 +6. Āyantaṃ - machasaṃ, syā 
 +
 +<span bjt_page #bjt.162>[BJT page 162]</span>  \\
 +5162. Kammārānaṃ yathā ukkā anto jhāyati no bahi, \\
 +Evaṃ jhāyāmi sokena bhuridattaṃ apassati. 
 +
 +5163. Sālāva sampamathitā1- mālutena pamadditā, \\
 +Senti puttā ca dārā ca bhuridattanivesano
 +
 +5164. Idaṃ3- sutvāna nigghosaṃ bhuridattanivesane, \\
 +Ariṭṭho ca subhago3- ca upadhāviṃsu4- ananatarā. 
 +
 +5165. Amma assāsa mā sovi evaṃ dhammā hi pāṇino, \\
 +Cavanti upapajjanti phasassa pariṇāmitā5-
 +
 +<span pts_page #pts.190>[PTS page 190]</span> \\
 +5166. Ahampi tāta jānāmi evaṃ dhammā hi pāṇino, \\
 +Sokena ca paretasmiṃ bhuridattaṃ apassati. 
 +
 +5167. Ajja ce me imaṃ rattiṃ sudassana vijānahi, \\
 +Bhuridannaṃ apassanti maññe hessāmi6- jīvitaṃ. 
 +
 +5168. Amma assāsa mā soci ānayissāma bhātaraṃ, \\
 +Disodisaṃ gamissāma bhātupariyesanaṃ caraṃ. 
 +
 +5169. Pabbate giriduggesu gāmesu nigamesu ca, \\
 +Orena dasarattassa7- passa āgataṃ. 
 +
 +<span pts_page #pts.192>[PTS page 192]</span> \\
 +5170. Hatthā pamutto urago pāde te nipatī bhusaṃ, \\
 +Kacci8- taṃ nu ḍasī tāta mā bhāyi sukhito bhava. 9-
 +
 +5171. Neva mayhaṃ ayaṃ nāgo alaṃ dukkhāya kāyaci, \\
 +Yāvatatthi abhiggāhā mayā bhiyyo na vijjati. 
 +
 +5172. Konu brāhmaṇa vaṇeṇana datto parisamāgamā, \\
 +Avhayantu suyuddhena suṇātu parisā mamaṃ. 
 +
 +1. Saṃpamadditā - machasaṃ 2. Tesaṃ - machasaṃ, syā 3. Subhogova- machasaṃ, syā 4. Padhāciṃsu - machasaṃ, syā 5. Pariṇāmatā - machasaṃ, syā\\
 +6. Bhissāmi - machasaṃ, syā 7. Ratatarattassa - machasaṃ, syā 8. Kacacitaṃ ḍaṃsito - machasaṃ kaccisiṃnuḍato - syā 9. Tava - machasaṃ
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>  \\
 +5173. Tvaṃ maṃ nāgena ālamba ahaṃ maṇḍukachāpiyā, \\
 +Hotu no abbhutaṃ tattha āsahassehi pacañahi. 
 +
 +5174. Ahaṃ hi vasumā aḍḍho tvaṃ daḷiddosi māṇava, ko nu te paṭihogatthi upajutañca1- kiṃ siyā. 
 +
 +5175. Upajutañca me assa pāṭibhogo ca tādiso, \\
 +Hotu2- no abbhutaṃ tattha āsahassehi pañcahi. 
 +
 +<span pts_page #pts.193>[PTS page 193]</span> \\
 +5176. Suṇohi me mahārāja vacanaṃ bhaddamatthu te, \\
 +Pañcantaṃ me sahasasānaṃ pāṭibhogohi kintimā. 
 +
 +5177. Pettikaṃ vā iṇaṃ hoti yaṃ vā hoti sayaṃ kataṃ, \\
 +Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ dhanaṃ yācasi brāhmaṇa. 
 +
 +5178. Ālambāno3- hi nāgena mamaṃ abhijigiṃsati, 4-\\
 +Ahaṃ maṇḍukachāpiyā ḍaṃsasissāmi brāhmaṇaṃ. 
 +
 +5179. Taṃ tvaṃ daṭṭhuṃ mahārāja ajja raṭṭhābhivaddhana, \\
 +Khantasaṅghaparibbuḷho niyyāhi ahidassanaṃ. 
 +
 +5180. Neva taṃ atimaññāmi sippavādena māṇava, \\
 +Atimantosi sippena uragaṃ nāpacāyasi. 
 +
 +<span pts_page #pts.194>[PTS page 194]</span> \\
 +5181. Mayampi nātimaññama sippavādena brāhmaṇaṃ, \\
 +Avisena ca nāgena bhusaṃ vañcayase janaṃ. 
 +
 +5182. Evaṃ cetaṃ jano jaññā yathā jānāmi taṃ ahaṃ, \\
 +Na tvaṃ lahasi5- ālamba sattumuṭṭhiṃ6- kuto dhanaṃ. 
 +
 +5183. Kharājino jaṭi rummi7- datto8- parisamāgato, \\
 +So tvaṃ evaṃ gataṃ nāgaṃ aviso atimaññasi. 
 +
 +1. Opajutañca - machasaṃ 2. Assuto - machasaṃ assano - vi\\
 +3. Ālambāyano ca syā alambano ca. 4. Abijigisati - machasaṃ\\
 +5. Lahesi - machasaṃ 6. Bhusamuṭṭhiṃ - machasaṃ, syā 7. Dummi - machasaṃ\\
 +8. Dittā - machasaṃ
 +
 +<span bjt_page #bjt.166>[BJT page 166]</span>  \\
 +5184. Āsajja kho taṃ1- jaññāsi puṇaṇaṃ uggassa tejasā2-\\
 +Maññe taṃ bhasmarāsivaṃ khippasā kairissati. 
 +
 +5185. Siyā visaṃ siḷuttassa deḍḍhuhassa silābhuno, \\
 +Neva lohitasisassa visaṃ nāgassa vijjati. 
 +
 +5186. Sutaṃ metaṃ arabhataṃ saññatānaṃ tapassinaṃ, \\
 +Idha dānāni datvāna saggaṃ gacchanti dāyakā;\\
 +Jivanto dehi dānāni yadi te atthi dātave. 
 +
 +5187. Ayaṃ nāgo mahiddhiko tejasī duratikkamo, \\
 +Tena taṃ ḍaṃsayissāmi so taṃ bhasmaṃ karissati. 
 +
 +5188. Mayāpetaṃ sutaṃ samma saññatānaṃ tapassinaṃ, \\
 +Idha dānini datvāna saggaṃ gacchanti dāyakā;\\
 +Tvameva dehi jivanto yadi te atthi dāteve. \\
 +<span pts_page #pts.195>[PTS page 195]</span> \\
 +5189. Ayaṃ accimukhi nāma3- puṇṇā uggassa tejasā, \\
 +Tena taṃ ḍaṃsayissāmi so taṃ bhasmaṃ karissati. 
 +
 +5190. Yā dhītā dhataraṭṭhassa vemātā bhagini mama, \\
 +Sā dissatu accimukhi4- puṇaṇā uggassa tejasā, 
 +
 +5191. Chamāyaṃ ce nisiñcissaṃ brahmadanta vijānahi, \\
 +Tiṇalatāni osadhyo usasusseyyuṃ asaṃsayaṃ. 
 +
 +5192. Addhaṃ5- ce pātayissāmi brahmadanta vijānahi, \\
 +Sattavassānayaṃ devo na vasse na himaṃ pate. 
 +
 +<span pts_page #pts.196>[PTS page 196]</span> \\
 +5193. Udakañce nisiñcissaṃ brahmadanta vijānahi, \\
 +Yāvatā6- odakā pāṇā mareyyuṃ macchakacchapā. \\
 +Nagarappavesanakaṇḍaṃ niṭṭitaṃ. 
 +
 +1. Naṃ - machasaṃ 2. Tejaso - machasaṃ 3. Ajamukhi - machasaṃ\\
 +4. Taṃḍaṃsatvājamukhi - machasaṃ ḍaṃsatu - syā 5. Udake ce - machasaṃ\\
 +6. Yāvanetā - machasaṃ
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  \\
 +<span pts_page #pts.198>[PTS page 198]</span> \\
 +5194. Lokyaṃ sajantaṃ udakaṃ payāgasmiṃ patiṭṭhitaṃ, \\
 +Ko maṃ ajjhohari bhuto ogāḷhaṃ yamunaṃ nadiṃ. 
 +
 +5195. Yadesalokādhipati yasassī\\
 +Bārāṇasimpakirahari samantato, \\
 +Tassāhaṃ putto uragusabhassa\\
 +Subhagoti maṃ brāhmaṇa vedayanti. 
 +
 +5196. Sace hi putto uragusabhassa\\
 +Kaṃsassa rañño amarādhipassa \\
 +Mahesakkho aññataro pitā te\\
 +Maccesu mātā pana te atulyā\\
 +Na tādiso arahati brāhmaṇassa\\
 +Dāsampi ohārituṃ mahānubhāvo. 
 +
 +<span pts_page #pts.199>[PTS page 199]</span> \\
 +5197. Rukkhaṃ nissāya vijjhittho phaṇeyyaṃ pātumāgataṃ, \\
 +So viddho duramasarā1- saravegena sekhavā. 2-
 +
 +5198. Taṃ tvaṃ patitamaddakkhi araññasmiṃ brahmane, \\
 +Sa maṃsakājamādāya sāyaṃ nigrodhupāgami. 
 +
 +5199. Suvalāsiya3- saṅghuṭṭhaṃ piṃgiyaṃ4- santhatāyutaṃ, \\
 +Kokilābhirudaṃ rammaṃ dhuvaṃ haritasaddalaṃ. 
 +
 +5200. Tattha te so pāturahu5- iddhiyā yasasā jalaṃ, \\
 +Mahānubhāvo bhātā me kaññāhi parivārito6-
 +
 +5201. So tena pariciṇṇo tvaṃ sabbakāmehi tapapito, \\
 +Adubhassa7- tuvaṃ dubhi taṃ te veraṃ idhāgataṃ. 
 +
 +5202. Khippaṃ gīvaṃ pasārehi na te dassāmi jīvitaṃ, \\
 +Bhātuparisaraṃ veraṃ chedayissāmi te siraṃ. 
 +
 +5203. Ajjhāyako yācayogo8- āhutaggī ca brāhmaṇo, \\
 +Etehi tīhi ṭhānehi avajjho bhavati9- brāhmaṇo. 
 +
 +1. Duramacari - machasaṃ, duramācari - syā 2. Pekkhavā - machasaṃ, syā\\
 +3. Sālika - machasaṃ 4. Piṅgalaṃ - machasaṃ 5. Pātvarahu - machasaṃ\\
 +6. Parivārito - machasaṃ 7. Aduṭṭhassa - machasaṃ, syā 8. Yācayogi - machasaṃ, syā 9. Hoti - machasaṃ. 
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>  \\
 +<span pts_page #pts.200>[PTS page 200]</span> \\
 +5204. Yaṃ puraṃ dhataraṭṭhassa ogāḷhaṃ1- yamunaṃ nadiṃ, \\
 +Jotate2- sabbasovaṇṇaṃ giriṃ āhacca yāmunaṃ. 3-
 +
 +5205. Tattha te purisavyagghā sodariyā mama bhātaro, \\
 +Yathā te tattha vakkhanti tathā hessasi brāhmaṇa. \\
 +Subhagakhaṇḍo. 
 +
 +5206. Anittarā ittarasampayuttā\\
 +Yaññā ca vedā4- ca subhoga loke, \\
 +Tadaggarayhaṃ hi vinindamāno\\
 +Jahāti vittañca satañca dhammaṃ. 
 +
 +<span pts_page #pts.201>[PTS page 201]</span> \\
 +5207. Ajjhenamariyā paṭaviṃ janinda\\
 +Vessā kasiṃ paricariyañca suddā, \\
 +Upāgu paccekaṃ yathā padesaṃ\\
 +Katāhu ete vasināti āhu. 
 +
 +5208. Dhātā vidhātā varuṇo kuvero\\
 +Somo yamo candimā vāyu sariyo, \\
 +Ete hi yaññaṃ puthuso yajitvā\\
 +Ajjhāyakānaṃ atha5- sabbakāme. 
 +
 +5209. Vikāsitā cāpasatāni pañca\\
 +Yo ajjuno balavā bhīmaseno, 6-\\
 +Sahassabāhu asamo paṭhavyā\\
 +Sopi tadā ādahi jātavedaṃ. 
 +
 +<span pts_page #pts.202>[PTS page 202]</span> \\
 +5210. Yo brāhmaṇo bhojayī dīgharattaṃ\\
 +Antena pāṇena yathānubhāvaṃ, \\
 +Pasannacitto anumodamāno\\
 +Subhoga devaññataro ahosi. 
 +
 +5211. Mahāsanaṃ devamanomavaṇṇaṃ\\
 +Yo sappinā asakkhi jetumaggiṃ, \\
 +So yaññatantaṃ varato yajitvā\\
 +Dibbaṃ gatiṃ mucalindajjhagañachiṃ. 
 +
 +1. Oghāḷhaṃ - machasaṃ 2. Jotantaṃ - machasaṃ 3. Yamunaṃ - machasaṃ\\
 +4. Khe - machasaṃ 5. Atho - machasaṃ 6. Bhimaseno - machasaṃ
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>  \\
 +<span pts_page #pts.203>[PTS page 203]</span> \\
 +5212. Mahānubhāvo vassasahassajivi\\
 +Yo pabbaji1- dassaneyyo uḷāro, \\
 +Hitvā apariyantarathaṃ2- sasenaṃ\\
 +Rājā dudipopi jagāmaṃ3- saggaṃ. 
 +
 +5213. Yo sāgaro sāgarantaṃ vijitvā\\
 +Yupaṃ subhaṃ soṇṇamayaṃ uḷāraṃ, \\
 +Ussesi vessānaramādahāno4-\\
 +Subhogi devaññataro ahosi. 
 +
 +5214. Yassānubhāvena suboga saṅgā\\
 +Pavattatha5- dadhisannaṃ samuddaṃ, \\
 +Sa lomapādo paricariyamaggiṃ\\
 +Aṅgo sahassakkhapurajjhagañachi. 
 +
 +<span pts_page #pts.204>[PTS page 204]</span> \\
 +5215. Mahiddhiko deva varo yasassi\\
 +Senāpati tidive vāsavassa, \\
 +Sa somayāgena malaṃ vihanatvā\\
 +Subhoga devaññataro ahosi. 
 +
 +5216. Akāri6- yo lokamimaṃ parañca\\
 +Bhāgīrathiṃ7- himavantañca gijjhaṃ, \\
 +Yo iddhimā devavaro yasassī\\
 +Sopi tadā ādahi jātavedaṃ. 
 +
 +5217. Mālāgiri himavā yo ca gijjho\\
 +Sudassano8- nisaho kākaneru, 9-\\
 +Ete ca aññe ca nagā mahantā\\
 +Cityā katā yaññakarehi māhu. 
 +
 +<span pts_page #pts.205>[PTS page 205]</span> \\
 +5218. Ajjhāyakaṃ mantaguṇupapannaṃ\\
 +Tapassinaṃ yācayogoti cāha, 10-\\
 +Tire samuddassudakaṃ sajantaṃ\\
 +Taṃ sāgarajjhohari tenapeyyo. 
 +
 +1. Pabbajji - machasaṃ 2. Raṭṭhaṃ - machasaṃ, syā 3. Cagāmi - machasaṃ, \\
 +4. Vassānara - machasaṃ 5. Pavattati - machasaṃ, syā 6. Akāsi yaṃ - machasaṃ akārayi- syā 7. Hāgirathaṃ - syā bagirasi - machasaṃ 8. Sudassino - machasaṃ\\
 +9. Kuveru - machasaṃ kākaveru - syā 10. Cāhu - machasaṃ dhāhu - syā
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  \\
 +5219. Āyāgavatthuni puthu pathavyā\\
 +Saṃvijjanti brāhmaṇā vāsavassa, \\
 +Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ\\
 +Saṃvijjamānā janayanti vedaṃ. 
 +
 +<span pts_page #pts.206>[PTS page 206]</span> \\
 +5220. Kaliṃ1- hi dhīrānaṃ kaṭaṃ magānaṃ\\
 +Bhavanti vedajjhagatānariṭṭha, \\
 +Marividhammaṃ asamekkhitattā\\
 +Māyāguṇā nāti vahanti paññaṃ. 
 +
 +5221. Vedā na tāṇāya bhavantirassa2-\\
 +Mittadduno bhunahuno narassa, \\
 +Na tāyate pariciṇṇo ca aggi\\
 +Dosantaraṃ maccaṃ anariyakammaṃ. 
 +
 +5222. Sabbañce maccā sadhanā3- sabhogā4-\\
 +Ādipitaṃ dārutiṇena missaṃ, \\
 +Dahaṃ na tappe asamattha5- tejo\\
 +Ko taṃ subhikkhaṃ dirasañña kuriyā6-
 +
 +5223. Yathāpi khiraṃ viparināmadhammaṃ dadhi bhavitvā navanitampi hoti, evampi aggi viparināmadhammo\\
 +Tejo samorohati yogayutto. 
 +
 +5224. Na dissate aggimanuppaviṭṭho\\
 +Sukkhesu kaṭṭhesu navesu cāpi, \\
 +Nāmanthamāno araṇinarena\\
 +Nākammanā jāyati jātavedo. 
 +
 +5225. Sace hi aggi antarato vaseyya\\
 +Sukkhesu kaṭṭhesu navesu cāpi, \\
 +Sabbāni susseyyuṃ vanāni loke\\
 +Sukkhāni kaṭṭhāni ca pajjaleyyuṃ. 
 +
 +1. Kalīhi - machasaṃ, syā 2. Bhavantidassa - machasaṃ 3. Sadhanaṃ - machasaṃ\\
 +4. Sabhogaṃ - machasaṃ 5. Aggi asamattha - machasaṃ 6. Kayirā - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>  \\
 +5226. Karoti ce1- dārutiṇena puññaṃ\\
 +Bhojaṃ2- naro dhumasikhiṃ\\
 +Aṅgārikā loṇakarā ca sudā\\
 +Sariradāhāpi kareyyuṃ puññaṃ. 
 +
 +<span pts_page #pts.207>[PTS page 207]</span> \\
 +5227. Atha ve hi ete na karonti puññaṃ. \\
 +Ajjhenamaggiṃ idha tappayitvā, \\
 +Na koci lokasmiṃ karoti puññaṃ\\
 +Bhojaṃ naro dhumasikhiṃ patāpavaṃ. 
 +
 +5228. Kathaṃ hi lokāpacito samāno\\
 +Amanuññagandhaṃ bahunnaṃ akantaṃ, \\
 +Yadeva maccā parivajjayanti\\
 +Tadappasatthaṃ dirasañña bhuñeja. 
 +
 +5229. Sikhiṃ hi devesu vadanti heke\\
 +Āpaṃ milakkhā pana devamāhu, \\
 +Sabbeva ete vitathaṃ bhaṇanti3-\\
 +Aggī na devaññataro na cāpo. 
 +
 +5230. Nirindiyaṃ santaṃ asaññakāyaṃ4-\\
 +Vessānaraṃ kammakaraṃ pajānaṃ, \\
 +Paricariya5- maggiṃ sugatiṃ kathaṃ vaje6-\\
 +Pāpāni kammāni pakubbamāno. 
 +
 +5231. Sabbāhibhūtāhudha jivikatthā\\
 +Aggissa brahmā paricārakoti, \\
 +Sabbānubhāvi ca vasī kimatthaṃ\\
 +Animmito nimmitaṃ vanditassa. 
 +
 +5232. Hassaṃ anijjhānakhaoṃ atacchaṃ\\
 +Sakkārahetu pakiriṃsu7- pubbe, \\
 +Te lābhasakkāre apātubhonte\\
 +Santhambhitā8- jantuhi santidhammaṃ. 
 +
 +5233. Ajjhenamariyā paṭhaviṃ janindā\\
 +Vessā kasiṃ paricariyañca suddā, \\
 +Upāgu paccekaṃ yathā9- padesaṃ\\
 +Katāhu ete vasināti āhu. 
 +
 +1. Ve - machasaṃ 2. Bhojanaro - machasaṃ 3. Gaṇhahanti - machasaṃ\\
 +4. Anindriyabaddha masaññakāyaṃ - machasaṃ anindriyaṃ - syā\\
 +5. Pariccaramaggiṃ sugatiṃ kathaṃ vajje - machasaṃ 6. Vajje - machasaṃ, syā\\
 +7. Pakakariṃsu - machasaṃ 8. Santapitā - machasaṃ sandhāhitā - syā\\
 +9. Tathā - machasaṃ
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  \\
 +<span pts_page #pts.208>[PTS page 208]</span> \\
 +5234. Etañca saccaṃ vacanaṃ bhaveyya\\
 +Yathā idaṃ bhāsitaṃ brāhmaṇehi, \\
 +Nākhantiyo jātu labhetha rajjaṃ\\
 +Nābrāhmaṇo mantapadāni sikkhe\\
 +Nāññatra vessehi kasiṃ kareyya\\
 +Suddo na muñce parapessitāya1-. 
 +
 +5235. Yasvā ca etaṃ vacanaṃ abhūtaṃ\\
 +Musā cime odariyā bhaṇanti, \\
 +Tadappapaññā abhīsaddahanti\\
 +Passanti taṃ paṇḍitā attanāva. 
 +
 +5236. Khattyā na vessā na khaliṃ haranti\\
 +Ādāya satthāni caranti brāhmaṇā, \\
 +Taṃ tādisaṃ saṃkhuhitaṃ vihinnaṃ2-\\
 +Kasmā brahmā nujjukaroti lokaṃ. 
 +
 +5237. Sace hi so issaro sabbaloke\\
 +Brahmā bahu bhūtapati pajānaṃ, \\
 +Kiṃ sabbalokaṃ vidihi alakkhiṃ\\
 +Kiṃ sabbalokaṃ na sukhī akāsi. \\
 +5238. Sace hi so issaro sabbaloke\\
 +Brahmā bahu bhūtapati pajānaṃ, \\
 +Mayā musāvajjamade cāpi \\
 +Lokaṃ adhammena kimatthakāsi. 
 +
 +5239. Sace hi so issaro sabbaloke\\
 +Brahmā bahu bhūtapati pajānaṃ, \\
 +Adhammiyo3- bhupati ariṭṭha\\
 +Dhamme sati so vidahī adhammaṃ. 
 +
 +5240. Kīṭā paṭaṃgā uragā ca bhekā4-\\
 +Hanatvā kimiṃ sujjhati makkhikā ca, ete hi dhammā anariyarūpā\\
 +Kambojakānaṃ vitathā bahunnaṃ. 
 +
 +<span pts_page #pts.210>[PTS page 210]</span> \\
 +5241. Sace hi so sujjhati yo hanāti\\
 +Hatopi sosa saggamupeti ṭhānaṃ, \\
 +Bhovādi bhovādinaṃ mārayeyyuṃ5-\\
 +Ye cāpi tesaṃ abhisaddaheyyuṃ. 
 +
 +1. Parapesanāya - machasaṃ parapessatāya - syā 2. Pahinnaṃ - machasaṃ\\
 +3. Adhammiko - machasaṃ, syā 4. Bhiṅga - machasaṃ, syā\\
 +5. Māraśeyyuṃ - machasaṃ
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  \\
 +5242. Neva migā nappasunopi gāvo\\
 +Āyācanti antavadhāya1- keci, \\
 +Vipphandamānaṃ idhajivikatthā
 +
 +5243. Yupassa2- te pasubandhe ca bālā\\
 +Cittehi vaṇeṇahi mukhaṃ nayanti, \\
 +Ayaṃ te yupo kāmaduho parattha\\
 +Bhavissati sassato samparāyaṃ. 
 +
 +5244. Sace ca yupe maṇisaṅkhamuttaṃ\\
 +Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, \\
 +Sukkhesu kiṭṭhesu navesu cāpi\\
 +Sace duhe tidive sabbakāme\\
 +Tevijjasaṅghā ca puthu yajeyyuṃ\\
 +Na brāhmaṇā kañci taṃ3- yājayeyyuṃ. 
 +
 +5245. Kuto ca yupe maṇisaṅkhamuttaṃ\\
 +Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ\\
 +Sukkhesu kaṭṭhesu navesu cāpi\\
 +Kuto duhe tidive sabbakāme. 
 +
 +5246. Yaṭhā ca luddā upaladdhabālā4-\\
 +Cittehi vaṇeṇahi mukhaṃ nayanti, \\
 +Ādāya aggiṃ mama dehi vittaṃ\\
 +Tato sukhī hohisi sabbakāme. 
 +
 +5247. Tamaggihuttaṃ saraṇaṃ pavissa\\
 +Cittehi vaṇeṇahi mukhaṃ nayanti, \\
 +Oropayitvā kesamassuṃ nakhañca\\
 +Vedehi cittaṃ atigāḷayanti. 
 +
 +<span pts_page #pts.212>[PTS page 212]</span> \\
 +5248. Kākā ulukaṃca rabho labhitvā\\
 +Ekaṃ samānaṃ bahukā samecca, \\
 +Annāni bhutvā kuhāka kuhitvā\\
 +Muṇḍaṃ karitvā yaññapathossajanti. 
 +
 +5249. Evaṃ hi so vañcito brāhmaṇehi\\
 +Eko samāno bahuhi5- samecca, \\
 +Te yogayogena vilumpamānā\\
 +Diṭṭhaṃ adiṭṭhena dhanaṃ haranti. 
 +
 +1. Rattavadhāya - machasaṃ 2. Yupussa ne - machasaṃ, sāya 3. Nici - machasaṃ, syā\\
 +4. Paluddha - machasaṃ, syā 5. Bahukā - machasaṃ, syā
 +
 +<span bjt_page #bjt.182>[BJT page 182]</span>  \\
 +5250. Akāsiyā rājuhi cānu1- siṭṭhā\\
 +Tadassa ādāya dhanaṃ haranti, \\
 +Teta tādisā corasamā asantā\\
 +Vajjhā na haññanti ariṭṭha loke. 
 +
 +5251. Indassa bāhārasi dakkhiṇāti\\
 +Yaññesu chindanti palāsayaṭṭhiṃ, \\
 +Taṃ cepi saccaṃ maghavā chinnabāhu\\
 +Kenassa indo asure jināti. 
 +
 +5252. Tañceva tucchaṃ maghavā samaṅgī\\
 +Hantā avajjho paramo sa devo, \\
 +Mantā2- ime brāhmaṇā tuccharūpā\\
 +Sandiṭṭhikā vañcanā esa loke. 
 +
 +5253. Mālāgiri himavā yo ca gijjho\\
 +Sudassano nisabho kākaneru, 3-\\
 +Ete ca aññe ca nagā mahantā\\
 +Cityā katā yaññakarehi māhu4\\
 +5254. Yathāppakārāni hi iṭṭhakāni\\
 +Cityā katā yaññakarehi māhu, \\
 +Na pabbātā honti tathappakārā\\
 +Aññādisā acalā tiṭṭhaselā. 
 +
 +<span pts_page #pts.213>[PTS page 213]</span> \\
 +5255. Na iṭṭhakā honti silā cirenapi\\
 +Na tattha sañajāyati ayo na lohaṃ, \\
 +Yañce ca etaṃ parivaṇaṇayantā\\
 +Cityā katā yaññakarehi māhu. 
 +
 +5256. Ajjhāyakaṃ mantaguṇupapannaṃ\\
 +Tapassinaṃ yācayogoti māhu, \\
 +Tire samuddassudakaṃ sajannaṃ\\
 +Taṃ sāgarajjhohari tena, peyyo. 
 +
 +5257. Paro sahassampi samantavede\\
 +Manatuppanne nadiyo vahanti, \\
 +Na tena vyāpantarasudakānaṃ5-\\
 +Kasmā samuddo atulo apeyyo. 
 +
 +1. Vānu - machasaṃ, syā 2. Satatā - machasaṃ, syā 3. Kāveru - machasaṃ\\
 +4. Vāhu - machasaṃ 5. Rasudaka ni - machasaṃ, syā. \\
 +<span bjt_page #bjt.184>[BJT page 184]</span>  \\
 +5258. Ye keci kūpā idha jivaloke\\
 +Loṇudakā kūpakhaṇehi khātā, \\
 +Na brāhmaṇajjhoharaṇena tesu\\
 +Āpo apeyyo dirasaññarāhu. 
 +
 +5259. Pure puratthā kā kasasa bhariyā\\
 +Mano manussaṃ ajanesi pubbe, \\
 +Tenāpi dhammena na koci hīno\\
 +Evampi vossaggavibhāgamāhu. 
 +
 +5260. Caṇḍāluttopi adhicca vede\\
 +Bhāseyya mante kusalo mutimā, \\
 +Na tassa muddhā viphaleyya sattadhā\\
 +Mantā ime attavadhāya katatā1-
 +
 +5261. Vācākatā giddhikatā2- gahitā\\
 +Dummocayā kavyapathānupantā, \\
 +Bālānacittaṃ visame niviṭṭhaṃ\\
 +Tadappapaññā abhisaddahanti. 
 +
 +5262. Sīhassa vyagghassa ca dipano\\
 +Na vijjati porisiyaṃ balena, \\
 +Manussabhāvo ca gavaṃva pekkho\\
 +Jātī hi tesaṃ asamā samānā, 3-
 +
 +<span pts_page #pts.214>[PTS page 214]</span> \\
 +5263. Sace ca rājā paṭhaviṃ vijitthā\\
 +Sajivavā assavo pārisajjo, \\
 +Sayameva so sattusaṅghaṃ4- vijeyya\\
 +Tassa pajā niccasukhī bhaveyya. 
 +
 +5364. Khattiyamantā ca tayo ca vedā\\
 +Atthena ete samakā bhavanti, \\
 +Tesañca atthaṃ avinicchinitvā\\
 +Na khujjhati oghapathaṃva channaṃ. 
 +
 +5365. Khattiyamantā ca tayo ca vedā\\
 +Atthena ete samakā bhavanti, \\
 +Lābho alābho ayaso yaso ca \\
 +Sabbe te sabbesaṃ catunnadhammā. 
 +
 +1. Kātā - machasaṃ 2. Giḍigatā - machasaṃ, syā 3. Samānaṃ - machasaṃ, syā\\
 +4. Saṃgha - machasaṃ
 +
 +<span bjt_page #bjt.186>[BJT page 186]</span>  \\
 +5266. Yathāpi ibbhā dhanadhañca hetu\\
 +Kammāni kārenti1- puthu pathavyā, \\
 +Tevijjasaṅghāpi2- tatheva ajja\\
 +Kammāni kārenti puthu pathavyā. 
 +
 +5267. Ibbehi ete samakā bhavanti. \\
 +Niccussakā3- kāmaguṇesu yuttā, \\
 +Kammāni kārenti puthu pathavyā\\
 +Tadapappaññā dirasaññarā te. \\
 +Yaññabhedavādakaṇḍo. 
 +
 +<span pts_page #pts.217>[PTS page 217]</span> \\
 +5268. Kassa heri mutiṃgā ca saṅkhāpaṇavadeṇḍimā, 4-\\
 +Purato paṭipannāni hāsayantā rathesabhaṃ. 
 +
 +5269. Kassa kañcanapaṭṭena puthunā vijjuvaṇaṇinā, \\
 +Yuvā kalāpasannaddho ko eti siriyā jalaṃ. 
 +
 +5270. Ukkāmukhe5- sahaṭṭhaṃva khadiraṅgārasannibhaṃ, \\
 +Mukhaṃ cārurivābhāti6- ko eti siriyā jalaṃ. 
 +
 +<span pts_page #pts.218>[PTS page 218]</span> \\
 +5271. Kassa jambonadaṃ chattaṃ sasalākaṃ manoramaṃ, \\
 +Ādiccaraṃsāvaraṇaṃ ko eti siriyā jalaṃ. 
 +
 +5272. Kassa aṅkaṃ7- pariggayha vāḷavijanittamaṃ, \\
 +Carate8- varapaññassa muddhani uparūpari. 
 +
 +5273. Kassa pekhuṇahatthāni vicitrāni muduni ca, \\
 +Tapaññamaṇidaṇḍāni9- caranti ubhato mukhaṃ. 
 +
 +5274. Khadiraṅgāravaṇaṇahā okkāmukhe pahaṃsitā, \\
 +Kassete kuṇḍalā vaggu sohanti ubhato mukhaṃ. 
 +
 +5275. Kassa vānena chupitā niddhantā mudukālakaṃ, 10-\\
 +Sobhayanti nalāvantaṃ nabhā vijjurivuggatā. 
 +
 +5276. Kassa etāni akkhini āyatāni puthuni ca, \\
 +Ko sobhati visālakkho kassetaṃ uṇaṇajaṃ mukhaṃ. 
 +
 +1. Karonti - machasaṃ 6. Cārudivā - machasaṃ\\
 +2. Saṅghāva - machasaṃ 7. Aṅgaṃ - machasaṃ, syā\\
 +3. Niccussukkā - machasaṃ 8. Ubhato - machasaṃ, syā\\
 +4. Dindimā - machasaṃ, syā 9. Kañavanamaṇidaṇḍāni - machasaṃ suvaṇṇa - syā\\
 +5. Okkāmukha - aṭṭhakathā 10. Kālakaṃ - machasaṃ
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  \\
 +5277. Kassete lapanajā1- suddhasaṅkhavarūpamā, \\
 +Bhāsamānassa sobhanti dantā kuppalasādisā. 
 +
 +5278. Kassa lākhārasasamā hatthapādā sukhedhitā, \\
 +Ko so bimboṭṭha sampanno divā suriyova bhāsati. 
 +
 +5279. Himaccaye bhemavato2- brahāsālova3- pupphito, \\
 +Ko so odātapācāro jayaṃ indova sebhati. 
 +
 +5280. Suvaṇaṇapiḷakākiṇṇaṃ maṇidaṇḍavicittikaṃ, 4-\\
 +Ko so parisamogayha īso5- khaggaṃva muccati. \\
 +5281. Suvaṇaṇa vikatā citrā6- sukatā citrā sibbanā, 8-\\
 +Ko soomuñcate padā namo katvā mahesino. 
 +
 +<span pts_page #pts.219>[PTS page 219]</span> \\
 +5282. Dhataraṭṭhā hi9- te nāgā iddhimanto yasassino, \\
 +Samuddajāya uppantā ete nāgā mahiddhikāti. \\
 +Bhuridattajātakaṃ chaṭṭhamaṃ. 
 +
 +Mahānāradakassapa jātakaṃ sattamaṃ. \\
 +<span pts_page #pts.221>[PTS page 221]</span> \\
 +5283. Ahu rājā videhānaṃ aṅgāti 10- nāma khattiyo, \\
 +Pahutayoggo dhanimā anantabalaporiso. 
 +
 +5284. So ca paṇaṇarasiṃ11- rattiṃ purime yā anāgate, \\
 +Cātumassa12- komudiyā amacce sannipātayi. 
 +
 +5285. Paṇḍite sutasamapanne mihitapubbe13- vivakkhaṇe, \\
 +Vijayañca sunāmañca senāpatimalātakaṃ. 
 +
 +5286. Tamanupucchi vedeho paccekaṃ brūtha saṃruciṃ, \\
 +Cātumassa14- komudajja puṇhaṃ vyapagataṃ tamaṃ\\
 +Kāyajja ratiyā rattiṃ viharemu imaṃ utuṃ. 
 +
 +1. Lapanājātā - machasaṃ 2. Bhimavati - machasaṃ 3. Mahāsālova - machasaṃ\\
 +4. Rucittakaṃ - machasaṃ, syā 5. Īsaṃ - machasaṃ, īse - syā\\
 +6. Rittā - machasaṃ 7. Cittako - machasaṃ syā \\
 +8. Sibba sibbanī - machasaṃ, syā 9. Dhatharaṭṭassa - syā\\
 +10. Aṅgati - machasaṃ, syā 11. Pannarase - machasaṃ, syā\\
 +12. Cātumāsā - machasaṃ cātumāsa - vi 13. Mita - machasaṃ syā \\
 +14. Cātumāsā - machasaṃ 
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  \\
 +5287. Tato senāpati rañño alāto etadabravi, \\
 +Haṭṭhaṃ1- yoggaṃ balaṃ sabbaṃ senaṃ santāhayāmase. 
 +
 +<span pts_page #pts.222>[PTS page 222]</span> \\
 +5288. Niyyāma deva yuddhāya anantabalaporisā, 2-\\
 +Ye te vasaṃ na āyanti vasaṃ upanayāmase, 3-\\
 +Esā mayhaṃ sakādiṭṭhi ajitaṃ ojināmase. 4-
 +
 +5289. Alātassa vaco sutvā sunāmo etadabravi, \\
 +Sabbe tuyhaṃ mahārāja avittā vasamāgatā. 
 +
 +5290. Nikkhittasatthā paccatthā nivātamanuvatatare, \\
 +Uttamo ussavo ajja na yuddhaṃ mama ruccati. 
 +
 +5291. Annaṃ pānañca khajjañca khippaṃ abhiharantu te, \\
 +Ramassu deva kāmehi naccagīte suvādite. 
 +
 +5292. Sunāssa vāco sutvā vijayo etadabravi, \\
 +Sabbe kāmā mahārāja niccaṃ tava apaṭṭhitā. 
 +
 +5293. Na hete dullahā deva tava kāmehi modituṃ, \\
 +Sadāpi kāmā labbhanti5- netaṃ cittamataṃ mama, 
 +
 +5294. Samaṇaṃ brāhoṃ vāpi upāsemu bahussutaṃ, \\
 +Yo najja vinaye kaṅkhaṃ atthadhammavidu ise. \\
 +5295. Vijayassa vaco sutvā rājā aṅgātimabravi, \\
 +Yathā vijayo bhaṇati mayhampeteva ruccati. \\
 +5296. Samaṇaṃ brāhoṃ vāpi upāsemu bahussutaṃ, \\
 +Yo najja vinaye kaṅkhaṃ atthadhammavidu ise. 
 +
 +5297. Sabbeva santā karotha matiṃ kaṃ upāsemu paṇḍitaṃ, \\
 +Konajja vinaye kaṅkhaṃ atthadhammavidu ise. 
 +
 +5298. Vedehassa vaco sutvā alāto etadabravi, \\
 +Atthāya migadāyasmiṃ avelo dhirasammato. 
 +
 +1. Hataṃ - machasaṃ 2. Poriso - machasaṃ 3. Upaniyyāmase - machasaṃ, syā\\
 +4. Ojiyāmase - machasaṃ, syā 5. Sulabhā - machasaṃ
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>  \\
 +5299. Guṇo kassapattoyaṃ suto citrakathi gaṇī, \\
 +Taṃ deva payirupāsaya1- so no kaṅkhaṃ vinessati. 
 +
 +5300. Alātassa vaco sutvā rājā codesi sārathiṃ, \\
 +Migadāyaṃ gamissāma yuttaṃ yānaṃ idānaya. 
 +
 +<span pts_page #pts.223>[PTS page 223]</span> \\
 +5301. Tassa yānaṃ ayojesuṃ dantaṃ rūpiyapakkharaṃ, \\
 +Sukkamaṭṭhaparivāraṃ paṇḍaraṃ dosināmukhaṃ. 
 +
 +5302. Tatrāsuṃ kumudā yuttā cattāro sindhavā hāyā, \\
 +Anilupamasamuppātā2- sudantā soṇṇamālino. 
 +
 +5303. Setaṃ chattaṃ setaratho setassā setavijanī, \\
 +Vedeho sahamaccehi nīyyaṃ candova sobhatha. 3-
 +
 +5304. Tamannuyāyuṃ4- bahāvo indakhaggadharā khalī, \\
 +Assapiṭṭhigatā dhīrā5- narā naravarādhipaṃ. \\
 +5305. So muhuttaṃ va yāyitthā yānā oruyha khattiyo, \\
 +Vedeho sahamaccehi patti guṇamupāgami. 
 +
 +5306. Yopi tattha tadā āsuṃ brāhmaṇibbhā samāgatā, \\
 +Na te apanayī rājā akaṭaṃ bhumimāgate. 
 +
 +<span pts_page #pts.224>[PTS page 224]</span> \\
 +5307. Tato so mudukābhisiyā muducittakalandake, \\
 +Mudupaccatthate rājā ekamantaṃ upāvisi. 
 +
 +5308. Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato, \\
 +Kacci yāpanīyaṃ bhante vātānamavisaggatā. 7-
 +
 +5309. Kacci akasirā vutti labbhati piṇḍayāpanaṃ, \\
 +Appabādhovasi8- kacci cakkhuṃ paribhāyati. 
 +
 +5310. Taṃ guṇopaṭisammodi vedehaṃ vinaye rataṃ, \\
 +Yāpaniyaṃ mahārāja sabbametaṃ kadubhayaṃ. 
 +
 +1. Payirupāsema - machasaṃ, syā 2. Akiluppasamuppādā - machasaṃ\\
 +3. Sobhati - machasaṃ, syā 4. Tamanuyāyiṃsu - machasaṃ\\
 +5. Virā - machasaṃ 6. Muduvitatakasanthate - machasaṃ\\
 +7. Vātānamaciyatatatā - syā 8. Appābādho - machasaṃ
 +
 +<span bjt_page #bjt.194>[BJT page 194]</span>  \\
 +5311. Kacci tuyhampi vedeha paccantā na baliyare, \\
 +Kacci arogaṃ yoggante kacci vahati1- vāhanaṃ\\
 +Kacaci te vyādhayo natthi sarirassupatāpikā. 2-
 +
 +5312. Paṭisammodito rājā tato pucchi anantarā, \\
 +Atthaṃ dhammañca ñāyañca dhammakamo rathesabho. 
 +
 +5313. Kathaṃ dhammaṃ care macco mātāpitusu kassapa, \\
 +Kathaṃ vacare ācariye puttadāre kathaṃ care. 
 +
 +5314. Kathaṃ careyya vuddhesu kathaṃ samaṇabrāhmaṇe, \\
 +Kathañca balakāyasmiṃ kathaṃ jānapade care. 
 +
 +5315. Kathaṃ dhammaṃ caritvāna pecca gacchati3- suggatiṃ, \\
 +Kathañceke adhammaṭṭhā patanti nirayaṃ adho. 
 +
 +<span pts_page #pts.225>[PTS page 225]</span> \\
 +5316. Vedehassa vaco sutvā kassapo ekadabravi, \\
 +Suṇohi me mahārāja saccaṃ avitatha padaṃ. 
 +
 +5317. Natthi dhammassa ciṇaṇassa4- phalaṃ kalyāṇapāpakaṃ, \\
 +Natthi deva paro loko ko tato hi idhāgato. 
 +
 +5318. Natthi deva pitaro vā kuto mātā kuto pitā, \\
 +Natthi ācariyo nāma adantaṃ ko damesasti. 
 +
 +5319. Samatulyāni bhūtāni natthī jeṭṭhāpavāyino, \\
 +Natthi balaṃ vā viriyaṃ vā kuto uṭṭhānaporisaṃ, 5-\\
 +Niyatāni hi bhūtāni yathā goṭaviso tathā. 
 +
 +5320. Laddhyeṃ labhate macco tattha dānaphalaṃ kuto, \\
 +Natthi dānaphalaṃ deva avaso deva viriyo. 
 +
 +5321. Bālehi dānaṃ paññattaṃ paṇḍitehi paṭicchitaṃ, \\
 +Avāsā denti dhīrānaṃ bālā paṇḍitamānino. 
 +
 +1. Vāhati - machasaṃ 2. Tāpiyā - machasaṃ, syā 3. Maccāgacchanti - machasaṃ\\
 +4. Caritassa - machasaṃ, vi 5. Poriso - machasaṃ, syā
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>  \\
 +<span pts_page #pts.226>[PTS page 226]</span> \\
 +5322. Santime sassatā kāyā acchejjā avikopino, . \\
 +Tejo paṭhavirāpo ca1- vāyo sukhadukhañcime\\
 +Jive ca sattime kāyā yesaṃ chettā2- na vijjati. 
 +
 +5323. Natthi hantā vā chettā vā haññare vāpi koci naṃ;\\
 +Antareneva3- kāyānaṃ satthāni vitivatatare. 
 +
 +5324. Yopāyaṃ4- siramādāya paresaṃ nisitāsinā, \\
 +Na so chindati te kāye tattha pāpaphalaṃ kuto. 
 +
 +5325. Cullāsiti māhakappe sabbe sujjhanti saṃsaraṃ, \\
 +Anāgate tambhi kāle saññatopi na sujjhati. 
 +
 +5326. Caritvāpi bahuṃ bhadraṃ neva sujjhanti nāgete, \\
 +Pāpaṃ cepi bahuṃ katvā taṃ khaṇaṃ nātivattare. 
 +
 +5327. Anupubbena no suddhi kappanaṃ cullasītiyā, 5-\\
 +Niyatiṃ nātivattāma velantamiva sāgaro. 
 +
 +<span pts_page #pts.227>[PTS page 227]</span> \\
 +5328. Kassapassa vaco sutvā alāto etadabravi, \\
 +Yathā bhadanto6- bhaṇati mayhaṃpeteva ruccati. 
 +
 +5329. Ahaṃpi purimaṃ jātiṃ dare saṃsaritattano, \\
 +Piṅgalo nāmahaṃ āsiṃ luddo goghātako pure. 
 +
 +5330. Bārāṇasiyaṃ phitāya bahuṃ pāpaṃ kataṃ mayā, \\
 +Bahu mayhaṃ7- hatā pāṇā mahisā8- sukarā ajā. 
 +
 +5331. Tato cuto idha jāto iddhe senāpatikule, \\
 +Natthi nūna phalaṃ pāpe9- sohaṃ na nirayaṃ gato. 
 +
 +5332. Athettha bījako nāma dāso āsi paḷaccarī, 10-\\
 +Uposathaṃ upavasanto gaṇasantikupāgami. 
 +
 +1. Āpo- machasaṃ, syā 2. Chetā 3. Antareyeva - machasaṃ, syā\\
 +4. Yocāyaṃ - machasaṃ, syā 5. Cullāsitiyā - machasaṃ, syā\\
 +6. Yathā bhaṇanto bhaṇasi - machasaṃ yathābhaddanto - syā\\
 +7. Mayā - machasaṃ syā 8. Mabhiṃsā - machasaṃ, syā 9. Pāpaṃ - machasaṃ \\
 +10. Paṭiccharī - machasaṃ paṭajjari - syā
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>  \\
 +5333. Kassapassa vaco sutvā alāto bhāsitaṃ, \\
 +Passasanto muhuṃ uṇhaṃ rudaṃ assuti vattayi. 
 +
 +5334. Tamanupucchi vedeho kimatthaṃ samma rodasi, kinte sutaṃ vā diṭṭhaṃ vā kiṃ maṃ vedesi vedanaṃ. 
 +
 +<span pts_page #pts.228>[PTS page 228]</span> \\
 +5335. Vedehassa vaco sutvā khijako etadabravi, \\
 +Natthi me vedanā dukkhā vahārāja suṇohi me. 
 +
 +5336. Ahampi purimaṃ jātiṃ sarāmi sukhamattano, \\
 +Sāketāhaṃ pure āsiṃ bhāvaseṭṭhi guṇe rato. 
 +
 +5337. Sammato brāhmaṇibbānaṃ saṃvihāgarato suci, \\
 +Na cāpi pāpakaṃ kammaṃ sarāmi katamattano. 
 +
 +5338. Tato cutāhaṃ vedeha idha jato duritthiyā, \\
 +Gabbambhi kumbadāsiyā yato jāto suduggato. 
 +
 +5339. Evampi duggato santo samacariyaṃ adhiṭṭhito, \\
 +Upaḍḍhahāgaṃ bhattassa dadāmi yo me icchati. 
 +
 +5340. Cātuddasiṃ pañcadasiṃ sadā upavasāmahaṃ, 1-\\
 +Na cāpi bhute hiṃsāmi theyyañcāpi vivajjayiṃ. 
 +
 +5341. Sabbameva hi nunetaṃ suciṇaṇaṃ bhavati nipphalaṃ, \\
 +Niratthaṃ maññadaṃ sīlaṃ alāto yatha bhāsati. 
 +
 +5342. Kalimeva nūna gaṇhāmi asippo dhuttako2- yathā, \\
 +Kaṭaṃ alāto gaṇhāti kitavo sikkhito yathā. 
 +
 +5343. Dvāraṃ nappatipassāmi yena gacchāmi suggatiṃ, \\
 +Tasmā rāja parodāmi sutvā kassapabhāsitaṃ. 
 +
 +<span pts_page #pts.229>[PTS page 229]</span> \\
 +5344. Khijakassa vāco sutvā rā aṅgātimabravi, 3-\\
 +Natthi dvāraṃ sugatiyā niyatiṃ kaṅkha bījaka. 
 +
 +1. Ahaṃ - machasaṃ 2. Dhuttiko - machasaṃ 3. Aṅgati - machasaṃ
 +
 +<span bjt_page #bjt.200>[BJT page 200]</span>  \\
 +5345. Sukhaṃ vā yadivā dukkhaṃ niyatiyā1- kira labbhathi, \\
 +Saṃsārasuddhi sabbesaṃ mā turittho anāgate. 
 +
 +5346. Ahampi pubbe kalyāṇe brāhmaṇibbesu vyāvaṭo, 2-\\
 +Vovahāramanusāsanto ratibhino tadantarā. 
 +
 +5347. Punapi bhante dakkhemu saṅgati ce bavissati, \\
 +Idaṃ vatvāna vedeho paccagā sanivesanaṃ. 
 +
 +<span pts_page #pts.230>[PTS page 230]</span> \\
 +5348. Tato ratyā vivasane upaṭṭhānambhi aṅgati, \\
 +Amacce sannipātetvā idaṃ vacanamabravi: 
 +
 +5349. Candake me vimānasmiṃ sadā kāme vadhentu me, \\
 +Māmupagacchuṃ3- atthesu guyhappākāsiyesu ca. 
 +
 +5350. Vijayo ca sunāmo ca senāpati alātako, \\
 +Ete atthe nisidantu cohārakusalā tayo. 
 +
 +5351. Idaṃ vatvāna vedeho kāme ca bahumaññatha, \\
 +Nacāpi brāhmaṇibbheṣu atthe kismiñci vyāvaṭo. 
 +
 +5352. Tato dve sattarattassa vedehassatrajā piyā, \\
 +Rājakaññā rujā nāma dhātimātaramabravi: 
 +
 +5353. Alaṅkarotha maṃ khippaṃ sakhiyo ca karontu me, \\
 +Suve paṇaṇaraso dibbo gacchaṃ issarasantike. 
 +
 +5354. Tassā mālyaṃ abhihariṃsu candanañca mahārahaṃ, \\
 +Maṇisaṅkhamuttaratanaṃ nānāratte ca ambare. 
 +
 +5355. Tañca sovaṇaṇatya pīṭhe nisinnaṃ bahukitthiyo, \\
 +Parikiriya asobhiṃsu5- rujaṃ ruciravaṇaṇiniṃ. 
 +
 +<span pts_page #pts.231>[PTS page 231]</span> \\
 +5356. Sā ca sakhimajjhagatā sabbābharaṇabhusitā, \\
 +Sateratā6- abbhamiva candakaṃ pāvisi rujā. 
 +
 +1. Niyati - machasaṃ niyataṃ - syā 2. Vāvaṭo - machasaṃ pāvaṭo - syā\\
 +3. Māupagaccha - machasaṃ 4. Amma - machasaṃ, syā\\
 +5. Pasobhiṃsu - machasaṃ 6. Saterita - machasaṃ sateritā - syā
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>  \\
 +5357. Upasaṅkamitvā vedehaṃ vanditvā vinaye ratā, \\
 +Suvaṇṇavikate1- pīṭhe ekamantaṃ upāvisi. 
 +
 +<span pts_page #pts.232>[PTS page 232]</span> \\
 +5358. Tañca disvāna vedeho accharānaṃva saṅgamaṃ, \\
 +Rujaṃ sakhijjhagataṃ idaṃ vacanamabravi: 
 +
 +5359. Kacci bahuvidhaṃ mālyaṃ ovinitvā kumāriyo, \\
 +Kacci bahuvidhaṃ khajjaṃ sadā abhiharanti te. 
 +
 +5360. Kacci bahuvidhaṃ mālyaṃ ovinitvā kumāriyo, \\
 +Gharake karotha paccekaṃ khiḍḍhāratiratā muhu2\\
 +5361. Kena vā vikalaṃ tuyhaṃ kippaṃ3- abhiharantu te, \\
 +Māno karassu kuḍḍamukhi api candasamambhipi. 4-
 +
 +5362. Vedehassa vaco sutvā rujā pitaramabravi: \\
 +Sabbametaṃ mahārāja labbhatissarasantike. 
 +
 +5363. Suve paṇaṇaraso dibbo sahasasaṃ āharantu me, \\
 +Yathādinnañca dassāmi dānaṃ sabbavaṇisu'haṃ. 
 +
 +5364. Rujāya vacanaṃ sutvā rājā aṅgātimabravi: \\
 +Bahuṃ vināsitaṃ vittaṃ niratthaṃ aphalaṃ tayā. 
 +
 +5365. Uposathaṃ vasaṃ niccaṃ antapānaṃ na bhuñjasi, \\
 +Niyatetaṃ abuttabbaṃ natthi puññaṃ abhuñajato. 
 +
 +<span pts_page #pts.233>[PTS page 233]</span> \\
 +5366. Bijakopi hi sutvāna tadā kassapabhāsitaṃ, \\
 +Passasanto5- muhuṃ uṇhaṃ rudaṃ assuni vatatyi. 
 +
 +5367. Yāva ruje jivasi6- no mā bhattamapanāmayi, \\
 +Natthi bhadde paro loko kiṃ niratthaṃ vihaññasi. 
 +
 +5368. Vedehassa vaco sutvā rujā7- ruciravaṇṇini, \\
 +Jānaṃ pubbāparaṃ dhammaṃ pitaraṃ etadabravi: 
 +
 +1. Khacite - machasaṃ, syā 2. Ahu - machasaṃ, syā 3. Kiṃ khippaṃ - machasaṃ syā\\
 +4. Te - machasaṃ, syā 5. Assasanto - machasaṃ 6. Yāvarujejivamānā - machasaṃ syā 7. Ruvā - machaṣaṃ syā
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  \\
 +5369. Sutameva me pure āsi sakkhi diṭṭhamidaṃ1- mayā, \\
 +Khālupasevi yo hoti bālova samapajjatha. 
 +
 +5370. Muḷho hi muḷhamāgamma bhiyyo mohaṃ nigacchati, \\
 +Pakirūpaṃ alātena bījakena ca muyhituṃ. 
 +
 +<span pts_page #pts.234>[PTS page 234]</span> \\
 +5371. Tvañca dve2- sappañño dhīro atthassa kovido, \\
 +Kathaṃ bālehi sadisaṃ hīnaṃ diṭṭhiṃ3- upāgami. 
 +
 +5372. Sace hi saṃsārapathena sujjhati\\
 +Niratthiyā pabbajjā guṇassa, \\
 +Kiṭova aggiṃ jalitaṃ apāpataṃ4-\\
 +Uppajjati momuho naggabhāvaṃ. 
 +
 +5373. Saṃsārasuddhiti pure niviṭṭhā\\
 +Kammaṃ vidusenti5- bahu ajānaṃ, \\
 +Pubbe kalī duggahitova atthā6-\\
 +Dummocayā balisā ambujova. 
 +
 +5374. Upamaṃ te karissāmi mahārāja navatthiyā, \\
 +Upamāyapidhekacce atthaṃ jānanti paṇḍitā. 
 +
 +5375. Vāṇijānaṃ yathā nāvā appamāṇabharā garu, \\
 +Atibhāraṃ samādāya aṇaṇave avasidati. 
 +
 +5376. Evameva naro pāpaṃ thoka thokampi ācinaṃ, \\
 +Atibhāraṃ samādāya niraye avasidati. 
 +
 +5377. Na tāva bhāro paripuro7- alātassa mahīpati. \\
 +Ācināti ca taṃ pāpaṃ yena gacchati duggatiṃ. 
 +
 +5378. Pubbevassa kataṃ puññaṃ alātassa mahipati, \\
 +Tassesa8- dve nissando yañceso labhate sukhaṃ. 
 +
 +5379. Khiyatevassa9- taṃ puññaṃ tathāhi aguṇe rato, \\
 +Ujumaggaṃ avāhāya10- kummaggamanudhāvati. 
 +
 +1. Paccakkhaṃ diṭṭhaṃ - machasaṃ syā 2. Devāsi - machasaṃ, syā\\
 +3. Hinadiṭṭhaṃ - syā hinadiṭṭhi - machasaṃ 4. Apāpitaṃ - machasaṃ\\
 +5. Vidusanti bahu pajā - machasaṃ 6. Attho - machasaṃ syā 7. Patipuro - machasaṃ 8. Tasesva - machasaṃ, syā\\
 +9. Cassa - machasaṃ, syā 10. Apihāya - machasaṃ, apāhāya - sīmu. 
 +
 +<span bjt_page #bjt.206>[BJT page 206]</span>  \\
 +<span pts_page #pts.235>[PTS page 235]</span> \\
 +5380. Tulā yathā paggahitā ohite tulamaṇḍale, \\
 +Unnameti tulāsisaṃ bhāre oropite sati. 
 +
 +5381. Evameva naro puññaṃ thokathokampi ācinaṃ, \\
 +Saggātimāno dāsova khijako sātave1- rato
 +
 +5382. Yañcajja2- bijako dāso dukkhaṃ passati antani, \\
 +Pubbe tassa3- kataṃ pāpaṃ tameso paṭisevati. 
 +
 +5383. Khiyatecassa taṃ pāpaṃ tathāhi vinaye rato, \\
 +Kassapañca samāpajja māhevuppatha4- māgamā. 
 +
 +5384. Yaṃ yaṃ hi rāja bhajati sataṃ vā yadi vā asaṃ, \\
 +Sīlavantaṃ visīlaṃ vā vasaṃ tasseva gacchati. 
 +
 +5385. Yādisaṃ kurute mittaṃ yādisañcupasevati, \\
 +Sopi tādisako hoti sāhavāso hi tādiso. 
 +
 +<span pts_page #pts.236b>[PTS page 236b]</span> \\
 +5386. Sevamāno sevamānaṃ samphuṭṭho samphusaṃ paraṃ, \\
 +Saro diddho5- kalāpaṃva alittamupalimpati\\
 +Upalepabhayā6- dhīro neva pāpasakhā siyā. 
 +
 +5387. Putimacchaṃ kusaggena yo naro upanayhati, \\
 +Kusāpi puti vāyanti evaṃ bālupasevanā. 
 +
 +5388. Tagarañca7- palāsena yo naro upanayhati, \\
 +Pattāpi surabhi vāyanti evaṃ dhirūpasevanā. 
 +
 +5389. Tasmā palapuṭasseva8- ñatvā sampāka9- mantano, \\
 +Asante nopaseveyya sante seveyya paṇḍito\\
 +Asanto nirayaṃ nenti santo pāpenti suggatiṃ. 
 +
 +5390. Ahmipa jātiyo satta sare saṃsaritattano, \\
 +Anāgatāpi satteva yā gamissaṃ ito cutā. 
 +
 +1. Sādhave - machasaṃ 2. Yamajja - machasaṃ syā vi\\
 +3. Casasa - machasaṃ vassa - syā 4. Mahevubbatha - machasaṃ\\
 +5. Duṭṭho - machasaṃ, syā 6. Upalimpa - machasaṃ\\
 +7. Taggarañca - machasaṃ 8. Pattapuṭasseva - machasaṃ\\
 +9. Sapāka - machasaṃ
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  \\
 +5391. Yā me sā santami jāti ahu pubbe janādhipa, \\
 +Kammāraputto magadhesu ahuṃ rājagahe pure. 
 +
 +5392. Pāpaṃ sabhāyaṃ āgamma bahuṃ pāpaṃ kataṃ mayā, \\
 +Paradārassa heṭhento carimbha amarā viya. 
 +
 +5393. Taṃ kammaṃ nihitaṃ aṭṭhā bhasmacchattova pāvako, \\
 +Atha aññehi kammehi ajāyiṃ vaṃsabhumiyaṃ. 
 +
 +<span pts_page #pts.237>[PTS page 237]</span> \\
 +5394. Kosambiyaṃ soṭṭhikule iddhe phīte mahaddhane, \\
 +Ekaputto mahārāja niccaṃ sakkatapujito. 
 +
 +5395. Tattha mittaṃ ṃasevissaṃ sahāyaṃ sātave1- rataṃ, \\
 +Paṇḍitaṃ sutasampannaṃ so maṃ atthe nivesayi. 
 +
 +5396. Cātuddasiṃ pañcadasiṃ bahuṃ rattimupāvasiṃ, 2-\\
 +Taṃ kammaṃ nihitaṃ aṭṭhā nidhiva udakattike. 
 +
 +5397. Atha pāpānaṃ kammānaṃ yametaṃ magadhe kataṃ\\
 +Phalaṃ pariyāga taṃ3- pacchā bhutvā duṭṭhavisaṃ yathā. 
 +
 +5398. Tato cutāhaṃ vedeha roruve niraye ciraṃ, \\
 +Sakammanā4- apaccisasaṃ taṃ saraṃ na sukhaṃ labhe, 
 +
 +5399. Bahuvasasagaṇe tattha khepayitvā bahuṃ dukhaṃ, \\
 +Bheṇaṇakāṭa5- ahuṃ rāja chakalo6- uddhitapphalo. 
 +
 +<span pts_page #pts.238>[PTS page 238]</span> \\
 +5400. Sātaputtā mayā vuḷhā piṭṭhiyā ca rathena ca, \\
 +Tassa kammassa nissando paradāragamanassa me. 
 +
 +5401. Tato cutāhaṃ vedeha kapi āsiṃ brahāmane, \\
 +Nilicchita7- phaloyeva yuthapena pagabbhinā. \\
 +Tassa kammassa nissando paradāragamanassa me. 
 +
 +5402. Tato cutāhaṃ vedeha dasaṇeṇasu, 8 pasu ahuṃ, \\
 +Nilicchito jave bhadro yoggahaṃ vuḷhaṃ ciraṃ mayā;\\
 +Tassa kammassa nissando paradāragamanassa me. 
 +
 +1. Sādhave - machasaṃ 2. Mupāgami - machasaṃ 3. Pariyāgamaṃ - machasaṃ\\
 +4. Sakammunā - machasaṃ, syā 5. Bhinnāgato - machasaṃ, syā\\
 +6. Chagalo - machaṣaṃ, syā 7. Niluñcita - machasaṃ, syā; niliñcita - vi nilicchita - simu 8. Assanesu machasaṃ
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>  \\
 +5403. Tato cutāhaṃ vedeha vajjisu kulamāgamā, \\
 +Nevitthi na pumā āsiṃ manussatte sudullahe, \\
 +Tassa kammassa nissando paradāragamanassa me. 
 +
 +5404. Tato cutāhaṃ vedeha ajāyiṃ nandane vane, \\
 +Bhavane tāvatiṃsāhaṃ accharā kāmavaṇṇini. 
 +
 +5405. Vicintavattābharaṇā āvuttamaṇikuṇḍalā, \\
 +Kusalā naccagitatassa sakkassa paricārikā. 
 +
 +5406. Tattha ṭhitāhaṃ vedeha sarāmi jātiyo imā, \\
 +Anāgatepi satteva yā gamissaṃ ito cutā. 
 +
 +5407. Parāyāgatantaṃ kusalaṃ yaṃ me kosambiyaṃ kataṃ, \\
 +Deve ceva manusse ca sandhāvissaṃ ito cutā. 
 +
 +5408. Santa jacco1- mahārāja niccaṃ sakkatapujitā, \\
 +Thibhāvāpi2- na muccissaṃ chaṭṭhāni gatiyo imā. 
 +
 +<span pts_page #pts.239>[PTS page 239]</span> \\
 +5409. Santamiva gati deva devaputto mahiddhiko, \\
 +Puma devo bhavissāmi devakāyasamimuttamo3-
 +
 +5410. Ajjāpi santānamayaṃ mālaṃ ganthenti nandane, \\
 +Devaputto javo nāma yo me mālaṃ paṭicchati. 
 +
 +5411. Muhutto viya so dibbo imāni vassāni soḷasa, \\
 +Rattindivo ca so dibbo mānusiṃ saradosataṃ. 
 +
 +5412. Iti kammāni anventi asaṅkheyyāpi jātiyo, \\
 +Kalyāṇaṃ yadi vā pāpaṃ nahi kammaṃ panassati. 
 +
 +<span pts_page #pts.240>[PTS page 240]</span> \\
 +5413. Yo icche puriso hotuṃ jātijātiṃ punappunaṃ, \\
 +Paradāraṃ vivajjayye dhotapādova kaddamaṃ. 
 +
 +5414. Yā icche puriso hotuṃ jātijātiṃ punappunaṃ, \\
 +Sāmikaṃ apacāyeyya indaṃva paricārikā. 
 +
 +5415. Yo icche dibbabhogañca dibbaṃ āyuṃ yasaṃ sukhaṃ, \\
 +Pāpāni parivajjetvā tividhaṃ dhammamācare. 
 +
 +1. Jaccā - machasaṃ, syā 2. Itthibhāvā - machasaṃ, syā\\
 +3. Pumādevo - machasaṃ, syā, vi. 
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>  \\
 +5416. Kayena vācā manasā appamatto vicakkhaṇo, \\
 +Antano hoti atthāya itthi vā yadi vā pumā. 
 +
 +5417. Ye kecime manujā jivaloke\\
 +Yasassino sabbasamantabhogā, \\
 +Asaṃsayaṃ tehi pure suciṇaṇaṃ, \\
 +Kammassakāse puthu pabbasattā
 +
 +5418. Iṅghānucintesi sayampi deva\\
 +Kuto nidānā te imā janinda, \\
 +Yā te imā accharāsantikāsā\\
 +Alaṅkatā kañcanajālachantā. 
 +
 +<span pts_page #pts.241>[PTS page 241]</span> \\
 +5419. Iccevaṃ pitaraṃ kaññā rujā tosesi aṅgatiṃ, \\
 +Muḷhassa maggamācikkhi dhammamakkhāsi subbatā. 
 +
 +<span pts_page #pts.242>[PTS page 242]</span> \\
 +5420. Athāgamā brahmalokā nārado mānusiṃ1- pajaṃ, \\
 +Jambudīpaṃ avekkhanto addā2- rājānamaṅkatiṃ. 
 +
 +5421. Tato patiṭṭhā pāsāde vedehassa puratthato, 3-\\
 +Tañca disvā anuppantaṃ rujā isimavandatha. 
 +
 +<span pts_page #pts.243>[PTS page 243]</span> \\
 +5422. Athāsanambhā oruyha rājā vyambhatimānaso, \\
 +Nāradaṃ paripucchanto idaṃ vacanamabravi. 
 +
 +5423. Kuto nu āgacchasi devavaṇṇi\\
 +Obhāsayaṃ saṃvaraṃ candimāva, \\
 +Akkhāhi me pucchito nāmagottaṃ. \\
 +Kathaṃ taṃ jānatti manussaloke. 
 +
 +5424. Ahaṃ hi devato idāni emi\\
 +Obhāsayaṃ saṃvaraṃ4- candimāva, \\
 +Akkhāmi te pucchito nāmagottaṃ\\
 +Jānanti maṃ nārado kassapo ca. 5-
 +
 +5425. Acchariyarūpaṃ6- vata7- yādisañca\\
 +Vohāsayaṃ gacchasi tiṭṭhasi ca, \\
 +Pucchāmi taṃ nārada etamatthaṃ\\
 +Atha kena vaṇṇena tavāyamiddhi. 
 +
 +1. Mānusaṃ - machasaṃ 2. Addasā - machasaṃ; addasa - syā\\
 +3. Purakkhato - machasaṃ, syā, vi 4. Sabbadisā - machasaṃ, syā\\
 +5. Vāti - machasaṃ, syā 6. Accherarūpaṃ - machasaṃ\\
 +7. Tava - machasaṃ, syā. \\
 +<span bjt_page #bjt.214>[BJT page 214]</span>  \\
 +<span pts_page #pts.244>[PTS page 244]</span> \\
 +5426. Saccañca dhammo ca damo ca cāgo\\
 +Guṇā mamete pakatā purāṇā, \\
 +Teheva dhammehi susevitehi\\
 +Manojavo yenakāmaṃ gamosmi. 1-
 +
 +5427. Acachariya2- mācikkhasi puññasiddhiṃ\\
 +Sace hi ete tvaṃ yathā vadesi, \\
 +Pucchāmi taṃ nārada etamatthaṃ\\
 +Puṭṭho ca me sādhu viyākarohi. 
 +
 +5428. Pucchassu maṃ rāja tavesa attho\\
 +Yaṃ paṃsayaṃ kuruse bhumipāla\\
 +Ahaṃ taṃ nisasaṃsayataṃ gamemi. \\
 +Nayehi ñāyehi ca hetuhi ca. 
 +
 +<span pts_page #pts.245>[PTS page 245]</span> \\
 +5429. Pucchāmi taṃ nārada etamatthaṃ\\
 +Puṭṭho ca me nārada mā musā bhaṇa, \\
 +Atthi nu devā pitaro nu atthi\\
 +Loko paro atthi jano yamāhu. 
 +
 +5430. Attheva devā pitaro ca atthi\\
 +Loko paro atthi jano yamāhu, \\
 +Kāmesu giddhā ca narā pamuḷhā\\
 +Lokaṃ paraṃ na vidu mohayuttā. 
 +
 +5431. Atthiti ce nārada saddahāsi\\
 +Nivesanaṃ paraloke matānaṃ, \\
 +Idheva me pañcasatāni dehi\\
 +Dassāmi te paraloke sahassaṃ. 
 +
 +5432. Dajjemu kho pañcasatāni bhoto\\
 +Jaññamu ce silavantaṃ vadaññaṃ, \\
 +Ludadaṃ taṃ bhontaṃ niraye vasantaṃ\\
 +Ko codaye paraloke sahassaṃ. 
 +
 +5433. Idheva yo hoti adhammasilo\\
 +Pāpāvāro3- alaso luddakammo, \\
 +Na paṇḍitā tasmiṃ iṇaṃ dadanti\\
 +Nahi āgamo hoti pathāvidhambhā. 
 +
 +1. Gatosmi - machasaṃ, syā 2. Acchera - machasaṃ 3. Pāpanaro - machasaṃ
 +
 +<span bjt_page #bjt.216>[BJT page 216]</span>  \\
 +<span pts_page #pts.246>[PTS page 246]</span> \\
 +5434. Dakkhañca posaṃ manujā viditvā\\
 +Uṭṭhāhakaṃ1- silavantaṃ vadaññuṃ, \\
 +Sayameva bhogehi nimantayanti\\
 +Kammaṃ karitvā putamāharesi. 
 +
 +5435. Ito gato2- dakkhasi tattha rāja\\
 +Kākolasaṅghebhipi kaḍḍhamānaṃ, 3-\\
 +Taṃ khajjamānaṃ niraye vasantaṃ\\
 +Kākehi gijjhehi ca seṇakehi\\
 +Sañachintagattaṃ ruhiraṃ savantaṃ\\
 +Ko codaye paraloke sahasasaṃ. 
 +
 +<span pts_page #pts.247>[PTS page 247]</span> \\
 +5436. Andhaṃtamaṃ tattha na candasuriyā\\
 +Nirayo sadā tumulo ghorarūpo. \\
 +Sā neva ratti na divā paññāyati\\
 +Tathāvidhe ko vicare dhanatthiko. 
 +
 +5437. Sabalo ca sāmo ca duve supāṇā4-\\
 +Pavaddhakāyā balino sahantā, \\
 +Khādanti dantehi ayomayehi ito panuṇaṇaṃ paralokapantaṃ5-
 +
 +5438. Taṃ khajjamānaṃ niraye vasantaṃ\\
 +Luddehi vāḷehi aghammigehi ca, \\
 +Saṃchintaganataṃ ruhiraṃ savantaṃ\\
 +Ko codaye paraloke sahassaṃ. 
 +
 +<span pts_page #pts.248>[PTS page 248]</span> \\
 +5439. Usuhi sattihi sunissitāhi\\
 +Hananti vijjhanti ca pavavamittā\\
 +Kāḷupakāḷā nirayamhi ghore\\
 +Pubbe naraṃ dukkatakammakāriṃ. 
 +
 +5440. Taṃ haññamānaṃ niraye vajantaṃ\\
 +Kucchismiṃ passasmiṃ viphālitudaraṃ\\
 +Saṃchinanagattaṃ ruhiraṃ savantaṃ\\
 +Ko codeye paraloke sahassaṃ. 
 +
 +1. Uṭṭhānakaṃ - machasaṃ, syā 2. Cuto - machasaṃ, syā\\
 +3. Vikassamānaṃ - machasaṃ syā 4. Suvāṇa - machasaṃ, syā\\
 +5. Patantaṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  \\
 +5441. Santi usu tomarabheṇḍivālā1-\\
 +Vividhāvudhaṃ vassati tattha devo, \\
 +Patanti aṅgāramivacavimanto\\
 +Silāsani vasasti luddakamme. 
 +
 +5442. Uṇho ca vāto nirayambhi duddaho\\
 +Na tahiṃ sukha ṃlabbhati ittarampi, taṃ taṃ vidhāvantamalenamāturaṃ\\
 +Ko codaye paraloke sahassaṃ. 
 +
 +<span pts_page #pts.249>[PTS page 249]</span> \\
 +5443. Sandhāvamānaṃ taṃ rathesu yuttaṃ\\
 +Sajotibhūtaṃ2- paṭhaviṃ kamantaṃ, \\
 +Patodalaṭṭhihi3- suvodiyantaṃ4-\\
 +Ko codaye pariloke sahassaṃ. 
 +
 +5444. Tamāruhantaṃ khurasañcitaṃ giriṃ\\
 +Vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ, \\
 +Sañachinnagattaṃ ruhiraṃ savantaṃ\\
 +Ko codaye paraloke sahassaṃ. 
 +
 +5445. Tamārubhantaṃ pabbatasantikāsaṃ\\
 +Aṅgārarāsiṃ jalitaṃ bhayānakaṃ, \\
 +Saṃdaḍḍhagattaṃ5- kapaṇaṃ rudantaṃ\\
 +Ko codaye paraloke sahassaṃ. 
 +
 +5446. Abbhakūṭasamā uccā kaṇṭakāpavitā6- dumā, \\
 +Ayomayehi tikkhehi naralohitapāyihi. 
 +
 +5447. Tamāruhanti nāriyo narā ca paradāragu, \\
 +Coditāsanti hatthehi yamaniddesakārihā. 
 +
 +5448. Tamāruhantaṃ nirayaṃ simbaliṃ ruhiramakkhitaṃ, \\
 +Vidaḍḍhakāyaṃ vitavaṃ āturaṃ gāḷhavedanaṃ. 
 +
 +5449. Passasantaṃ muhuṃ uṇhaṃ pubbakammāparādhikaṃ, 7-\\
 +Dumaggaviṭapaggabhathaṃ8- ko taṃ yāveyya taṃ dhanaṃ. 
 +
 +1. Bhiṇavivālā - machasaṃ 2. Jotabhūtaṃ - machasaṃ 3. Paṭodalaṭṭhīhi - machasaṃ\\
 +4. Suvocayantaṃ - machasaṃ, syā 5. Sudaḍḍhagattaṃ 6. Kaṇṭakāni vitā - machasaṃ, syā vi. 7. Pubbakama parādhitaṃ - machasaṃ 8. Dummagge vitavaṃgattaṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.220>[BJT page 220]</span>  \\
 +<span pts_page #pts.250>[PTS page 250]</span> \\
 +5450. Abbhukuṭasamā uccā asipattāvitā1- dumā, \\
 +Ayomayehi tikkhehi naralohitapāyihi. 
 +
 +5451. Tamānupattaṃ2- asipattapādapaṃ\\
 +Asihi tikkhehi ca chijjamānaṃ, 2-\\
 +Saṃchinnagantaṃ ruhiraṃ savantaṃ\\
 +Ko codaye paraloke sahassaṃ. 
 +
 +5452. Tato nikkhantamantaṃ4- taṃ asipattanirayā5- dukhā, 6-\\
 +Sampatitaṃ cetaraṇiṃ7- ko taṃ yāceyya taṃ dhanaṃ. 
 +
 +5453. Kharā khārodikā8- tattā duggā vetaraṇi nadī, \\
 +Ayopokkharasañachantā tikkhapattetahi sandati. 
 +
 +5454. Tattha sañachintagattaṃ taṃ vuyhantaṃ ruhiramakkhitaṃ, \\
 +Vetaraññe9- anālambe ko taṃ yāceyya taṃ dhanaṃ. 
 +
 +5455. Vedhāmi rukkho viya chijjamāno\\
 +Disaṃ na jānāmi pamuḷhasaññi, 10-\\
 +Bhayasānutappāmi mahā ca11- me bhayaṃ\\
 +Sutthāna gāthā12- tava bhāsitā ise. 
 +
 +5456. Āditte vārimajjhaṃva dipaṃvogherivaṇṇave, \\
 +Andhakāre pajjoto tvaṃ nosi saraṇaṃ ise. 
 +
 +<span pts_page #pts.251>[PTS page 251]</span> \\
 +5457. Atthañca dhammañcanusāsa maṃ ise\\
 +Atitamaddhā aparādhitaṃ mayā, \\
 +Ācikkha me nārada suddhimaggaṃ\\
 +Yathā ahaṃ13- no niraye14- pateyyaṃ. 
 +
 +5458. Yathā ahu dhataraṭṭho vessāmitto aṭṭhako yāmataggi15-\\
 +Usinnaro16- cāpi sivi ca rā paricārakā17samaṇabrāhmaṇānaṃ. 
 +
 +1. Asipatta, asipattāni citā - machasaṃ, syā vi 10. Saññe - machaṣaṃ, syā\\
 +2. Tamāruhantaṃ - machasaṃ, syā 11. Mahāva mehayā - machasaṃ, syā\\
 +3. Pabhijja - machasaṃ 12. Kathā - machasaṃ\\
 +4. Nikkhantaṃ patattaṃ - machasaṃ 13. Ayaṃ - machasaṃ\\
 +5. Asipatta citā - machasaṃ 14. Nirayaṃ - machasaṃ\\
 +6. Dumā - machasaṃ 15. Yamadanti - syā\\
 +7. Vettaraṇīṃ - machasaṃ 16. Usindhatrā - machasaṃ\\
 +8. Barodanā - machasaṃ, syā 17. Parivārikā - machasaṃ, syā\\
 +9. Vettaraññe - machasaṃ, syā, vi. 
 +
 +<span bjt_page #bjt.222>[BJT page 222]</span>  \\
 +5459. Ete caññe ca rājāno ye sakkavisayaṃ1- gatā, \\
 +Adhammaṃ parivajjetvā dhammaṃ cara mahipati. 
 +
 +5460. Antahatthā ca te vyambhe ghosayantu pure tava, \\
 +Ko chāto ko ca tasito ko mālaṃ ko vilepanaṃ, \\
 +Nānārattānaṃ vatthāṃ ko naggo paridahessati2-
 +
 +5461. Ko patthe chattamādeti pādukā ca3- mudu subhā, \\
 +Iti sāyañca pato ca ghosayantu pure tava. 
 +
 +5462. Jiṇaṇaṃ posaṃ gavāsasaññaca māssu yuñaji4- yathā pure, \\
 +Parihārañca dajjasi adhikārakato khali. 
 +
 +<span pts_page #pts.252>[PTS page 252]</span> \\
 +5463. Kayo te rathasaññāto manosārathiko lahu, \\
 +Avihiṃsāsāritakkho saṃvibhāgapaṭicchado. 
 +
 +5464. Pādasaññamanemiyo hatthasaññamapakkharo, \\
 +Kucchisaññamanabbhanto vācāsaññamakujano5-
 +
 +5465. Saccavākyasamattaṅgo apesuññasusaññato, \\
 +Girāsakhilanelaṅgo mitabhāṇisilesito
 +
 +5466. Saddhālohasusaṅkhāro nivātañajalikubbaro, \\
 +Atthaddhatānatisākho6- silasaṃvaranandhano. 
 +
 +5467. Akodhanamunagghāti dhammapaṇḍarachattako, \\
 +Bāhusaccamapālambo7- ṭhitavittamupādhiyo. 
 +
 +1. Sagga - machasaṃ, syā 2. Paradabhissati - machasaṃ, syā 3. Kopāhanā ca - vi 4. Yuñacha - machaṣaṃ, syā 5. Makujjaro - machasaṃ 6. Athaddhatāntisāko - machasaṃ 7. Supālambo mupālambo - machasaṃ, syā
 +
 +<span bjt_page #bjt.224>[BJT page 224]</span>  \\
 +5468. Kālaññatāvittasāro vesārajjatidaṇḍako, \\
 +Nivātavutti yottako1- anatimānayugo lahu. 
 +
 +5469. Alinacittasanthāro2- vaddhasevirajohato, 3-\\
 +Satipatodo dhirassa dhiti yogo ca rasamiyo. 
 +
 +5470. Mano dantapathatveti4- samadantehi vāhibhī, 5-\\
 +Icchā lobho ca kummaggo ujumagegā ca saññamo
 +
 +<span pts_page #pts.253>[PTS page 253]</span> \\
 +5471. Rūpe sadde rase gandhe vāhanassa padhāvato, \\
 +Paññā ākoṭani rāja tathe attāva sārathi. 
 +
 +5472. Sace etena yānena samacariyā daḷhā dhitī, \\
 +Sabbakāmaduho rāja na jātu nirayaṃ vaje. 
 +
 +<span pts_page #pts.255>[PTS page 255]</span> \\
 +5473. Alāto devadatetāsi sunāmo āsi bhaddaji, \\
 +Vijayo sāriputtosi moggallānosi khijako. 
 +
 +5474. Sunakakhanto licchaviputto guṇo āsi acelako, \\
 +Ānando ca rujā6- āsi yā rājānaṃ pasādayi. 
 +
 +5475. Uruvelakassapo rājā pāpadiṭṭhi tadā ahu, \\
 +Mahābrahmā bodhisatto evaṃ dhāretha jātakanti. \\
 +Mahānāradakassapajātakaṃ sattamaṃ. 
 +
 +1. Yotataṅgo - machasaṃ 2. Sandhā - machasaṃ 3. Buddhivi - machasaṃ\\
 +4. Dantaṃ pathaṃ neti - machasaṃ 5. Vājihi - machasaṃ 6. Sā - machasaṃ
 +
 +<span bjt_page #bjt.226>[BJT page 226]</span>  
 +
 +8. Vidhurajātakaṃ\\
 +<span pts_page #pts.257>[PTS page 257]</span> \\
 +5476. Yo kopaneyye na karoti kopaṃ\\
 +Na kujjhati sappuriso kadāvi, \\
 +Kuddhopi yo nāvikaroti kopaṃ\\
 +Taṃ ve naraṃ samaṇaṃ āhu loke. 
 +
 +<span pts_page #pts.258>[PTS page 258]</span> \\
 +5477. Ūnudaro yo sahate jighacchaṃ\\
 +Danto tapassi mitapāṇabhojano, \\
 +Āhārahetu na karoti pāpaṃ\\
 +Taṃ ve naraṃ samaṇaṃ āhu loke. 
 +
 +5478. Khiḍḍaṃ ratiṃ vippajahetva bbaṃ\\
 +Na cālikaṃ bhāsati kiñci loke, \\
 +Vibhusanaṭṭhānā virato methunasmā\\
 +Taṃ ve naraṃ samaṇaṃ āhu loke. 
 +
 +<span pts_page #pts.259>[PTS page 259]</span> \\
 +5479. Pariggahaṃ lohadhammañca sabbaṃ\\
 +Ye ve pariññāya pariccajanati, \\
 +Dantaṃ ṭhitantaṃ amamaṃ nirāsaṃ\\
 +Taṃ ve naraṃ samaṇaṃ āhu loke. 
 +
 +5480. Pucchāma kantāraṃ anomapaññaṃ\\
 +Gāthāsu no viggaho atthi jato, \\
 +Chindajja kaṅkhaṃ vivikicchitāni\\
 +Tayajja kaṅkhaṃ vitaremu sabbe. 
 +
 +<span pts_page #pts.260>[PTS page 260]</span> \\
 +5481. Ye paṇḍitā atthadassā bhavanti\\
 +Bhāsanti te yoniso tattha kāle, \\
 +Kathannu gāthānaṃ ahāsitānaṃ\\
 +Atthaṃ nayeyyuṃ kusalā janinda. 
 +
 +5482. Kathaṃ bhave bhāsati nāgarājā\\
 +Kathaṃ pana garuḷo cenateyyo, \\
 +Gandhabbarājā pana kiṃ vadeti\\
 +Kathaṃ pana kurūnaṃ rājaseṭṭho. 
 +
 +5483. Khantiṃ have bhāsati nāgarājā\\
 +Appahāraṃ garuḷo venateyyo, \\
 +Gandhabbarājā rativippahānaṃ\\
 +Akiñcanaṃ kurunaṃ rājaseṭṭho. 
 +
 +<span bjt_page #bjt.228>[BJT page 228]</span>  \\
 +<span pts_page #pts.261>[PTS page 261]</span> \\
 +5484. Sabbāni etāni subhāsitāni\\
 +Na hettha dubbāsitamatthi kiñci, \\
 +Yasmiñca etāni patiṭṭitāni\\
 +Arāva nābhyā susamohitāni, \\
 +Catubbhi dhammehi samaṅgibhūtaṃ\\
 +Taṃ ve naraṃ samaṇaṃ āhu loke. 
 +
 +5485. Tuvannu seṭṭho tvamanuttarosi\\
 +Tvaṃ dhammagu dhammavidu sumedho\\
 +Paññāya pañhaṃ samadhiggahetvā, \\
 +Acchecchi dhīro vicikicchitāni\\
 +Acchecchi kaṅkhaṃ vicikicchitāni\\
 +Cundo yathā nāgadantaṃ kharena. 
 +
 +5486. Niluppalāhaṃ vimalaṃ anagghaṃ\\
 +Vatthaṃ imaṃ dhumasamānavaṇaṇaṃ, \\
 +Pañhassa veyyākaraṇena tuṭṭho\\
 +Dadāmi te dhammapujāya dhira. 
 +
 +5487. Suvaṇṇamālaṃ satapattaphullaṃ\\
 +Sakesaraṃ ratanasahassamaṇḍitaṃ, \\
 +Pañhassa veyyākareṇena tuṭṭho\\
 +Dadāmi te dhammapujāya dhira. 
 +
 +5488. Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ\\
 +Kaṇṭhāvasannaṃ maṇibhusitaṃ me, \\
 +Pañhassa veyyākareṇena tuṭṭho\\
 +Dadāmi te dhammapujāya dhira. 
 +
 +5489. Gavaṃ sahassaṃ usabhañca nāgaṃ\\
 +Ājaññayutte ca rathe dasa ime, \\
 +Pañhassa veyyākareṇena tuṭṭho\\
 +Dadāmi te dhammapujāya dhira. 
 +
 +<span pts_page #pts.262>[PTS page 262]</span> \\
 +5490. Paṇḍu kisiyāsi dubbalā\\
 +Vaṇṇarūpaṃ na tavedisaṃ1- pure, \\
 +Vimale akkhāhi pucchitā2-\\
 +Kīdisi3- tuyhaṃ sariravedanā. 
 +
 +<span pts_page #pts.263>[PTS page 263]</span> \\
 +5491. Dhammo manujesu māninaṃ\\
 +Dohaḷo nāma janinda vuccati, \\
 +Dhammāhaṭaṃ4- nāgakuñajara\\
 +Vidhurassa hadayābhipatthaye. 
 +
 +1. Tavedisi - machasaṃ, vi 2. Pucchito - machasaṃ 3. Kidisā - vi\\
 +4. Dhammābhataṃ - machasaṃ, vi. 
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  \\
 +5492. Candaṃ kho tvaṃ dohaḷāyasi1-\\
 +Suriyaṃ vā athavāpi mālutaṃ, \\
 +Dullabhe2- hi vidhurassa dassane3-\\
 +Ko vidhura idhamānayissati. 
 +
 +<span pts_page #pts.264>[PTS page 264]</span> \\
 +5493. Kinnu tāta tuvaṃ pajjhāyasi\\
 +Padumaṃ hatthagataṃva te mukhaṃ, \\
 +Kiṃ dummanarūposi issara\\
 +Mā tvaṃ soci amittatāpanā. 
 +
 +5494. Mātā hi tava irandati4-\\
 +Vidhurassa hadayaṃ dhaniyati, \\
 +Dullabhe hi vidhurassa dassane\\
 +Ko vidhuraṃ idhamānayissati. 
 +
 +5495. Bhattupariyesanaṃ5- cara\\
 +Yo vidhuraṃ idhamānayissati, \\
 +Pituno ca sā sutvāna vākyaṃ\\
 +Rattiṃ nikkhamma avassutiṃ cari. 
 +
 +<span pts_page #pts.265>[PTS page 265]</span> \\
 +5496. Ke gandhabbe ca rakkhase\\
 +Nāge kimpurise ca mānuse, \\
 +Ke paṇḍite sabbakāmade\\
 +Dīgharattaṃ bhattā me bhavissati. 
 +
 +5497. Assāsa hessāmi te pati\\
 +Bhattā hessāmi anindalocane, \\
 +Paññā hi mama6- tathā vidhā\\
 +Assāsa hessasi bhariyā mamaṃ7-
 +
 +<span pts_page #pts.266>[PTS page 266]</span> \\
 +5498. Atha naṃ avacāsi8- irandati\\
 +Pubbapathānugatena cetasā, \\
 +Ehi gacchāma pitu mamantike\\
 +Esova te etavatthaṃ pavakkhati. 
 +
 +5499. Alaṃkatā suvasanā mālini candanussadā, \\
 +Yakkhaṃ hatthe gahetvāna pitu santikamupāgami. 
 +
 +5500. Nāgavara vaco suṇohi me\\
 +Patirūpaṃ paṭipajja suṅkiyaṃ, \\
 +Patthemi ahaṃ irandatiṃ9-\\
 +Tāya samaṅgī10- karohi me tuvaṃ11-
 +
 +1. Cimale dohaḷāyasi - machasaṃ 6. Mamaṃ - machasaṃ\\
 +2. Dullabhaṃ - machasaṃ 7. Mama - machasaṃ\\
 +3. Dassanaṃ - machasaṃ 8. Avacāsi puṇaṇakaṃ - machasaṃ\\
 +4. Irandhati - machasaṃ 9. Irandhatiṃ - machasaṃ\\
 +5. Taṃ bhattāraṃ - machasaṃ, syā. Vi 10. Samaṅgi - machasaṃ 11. Maṃ -machasaṃ
 +
 +<span bjt_page #bjt.232>[BJT page 232]</span>  \\
 +5501. Sataṃ hatthi sataṃ assā sataṃ assatarirathā, \\
 +Sataṃ vaḷabhiyo puṇaṇā nānāratanassa kevalā;\\
 +Te nāga paṭipajjassu dhitaraṃ dehi irandatiṃ. 
 +
 +5502. Yāva āmantaye ñāti mitte ca suhadaṃ janaṃ, 1-\\
 +Anāmantakataṃ kammaṃ taṃ pacchāmanutappati. 
 +
 +<span pts_page #pts.267>[PTS page 267]</span> \\
 +5503. Tato so varuṇo nāgo pavisitvā nivesanaṃ, \\
 +Bhariyaṃ āmantayitvāna idaṃ vacanamabuvi: 
 +
 +5504. Ayaṃ so puṇṇako yakkho yācatī maṃ irandatiṃ, \\
 +Bahunā vittalābhena tassa dema piyaṃ mamaṃ. 
 +
 +5505. Na dhanena na vintena labbhā ambhaṃ irandati, \\
 +Sace hi vo2- hadayaṃ paṇḍitassa\\
 +Dhammena laddhā idhamāhareyya;\\
 +Etena vittena kumāri labbhā\\
 +Nāññaṃ dhanaṃ uttariṃ patthayāma. \\
 +5506. Tato so varuṇo nāgo nikkhamitvā nivesanaṃ, \\
 +Puṇaṇakāmantayitvāna idaṃ canamabravi: 
 +
 +5507. Na dhanena na vintena labbhā ambhaṃ irandati, \\
 +Sace tuvaṃ hadayaṃ paṇḍitassa\\
 +Dhammena laddhā idhamāhareyya;\\
 +Etena vittena kumāri labbhā\\
 +Nāññaṃ dhanaṃ uttariṃ patthayāma. \\
 +5508. Yaṃ paṇḍito teyyake vadanti loke\\
 +Tameva bāloti punāhu aññe\\
 +Akkhāhi me vippavadanti ettha, \\
 +Kaṃ paṇḍitaṃ nāga tuvaṃ vadesi. 
 +
 +<span pts_page #pts.268>[PTS page 268]</span> \\
 +5509. Koravyarājassa dhanañajayassa\\
 +Yadi te suto vidhuro nāma kattā, \\
 +Ānehi taṃ paṇḍitaṃ dhammaladdhā\\
 +Irandati paddhacarā3- te hotu. 
 +
 +5510. Idañca sutvā varūṇassa vākyaṃ, \\
 +Uṭṭhāya yakkho paramappatito, \\
 +Tattheva santo purisaṃ asaṃsi\\
 +Ānehi ājaññamidheva yuttaṃ. 
 +
 +1. Suhadajjane - machasaṃ 2. Sace ca kho - machasaṃ, syā 3. Paṭṭhācarā - machasaṃ, syā \\
 +<span bjt_page #bjt.234>[BJT page 234]</span>  \\
 +5511. Jātarūpamayā kaṇaṇā kāvambhamayā1- khurā, \\
 +Jambonadassa pākassa suvaṇaṇassa uracchado. 
 +
 +5512. Devavāhavahaṃ yānaṃ assamāruyha puṇaṇako\\
 +Alaṅkato kappitakesamassu\\
 +Pakkāmi vehāsayamantalikkhe. 
 +
 +<span pts_page #pts.269>[PTS page 269]</span> \\
 +5513. Sa puṇaṇako kāmavegena2- giddho\\
 +Irandatiṃ nāgakaññaṃ jigiṃsaṃ\\
 +Gananvāna taṃ bhūtapatiṃ yasassiṃ\\
 +Iccabravi vesasvaṇaṃ kuveraṃ. 
 +
 +5514. Bhogavatināmamandire\\
 +Vāsā bhiraññavatiti vuccati, \\
 +Nagare nimamite kañcanamaye\\
 +Maṇḍalassa uragassa niṭṭhitaṃ. 
 +
 +5515. Aṭṭālakā3- oṭṭhagīviyo\\
 +Lohitaṅkassa masāragallino, \\
 +Pāsādettha silāmayā\\
 +Sovaṇaṇaratanne chāditā. 
 +
 +5516. Ambā tilakā ca jambuyo\\
 +Santapaṇaṇā mucalindaketakā, 4-\\
 +Piyakā5- uddālakā sahā\\
 +Uparibhaddakā sinduvārakā6-
 +
 +5517. Campeyyakā nāgamālikā\\
 +Bhaginimālā athamettha koliyā, \\
 +Ete dumā parināmitā\\
 +Sobhayanti uragassa mandiraṃ7-
 +
 +5518. Khajjurettha silāmayā\\
 +Sovaṇaṇadhuvapupphitā, \\
 +Bahu yattha vasatopapātiko\\
 +Nāgarājā varuṇo mahiddhiko. 
 +
 +5519. Tassa komārikā bhariyā\\
 +Vimalā kañcanavelliviggahā, \\
 +Kāḷā taruṇāva uggatā\\
 +Pucimandatthani cārudassanā. 
 +
 +1. Kācambhica - machasaṃ, syā 2. Kāmarāgena - machasaṃ, syā\\
 +3. Aṭṭaḷahatā - machasaṃ 4. Keṭakā - machasaṃ\\
 +5. Piyaṅgu uddālakā setā piyaṅgukā - machasaṃ, syā\\
 +6. Pāribhaddakā sindhacāritā - machasaṃ 7. Mandire - machasaṃ
 +
 +<span bjt_page #bjt.236>[BJT page 236]</span>  \\
 +5520. Lākhārasarattasucchavi\\
 +Kāṇikārova nivātapupphito, \\
 +Tidivokacarāva accharā\\
 +Vijjutabbhaghanāva nissaṭā. 
 +
 +<span pts_page #pts.270>[PTS page 270]</span> \\
 +5521. Sā dohaḷini sucimbhitā\\
 +Vidhurassa bhadayaṃ dhaniyati, \\
 +Taṃ tesaṃ dadāmi1- issara\\
 +Tena te denti irandatiṃ mamaṃ. 
 +
 +<span pts_page #pts.271>[PTS page 271]</span> \\
 +5522. Sa puṇṇako bhūtapatiṃ yasassiṃ \\
 +Āmantaya2- vesasvaṇaṃ kuveraṃ, \\
 +Tattheva santo purisaṃ asaṃsi\\
 +Ānehi ājaññamidheva yuttaṃ. 
 +
 +5523. Jātarūpamayā kaṇaṇā kācambhamayā3- khurā, \\
 +Jambonadassa pākassa suvaṇaṇassa uracchado. 
 +
 +5524. Devavāhavahaṃ yānaṃ assamāruyha puṇaṇako, \\
 +Alaṅkato kappītakesamassu\\
 +Pakkāmi vehāsayamantalikkhe. 
 +
 +5525. So āgamā4- rājagahaṃ surammaṃ\\
 +Aṅgassa rañño nagaraṃ durāyutaṃ, 5-\\
 +Pahutabhakkhaṃ bahuantapānaṃ\\
 +Masakkasāraṃ viya vāsavassa. 
 +
 +<span pts_page #pts.272>[PTS page 272]</span> \\
 +5526. Mayurakoñcāgaṇasampaghuṭṭhaṃ\\
 +Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ, \\
 +Nānāsakuntā6- bhirudaṃ subhaṅganaṃ\\
 +Pupphābhikiṇṇaṃ himavaṃva7- pabbataṃ. 
 +
 +5527. Sa puṇṇako vepullamābhirucchi8-\\
 +Siluccayaṃ kimpurisānuciṇṇaṃ, \\
 +Atvesamāno maṇiratanaṃ uḷāraṃ\\
 +Tamaddasā pabbatakūṭamajjhe. 
 +
 +1. Demi - machasaṃ 2. Āmantiya - machasaṃ 3. Kāvambhica - machasaṃ\\
 +4. Aggamā - machasaṃ 5. Durāyuttaṃ - machasaṃ 6. Sakuntā - machasaṃ\\
 +7. Himavanta - machasaṃ 8. Mābhiruyhi - machasaṃ
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  \\
 +5528. Disvā maṇiṃ pabhassaraṃ jātivantaṃ\\
 +Dhanāharaṃ1- maṇīratanaṃ uḷāraṃ, \\
 +Daddallamānaṃ yasasā yasassinaṃ\\
 +Obhāsati vijjurivantalikkhe. 
 +
 +5529. Tamaggahī veḷuriyaṃ mahagghaṃ\\
 +Manoharaṃ nāma mahānubhāvaṃ, \\
 +Ājaññamāruyha anomavaṇṇo\\
 +Pakkāmi vehāsayamantalikkhe. 
 +
 +<span pts_page #pts.273>[PTS page 273]</span> \\
 +5530. So āgamā nagaraṃ indapattaṃ\\
 +Oruyha cāgañchi2- sabhaṃ kurūnaṃ, \\
 +Samāgame ekasataṃ samagge\\
 +Avebhattha yakkho avikampamāno. 
 +
 +5531. Ko nīdha raññaṃ varamābhijeti\\
 +Kamābhijeyyāma varaṃdhanena, 3-\\
 +Kamanuttaraṃ ratanavaraṃ jināma\\
 +Ko vāpi no jeti varaṃdhanena. 
 +
 +5532. Kuhiṃ nu raṭṭhe tava jātubhūmi\\
 +Na koravyasseva vaco tavedaṃ, \\
 +Abhihosa no vaṇaṇanibhāya sabbe\\
 +Akkhāhi me nāmañca bandhave ca. 
 +
 +<span pts_page #pts.274>[PTS page 274]</span> \\
 +5533. Kaccāyano māṇavakosmi rajā\\
 +Anunanāmo iti mavhayanti, aṅgesu me ñātayo bandhavā ca\\
 +Akkhena devasmi idhānupatto. 
 +
 +5534. Ki māṇavassa ratanāni atthi\\
 +Ye taṃ jinanto hare akkhadhutto, \\
 +Bahuni rañño ratanāni atthi\\
 +Te4- tvaṃ daḷiddo kathamavhayesi. 5-
 +
 +5535. Manoharo nāma maṇi mamāyaṃ\\
 +Dhanāharo6- maṇiratanaṃ uḷāraṃ\\
 +Imañca ājaññaṃ amittatāpanaṃ\\
 +Etaṃ me jetvā hare akkhadhutto. 
 +
 +1. Manoharaṃ - machasaṃ 2. Orūyhupāgacchi - machasaṃ, syā 3. Varaddhanena - machasaṃ\\
 +4. Yo - machasaṃ 5. Mavhayasi - machasaṃ 6. Manoharā - machasaṃ
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  \\
 +5536. Eko maṇi māṇava kiṃ karissati\\
 +Ājāniyeko pana kiṃ karissati, \\
 +Bahuni rañño maṇiratanāni atthi\\
 +Ājāniyā vātajavā anappakā. \\
 +Dohaḷakaṇḍo
 +
 +<span pts_page #pts.275>[PTS page 275]</span> \\
 +5537. Idañca me maṇiratanaṃ passa tvaṃ dipaduttama, \\
 +Itthinaṃ viggahā vettha purisānañca viggahā. 
 +
 +5538. Migānaṃ viggahā vettha sakuṇānañca viggahā, \\
 +Nāgarāje supaṇeṇa ca1- maṇimhi passa nimitaṃ. 
 +
 +5539. Hatthānikaṃ rathānikaṃ asse patti dhajāni ca, 2-\\
 +Caturaṅginiṃ imaṃ senaṃ maṇimbhi passa nimmitaṃ. 
 +
 +5540. Hatthāruhe anikaṭṭhe rathike patatikārike, \\
 +Balaggāni viyūḷhāni maṇimbhi passa nimmitaṃ. 
 +
 +<span pts_page #pts.276>[PTS page 276]</span> \\
 +5541. Puraṃ uddāpasampannaṃ3- bahupākāratoraṇaṃ, \\
 +Siṅghāṭakesu bhumiyo maṇimbhi passa nimmitaṃ. 
 +
 +5542. Esikā parikhāyo ca palighaṃ aggalāni ca, \\
 +Aṭṭālake ca dvāre ca maṇimbhi passa nimmitaṃ. 
 +
 +5543. Passa toraṇamaggesu nānādijagaṇā bahu, \\
 +Haṃsā koñcā mayurā ca cakkavākā ca kukkubhā. 
 +
 +5544. Kuṇālakā bahū citrā sikhaṇḍī jivañjivakā, 4-\\
 +Nānādijagaṇākiṇṇaṃ maṇimhi passa nimmitaṃ. 
 +
 +5545. Passa nagaraṃ supākāraṃ abbhutaṃ lomahaṃsanaṃ, \\
 +Samussitadhajaṃ rammaṃ suvaṇṇavālukasanthataṃ. 
 +
 +5546. Passa5- tvaṃ paṇaṇasālāyo vibhattā bhāgasomitā, \\
 +Nivesane nivese ca sandhibyubhe pathaddhiyo. 6-
 +
 +5547. Pānāgāre ca soṇḍe ca suṇā7- odaniyāgharā, \\
 +Vesī ca gaṇikāyo ca maṇimhi passa nimamitaṃ
 +
 +1. Supaṇṇāva - machasaṃ 2. Vammine - machasaṃ, syā 3. Uddhāpa - machasaṃ; aṭṭāla - syā 4. Jivajivakā - machasaṃ, syā 5. Passettha - machasaṃ, syā\\
 +6. Pathatthiyo - syā; pathaṭṭhiyo - machasaṃ 7. Saddā - syā; puvā - machasaṃ
 +
 +<span bjt_page #bjt.242>[BJT page 242]</span>  \\
 +5548. Mālākāre ca rajake gandhike atha dussike, \\
 +Suvaṇṇakāre maṇikāre maṇimbhi passa nimmitaṃ. 
 +
 +5549. Āḷāriye ca1- sudace naṭanaṭṭakagāyake, 2-\\
 +Pāṇissare kumbhathunike maṇimhi passa nimmitaṃ. 
 +
 +<span pts_page #pts.277>[PTS page 277]</span> \\
 +5550. Passa bheri mutiṅgā ca saṅkhā paṇavadeṇḍimā, 3-\\
 +Sabbañca tālāvacaraṃ maṇimbhi passa nimmitaṃ. 
 +
 +5551. Sammatālañca viṇañca naccagītaṃ suvāditaṃ, \\
 +Turiyatāḷitasaṃghuṭṭhaṃ maṇimbhi passa nimmitaṃ. 
 +
 +5552. Laṅghikā muṭṭhikā cettha māyākārā ca sobhiyā, \\
 +Cetālike ca jalle ca maṇimbhi passa nimmitaṃ. 
 +
 +5553. Samajjā cettha vattanti ākiṇaṇā naranārihi, \\
 +Mañcātimañce bhumiyo maṇimhi passa nimmitaṃ. 
 +
 +5554. Passa malle samajjasmiṃ poṭhente diguṇaṃ bhujaṃ, \\
 +Nihate nihatamāne ca maṇimhi passa nimmītaṃ. 
 +
 +5555. Passa pabbatapādesu nānāmigagaṇā bahu, \\
 +Sihavyagghavarāhā ca acchakokataracchayo4-
 +
 +5556. Palasatā ca gavajā ca mahisā rohitā rurū, \\
 +Phaṇeyyā ca varāhā ca gaṇino niṅkasukarā. 
 +
 +5557. Kadalimigā bahu citrā khiḷārā sasakaṇṇakā, \\
 +Nānāmiggaṇākiṇaṇaṃ maṇimhi passa nimmitaṃ. 
 +
 +<span pts_page #pts.278>[PTS page 278]</span> \\
 +5558. Najjāyo supatitthāyo soṇṇavālukasanthatā, \\
 +Acchā savanti ambuni macchagumbanisevitā. 
 +
 +5559. Kumbhilā makarā cettha suṃsumārā cakacchapā. \\
 +Pāṭhinā pāvusā macchā valajā mañcarohitā
 +
 +1. Āḷārike - machasaṃ, syā 2. Gāyino - machasaṃ; gāyine - syā\\
 +3. Dindimā - machasaṃ 4. Taracchake - machasaṃ
 +
 +<span bjt_page #bjt.244>[BJT page 244]</span>  
 +
 +5560. Nānādumagaṇākiṇṇā nānādijagaṇāyutā, \\
 +Veḷuriyaphalakarodāyo1- maṇimbhi passa nimmitaṃ. 
 +
 +5561. Passettha pokkharaṇiyo suvibhattā catuddisā, \\
 +Nānādijagaṇākiṇṇā puthulomanisevitā. 2-
 +
 +5562. Samanodakasampannaṃ mahiṃ sāgarakuṇḍalaṃ, \\
 +Upetaṃ vanarājehi3- maṇimbhi passa nimmitaṃ. 
 +
 +5563. Purato videhe passa goyāniye ca pacchato, \\
 +Kuruyo jambudipañca maṇimhi passa nimitaṃ. 
 +
 +5564. Passa candāñca suriyañca obhāsente4- catuddisā, \\
 +Sineruṃ anupariyanne maṇimhi passa nimitaṃ. 
 +
 +5565. Sineruṃ himavantañca sāgarañca mahiddhikaṃ, 5-\\
 +Cattāro ca mahārāja maṇimhi passa nimitaṃ. 
 +
 +5566. Ārāme vanagumbe ca pāṭiye ca6- siluccaye, \\
 +Ramme kimpurisākiṇṇe maṇimhi passa nimitaṃ. 
 +
 +5567. Phārusakaṃ cittalataṃ missakaṃ nandanaṃ vanaṃ, \\
 +Vejayantañca pāsādaṃ maṇimhi passa nimitaṃ. 
 +
 +5568. Sudhammaṃ tāvatiṃsañca pāricchattañca pupphitaṃ, \\
 +Pharāvaṇaṃ nāgarājaṃ maṇimhi passa nimitaṃ. 
 +
 +5569. Passettha devakaññāyo nabhā vijjurivuggatā, \\
 +Nandane vicarantiyo maṇimhi passa nimitaṃ. 
 +
 +5570. Passettha devakaññāyo devaputtapalohinī, devaputte caramāne maṇimhi passa nimitaṃ. 
 +
 +<span pts_page #pts.279>[PTS page 279]</span> \\
 +5571. Parosahassapāsāde veḷuriyaphalakatthate, \\
 +Pajjalantaina vaṇṇena maṇimhi passa nimitaṃ. 
 +
 +1. Veḷuriyakarodāyo - machasaṃ 2. Puthulomacchasevitā - machasaṃ\\
 +3. Rājihi - machasaṃ 4. Obhāsante - machasaṃ 5. Mahitalaṃ - machasaṃ\\
 +6. Piṭṭhiyeva - machasaṃ
 +
 +<span bjt_page #bjt.246>[BJT page 246]</span>  \\
 +5572. Tāvatiṃse ca yāme ca tusite cāpi nimamite, \\
 +Paranimamitābhiratino1- maṇimhi passa nimitaṃ. 
 +
 +5573. Passettha pokkharaṇīyo vippasannodikā2- suci, \\
 +Mandālakehi saṃchantā padumuppalakehi ca. 
 +
 +5574. Dasettha rājiyo setā dasa3- nīlā manoramā, \\
 +Cha piṅgalā paṇṇarasā haḷiddā ca catuddasā. 
 +
 +5575. Visatiṃ tattha sovaṇṇā visatiṃ rajatāmayā, \\
 +Indagopakavaṇṇābhā tāva dissanti tiṃsati. 
 +
 +5576. Dasettha kāḷiyo cha ca mañjeṭṭhā4- paṇṇavisati, \\
 +Missā bandhukapupphehi nīluppalavicittitā5-
 +
 +5577. Evaṃ sabbaṅgasampannaṃ accimantaṃ pabhassaraṃ, \\
 +Odhisuṅkaṃ mahārāja passa tvaṃ dipaduttama. \\
 +Maṇikaṇḍo. 
 +
 +<span pts_page #pts.280>[PTS page 280]</span> \\
 +5578. Upāgataṃ rāja upehi lakkhaṃ\\
 +Netādisaṃ maṇiratanaṃ tavatthi, \\
 +Dhammena jiyyāma asāhasena\\
 +Jito ca no khippamavākarohi. 
 +
 +5579. Pañcāla paccuggata surasena\\
 +Macchā ca maddā6- sahakekakehi, \\
 +Passantu no te asaṭhena7- yuddhaṃ\\
 +Na no sabhāyaṃ na kāroti kiñci. 
 +
 +<span pts_page #pts.282>[PTS page 282]</span> \\
 +5580. Te pāvisuṃ akkhamadena mattā\\
 +Rājā kurūnaṃ puṇṇako cāpi yakkho, \\
 +Rājā kaliṃ vicinaṃ aggahesi\\
 +Kaṭamaggahī puṇṇako nāma yakkho. 
 +
 +1. Paranimmitavattino - machasaṃ, syā 2. Vippasannodakā - machasaṃ, syā\\
 +3. Dassanīyā - machasaṃ, syā 4. Mañajaṭṭha - machasaṃ\\
 +5. Vicittataṃ - machasaṃ 6. Majjhā - machasaṃ 7. Assatthena - machasaṃ
 +
 +<span bjt_page #bjt.248>[BJT page 248]</span>  \\
 +5581. Te tattha jute ubhatyā samāgate\\
 +Raññaṃ sakāse sakhinañca majjhe, \\
 +Ajesi yakkho naraviriyaseṭṭhaṃ\\
 +Tatthappanādo tumulo babhūva. 
 +
 +<span pts_page #pts.283>[PTS page 283]</span> \\
 +5582. Jayo mahārāja parājayo ca\\
 +Āyuhataṃ aññatarassa hoti, \\
 +Janinda jinosi varaṃ dhanana\\
 +Jito ca me khippamavākarohi. \\
 +5583. Hatthi gavāssā maṇikuṇḍalā ca\\
 +Yaṃ cāpi mayhaṃ ratanaṃ pathavyā, \\
 +Gaṇhāhi kaccāna varaṃ dhanānaṃ\\
 +Ādāya yenicchasi tena gaccha. 
 +
 +5584. Hatthi gavāssā maṇikuṇḍalā ca\\
 +Yañcāpi tuyhaṃ ratanaṃ pathavyā, \\
 +Tesaṃ varo vidhuro nāma kattā\\
 +So me jito taṃ me avākarohi. 
 +
 +5585. Antā ca me so saraṇaṃ gati ca\\
 +Dīpo ca leṇo ca parāyano ca, \\
 +Asantuleyyo mama so dhanena\\
 +Pāṇena me sadiso esa kattā. 
 +
 +<span pts_page #pts.284>[PTS page 284]</span> \\
 +5586. Ciraṃ vivādo mama tuyhamassa1-\\
 +Kāmañca pucchāma tameva gantvā, \\
 +Esova no vicaratu etamatthaṃ\\
 +Yaṃ vakkhati hotu kathā2- ubhinnaṃ. 
 +
 +5587. Addhā hi saccaṃ bhaṇasi na ca māṇava sāhasaṃ, \\
 +Tameva gantvā pucchāma tena tussāmubho janā. 
 +
 +5588. Saccannu devā vidahu kurūnaṃ\\
 +Dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ, \\
 +Dāsosi rañño udavāsi ñātī\\
 +Vidhuroti saṅkhā katamāsi loke. 
 +
 +<span pts_page #pts.285>[PTS page 285]</span> \\
 +5589. Āmāya dāsāmi bhavanti heke\\
 +Dhanena kītāpi bhavanti dāsā, \\
 +Sayampi bheke upayanti dāsā\\
 +Bhayā paṇuntāpi bhavanti dāsā\\
 +Ete narānaṃ caturova dāsā. 
 +
 +1. Tuyhañcassa - machasaṃ, syā 2. Tathā - machasaṃ, vi, syā
 +
 +<span bjt_page #bjt.250>[BJT page 250]</span>  \\
 +5590. Addhā hi yonito ahampi jato, bhavo ca rañño abhavo ca rañño, \\
 +Dāsāhaṃ devassa parampi gantvā. \\
 +Dhammena maṃ māṇava tuyhaṃ dajjā. 
 +
 +5591. Ayampi dutiyo vijayo mamajja\\
 +Puṭṭho hi kattā vivarittha pañhaṃ. \\
 +Adhammarūpo vata rājaseṭṭho\\
 +Subhāsitaṃ nānujānāsi mayhaṃ. 
 +
 +<span pts_page #pts.286>[PTS page 286]</span> \\
 +5592. Evaṃ ce no so vivarettha1- pañhaṃ\\
 +Dāsohamasmi na ca khosmi ñāti, \\
 +Gaṇhāhi kaccāna varaṃ dhaṇānaṃ\\
 +Ādāya yenicchasi tena gaccha. \\
 +Akkhakaṇḍo. 
 +
 +5593. Vidhura vasamānassa gahaṭṭhassa sakaṃ gharaṃ, \\
 +Khemā vutti kathaṃ assa kathannu assa saṅgaho, \\
 +5594. Avyāpajjhaṃ kathaṃ assa saccavādi ca māṇavo, \\
 +Asmā lokā paraṃ lokaṃ kathaṃ pecca2- na socati. 
 +
 +5595. Taṃ tattha gatimā dhitimā matimā atthadassimā, \\
 +Saṅkhātā sabbadhammānaṃ vidhuro etadabravi: 
 +
 +5596. Na sādhāraṇadārassa na bhuñeja sādumekako, \\
 +Na sece lokāyatikaṃ netaṃ paññāya vaddhanaṃ. 
 +
 +5597. Silavā vantasampanno appamatto vicakkhaṇo, \\
 +Nivātavutti atthaddho surato sakhilo mudu. 
 +
 +<span pts_page #pts.287>[PTS page 287]</span> \\
 +5598. Saṅgahetā ca mittānaṃ saṃvibhāgī vidhānavā, \\
 +Tappeyya antapānena sadā samaṇabrāhmaṇe. 
 +
 +5599. Dhammakāmo sutādhāro bhatvayya paripucachano, \\
 +Sakkaccaṃ paṭirupāseyya sīlavante bahussute. 
 +
 +5600. Gharamāvasamānassa gahaṭṭhassa sakaṃ gharaṃ, \\
 +Khemā vutti siyā evaṃ evannu assa saṅgaho. 
 +
 +5601. Avyāpajjho4- siyā evaṃ saccacavādi ca māṇavo, \\
 +Asmā lokā paraṃ lokaṃ evaṃ pecca na socati. \\
 +Gharāvāsapañho. 
 +
 +1. Vicarittha - machaṣaṃ, syā, vi 2. Pacca - machasaṃ 3. Sādhu - machasaṃ, syā vi\\
 +4. Abyāpajjaṃ - machasaṃ
 +
 +<span bjt_page #bjt.252>[BJT page 252]</span>  \\
 +<span pts_page #pts.288>[PTS page 288]</span> \\
 +5602. Ehi dāni gamissāma dinno no issarena me, \\
 +Mamevatthaṃ paṭipajja esa dhammo sanattano. 
 +
 +5603. Jānāmi māṇava tayāhamasmi\\
 +Dinnohamasmi tava issarena, \\
 +Tihañca taṃ vāsayemu agāre\\
 +Yenaddhunā anusāsemu putte. 
 +
 +5604. Taṃ me tathā hotu vame tīhaṃ\\
 +Kurutaṃ bhavaṃ ajja gharesu kiccaṃ, \\
 +Anusāsataṃ paputtadāre bhavajja\\
 +Yathā tayi pacchā1- sukhī bhaveyya. 
 +
 +<span pts_page #pts.289>[PTS page 289]</span> \\
 +5605. Sādhuti vatvāna pahutakāmo\\
 +Pakkāmi yakkho vidhurena saddhiṃ, \\
 +Taṃ kuñajarājaññahayānuciṇṇaṃ\\
 +Pāvekkhi antopuramariyaseṭṭho. 
 +
 +5606. Koñcaṃ mayurañca piyañca ketaṃ\\
 +Upāgami tattha suramma rūpaṃ, \\
 +Pahuta2- bhakkhaṃ bahu antapānaṃ\\
 +Masakkasāraṃ viya vāsavassa. 
 +
 +5607. Tattha naccanti gāyanti avhayanti varā varaṃ, \\
 +Accharā viya devesu nāriyo samalaṅkatā. 
 +
 +<span pts_page #pts.290>[PTS page 290]</span> \\
 +5608. Samaṅgi katvā gāyanti avhayanti varā varaṃ, \\
 +Antena pānena ca dhammapālo, \\
 +Attatthamevānuvicintayanto\\
 +Pāvekkhi bhariyāya tadā sakāse. 
 +
 +5609. Taṃ candanagandharasānulittaṃ\\
 +Suvaṇṇajambonadanikkhasādisaṃ, 4-\\
 +Bhariyaṃ vacā ehi suṇohi bhoti\\
 +Puttāni āmantaya tambanette. 
 +
 +5610. Sutvāna vākyaṃ patino anujjā\\
 +Sunisaṃ vaca tambanakhī sunettaṃ, \\
 +Āmantaya vammadharāni5- cete\\
 +Puttāni indivarapupphasāme. 
 +
 +1. Macca - machasaṃ 2. Bahutta - machasaṃ 3. Pamudāhi - machasaṃ, syā\\
 +4. Sadisaṃ - machasaṃ 5. Dhammadharāni - machasaṃ
 +
 +<span bjt_page #bjt.254>[BJT page 254]</span>  \\
 +<span pts_page #pts.291>[PTS page 291]</span> \\
 +5611. Te āgate muddhani dhammapālo\\
 +Cumbitvā putte acikampamāno, \\
 +Āmantayitvāna avoca vākyaṃ\\
 +Dinnāhaṃ raññā idha māṇavassa. 
 +
 +5612. Tassajjahaṃ attasukhī vidheyyo\\
 +Ādāya yenicchati tena gacchati, \\
 +Ahaṃ ca vo sāsituṃ āgatosmi\\
 +Kathaṃ ahaṃ aparittāya gacche. 
 +
 +5613. Sace vo rājā kurukhettavāsi1-\\
 +Janasandho puccheyya pahutakāmo, 2-\\
 +Kimābhijānātha pure purāṇaṃ\\
 +Kiṃ vo pitā anusāse puratthā. 
 +
 +5614. Samāsanā hotha mayāva sabbe\\
 +Konīdha rañño abbatiko manusso\\
 +Tamañajaliṃ kariya vadetha evaṃ\\
 +Māheva deva nahi esa dhammo, \\
 +Viyaggharājassa nibhinajacco\\
 +Samāsano deva kathaṃ bhatvayya. \\
 +Pekkhanakaṇḍo. 
 +
 +<span pts_page #pts.292>[PTS page 292]</span> \\
 +5615. So ca mitte amacce ca ñātayo suhadaṃ jane, \\
 +Alīnamanasaṅkappo vidhuro etadabravi. 
 +
 +5616. Ethayyo rājavasatiṃ nisīditvā suṇotha me, \\
 +Yathā rājakulaṃ patetā yasaṃ poso nigacchati. 
 +
 +5617. Niha rājakulaṃ patetā aññāto labhatta yasaṃ, \\
 +Nāsuro3- napi4- dummedho nappamatto kudācanaṃ. 
 +
 +5618. Yadāssa sīlaṃ paññañca soceyyañcādhigacchati, \\
 +Atha vissasate tyamhi guyhañcassa na rakkhati. 
 +
 +5619. Tulā yathā paggahitā samadaṇḍā sudhāritā, \\
 +Ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase. 
 +
 +1. Kururaṭṭhavāsi - machasaṃ, syā 2. Bahuta - machasaṃ 3. Nātisuro - syā\\
 +4. Nāti - syā
 +
 +<span bjt_page #bjt.256>[BJT page 256]</span>  \\
 +5620. Tulā yathā paggahitā samadaṇḍā sudhāritā, \\
 +Sabbani abhisambhonetā sa rājavasatiṃ vase. 
 +
 +<span pts_page #pts.293>[PTS page 293]</span> \\
 +5621. Divā vā yadi vā rattiṃ rājakiccesu paṇḍito, \\
 +Ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase. 
 +
 +5622. Divā vā yadi vā rattiṃ rājakiccesu paṇḍito, \\
 +Sabbāni abhisambhonto sa rājavasatiṃ vase. 
 +
 +5623. Yo cassa sukato maggo rañño suppaṭiyādito, \\
 +Na tena vutto gaccheyya sa rājavasatiṃ vase. 
 +
 +5624. Na rañño samakaṃ1- bhañeja kāmabhoge kudācanaṃ, \\
 +Sabbattha pacchato gacche sa rājavasatiṃ vase. 
 +
 +5625. Na rañño sadisaṃ vatthaṃ na mālaṃ na vilepanaṃ, \\
 +Ākappaṃ sarakuttiṃ vā na rañño sadisamācare;\\
 +Aññaṃ kareyya ākappaṃ sa rājavasatiṃ vase. 
 +
 +5626. Kīḷe rājā amacechi bhariyāhi parivārito, \\
 +Nāmacco rājabhariyāsu bhāvaṃ kubbetha paṇḍito. 
 +
 +5727. Anuddhato acapalo nipako saṃvutinduyo, \\
 +Mano paṇidhisampanto sa rājavasatiṃ vase. 
 +
 +<span pts_page #pts.294>[PTS page 294]</span> \\
 +5728. Nāssa bhariyāhi kīḷeyya na manteyya rabhogato, \\
 +Nāssa kosā dhanaṃ gaṇhe sa rājavasatiṃ vase. 
 +
 +5729. Na niddantaṃ bahuṃ maññe2- na madāya suraṃ pive, \\
 +Nāssa dāye migaṃ3- haññe sa rājavasatiṃ vase. 
 +
 +5730. Nāsasa pīṭhaṃ na pallaṅkaṃ na kocchaṃ na nāgaṃ4- rathaṃ, \\
 +Sammatombhīti ārūte sa rājavasatiṃ vase. 
 +
 +1. Sadisaṃ - machasaṃ 2. Na niddaṃ bahumaññeyya - machasaṃ, syā\\
 +3. Mige - machasaṃ, syā 4. Nāvaṃ - machasaṃ, syā 
 +
 +<span bjt_page #bjt.258>[BJT page 258]</span>  \\
 +5631. Nātidure bhave1- rañño nāccāsante vicakkhaṇo, \\
 +Samekkhaṃ cassa2- tiṭṭheyya sandissanto sabhattuno. 
 +
 +5632. Na ve3- rājā sakhā hoti na rājā hoti theno, \\
 +Khippaṃ kujjhanti rājāno sukenakkhiva ghaṭṭitaṃ. 
 +
 +5633. Na pujito maññamano medhāvi paṇḍatā naro, \\
 +Pharusaṃ patimanteyya4- rājānaṃparisaṃ gataṃ5-
 +
 +5634. Laddhadvāro labhedvāraṃ neva rājusu vissase, \\
 +Aggiva yato tiṭṭheyya6- sa rājavasatiṃ vase. 
 +
 +5635. Puttaṃ vā bhātaraṃ saṃ vā7- sampaggaṇhāti khattiyo, \\
 +Gāmehi nigamehi vā raṭṭhe janapadehi vā\\
 +Tuṇhī bhūto upekkheyya8- na bhane chekapāpakaṃ. 9-
 +
 +<span pts_page #pts.295>[PTS page 295]</span> \\
 +5636. Hatthārūhe anīkaṭṭhe rathike pattikārake, \\
 +Tesaṃ kammāvadānena rājā vaḍḍheti vetanaṃ10-\\
 +Na tesaṃ antarā gacche sa rājavasatiṃ vase. 
 +
 +5637. Cāpovunu11- daro dhīro vaṃso vāpi pakampiyo, \\
 +Paṭilomaṃ na vatetayya sa rājavasatiṃ vase. 
 +
 +5638. Cāpovunudaro assa macchovassa ajivhavā, 12-\\
 +Appāsī13- nipako suro sa rājavasatiṃ vase. 
 +
 +5639. Na bāḷhaṃ itthiṃ gaccheyya sampassaṃ tejasaṅkhayaṃ, \\
 +Kāsaṃ sāsasaṃ daraṃ balyaṃ khiṇamedho nigacchati. 
 +
 +5640. Nātivelaṃ pabhāseyya na tuṇhi sabbadā siyā, \\
 +Avikiṇṇaṃ mitaṃ vācaṃ patte kāle udiraye. 
 +
 +5641. Akkodhano asaṃghaṭṭho sacco saṇho apesuno, \\
 +Samphaṃ giraṃ na bhāseyya sa rājavasatiṃ vase. 
 +
 +1. Bhaje - machasaṃ, syā 2. Samukhañcassa - machasaṃ 3. Name - machasaṃ, syā\\
 +4. Paṭimanteyya - machasaṃ, syā 5. Parisaṃkitaṃ - machasaṃ 6. Agigiva saṃyate tiṭṭhe -machasaṃ, syā 7. Saputtaṃ vā bhātaraṃ vā - machasaṃ 8. Udikkheyya - machasaṃ. \\
 +9. Thekapāpakaṃ - machasaṃ 10. Vetatanaṃ - machasaṃ, syā 11. Vanu - machasaṃ\\
 +12. Ajivhatā - machasaṃ, syā 13. Appasi - machasaṃ
 +
 +<span bjt_page #bjt.260>[BJT page 260]</span>  \\
 +5642. Mātāpettibharo assa kulejeṭṭhāpacāyiko, \\
 +Bhirionatappasampanno1- sa rājavasatiṃ vase. 
 +
 +<span pts_page #pts.296>[PTS page 296]</span> \\
 +5643. Vinito sippavā danto katatto niyato mudu, \\
 +Appamatto suci dakkho sa rājavasatiṃ vase. 
 +
 +5644. Nivātavutti vaddhesu sappatisso sagāravo, \\
 +Surato sukhasambhāso sa rājavasatiṃ vase. 
 +
 +5645. Ārakā2- parivajjeyya sahituṃ pahitaṃ janaṃ, \\
 +Bhattā raññevudikkheyya anaññassa ca rājino. 
 +
 +5646. Samaṇe brāhmaṇe cāpi sīlavante bahussute, \\
 +Sakkaccaṃ paṭirupāseyya sa rājavasatiṃ vase. 
 +
 +5647. Samaṇe brāhmaṇe cāpi sīlavante bahussute, \\
 +Sakkaccaṃ anuvāseyya sa rājavasatiṃ vase. 
 +
 +5648. Samaṇe brāhmaṇe cāpi sīlavante bahussute, \\
 +Tappeyya attapānena sa rājavasatiṃ vase. 
 +
 +5649. Samaṇe brāhmaṇe cāpi sīlavante bahussute, \\
 +Āsajja paññe sevatha ākaṅkhaṃ sevetha ākaṅkhaṃ vuddhimattano. 
 +
 +5650. Dinnapubbaṃ na hāpeyya dānaṃ samaṇabrāhmaṇe, \\
 +Na ca kiñci nivāreyya dānakakāle vaṇibbake. 
 +
 +5651. Paññavā khuddhisampanno vidānavidikovido, \\
 +Kālaññu samayaññu ca sa rājavasatiṃ vase. 
 +
 +<span pts_page #pts.297>[PTS page 297]</span> \\
 +5652. Uṭṭhātā kammadheyyesu3- appamatto vicakkhaṇo, \\
 +Susaṃvihitakammanto sa rājavasatiṃ vase. 
 +
 +5653. Khalaṃ sālaṃ pasuṃ khettaṃ gantā cassa abhikkhaṇaṃ\\
 +Mitaṃ dhaññaṃ nidhāpeyya mitañca pācaye ghare. 
 +
 +1. Saṇho sakhila sambāso - machasaṃ 2. Ākārakā - machasaṃ \\
 +3. Kāmadheyyesu - vi. 
 +
 +<span bjt_page #bjt.262>[BJT page 262]</span>  \\
 +5654. Puttaṃ vā bhātaraṃ saṃ vā sīlesu asamāhitaṃ, \\
 +Anaṅgavā hi te bālā yathā petā tatheva te;\\
 +Colañca nesaṃ piṇḍañca āsīnānaṃ1- ca dāpaye
 +
 +5655. Dāse kammakare pesse2- sīlesu susamāhite, \\
 +Dakkhe uṭṭhānasampanne ādhipaccasmiṃ3- ṭhāpaye. 
 +
 +5656. Sīlavā ca alolo ca4- anuratto cassa rājino, \\
 +Āvī raho hito tassa sa rājavasatiṃ vase. 
 +
 +5657. Chandaññu rājino assa5- cittaṭṭho cassa rājino, \\
 +Asaṅkusakavattissa sa rājavasatiṃ vase. 
 +
 +<span pts_page #pts.298>[PTS page 298]</span> \\
 +5658. Ucchādaye ca6- nahāpaye dhove pāde adhosiraṃ, \\
 +Āhatopi na kuppeyya sa rājavasatiṃ vase. 
 +
 +5659. Kumbhampi pañajaliṃ kuriyā7- vāyasaṃ8- vā padakkhiṇaṃ, \\
 +Kimeva sabbakāmānaṃ dātāraṃ dhiramuttamaṃ. 
 +
 +5660. Yo deti sayanaṃ vatthaṃ yānaṃ āvasathaṃ gharaṃ, \\
 +Pajjunnoriva bhūtāni bhogehi mabhivassati. 
 +
 +5661. Esayyo rājavasati vattamāno yathā naro, \\
 +Ārādhayati rājānaṃ pujaṃ labhati bhattusu. 
 +
 +Rājavasatikaṇḍaṃ. 
 +
 +5662. Evaṃ samanusāsitvā ñātisaṅghaṃ vicakkhaṇo, \\
 +Parikiṇṇo suhadehi9- rājānamupasaṅkami. 
 +
 +<span pts_page #pts.299>[PTS page 299]</span> \\
 +5663. Vanditvā sirāsā pade katvā ca naṃ padakkhiṇaṃ, \\
 +Vidhuro avaca rājānaṃ paggahetvāna añjaliṃ. 
 +
 +5664. Ayaṃ maṃ māṇavo neti kattukāmo yathāmatiṃ, \\
 +Ñātinatthaṃ pavakkhāmi taṃ suṇohi arandama. 
 +
 +1. Āsanānaṃ - machasaṃ 2. Pose - machasaṃ 3. Ādhipaccambhihi - machasaṃ\\
 +4. Alobhova - machasaṃ 5. Cassa - machasaṃ 6. Acchādaneva - machasaṃ\\
 +7. Kariyā - machasaṃ, kayirā - syā 8. Cātaṃ cāpi - syā cāṭaṃ - machasaṃ\\
 +9. Subhajjehi - machasaṃ, syā
 +
 +<span bjt_page #bjt.264>[BJT page 264]</span>  \\
 +5665. Putte ca me udikkhesi yañca maññaṃ ghare dhanaṃ, \\
 +Yathā pecca1- na bhāyetha ñātisaṅgho mayi gate. 
 +
 +5666. Yatheva khalati bhumyā bhumiyāva patiṭṭhati, \\
 +Evetaṃ khalitaṃ mayhaṃ etaṃ2- passāmi accayaṃ. 
 +
 +5667. Sakkā na gantuṃ iti mayha hoti3-\\
 +Jhatvā vadhitvā idha kātiyānaṃ, \\
 +Idheva hohi iti mayhaṃ ruccati\\
 +Mā tvaṃ agā uttamabhuripañña. 
 +
 +5668. Māheva dhammesu manaṃ paṇidahi\\
 +Atthe ca dhamme ca yutto bhavassu, \\
 +Dhiratthu kammaṃ akusalaṃ anariyaṃ\\
 +Yaṃ katvā pacachā nirayaṃ vajeyya. 
 +
 +<span pts_page #pts.300>[PTS page 300]</span> \\
 +5669. Nevesa dhammo na punetaṃ kiccaṃ\\
 +Ayiro hi dasassa raninda issaro, \\
 +Ghātetuṃ jhāpetuṃ4- athopi bhattuṃ\\
 +Na ca mayhaṃ kodhatthi vajāmi cāhaṃ. 
 +
 +5670. Jeṭṭhaputtaṃ upaguyha vineyya hadaye daraṃ, \\
 +Assupuṇṇehi nettehi pāvisi so mahāgharaṃ. 
 +
 +5671. Sālāva sampamathitā5- māḷutena pamadditā, \\
 +Senti puttā ca dārā ca vidhurassa nivesane. 
 +
 +<span pts_page #pts.301>[PTS page 301]</span> \\
 +5672. Itthisahasasaṃ bhariyānaṃ dāsisattasatāni ca, \\
 +Khāhā paggayha pakkanduṃ vidhurassa nivesane. 
 +
 +5673. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Bāhā paggayha pakkanduṃ vidhurassa nivesane. 
 +
 +6574. Hattharūhā6- anikaṭṭhā rathikā pattikārakā, \\
 +Bāhā paggayha pakkanduṃ vidhurassa nivesane. 
 +
 +6575. Samāgatā jānapadā negamā ca samāgatā, \\
 +Bāhā paggayha pakkanduṃ vidhurassa nivesane. 
 +
 +1. Pacchā - machasaṃ, syā 2. Evaṃ - machasaṃ 3. Nasakakā gantuṃ mati mayhaṃ hoti - machasaṃ 4. Jāpetuṃ - machasaṃ 5. Jammapatitā - machasaṃ, sampamadditā - syā 6. Hatthārohā - machasaṃ, vi, syā
 +
 +<span bjt_page #bjt.266>[BJT page 266]</span>  \\
 +5676. Itthi sahasasaṃ bhariyānaṃ dāsisattasatāni ca, \\
 +Khāhā paggayha pakkanduṃ kasmā no vijahessasi. 
 +
 +5677. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Bāhā paggayha pakkanduṃ kasmā no vijahessasi. 
 +
 +5678. Hattharūhā anikaṭṭhā rathikā pattikārakā, \\
 +Bāhā paggayha pakkanduṃ kasmā vijahessasi. 
 +
 +6579. Samāgatā jānapadā negamā ca samāgatā, \\
 +Bāhā paggayha pakkanduṃ kasmā no vijahessasi. 
 +
 +5680. Katvā gharesu kiccāni anusāsitvā sakaṃ janaṃ, \\
 +Mittāmacce ca bhacce puttadāre ca bandhave. 
 +
 +5681. Kammannaṃ saṃvidhetvāna ācikkhitvā ghare dhanaṃ, \\
 +Nidhiñca iṇadānañca puṇṇaṃ etadabravi. 
 +
 +5682. Avasī tuvaṃ mayha tīhaṃ agāre\\
 +Katāni kiccāni gharesu mayhaṃ, \\
 +Anusāsitā putatadārā mayā ca\\
 +Karoma kaccāna yathā matiṃ te. 
 +
 +<span pts_page #pts.302>[PTS page 302]</span> \\
 +5683. Sace hi katte anusāsitā te\\
 +Puttā ca dārā ca anujivino ca, \\
 +Handehi dāni taramānarūpo\\
 +Dīgho hi addhāpi ayaṃ puratthā. 
 +
 +5684. Asambhitova gaṇhāhi ājāniyassa1- vāladhiṃ, \\
 +Idaṃ pacchimakaṃ tuyhaṃ jivalokassa dassanaṃ. 
 +
 +5685. Sohaṃ kissa nu bhāyissaṃ yassa me natthi dukkataṃ, \\
 +Kāyena vācā manasā yena gaccheyya duggatiṃ. 
 +
 +5686. So assarājā vidhuraṃ vahanto\\
 +Pakkāmi vehāsayamantalikkhe, \\
 +Sākhāsu selesu assajjamano\\
 +Kāḷāgiriṃ khippamupāgamāsi. 
 +
 +1. Ājāneyyasasa - machasaṃ
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  \\
 +<span pts_page #pts.303>[PTS page 303]</span> \\
 +5687. Itthi sahasasaṃ bhariyānaṃ dāsisattasatāni ca, \\
 +Khāhā paggayha pakkanduṃ yakkho brāhmaṇavaṇṇe vidhuraṃ ādāya gacchati. \\
 +Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Bāhā paggayha pakkanduṃ brāhmaṇavaṇṇe vidhuraṃ ādāya gacchati. 
 +
 +Hattharūhā anikaṭṭhā rathikā pattikārakā, \\
 +Bāhā paggayha pakkanduṃ brāhmaṇaṇṇe vidhuraṃ ādāya gacchati. 
 +
 +5688. Samāgatā jānapadā negamā ca samāgatā, \\
 +Bāhā paggayha pakkanduṃ yakkho brāhmaṇavaṇṇe vidhuraṃ ādāya gacchati. 
 +
 +5689. Itthi sahasasaṃ bhariyānaṃ dāsisattasatāni ca, \\
 +Vejayantañca pāsādaṃ maṇimhi passa nimitaṃ. 
 +
 +Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Bāhā paggayha pakkanduṃ brāhmaṇavaṇṇe vidhuraṃ ādāya gacchati. 
 +
 +Hattharūhā anikaṭṭhā rathikā pattikārakā, \\
 +Bāhā paggayha pakkanduṃ brāhmaṇaṇṇe vidhuraṃ ādāya gacchati. 
 +
 +5690. Samāgatā jānapadā negamā ca samāgatā, \\
 +Bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato. 
 +
 +<span pts_page #pts.304>[PTS page 304]</span> \\
 +5691. Sace so sattarattena paṇḍito nāgamisasti, \\
 +Sabbe aggiṃ pavekkhāma natthattho jivitena no. 
 +
 +5692. Paṇḍito ca viyatto ca vibhāvi ca vicakkhaṇo, \\
 +Khippaṃ mocessatattānaṃ1- mā hātha āgamissati. \\
 +Antarapoyyālo. 
 +
 +5693. So tattha gantvāna vicintayanto\\
 +Ucacāvacā cetanakā2- bhavanti, \\
 +Imassa jivena nahatthi3- kiñci\\
 +Hanatvānimaṃ hadayaṃ ādiyissaṃ. 
 +
 +<span pts_page #pts.306>[PTS page 306]</span>\\
 +5694. So tattha lananvā pabbatamantarasmiṃ\\
 +Anto pavisitvā paduṭṭhacitto, \\
 +Asaṃvutasmiṃ jagatippadese\\
 +Adhosiraṃ dhārayi kātiyāno. 
 +
 +5695. So lambamāno narake papāte\\
 +Mahabbhaye lomahaṃse vidugge, \\
 +Asantasaṃ4- kurūnaṃ kattaseṭṭho\\
 +Iccabravī puṇṇakaṃ nāma yakkhaṃ. 
 +
 +1. Khippaṃ mociya attānaṃ - machasaṃ 2. Cetanatā - machasaṃ\\
 +3. Mamatthi - machasaṃ, syā 4. Assanatasanto - machasaṃ, syā, vi. 
 +
 +<span bjt_page #bjt.270>[BJT page 270]</span>  
 +
 +5696. Ariyācakāsosi anariyarūpo\\
 +Asaññato saññatasantikāso, \\
 +Accābhitaṃ kammaṃ karosi ludraṃ\\
 +Bhāve ca te kusalaṃ natthi kiñci. 
 +
 +5697. Yaṃ maṃ papātasmiṃ papātumicchasi\\
 +Konu tavattho maraṇena mayhaṃ, \\
 +Amānusasseva te ajja1- vaṇṇo\\
 +Ācikkha me tvaṃ katamāsi devatā. 
 +
 +<span pts_page #pts.307>[PTS page 307]</span> \\
 +5698. Yadi te suto puṇṇako nāma yakkho\\
 +Rañño kuverassa hi so sajivo, 2-\\
 +Bhumindharo varuṇo nāma nāgo\\
 +Brahā sucī vaṇṇabaluppanno. 
 +
 +5699. Tassānujaṃ dhitaraṃ kāmayāmi\\
 +Irandatiṃ nāma sā nāgakaññā, \\
 +Tassā sumajjhāya3- piyāya hetu\\
 +Patārayiṃ tuyha vadhāya dhira. 
 +
 +5700. Māheva tvaṃ4- yakkha ahosi muḷho\\
 +Naṭṭhā bahu duggahitena lokā, \\
 +Kinne sumajjhāya5- piyāya kiccaṃ maraṇena me iṅgha suṇoma sabbaṃ. 
 +
 +5701. Mahānubāvassa mahoragassa\\
 +Dhitukāmo ñātibhatohamasmi, 6-\\
 +Taṃ yācamānaṃ sasuro acoca\\
 +Yathā maṃ aññiṃsu sukāmanītaṃ. 
 +
 +<span pts_page #pts.308>[PTS page 308]</span> \\
 +5702. Dajjemu kho te sutanuṃ sunettaṃ\\
 +Sucimbhitaṃ candanalittagattaṃ. \\
 +Sace tuvaṃ hadayaṃ paṇḍitassa\\
 +Dhammena laddhā idhamāharesi\\
 +Etena vittena kumāri labbhā\\
 +Nāññaṃ dhanaṃ uttariṃ patthayāma. 
 +
 +5703. Evaṃ na muḷhosmi suṇohi katte\\
 +Na cāpi me duggahitthi kiñci\\
 +Hadayena te dhammaladdhena nāgā\\
 +Irandatiṃ nāgakaññaṃ dadanti. 
 +
 +1. Tavajja - machasaṃ, syā 4. Te - machasaṃ, syā\\
 +2. Sajibbo - machasaṃ, syā 5. Sumicchā - machasaṃ\\
 +3. Sumicchāya - machasaṃ 6. Haṭo - machasaṃ \\
 +<span bjt_page #bjt.272>[BJT page 272]</span>  \\
 +5704. Tasmā ahaṃ tuyha vadhāya yutto\\
 +Evaṃ mamattho maraṇena tuyhaṃ\\
 +Idheva taṃ narake pātayitvā\\
 +Hanatvāna taṃ hadayaṃ ādiyissaṃ. 
 +
 +<span pts_page #pts.309>[PTS page 309]</span> \\
 +5705. Khippaṃ mamaṃ uddhara kātiyāna\\
 +Hadayena me yadi te atthi\\
 +Ye kecime sādhunarassa dhammā\\
 +Sabbeva te pātukaromi ajja. 
 +
 +5706. Sa puṇṇako kurūnaṃ kattaseṭṭhaṃ\\
 +Nagamuddhani khippaṃ patiṭṭhapetvā, \\
 +Asasatthamāsinaṃ samekkhiyāna\\
 +Paripucchi kattāraṃ anomapaññaṃ. 
 +
 +5707. Samuddhaṭo mesi tuvaṃ papātā\\
 +Hadayena te ajja mamatthi kiccaṃ, \\
 +Ye kecime sādhunarassa dhammā\\
 +Sabbeva me pātukarohi ajja. 
 +
 +5708. Samuddhaṭo tyasmi1- ahaṃ papātā\\
 +Hadayena me nadi te atthi kiccaṃ, \\
 +Ye kecime sādhunarassa dhammā\\
 +Sabbeva me pātukarohi ajja. 
 +
 +<span pts_page #pts.310>[PTS page 310]</span> \\
 +5709. Yātānuyāyi ca bhavāhi māṇava\\
 +Addañca2- pāṇiṃ parivajjayassu, \\
 +Mā cassu mittesu kadāci dubhī\\
 +Mā ca vasaṃ asatīnaṃ nigacche. 
 +
 +5710. Kathannu yātaṃ anuyāyi hoti\\
 +Addañca pāṇiṃ dahate kathaṃ so, \\
 +Asati ca kā ko pana mittadubbho\\
 +Akkhāhi me pucchito etamatthaṃ. 
 +
 +5711. Asanthutaṃ3- nopi ca diṭṭhipubbaṃ\\
 +Yo āsanenāpi nimantayeyya, \\
 +Tasseva atthaṃ puriso kareyya\\
 +Yātānuyāyīti tamāhu paṇḍitā. 
 +
 +1. Tusmi - machasaṃ 2. Allañca - machasaṃ, syā; 3. Assatthataṃ - syā, asandhavaṃ - machasaṃ
 +
 +<span bjt_page #bjt.274>[BJT page 274]</span>  \\
 +5712. Yassekarattimpi ghare vaseyya\\
 +Yatthannapānaṃ puriso labhetha, 1-\\
 +Na tassa pāpaṃ manasāpi cetaye2-\\
 +Addañcapāṇiṃ3- dahate mittadubbho. 
 +
 +5713. Yassa rukkhassa chāyāya nisideyya sayeyya vā, \\
 +Na tassa sākhaṃ bhañejayya mittadubbo hi pāpako. 
 +
 +5714. Puṇṇampi cetaṃ paṭhaviṃ dhanena\\
 +Dajjatthiyā puriso sammatāya, \\
 +Laddā khaṇaṃ atimaññeyya tampi\\
 +Tāsaṃ vasaṃ asatinaṃ na gacche. 
 +
 +5715. Evaṃ kho yātaṃ anuyāyi hoti\\
 +Addañca4- pāṇiṃ dahate punevaṃ, \\
 +Asatī ca sā so pana mittadubbho\\
 +So dhammiyo hohi jahassu adhammaṃ. \\
 +Sādhunaradhammakaṇḍaṃ. 
 +
 +<span pts_page #pts.311>[PTS page 311]</span> \\
 +5716. Avasiṃ ahaṃ tuyha tīhaṃ agāre\\
 +Antena pānena upaṭṭhitosmi, \\
 +Mitto mamāsi visajāmahaṃ ta5-\\
 +Kāmaṃ gharaṃ uttamapañña gaccha. 
 +
 +<span pts_page #pts.312>[PTS page 312]</span> \\
 +5717. Api hāyatu nāgakulassa attho\\
 +Alampi me nāgakaññāya hotu, \\
 +So tvaṃ sakeneva subhāsitena\\
 +Muttosi me ajja vadhāya pañña. 
 +
 +5718. Handa tuvaṃ yakkha mamampi nehi\\
 +Sasuraṃ nu te atthaṃ mayī carassu, \\
 +Mayampi nāgādhipatiṃ vimānaṃ\\
 +Dakkhemu nāgassa adiṭṭhapubbaṃ. 
 +
 +5719. Yaṃ ve narassa ahitāya assa\\
 +Na taṃ pañño arahati dasasanāya\\
 +Atha kena vaṇṇena amittagāmaṃ\\
 +Tuvampicchasi uttamapañña anatuṃ. 
 +
 +1. Labheyya - machasaṃ 2. Cittaye - machasaṃ, syā\\
 +3. Alalañca - syā, adubbhi pāṇaṃ - machasaṃ, adubbhapāṇiṃ - sīmu aṭṭhakathā\\
 +4. Allañca - machasaṃ, syā 5. Visajjāmaha taṃ - syā, visajjemahantaṃ - machasaṃ
 +
 +<span bjt_page #bjt.276>[BJT page 276]</span>  \\
 +5720. Addhā pajānāmi ahmapi etaṃ\\
 +Na taṃ pañño arahati dasasanāya, \\
 +Pāpañca me natthi kataṃ kuhiñci\\
 +Tasmā na saṅke maraṇāgamāya. 
 +
 +<span pts_page #pts.313>[PTS page 313]</span> \\
 +5721. Handa ca ṭhānaṃ atulānubhāvaṃ. \\
 +Mayā sahā dakkhisi ehi katte, \\
 +Yatthacchati naccagītehi nāgo\\
 +Rājā yathā vessavaṇo1- naliññaṃ2-
 +
 +5722. Taṃ nāgakaññācaritaṃ gaṇena\\
 +Nikiḷitaṃ niccamaho ca rattiṃ, \\
 +Pahutamālyaṃ3- bahupupphachannaṃ4-\\
 +Obhāsati vijjurivantalikkhe. 
 +
 +5723. Antena pānena upetarūpaṃ\\
 +Nacceti gītehi ca vāditehi, \\
 +Paripuraṃ kaññāhi alaṅkatāhi\\
 +Upasobhati vatthapiḷandhanena. 
 +
 +5724. So puṇṇako kurūnaṃ kattaseṭṭhaṃ. \\
 +Nisidayi pacchato āsanasmiṃ, \\
 +Ādāya kattāraṃ anomapaññaṃ\\
 +Upānayī bhavanaṃ5- nāgarañño. 
 +
 +5725. Patvāna ṭhānaṃ atulānubhāvaṃ\\
 +Aṭṭhāsi kattā pacchato puṇṇakassa\\
 +Sāmaggipekkhī pana nāgarājā\\
 +Pubbeva jāmātaramajjhabhāsatha. 
 +
 +<span pts_page #pts.314>[PTS page 314]</span> \\
 +5726. Yannu tuvaṃ agamā maccalokaṃ\\
 +Anvesamāno hadayaṃ paṇḍitassa\\
 +Kacci samiddhena idhānupatto\\
 +Ādāya kattāraṃ anomapaññaṃ. 
 +
 +5727. Ayaṃ hi so āgato yaṃ tvamicchasi\\
 +Dhammena laddho mama dhammapālo, \\
 +Taṃ passatha sammukhā6- bhāsamānaṃ\\
 +Sukho bhave sappurisehi saṅgamo. \\
 +Kāḷāgirikaṇḍaṃ. 
 +
 +1. Vassavano - machasaṃ 2. Kaḷaññaṃ - machasaṃ 3. Bahuttamallaṃ - machasaṃ\\
 +4. Saccannaṃ - machasaṃ 5. Vasanaṃ - machasaṃ 6. Taṃ passa dhammaṃ samukhā - machasa
 +
 +<span bjt_page #bjt.278>[BJT page 278]</span>  \\
 +5728. Adiṭṭhapubbaṃ disvāna macco maccubhayaddito, 1-\\
 +Vyambhito nābhivādeti nayidaṃ paññavatāmiva. 
 +
 +<span pts_page #pts.315>[PTS page 315]</span> \\
 +5729. Nacambhi vyambhito nāga naca maccubhayaddito, \\
 +Na vajjho abhivadeyya vajjhaṃ vā nibhivādaye. 
 +
 +5730. Kathaṃ nu abhivāseyya abhivādāpayetha ve, \\
 +Yaṃ naro hantumiccheyya taṃ kammaṃ na upapajjati. 
 +
 +5731. Evametaṃ yathā brūsi saccaṃ bhāsasi paṇḍita, \\
 +Na vajjho abhivāseyya vajjhaṃ vā nābhivādaye. 
 +
 +5732. Kathaṃ nu abhivāseyya abhivādāpayetha ve, \\
 +Yaṃ naro hantumiccheyya taṃ kammaṃ na upapajjati. 
 +
 +5733. Asassataṃ sassataṃ nu tavayidaṃ\\
 +Iddhījutī balaviriyupapatti, \\
 +Pucchāmi taṃ nāgarājetamatthaṃ\\
 +Kathannu te laddhamidaṃ vimānaṃ. 
 +
 +5734. Adhicca laddhaṃ pariṇāmajaṃ te \\
 +Sayaṃ kataṃ udāhu dinnaṃ, \\
 +Akkhāhi me nāgarājetamatthaṃ\\
 +Yatheva te laddhamidaṃ vimānaṃ. \\
 +<span pts_page #pts.316>[PTS page 316]</span> \\
 +5735. Nādhicca laddhaṃ pariṇāmajaṃ me\\
 +Na sayaṃ kataṃ napi3- devehi dinnaṃ, \\
 +Sakehi kamemhi apāpakehi\\
 +Puññehi me laddhamidaṃ vimānaṃ. 
 +
 +5736. Kiṃ te vataṃ kiṃ pana brahmacariyaṃ\\
 +Kissa suciṇṇassa ayaṃ vipāko, \\
 +Idadhijuti balaviriyupapatti\\
 +Idaṃ ca te nāga mahāvimānaṃ. 
 +
 +5737. Ahañca bhariyā ca manussaloke\\
 +Saddhā ubho dānapatī ahumahā, \\
 +Opānabhūtaṃ me gharaṃ tadāsi\\
 +Santappitā samaṇabrāhmaṇā ca. 
 +
 +1. Bhayaṭṭito - machasaṃ, syā 2. No - sīmu 3. Nāpi - machasaṃ
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  \\
 +5738. Mālañca gandhañca vilepanañca\\
 +Padīpiyā seyyamupassayañca, \\
 +Acchādanaṃ sayanaṃ annapānaṃ\\
 +Sakkacca dānāni adamaha tattha. 
 +
 +5739. Taṃ me vataṃ taṃ pana brahmacariyaṃ\\
 +Tassa suciṇṇassa ayaṃ vipāko, \\
 +Idadhijuti balaviriyupapatti idañca me dhira mahāvimonaṃ. 
 +
 +<span pts_page #pts.317>[PTS page 317]</span> \\
 +5740. Evaṃ ce te laddhamidaṃ vimānaṃ\\
 +Jānāsi puññānaṃ phalupapatti, \\
 +Tasmāhi dhammaṃ cara appamatto\\
 +Yathā vimānaṃ puna māvasesi. 
 +
 +5741. Nayidha santi samaṇabrāhmaṇā vā\\
 +Yesannapānāni dademu katte, \\
 +Akkhāhi me pucchito etamatthaṃ\\
 +Yathā vimānaṃ puna māvasema. 
 +
 +5742. Bhogī hi te santi idhupapantā\\
 +Puttā ca dārā anujivino ca, \\
 +Tesu tuvaṃ vacasā kammanā ca\\
 +Asampaduṭṭho ca bhavāhi niccaṃ. 
 +
 +5743. Evaṃ tuvaṃ nāga asampadosaṃ\\
 +Anupālayaṃ vacasā kammanā ca, \\
 +Ṭhatvā idha yāvatāyuṃ vimāne\\
 +Uddhaṃ ito gacchasi devalokaṃ. 
 +
 +<span pts_page #pts.318>[PTS page 318]</span> \\
 +5744. Addhā hi so socati rājaseṭṭho\\
 +Tayā vinā yassa tuvaṃ sajivo, \\
 +Dukkhupanitopi1- tayā samecca\\
 +Vindeyya poso sukhamāturopi. 
 +
 +5745. Addhā sataṃ bhāsasi nāga dhammaṃ\\
 +Anuttaraṃ atthapadaṃ suciṇṇaṃ\\
 +Etādisiyāsu hi āpadāsu\\
 +Paññāyate mādisānaṃ viseso. 
 +
 +1. Dukkhopaṇitopi - machasaṃ
 +
 +<span bjt_page #bjt.282>[BJT page 282]</span>  \\
 +5746. Akkhehi no tāyaṃ mudhā nu laddho\\
 +Akkhehi no tāyamajesi jute, \\
 +Dhammena laddho iti tāya māha1-\\
 +Kathaṃ tuvaṃ hatthamimassamāgato. 
 +
 +<span pts_page #pts.319>[PTS page 319]</span> \\
 +5747. Yomissaro tattha ahosi rājā\\
 +Tamayamakkhehi2- ajesi jute, \\
 +So maṃ jito rājā imassadāsi\\
 +Dhammena laddhosmi asāhasena. 
 +
 +5748. Mahorago attamano udaggo\\
 +Sutvāna dhirassa subhāsitāni, \\
 +Hatthe gahetvāna anomapaññaṃ\\
 +Pāvekkhi bhariyāya tadā sakāse. 
 +
 +5749. Yena tvaṃ vimale paṇḍu yena bhattaṃ na ruccati, \\
 +Na ca me tādiso vaṇṇo ayameso tamonudo. 
 +
 +5750. Yassa te hadayenattho āgatāyaṃ pabhaṅkaro, \\
 +Tassa vākyaṃ nisāmehi dullabhaṃ dasasnaṃ puna. 
 +
 +5751. Disvāna te vimalā bhuripaññaṃ\\
 +Dasaṅguliṃ pañajaliṃ paggahetvā, \\
 +Haṭṭhena bhāvena patītarūpā\\
 +Icchabravi kurūnaṃ kattaseṭṭhaṃ. 
 +
 +5752. Adiṭṭhapubbaṃ disvāna macco maccubhayaddito, \\
 +Vyambhito nābhivādeti na idaṃ paññavatāmiva. 
 +
 +5753. Na vambhi vyambhito nāgi na ca maccubhayaddito, 3-\\
 +Na vajjho abhivādeyya vajjhaṃ vā nibhivādaye. 
 +
 +5754. Kathaṃ nu abhivādeyya abhivādāpayetha ve, \\
 +Yaṃ naro bhantumiccheyya taṃ kammaṃ nupapajjati. 
 +
 +5755. Evametaṃ yathā brūsi saccaṃ bhāsasi paṇḍita, \\
 +Na vajjho abhivādeyya vajjhaṃ vā nābhivādaye. 
 +
 +<span pts_page #pts.320>[PTS page 320]</span> \\
 +5756. Kathaṃ no4- abhivādeyya abhivādāpayetha ve, \\
 +Yaṃ naro bhantumiccheyya taṃ kammaṃ nupapajjati. 
 +
 +1. Māhu - machasaṃ 2. Tamāyamakkhehi - machasaṃ, syā 3. Sayaṭṭito - machasaṃ, syā 4. Nu - syā
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  \\
 +5757. Asassataṃ sassataṃ nu tacayidaṃ\\
 +Iddhi juti bala viriyupapatti, \\
 +Pucchāmi taṃ nāgakaññe tamatthaṃ\\
 +Kathannu te laddhamidaṃ vimānaṃ. 
 +
 +5758. Adhicca laddhaṃ pariṇāmajaṃ te\\
 +Sayaṃ kataṃ udāhu devehi dinnaṃ, \\
 +Akkhāhi me nāgakaññe tamatthaṃ. \\
 +Yatheva te laddhamidaṃ vimānaṃ. \\
 +5759. Nādhicca laddhaṃ pariṇāmajaṃ me\\
 +Na sayaṃ kataṃ napi devehi dinnaṃ, \\
 +Sakehi kamemhi apāpakehi\\
 +Puññehi me laddhamidaṃ vimānaṃ. 
 +
 +5760. Kiṃ te vataṃ kiṃ pana brahmacariyaṃ\\
 +Kissa suciṇṇassa ayaṃ vipāko, \\
 +Idadhijuti bala viriyupapatti\\
 +Idaṃ ca te nāga mahāvimānaṃ. 
 +
 +5761. Ahañca kho sāmiko cāpi mayhaṃ \\
 +Saddhā ubho dānapatī ahumahā, \\
 +Opānabhūtaṃ me gharaṃ tadāsi\\
 +Santappitā samaṇabrāhmaṇā ca. 
 +
 +5762. Mālañca gandhañca vilepanañca\\
 +Padīpiyā seyyamupassayañca, \\
 +Acchādanaṃ sayanaṃ1-mathannapānaṃ \\
 +Sakkacca dānāni adamaha tattha. 
 +
 +5763. Taṃ me vataṃ taṃ pana brahmacariyaṃ\\
 +Tassa suciṇṇassa ayaṃ vipāko, \\
 +Idadhijuti balaviriyupapatti idañca me dhira mahāvimonaṃ. 
 +
 +<span pts_page #pts.321>[PTS page 321]</span> \\
 +5764. Evañca te laddhamidaṃ vimānaṃ\\
 +Jānāsi puññānaṃ phalupapattiṃ, \\
 +Tasmā hi dhammaṃ cara appamattā\\
 +Yathā vimānaṃ punamāvasesi. 
 +
 +1. Sāyana - syā
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  \\
 +5765. Nayidha santi samaṇabrāhmaṇā vā\\
 +Yesannapānāni dademu katte, \\
 +Akkhāhi me pucchito etamatthaṃ\\
 +Yathā vimānaṃ puna māvasema. 
 +
 +5766. Bhogī hi te santi idhupapantā\\
 +Puttā ca dārā anujivino ca, \\
 +Tesu tuvaṃ vacasā kammanā ca\\
 +Asampaduṭṭho ca bhavāhi niccaṃ. 
 +
 +5767. Evaṃ tuvaṃ nāga asampadosaṃ\\
 +Anupālayaṃ vacasā kammanā ca, \\
 +Ṭhatvā idha yāvatāyuṃ vimāne\\
 +Uddhaṃ ito gacchasi devalokaṃ. 
 +
 +5768. Addhā hi so socati rājaseṭṭho\\
 +Tayā vinā yassa tuvaṃ sajivo, \\
 +Dukkhupanitopi tayā samecca\\
 +Vindeyya poso sukhamāturopi. 
 +
 +5769. Addhā sataṃ bhāsasi nāga dhammaṃ\\
 +Anuttaraṃ atthapadaṃ suciṇṇaṃ\\
 +Etādisiyāsu hi āpadāsu\\
 +Paññāyate mādisānaṃ viseso. 
 +
 +5770. Akkhehi no tāyaṃ mudhā nu laddho\\
 +Akkhehi no tāyamajesi jute, \\
 +Dhammena laddho iti tāya māha\\
 +Kathaṃ tuvaṃ hatthamimassamāgato. 
 +
 +<span pts_page #pts.322>[PTS page 322]</span> \\
 +5771. Yomissaro tattha ahosi rājā\\
 +Tamayamakkhehi2- ajesi jute, \\
 +So maṃ jito rājā imassadāsi\\
 +Dhammena laddhosmi asāhasena. 
 +
 +5772. Yadeva varuṇo nāgo pañahaṃ pucchattha paṇḍitaṃ, \\
 +Tadeva nāgakaññāpi pañahaṃ pucchittha paṇḍitaṃ. 
 +
 +5773. Yatheva varuṇaṃ nāgaṃ dhīro tosesi pucchito, \\
 +Tatheva nāgakaññampi dhīro tosesi pucchito. 
 +
 +<span bjt_page #bjt.288>[BJT page 288]</span>  \\
 +5774. Ubhopi te attamane viditvā\\
 +Mahoragaṃ nāgakaññañca dhīro, \\
 +Acchambhi abhito alomahaṭṭho\\
 +Iccabravi varuṇaṃ nāgarājaṃ
 +
 +5775. Mā rodhayi nāga ayāhamasmi\\
 +Yena tava attho idaṃ sarīraṃ, \\
 +Hadayena maṃsena karoti kiccaṃ\\
 +Sayaṃ karissāmi yathāmatinte. 
 +
 +5776. Paññā bhave hadayaṃ paṇḍitānaṃ\\
 +Tetyambha paññāya mayaṃ sutuṭṭhā, \\
 +Anunanāmo labhatajja dāraṃ\\
 +Ajjeva taṃ kuruyo pāpayātu. 
 +
 +<span pts_page #pts.323>[PTS page 323]</span> \\
 +5777. Sa puṇṇako annamano udaggo\\
 +Irandantiṃ nāgakaññaṃ labhitvā, bhaṭṭhena bhāvena patītarūpo\\
 +Iccabravī kurunaṃ katta1-seṭṭhaṃ. 
 +
 +5778. Bhariyāya maṃ tvaṃ samaṅgiṃ, 2-\\
 +Ahañca te vidhura karomi kiccaṃ, \\
 +Imañca te maṇiratanaṃ dadāmi\\
 +Ajjeva taṃ kuruyo pāpayāmi. 
 +
 +5779. Ajeyyamesā tava hotu metti\\
 +Bhariyāya kaccāna piyāya saddhiṃ\\
 +Ānandi vitto sumano patīto. \\
 +Datvā maṇiṃ mañca kayindapannaṃ. 
 +
 +5780. Sa puṇṇako kurūnaṃ kantaṭṭheṃ\\
 +Nisidayī purato āsanasmiṃ, \\
 +Ādaya3- kattāraṃ anomapaññaṃ4-\\
 +Upānayī5- nagaraṃ indapantaṃ. 
 +
 +5781. Mano manussassa yathāpi gacche\\
 +Tatopi saṅkhippataraṃ ahosi, \\
 +Sa puṇṇako kurunaṃ kataseṭṭhaṃ\\
 +Upānayī nagaraṃ indapantaṃ. 
 +
 +1. Katatu - machasaṃ 2. Samaṅgi - machasaṃ 3. Ājaññamāruyha - machasaṃ\\
 +4. Vaṇṇaṃ - machasaṃ 5. Pakkamivehāsa - machasaṃ
 +
 +<span bjt_page #bjt.290>[BJT page 290]</span>  \\
 +<span pts_page #pts.324>[PTS page 324]</span> \\
 +5782. Etindapannaṃ nagaraṃ padissati\\
 +Rammāni ca ambavanāni bhāgaso, \\
 +Ahañca bhariyāya samaṅgibhuto\\
 +Tuvañca pantosi sakaṃ niketaṃ. 
 +
 +<span pts_page #pts.325>[PTS page 325]</span> \\
 +5783. Sa puṇṇako kurūnaṃ katataseṭṭhaṃ1-\\
 +Oropiya dhammasabhāya majjhe, \\
 +Ājaññamāruyha anomavaṇeṇā\\
 +Pakkāmi2- vehāsayamantalikkhe9\\
 +5784. Taṃ disvā rājā paramappatito\\
 +Uṭṭhāya bāhāhi palissajitvā, \\
 +Avikampayaṃ dhammasabhāya majjhe\\
 +Nisīdayi pamukhaṃ āsanasmiṃ. 
 +
 +5785. Tvaṃ no vinetāsi3- rathaṃva naddhaṃ4-\\
 +Nandanti taṃ kuruyo dasasanne, \\
 +Akkhāhi me pucchito etamatthaṃ\\
 +Kathaṃ pamokkho ahu māṇavassa. 
 +
 +5786. Yaṃ māṇavotyābhivadī janinda\\
 +Na so manusso naraviriyaseṭṭha5-\\
 +Yadi te suto puṇṇako nāma yakkho\\
 +Rañño kuverassa hi so sajivo. 
 +
 +5787. Bhumindharo varuṇo nāma nāgo\\
 +Brahā suci vaṇṇabalupapanno, \\
 +Tasasānujaṃ dhitaraṃ kāmayāno\\
 +Irandatī nāma sā nāgakaññā. 
 +
 +<span pts_page #pts.326>[PTS page 326]</span> \\
 +5788. Tassā sumajjhāya piyāya hetu\\
 +Patārayittha maraṇāya mayhaṃ, \\
 +So ceva bhariyāya samaṅgibhuto\\
 +Ahañcanuññāto maṇi ca laddho. 
 +
 +<span pts_page #pts.327>[PTS page 327]</span> \\
 +5789. Rukkho hi mayhaṃ padvāre6- sujāto\\
 +Paññākkhandho sīlamayassa sākhā, 7-\\
 +Atthe ca dhamme ca ṭhito nipāko\\
 +Gavapphalo8- hatthigavasasachanto. 
 +
 +5790. Naccagitaturiyābhinādite\\
 +Ucchijjasenaṃ puriso abhāsi, \\
 +So no ayaṃ āgato santiketaṃ\\
 +Rukkhassimassāpacitiṃ karotha. 
 +
 +9. Ājaññamāruyha aṇomavaṇaṇaṃpakkami vehāsa mantalikekha - machasaṃ\\
 +1. Kattuseṭṭhaṃ - machasaṃ 5. Naraviraseṭṭha - machasaṃ, syā\\
 +2. Pakkami - machasaṃ 6. Gharadavāre - syā, pana dvāre - machasaṃ, vi\\
 +3. Puna netāsi - machasaṃ 7. Sākho - machasaṃ\\
 +4. Rathaṃva raṭṭhaṃ - machasaṃ, syā 8. Gavipaphalo - syā, gavippalo - machasaṃ
 +
 +<span bjt_page #bjt.292>[BJT page 292]</span>  \\
 +5791. Ye keci cittā mama paccayena\\
 +Sabbeva te pātukarontu ajja, \\
 +Tibbāni katvāna upāyanāni\\
 +Rukkhassimasasāpacitiṃ karotha. 
 +
 +5792. Ye keci baddhā mama atthi raṭṭhe\\
 +Sabbeva te bandhanā mocayantu, \\
 +Yathevayaṃ bandhanasmā pamutto\\
 +Imeva te muccare bandhanasmā. 
 +
 +<span pts_page #pts.328>[PTS page 328]</span> \\
 +5793. Unnaṅgalā māsamimaṃ karontu\\
 +Maṃsodanaṃ brāhmaṇā bhakkhayantu, \\
 +Amajjapā majjaraho1- pipantu\\
 +Puṇṇahi thālāhi2- palissutāhi. 
 +
 +5794. Mahāpathaṃ nicca samavabhayantu\\
 +Tibbañca rakkhaṃ vidahantu raṭṭhe, \\
 +Yathaññamaññaṃ na vihaṭhayeyyuṃ\\
 +Rukkhassimassāpavitaṃ karotha. 
 +
 +5795. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Bahuṃ antañca pānañca paṇḍitasasābhihārayuṃ. 
 +
 +5796. Hatthāruhā3- anikaṭṭhā rathikā pattikārakā, 4-\\
 +Bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. 
 +
 +<span pts_page #pts.329>[PTS page 329]</span> \\
 +5797. Samāgatā jānapadā negamā ca samāgatā, \\
 +Bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. 
 +
 +5798. Bahujjano5- pasantosi disvā paṇḍitamāgate, \\
 +Paṇḍitamhi anuppatte celukkhepo avatatthāti. 6-
 +
 +Vidhurapaṇḍitajātakaṃ aṭṭhamaṃ. \\
 +1. Rahā - machasaṃ, syā 4. Pattikārikā - vi\\
 +2. Tālāhi - machasaṃ, vi 5. Bahujano - machasaṃ\\
 +3. Hatthārohā - machasaṃ, vi, syā 6. Pavatatathāti - machasaṃ, syā
 +
 +<span bjt_page #bjt.294>[BJT page 294]</span>  
 +
 +9. Ummaggajātakaṃ\\
 +<span pts_page #pts.336>[PTS page 336]</span> \\
 +5799. Sabbasaṃhārako natthi suddhaṃ kaṅgu pavāyati, \\
 +Alikaṃ bhāsatayaṃ dhutti saccamāhu mahallikā. \\
 +Sattadārakapañhā. 
 +
 +<span pts_page #pts.343>[PTS page 343]</span> \\
 +5800. Haṃsi tuvaṃ evaṃ maññesi seyyo\\
 +Puttena pitāti rājaseṭṭha, \\
 +Handassatarassa te ayaṃ\\
 +Assatarassa hi gadrabho pitā. \\
 +Gadrabhapañho. \\
 +Ekunavīsatipañhā niṭṭhitā. 
 +
 +<span pts_page #pts.346>[PTS page 346]</span> \\
 +5801. Nāyaṃ pure unnamati toraṇagge kakaṇṭako, \\
 +Mahosadha vijānāhi kena thaddho kakaṇṭako. 
 +
 +5802. Aladdhapubbaṃ laddhāna addhamāsaṃ kakaṇṭako, \\
 +Atimaññati rājānaṃ vedehaṃ mithilaggahaṃ. \\
 +Kakaṇṭaka pañho. 
 +
 +<span pts_page #pts.348>[PTS page 348]</span> \\
 +5803. Itthi siyā rūpavati sā ca sīlavati siyā\\
 +Puriso taṃ na iccheyya sadadhāsi mahosadha. 
 +
 +<span pts_page #pts.349>[PTS page 349]</span> \\
 +5804. Sadadhāmi mahārāja puriso dubbhago1- siyā, \\
 +Siri ca kālakaṇṇi ca na samonti2- kudācanaṃ. \\
 +Surikālakaṇṇi pañho. 
 +
 +<span pts_page #pts.351>[PTS page 351]</span> \\
 +5805. Yesaṃ na kadāci bhūtapubbaṃ\\
 +Sakkhiṃ santapadampi imasmiṃ leke, \\
 +Jātā amittā duve sahāyā\\
 +Paṭisandhāya caranti kissa hetu. 
 +
 +5806. Yadi me ajja pātarāsakāle\\
 +Pañhaṃ na sakkuṇeyyātha3- vantumetaṃ, \\
 +Raṭṭhā pabbājayissāmi4- vo sabbe\\
 +Na hi mattho duppaññajātikehi. 
 +
 +1. Dubhago - machasaṃ, vi 2. Na samanti - machasaṃ 3. Sakkuṇetha - sīmu sakkuṇatha -syā 4. Pabbājayissāmi - sīmu. 
 +
 +<span bjt_page #bjt.296>[BJT page 296]</span>  \\
 +<span pts_page #pts.352>[PTS page 352]</span> \\
 +5807. Mahājanasamāgamambhi ghore\\
 +Janakolahalasamāgamambhi jate, \\
 +Vikkhittamanā anekacintā\\
 +Pañhaṃ na sakkuṇoma vattumetaṃ. 
 +
 +5808. Ekaggacittā ekamekā\\
 +Rahasigatā atthaṃ nicintayitvā, 1-\\
 +Paviveke sammasitvāna dhīrā\\
 +Atha vakkhanti janinda atthametaṃ. 
 +
 +<span pts_page #pts.353>[PTS page 353]</span> \\
 +5809. Uggaputtarājaputtiyāna\\
 +Urabbhamaṃsaṃ piyaṃ manāpaṃ, \\
 +Na te sunakhassa adenti maṃsaṃ\\
 +Atha meṇḍassa suṇena sabyamassa. 
 +
 +5810. Cammaṃ vibhananti eḷakassa\\
 +Assapiṭṭhattharaṇasukhassa hetu, \\
 +Na te sunakhassa attharatti\\
 +Atha meṇḍassa suṇena sabyamassa. 
 +
 +<span pts_page #pts.354>[PTS page 354]</span> \\
 +5811. Āvellitasiṅgiko hi meṇḍo\\
 +Na sunakhassa visāṇāni atthi, \\
 +Tiṇabhakkho maṃsabhojano ca\\
 +Atha meṇḍassa suṇena sakhyamassa. 
 +
 +5812. Tiṇamāsi pālasamāsi meṇḍo\\
 +Na sukho tiṇamāsi no palāsaṃ, \\
 +Gaṇheyya suṇo sasaṃ khiḷāraṃ\\
 +Atha meṇḍassa suṇena sabyamassa. 
 +
 +5813. Aḍḍhaṭṭhapādo2- catuppadassa meṇḍo aṭṭhanakho adissamāno, \\
 +Chādiyaṃ āharati ayaṃ imassa\\
 +Maṃsaṃ āharati ayaṃ amussa. 
 +
 +5814. Pāsādagato videhaseṭṭho\\
 +Vitihāraṃ aññamaññabhojanānaṃ, \\
 +Addakkhi kira sakkhi taṃ janindo\\
 +Bhobhukkassa3- ca puṇṇamukhasasa cetaṃ. 
 +
 +1. Atthāni cittayitvā - machasaṃ, syā 2. Aṭṭhaḍḍha - machasaṃ, syā 3. Bobhukkassa - simu, 
 +
 +<span bjt_page #bjt.298>[BJT page 298]</span>  \\
 +<span pts_page #pts.355>[PTS page 355]</span> \\
 +5815. Lābhā vata me anapparūpā\\
 +Yassa me edisā paṇḍitā kulambhi, \\
 +Gambhiragataṃ1- nipuṇamatthaṃ\\
 +Paṭivijjhanti subhāsitena dhīrā. 
 +
 +5816. Assatarirathañca ekamekaṃ\\
 +Phitaṃ gāmavarañca ekamekaṃ, \\
 +Sabbaṃ vo dammi paṇḍitānaṃ\\
 +Paramappanitano subhāsitenāti. \\
 +(Dvādasanipāte ) meṇḍakapañhaṃ. 
 +
 +<span pts_page #pts.356>[PTS page 356]</span> \\
 +5817. Paññāyupetaṃ siriyā vihīnaṃ\\
 +Yasassinañcāpi apetapaññaṃ, \\
 +Pucchāmi taṃ senaka etamatthaṃ\\
 +Kamettha seyyo kusalā vadanti. 
 +
 +5818. Dhīrā ca bālā ca bhatva janinda\\
 +Sippupapannā ca asippino ca, \\
 +Sujātimantopi ajātimassa\\
 +Yassasino pessakarā bhavanti: \\
 +Etampi disvāna ahaṃ vadāmi\\
 +Pañño nihīno sirimāva seyye. 
 +
 +5819. Tavampi pucchāmi anomapañña mahosadha kevaladhammadassi, \\
 +Bālaṃ yasassiṃ paṇḍitaṃ appahogaṃ\\
 +Kamettha seyyo kusalā vadanti. 
 +
 +<span pts_page #pts.357>[PTS page 357]</span> \\
 +5820. Pāpāni kammāni karoti bālo\\
 +Idhameva seyyo iti maññamāno, \\
 +Idhalokadassi paralokaṃ adassi\\
 +Ubhayattha bālo kalimaggahesi;\\
 +Etampi disvāna ahaṃ vadāmi\\
 +Paññova seyyo na yasassī bālo. 
 +
 +5821. Na sippametaṃ vidadhāti bhogaṃ\\
 +Na bandhavā na sarīrāvakāso\\
 +Passeḷamugaṃ sukhamedhamānaṃ, \\
 +Siri hi naṃ bhajate gorimanadaṃ\\
 +Etampi disvāna ahaṃ vadāmi\\
 +Pañño nihino sirimāva seyyo. 
 +
 +1. Pañhassa - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.300>[BJT page 300]</span>  \\
 +<span pts_page #pts.358>[PTS page 358]</span> \\
 +5822. Laddhā sukhaṃ majjati appapañño\\
 +Dukkhena phuṭṭhopi samohameti\\
 +Āgantunā sukhadukkhena phuṭṭho\\
 +Pavedhati vāricarova ghamme\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +5823. Dumaṃ yathā sāluphalaṃ1- araññe\\
 +Samantato samabhicaranti pakkhi, \\
 +Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ\\
 +Bahujjano bhajati atthahetu;\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva nihino sirimāva seyyo. . 
 +
 +<span pts_page #pts.359>[PTS page 359]</span> \\
 +5824. Na sādhu balavā bālo sāhasaṃ vindate dhanaṃ, \\
 +Kandantameva2- dummedhaṃ kaḍḍhanti niraye bhusaṃ. \\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +5825. Yā kāci najjo gaṅgamabhissavanti\\
 +Sabbāva tā nāmagottaṃ jahanti\\
 +Gaṅgā samuddaṃ paṭipajjamānā\\
 +Na khāyate iddhiparo3- hi loko\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva nihīno sirimāva seyyo. 
 +
 +5826. Yametamakkhā udadhiṃ mahantaṃ\\
 +Samanti najjo sabbakālaṃ asaṅkhaṃ4-\\
 +So sāgaro niccamuḷāravego\\
 +Velaṃ na acceti hāsamudedā. 
 +
 +5827. Evampi bālassa pajappitāni\\
 +Paññaṃ na acceti siri kadāci\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +<span pts_page #pts.360>[PTS page 360]</span> \\
 +5828. Asaññato cepi paresamatthaṃ\\
 +Bhaṇāti santhānagato5- yasassi\\
 +Tasseva taṃ rūhati ñātimajjhe\\
 +Siri hi naṃ kārayate na paññā, \\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva nibhino sirimāva seyyo. 
 +
 +1. Dhuva phalaṃ - machasaṃ 2. Kandantametaṃ - machasaṃ 3. Iddhi paññopi - machasaṃ\\
 +4. Masaṅkhyaṃ - machasaṃ 5. Saṇṭhānagato - syā
 +
 +<span bjt_page #bjt.302>[BJT page 302]</span>  \\
 +5829. Parassa vā antano vāpi hetu\\
 +Bālo musā bhāsati appapañño\\
 +So nindito hoti sabhāya majjhe\\
 +Peccāpi1- so duggatigāmi hoti. \\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +<span pts_page #pts.361>[PTS page 361]</span> \\
 +5830. Atthampi ce bhāsati bhuripañño\\
 +Anāḷhiyo2- appadhano daḷiddo\\
 +Na tassa taṃ rūbhati ñātimajjhe\\
 +Siri ca paññāṇavato na hoti, \\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva nihino sirimāva seyyo. 
 +
 +5831. Parassa vā attano vāpi hetu\\
 +Na bhāsati alikaṃ bhuripañño\\
 +So pujito hoti sabhāya majjhe\\
 +Peccañca3- so suggatigāmi hoti\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +5832. Hatthigavassā maṇikuṇḍalā ca\\
 +Nāriyo ca4- iddhesu kulesu jātā\\
 +Sabbāva tā upabhogā bhavanti;\\
 +Iddhassa posassa aniddhimanto\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +5833. Asaṃvihitakammantaṃ bālaṃ dummanta5-mattinaṃ, \\
 +Siri jahati dummedhaṃ jiṇṇaṃva urago tavaṃ, \\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +<span pts_page #pts.362>[PTS page 362]</span> \\
 +5834. Pañca paṇḍitā mayaṃ bhadante\\
 +Sabbe pañjalikā upaṭṭhitā\\
 +Tvaṃ no abhibhuyya issarosi6-\\
 +Sakko bhūtapatīva devarājā\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva nihīno sirimāva seyyo 
 +
 +1. Pacchāpi - machasaṃ, syā 2. Anāliyo - machasaṃ, syā\\
 +3. Pacchāpi - machasaṃ, syā 4. Thiyo - machasaṃ\\
 +5. Dummedha - machasaṃ 6. Iriyasi - vi
 +
 +<span bjt_page #bjt.304>[BJT page 304]</span>  \\
 +5835. Dāsova paññassa yasassi bālo\\
 +Atthesu jātesu tathāvidhesu, \\
 +Yaṃ paṇḍito nipuṇaṃ saṃcidheti\\
 +Sammohamāpajjati tattha balo\\
 +Etampi disvāna ahaṃ vadāmi. \\
 +Paññeva seyyo na yasassī bālo. 
 +
 +<span pts_page #pts.363>[PTS page 363]</span> \\
 +5836. Addhā hi paññāva sataṃ pasatthā\\
 +Kantā siri bhogaratā manussā, \\
 +Ñāṇañca buddhānamatulyarūpaṃ\\
 +Paññaṃ na acceti siri kadāci. 
 +
 +5837. Yaṃ taṃ apucchimbha akittayi no\\
 +Mahosadha kevaladhammadassī\\
 +Gavaṃ sahassaṃ usabhañca nāgaṃ;\\
 +Ājaññayutte ca rathe dasa ime\\
 +Pañhassa veyyākaraṇena tuṭṭho\\
 +Dadāmi te gāmavarāni soḷaya. 
 +
 +Visatinipāte sirimanda pañho. 
 +
 +<span pts_page #pts.365>[PTS page 365]</span> \\
 +5838. Yena sattu bilaṅgā ca\\
 +Dviguṇapalāso ca pupphito, \\
 +Yenādāmi tena vadāmi, \\
 +Esa maggo yavamajjhakassa\\
 +Etaṃ chattapathaṃ vijānahi. \\
 +Chattapathapañho
 +
 +5839. Hanti hatthehi pādehi mukhañca parisumbhati, \\
 +Sace rāja piyo hoti kaṃ tenamabhipassati. 1-
 +
 +<span pts_page #pts.371>[PTS page 371]</span> \\
 +5840. Ko nu santambhi pajjote aggipariyesanaṃ caraṃ, \\
 +Addakkhi rattiṃ khajjotaṃ jātavedaṃ amaññatha. 
 +
 +5841. Svāssa gomayacuṇṇāni abhimatthaṃ tiṇāni ca, \\
 +Viparitāya saññāya nāsakkhi sañajaletace. 2-
 +
 +5842. Evampi anupāyena atthaṃ na labhate mago, 3-\\
 +Visāṇato gavaṃ dohaṃ yattha khiraṃ na vindati. 
 +
 +1. Kanetana tvābhipassati - machasaṃ 2. Pajjaletavenārada pajjeletave - machasaṃ, sya\\
 +3. Mugo - syā
 +
 +<span bjt_page #bjt.306>[BJT page 306]</span>  \\
 +5843. Vividhehi upāyehi atthaṃ papponti māṇavā, \\
 +Niggahena amittānaṃ mitatānaṃ paggahena ca. 
 +
 +5844. Seṇimokkhopalābhena1- vallabhānaṃ nāyena ca, \\
 +Jagatiṃ jagatipālā avasanti vasundharaṃ. \\
 +Khajjopaṇaka pañho. 
 +
 +<span pts_page #pts.373>[PTS page 373]</span> \\
 +5845. Sacca kira tvampi bhuripañño2-\\
 +Yā tādisi siri dhiti muti ca, \\
 +Na tāyate bhāvavasupanītaṃ\\
 +Yo yāvakaṃ bhuñjasi3- appasupaṃ. 
 +
 +5846. Sukhaṃ dukkhena paripācayanto\\
 +Kālakālaṃ4- vicinaṃ chandachanto, 5-\\
 +Atthassa dvārāni avāpuranto\\
 +Tenāhaṃ tussāmi yavodanne. 
 +
 +5847. Kālañca ñatvā abhijihanāya\\
 +Mantehi atthaṃ paripācayitvā, \\
 +Vijambhissaṃ6- sihavijambhitāni\\
 +Tāyiddhiyā dakkhasi maṃ punāpi. 
 +
 +<span pts_page #pts.374>[PTS page 374]</span> \\
 +5848. Sukhī hi eke7- karonti pāpaṃ\\
 +Avaṇṇasaṃsaggabhayā puneke, \\
 +Pahu samāno vipulatthivinti\\
 +Kiṃ kāraṇā me na karosi dukkhaṃ. 
 +
 +<span pts_page #pts.375>[PTS page 375]</span> \\
 +5849. Na paṇḍitā antasukhassa hetu\\
 +Pāpāni kammāni samācaranti, \\
 +Dukkhena puṭṭhā khalitattāpi8- santā\\
 +Chandā ca dosā na jahanti dhammaṃ. 
 +
 +5850. Yena kenaci vaṇṇena mudunā dārunena vā, \\
 +Uddhare dinamantānaṃ pacchā dhammaṃ samācare. 
 +
 +1. Seni mokkhupalābhena - machasaṃ sonāmokkhapalābhena - syā\\
 +2. Atibhuripañña - machasaṃ 3. Bhuñji - machasaṃ 4. Kālānakālaṃ - machasaṃ\\
 +5. Channa - machasaṃ 6. Vijambhisaṃ - machasaṃ, syā 7. Sukhipihete - machasaṃ, syā 8. Khalitāpi - machasaṃ
 +
 +<span bjt_page #bjt.308>[BJT page 308]</span>  \\
 +5851. Yassa rukkhassa chāyāya nisideyya sayeyya vā, \\
 +Na tassa sākhaṃ bhañejayya mittadubbho hi pāpako. 
 +
 +5852. Yassā1- hi dhammaṃ manujo vijaññā\\
 +Yecassa kaṅkhaṃ vinayanti santo, \\
 +Taṃ hissa dipañca parāyaṇañca\\
 +Na tena mittaṃ jarayetha2- pañño
 +
 +5853. Alaso gihī kāmabhogi na sādhu\\
 +Asaññato pabbajito na sādhu, \\
 +Rājā na sādhu anisammakārī\\
 +Yo paṇḍito kodhano taṃ na sādhu. 
 +
 +<span pts_page #pts.376>[PTS page 376]</span> \\
 +5854. Nisamma khattiyo kayirā nānisamma disampati, \\
 +Nisammakārino rāja yaso kitti ca vaḍḍhati. \\
 +Bhuripañho. 
 +
 +5855. Hanti hatthehi pādehi mukhañca parisumbhati, \\
 +Sa ce rāja piyo hoti kaṃ tena mabhipassasi. 
 +
 +<span pts_page #pts.377>[PTS page 377]</span> \\
 +5856. Akkosati yathākāmaṃ āgamañcassa na icchati, \\
 +Sa ce rājā piyo hoti taṃ tena mabhipassasi. 
 +
 +5857. Abbhakkhāti abhutena alikena mabhisāraye, sa ce rāja piyo hoti kaṃ tena mabhipassasi. 
 +
 +<span pts_page #pts.378>[PTS page 378]</span> \\
 +5858. Haraṃ antañca pānañca vatthasenāsanāni ca, \\
 +Aññadatthu harā santā te ve rāja piyā honti kaṃ tenamabhipassasi. \\
 +Devatāpucchita pañha. 
 +
 +<span pts_page #pts.379>[PTS page 379]</span> \\
 +5859. Pañca paṇḍitā samāgatā\\
 +Pañehā me paṭibhāti taṃ suṇātha, \\
 +Nindiyamatthaṃ pasaṃsiyaṃ vā\\
 +Kassevāvikareyya guyhamatthaṃ. 
 +
 +1. Yassa hi - machasaṃ 2. Mitti jiyetha - machasaṃ, mettiṃ - syā
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  \\
 +5860. Tvaṃ no ācikarohi1- bhumipāla\\
 +Bhattā bhārasaho tuvaṃ vadetaṃ, \\
 +Tava chandañca ruciñca2- sammasitvā\\
 +Atha vakkhanti3- janinda pañca dhīrā. 
 +
 +<span pts_page #pts.380>[PTS page 380]</span> \\
 +5861. Yā sīlavati anaññadheyyā4-\\
 +Bhattucchandavasānugā piyā manāpā, \\
 +Nindiyamatthaṃ pasaṃsiyaṃ vā\\
 +Bhariyāyāvikareyya guyhamatthaṃ. 
 +
 +5862. Yo kicchagatasasa āturassa\\
 +Saraṇaṃ hoti gati parāyaṇañca, \\
 +Nindiyamatthaṃ pasaṃsiyaṃ vā\\
 +Sakhinovāvikaroyya guyhamatthaṃ. 
 +
 +5863. Jeṭṭho atha majjhimo kaṇiṭṭho\\
 +So ce silasamāhito ṭhitatto, \\
 +Nindiyamatthaṃ pasaṃsiyaṃ vā\\
 +Bhātuvāvikareyya guyhamatthaṃ. 
 +
 +5864. Yo ve pitubhadayassa paddhagu5-\\
 +Anujāto pitaraṃ anomapañño, \\
 +Nindiyamatthaṃ pasaṃsiyaṃ vā\\
 +Puttassāvīkareyya guyhamatthaṃ. 
 +
 +5865. Mātā dipādā janindaseṭṭha\\
 +Yo taṃ poseti chandasā piyena, \\
 +Nindiyamatthaṃ saṃsiyaṃ vā\\
 +Mātuyāvikareyya guyhamatthaṃ. 
 +
 +<span pts_page #pts.381>[PTS page 381]</span> \\
 +5866. Guyhassa hi guyhameva sādhu\\
 +Na hi guyhassa pasatthamāvikammaṃ, \\
 +Anipphādāya6- saheyya dhīro\\
 +Nipphantattho yathāsukhaṃ bhaṇeyya. 
 +
 +<span pts_page #pts.384>[PTS page 384]</span> \\
 +5867. Kinnu tvaṃ vimano rājaseṭṭha\\
 +Dipadinda7- vacanaṃ suṇoma netaṃ, 8-\\
 +Kiṃ cintayamāno dummanosi\\
 +Nuna deva aparādho atthi mayhaṃ. 
 +
 +1. Tvaṃ ācikarohi - machasaṃ, syā 5. Yā - machasaṃ, syā\\
 +2. Rucini - machasaṃ, syā 6. Anipphannatāya - machasaṃ, syā\\
 +3. Vagganti - machasaṃ 7. Dvipada janinda - machasaṃ\\
 +4. Anaññatheyyā - machasaṃ, syā 8. Metaṃ - machasaṃ
 +
 +<span bjt_page #bjt.312>[BJT page 312]</span>  \\
 +5868. Pañño vajjho mahosadhoti\\
 +Āṇatto mevadhāya bhuripañño, \\
 +Taṃ cintayanto1- dummanosmi\\
 +Na hi devi aparādho atthi tuyhaṃ. 
 +
 +<span pts_page #pts.386>[PTS page 386]</span> \\
 +5869. Abhidosagato idāni esi2-\\
 +Kiṃ sutvā kimāsaṃkate3- mano te, \\
 +Ko te kimavoca bhuripañña\\
 +Iṅgha taṃ vacanaṃ suṇoma brūhi metaṃ. 
 +
 +5870. Pañño vajjho mahosadhoti\\
 +Yadi te mantayitaṃ janinda dosaṃ, \\
 +Bhariyāya rahogato asaṃsi\\
 +Guyhaṃ pātukataṃ sutaṃ mametaṃ. 
 +
 +<span pts_page #pts.387>[PTS page 387]</span> \\
 +5871. Yaṃ sālavanasmiṃ senako\\
 +Pāpakammaṃ akāsi asabbhirūpaṃ, \\
 +Sakhinova rahogāto asaṃsi\\
 +Guyhaṃ pātukataṃ sutaṃ mametaṃ. 
 +
 +5872. Pukkusapurisassa te janinda uppanno rogo arājayutto, 4 bhātucca rahogato asaṃsi\\
 +Guyhaṃ pātukataṃ sutaṃ mametaṃ. 
 +
 +5873. Ābādhoyaṃ5- asabbhirūpo\\
 +Kāvindo naradevena phuṭṭho, \\
 +Puttassa rabogato asaṃsi\\
 +Guyhaṃ pātukataṃ sutaṃ mametaṃ. 
 +
 +<span pts_page #pts.388>[PTS page 388]</span> \\
 +5874. Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ\\
 +Sakko te adadā pitāmahassa, \\
 +Devindassa gataṃ tadajja hatthaṃ\\
 +Mātucca rahogato asaṃsi\\
 +Guyhaṃ pātukataṃ sutaṃ mametaṃ. 
 +
 +5875. Guyhassa hi guyhameva sādhu\\
 +Na hi guyhasasa pasatthamāvikammaṃ, \\
 +Anipphādāya6- saheyya dhīro\\
 +Nippannattho yathāsukhaṃ bhaṇeyya. 
 +
 +1. Vinatayamāno - machasaṃ, syā vi 2. Ehisi - machasaṃ syā 3. Ki saṅkate - machasaṃ, syā 4. Arājapatto - machasaṃ, syā 5. Ābādhāyaṃ - machasaṃ, syā\\
 +6. Anipphannatāya - machasaṃ
 +
 +<span bjt_page #bjt.314>[BJT page 314]</span>  \\
 +5876. Na guyhamatthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ, \\
 +Na hi pātukato sādhu guyho attho pajānatā. 
 +
 +5877. Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito, \\
 +Yo cāmisena saṃbhiro hadayattheno ca yo naro. 
 +
 +5878. Guyhamatthamasambuddhaṃ sambodhayati yo naro, \\
 +Mantabhedabhayā tassa dasabhuto titikkhati. 
 +
 +5879. Yāvanto purisassatthaṃ guyhaṃ jānanti mantinaṃ, \\
 +Tāvanto tassa ubbegā tasmā guyhaṃ na vissaje. 
 +
 +<span pts_page #pts.389>[PTS page 389]</span> \\
 +5880. Vivicca bhāseyya divā rahassaṃ\\
 +Rattiṃ giraṃ nātivela pamuñce, \\
 +Upassutikā hi suṇanti mantaṃ\\
 +Tasmā manto khippamupeti bhedaṃ. 
 +
 +Visatinipāte pañcapaṇḍitapañehā. \\
 +<span pts_page #pts.396>[PTS page 396]</span> \\
 +5881. Pañcālo sabbasenāya brahmadatto samāgato, \\
 +Sāyaṃ pañcāliyā senā appameyyā sahosadha. 
 +
 +5882. Piṭṭhimatī pattimati sabbasaṅgāmekovidā, \\
 +Ohārini saddavati bherisaṅkhappabodhanā. 
 +
 +5883. Lohavijjālaṅkārābhā1- dhajini2- vāmarohiṇi\\
 +Sippiyehi susampannā surehi suppatiṭṭhitā. 
 +
 +5884. Dasettha paṇḍitā āhu bhuripaññā rabhogamā, 3-\\
 +Mātā ekādasī rañño pañcāliyaṃ pasāsati. 
 +
 +<span pts_page #pts.397>[PTS page 397]</span> \\
 +5885. Athetthekasataṃ khatyā anuyuttā yasassino, \\
 +Acchinnaraṭṭhā byathitā pañcālīnaṃ vasaṃgatā. 
 +
 +1. Alaṅkārā - machasaṃ, syā 2. Vijini - machasaṃ 3. Rabhogatā - machasaṃ
 +
 +<span bjt_page #bjt.316>[BJT page 316]</span>  
 +
 +5886. Paṃvadā takkarā rañño akāmā piyabhāṇino, \\
 +Pañcālamanuyāyanti akāmā vino gatā. 
 +
 +5887. Tāya senāya mithilā tisandhi parivāritā, \\
 +Rājadhāni1- videbhānaṃ samantā parikhaññati. 
 +
 +5888. Uddhaṃ tārakajātāva samantā parivāritā, \\
 +Mahosadha vijānāhi kathaṃ mokkho bhavissati. 
 +
 +<span pts_page #pts.399>[PTS page 399]</span> \\
 +5889. Pāde deva pasārehi bhuñja kāme ramassu ca, \\
 +Hitvā pañcāliyaṃ senā brahmadatto palāyati2-
 +
 +<span pts_page #pts.412>[PTS page 412]</span> \\
 +5890. Rājā panthavakāmo te ratanāni pavecchati, \\
 +Āgacchantu tato dutā mañajukā piyabhāṇino. 
 +
 +5891. Bhāsantu mudukā3- vācā yā vācā paṭinanditā, \\
 +Pañcālā ca videhā ca uho ekā bhavantu te. 
 +
 +<span pts_page #pts.414>[PTS page 414]</span> \\
 +5892. Kathannu kevaṭṭa mahosadhena\\
 +Samāgamo āsi tadiṅgha brūhi\\
 +Kacci te paṭinijjhanto kacci tuṭṭho mahosadho. 
 +
 +5893. Anariyarūpo puriso janinda, \\
 +Asammodako thaddho asabbhirūpo\\
 +Yathā mugo ca badhiro ca na kiñcatthaṃ abhāsatha. 
 +
 +5894. Addhā idaṃ mantapadaṃ sududdasaṃ\\
 +Attho suddho naraviriyena4- diṭṭho, \\
 +Tathā hi kāyo mama sampavedhati5-\\
 +Hitvā sayaṃ ko parahatthamessati. 
 +
 +<span pts_page #pts.415>[PTS page 415]</span> \\
 +5895. Channaṃ hi ekāva matī sameti\\
 +Ye paṇḍitā uttamabhuripattā, \\
 +Yānaṃ ayānaṃ athavāpi ṭhānaṃ\\
 +Mahosadha tvampi matiṃ karohi. 
 +
 +<span pts_page #pts.416>[PTS page 416]</span> \\
 +5896. Jānāsi kho rāja mahānubhāvo\\
 +Mahabbalo cuḷanibrahmadatto\\
 +Rājā ca taṃ icchati kāraṇatthaṃ\\
 +Migaṃ6- yathā okacarena7- luddo. 
 +
 +1. Rājadhāniṃ - machasaṃ 2. Palāyiti - machasaṃ 3. Mudutā - machasaṃ\\
 +4. Naravirena - machasaṃ, syā 5. Vedhate - machasaṃ 6. Magaṃ - machasaṃ \\
 +7. Okkacarena - machasaṃ
 +
 +<span bjt_page #bjt.318>[BJT page 318]</span>  \\
 +5897. Yathāpi maccho khaḷisaṃ vaṅkaṃ maṃsena chāditaṃ, \\
 +Āmagiddho na jānāti maccho maraṇamattano. \\
 +5898. Evameva tuvaṃ rāja cuḷaniyassa1- dhitaraṃ, \\
 +Kāmagiddho na jānasi macchova maraṇamatatano. 
 +
 +5899. Sace gacchasi pañcālaṃ khippamantaṃ jahissasi, \\
 +Migaṃ pathānupannaṃva2- mahannaṃ bhayamessati. 
 +
 +<span pts_page #pts.417>[PTS page 417]</span> 
 +
 +5900. Mayameva bālambase eḷamugā\\
 +Ye uttamatthāni tayī lapimbha, \\
 +Kimeva tvaṃ naṅgalakoṭivaddho3-\\
 +Atthāni jānāsi yathāpi aññe. 
 +
 +5901. Imaṃ gale gahetvāna nāsetha vijitā mama, \\
 +Yo me ratanalābhassa antarāyāya bhāsati. 
 +
 +<span pts_page #pts.418>[PTS page 418]</span> \\
 +5902. Tato ca so apakkamma vedehassa upantikā, \\
 +Atha āmantayī dutaṃ māḍharaṃ1- suvapaṇḍataṃ. 
 +
 +5903. Ehi samma haripakkha5- veyyāvaccaṃ karohi me, \\
 +Atthi pañcālarājassa sāḷikā sayanapālikā. 
 +
 +5904. Taṃ pattharena6- pucchassu sā hi sabbassa kovidā, \\
 +Sā tesaṃ sabbaṃ jānāti rañño ca kosiyassa ca. 
 +
 +5905. Āmoti so paṭissutvā māḍharo suvapaṇḍito, \\
 +Agamāsi haripakkho sāḷikāya upantikaṃ. 
 +
 +5906. Tato ca kho so gantvāna māḍharo suvapaṇḍito, \\
 +Atha āmantayi sugharaṃ sāḷikaṃ mañajubhāṇikaṃ. 
 +
 +5907. Kacci te sughare khamanīyaṃ kacci vesse7- anāmayaṃ, \\
 +Kacci te madhunā lājā labbhate sughare tava. 
 +
 +5908. Kusalañceva me samma atho samma anāmayaṃ, \\
 +Atho me madhunā lājā labbhate suvapaṇḍite. 
 +
 +1. Cuḷaneyyassa - machasaṃ 2. Panthānu - machasaṃ, vi 3. Vaḍḍho - machasaṃ\\
 +4. Mādharaṃ - machasaṃ mādhuraṃ - syā 5. Haritapakkha - machasaṃ, syā\\
 +6. Bandhanena - machasaṃ pattharane - syā satthacena - syā 7. Vese - machasaṃ, syā
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span>  \\
 +5909. Kuto nu samma āgamma kassa vā pahito tuvaṃ, \\
 +Na ca mesi ito pubbe diṭṭho vā yadi vā suto. 
 +
 +<span pts_page #pts.419>[PTS page 419]</span> \\
 +5910. Ahosiṃ sivirājassa pāsādo sayanapālako, \\
 +Tato so dhammiko rājā baddhe1- mocesi bandhaṇā. 
 +
 +<span pts_page #pts.420>[PTS page 420]</span> \\
 +5911. Tassa mekā dutiyāsi sāḷikā ñajubhāṇikā, \\
 +Taṃ tattha avadhi seno pekkhato sughare mama. 
 +
 +5912. Tassā kāmā hi sammatto āgatosmi tavantike, \\
 +Sace kareyyasi okāsaṃ ubhatyāva vasāmese. 
 +
 +<span pts_page #pts.421>[PTS page 421]</span> \\
 +5913. Suvoca suviṃ kāmeyya sāḷiko pana sāḷikaṃ, \\
 +Suvassa sāḷikāya ca2- saṃvāso hoti kidiso. 
 +
 +5914. Yaṃ yaṃ kāmi kāmayati3- api caṇḍālikāmapi, \\
 +Sabbhi sadiso hoti natthi kāme asādiso. 
 +
 +5915. Atthi jambāvati nāma mātā sivissa4- rājino, \\
 +Sā bhariyā vāsudevassa kaṇhassa mahesī piyā. 
 +
 +<span pts_page #pts.422>[PTS page 422]</span> \\
 +5916. Rathāvati kimpurisi sāpi vacchaṃ akāmayi, \\
 +Manusso migiyā saddhiṃ natthi kāme asādiso. 
 +
 +5917. Handa khohaṃ gamisasāmi sāḷike maṃjubhāṇike, \\
 +Paccakkhānupadaṃ hetaṃ atimaññasi nūna maṃ. 
 +
 +<span pts_page #pts.423>[PTS page 423]</span> \\
 +5918. Na siri taramānassa māḍhara suvapaṇḍata, \\
 +Idheva tāva acchassu yāva rājānaṃ dakkhasi, \\
 +Sossasi5- saddaṃ mutiṅgānaṃ ānubhāvañca rājino. 
 +
 +5919. Yo nu khoyaṃ tibbo saddo tirojanapade suto, \\
 +Dhitā pañcālarājassa osadhi viya vaṇṇinī;\\
 +Taṃ dassati videhānaṃ so vivāho bhavissati. 
 +
 +<span pts_page #pts.424>[PTS page 424]</span> \\
 +5920. Nediso6- te amittānaṃ vivāho hotu māḍhara, \\
 +Yathā pañcālarājassa vedehena bhavissati. 
 +
 +1. Banedha - machasaṃ 2. Sāḷikāyeva - machasaṃ 3. Yoyaṃ kāme kāmayati - machasaṃ syā 4. Sibbissa - aṭṭhakathā 5. Sosi - machasaṃ, syā\\
 +6. Ediso - machasaṃ syā vi. 
 +
 +<span bjt_page #bjt.322>[BJT page 322]</span>  \\
 +5921. Ānayitvāna vedehaṃ pañcālānaṃ rathesabho, \\
 +Tato naṃ ghātayisasti nāssa sakkhi bhavissati. 
 +
 +<span pts_page #pts.425>[PTS page 425]</span> \\
 +5922. Handa kho maṃ anujānāhi rattiyo sattamattiyo, \\
 +Yāvāhaṃ sivirājassa ārocemi mahosino, \\
 +Laddho ca me āvasatho sāḷikāya upantikaṃ. \\
 +5923. Handa kho taṃ anujānāmi rattiyo sattamattiyo, \\
 +Sace tvaṃ sattarattena nāgacchasi mamantike;\\
 +Maññe okkantasattaṃ maṃ matāya āgamissasi. 
 +
 +5924. Tato ca kho so gantvāna māḍharo suvapaṇḍito, \\
 +Mahosadhassa akkhāsi sāḷiyā1- vacanaṃ idaṃ. 
 +
 +<span pts_page #pts.426>[PTS page 426]</span> \\
 +5925. Yasseva ghare bhuñejayya bhogaṃ, \\
 +Tasseva atthaṃ puriso careyya. 
 +
 +5926. Bhandāhaṃ gacchāmi pure janinda, \\
 +Pañcālarājassa puraṃ surammaṃ;\\
 +Nivesanāni māpetuṃ vedehasasa yasassino. 
 +
 +5927. Nivesanāni māpetvā vedehasasa yasassino. \\
 +Yadā te pahiṇeyyāmi tadā eyyāsi khattiya. 
 +
 +<span pts_page #pts.427>[PTS page 427]</span> \\
 +5928. Tato ca pāyāsi pure māhosadho, \\
 +Pañcālarājassa puraṃ surammaṃ;\\
 +Nivesanāni māpetuṃ vedehasasa yasassino. 
 +
 +<span pts_page #pts.433>[PTS page 433]</span> \\
 +5929. Nivesanāni māpetvā vedehasasa yasassino;\\
 +Athassa pahiṇi dutaṃ (vedehaṃ mithilaggahaṃ)\\
 +Ehidāni mahārāja māpitaṃ te nivesanaṃ. 
 +
 +5930. Tato ca rājā pāyāsi senāya caturaṅgiyā, \\
 +Anantavāhanaṃ daṭṭhuṃ phītaṃ kampilliyaṃ puraṃ. 
 +
 +5931. Tato ca kho so gantvāna brahmadantassa pāhiṇi, \\
 +Āgatosmi mahārāja tava pādāni vandituṃ. 
 +
 +5932. Dadāhidāni me bhariyaṃ nāriṃ sabbaṅgasobhiniṃ, \\
 +Suvaṇṇena paṭicchannaṃ dāsīgaṇapukkhataṃ. 
 +
 +<span pts_page #pts.434>[PTS page 434]</span> \\
 +5933. Svāgataṃ te vedeha atho te adurāgataṃ, \\
 +Nakkhattaññeca paripuccha ahaṃ kaññaṃ dadāmi te;\\
 +Suvaṇṇena paṭicchannaṃ dāsīgaṇapukkhataṃ. 
 +
 +1. Sāḷikāya - machasaṃ
 +
 +<span bjt_page #bjt.324>[BJT page 324]</span>  \\
 +5934. Tato ca rājā vedeho nakkhantaṃ paripucchatha, \\
 +Nakkhantaṃ paripucchitvā brahmadantasasa pāhiṇi. 
 +
 +5935. Dadāhidāni me bhariyaṃ nāriṃ sabbaṅgasobhiniṃ, \\
 +Suvaṇṇena paṭicchannaṃ dāsīgaṇapukkhataṃ. 
 +
 +5936. Dadāhidāni me bhariyaṃ nāriṃ sabbaṅgasobhiniṃ, \\
 +Suvaṇṇena paṭicchannaṃ dāsīgaṇapukkhataṃ. 
 +
 +5937. Hatthi assā rathā patti senā tiṭṭhanti vammitā, 1-\\
 +Ukkā padintā jhāyanti kinnu maññanti paṇḍitā. 
 +
 +<span pts_page #pts.436>[PTS page 436]</span> \\
 +5938. Hatthi assā rathā patti senā tiṭṭhanti vammitā, \\
 +Ukkā padintā jhāyanti kinnu kāhanti paṇḍitā. 
 +
 +<span pts_page #pts.437>[PTS page 437]</span> \\
 +5939. Rakkhati taṃ mahārāja cuḷaniyo mahabbalo, \\
 +Paduṭṭho te brahmadatto pāto taṃ ghātayissati. 
 +
 +5940. . Ubbedhate2- me hadayaṃ mukhañca parisussati, \\
 +Nibbutiṃ nādhigacchāmi aggidaḍḍhova ātape. 
 +
 +5941. Kammārānaṃ yathā ukkā anto jhāyati no bahi, \\
 +Evampi hadayaṃ mayhaṃ anto jhāyati no bahi. 
 +
 +5942. Pamatto mantanātito bhintamantosi khantiya, \\
 +Idāni kho taṃ tāyantu paṇḍitā mantino janā. 
 +
 +5943. Akatvāmaccassa vacanaṃ atthakāmahitesino, \\
 +Antapitirato rāja migo kuṭeva ohito. 
 +
 +5944. Yathāpi maccho baḷisaṃ maṅkaṃ maṃsena chācitaṃ, \\
 +Āmagiddho na jānāti maccho maraṇamattano. 
 +
 +5945. Evameva tuvaṃ rāja cuḷaneyyassa dhitaraṃ, \\
 +Kāmagiddho na jānāsi macchova maraṇamattano. 
 +
 +5946. Sace gacchasi pañcālaṃ khippamattaṃ3- jahessasi, 4-\\
 +Migaṃ pathānupantaṃva5- mahantaṃ bhayamessati6-
 +
 +1. Vammikā - machasaṃ 2. Ubbedhati - machasaṃ, vi 3. Khippamatthaṃ - machasaṃ\\
 +4. Jahissasi - machasaṃ, syā 5. Patthānu - machasaṃ, syā 6. Bhayamesassi - machasaṃ, syā
 +
 +<span bjt_page #bjt.326>[BJT page 326]</span>  \\
 +5947. Anariyarūpo puriso janinda\\
 +Abhiva ucchaṅgagato isayye. 1-\\
 +Na tena mettiṃ kayirātha dhīro\\
 +Dukkho have kāpurisena2- saṅgamo. 
 +
 +<span pts_page #pts.438>[PTS page 438]</span> \\
 +5948. Yantveva3- jaññā purisaṃ janinda\\
 +Silavāyaṃ bahusasuto, \\
 +Teneva tettiṃ kayirātha dhīro\\
 +Sukho bhave sappurisena saṅgamo. 
 +
 +5949. Bālo tuvaṃ phaḷamugosi rāja\\
 +Yo uttamatthāni mayī lapittho, \\
 +Kimevāhaṃ naṅgalakoṭivaddho\\
 +Atthāni jānissaṃ yathāpi aññe. 
 +
 +5950. Imaṃ gale gahetvana nāsetha vijitā mama, \\
 +Yo me ratanalābhassa antarāyāya bhāsati. 
 +
 +<span pts_page #pts.439>[PTS page 439]</span> \\
 +5951. Mahosadha atitena nānuvijjhanti paṇḍitā, \\
 +Ki maṃ assaṃ ca sambaddhaṃ5- patodeneva vijjhasi. 
 +
 +5952. Sace passasi mokkhaṃ me6- khemaṃ vā pana pasasasi, \\
 +Teneva maṃ anusāsa kiṃ atitena vijjhasi
 +
 +5953. Atitaṃ mānusaṃ kammaṃ dukkaraṃ durabhisambhavaṃ, \\
 +Na taṃ sakkomi mocetuṃ tvampi jānassu khattiya. 
 +
 +5954. Santi vehāsayā7- nāgā iddhimanto yasassino, \\
 +Tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. 
 +
 +5955. Santi vehāsayā assā iddhimanto yasassino, \\
 +Tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. 
 +
 +5956. Santi vehāsayā pakkhī iddhimanto yasassino, \\
 +Tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. 
 +
 +5957. Santi vehāsayā yakkhā iddhimanto yasassino, \\
 +Tepi ādāya gaccheyyuṃ yassa honti tathāvidhā. 
 +
 +1. Ḍaṃseyya - machasaṃ, syā 2. Kāpurisehi - machasaṃ 3. Yadeva - machasaṃ\\
 +4. Puriso - machasaṃ 5. Sambandhaṃ - machasaṃ 6. Vā - machasaṃ\\
 +7. Vehāyasā - machasaṃ syā vehāsasā - vi
 +
 +<span bjt_page #bjt.328>[BJT page 328]</span>  \\
 +5958. Atitaṃ mānusaṃ1- kammaṃ dukkaraṃ durabhisambhavaṃ, \\
 +Na taṃ sakkomi mocetuṃ antalikkhena khattiya. 
 +
 +<span pts_page #pts.440>[PTS page 440]</span> 
 +
 +5959. Atiradassi puriso mahante udakaṇṇave, \\
 +Yattha so labhate gādhaṃ2- tattha so vindate sukhaṃ. 
 +
 +5960. Evaṃ ambhañca añño ca tvaṃ patiṭṭhā mahosadha, \\
 +Tvaṃ nosi mantinaṃ seṭṭho ambhe dukkhā pamocaya. 
 +
 +5961. Atitaṃ mānusaṃ kammaṃ dukkaraṃ durabhisambhavaṃ, \\
 +Na taṃ sakkomi mocetuṃ tvampi rānassu3- senaka. 
 +
 +5962. Suṇohi metaṃ vacanaṃ passasetaṃ mahabbhayaṃ, \\
 +Senakaṃdāni pucchāmi kiṃ kiccaṃ idha maññasi. 
 +
 +<span pts_page #pts.441>[PTS page 441]</span> \\
 +5963. Aggiṃ dvārato dema gaṇhāmase vikatatanaṃ, 4-\\
 +Aññamaññaṃ vadhitvāna khippaṃ hessāma jīvitaṃ. \\
 +Mā no rājā5- brahmadatto ciraṃ dukkhena mārayi. 
 +
 +5964. Suṇohi etaṃ vacanaṃ passasetaṃ mahabbhayaṃ, \\
 +Pukkusaṃdāni pucchāmi kiṃ kiccaṃ idha maññasi. 
 +
 +5965. Visaṃ khāditvā miyyāma khippaṃ hessāma jīvitaṃ, \\
 +Mā no rājā brahamadatto ciraṃ dukkhena mārayi. 
 +
 +5966. Suṇohi metaṃ vacanaṃ passasetaṃ mahabbhayaṃ, \\
 +Kāvindaṃdāni pucchāmi kiṃ kiccaṃ idha maññasi. 
 +
 +5967. Rajjuyā khajjha miyyāma papātā papatemase, \\
 +Mā no rājā buhmadatto ciraṃ dukkhena mārayi. 
 +
 +5968. Suṇohi etaṃ vacanaṃ passasetaṃ mahabbhayaṃ, \\
 +Devindaṃdāni pucchāmi kiṃ kiccaṃ idha maññasi. 
 +
 +5969. Aggiṃ dvārato dema gaṇhāmase vikatatanaṃ, 4-\\
 +Aññamaññaṃ vadhitvāna khippaṃ hessāma jīvitaṃ. \\
 +Na no sakkoti mocetuṃ sukheneva mahosadho. 
 +
 +<span pts_page #pts.442>[PTS page 442]</span> \\
 +5970. Yathā kadalino sāraṃ anevasaṃ nādhigacchati, \\
 +Evaṃ anevasamānā naṃ pañahaṃ nājjhagamāmase. 
 +
 +1. Mānusakaṃ - vi 2. Nādhaṃ - machasaṃ 3. Pajānassu - machasaṃ\\
 +4. Vikantanaṃ - machasaṃ, syā\\
 +5. Rājā - machasaṃ
 +
 +<span bjt_page #bjt.330>[BJT page 330]</span>  \\
 +5971. Yathā simbalino sāraṃ anevasaṃ nādhigacchati, \\
 +Evaṃ anvesamānāṃ pañhaṃ nājjhagamāmase. 
 +
 +5972. Adese vata no vutthaṃ1- kuñajarānaṃva nodake, \\
 +Sakāse dummanussānaṃ bālānamavijānataṃ. 
 +
 +5973. Ubbedhate2- me hadayaṃ mukhañca parisussati, \\
 +Nibbutiṃ nādhigacchāmi aggidaḍḍhova ātape. 
 +
 +5974. Kammārānaṃ yathā ukkā anto jhāyati no bahi, \\
 +Evampi hadayaṃ mayhaṃ anto jhayati no bahi. 
 +
 +<span pts_page #pts.443>[PTS page 443]</span> \\
 +5975. Tato so paṇḍito dhīro atthadassi mahosadho, \\
 +Vedehaṃ dukkhitaṃ disvā idaṃ vacanamabravi. 
 +
 +5976. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi rāhugahitaṃva3- candimaṃ. 
 +
 +5977. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi rāhugahitaṃva suriyaṃ. 
 +
 +5978. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi paṅke sattaṃva kuñajaraṃ. 
 +
 +5979. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi peḷābaddhaṃva pantagaṃ. 
 +
 +5980. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi pakkhiṃ baddhaṃva pañajare. . 
 +
 +5981. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi macche jālagateriva. 
 +
 +5982. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Ahaṃ taṃ mocayissāmi sayoggabalavāhanaṃ. 
 +
 +5983. Mā tvaṃ bhāyi mahārāja mā tvaṃ bhāyi rathesabha, \\
 +Pañcālaṃ vāhayissāmi kākasenaṃva leḍḍunā. 
 +
 +5984. Dādu paññā kimatthiyā amacco vāpi tādiso, \\
 +Yo taṃ sambādhapakkhannaṃ dukkhā na parimocaye. 
 +
 +1. Vuṭṭhaṃ - machasaṃ 2. Ubbedhati - machasaṃ, vi 3. Rāhuggataṃva - machasaṃ. Rāhuggahitaṃva - syā. 
 +
 +<span bjt_page #bjt.332>[BJT page 332]</span>  \\
 +<span pts_page #pts.444>[PTS page 444]</span> \\
 +5985. Etha māṇavā uṭṭhetha mukha ṃsodhatha sandhino, vedeho sahamaccehi ummaggena1- gamissati. 
 +
 +5986. Tassa taṃ vacanaṃ sutvā paṇḍitassānusārino, \\
 +Ummaggadvāraṃ vivariṃsu yantayutte ca aggaḷe. 
 +
 +<span pts_page #pts.445>[PTS page 445]</span> \\
 +5987. Purato senako yāti pacchato ca mahosadho, \\
 +Majjhe ca rājā vedeho amaccaparivārito. 
 +
 +5988. Ummaggā2- nikkhamitvāna vedeho nāvamāruhi, \\
 +Abhirūḷhañca taṃ ñatvā anusāsi mahosadho. 
 +
 +5989. Ahaṃ te sāsuro3- deva ayaṃ sassu janādhipa, \\
 +Yathā mātu paṭipatti evaṃ te hotu sassuyā. 
 +
 +5990. Yathāpi niyako bhātā saudariyo ekamātuko, \\
 +Evaṃ pañcālacaṇḍo te dayitabbo rathesabha. 
 +
 +5991. Ayaṃ pañcālacaṇḍi te rājaputti abhijjhitā, \\
 +Kāmaṃ karohi te tāya bhariyā te rathesabha. 
 +
 +<span pts_page #pts.446>[PTS page 446]</span> \\
 +5992. Ārūyha nāvaṃ taramāno kinnu tīrambhi tiṭṭhasi, \\
 +Kicchā muttambha dukkhāto yāmadāni mahosadha. 
 +
 +5993. Nesa dhammo mahārāja yohaṃ senāya nāyako, \\
 +Senaṅgaṃ parihāpetvā attānaṃ parimocaye. 
 +
 +5994. Nivesanambhi te deva senaṅgaṃ parihāpitaṃ, \\
 +Taṃ dinnaṃ brahmadattena anāyissaṃ rathesabha. 
 +
 +5995. Appaseno mahāsenaṃ kathaṃ viggayha ṭhassasi, \\
 +Dubbalo balavantena vihaññissasi paṇḍita. 
 +
 +<span pts_page #pts.447>[PTS page 447]</span> \\
 +5996. Appasenopi ce manti mahāsenaṃ amantinaṃ, \\
 +Jināti4- rājā rājāno ādiccovudayaṃ tamaṃ. 
 +
 +5997. Susukhaṃ vata saṃvāso paṇḍitehiti senaka, pakkhiva pañajare baddhe5- macche jālagateriva\\
 +Amittahatthatthagate mocayī no mahosadho. 
 +
 +1. Umaṅgena - machasaṃ, ummaṅgena - syā 2. Umaṅgā - machasaṃ\\
 +3. Sayusuro - sīmu, machasaṃ, syā 4. Jānātha - machasaṃ\\
 +5. Bandhe - machasaṃ
 +
 +<span bjt_page #bjt.334>[BJT page 334]</span>  \\
 +5998. Evametaṃ mahārāja paṇḍitā hi sukhāvahā. \\
 +Pakkhiva pañajare baddhe macche jālagateriva;\\
 +Amittahatthagate mocayī no mahosadho. 
 +
 +<span pts_page #pts.448>[PTS page 448]</span> \\
 +5999. Rakkhitvā kasiṇaṃ rattiṃ cuḷaniyo mahabbalo, \\
 +Udentaṃ aruṇuggamahi upakāriṃ upāgami. 
 +
 +6000. Ārūyha pavaraṃ nāgaṃ balavantaṃ saṭṭhihāyanaṃ, \\
 +Rājā avoca pañcālo cuḷaniyo mahabbalo. 
 +
 +6001. Sannaddho maṇivammena saramādāya pāṇinā, \\
 +Pessiye ajjhābhāsittha puthugumbe samāgate. 
 +
 +6002. Hatthārūhe anikaṭṭhe rathike pattika rake, \\
 +Upāsanamhi katahatthe vāḷavedhe samāgate. 
 +
 +6003. Pesetha kuñajare danti balavante saṭṭhihāyane, \\
 +Maddantu kuñajarā nagaraṃ1- vedehena sumāpitaṃ. 
 +
 +6004. Vacchadantamukhā setā tikhiṇaggā2- aṭṭhīvedhino, \\
 +Panunnā dhanuvegena sampatantu tirītaraṃ.
 +
 +6005. Māṇavā vammino surā citradaṇḍayutāvudhā, \\
 +Pakkhandino mahānāgā hatthinaṃ hontu sammukhā. 
 +
 +6006. Sattiyo teladhotāyo accimantī4- pabhassarā, \\
 +Vijjotamānā tiṭṭhantu sataraṃsā viya tārakā. 
 +
 +<span pts_page #pts.449>[PTS page 449]</span> \\
 +6007. Āvudhabalavantānaṃ guṇikāyuradhārinaṃ, \\
 +Etādisānaṃ yodhānaṃ saṅgāme apalāyinaṃ. \\
 +Vedeho kuto muccissati sace pakkhiva kāhati5-
 +
 +6008. Tiṃsa me purisanāvutyo sabbe vekekanicchitā, 6-\\
 +Yesaṃ samaṃ na passāmi kevalaṃ mahimaṃ caraṃ. 
 +
 +6009. Nāgā ca kappitā7- danti balavanto saṭṭhibhāyanā, \\
 +Yesaṃ khandhesu sobhanti kumārā cārudassanā. 
 +
 +6010. Pītālaṅkārā pitavasanā pituttaranivāsanā, \\
 +Nāgakkhandhesu sobhanti devaputtāva nandane. 
 +
 +1. Maddantu kuñajaraṃ nāgaṃ - machasaṃ 5. Kāhiti - machasaṃ, vi. \\
 +2. Tiṇugga - machasaṃ 6. Naccitā - machasaṃ\\
 +3. Taritarā - machasaṃ 7. Kappakā - machasaṃ\\
 +4. Accimantā - machasaṃ
 +
 +<span bjt_page #bjt.336>[BJT page 336]</span>  \\
 +6011. Pāṭhinavaṇṇā1- nettiṃsā teladhotā pabhassarā, \\
 +Niṭṭhitā naravirehi2- samadhārā sunissitā3-
 +
 +6012. Vellālino vitamalā sikkāyasmayā daḷhā, \\
 +Gahitā balavantehi suppahārapapahārinā. 
 +
 +6013. Suvaṇṇatharusampannā lohitakacchupadhāritā, \\
 +Vivattamātā sobanti vijjuvabbhaghanantare. 
 +
 +6014. Patākā4- vammino surā asicammassa kovidā, \\
 +Tharūggahā5- sikkhitāro nāgakkhandhātipātino6-
 +
 +6015. Edisehi7- parikkhitto natthi mokkho ito tava, \\
 +Pabhāvaṃ te na passāmi yena tvaṃ mithilaṃ vaje. 
 +
 +<span pts_page #pts.451>[PTS page 451]</span> \\
 +6016. Kinnu santaramānova nāgaṃ pesesi kuñajaraṃ, \\
 +Pahaṭṭharūpo āpatasi8- laddhatthosmīti9- maññasi, 
 +
 +6017. Oharetaṃ10- dhanu cāpaṃ khurappaṃ paṭisaṃhara, \\
 +Ośaretaṃ subhaṃ cammaṃ veḷuriyamaṇiyanthataṃ11-
 +
 +6018. Pasannamukhavaṇṇosi mihitapubbañca bhāsasi, \\
 +Hoti kho maraṇakāle tādisi12- vaṇṇasampadā. 
 +
 +<span pts_page #pts.452>[PTS page 452]</span> \\
 +6019. Moghaṃ te gajjitaṃ13- bhittamanotāsi khattiya, \\
 +Duggaṇho hi tayā rājā khaḷuṅkeneva14- sindhavo. 
 +
 +6020. Tiṇṇe hiyyo rājā gaṅgaṃ sāmacco saparijjano, \\
 +Haṃsarājaṃ yathā dhaṅko anujjavaṃ papatissasi. 
 +
 +6021. Sigālā rattibhāgena phullaṃ disvāna kiṃsukaṃ, \\
 +Maṃsapesīti maññantā pirabbuḷhā migādhamā. 
 +
 +1. Pādina - machasaṃ 8. Āgamasi - syā ātapasi - machasaṃ\\
 +2. Naradhi rehi - machasaṃ 9. Siddhatthosmiti - machasaṃ\\
 +3. Sanisasitā - machasaṃ 10. Ohāretha - machasaṃ\\
 +4. Pathakā - machasaṃ, syā paṭakā - vi 11. Satanibhaṃ - syā sandhataṃ - machasaṃ\\
 +5. Dhanuggahā - machasaṃ, syā 12. Edisi - machasaṃ, syā\\
 +6. Nāgakhandhe nipātito - machasaṃ 13. Vajjitaṃ - machasaṃ\\
 +7. Etādisehi - machasaṃ, syā vi 14. Kaḷuṅgeneva - machasaṃ
 +
 +<span bjt_page #bjt.338>[BJT page 338]</span>  \\
 +6022. Vītivattāsu rattisu uggatasmiṃ divākare, \\
 +Kiṃsukaṃ phullitaṃ disvā āsacchintā migādhamā. 
 +
 +6023. Evameva tuvaṃ rāja vedehaṃ parivāriya, 1-\\
 +Āsacchinto gamissasi sigālā2- kiṃsukaṃ yathā. 
 +
 +<span pts_page #pts.453>[PTS page 453]</span> \\
 +6024. Imassa hatthapāde ca kaṇṇanāsañca chindatha, \\
 +Yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. 
 +
 +6025. Ima maṃsaṃva pātabbaṃ3- sule katvā pacantu taṃ, \\
 +Yo me amittaṃ hatthakataṃ vedehaṃ parimocayi. 
 +
 +6026. Yathāpi āhabhaṃ cammaṃ pathavyā vitaniyyati, 4-\\
 +Sīhassa atho vyagghassa hoti saṅkusamāhataṃ. 
 +
 +6027. Evaṃ taṃ vitanitvāna5- vedhayissāmi sattiyā, \\
 +Yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. 
 +
 +6028. Sace me hatthe ca pāde ca kaṇṇanāsañca checchasi, \\
 +Evaṃ pañcālacaṇḍassa6- vedeho chedayissati. 
 +
 +6029. Sace me hatthe ca pāde ca kaṇṇanāsañca checchasi, \\
 +Evaṃ pañcālacaṇḍiyā7- vedeho chedayissati. 
 +
 +6030. Sace me hatthe ca pāde ca kaṇṇanāsañca checchasi, \\
 +Evaṃ nandāya deviyā vedeho chedayissati. 
 +
 +6031. Sace me hatthe ca pāde ca kaṇṇanāsañca checchasi, \\
 +Evaṃ te puttadārassa vedeho chedayissati. 
 +
 +<span pts_page #pts.454>[PTS page 454]</span> \\
 +6032. Sace maṃsaṃva pātabbaṃ sule katvā pavissasi, \\
 +Evaṃ pañcālacaṇḍassa vedeho chedayissati. 
 +
 +6033. Sace maṃsaṃva pātabbaṃ sule katvā pavissasi, \\
 +Evaṃ pañcālacaṇḍiyā vedeho chedayissati. 
 +
 +6034. Sace maṃsaṃva pātabbaṃ sule katvā pavissasi, \\
 +Evaṃ nandāya deviyā vedeho chedayissati. 
 +
 +1. Parivāritaṃ - machasaṃ 2. Siṅgālā - machasaṃ 3. Imaṃ maṃsañcapātabyaṃ - machasaṃ, syā 4. Vihaniyyati - machasaṃ syā 5. Vibhanitvāna - machasaṃ, syā vi\\
 +6. Pañcālacandassa - machasaṃ, syā 7. Pañcālacandiyā - machasaṃ, syā
 +
 +<span bjt_page #bjt.340>[BJT page 340]</span>  \\
 +6035. Sace maṃsaṃva pātabbaṃ sule katvā pavissasi, \\
 +Evaṃ te puttadārassa vedeho chedayissati. 
 +
 +6036. Sace maṃ vitanitvāna vedhayissasi sattiyā, \\
 +Evaṃ pañcālacaṇḍassa vedeho chedayissati. 
 +
 +6037. Sace maṃ vitanitvāna vedhayissasi sattiyā, \\
 +Evaṃ pañcālacaṇḍiyā vedeho chedayissati. 
 +
 +6038. Sace maṃ vitanitvāna vedhayissasi sattiyā, \\
 +Evaṃ nandāya deviyā vedeho chedayissati. 
 +
 +6039. Sace maṃ vitanitvāna vedhayissasi sattiyā, \\
 +Evaṃ te puttadārassa vedeho vedhayissati;\\
 +Evaṃ no mattitaṃ raho vedehena mayā sabha. 
 +
 +6040. Yathā palasataṃ1- cammaṃ kontimanti2- suniṭṭhitaṃ, \\
 +Upeti tanutāṇāya sarānaṃ paṭihantave. 
 +
 +6041. Sukhāvaho dukkhanudo vedehassa yasassino, \\
 +Matiṃ te paṭibhaññāmi usuṃ palasateniva3-
 +
 +<span pts_page #pts.455>[PTS page 455]</span> \\
 +6042. Iṅgha passa mahārāja suññaṃ antepuraṃ tava, \\
 +Orodhā ca kumārā ca tava mātā ca khattiya\\
 +Ummaggā4- nīharitvāna vedehassupanāmitā. 
 +
 +6043. Iṅgha antepuraṃ mayhaṃ gantvāna vicitātha naṃ, \\
 +Yathā imassa vacanaṃ saccaṃ vā yadi vā musā. 
 +
 +6044. Evametaṃ mahārāja yathā āha mahosadho, \\
 +Suññaṃ antepuraṃ sabbaṃ kākapaṭṭanaka yathā. 
 +
 +6045. Ito gatā mahārāja nārī sabbaṅgasobhanā, \\
 +Kosumbhaphalakasussoṇi haṃsagaggarabhāṇinī. 
 +
 +6046. Ito nītā mahārāja nārī sabbaṅgasobhanā, \\
 +Kosaseyyavasanā sāmā jātarūpasumekhalā. \\
 +. \\
 +6047. Surattapādā kalyāṇi suvaṇṇamaṇimekhalā, \\
 +Pārevatakkhi sutanu bimboṭṭhā tanumajjhimā. 
 +
 +1. Balasataṃ - machasaṃ 2. Kontimantā - machasaṃ, syā 3. Balasatenavā - machasaṃ\\
 +4. Amaṅgā - machasaṃ, ummaṅgā - syā
 +
 +<span bjt_page #bjt.342>[BJT page 342]</span>  \\
 +6048. Sujātā bhujagalaṭṭhiva vellīva10 tanumajjhimā, \\
 +Dīghassā kesā asitā īsakaggapavellitā. 
 +
 +6049. Sujātā migachāpīva2- hemantaggisikhāriva, \\
 +Nadīva giriduggesu sañchantā khuddaveḷuhi. 
 +
 +<span pts_page #pts.457>[PTS page 457]</span> \\
 +6050. Nāganāsuru kalyāṇi paṭhamā timbarutthinī, \\
 +Nātidīghā nātirassā nālomā nātilomasā. 
 +
 +6051. Nandāya nūna maraṇena nandasi sirivāhana, \\
 +Ahaññaca nūna nandā ca gacchāma yamasādhanaṃ. 
 +
 +<span pts_page #pts.458>[PTS page 458]</span> \\
 +6052. Dibbaṃ adhiyase māyaṃ akāsi cakkhumohanaṃ, \\
 +Yo me amittaṃ hatthagataṃ vedehaṃ parimocayi. 
 +
 +6053. Adhiyanti mahārāja dibbamāyidha paṇḍitā, \\
 +Te mocayanti attānaṃ paṇḍitā mantino janā. 
 +
 +6054. Santi māṇavaputta kusalā sandhichedakā, \\
 +Yesaṃ katena maggena vedeho mithilaṃ gato. 
 +
 +<span pts_page #pts.459>[PTS page 459]</span> \\
 +6055. Iṅgha passa mahārāja ummaggaṃ sādhu māpitaṃ, \\
 +Hatthinaṃ atha assānaṃ rathānaṃ atha patatinaṃ. \\
 +Ālokabhūtaṃ tiṭṭhantaṃ ummaggaṃ3- sādhu niṭṭhitaṃ. 
 +
 +6056. Lābhā vata videhānaṃ yasasa me edisā paṇḍitā, \\
 +Ghare vasanti vijite yathā tvaṃsi mahosadha. 
 +
 +<span pts_page #pts.461>[PTS page 461]</span> \\
 +6057. Vuttiñca parihārañca diguṇaṃ bhattacetanaṃ, \\
 +Dadāmi vipulaṃ bhuñja kāme ramassu ca. \\
 +Mā videhaṃ paccagamā kiṃ videho karissati. 
 +
 +<span pts_page #pts.462>[PTS page 462]</span> \\
 +6058. Yo cajetha mahārāja bhattāraṃ dhanakāraṇā, \\
 +Ubhinnaṃ hoti gārayho attano ca parassa ca;\\
 +Yāva jiveyya vedeho nāññassa puriso siyā. 
 +
 +1. Vediva - machasaṃ, syā 2. Migachāpāva - machasaṃ 3. Umaṅgaṃ - machasaṃ
 +
 +<span bjt_page #bjt.344>[BJT page 344]</span>  \\
 +6059. Yo cajetha mahārāja bhattāraṃ dhanakāraṇā, \\
 +Ubhinnaṃ hoti gārayho attano ca parassa ca;\\
 +Yāva tiṭṭheyya vedeho nāññassa puriso siyā. 
 +
 +6060. Dammi nikkhasabhassaṃ te gāmāsitiñca kāsisu, \\
 +Dāsisatāni cattāri dammi bhariyāsatañca te;\\
 +Sabbaṃ senaṅgamādāya sotthiṃ gaccha mahosadha. 
 +
 +<span pts_page #pts.463>[PTS page 463]</span> \\
 +6061. Yāvaṃ dadantu hatthinaṃ assānaṃ dviguṇaṃ vidhaṃ, \\
 +Tappentu antapānena rathike pattikārake. 
 +
 +6062. Hatthi asse rathe patti gacchevādāya paṇḍita, \\
 +Passatu taṃ mahārājā vedeho mithilaṃ gataṃ. 
 +
 +6063. Hatthi assā rathā patti senā padissate mahā, \\
 +Caturaṅgini bhiṃsarūpā kinnu maññanti paṇḍitā. 
 +
 +6064. Ānando te mahārāja uttamo patidissati, \\
 +Sabbaṃ senaṅgamādāya sotthiṃ patto mahosadho. 
 +
 +<span pts_page #pts.464>[PTS page 464]</span> \\
 +6065. Yathā petaṃ susānasmiṃ chaḍḍetvā caturo janā, \\
 +Evaṃ kampilliye tyambhā chaḍḍayitvā idhāgatā. 
 +
 +6066. Atha tvaṃ kena vaṇṇena kena vā pana hetunā, \\
 +Kena vā atthajātena attānaṃ parimocayi. 
 +
 +6067. Atthaṃ atthena vedeha mantaṃ mantenana khattiya, \\
 +Parivārayissaṃ rājānaṃ jambudipaṃva sāgaro. 
 +
 +6068. Dinnaṃ nikkhasahassaṃ me gāmāsiti ca kāsisu, \\
 +Dāsisatāni cattāri dinnaṃ bhariyāsatañca me\\
 +Sabbaṃ senaṅgamādāya sotthinambhi idhāgato. 
 +
 +<span pts_page #pts.465>[PTS page 465]</span> \\
 +6069. Susukhaṃ vata saṃvāso paṇḍitehīti senaka, \\
 +Pakkhiva pañajare baddhe macche jālagateriva;\\
 +Amittahatthagate movayī no mahosadho. 
 +
 +<span bjt_page #bjt.346>[BJT page 346]</span>  \\
 +6070. Evametaṃ mahārāja paṇḍitā hi sukhāvahā, \\
 +Pakkhiva pañajare baddhe macche jālagateriva;\\
 +Amittahatthatthagate movayī no mahosadho. 
 +
 +6071. Āhaññantu sabbavīṇā bheriyo deṇḍimāni ca, \\
 +Nadantu māgadhā1- saṅkhā vaggu vadatu2- dundubhi. 
 +
 +6072. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Bahuṃ antaṃ ca pānañca paṇḍitassābhihārayuṃ. 
 +
 +6073. Hatthārūhā anikaṭṭhā rathikā pattikārakā, \\
 +Bahuṃ annañca pānañca paṇḍitassābhihārasuṃ. 
 +
 +6074. Samāgatā jānapadā negamā ca samāgatā, \\
 +Bahuṃ antañca pānañca paṇḍitassābhihārayuṃ. 
 +
 +6075. Bahujjano pasannosi disvā paṇḍitamāgate, \\
 +Paṇḍitambhi anuppatte velukkhepo avantathāti. \\
 +Mahāummaggakaṇḍaṃ. 
 +
 +<span pts_page #pts.469>[PTS page 469]</span> \\
 +6076. Sace vo vuyhamānānaṃ sattannaṃ udakaṇṇave, \\
 +Manussabalimesāno nāmaṃ gaṇheyya rakkhaso;\\
 +Anupubbaṃ kathaṃ datvā muñcesi dakarakkhino3-
 +
 +<span pts_page #pts.470>[PTS page 470]</span> \\
 +6077. Mātaraṃ paṭhamaṃ dajjaṃ bhariyaṃ datvāna bhātaraṃ, \\
 +Tato sahāyaṃ datvāna pañcamaṃ dajjaṃ brāhmaṇaṃ; chaṭṭhāhaṃ dajjamattānaṃ neva dajjaṃ mahosadhaṃ. 
 +
 +6078. Posetā te janetti ca digharattānukampikā, \\
 +Chambhi tayi paduṭṭhasmiṃ4- paṇḍitā atthadassini;\\
 +Aññaṃ upanisaṃ katvā vadhā taṃ parimocayi. 
 +
 +6079. Taṃ tādisaṃ pāṇadadiṃ orasaṃ gabbhadhāriṇiṃ, \\
 +Mātaraṃ kena dosena dajjāsi dakarakkhino. 
 +
 +1. Māgata saṅkhā - machasaṃ 2. Nadantu - machasaṃ, syā 3. Dakarakkhasā - machasaṃ, syā, vi 4. Padussati - machasaṃ
 +
 +<span bjt_page #bjt.348>[BJT page 348]</span>  \\
 +<span pts_page #pts.472>[PTS page 472]</span> \\
 +6080. Daharāviya alaṅkārā dhāreti apiḷandhanaṃ\\
 +Dovārike anikaṭṭhe ativelaṃ pajagghati1-. \\
 +6081. Tatopi paṭirājānaṃ sayaṃ dutāni sāsati, \\
 +Mātaraṃ tena dosena dajjāhaṃ dakarakkhino. 
 +
 +<span pts_page #pts.473>[PTS page 473]</span> \\
 +6082. Itthigumbassa pavarā accantapiyavādini, 2-\\
 +Anuggatā3- silavati chāyāva anapāyini. 
 +
 +6083. Akkodhanā paññavati paṇḍitā atthadassini, \\
 +Ubbariṃ kena dosena dajjasi dakarakkhino. 
 +
 +6084. Khiḍḍhāratisamāpannaṃ anatthavasamāgataṃ, \\
 +Sā maṃ sakānaṃ puttānaṃ ayācaṃ yācate dhanaṃ, 
 +
 +6085. Sohaṃ dadāmi sāratto bahuṃ uccāvacaṃ dhanaṃ. \\
 +Suduccajaṃ cajitvāna pacchā socāmi dummano;\\
 +Ubbariṃ4- tena desena dajjāmi5- dakarakkhino. 
 +
 +<span pts_page #pts.474>[PTS page 474]</span> \\
 +6086. Yenāvitā jānapadā ānītā6- ca paṭiggahaṃ, \\
 +Ābhataṃ7- pararajjehi abhiṭṭhāya bahuṃ dhanaṃ 
 +
 +6087. Dhanuggahānaṃ pavaraṃ suraṃ tikhiṇamantinaṃ, \\
 +Bhātaraṃ tena desena dajjāsi dakarakkhino. 
 +
 +6088. Mayocitā8- jānapadā ānitā ca paṭiggahaṃ, \\
 +Ābhataṃ pararajjehi abhiṭṭhāya bahuṃ dhanaṃ. 
 +
 +6089. Dhanuggahānaṃ pavaro suro tikhiṇamanti ca, \\
 +Mayāyaṃ sukhito rājā atimaññati dārako. 
 +
 +6090. Upaṭṭhānampi me ayye na so eti yathā pure, \\
 +Bhātaraṃ tena dosena dajjāhaṃ dakarakkhino. 
 +
 +1. Saṃjagghati - machasaṃ 2. Piyabhāṇini - machasaṃ, syā 3. Anupubbatā - machasaṃ, syā\\
 +4. Uppari - machasaṃ 5. Dajjāhaṃ - machasaṃ 6. Ānito - machasaṃ\\
 +7. Ābhaṭaṃ - syā 8. Yenocitā - machasaṃ, syā
 +
 +<span bjt_page #bjt.350>[BJT page 350]</span>  \\
 +<span pts_page #pts.475>[PTS page 475]</span> \\
 +6091. Ekarattena ubhayo tuvaṃ ca dhanusekhavā, \\
 +Ubho jātettha pañcālā pahāyā susamācayā. 
 +
 +6092. Cariyā taṃ anubandhittho ekadukkhasukho tava, \\
 +Ussukko te divārattiṃ sabbakiccesu vyāvaṭo;\\
 +Sahāyaṃ tena dosena dajjāsi dakarakkhino. 
 +
 +6093. Cariyāya1- ayaṃ ayye pajagghittho2- mayā saha, \\
 +Ajjāpi tena vaṇṇena ativelaṃ pajagghati3-
 +
 +6094. Ubbariyāpi4- me ayye mantayāmi rahogato, \\
 +Anāmantā pavisati pubbe appaṭivedito. 
 +
 +6095. Laddhavāro katokāso ahirikaṃ anādaraṃ, \\
 +Sahāyaṃ tena dosena dajjahaṃ dakarakkhino. 
 +
 +6096. Kusalo sabbanimittānaṃ rudaññu āgatāgamo, \\
 +Uppāde5- supine yutto niyyāṇe ca pavesane. 
 +
 +<span pts_page #pts.476>[PTS page 476]</span> \\
 +6097. Paddho6- bhummantalikkhasmiṃ nakkhattapadakovido, \\
 +Brāhmaṇaṃ kena desena dajjāsi dakarakkhino. 
 +
 +6098. Parisāyampi me ayye milayitvā7- udikkhati, \\
 +Tasmā ajja bhamuṃ luddaṃ dajjāhaṃ dakarakkhino. 
 +
 +6099. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ, \\
 +Vasundharaṃ āvasasi amaccaparivārito
 +
 +6100. Cāturanto mahāraṭṭho vijitāvi mahabbalo, \\
 +Pathavyā ekarājāsi yaso te vipulaṃgato
 +
 +6101. Soḷasitthisahassāni āmuttamaṇikuṇḍalā, \\
 +Nānājanapadā nariyo8- devakaññupamā subhā. 
 +
 +1. Cariyā maṃ - machasaṃ, syā 2. Sañajagghito - machasaṃ 3. Saṃjagghati - machasaṃ\\
 +4. Upariyāpiha - machasaṃ 5. Uppāte - machasaṃ 6. Paṭṭho - machasaṃ syā 7. Ummilitvā - machasaṃ syā 8. Nāri - machasaṃ, syā
 +
 +<span bjt_page #bjt.352>[BJT page 352]</span>  \\
 +6102. Evaṃ sabbaṅgasampannaṃ sabbakāmasamiddhinaṃ, \\
 +Sukhinānaṃ piyaṃ dīghaṃ jīvitaṃ āhu khattiya. 
 +
 +6103. Atha tvaṃ kena vaṇṇena kena vā pana hetunā, \\
 +Paṇḍitaṃ anurakkhanto pāṇaṃ cajasi duccajaṃ. 
 +
 +<span pts_page #pts.477>[PTS page 477]</span> \\
 +6104. Yatopi āgato ayye mama hatthaṃ mahosadho, \\
 +Nābhijānāmi dhirassa anumattampi dukkataṃ. 
 +
 +6105. Sace ca kismici kāle maraṇaṃ me pure siyā, \\
 +Putte ca me paputte ca1- sukhāpeyya mahosadho. 
 +
 +6106. Anāgataṃ paccuppannaṃ sabbamatthaṃ vipassati, \\
 +Anāparādhakammantaṃ na dajjaṃ dakarakkhino. 
 +
 +6107. Idaṃ suṇotha pañcālā cuḷaniyassa2- bhāsitaṃ, \\
 +Paṇḍitaṃ anurakkhanto pāṇaṃ cajati duccajaṃ. 
 +
 +<span pts_page #pts.478>[PTS page 478]</span> \\
 +6108. Mātu bhariyāya bhātucca sakhino brāhmaṇassa ca, \\
 +Attano cāpi pañcālo channaṃ cajati jīvitaṃ. 
 +
 +6109. Evaṃ mahatthikā3- paññā nipuṇā sādhucintani, \\
 +Diṭṭhadhamme4- hitatthāya samparāye sukhāya ca. \\
 +Dakarakkhasapañho. 
 +
 +6110. Bheri uppalavaṇṇasi pitā suddhono ahu, \\
 +Mātā āsi mahāmāyā amarā bimmasundari. 
 +
 +6111. Suvo ahosi ānando sāriputtosi cuḷanī, \\
 +Mahosadho lokanātho evaṃ dharetha jātakaṃ. 5-\\
 +- Mahā ummaggajātakaṃ navamaṃ. - 
 +
 +1. So me putte paputte ca - machasaṃ 2. Cuḷaneyyassa - machasaṃ\\
 +3. Mahiddhikā - machasaṃ, mi syā 4. Diṭṭhadhamma - machasaṃ syā\\
 +5. Kevaṭṭo dedattosi talatā cullanandikā, pañcālacaṇḍi sunadaridevi cāsi yasassikā. Ambaṭṭho āsi kāvindo poṭṭhapādo ca pukkuso, piḷotiko ca devindo senakocāpi saccako. Devidumbarā diṭṭhamaṅgalikā sālikācāpi kuṇḍali vedeho lāḷudāyati. \\
 +Imāpi dve gāthāyo bahūsu sihalapotthakesu dissanti syāmapotthake ito visadisā. Bheri iccādikā pana deva gāthāyo sabbapotthakesu ekasadisā. 
 +
 +<span bjt_page #bjt.354>[BJT page 354]</span>  
 +
 +10. Mahāvessantarajātakaṃ\\
 +<span pts_page #pts.481>[PTS page 481]</span> \\
 +6112. Phusati1- varavāṇṇahe varassu dasadhā vare, \\
 +Pathavyā cārupubbaṅgi yaṃ tuyhaṃ manaso piyaṃ. 
 +
 +<span pts_page #pts.482>[PTS page 482]</span> \\
 +6113. Devarāja namo tyatthu kiṃ pāpaṃ pakataṃ mayā, \\
 +Rammā cāvesi maṃ ṭhānā vātova dharaṇirūhaṃ. 
 +
 +6114. Na ceva te kataṃ pāpaṃ na ca me tvamasi appiyā, \\
 +Puññañca te parikkhīṇaṃ yena tevaṃ vadāmahaṃ. 
 +
 +6115. Pantike maraṇaṃ tuyhaṃ vināśāvo bhavissati, \\
 +Patiggaṇabhāhi me ete vare dasa pacecchato. 
 +
 +6116. Varaṃ ce me ado sakka sabbabhūtānamissara, \\
 +Sivirājassa bhaddante tattha assaṃ nivesane. 
 +
 +6117. Nīlanettā nīlabhamu nilakkhi ca yathāmigi, \\
 +Phusati nāma nāmena tatthassaṃ pundadari. 
 +
 +6118. Puttaṃ labhetha varadaṃ yācayogaṃ2- amacchariṃ, \\
 +Pujitaṃ patirājehi kittimantaṃ yasassinaṃ. 
 +
 +6119. Gabbhaṃ me dhārayantiyā majjhimaṅgaṃ anuttata, 3-\\
 +Kucchi anunnato assa cāpaṃva likhitaṃ samaṃ
 +
 +<span pts_page #pts.483>[PTS page 483]</span> \\
 +6120. Thanā me nappapateyyuṃ palitā nassantu vāsava, \\
 +Kāye rajo na lippetha vajjhaṃ cāpi pamocaye. 
 +
 +6121. Mayurakoñcābhirude nārivaragaṇāyute, \\
 +Khujjacelāpakākiṇṇe4- sutamāgadhavaṇṇite. 
 +
 +1. Phussati - machasaṃ, syā 2. Yāvayāgi - maichasaṃ 3. Anuṇṇataṃ - machasaṃ, syā\\
 +4. Khujjavelāvakākiṇṇe - syā khujjavelākhakākiṇṇe - vi
 +
 +<span bjt_page #bjt.356>[BJT page 356]</span>  \\
 +6122. Citraggaḷerughusite1- surāmaṃsappabodhane, \\
 +Sivirājassa bhaddante tattha assaṃ mahesiyā. 
 +
 +6123. Ye te dasa varā dinnā mayā sabbaṅgasobhane, \\
 +Sivirājassa vijite2- sabbe te lacchasi vare. 
 +
 +<span pts_page #pts.484>[PTS page 484]</span> \\
 +6124. Idaṃ vatvāna maghavā devarājā sujampati, \\
 +Phusatiyā3- varaṃ datvā anumodittha vāsavo. \\
 +- Dasavaragāthā. -
 +
 +6125. 5"Tato cutā sā phusati khattiyo upapajjatha, \\
 +Jetuntarambhi nagare sañajayena samāgami. 
 +
 +<span pts_page #pts.485>[PTS page 485]</span> \\
 +6126. Dasa māse dhārayitvāna kāronti purapadakkhiṇaṃ, \\
 +Vessānaṃ vithisā majjhe janesi phusati mamaṃ. 
 +
 +6127. Na mayhaṃ mattikaṃ nāmaṃ napi pettikasamabhavaṃ, \\
 +Jātomhi vessavithiyaṃ tasmā vessantaro ahu. 
 +
 +<span pts_page #pts.486>[PTS page 486]</span> \\
 +6128. Yadāhaṃ dārako homi jātiyā aṭṭhavassiko, \\
 +Tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. 
 +
 +6129. Bhadayaṃ dadeyyaṃ cakkhumpi maṃsampi rudhirampi ca, \\
 +Dadeyyaṃ kāyaṃ sāvetvā yadi kovi yācaye4- mamaṃ. 
 +
 +6130. Sabhāvaṃ cintayantassa akampitamasaṇṭhitaṃ, \\
 +Akampi tattha paṭhavi sineruvanavaṭaṃsakā. 
 +
 +<span pts_page #pts.488>[PTS page 488]</span> \\
 +6131. Parūḷhakacchanakhalomā paṃkadantā rajassirā, \\
 +Paggayha dakkhiṇaṃ bāhuṃ kiṃ maṃ yāvanti brāhmaṇā. 
 +
 +6132. Ratanaṃ deva yācāma sivinaṃ raṭṭhavaḍḍhana, \\
 +Dadāhi pavaraṃ nāgaṃ īsādantaṃ urūḷhavaṃ. 
 +
 +6133. Dadāmi na vikampāmi yaṃ maṃ yāvanti brāhmaṇā, \\
 +Pabhinnaṃ kañajaraṃ dantiṃ opavuyahaṃ gajuttamaṃ. 
 +
 +1. Citraggaḷe ghusite - machasaṃ 2. Bhaddante - machasaṃ 3. Phussatiyā - machasaṃ syā vi\\
 +4. Yāvako - syā vi 5"maramma potthake na dissanti. 
 +
 +<span bjt_page #bjt.358>[BJT page 358]</span>  \\
 +6134. Hatthikkhandhato oruyha rājā cāgādhimānaso, \\
 +Brāhmaṇānaṃ adā dānaṃ sivinaṃ raṭṭhavaḍḍhano. 
 +
 +<span pts_page #pts.489>[PTS page 489]</span> \\
 +6135. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ, \\
 +Hatthināge padinnamhi medini samakapatha 
 +
 +6136. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ, \\
 +Hatthināge padinnamhi khubbhīttha naraṃ tadā. 
 +
 +6137. Samākulaṃ puraṃ āsi ghoso ca vipulo mahā, \\
 +Hatthināge padinnamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6138. Athettha vantati saddo tumulo bheravo māha, \\
 +Hatthināge padinnamhi medini samakampatha. 
 +
 +6139. 5"Athettha vantati saddo tumulo bheravo māha, \\
 +Hatthināge padinnamhi khubbhittha nagaraṃ tadā 
 +
 +6140. Athettha vantati saddo tumulo bheravo māha, \\
 +Hatthināge padinnamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +<span pts_page #pts.490>[PTS page 490]</span> \\
 +6141. Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā, \\
 +Hatthāruhā anikaṭṭhā rathikā pattikārakā. 
 +
 +6142. Kevalo cāpi nigamo sivayo cāpi samāgatā, \\
 +Disvā nāgaṃ niyamānaṃ te rañño paṭivedayuṃ. 
 +
 +6143. Vidhamaṃ deva te raṭṭhaṃ putto vessantaro tava, \\
 +Kathaṃ no hatthinaṃ dajjā nāgaṃ raṭṭhassa pujitaṃ. 
 +
 +6144. Kathaṃ no kuñajaraṃ dajjā īsādantaṃ urūḷhavaṃ, \\
 +Khettaññuṃ sabbayuddhānaṃ sabbasetaṃ gajuttamaṃ. 
 +
 +6145. Paṇḍukambalasañachannaṃ pabhīnnaṃ sattumaddanaṃ, \\
 +Dantiṃ savāḷavijaniṃ setaṃ kelāsasādisaṃ1-
 +
 +6146. Sasetacchattaṃ savupatheyyaṃ2- sāthabbaṇaṃ3- sahatthipaṃ, \\
 +Aggayānaṃ rājavāhiṃ brāhmaṇanaṃ adā dhanaṃ4-
 +
 +1. Sāditaṃ - machasaṃ 2. Saupādheyyaṃ - machasaṃ supattheyyaṃ - syā\\
 +3. Sādhabbanaṃ - machasaṃ 4. Gajaṃ - machasaṃ 5"imā gāthāyo marammapotthake na dissanti. 
 +
 +<span bjt_page #bjt.360>[BJT page 360]</span>  \\
 +6147. Annaṃ pānañca so dajja vatthasenāsanāni ca, \\
 +Etaṃ kho dānapatirūpaṃ etaṃ kho brāhmaṇārahaṃ. 
 +
 +6148. Ayaṃ te vaṃsarājā no sivinaṃ raṭṭhavaḍḍhanaṃ, \\
 +Kathaṃ vessantaro putto gajaṃ hājeti sañjaya. 
 +
 +6149. Sace1- tvaṃ na karissasi sivinaṃ vacanaṃ imaṃ, \\
 +Maññe taṃ yahaputtena savi hatthe karissare. 
 +
 +<span pts_page #pts.491>[PTS page 491]</span> \\
 +6150. Kāmaṃ janapado māsi raṭṭhaṃ cāpi vinassatu, \\
 +Nāhaṃ sivinaṃ vacanā rājaputtaṃ adūsakaṃ;\\
 +Pabbājeyyaṃ sakā raṭṭhā putto hi mama oraso. 
 +
 +6151. Kāmaṃ janapado māsi raṭṭhaṃ cāpi vinassatu, \\
 +Nāhaṃ sivinaṃ vacanā rājaputtaṃ adūsakaṃ;\\
 +Pabbājeyyaṃ sakā raṭṭhā putto hi mama atrajo. 
 +
 +6152. Nacāhaṃ tassa2- dubbheyyaṃ ariyasilavato hi so, \\
 +Asilokopi me assa pāpañca pasave bahuṃ;\\
 +Kathaṃ vessantaraṃ puttaṃ satthenana ghātayāmase. 
 +
 +6153. Mā taṃ daṇḍena satthena na hi so bandhanāho, \\
 +Pabbājehi ca naṃ raṭṭhā vaṅke vasatu pabbate. 
 +
 +6154. Eso ce sivinaṃ chando chandaṃ na panudāmase, \\
 +Imaṃ so vasatu rattiṃ kāme ca paribhuñjatu. 
 +
 +6155. Tato ratyā vivasane suriyassuggamanampati, 3-\\
 +Samaggā sivayo hutvā raṭṭhā pabbājayantu naṃ. \\
 +<span pts_page #pts.492>[PTS page 492]</span> \\
 +6156. Uṭṭhehi katte taramāno gantvā vessantaraṃ vada, \\
 +Sivayo deva te kuddhā negamā ca samāgatā. 
 +
 +6157. Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā, \\
 +Hatthāruhā anikaṭṭhā rathikā pattikārakā;\\
 +Kevalo cāpi nigamo sivayo cāpi samāgatā. 
 +
 +6158. Asmā ratyā vivasane suriyassugganampati, \\
 +Samaggā sivayo hutvā raṭṭhā pabbājayanti taṃ. 
 +
 +1. Sabbe - machasaṃ 2. Tasmiṃ - machasaṃ, syā 3. Suriyuggamate sati - machasaṃ
 +
 +<span bjt_page #bjt.362>[BJT page 362]</span>  \\
 +6159. Sa kantā taramānova sivirājena pesito, \\
 +Āmuttahatthābharaṇo suvattho candanabhusito. 
 +
 +6160. Sīsaṃ nahāto udakeso āmuttamaṇikuṇḍalo, \\
 +Upāgami puraṃ rammaṃ vessantaranivesanaṃ. 
 +
 +6161. Tatthadassa kumāraṃ so ramamānaṃ sake1- pure, \\
 +Parikiṇṇaṃ amaccehi tidasānaṃva vāsavaṃ. 
 +
 +6162. So tattha gantvā ramamānaṃ2- kattā vessantaraṃ bravi, \\
 +Dukkhaṃ te vedayissāmi mā me kujjhi rathesabha. 
 +
 +6163. Vanditvā rodamāno so kattā rājānamabravi \\
 +Bhattā mesi mahārāja sabbakārasāharo;\\
 +Dukkhaṃ te vedayissāmi tattha assāsayantu maṃ. 
 +
 +6164. Sivayo deva te kuddhā negamā va samāgatā, \\
 +Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā. 
 +
 +6165. Hatthāruhā anikaṭṭhā rathikā pattikārakā, \\
 +Kevalo cāpi nigamo sivayo cāpi samāgatā. 
 +
 +6166. Asmā ratyā vivasane suriyassuggamanampati, 3-\\
 +Samaggā sivayo hutvā raṭṭhā pabbājayanti taṃ. 
 +
 +6167. Kismiṃ me sivayo kuddhā nāhaṃ passāmi dukkhataṃ, 4-\\
 +Tamme katte viyācikkha kasmā pabbājayanti maṃ. 
 +
 +<span pts_page #pts.493>[PTS page 493]</span> \\
 +6168. Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā, \\
 +Hatthāruhā anikaṭṭhā rathikā pattikārakā;\\
 +Nāgadānena khiyanti tasmā pabbājayanti taṃ. 
 +
 +6169. Hadayaṃ cakkhumpahaṃ dajjaṃ kiṃ me bāhirakaṃ dhanaṃ, \\
 +Hiraññaṃ vā suvaṇṇaṃ vā muttā veḷuriyā maṇi. 
 +
 +6170. Dakkhiṇaṃ vāpahaṃ bāhuṃ disvā yācakamāgate, \\
 +Dadeyyaṃ navikampeyyaṃ dane me ramati mano. 
 +
 +1. Sakaṃ - machasaṃ 2. Ramāno - machasaṃ 3. Suriyuggane sati - machasaṃ\\
 +4. Yo na passāmi dukkaṭaṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.364>[BJT page 364]</span>  \\
 +6171. Kāmaṃ maṃ sivayo sabbe pabbājentu hanantu vā, \\
 +Neva dānā viramissaṃ kāmaṃ chindantu sattadhā. 
 +
 +6172. Evaṃ taṃ sivayo āhu negamā ca samāgatā, \\
 +Kontimārāya tirena giraṃ ārañajaraṃ pati;\\
 +Yena pabbajitā yanti tena gacchatu subbato. 
 +
 +<span pts_page #pts.494>[PTS page 494]</span> \\
 +6173. Sohaṃ tena gamissāmi yena gacchanti dusakā, \\
 +Rattindivaṃ me khamatha yāva dānaṃ dadāmahaṃ. 
 +
 +6174. Āmantayittha rājā naṃ maddiṃ sabbaṅgasobhanaṃ, \\
 +Yaṃ te kiñci mayā dinanaṃ dhanaṃ dhaññaca vijjati. 
 +
 +6175. Hiraññaṃ vā suvaṇṇaṃ vā muttā veḷuriyā bahu, \\
 +Sabbaṃ taṃ nidaheyyāsi yañca te petatikaṃ dhanaṃ. 
 +
 +6176. Tamabuvi rājaputti maddi sabbaṅgasohanā, \\
 +Kuhiṃ deva nidaheyyāmi1- tamme akkhāhi pucchito. \\
 +6177. Silavantesu dajjāsi2- dānaṃ maddi yathārahaṃ, \\
 +Na hi dānā paraṃ atthi patiṭṭhā sabbapāṇinaṃ. 
 +
 +<span pts_page #pts.495>[PTS page 495]</span> \\
 +6178. Puttesu maddi dayyāsi3- sassuyā4- sasuramhi ca, \\
 +Yo ca taṃ bhattā maññeyya sakkaccaṃ taṃ apaṭṭhahe. 
 +
 +6179. No ve taṃ hattā maññeyya mayā vippavasena te, \\
 +Aññaṃ bhattāraṃ pariyesa mā kisittha mayā vinā. 
 +
 +6180. Ahaṃ hi vanaṃ gacchāmi ghoraṃ vāḷamigāyutaṃ, \\
 +Saṃsayo jīvitaṃ mayhaṃ ekakassa5- brahāmane. 
 +
 +6181. Tamabravi rājaputti maddi sabbaṅgasobhanā, \\
 +Abhumme kathaṃ nu bhaṇasi pāpakaṃ vata bhāsasi. 
 +
 +6182. Nesa dhammo mahārāja yaṃ tvaṃ gaccheyya ekako, \\
 +Ahampi tena gacchāmi yena gacchasi khattiya. 
 +
 +6183. Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā, \\
 +Tadeva maraṇaṃ seyyo yañce jive tayā vinā. 
 +
 +1. Nidahāmi - machasaṃ, syā 2. Dajjesi - machasaṃ, syā 3. Dayesi - machasaṃ, syā vi 4. Sasasurā - machasaṃ vi 5. Ekikassa - machasaṃ
 +
 +<span bjt_page #bjt.366>[BJT page 366]</span>  \\
 +6184. Aggiṃ nijjālayitvāna ekajālasamāhitaṃ, \\
 +Tattha me maraṇaṃ seyyo yañce jive tayā vinā. 
 +
 +<span pts_page #pts.496>[PTS page 496]</span> \\
 +6185. Yathā āraññakaṃ nāgaṃ dantiṃ anveti hatthinī, \\
 +Jessantaṃ giriduggesu samesu visamesu ca. 
 +
 +6186. Evaṃ taṃ anugacchāmi putte ādāya pacchato, \\
 +Subharā te bhavissāmi na te hessāmi dubbharā. 
 +
 +6187. Ime kumāre pasusanto mañjuke piyabhāṇino, 1-\\
 +Āsine2- vanagumbasmiṃ na rajjassa sarissasi. 
 +
 +6188. Ime kumāre pasusanto mañjuke piyabhāṇino, \\
 +Kīḷante vanagumbasmiṃ na rajjassa sarissasi. 
 +
 +6189. Ime kumāre pasusanto mañjuke piyabhāṇino, \\
 +Assame ramaṇiyamhi na rajjassa sarissasi. 
 +
 +6190. Ime kumāre pasusanto mañjuke piyabhāṇino, 1-\\
 +Kīḷanne assame ramma na rajjassa sarissasi. 
 +
 +6191. Ime kumāre pasusanto maladhāri alaṅkate, \\
 +Āssame ramaṇiyamhi na na rajjassa sarissasi. 
 +
 +6192. Ime kumāre pasusanto maladhāri alaṅkate, \\
 +Kīḷante assame ramme na rajjassa sarissasi. 
 +
 +6193. Yadā dakkhisi naccante kumāre maladhārino, 3- \\
 +Āssame ramaṇiyamhi na na rajjassa sarissasi. 
 +
 +6194. Yadā dakkhisi naccante kumāre maladhārino, \\
 +Kīḷante āssame ramaṇiyamhi na na rajjassa sarissasi. 
 +
 +6195. Yadā dakkhisi mātaṅgaṃ kuñajaraṃ saṭṭhihāyanaṃ, \\
 +Ekaṃ araññe vicarantaṃ na rajjassa sarissasi. 
 +
 +6196. Yadā dakkhisi mātaṅgaṃ kuñajaraṃ saṭṭhihāyanaṃ, \\
 +Sāyaṃ4- pāto vicarantaṃ na rajjassa sarissasi. 
 +
 +1. Piyābhāṇine - machasaṃ, syā 2. Āsane - machasaṃ 3. Māladhārine - machasaṃ, syā, vi 4. Sāraṃ - machasaṃ
 +
 +<span bjt_page #bjt.368>[BJT page 368]</span>  \\
 +<span pts_page #pts.497>[PTS page 497]</span> \\
 +6197. Yadā kaṇerusaṅghassa yuthassa purato cajaṃ, \\
 +Koñcaṃ kābhati mātaṅgo kuñajaro saṭṭhihāyano;\\
 +Tassa taṃ nadato sutvā na rajjassa sarissasi. 
 +
 +6198. Dubhato vanavikāse1- yadā dakkhisi kāmadaṃ, 2-\\
 +Vane vāḷamigākiṇṇe na rajjassa sarissasi. 
 +
 +6199. Migaṃ disvana sāyanhaṃ pañcamālikamāgataṃ, 3-\\
 +Kimpurise ca naccante na rajjassa sarissasi. 
 +
 +6200. Yadā sossasi4- nigghosaṃ sandamānāya sindhuyā, \\
 +Gitaṃ kimpurisānañca na rajjassa sarissasi. 
 +
 +6201. Yadā sossisi nigghosaṃ girigabbharacārino, \\
 +Vassamānassa lukassa na rajjassa sarissasasi. 
 +
 +6202. Yadā sihassa vyagghassa khaggassa gavayassa ca, \\
 +Vane sosassi vāḷānaṃ na rajjassa sarissasi. 
 +
 +6203. Yadā morihi parikiṇṇaṃ barihinaṃ50 matthakāsinaṃ, \\
 +Moraṃ dakkhisi naccantaṃ na rajjassa sarissasi. 
 +
 +6204. Yadā morihi parikiṇṇa aṇḍajaṃ citra pekkhunaṃ, 6-\\
 +Moraṃ dakkhisi naccannaṃ na rajjassa sarissasi. 
 +
 +6205. Yadā morihi parikiṇṇa nilagīvaṃ sikhaṇḍinaṃ, \\
 +Moraṃ dakkhisi naccannaṃ na rajjassa sarissasi. 
 +
 +6206. Yadā dakkhisi hemante pupphate dharaṇiruhe, \\
 +Surabhisampavāyante na rajjassa sarissasi. 
 +
 +6207. Yadā hemantike māse haritaṃ dakkhisi mediniṃ, \\
 +Inadagopakasañachannaṃ na rajjassa sarissasi. 
 +
 +6208. Yadā dakkhisi hemante pupphite dharaṇiruhe, \\
 +Kuṭajaṃ bimbajālañca pupphitaṃ lomapadamakaṃ, 7-\\
 +Surabhisampavāyante na rajjassa sarissasi. 
 +
 +6209. Yadā hemantike māse vanaṃ dakkhisi puppitaṃ, \\
 +Opupphāni ca padamāni8- na rajjassa sarissasi. \\
 +- Himavannavaṇṇanā. -
 +
 +1. Vikāle - machasaṃ 5. Parihinaṃ - machasaṃ varahinaṃ - syā\\
 +2. Kāmado - machasaṃ 6. Sakkhinaṃ - machasaṃ - pekkhunaṃ sīmu\\
 +3. Pañcamālini māgataṃ - machasaṃ syā vi 7. Loddapadamakaṃ - machasaṃ syā\\
 +4. Sussasi - machasaṃ, syā 8. Baddhāni - machasaṃ \\
 +<span bjt_page #bjt.370>[BJT page 370]</span>  \\
 +<span pts_page #pts.498>[PTS page 498]</span> \\
 +6210. Tesaṃ lālāppitaṃ sutvā puttassa suṇisāya ca, \\
 +Karāṇaṃ paridevesi rājaputti yasassini
 +
 +6211. Seyyo visaṃ me khāyitaṃ papātā papateyyahaṃ, \\
 +Rajjuyā khajjha miyyāhaṃ\\
 +Kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ. 
 +
 +6212. Ajjhāyakaṃ dānapatiṃ yācayogaṃ amacchariṃ, \\
 +Pujitaṃ patirājehi kittimantaṃ yasassasinaṃ;\\
 +Kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ. 
 +
 +6213. Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyikaṃ, \\
 +Kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ. 
 +
 +6214. Rañño hitaṃ devahitaṃ ñātinaṃ sakhinaṃ hitaṃ, \\
 +Hitaṃ sabbassa raṭṭhassa\\
 +Kasmā vessantaraṃ putta pabbājenati adūsakaṃ. 
 +
 +<span pts_page #pts.499>[PTS page 499]</span> \\
 +6215. Madhuniva palātāni ambāva patitā chamā, \\
 +Evaṃ hessati te raṭṭhaṃ pabbājenti adūsakaṃ. 
 +
 +6216. Haṃso nikkhiṇapattova pallalasmiṃ anudake, \\
 +Apaviddho1- amacecati eko rāja vihayasi. 
 +
 +6217. Taṃ taṃ brūmi mahārāja attho te mā upaccagā, \\
 +Mā taṃ sivitaṃ vacanā pabbājesi adūsakaṃ. 
 +
 +6218. Dhammassāpacitiṃ kummi sivinaṃ vinayaṃ dhajaṃ, \\
 +Pabbājemi sakaṃ puttaṃ pāṇā piyatarohi me. 
 +
 +6219. Yassa pubbe dhajaggāni kaṇikārāva pupphitā, \\
 +Yāyantamanuyāyanti svājjekova gamissati. 
 +
 +6220. Yassa pubbe dhajaggāni kaṇikārāvanāniva, \\
 +Yāyantamanuyāyanti svājjekova gamissati. 
 +
 +1. Apaviṭṭho - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.372>[BJT page 372]</span>  
 +
 +6221. Yassa pubbe aṇikāni kaṇikārāva pupphitā, \\
 +Yāyantamanuyāyanti svājjekova gamissati. 
 +
 +6222. Yassa pubbe aṇikāni kaṇikārāvanāniva \\
 +Yāyantamanuyāyanti svājjekova gamissati
 +
 +<span pts_page #pts.500>[PTS page 500]</span> \\
 +6223. Indagopakavaṇṇahā gandārā paṇḍukambalā, \\
 +Yāyantamanuyāyanti svājjekova gamissati. 
 +
 +6224. Yo pubbe hatthinā yāti sivikāya rathena ca, \\
 +Svājja vessantaro rājā kathaṃ gacchati pattiko. 
 +
 +6225. Kathaṃ candanalintaṅgo naccagitappakodhano, \\
 +Kharājinaṃ pharasuñca khārikājañca bhāhiti1-
 +
 +6226. Kasmā nābhihariyanti kāsāvā ajānāni vā2-\\
 +Pavisantaṃ buhāraññaṃ kasmā ciraṃ na khajjhare. 
 +
 +6227. Kathannu ciraṃ dhārenti rājapabbajitā janā, \\
 +Kathaṃ kusamayaṃ ciraṃ maddī paridahessati3-
 +
 +6228. Kāsiyāni ca dhāretvā khomakodumbarāni ca, 4-\\
 +Kusacirāni dhārenti kathaṃ maddi karissati. 
 +
 +6229. Vayhāhi pariyāyitvā sivikāya rathena ca, \\
 +Sā kathajja anuccaṅgi pathaṃ gacchati pattikā. 
 +
 +6230. Yassā mudutalā hatthā caraṇā ca sukhedhitā, \\
 +Sā kathajja anuccaṅgi vanaṃ gacchati hirukā5-
 +
 +6231. Yassā mututalā pādā caraṇā ca6- sukhedhitā, 7-\\
 +Pādukāhi suvaṇṇāhi piḷamānāma gacchati;\\
 +Sā kathajja anuccaṅgi pathaṃ gacchati pattikā. 
 +
 +1. Bārisi - machasaṃ, hāriti - syā 2. Ca - machasaṃ, sayā 3. Paridabhissati - machasaṃ 4. Khomakoṭumbarāni ca - machasaṃ 5. Pathaṃ gacchati pattikā - machasaṃ, syā 6. Culanāva - syā 7. Sukheṭhitā - machasaṃ, vi. 
 +
 +<span bjt_page #bjt.374>[BJT page 374]</span>  \\
 +6232. Yāssu itthi sahassassa1- purato gacchati mālini, \\
 +Sā kathajja anuccaṅgi vanaṃ gacchati ekikā. 
 +
 +6233. Yāssu sivāya sutvāna muhuṃ anatasate pure, \\
 +Sā kathajja anuccaṅgi vanaṃ gacchati hirukā. 
 +
 +6234. Yāssu indassa gottassa uḷukassa pavassato, \\
 +Sutvāna nadato bhītā vāruṇiva pavedhati: \\
 +Sā kathajja anuccaṅgi vanaṃ gacchati hīrukā. 
 +
 +6235. Sakuṇi hataputtāva suññaṃ disvā kulāvakaṃ, \\
 +Ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ. 
 +
 +<span pts_page #pts.501>[PTS page 501]</span> \\
 +6236. Sakuṇihataputtāva suññaṃ disvā kulāvakaṃ, \\
 +Kisā paṇḍu bhavisasāmi piye putte apassati. 
 +
 +6237. Sakuṇi hata puttāva suññaṃ disvā kulāvakaṃ, \\
 +Tena tena padhāvissaṃ piye putte apassatī. 
 +
 +6238. Kurarī2- hatachāpāva suññaṃ disvā kulāvakaṃ, \\
 +Ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ. 
 +
 +6239. Kurarī hatachāpāva suññaṃ disvā kulāvakaṃ, \\
 +Kisā paṇḍu bhavissāmi piye putte apassati. \\
 +6240. Kurarī hatachāpāva suññaṃ disvā kulāvakaṃ, \\
 +Tena tena padhāvissaṃ piye putte apassati. 
 +
 +6241. Sā nūna cakkavākiva pallalasmiṃ anudake, \\
 +Ciraṃ dukkhena jhāyissaṃ suññaṃ āgammiṃ puraṃ. 
 +
 +6242. Sā nūna cakkavākiva pallalasmiṃ anudake, \\
 +Kisā paṇḍu bhavissāmi piye putte apasasti. 
 +
 +6243. Sā nūna cakkavākiva pallalasmiṃ anudake, \\
 +Tena tena padhāvissaṃ piye putte apassati. 
 +
 +1. Itthisahassānaṃ - machasaṃ 2. Kururi - machasaṃ, syā
 +
 +<span bjt_page #bjt.376>[BJT page 376]</span>  \\
 +6244. Evaṃ ce me vilapantiyā rājaputtaṃ adūsakaṃ, \\
 +Pabbājasi vanaṃ raṭṭhā maññe bhessāmi jīvitaṃ, 
 +
 +<span pts_page #pts.502>[PTS page 502]</span> \\
 +6245. Tassā lālappitaṃ sutvā sabbā antepure bahu, 1-\\
 +Bāhā paggayha pakkanduṃ sivikaññā samāgatā. 
 +
 +6246. Sālāva sampamathitā mālutena pamadditā, \\
 +Senti puttā ca dārā ca vessantaranivesane. 
 +
 +6247. Orodhā ca kumārā ca vesiyānā ca brahmaṇā, \\
 +Bāhā paggayha pakkanaduṃ vessantaranivesane, 
 +
 +6248. Hatthārūhā anikaṭṭhā rathikā pattikārakā, \\
 +Bāhā paggayha vessantaranivesane. 
 +
 +6249. Tato ratyā vivasane suriyassuggamanaṃ pati, \\
 +Atha vessantaro rājā dānaṃ dātuṃ upāgami. 
 +
 +6250. Vatthāni vatthakāmānaṃ soṇaḍānaṃ detha vāruṇiṃ. \\
 +Bhojanaṃ bhojanatthinaṃ sammā detha2- pacecchatha. 
 +
 +6251. Mā ca kañci vaṇibbake heṭhayittha idhāgate, \\
 +Tappetha annapānena gacchantu paṭipujitā3"
 +
 +6252. Tesu mantā kiḷantāva sampatanti vaṇibbakā, \\
 +Nikkhamanne mahārāje sivinaṃ raṭṭhavaḍḍhate. 
 +
 +6253. Acchecchuṃ vata bho rukkhaṃ sabbakāmadadaṃ dumaṃ, \\
 +Yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ. 
 +
 +6254. Acchecchuṃ vata bho rukkhaṃ nānāphaladharaṃ dumaṃ, \\
 +Yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ. 
 +
 +6255. Acchecchuṃ vata bho rukkhaṃ sabbakāmarasāharaṃ, \\
 +Yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ. 
 +
 +1. Ahu - machasaṃ, syā 2. Sammadeva - machasaṃ, syā\\
 +3"Athettha vattati saddo tumulo bheravo mahā dānena taṃ niharanti puna dānaṃ adātuvaṃ ayaṃ gāthā maramma potthake dissati. 
 +
 +<span bjt_page #bjt.378>[BJT page 378]</span>  \\
 +6256. Ye vuddhā ye ca daharā ye ca majjhimaporisā, \\
 +Bāhā paggayha pakkanduṃ;\\
 +Nikkhamante mahārāje sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6257. Atiyakkhā vassavarā itthāgārañca rājino, \\
 +Bahā paggayha pakkanduṃ;\\
 +Nikkhamante mahārāje sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6258. Thiyopi tattha pakkanduṃ yā tamhi nagare ahu, \\
 +Nikkhamante mahārāje sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6259. Ye brāhmaṇā ye ca samaṇā aññevāpi vaṇibbakā, \\
 +Bāhā paggayha pakkanduṃ adhammo kira bho iti. 
 +
 +6260. Yathā vessantaro rājā yajamāno sake pure, \\
 +Sivinaṃ vacanatthena sambhā raṭṭhā nirajjati. 
 +
 +<span pts_page #pts.503>[PTS page 503]</span> \\
 +6261. Santa hatthisate datvā sabbālaṅkārabhusite, \\
 +Suvaṇṇakacche mātaṅge hemakappanavāsase. 
 +
 +6262. Arūḷhe gāmaṇiyehi tomaraṅkusapāṇihi, \\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +6263. Satta assasate datvā sabbālaṅkārabhusite, \\
 +Ājāniye ca jātiyā sindhave sīghavāhane. 
 +
 +6264. Arūḷhe gāmaṇiyehi illiyācāpadhārihi, \\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +6265. Santa rathasate datvā santaddhe ussitaddhaje, \\
 +Dīpe athopi veyyaghge10 sabbālaṅkārabhusite. 
 +
 +6266. Arūḷhe gāmaṇiyehi cāpahatthehi vammihi, \\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +6267. Satta itthisate datthā ekamekā rathe ṭhitā, \\
 +Sannaddhā nikkharajjuhi suvaṇṇena alaṅkatā. 
 +
 +6268. Pītālaṅkārā pītavasanā pitābharaṇabhusitā, \\
 +Āḷārapakhumā1- hasulā susaññā tanumajjhimā;\\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +1. Āḷārapambhā - machasaṃ\\
 +10. [BJT] veyyaghge [should likely] veyyagghe\\
 +<span bjt_page #bjt.380>[BJT page 380]</span>  \\
 +6269. Santa dhenusate datvā sabbā kaṃsupadhāraṇā, 1-\\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +6270. Sattadāsisate datvā sattadāsasatāni ca\\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +6271. Hatthi asse rathe datvā nāriyo ca alaṅkatā, \\
 +Esa vessantaro rājā sambhā raṭṭhā nirajjati. 
 +
 +6272. Tadāsiṃ yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanā, \\
 +Mahādāne padinnamhi medini samakampatha. 
 +
 +6273. Tadāsiṃ yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanā, \\
 +Yaṃ pañajalikato rājā sambhā raṭṭhā nirajjati. 
 +
 +6274. Athettha vantati saddo tumulo bheravo mahā, \\
 +Dānena taṃ niharanti puna dānaṃ adā tuvaṃ. 
 +
 +6275. Tesu mantā kilantā ca sampatanti vaṇibbakā, \\
 +Nikkhamante mahārāje sivinaṃ raṭṭhavaḍḍhane. 
 +
 +<span pts_page #pts.505>[PTS page 505]</span> \\
 +6276. Āmantayittha rājānaṃ sañajayaṃ dhamminaṃ varaṃ, \\
 +Avaruddhasi maṃ deva vaṅkaṃ2- gacchāmi pabbataṃ. 
 +
 +6277. Ye hi teci mahārāja bhūtā ye ca bhavissare, \\
 +Atintā yeva kāmehi gacchanti yamasādhanaṃ. 
 +
 +6278. Sohaṃ sake abhisasiṃ yajamano sake pure, \\
 +Sivinaṃ vacanatthana sambhā raṭṭhā nirajjahaṃ. 
 +
 +6279. Aghaṃ taṃ patisevissaṃ vane vāḷamigākiṇeṇa, \\
 +Khaggadipinisevite ahaṃ puññāni karomi;\\
 +Tumbhe paṅkamhi sīdatha. 
 +
 +6280. Anujānāhi maṃ amma pabbajjā mama ruccati, \\
 +Sohaṃ sake abhisasiṃ yajamāno sake pure. 
 +
 +Sivinaṃ vacanatthana sambhā raṭṭhā nirajjahaṃ. 
 +
 +<span pts_page #pts.506>[PTS page 506]</span> \\
 +6281. Aghaṃ taṃ patisevissaṃ vane vāḷamigākiṇeṇa, \\
 +Khaggadipinisevite ahaṃ puññāni karomi;\\
 +Tumbhe paṅkamhi sīdatha. 
 +
 +1. Kusumadhārino - machasaṃ 2. Vaṅka gacchāmi pabbataṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.382>[BJT page 382]</span>  \\
 +6282. Anujānāmi taṃ puttaṃ pabbajjā te samijjhatu, \\
 +Ayañca maddi kalyāṇi susaññā tanumajjhimā;\\
 +Acchataṃ saha puttehi kiṃ araññe karissati. 
 +
 +6283. Nāhaṃ akāmā araññaṃ netumussahe, \\
 +Sace icchati anevatu sace nicchati acchatu. 
 +
 +6284. Tato suṇhaṃ mahārājā yācituṃ paṭipajjatha, \\
 +Mā candana samācāre rajojallaṃ adhārayi. 
 +
 +6285. Mā kāsiyāni dhāretvā kusacīramadhārayi, \\
 +Dukkho vāso araññasmiṃ mā hi tvaṃ lakkhaṇe gami. 
 +
 +6286. Tamabravi rājaputti maddi sabbaṅgasobhanā, \\
 +Nāhaṃ taṃ sukhamiccheyyaṃ yaṃ me vessantaraṃ vinā. 
 +
 +6287. Tamabravī mahārājā sivinaṃ raṭṭhavaḍḍhano, \\
 +Iṅgha maddī nisāmehi mane ye honti dussabhā. 
 +
 +6288. Bahu kīṭā paṭaṃgā ca makasā madhumakkhikā, \\
 +Tepi taṃ tattha hiṃseyyuṃ taṃ te dukkhataraṃ siyā. 
 +
 +<span pts_page #pts.507>[PTS page 507]</span> \\
 +6289. Apare passa santāpe nadinupanisevite, \\
 +Sappā ajagarā nāma avisā te mahabbalā. 
 +
 +6290. Te manussaṃ migaṃ vāpi api māsantamāgataṃ, \\
 +Parikkhipitvā bhogehi vasamānenanti antano. 
 +
 +6291. Aññepi kaṇhajaṭino acchā nāma aghammigā, \\
 +Na tehi puriso diṭṭho rukkhamāruyha muccati. 
 +
 +6292. Saṅghaṭṭayantā siṅgāni tikkhaggāni pahārino. \\
 +Mahisā vicarantettha nadiṃ sotumbaraṃ pati. 
 +
 +6293. Disvā migānaṃ yuthānaṃ gavaṃ sañcarataṃ1- vane, \\
 +Dhenuva vacchagiddhāva kathaṃ maddi karissasi. 
 +
 +6294. Disvā sampatite ghore dummaggesu plavaṅgame, \\
 +Akhettaññāya te maddi bhavitante2 mahabbhayaṃ. 
 +
 +1. Sañcavaratha - machasaṃ 2. Bhavissate - machisaṃ bhavissante - syā
 +
 +<span bjt_page #bjt.384>[BJT page 384]</span>  \\
 +6295. Yā tvaṃ sivāya sutvāna muhuṃ uttasase pure, \\
 +Sā tvaṃ vaṅkaṃ anuppantā kathaṃ maddi karissasi. 
 +
 +6296. Ṭhite majjhantike kāle santisinnesu1- pakkhisu, \\
 +Sanateva brahāraññaṃ tattha kiṃ gantumicchasi. 
 +
 +6297. Tamabravi rājaputti maddi sabbaṅgasobhanā, \\
 +Yāni etāni akkhāsi vane paṭibhayāni me;\\
 +Sabbāni abhisambhossaṃ gacchaññeva rathesabha. 
 +
 +<span pts_page #pts.508>[PTS page 508]</span> \\
 +6298. Kāsaṃ kusaṃ poṭakilaṃ usīraṃ muñajabbabajaṃ. \\
 +Urasā panudahessāmi nāssa hessāmi dunnayā. 
 +
 +6299. Bahuhi vata cariyāhi kumāri vindate patiṃ, \\
 +Udarassuparodhena gohanubbeṭhanena ca. 
 +
 +6300. Aggissa paricariyāya udakummujjanena ca, \\
 +Vedhammaṃ2- kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +6301. Apissā hoti appatto ucchiṭṭhamapi bhuñjituṃ, \\
 +Yo naṃ hatthe gahetvāna akāmaṃ parikaḍḍhati;\\
 +Vedhammaṃ kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +6302. Kesaggahaṇamukkhepā bhumyā va parisumbhanā, \\
 +Datvā ca no pakkamati bahuṃ dukkhaṃ anappakaṃ;\\
 +Vedhammaṃ kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +6303. Sukkacchavī vedhaverā datvā subhagamānino, \\
 +Akāmaṃ parikaḍḍhanti ulukaññeva vāyasā;\\
 +Vedhammaṃ kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +6304. Api ñātikule phīte kaṃsapajjotane vasaṃ, \\
 +Nevātivākyaṃ3- na labhe bhātuhi sakhikāhi- ca;\\
 +Vedhammaṃ kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +6305. Naggā nadī anudakā naggā raṭṭhaṃ arājikaṃ, \\
 +Itthipi vidhavā naggā yassāpi dasa hātaro;\\
 +Vedhammaṃ kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +1. Sannisicesu - machasaṃ 2. Vedhabyaṃ - machasaṃ 3. Vābhivākyaṃ na labhetha - machasaṃ\\
 +4. Sakhinihi ca - machasaṃ 
 +
 +<span bjt_page #bjt.386>[BJT page 386]</span>  \\
 +6306. Dhajo rathassa paññāṇaṃ dhumo paññāṇamaggino, \\
 +Rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyā;\\
 +Vedhammaṃ kaṭukaṃ loke gacchaññeva rathesabha. 
 +
 +6307. Yā daḷiddī daḷiddassa aḍḍhā aḍḍhassa kittimā, 1-\\
 +Taṃ ve devā pasaṃsanti dukkaraṃ hi karoti sā. 
 +
 +6308. Sāmikaṃ anukhandhīssaṃ sadā kāsāyavāsini, \\
 +Pathavyāpi abhejjantyā2- nicche vessantaraṃ vinā;\\
 +Vedhammaṃ kaṭukaṃ loke3-gacchaññeva rathesabha. 
 +
 +6309. Api sāgarapariyantaṃ pahuvittadharaṃ mahiṃ, \\
 +Nānāratanaparipuraṃ nicche vessantaraṃ vinā. 
 +
 +6310. Kathannu tāsaṃ bhadayaṃ sukharā vata itthiyo, \\
 +Yā sāmike dukkhitamhi sukhamicchanti attano. 
 +
 +6311. Nikkhamante mahārāje sivinaṃ raṭṭhavaḍḍhane, \\
 +Tamahaṃ anubandhissaṃ sabbakāmadado hi me. 
 +
 +<span pts_page #pts.509>[PTS page 509]</span> \\
 +6312. Tamabravī mahārājā maddiṃ sabbaṅgasobhanaṃ, \\
 +Ime te daharā puttā jālī kaṇhājinā cubho;\\
 +Nikkhippa lakkhaṇe gaccha mayaṃ te posiyāmase. 
 +
 +6313. Tamabravī rājaputti maddi sabbaṅgasobhanā, \\
 +Piyā me puttakā deva jālī kaṇahājinā cubho;\\
 +Tyambhaṃ tattha ramessanti araññe jivasokinaṃ. 
 +
 +<span pts_page #pts.510>[PTS page 510]</span> \\
 +6314. Tamabravī mahārājā sivinaṃ raṭṭhavaḍḍhano, \\
 +Sālīnaṃ odanaṃ bhutvā suciṃ maṃsupasecanaṃ;\\
 +Rukkhaphalāni bhuñjantā kathaṃ kāhanti dārakā. 
 +
 +6315. Bhatvā sataphale kaṃse sovaṇeṇa satarājike, \\
 +Rukkhaphalāni bhuñjantā kathaṃ kāhanti dārakā. 
 +
 +6316. Kāsiyāni ca dhāretthā khomakodumbarāni ca, 4-\\
 +Rukkhaphalāni bhuñjantā kathaṃ kāhanti dārakā. 
 +
 +1. Kittimaṃ - machasaṃ 2. Abhijjantā - machasaṃ 3. Vedhabyā kaṭukittiyā - machasaṃ, syā 4. Koṭumbarāni ca - machasaṃ
 +
 +<span bjt_page #bjt.388>[BJT page 388]</span>  \\
 +6317. Vayhāhi pariyāyitvā sivikāya rathena ca, \\
 +Pattikā paridhāvantā kathaṃ kāhanti dārakā. 
 +
 +6318. Kūṭāgāre sayitvāna nivāte phussitaggale, \\
 +Sayantā rukkhamulasmiṃ kathaṃ kāhanti dārakā. 
 +
 +6319. Pallaṅkesu yasitvāna gonake cittasatthate, \\
 +Sayantā tiṇasanthāre kathaṃ kāhanti dārakā. 
 +
 +6320. Gandhakena vilimpitvā agarū1- candanena ca, \\
 +Rajojallini dhārentā kathaṃ kāhanti dārakā. 
 +
 +6321. Camarīmorabhatthehi vijitaṅgā sukhedhitā, \\
 +Daṭṭhā2- ḍaṃsehi makasehi kathaṃ kāhanti dārakā. 
 +
 +6322. Tamabravi rājaputti maddi sabbaṅgasobhanā, \\
 +Mā deva paridevesi mā ca tvaṃ vimano ahu;\\
 +Yathā mayaṃ bhavissāma tathā hessanti dārakā. 
 +
 +6323. Idaṃ vatvāna pakkāmi maddī sabbaṅgasobhanā, \\
 +Sivimaggena anvesi putte ādāya pakkhaṇā. 
 +
 +<span pts_page #pts.511>[PTS page 511]</span> \\
 +6324. Tato vessantaro rājā dānaṃ datvāna khattiyo, \\
 +Pitu mātu ca vanditvā katvā ca naṃ padakkhiṇaṃ. 
 +
 +6325. Catuvāhiṃ rathaṃ yuttaṃ sīgha3- māruyha sandanaṃ, \\
 +Ādāya puttadārañca vaṅkaṃ pāyāsi pabbataṃ. 
 +
 +6326. Tato vessantaro rājā yenāsi bahuko jano, \\
 +Āmanta kho taṃ \\
 +6327. Isagha maddi nisāmehi rammarūpaṃva4- dissati, \\
 +Āvāso siviseṭṭhassa pettikaṃ bhavanaṃ mama. 
 +
 +<span pts_page #pts.512>[PTS page 512]</span> \\
 +6328. Taṃ brāhmaṇā anavagamuṃ te taṃ asse ayācisuṃ, \\
 +Yācito paṭipādesi catunnaṃ caturo bhaye. 
 +
 +6329. Iṅgha maddī nisāmehi cittarūpaṃva dissati, \\
 +Migā rohicacavaṇṇe dakkhiṇassā vahanti maṃ. 
 +
 +1. Aggalu - machasaṃ, syā 2. Phuṭṭhā - machasaṃ, syā 3. Siṅgha - machasaṃ\\
 +4. Rammaṃ puraṃva - machasaṃ
 +
 +<span bjt_page #bjt.390>[BJT page 390]</span>  \\
 +6330. Athettha pañcamo āga1- so taṃ rathamayācatha, \\
 +Tassa taṃ yācitodāsi nacassupahato mano. 
 +
 +6331. Tato vessantaro rājā oropetvā2- sakaṃ janaṃ, \\
 +Assāsayī assarathaṃ brāhmaṇassa dhanesino. 
 +
 +<span pts_page #pts.513>[PTS page 513]</span> \\
 +6332. Tvaṃ maddi kaṇhājinaṃ gaṇha3- lahukā esā kaṇiṭṭhikā, \\
 +Ahaṃ jāliṃ gaṇhissāmi garuko bhātiko hi so. 
 +
 +6333. Rājā kumāraṃ ādāya rājaputti ca dārikaṃ, \\
 +Sammodamānaṃ pakkāmuṃ4- aññamaññapiyaṃvadā. \\
 +- Dānakaṇḍaṃ niṭṭhitaṃ -
 +
 +6334. Yadi keci manujā etti anumagge paṭipathe, \\
 +Maggaṃ te paṭipucchāma kuhiṃ vaṅkatapabbato. 
 +
 +6335. Te tattha ambhe passitvā karuṇaṃ paridevayuṃ, \\
 +Dukkhaṃ te paṭivedenti dūre vaṅkatapabbato. 
 +
 +6336. Yadi passanti pavane dārakā phalite5- dume, \\
 +Tesaṃ phalānaṃ hetuhi uparodanti dārakā. 
 +
 +6337. Rodante dārake disvā ubbiggā6- vipulā dumā, \\
 +Sayamevonamitvāna upagacchanti dārake. 
 +
 +6338. Idaṃ accherakaṃ disvā abbhutaṃ lomahaṃsanaṃ, \\
 +Sādhukāraṃ pavattesi maddī sabbaṅgasobhanā. 
 +
 +6339. Accheraṃ vata lokasmiṃ abbhutaṃ lomahaṃsanaṃ, \\
 +Vessantarassa tejena sayamevonatā dumā. 
 +
 +<span pts_page #pts.514>[PTS page 514]</span> \\
 +6340. Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake, \\
 +Nikkhantadivaseneva cetaraṭṭhaṃ upāgamuṃ. 
 +
 +6341. Te gantvā dīghamaddhānaṃ cetaraṭṭhamupāgamuṃ, \\
 +Idhaṃ phītaṃ janapadaṃ bahumaṃsasurodanaṃ. 
 +
 +1. Āgā - machasaṃ, syā 2. Otāretvā - machasaṃ 3. Kaṇhaṃ - machasaṃ, syā\\
 +4. Pakkamuṃ - machasaṃ 5. Phaline - machasaṃ 6. Ubbidadhā - machasaṃ
 +
 +<span bjt_page #bjt.392>[BJT page 392]</span>  \\
 +6342. Cetiyā parikariṃsu disvā lakkhaṇamāgataṃ, \\
 +Sukhumāli vatayaṃ ayyā pantikā paridhāvati. 
 +
 +6343. Vayhāhi pariyāyitvā sivikāya ca khantiyā, 1-\\
 +Sājja maddī araññasmiṃ pattikā paridhāvati. 
 +
 +<span pts_page #pts.515>[PTS page 515]</span> \\
 +6344. Taṃ disvā cetapāmokkhā rodamānā upāgamuṃ, \\
 +Kaccinnu deva kusalaṃ kacci deva anāmayaṃ;\\
 +Kacci pitā arogā te sivinañca anāmayaṃ. 
 +
 +6345. Ko te balaṃ mahārāja konu te rathamaṇḍalaṃ, \\
 +Anasasako arathako dīghamaddhānamāgato;\\
 +Kacci nāmintehi2- pakato anuppattosimaṃ disaṃ. 
 +
 +6346. Kusalaṃ ceva me sammā atho sammā anāmayaṃ, \\
 +Atho pitā arogo me sivinañca anāmayaṃ. 
 +
 +6347. Ahaṃ hi kañajaraṃ dappaṃ īsādantaṃ urūḷabhavaṃ, \\
 +Khettañca sabbayuddhānaṃ sabbasetaṃ gajuttamaṃ. 
 +
 +6348. Paṇḍukambalasañachannaṃ pabhinnaṃ sattumaddanaṃ, \\
 +Dantiṃ savāḷavijaniṃ setaṃ kelāsasādisaṃ. 
 +
 +6349. Sasetecchannaṃ saupatheyyaṃ3- sāthabbanaṃ sahatthipaṃ, \\
 +Aggayānaṃ rājavāhiṃ brāhmaṇānaṃ adāsabhaṃ, 4-
 +
 +6350. Tasmiṃ sivayo kuddhā pitā ca apahato mano, \\
 +Avaruddhati5- maṃ rājā vaṅkaṃ gacchāmi pabbataṃ;\\
 +Okāsaṃ sammā6- jānātha vane yattha vasāmase. 
 +
 +<span pts_page #pts.516>[PTS page 516]</span> \\
 +6351. Svāgatante mahārāja atho te adurāgataṃ, \\
 +Issarosi anuppatto yaṃ idhatthi pavedaya, 
 +
 +6352. Sākaṃ bhisaṃ madhuṃ maṃsaṃ suddhaṃ sālinamodanaṃ, \\
 +Paribhuñaja mahārāja pāhuno nosi āgato. 
 +
 +1. Rathenava - machasaṃ, syā 2. Kaccā mittehi - machasaṃ, syā vi \\
 +3. Saupadheyyaṃ - machasaṃ 4. Adā gajaṃ - machasaṃ 5. Avaruddhayi - machasaṃ, vi\\
 +6. Samma - machasaṃ
 +
 +<span bjt_page #bjt.394>[BJT page 394]</span>  
 +
 +6353. Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ, \\
 +Avaruddhati maṃ rājā vaṅkaṃ gacchāmi pabbataṃ;\\
 +Okāsaṃ sammā jānātha vane yattha vasāmase. 
 +
 +6354. Idheva tāva acchassu cetaraṭṭhe rathesabha, \\
 +Yāva cetā gamissanti rañño santika yācituṃ\\
 +Nijjhāpetuṃ mahārājaṃ sivinaṃ raṭṭhavaḍḍhanaṃ. 
 +
 +6355. Taṃ taṃ cetā purakkhatvā1- patitā laddhapaccayā, paricāretvāna2- gacchanti evaṃ jānāhi khattiya. 
 +
 +6356. Mā vo ruccittha gamanaṃ rañño santika yācituṃ\\
 +Nijjhāpetuṃ mahārājaṃ rājā tattha na issaro. 
 +
 +6357. Accuggatāhi sivayo balatthā negamā ca ye, \\
 +Te phadhaṃsetumicchanti rājānaṃ mama kāraṇā. 
 +
 +<span pts_page #pts.517>[PTS page 517]</span> \\
 +6358. Sace esā pavattettha raṭṭhasmiṃ raṭṭhavaḍḍhana, \\
 +Idheva rajjaṃ kārehi cetehi parivārito
 +
 +6359. Iddhaṃ phitañcidaṃ raṭṭhaṃ iddho janapado mahā\\
 +Matiṃ karohi tvaṃ deva rajjassamanusāsituṃ. 
 +
 +6360. Na me chando mati atthi rajjassamanusāsituṃ, \\
 +Pabājitassa raṭṭhasmā cetaputtā suṇātha me. 
 +
 +6361. Atuṭṭhā sivayo assu3- balatthā4- negamā ca ye, \\
 +Pabbājitassa raṭṭhasmā cetā rajjebhisecayuṃ. 
 +
 +6362. Asammodiyampi vo assa accantaṃ mama kāraṇā, \\
 +Sivinaṃ bhaṇḍanañcāpi viggaho me na ruccati. 
 +
 +6363. Athassa bhaṇḍanaṃ ghoraṃ sampahāro anappako, \\
 +Ekassa kāraṇā mayhaṃ hiṃseyyuṃ bahuke jane5-
 +
 +1. Purakkhitvā - machasaṃ 2. Paricāritvāna - machasaṃ 3. Āsuṃ - machasaṃ\\
 +4. Balaggā - machasaṃ, syā 5. Bahuko jano - machasaṃ, vi. 
 +
 +<span bjt_page #bjt.396>[BJT page 396]</span>  \\
 +6364. Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ, \\
 +Avaruddhati maṃ rājā vaṅkaṃ gacchāmi pabbataṃ;\\
 +Okāsaṃ sammā jānātha vane yattha vasāmase. 
 +
 +<span pts_page #pts.518>[PTS page 518]</span> \\
 +6365. Taggha te mayamakkhāma yathāpi kusalā tathā, \\
 +Rājisi yattha sammānti āhutaggī samāhitā. 
 +
 +6366. Esa selo mahārāja pabbato gandhamādano, \\
 +Yattha tvaṃ saha puttehi saha bhariyāya vacchasi. 1-
 +
 +6367. Taṃ cetā anusāsiṃsu assunettā rudammukhā, \\
 +Ito gaccha mahārāja ujuṃ2- yenuttarāmukho. 
 +
 +6368. Atha dakkhisi bhaddante vipulaṃ3- nāma pabbataṃ, \\
 +Nānādumagaṇākiṇṇaṃ sītacchāyaṃ manoramaṃ4-
 +
 +6369. Tamatikkamma bhaddanena atha akkhisi āpakaṃ, 5-\\
 +Nadiṃ ketumatiṃ nāma gambhīraṃ girigabbharaṃ. 
 +
 +6370. Puthulomamacchākiṇṇaṃ supatitthaṃ mahodikaṃ, 6-\\
 +Tattha nāhātvā vipitvā ca assāsetvā ca puttake. 
 +
 +6371. Atha dakkhisi bhaddanena nigrodhaṃ madhuvipphalaṃ, 7-\\
 +Rammake sikhare jātaṃ sitacchāyaṃ manoramaṃ. 
 +
 +6372. Atha dakkhisi bhaddante nālikaṃ nāma pabbataṃ, \\
 +Nānādijaṇākiṇṇaṃ selaṃ kimpurisāyutaṃ. 
 +
 +6373. Tassa uttarapubbena mucalindo nāma so saro, \\
 +Puṇḍarikehi sañachanto setasogandhiyehi ca. 
 +
 +6374. So vanaṃ meghasaṅkāsaṃ dhuvaṃ haritasaddalaṃ, \\
 +Sihovāmisapekkhiva vanasaṇḍaṃ vigāhaya;\\
 +Puppharukkhehi sañachannaṃ phalarukkhehi cuhabhaṃ. 
 +
 +1. Gaca si - machasaṃ 2. Ujajuṃ - aṭṭhakathā. 3. Vepullaṃ - machasaṃ, syā\\
 +4. Rammaṃ - machasaṃ 5. Āpagaṃ - machasaṃ, syā 6. Madhuvimpalaṃ - machasaṃ
 +
 +<span bjt_page #bjt.398>[BJT page 398]</span>  \\
 +6375. Tattha bindussarā vaggu nānāvaṇṇā bahu dijā, \\
 +Kujantamupakujanti1- utu sampupphite duma. 
 +
 +6376. Gantvā girividuggānaṃ nadinaṃ pabhavāni ca, \\
 +So dakkhasi pokkharaṇiṃ karañajakakudhāyutaṃ2-
 +
 +6377. Puthulomamacchākiṇṇaṃ supatitthaṃ mahodikaṃ, \\
 +Samañca caturassañca sādhuṃ appaṭigandhiyaṃ. 
 +
 +6378. Tassā uttarapubbena paṇṇasālaṃ amāpaya, 3-\\
 +Paṇṇasālaṃ amāpetvā uñachācariyāya īhatha. \\
 +- Vanappavesanakhaṇḍaṃ niṭṭhitaṃ. -
 +
 +<span pts_page #pts.521>[PTS page 521]</span> \\
 +6379. Ahu cāsi kaliṅgesu jujako nāma brāhmaṇo, \\
 +Tassāsi daharā bhariyā nāmenāmittatāpanā. 
 +
 +6380. Tā naṃ tattha gatāvocuṃ nadīudakahārikā, 4-\\
 +Thiyo naṃ paribhāsiṃsu samāgantvā kutubhalā. 
 +
 +6381. Amittā nūna te mātā amitto nūna te pitā\\
 +Ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ. 
 +
 +6382. Abhitaṃ5- vata te ñāti mantayiṃsu rabhogatā, \\
 +Ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ. 
 +
 +6383. Dukkaraṃ6- vata te ñāti mantayiṃsu rabhogatā, \\
 +Ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ. 
 +
 +6384. Pāpakaṃ vata te ñāti mantayiṃsu rabhogatā, \\
 +Ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ. 
 +
 +6385. Amanāpaṃ vata te ñāti mantayiṃsu rabhogatā, \\
 +Ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ. 
 +
 +1. Kujanta mupakujjanti - aṭṭhakathā 2. Kharañaja - machasaṃ 3. Mamāpaya - machasaṃ\\
 +4. Bhāriyā - machasaṃ, vi 5. Abhinaṃ - machasaṃ, syā vi 6. Dukkaṭaṃ - machasaṃ, vi 
 +
 +<span bjt_page #bjt.400>[BJT page 400]</span>  \\
 +<span pts_page #pts.522>[PTS page 522]</span> \\
 +6386. Amanāpavāsaṃ vasasi jiṇṇena patinā saha, \\
 +Yā tvaṃ vasasi jiṇṇassa matante jīvitā maraṃ. 
 +
 +6387. Na hi nūna tuyhaṃ kalyāṇi pitā mātā ca sobhane, \\
 +Aññaṃ bhattāraṃ vindiṃsu ye taṃ jiṇṇassa pādaṃsu;\\
 +Evaṃ dahariyaṃ satiṃ. 
 +
 +6388. Duyayiṭṭhaṃ te navamiyaṃ akataṃ aggihuttakaṃ, \\
 +Ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ. 
 +
 +6389. Samaṇe brāhmaṇe nūna brahmacariyaparāyaṇe, \\
 +Sā tvaṃ loke abhisapi silavante bahussute;\\
 +Yā tvaṃ vasasi jiṇṇassa evaṃ dahariyaṃ satiṃ. 
 +
 +6390. Na dukkhaṃ abhinā daṭṭhaṃ na dukkhaṃ sattiyā hataṃ, \\
 +Tañca dukkhañca tippañca1- yaṃ passe jiṇṇakaṃ patiṃ. 
 +
 +6391. Natthi khiḍḍā natthī rati jiṇṇena patinā saha, \\
 +Natthī allāpasallapo jagghitampi2- na sohati. 
 +
 +6392. Yadā ca daharo daharā mantayanti rabhogatā, \\
 +Sabbesaṃ sokā nassanti3- ye keci hadayanissitā. 
 +
 +6393. Daharā tvaṃ rupavati purisānaṃ abhipatthitā, \\
 +Gaccha ñāti kule accha kiṃ jiṇṇo ramayissati. 
 +
 +<span pts_page #pts.523>[PTS page 523]</span> \\
 +6394. Na te brāhmaṇa gacchāmi nadiṃ adakahāriyā, \\
 +Thiyo maṃ paribhāsanti tayā jiṇṇena buhmaṇa. 
 +
 +6395. Mā me tvaṃ akarā kammaṃ mā me udakamāhari, \\
 +Ahaṃ udakamāhissaṃ mā hoti kupitā ahu. 
 +
 +6396. Nāhaṃ kamhi kule jātā yaṃ tvaṃ udakamāhare, \\
 +Evaṃ brahmaṇa jānāhi na te vacchāmahaṃ ghare. 
 +
 +6397. Sace me dāsaṃ dāsiṃ vā nānayisassi brāhmaṇa, \\
 +Evaṃ brahmaṇa jānāhi na te vacchāmi santike. 
 +
 +1. Tibbañca - machasaṃ 2. Jagghītumpi 3. Sabbe sokā vinassanti - syā sabbā sokā - machasaṃ
 +
 +<span bjt_page #bjt.402>[BJT page 402]</span>  \\
 +6398. Natthi me sippaṭaṭhānaṃ vā dhanaṃ dhaññacca brāhmaṇīṃ, \\
 +Kutohaṃ dāsaṃ dāsiṃ vā ānayissāmi bhotiyā;\\
 +Ahaṃ hotiṃ upaṭṭhissaṃ mā hoti kupitā ahu. 
 +
 +6399. Ehi te abhamakkhissaṃ yathā me vacanaṃ sutaṃ, 1-\\
 +Esa vessantaro rājā vaṅke vasati pabbate. 
 +
 +6400. Taṃ tvaṃ gantvāna yācassu dāsaṃ dāsiṃ ca brāhmaṇa, \\
 +So te dassati yācito dāsaṃ dāsiñca khattiyo
 +
 +6401. Jiṇṇohamasami abalo dīgho vaddhā suduggamo, \\
 +Mā hoti paridevesi2- mā ca tvaṃ vimanā ahu;\\
 +Ahaṃ bhotiṃ upaṭṭhissaṃ mā bhoti kupitā ahu. 
 +
 +<span pts_page #pts.524>[PTS page 524]</span> \\
 +6402. Yathā agantvā saṅgāmaṃ ayuddhova parājito, \\
 +Evameva tuvaṃ brahme agananvā parājito. 
 +
 +6403. Sace me dāsiṃ vā nānayissasi brāhmaṇa, \\
 +Evaṃ brahmaṇa jānāhi na te vacchāmahaṃ ghare, \\
 +Amanapaṃ te karissāmi taṃ te dukkhaṃ bhavissati. 
 +
 +6404. Nakkhatte utupabbesu3- yadā maṃ dakkhasi laṅkataṃ, \\
 +Aññehi saddhīṃ ramamānaṃ taṃ te dukkhaṃ bhavissati. 
 +
 +6405. Adassanena mayhaṃ te jiṇṇassa paridevato\\
 +Bhiyo vaṅkā ca palitā bahu bhessanti brāhmaṇā. 
 +
 +6406. Tato so brāhmaṇo bhīto brāhmaṇiyā vasānugo, \\
 +Aṭṭito kāmarāgena brāhmaṇiṃ etadabravi. 
 +
 +6407. Pātheyyaṃ me karohi tvaṃ saṅkulyā saguḷāni ca, 4-\\
 +Madhupiṇḍikā ca sukatāyo sattubhattañca brāhmaṇi. 
 +
 +6408. Ānayissaṃ methunake ubhe dāsakumārake, \\
 +Te taṃ paricarissanti rattindivamatanditā. 
 +
 +<span pts_page #pts.525>[PTS page 525]</span> \\
 +6409. Idaṃ vatvā brahmabandhu paṭimuñci upāhanā, \\
 +Tato so mantayitvāna bhariyaṃ katvā padakkhiṇaṃ. 
 +
 +1. Suṇaṃ - machasaṃ 2. Paṭidevesi - machasaṃ 3. Utupubbesu - machasaṃ \\
 +4. Saṃgulā sakalāniva - machasaṃ
 +
 +<span bjt_page #bjt.404>[BJT page 404]</span>  \\
 +6410. Pakkāmi so ruṇṇamukho brāhmaṇo sahitabbato, \\
 +Sivinaṃ nagaraṃ phītaṃ dāsapariyesanaṃ caraṃ. 
 +
 +6411. So tattha gananvā avaca ye tatthāsuṃ samāgatā, \\
 +Kuhiṃ vessantaro rājā kattha passemu khattiyaṃ. 
 +
 +6412. So jāno taṃ vavacāsi1- ye tatthāsuṃ samāgatā, \\
 +Tumebhahi brahme pakato atidānena khattiyo;\\
 +Pabbājito sakā raṭṭhā vaṅke vasati pabbate. 
 +
 +6413. Tumbhihi brahme pakato atidānena khattiyo, \\
 +Ādāya puttarañca vaṅke vasati pabbate. 
 +
 +6414. So codito brāhmaṇiyā brāhmaṇo kāmagiddhimā, \\
 +Aghaṃ taṃ patisevittha;\\
 +Vane vāḷamigākiṇṇe khaggadipinisevite. 
 +
 +6415. Ādaya kheluvaṃ daṇḍaṃ agginuttaṃ kamaṇḍaluṃ, \\
 +So pāvisi brahāraññaṃ yattha assosi kāmadaṃ. 
 +
 +6416. Taṃ paviṭṭhaṃ brahāraññaṃ kokā naṃ parivārayuṃ, \\
 +Vikkandi so vippanaṭṭho dūre panthā apakkami. 
 +
 +6417. Tato so brāhmaṇo gantvā bhogaluddo asaññato, \\
 +Vaṅkassoharaṇe naṭṭho, \\
 +"(Sunakhehi parivārito rukkhasamiñca nisinnova);\\
 +Imā gāthā abhāsatha. 
 +
 +<span pts_page #pts.526>[PTS page 526]</span> \\
 +6418. Ko rājaputtaṃ nisābhaṃ jayantamaparājitaṃ, \\
 +Bhaye khemassa dātāraṃ ko me vessantaraṃ vidu. 
 +
 +6419. Yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇirica, \\
 +Dharaṇupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6420. Yo yācataṃ gatī āsi savantinaṃva sāgaro, \\
 +Udadhupamaṃ2-mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6421. Kalyāṇatitthaṃ sucimaṃ situdakaṃ manoramaṃ, \\
 +Puṇḍarikehi saṃchannaṃ yuttaṃ kiñajakkhareṇunā;\\
 +Rahadupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +1. Te jātā taṃ avaciṃsu - machasaṃ 2. Tathupamaṃ - machasaṃ 3. Sarupamaṃ - machasaṃ\\
 +"Imaṃ pādadacayaṃ sabbattha potthakesu na dissati. 
 +
 +<span bjt_page #bjt.406>[BJT page 406]</span>  \\
 +6422. Assanthavaṃ pathe jātaṃ sitacchāyaṃ manoramaṃ, \\
 +Santānaṃ vissame1-tāraṃ kilantānaṃ paṭiggahaṃ;\\
 +Tathupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6423. Nigrodhaṃva pathe jātaṃ sitacchāyaṃ manoramaṃ, \\
 +Santānaṃ vissametāraṃ kilantānaṃ paṭiggahaṃ;\\
 +Tathupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6424. Asambaṃ ica pathe jātaṃ sitacchāyaṃ manoramaṃ, \\
 +Santānaṃ vissametāraṃ kilantānaṃ paṭiggahaṃ;\\
 +Tathupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6425. Sālaṃ ica pathe jātaṃ sitacchāyaṃ manoramaṃ, \\
 +Santānaṃ vissametāraṃ kilantānaṃ paṭiggahaṃ;\\
 +Tathupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6426. Dumaṃ iva pathe jātaṃ sitacchāyaṃ manoramaṃ, \\
 +Santānaṃ vissametāraṃ kilantānaṃ paṭiggahaṃ;\\
 +Tathupamaṃ mahārājaṃ ko me vessantaraṃ vidu. 
 +
 +6427. Evañca me vilapato paviṭṭhassa brahāvane, \\
 +Ahaṃ jānanti yo vajjā nandiṃ so janaye mamaṃ2-
 +
 +6428. Evañca me vilapato paviṭṭhassa brahāvane, \\
 +Ahaṃ jānanti yo vajjā (vessantaranivesanaṃ;)
 +
 +Tāya so ekaccāya pasave puññaṃ anappakaṃ. 
 +
 +<span pts_page #pts.527>[PTS page 527]</span> \\
 +6429. Tassa ceto paṭissosi araññe luddako caraṃ, 3- \\
 +Tumbhehi buhme pakato atidānena khantiyo;\\
 +Pabbājito sakā raṭṭhā vaṅke vasati pabbate. 
 +
 +6429. Tumbhehi buhme pakato atidānena khantiyo;\\
 +Ādāya puttadārañca vaṅke vasati pabbate. \\
 +. \\
 +6430. Akiccakārī dummedho raṭṭhā viva4-namāgato, \\
 +Rājaputtaṃ gavesanto bako macchamivodake. 
 +
 +1. Visame - machasaṃ, syā 2. Mama - machasaṃ syā 3. Luddagocaro - machasaṃ, syā 4. Pavana - machasaṃ
 +
 +<span bjt_page #bjt.408>[BJT page 408]</span>  \\
 +6432. Tassa tyāhaṃ na dassāmi jīvitaṃ idha brahmaṇa, \\
 +Ayaṃ hi te1- mayā nutto saro pāssati2- lohitaṃ. 
 +
 +6433. Siro te vajjhayitvāna3- hadayaṃ chetvā sabandhanaṃ, \\
 +Panthasakuṇaṃ4- yajissāmi tuyhaṃ maṃsena brahmaṇaṃ. 
 +
 +6434. Tuyhaṃ maṃsena daina matthakena ca brāhmaṇa\\
 +Ahutiṃ paggahessāmi chetvāna hadayaṃ tava. 
 +
 +6435. Taṃ me suyiṭṭhaṃ suhutaṃ tuyhaṃ maṃsena brāhmaṇa, \\
 +Na ca tvaṃ rājaputtassa bhariyaṃ putte ca nessasi. 
 +
 +<span pts_page #pts.528>[PTS page 528]</span> \\
 +6436. Avajjho brāhmaṇo duto cetaputta suṇohi me, \\
 +Tasmā hi dutaṃ na hananti esa dhammo sanantano. 
 +
 +6437. Nijjhattā sivayo sabbe pitā naṃ daṭṭhumicchati, \\
 +Mātā ca dubbalā tassa acirā cakkhuni jiyare. 
 +
 +6438. Tesāhaṃ pahito duto cetaputta suṇohi me, \\
 +Rājaputtaṃ nayissāmi yadi jānāsi saṃsa5- me. 
 +
 +6439. Piyassa me piyo duto puṇṇapattaṃ dadāmi te, \\
 +Imañca madhuno tumbaṃ migasatthīñca6- brāhmaṇa;\\
 +Tañca te desamakkhissaṃ yattha sammati kāmado. \\
 +- Jujakapabbaṃ niṭṭhitaṃ -
 +
 +6440. Esa selo mahābrahme pabbato gandhamādano, \\
 +Yattha vessantaro jārā saha puttehi sammati. 
 +
 +6441. Dhārento brāhmaṇaṃ vaṇṇaṃ āsañca masaṃ jaṭaṃ, \\
 +Cammavāsi chamā seti jātavedaṃ namasasti. 
 +
 +6442. Ete nīlā padissanti nānāphaladharā dumā, \\
 +Uggatā abbhakūṭaṃ7- nīlā añajanapabbatā. 
 +
 +1. Ayañahi ke mayā - machasaṃ 2. Saro visasati - machasaṃ 3. Khajjhayitvāna - machaṃ 4. Bandhasakuṇaṃ - machasaṃ 5. Saṃyame - machasaṃ 6. Migasanadhiñca - machasaṃ 7. Abbhakūṭāva - machasaṃ syā vi. 
 +
 +<span bjt_page #bjt.410>[BJT page 410]</span>  \\
 +6443. Dhavassakaṇṇā khadirā sālā endanamāluvā, \\
 +Sampavedhanti vātena sakiṃ pitāva māṇavā. 
 +
 +6444. Upari dumapariyāyesu saṃgitiyova suyare, \\
 +Najjuhā kokilasaṅghā sampatanti dumā dumaṃ. 
 +
 +<span pts_page #pts.529>[PTS page 529]</span> \\
 +6445. Avhayanteva gacchantaṃ sākhāpaṇṇa1- sameritā, \\
 +Amayanteva āgantuṃ modayanti nivāsinaṃ;\\
 +Yattha vessantaro rājā saha puttehi sammati. 
 +
 +6446. Dhārento brāhmaṇaṃ vaṇṇaṃ āsadañca masaṃjaṭaṃ, cammavāsi chamā seti jātavedaṃ namassati. 
 +
 +6447. Ambā kapittha2- panasā sālā jambu vihitakā, 3-\\
 +Haritaki āmalakā assatthā khadarāni ca, 4-
 +
 +6448. Cāru timbarukkhā cettha nigrodhā ca kapitthanā, \\
 +Madhu madhukā thevanti nice pakkā cudhumbarā. 
 +
 +6449. Pārevatā bhaveyyā ca muddikā ca madhutthikā, 5-\\
 +Madhuṃ anelakaṃ tattha sakamādāya bhuñjare. 
 +
 +6450. Aññettha pupphitā ambā aññe tiṭṭhanti domilā, \\
 +Aññe āmā ca pakkā ca bhekavananā6- tadubhayaṃ. 
 +
 +6451. Athettha heṭaṭhā puraso ambapakkāni gaṇhati, \\
 +Āmāni ceva pakkāni vannagandharasuttame7-
 +
 +6452. Ateva8- me acchariyaṃ hiṅkāro paṭibhāti maṃ, \\
 +Devānamiva āvāso sobhati nandanupamo. 
 +
 +6453. Vibhedikā nāḷīkerā khajajurīnaṃ brahāvane, \\
 +Mālāva ganthitā ṭhanti dhajaggāneva dissare;\\
 +Nānāvaṇeṇahi pupphehi nabhaṃ tārācitāmiva. 
 +
 +<span pts_page #pts.530>[PTS page 530]</span> \\
 +6454. Kuṭaji kuṭṭhatagarā9- pāṭaliyo ca puppitā, \\
 +Punanāgā giripunnāgā koviḷārā ca pupphitā. 
 +
 +1. Sākhāpatta - machasaṃ syā vi 2. Kapiṭṭhā - machasaṃ 3. Vibhedakā - machasaṃ, syā\\
 +4. Padarānica - machasaṃ 5. Madhuntikā - machasaṃ 6. Siṅgavaṇṇa - machasaṃ syā\\
 +7. Rasuttamā - machasaṃ 8. Tatheva - machasaṃ 9. Kuṭajā kuṭaṭhanaggarā - machasaṃ kuṭaji \\
 +<span bjt_page #bjt.412>[BJT page 412]</span>  \\
 +6455. Uddālakā somarukkhā agaru1-bhalliyo bahu, \\
 +Puttajivā2- ca kakudhā3- asanā cettha pupphitā. 
 +
 +6456. Kuṭajā salalā nipā kosambalakhujā dhavā, \\
 +Sālā ca pupaphitā tattha palālakhalasannibhā4-
 +
 +6457. Tassāvidure pokkharaṇi bhumibhāge manorame, \\
 +Padumuppalasañachannā devānamiva nandane. 
 +
 +6458. Athettha puppharasamattā kokilā mañajubhāṇikā, \\
 +Abhinādenti pavanaṃ5- utusampupphite dume. 
 +
 +6459. Bhassanti makarandehi6- pokkhare pokkhare madhu, \\
 +Athettha vātā vāyanti dakkhiṇā atha pacchimā;\\
 +Padumakiñajakkhareṇuhi okiṇṇo hoti assamo. 
 +
 +6460. Thulā siṅghāṭakā vettha saṃsādiyā pasādiyā, 7-\\
 +Macchakacchapavyāviddhā bahu cettha mupayānakā;\\
 +Madhuṃ bhiṃsehi savati khiraṃ sappi mulālihi8-
 +
 +6461. Surabhi taṃ vanaṃ vāti nānāgandhasameritaṃ, 9-\\
 +Sammaddateva gandhena pupphasākhāhi taṃ vanaṃ;\\
 +Bhamarā pupphagandhena samantāmabhināditā. 
 +
 +6462. Athettha sakuṇā santi nānāvaṇṇā bahū dijā, \\
 +Modanti saha bhariyāhi aññamaññaṃ pakujino. 
 +
 +6463. Nandikā jivaputtā ca jiva puttā ca piyā ca no, \\
 +Piyā puttā piyā nandā dijā pokkharaṇigharā. 
 +
 +6464. Mālāva ganthitā ṭhanti dhajaggāneva dissare, \\
 +Nānāvaṇeṇahi pupphehi kusalehi sugandhikā;\\
 +Yattha vessantaro rājā saha puttehi sammati. 
 +
 +6465. Dhārento brāhmaṇaṃ vaṇaṇaṃ āsadaṃ ca masaṃ jaṭaṃ, \\
 +Cammāsi chamā seti jātavedaṃ namassati. 
 +
 +1. Aggalu - machasaṃ 2. Puṭajivā - machasaṃ 3. Kukkuṭā - syā\\
 +4. Santāhā - machasaṃ 5. Taṃ vanaṃ - machasaṃ, syā 6. Makarantehi - machasaṃ\\
 +7. Saṃsāriyapasāriyā - machasaṃ 8. Sabbimuḷārihi - machaṣaṃ 9. Samodikā - machasaṃ
 +
 +<span bjt_page #bjt.414>[BJT page 414]</span>  \\
 +<span pts_page #pts.531>[PTS page 531]</span> 
 +
 +6466. Idañca me sattubhattaṃ madhunā paṭisaṃyutaṃ, \\
 +Madhupiṇḍikā ca sukatāyo sattubhattaṃ dadāmi te. 
 +
 +6467. Tuyheva sambalaṃ hotu nāhaṃ icchāmi sambalaṃ, \\
 +Itopi brāhma gaṇhāhi gaccha brāhma yathāsukhaṃ. 
 +
 +<span pts_page #pts.532>[PTS page 532]</span> \\
 +6468. Ayaṃ ekapadi eti ujuṃ gacchati assamaṃ, \\
 +Isipi accuto tattha paṅkadanto rajassiro;\\
 +Dhārento brāhmaṇaṃ vaṇṇaṃ āsadañca samañajaṭaṃ. 
 +
 +6469. Cammavāsi chamā seti jātavedaṃ namassati, \\
 +Taṃ tvaṃ gantvāna pucchassu so te maggaṃ pavakkhati. 
 +
 +6470. Idaṃ sutvā brahmakhandhu cetaṃ katvā padakkhiṇaṃ, \\
 +Udaggacitto pakkāmi yenāsi accuto1- isi\\
 +- Cuḷavanavaṇṇanā niṭṭhitā. -
 +
 +6471. Gacchanto so bhāradvājo addasā accutaṃ isiṃ, \\
 +Disvānaṃ taṃ bhāradvājo sammodi isinā sabha. 
 +
 +6472. Kaccinnu bhoto kusalaṃ kacci bhoto anāmayaṃ, \\
 +Kacci uñechana yāpesi kacci mūlaphalā bahu. 
 +
 +6473. Kacci ḍaṃsā ca makasā ca appameva siriṃsapā, 2-\\
 +Vane vāḷamigākiṇeṇa kacci hiṃsā na vijjati. 
 +
 +6474. Kusalañceva me brahme atho brahme anāmayaṃ, \\
 +Atho uñechana yāpemi atho mulaphalā bahu. 
 +
 +6475. Atho ḍaṃsā ca makasā ca appameva siriṃsapā-\\
 +Vane vāḷamigākiṇeṇa hiṃsā mayhaṃ na vijjati. 
 +
 +6476. Bahuti cassa pugāni assame vasato3- mama, nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ. 
 +
 +6477. Svāgaṃ te mahābrahme atho te adurāgataṃ. \\
 +Anto pacisa bhaddante pāde pakkhālayassu te. 
 +
 +6478. Tindukāni piyālāni madhuke kāsumāriyo, \\
 +Phalāni khuddakappāni bhuñja brahme varaṃ varaṃ. 
 +
 +1. Maccuto - machasaṃ 2. Sarisapā - machasaṃ 3. Samamato - machasaṃ
 +
 +<span bjt_page #bjt.416>[BJT page 416]</span>  \\
 +6479. Idampi pānīyaṃ sītaṃ ābhataṃ girigabbharā, \\
 +Tato piva bahābrahme sace tvaṃ abhikaṅkhasi. 
 +
 +<span pts_page #pts.533>[PTS page 533]</span> \\
 +6480. Paṭiggahitaṃ yaṃ dinnaṃ sabbassa aggiyaṃ kataṃ, \\
 +Sañcajassa sakaṃ puttaṃ sivihi vippavāsitaṃ;\\
 +Tamabhaṃ dassanamāgato yadi jānāsi saṃsa me. 
 +
 +6481. Na bhavaṃ eti puññatthaṃ sivirājassa dassanaṃ, \\
 +Maññe bhavaṃ patthayati rañño bhariyaṃ patibbataṃ. 
 +
 +6482. Maññe kaṇhājinaṃ dāsiṃ jāliṃ dāsañca icchasi, \\
 +Athavā tayo mātāputte araññā netumāgato;\\
 +Na tassa bhogā vijjanti dhanaṃ dhaññañca brāhmaṇa. 
 +
 +6483. Akuddharūpāhaṃ bhoto nāhaṃ yācitumāgato, \\
 +Sādhu dassanamariyānaṃ santivāso sadā sukho. 
 +
 +6484. Adiṭṭhapubbo sivirājā sivihi vippavāsito, \\
 +Tamahaṃ dassanamāgato yadi jānāsi saṃsa me. 
 +
 +6485. Esa selo mahābrahme pabbato gandhamādano, \\
 +Yattha vessantaro rājā sahaputtehi sammati. 
 +
 +6486. Dhārento brāhmaṇaṃ vaṇṇaṃ āsadañca masaṃ jaṭaṃ, \\
 +Cammavāsi chamā seti jātavedaṃ namassati. 
 +
 +6487. Ete nilā padissanti nānāphaladharā dumā, \\
 +Uggatā abbhakūṭāva nīlā añajanapabbatā. 
 +
 +<span pts_page #pts.534>[PTS page 534]</span> \\
 +6488. Dhavassakaṇṇā khadirā sālāphandanamāluvā, \\
 +Sampavedhanti vātena sakiṃ pitāva māṇavā. 
 +
 +6489. Upari dumapariyāyesu saṃgītiyova suyare, \\
 +Najjuhā kokilasaṅghā sampatanti dumā dumaṃ. 
 +
 +6490. Avbhayanteva gacchantaṃ sākhāpattasameritā, 1-\\
 +Ramayanteva āgantuṃ modayanti nivāsinaṃ;\\
 +Yattha vessantaro rājā sabha puttehi sammati. 
 +
 +1. Samiritā - machasaṃ
 +
 +<span bjt_page #bjt.418>[BJT page 418]</span>  \\
 +6491. Dhārento brāhmaṇaṃ vaṇṇaṃ āsadañca masaṃ jaṭaṃ, \\
 +Cammavāsi chamā seti jātavedaṃ namassati. 
 +
 +6492. Karerimālā citatā bhumibhāge manorame, \\
 +Saddalāharitā bhumi na tatthuddhaṃsate rajo. 
 +
 +6493. Mayuragīvasaṅkāsā tulaphassasamupamā, \\
 +Tiṇāni nātivattanati samantā caturaṅgulā. 
 +
 +6494. Ambā jambu kapitthā ca nīce pakkā udumabarā, \\
 +Paribhogehi rukkhehi vanaṃ taṃ rativaḍḍhanaṃ. 
 +
 +6495. Veḷuriyavaṇṇupanibhaṃ macchagumbanisavitaṃ, \\
 +Suciṃ sugandhaṃ salilaṃ āpo tatthapi sandati. 
 +
 +6496. Tassāvidure pokkharaṇi bhumibhāge manorame, \\
 +Padumuppalasañachannā devānamiva nandane
 +
 +6497. Tīṇi uppalajātāni tasmiṃ sarasi brahmaṇa, \\
 +Vicitra nilānekāni setā lohitakāni ca. 
 +
 +6498. Khomā ca tattha padumā setayogandhikehi ca, \\
 +Kalambakehi1- sañachanno mucalindo nāma so saro. 
 +
 +6499. Athettha padumā phullā apariyantāva2- dissare, \\
 +Gimbhā hemantikā phullā jaṇṇutagghāupattharā. 
 +
 +6500. Surabhī sampavāyanti vicintā pupphasanthatā, \\
 +Bhamarā pupphagandhena samantāmabhināditā. 
 +
 +<span pts_page #pts.535>[PTS page 535]</span> \\
 +6501. Athettha udakantasmiṃ rukkhā tiṭṭhanti brāhmaṇa, \\
 +Kadambā pāṭali phullā kovilārā ca pupphitā. 
 +
 +6502. Aṅkolā kaccikārā ca pārijaññā ca pupphitā, \\
 +Vāraṇasāyanā rukkhā mucalindamabhito3- saraṃ. 
 +
 +6503. Sirīsā setapārīsā sādhu vāyanti padamakā, \\
 +Nigguṇḍī sirinigguṇḍī asanā cettha pupphitā. 
 +
 +1. Kalambanehi - machasaṃ 2. Pariyantāva - machasaṃ 3. Mubhato - machasaṃ. Vi. 
 +
 +<span bjt_page #bjt.420>[BJT page 420]</span>  \\
 +6504. Paṃgurā cakulā sālā1- sobhañjanā ca puppitā, \\
 +Ketakā kaṇikārā ca kaṇaverā ca pupphītā. 
 +
 +6505. Ajjunā ajjukaṇṇā ca mahānāmā ca pupphitā, \\
 +Sampupphitaggā2- tiṭṭhanti pajjalanteva kiṃsukā. \\
 +6506. Setapaṇṇi3- sattapaṇaṇā kadaliyo kusumbharā, \\
 +Dhanutakkāri pupphehi siṃsapāvaraṇehi4- ca. 
 +
 +6507. Acchivā sabalā rukkhā sallakiyo ca pupphitā. \\
 +Setagerū ca tagarā maṃsikuṭṭhā kulāvarā. 
 +
 +6508. Daharā ca rukkhā vuddhā ca akuṭilā vettha pupphitā, \\
 +Assamaṃ ubhato ṭhanti agyāgāraṃ samantato. 
 +
 +<span pts_page #pts.536>[PTS page 536]</span> \\
 +6509. Athettha udakantasmiṃ bahujato phajjaṇiko, \\
 +Muggatiyo karatiyo sevālasiṃsakaṃ bahu. 
 +
 +6510. Uddapavantaṃ5- ulluḷitaṃ makkhikā bhiṃgujālakā, \\
 +Dāsimakacako6- cettha bahu nīvekalambakā. 
 +
 +6511. Phaḷambarakasañachantā rukkhā tiṭṭhanti brāhmaṇa, \\
 +Sattāhaṃ dhāriyamānānaṃ gandho tesaṃ na chijjati. 
 +
 +6512. Ubhato saraṃ mucalindaṃ pupphā tiṭṭhanti sobhatā, 7-\\
 +Indivarehi sañachannaṃ vanaṃ taṃ apasobhitaṃ8-\\
 +Aḍḍhamāsaṃ dhāriyamānānaṃ gandho tesaṃ na chijjati. 
 +
 +6513. Nilapupphi setavārī pupaphitā girikaṇṇikā;\\
 +Kaṭerukehi9- sañachannaṃ vanaṃ taṃ tulasibhi ca. 
 +
 +6514. Saddammateva gandhena pupphasākhāhi taṃ vanaṃ, \\
 +Bhamarā pupphagandhena samantāmabhināditā. 
 +
 +1. Paṃkulā bahulā selā - machasaṃ paṃkurā - syā 2. Suprapphītaggā - machasaṃ\\
 +3. Setavaṇaṇa - machasaṃ 4. Pāvaraṇehi - machasaṃ, si syā 5. Addhāpavattaṃ - syā vi 6. Dāsimakuñajako - machasaṃ 7. Nāgaso - machasaṃ syā 8. Sobhati - machasaṃ 9. Kalerukebbhi - machasaṃ, syā
 +
 +<span bjt_page #bjt.422>[BJT page 422]</span>  \\
 +6515. Tiṇīkakkarujātāni1- tasmiṃ sarasi brāhmaṇa, \\
 +Kumbamantāni cekāni murajamattāni2- tā ubho. 
 +
 +6516. Athettha sāsapo bahuko3- nādiyo4- haritāyuto, \\
 +Asī tālāva tiṭṭhanti chejjā indivarā bahu. 
 +
 +6517. Appoṭā suriyavallī ca kāliyā5- madhugandhiyā, \\
 +Asokā mudayanti ca vallibho khuddapuppiyo. 
 +
 +6518. Koraṇḍakā anojā ca pupphitā nāgavallikā, \\
 +Rukkamāruyha tiṭṭhanti phullā kiṃsukavalliyo. 
 +
 +<span pts_page #pts.537>[PTS page 537]</span> \\
 +6519. Kaṭeruhā ca vāsanti yuthikā6- madhugandhiyo, \\
 +Nilāyā sumanā bhaṇḍi sobhati padumuttaro. 
 +
 +6520. Pāṭali samuddakappāpi kaṇikārā ca pupphitā, \\
 +Hemajālāva dissanti rucirā aggisikhupamā. 
 +
 +6521. Yāni kāni7- puppāni thalajānudakāni ca, \\
 +Sabbani tattha dissanti evaṃ rammo mahodadhī. 
 +
 +6522. Athassā pokkharaṇiyā pahutā vārigocarā, \\
 +Rohitā naḷapi8- siṅgu kumbilā makarā susu. 
 +
 +6523. Madhu ca madhulaṭṭhi ca tālīsā ca piyaṅgukā, \\
 +Unnakā bhaddamuttā ca9- satapupphā10- ca lolupā. 
 +
 +6524. Surabhī ca rukkhā tagarā11- pahutā tuṅgavaṇṭakā, 12-\\
 +Padamakā naradā kuṭṭhā jhāmakā ca hareṇukā. 
 +
 +6525. Haliddakā gandhasilā hiriverā ca guggulā, \\
 +Vibhedikā13- corakā kuṭṭhā kappurā ca kaliṅgu ca14-
 +
 +6526. Athettha sihavyagghā ca purisālu ca hatthiyo, 15-\\
 +Phaṇeyyā pasadā ceva rohiccā sarabhā migā. 
 +
 +1. Kaṇṇaru - machasaṃ 2. Mumumattāni - machasaṃ muramattāni - syā 3. Bahuso - machasaṃ, syā 4. Nāriyo - machasaṃ 5. Koḷīyā - machasaṃ 6. Yodhikā - machasaṃ 7. Tānica - machasaṃ 8. Kaḷape - machasaṃ 9. Kuṭaṇḍajābhaddamuṭṭhā - machasaṃ, duddajā - syā 10. Setapupphā - machasaṃ satta - machaṣaṃ, syā 11. Surabhimarukkhataggarā - machaṣaṃ surabhīmarutagarā - syā 12. Bahukā tuṅgavallikā - machasaṃ syā 13. Vibhedakā - machasaṃ 14. Kaliṃbhukā - machasaṃ 15. Hatthayo - machasaṃ
 +
 +<span bjt_page #bjt.426>[BJT page 426]</span>  \\
 +6527. Koṭṭhusuṇā sulopi ca1- tuliyā naḷasannibhā, \\
 +Camarī calanī laṅghi2- jhāpitā makkaṭā picu, 
 +
 +<span pts_page #pts.538>[PTS page 538]</span> \\
 +6528. Kakkaṭā katamāyā ca3- ikkā goṇasirā bahu, \\
 +Khaggā varāhā nakulā kāḷakettha bahutaso. 
 +
 +6529. Mahisā soṇā sigālā ca pampakā ca samannato, \\
 +Akuccā pacalākā ca citrakā cāpi dipiyo. 
 +
 +6530. Pelakā ca vighāsādā sihā kokanisātakā, \\
 +Aṭṭhapādā ca morā ca bhassarā ca kukutthakā, 4-
 +
 +6531. Vaṅkorā kukkuṭā nāgā aññamaññaṃ pakujino, \\
 +Khakā balākā najjubhā dindibhā kuñjavādikā. 
 +
 +6532. Vyagghinasā lohapiṭṭhā pamapakā5- jivajivakā, \\
 +Kapiñajarā tintirāyo kulāvā paṭikuttakā, \\
 +6533. Maddālakā celakedu bhaṇḍutittiranāmakā, \\
 +Velābakā piṅgulāyo godhakā6- aṅgahetukā, 
 +
 +6534. Karaviyā ca70 vaggā ca uhuṅkārā ca kukkubhā, \\
 +Nānādijagaṇākiṇṇaṃ nānāsaranikujjitaṃ. 
 +
 +<span pts_page #pts.539>[PTS page 539]</span> \\
 +6535. Athattha sakuṇā santi nilakā8- mañajubhāṇakā, \\
 +Modanti sabha bhariyāhi aññamaññaṃ pakujino. \\
 +6536. Athattha sakuṇā santi dijā mañajussarā sitā, \\
 +Setacchakuṭā9- bhadrakkhā aṇḍajā citrapekkhuṇā. 
 +
 +6537. Athattha sakuṇā santi dijāmañajussarā sitā, \\
 +Sikhaṇḍinilagīvāhi aññamaññaṃ pakujino. \\
 +6538. Kukutthakā11- kulirakā koṭṭhā pokkharasātakā, 12-\\
 +Kāḷāmeyyā khaliyakkhā13- kadambā suvasāḷikā. 
 +
 +1. Suṇopiva - machasaṃ syā vi 2. Yāghi - machasaṃ 3. Kaṭamāyā 4. Kukuṭṭhakā- machasaṃ, syā 5. Campakā - machasaṃ, vi 6. Goṭakā - machasaṃ 7. Karavikā ca - machasaṃ 8. Sāḷikā - machasaṃ 9. Setacchikuṭa - machasaṃ 10. Pakkhaṇa- machasaṃ 11. Kukuṭṭhakā - machasaṃ, syā 12. Pokkharasāṭakā - machasaṃ, syā\\
 +13. Balayakkhā - machasaṃ
 +
 +<span bjt_page #bjt.426>[BJT page 426]</span>  \\
 +6539. Haliddā lohitā setā athettha naḷakā bahu, \\
 +Vāraṇā hiṅgurājā ca kadambā sucikokilā, 
 +
 +6540. Ukkusā kurarā1- haṃsā āṭā parivadantikā, \\
 +Pākahaṃsā2- atitabalā najjuhā jivajivakā, 
 +
 +6541. Pārevaṭā ravihaṃsā cakkavākā3- nadivarā, \\
 +Vāraṇābhirudā rammā ubho kālupakujino. 
 +
 +6542. Athattha sakuṇā santi nānāvaṇṇā bahu dijā, \\
 +Modanti sabha bhariyāhi aññamaññaṃ pakujino. \\
 +6543. Athattha sakuṇā santi nānāvaṇṇā bahu dijā, \\
 +Sabbe4- mañajuni kujanti mucalindamahito5- saraṃ. 
 +
 +6544. Athattha sakuṇā santi karaviyā nāma te dijā, \\
 +Modanti sabha bhariyāhi aññamaññaṃ pakujino. \\
 +6545. Athattha sakuṇā santi karaviyā nāma te dijā, \\
 +Sabbe mañajuni kujanti mucalindamabhito saraṃ. 
 +
 +6546. Eṇeyyapasadākiṇṇaṃ nāgasaṃsevitaṃ vanaṃ, \\
 +Nānālatāhi sañachannaṃ kadalimigasevitaṃ. 
 +
 +6547. Athettha sāsapo bahuko6- nīvāro varako bahu, \\
 +Sālī akaṭṭhapāko ca ucchu tattha anappako. 
 +
 +6548. Ayaṃ ekapadī eti ujuṃ gacchati assamaṃ, \\
 +Khudaṃ pipāsaṃ aratiṃ tattha patto na vindati: \\
 +Yattha vessantaro rājā saha puttehi sammati. 
 +
 +6549. Dhārento brāhmaṇaṃ vaṇṇaṃ āsañca masaṃ jaṭaṃ, \\
 +Cammavāsi chamā soti jātavedaṃ namassati. 
 +
 +<span pts_page #pts.540>[PTS page 540]</span> \\
 +6550. Idaṃ sutvā brahmabandhu isiṃ katvā padakkhiṇaṃ, \\
 +Udaggacitto pakkāmi yattha vesasantaro ahu\\
 +- Mahāvanavaṇṇanā niṭṭhitā. -
 +
 +1. Kururā - machasaṃ 2. Cākahaṃsā - syā 3. Vakkavakkā - machasaṃ cākavākā- syā 4. Sace - machasaṃ 5. Rucalindamubhato - machasaṃ 6. Sāmā bahukā - machasaṃ, syā
 +
 +<span bjt_page #bjt.428>[BJT page 428]</span>  \\
 +<span pts_page #pts.541>[PTS page 541]</span> \\
 +6551. Uṭṭhehi jāli patitiṭṭha porāṇaṃ viya dissati, \\
 +Brāhmaṇaṃ viya passāmi nandiyo mābhikirare. 
 +
 +<span pts_page #pts.542>[PTS page 542]</span> \\
 +6552. Ahaṃpi tāta passāmi yo so brahmāva dissati, 1-\\
 +Atthiko2- viya āyāti atithī no bhavissati. 
 +
 +6553. Kaccinnu bhoto kusalaṃ kacci bhoto anāmayaṃ, \\
 +Kacci uñechana yāpetha kacci mulaphalā bahu. 
 +
 +6554. Kacci ḍaṃsā ca makasā ca appameva siriṃsapā, 3-\\
 +Vane vāḷamigākiṇeṇa kacci hiṃsā na vijjati. 
 +
 +6555. Kusalañceva no brahme atho buhme anāmayaṃ, \\
 +Atho uñechana yāpema atho mulaphalā bahu. 
 +
 +6556. Atho ḍaṃsā ca makasā ca appameva siriṃsapā, \\
 +Vane vāḷamigākiṇeṇa kacci hiṃsā na vijjati. 
 +
 +6557. Satta no māse vasataṃ araññe jivasokinaṃ, \\
 +Idampi paṭhamaṃ passāma brāhmaṇaṃ devavaṇṇinaṃ;\\
 +Ādāya kheḷuvaṃ daṇḍaṃ aggihuntaṃ kamaṇḍaluṃ. 
 +
 +6558. Svāgataṃ te mahābrahme atho te adurāgataṃ, \\
 +Anto pavisa bhaddante pade pakkhālayassu te
 +
 +6550. Tindukāni piyālāni madhuke kāsumāriyo, \\
 +Phalāni khuddakappāni bhuñja brahme varaṃ varaṃ, 
 +
 +6560. Idampi pāniyaṃ sītaṃ ābhataṃ girigabbarā, \\
 +Tato pica mahābrahme sace tvaṃ abhikaṅkhasi. 
 +
 +<span pts_page #pts.543>[PTS page 543]</span> \\
 +6561. Atha tvaṃ kena vaṇṇena kena vā pana hetunā, \\
 +Anuppatto brahāraññaṃ taṃ me akkhāhi pucchito. 
 +
 +6562. Yathā vārivaho puro sabbakāle na khiyati, \\
 +Evaṃ taṃ yācitāgañachiṃ5- putte me dehi yācito. 
 +
 +1. Padissati - machasaṃ 2. Adadhiko - machasaṃ, syā, vi 3. Sarisapā - machasaṃ\\
 +4. Mayhaṃ - machasaṃ 5. Yācikā gañajiṃ - machasaṃ
 +
 +<span bjt_page #bjt.430>[BJT page 430]</span>  \\
 +6563. Dadāmi na vikampāmi issaro naya brāhmaṇa. \\
 +Pāto gatā rājaputti sāyaṃ uñachato ehīti1-
 +
 +6564. Ekarattiṃ vasitvāna pāto gacchasi brāhmaṇa, \\
 +Tassā nabhāte upaghāte atha ne māladhārine. 
 +
 +6565. Hakaratti vasasitvana pato gacchasi brāhmaṇa, \\
 +Nānāpupphehi sañachanne nānāgandhavibhusite;\\
 +Nānāmulaphalākiṇṇe gacchisasādāya2- brāhmaṇa. 
 +
 +<span pts_page #pts.544>[PTS page 544]</span> \\
 +6566. Na vāsamabhirocāmi gamanaṃ mayaṃha ruccati, \\
 +Antarāyopi me assa gacchaññeva rathesabha. 
 +
 +6567. Na hetā yācayogi naṃ antarāyassa kāriyā, 3-\\
 +Itthiyo4- mantaṃ jānanti sabbaṃ gaṇhanti vāmato. 
 +
 +6568. Saddhāya dānaṃ māsaṃ addakkhi5- mātaraṃ, \\
 +Antarāyampi sā kayirā gacchaññeva rathesabha. 
 +
 +6569. Āmantayassu te6- putte mā te mātaramaddasuṃ, \\
 +Saddhāya dānaṃ dadato evaṃ puññaṃ pavaḍḍhati. 
 +
 +6570. Āmantayassu te putte mā te mātaramaddasuṃ, \\
 +Mādissa dānaṃ datvā rāja saggaṃ gamissasi. 
 +
 +6571. Sace tvaṃ nicchase aṭṭhuṃ mama bhariyaṃ patibbataṃ, \\
 +Ayyakassapi7- dassehi jāliṃ kaṇhājinañavubho. 
 +
 +6572. Ime kumāre disvāna mañajuke piyabhāṇine, \\
 +Patito sumano vitto bahuṃ dassati te dhanaṃ. 
 +
 +6573. Acchedanassa bhāyāmi rāputta suṇohi me, \\
 +Rājā daṇḍāya maṃ dajjā vikkiṇayya haneyya vā;\\
 +Jino dhaṇañca dāse ca gārayhassa brahmabandhuyā. \\
 +6574. Ime kumāre disvāna mañajuke piyabhāṇine, \\
 +<span pts_page #pts.545>[PTS page 545]</span> \\
 +Dhamme ṭhito mahārājā sivinaṃ raṭṭhavaḍḍhano;\\
 +Laddhā pitisomanassaṃ bahuṃ dassati te dhanaṃ. 
 +
 +1. Hohiti - machasaṃ 2. Gacchasvādāya - machasaṃ 3. Kārikā - machasaṃ\\
 +4. Itthākā - machasaṃ 5. Māsaṃadakkhi - machasaṃ 6. Vo - machasaṃ\\
 +7. Ayyakassapi nodehi - machasaṃ
 +
 +<span bjt_page #bjt.432>[BJT page 432]</span>  \\
 +6575. Nāhaṃ tampi karissāmi yaṃ maṃ tvaṃ anusāsasi, \\
 +Dārake ca ahaṃ nessaṃ brāhmaṇīyā parivārake, 
 +
 +6576. Tato kumārā byathitā sutvā luddassa bhāsitaṃ, \\
 +Tena tena padhāviṃsu jālikaṇhājinā cubho. 
 +
 +<span pts_page #pts.546>[PTS page 546]</span> \\
 +6577. Ehi tāta piyaputta puretha mama pāramiṃ, \\
 +Hadayaṃ mebhīsiñcetha kharotha vacanaṃ mama. 
 +
 +6578. Yānanāvā ca me hotha acalā bhavasāgare, \\
 +Jātipāraṃ tarissāmi1- santāressaṃ2- sadevake. 
 +
 +6579. Ehi amma piyadhiti3- puretha mama pārimiṃ, 4-\\
 +Hadayaṃ mebhisiñcetha karotha vacanaṃ mama. 
 +
 +6580. Yānanāvā ca me hotha acalā bhavasāgare, \\
 +Jātipāraṃ tarissāmi uddharissaṃ sadevake 
 +
 +<span pts_page #pts.547>[PTS page 547]</span> \\
 +6581. Tato kumāre ādāya jāliṃ kaṇhājinañcubho, \\
 +Brāhmaṇassa adā dānaṃ sivinaṃ raṭṭhavaḍḍhano. 
 +
 +6582. Tato kumāre ādāya jāliṃ kaṇhājinañcubho, \\
 +Brāhmaṇassa adā vitto puttake dānamuttamaṃ. 
 +
 +6583. Tadāsi yaṃ bhīṃsanakaṃ tadāsi lomahaṃsanā, \\
 +Yaṃ kumāre padinnamahi medinī samakampatha. 
 +
 +6584. Tadāsi yaṃ bhīṃsanakaṃ tadāsi lomahaṃsanā, \\
 +Yaṃ pañajalikato rājā kumāre sukhavacchite;\\
 +Brāhmaṇassa adā dānaṃ sivinaṃ raṭṭhavaḍḍhano. 
 +
 +<span pts_page #pts.548>[PTS page 548]</span> \\
 +6585. Tato so brāhmaṇo luddo lataṃ dantehi chindiya, \\
 +Latāya hatthe bandhitvā latāya anumajajatha, 6-
 +
 +6586. Tato so rajjumādāya daṇḍañcādāya brāhmaṇo, \\
 +Ākoṭayanto te neti sivirājassa pekkhato. 
 +
 +6587. Tato kumārā pakkāmuṃ brāhmaṇaṣaṣa pamuñciya, \\
 +Assupuṇeṇahi nettehi pitaraṃ so udikkhati. 
 +
 +1. Karissāmi - machasaṃ 2. Pandhārissaṃ - machasaṃ 3. Dhītā - machasaṃ vi \\
 +4. Piyā me dāna pārami - machasaṃ syā vi 5. Citto - machasaṃ 6. Anupajjata -machasaṃ
 +
 +<span bjt_page #bjt.434>[BJT page 434]</span>  
 +
 +6588. Vedhaṃ assatthapannaṃva pitu pādāni vandati, \\
 +Pitupādāni vanditvā idaṃ vacanamabravi. 
 +
 +6589. Ammā ca tāta nikkhantā tvaṃ ca no tāta dassasi, \\
 +Yāva ammampi passemu atha no tāta dassasi. 
 +
 +6590. Ammā ca tāta nikkhantā tvaṃ ca no tāta dassasi, \\
 +Mā no tvaṃ tāta addā yāva ammāpi eti1- no;\\
 +Tadāyaṃ brāhmaṇo kāmaṃ vikkiṇātu hanātu vā. 
 +
 +6591. Balaṅkapādo2- addhanakho atho ovaddhapiṇaṇḍiko, \\
 +Dighuttaroṭṭho capalo kalāro bhagganāsako. 
 +
 +6592. Kumbhodaro bhaggapiṭṭhi atho visama cakkhulo, 3-\\
 +Lohamassu bharitakeso valīnaṃ tilakāhato. 
 +
 +6593. Piṅgalo ca vinato ca vikaṭo4- ca brahā kharo, \\
 +Ajināni ca sannaddho amanusso bhayānako. 
 +
 +<span pts_page #pts.549>[PTS page 549]</span> \\
 +6594. Manusso udāhu yakkho maṃsalohitabhojano, \\
 +Gāmā araññaṃ āgamma dhanaṃ taṃ tāta yācati, \\
 +Niyamāne piyacena kinnu tātā udikkhasi. 
 +
 +6595. Asmā nūna te hadayaṃ aāyasaṃ daḷhabandhanaṃ. \\
 +Yo no baddhe na jānāsi brāhmaṇeṇa dhanesinā, \\
 +Accāyikena luddena yo no gavoca sumbhati. 
 +
 +6596. Idheva acchathaṃ kaṇhā na sā jānāsi kismici, \\
 +Vigīva khirasammattā yuthā5- hīnā pakandati, 
 +
 +<span pts_page #pts.550>[PTS page 550]</span> \\
 +6597. Na me idaṃ tathā dukkhaṃ labbā hi pumunā idaṃ, \\
 +Yañca ammaṃ na passami6- taṃ me dukkhataraṃ ito. 
 +
 +6598. Na me idaṃ tathā dukkhaṃ labbā hi pumunā idaṃ, \\
 +Yañca tātaṃ na passami taṃ me dukkhataraṃ ito. \\
 +. \\
 +1. Etu - machasaṃ 2. Bilaṅkapādo - machasaṃ 3. Cakkhuko - machasaṃ, syā\\
 +4. Vikato - machasaṃ vi 5. Yudhā - machasaṃ 6. Na passissaṃ - machasaṃ, syā
 +
 +<span bjt_page #bjt.436>[BJT page 436]</span>  \\
 +6599. Sā nūna kapaṇā ammā cirarattāya rucchati, \\
 +Kaṇhājinaṃ apassanti kumāriṃ cārudassaniṃta
 +
 +6600. So nūna kapaṇo tāto cirarattāya rucchati, \\
 +Kaṇhājinaṃ apassanno kumāriṃ cārudassaniṃta
 +
 +6601. Sā nūna kapaṇā ammā cira rattāya rucchati assame, \\
 +Kaṇhājinaṃ apassanti kumāriṃ cārudassaniṃ
 +
 +6602. So nūna kapaṇo tato ciraṃ rucchati assame, \\
 +Kaṇhājinaṃ apassanti kumāriṃ cārudassaniṃ
 +
 +6603. Sā nūna kapaṇā ammā cirarattāya rucchati, \\
 +Aḍḍharatte va ratte vā nadiva avasucchati. 
 +
 +6604. So nūna kapaṇo tāto cirarattāya rucchati, \\
 +Aḍḍharatte va ratte vā nadiva avasucchati. 1-
 +
 +6605. Ime te jambukā rukkhā vedisā sindhuvārikā, 2-\\
 +Vividhāni rukkhajātāni tāni ajja jahāmase. \\
 +6606. Assatthā panasā ceme nigrodhā ca kapitthanā, \\
 +Vividhāni phaḷajātāni tāni ajja jahāmase. 
 +
 +6607. Ime tiṭṭhanti ārāmā ayaṃ sitodikā3- nadī, 
 +
 +Yatthassu pubbe kīḷāma tāni ajja jahāmase. 
 +
 +6608. Vividhāni pupphajātāni asmiṃ upari pabbate, \\
 +Yānassu pubbe dhārema tāni ajja jahāmase. 
 +
 +6609. Vividhāni phalajātāni asmiṃ upari pabbate, \\
 +Yānassu pubbe bhuñjāma tāni ajja jahāmase. 
 +
 +6610. Ime no hatthikā assā khalivaddā ca no ime, \\
 +Yehissu pubeba kīḷāma tāti ājja jahāmase. 
 +
 +<span pts_page #pts.551>[PTS page 551]</span> \\
 +6611. Niyamānā kumārā te pitaraṃ etadabravuṃ, \\
 +Ammaṃ ārogyaṃ vajjāsi tvaṃ ca tāta sukhī bhava. 
 +
 +1. Avasussasi - machasaṃ 2. Sindhucāritā - machasaṃ, vi 3. Situdakā - machasaṃ
 +
 +<span bjt_page #bjt.438>[BJT page 438]</span>  \\
 +6612. Ime no hatthikā assā balivaddā ca no ime, \\
 +Tāni ammāya dajjāsi sokaṃ tehi vinesasti. 1-
 +
 +6613. Ime no hatthikā assā balivaddā ca no ime, \\
 +Tāni ammāya udikkhanti sokaṃ paṭivinessati. 
 +
 +6614. Tato vessantaro rājā dānaṃ datvāna khattiyo, \\
 +Paṇṇasālaṃ pavisitvā karuṇaṃ paridevayi. 
 +
 +6615. Kaṃnavajja jātā tasitā uparucchanti dārakā, \\
 +Sāyaṃ saṃvesanākāle ko ne dassati bhojanaṃ. 
 +
 +6616. Kaṃnavajja jātā tasitā uparucchanti dārakā, \\
 +Sāyaṃ saṃvesanākāle ammā chātambha detha no. 
 +
 +<span pts_page #pts.552>[PTS page 552]</span> \\
 +6617. Kathannu pathaṃ gacchanti pattikā anupāhanā, \\
 +Santā suṇehi padehi ko ne bhatthe gahessati. 
 +
 +6618. Kathannu so na lajjeyya sammukhā paharaṃ mama, \\
 +Adusakānaṃ puttānaṃ alajja vata brāhmaṇo. 
 +
 +6619. Yo hi me dāsi dāsassa añño vā pana jessiyo, 2-\\
 +Tassāpi suvihinassa ko lajji paharissati. 
 +
 +6620. Vārijasseva me sato baddhassa kumināmukhe, \\
 +Akkosati paharati piye putte apassato. 
 +
 +6621. Āduṃ3- cāpaṃ gahetvāna khaggaṃ bandhitvā vāmato, \\
 +Ānayāmi sake putte puttānaṃ hi vadho dukho. 
 +
 +6622. Aṭṭhānametaṃ4- dukkharūpaṃ yaṃ kumārā vihaññare, \\
 +Satañca dhammamaññāya ko datvā atha tappati. 
 +
 +<span pts_page #pts.553>[PTS page 553]</span> \\
 +6623. Saccaṃ kirevamāhaṃsu narā ekacciyā idha, \\
 +Yassa natthi sakā mātā yathā natthi5- tatheva so. 
 +
 +1. Vinassati - machasaṃ 2. Pesiyo - machasaṃ 3. Dhanaṃ - machasaṃ 4. Aṭṭhāhametaṃ -[PTS] 5. Pitā atthi - machasaṃ
 +
 +<span bjt_page #bjt.440>[BJT page 440]</span>  \\
 +6624. Ehi kaṇhe marissāma natthattho jivitena no, \\
 +Dinnamhāpi1- janindena brāhmaṇassa dhanesino;\\
 +Accāyikassa luddassa yo no gāvova sumbhati. 
 +
 +6625. Ime te jambukā rukkhā vedisā sindhuvārikā, \\
 +Vividhāni rukkhajātāni tāni kaṇhe jahāmase. 
 +
 +6626. Assatthā panasā ceme nigrodhā ca kapitthanā, \\
 +Vivadhāni phalajātāni tāni kaṇhe jahāmase. 
 +
 +6627. Ime tiṭṭhanti ārāmā ayaṃ sitodikā nadi, yatthassu pubbe kīḷāma tāni kaṇhe jahāmase. 
 +
 +6628. Vividhāni pupphajātāni asmiṃ upari pabbate, \\
 +Yānassu pubbe dhārematatāni kaṇhe jahāmase. 
 +
 +6629. Vividhāni phalajātāni asmiṃ upari pabbate, \\
 +Yānassu pubbe bhuñjāma tāni kaṇhe jahāmase. 
 +
 +6630. Ime no hatthikā assā balivaddā ca no ime, \\
 +Yehissu pubbe kīḷāma tāni kaṇhe jahāmesa. 
 +
 +6631. Nīyamānā kumārā te brāhmaṇassa pamuñciya, \\
 +Tena tena padhāviṃsu jālī kaṇhājinā jahāmase. 
 +
 +<span pts_page #pts.554>[PTS page 554]</span> \\
 +6632. Tato so rajjumādāya daṇḍañcādāya brāhmaṇo, \\
 +Ākoṭayanto te neti sivirājassa pekkhato. 
 +
 +6633. Taṃ taṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo, \\
 +Laṭṭhiyā patikoṭeti ghare jātaṃva dāsiyaṃ. 
 +
 +6634. Na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā, \\
 +Yakkho brāhmaṇavaṇeṇana khādituṃ tātā neti no;\\
 +Niyamone pisācena kinnu tātā udikkhasi. 
 +
 +6635. Ime no pādukā dukkhā dīgho caddhā suduggamo, \\
 +Nīce volambate suriyo brāhmaṇo ca tareti2- no. 
 +
 +<span pts_page #pts.555>[PTS page 555]</span> \\
 +6636. Okandāmasi3- bhūtāni pabbatāni vanāni ca, \\
 +Sarassa sirasā vandāma supatitthe ca āpake. 4-
 +
 +1. Dinnamāsi - machasaṃ 2. Dhāreti - machasaṃ 3. Okkantā - machasaṃ okhandāmahase- syā 4. Āvake - machasaṃ
 +
 +<span bjt_page #bjt.442>[BJT page 442]</span>  \\
 +6637. Tiṇalatā ca osaddhyo pabbatāni vanāni ca, \\
 +Ammaṃ ārogyaṃ vajjatha ayaṃ no neti brāhmaṇo
 +
 +6638. Vajjannu bhonto ammañca maddiṃ ambhākamātaraṃ, \\
 +Sace anupatikukāmāsi khippaṃ anupatiyāsi no. 
 +
 +6639. Ayaṃ ekapadi eti ujuṃ gacchati assamaṃ, \\
 +Tamevanupateyyāsi api pasessi no lahuṃ. 
 +
 +6640. Aho vata re jaṭini vanamulaphalahārike, \\
 +Suññaṃ disvāna assamaṃ taṃ te dukkhaṃ bhavissati. 
 +
 +6641. Ativelaṃ nūna ammāya uñachāladdho anappako, \\
 +Yā no baddhe1- na jānāti brāhmaṇena dhanesinā;\\
 +Accāyikena luddena yo no gāvova sumbathi. 
 +
 +6642. Abhajja2- ammaṃ passemu sāyaṃ uñachato āgataṃ, \\
 +Dajjā ammā brāhmaṇassa phalaṃ khuddena vissitaṃ. 
 +
 +6643. Tadāyaṃ asito dhato na khāḷhaṃ tareyeyya no, \\
 +Suṇā ca vata no padā bāḷhaṃ tāreti brāhmaṇo;\\
 +Iti tattha vilapiṃsu kumārā mātugiddhino. \\
 +- Kumārapabbaṃ. -
 +
 +<span pts_page #pts.556>[PTS page 556]</span> \\
 +6644. Tesaṃ lālāppitaṃ sutvā tayo vālā vane migā, \\
 +Siho vyaggho ca dipi ca idaṃ vacanamabravuṃ. 
 +
 +6645. Māheva no rājaputti sāyaṃ añachato āgamā, \\
 +Māhevambhākaṃ nibbhoge heṭhayittha3- vane migā. 
 +
 +6646. Sīho cenaṃ viheṭheyya vyaggho dipi ca lakkhaṇaṃ, \\
 +Neva jālikumārassa kuto kaṇhājinā siyā; ubhayeneva jiyetha patiṃ putite ca lakkhaṇāti. 
 +
 +1. Bandhe - machasaṃ, vi 2. Apajja - machasaṃ, syā 3. Baṃdhayittha - machasaṃ
 +
 +<span bjt_page #bjt.444>[BJT page 444]</span>  \\
 +<span pts_page #pts.557>[PTS page 557]</span> \\
 +6647. Khaṇittikaṃ me patati1- dakkhīṇakkhi ca endati, 2-\\
 +Aphalā phalino rukkhā sabbā muyhanti me disā. 
 +
 +6648. Tassā sāyanahakālambhi assamāgamanaṃ pati, \\
 +Atthaṅgatambhi3- suriyambhi vālā panthe upaṭṭhahuṃ. 
 +
 +6649. Nice volambate suriyo dūre ca vata assamo, \\
 +Yañca nesaṃ ito bhassaṃ4- taṃ te bhuñechayyuṃ bhojanaṃ. 
 +
 +6650. So nūna khattiyo eko paṇaṇasālāya acchati, \\
 +Tosentā dārake chāte mamaṃ disvā anāyatiṃ. 
 +
 +6651. Te nūna puttakā mayhaṃ kapaṇāya varākiyā, \\
 +Sāyaṃ saṃvesanākāle khirapitāva5- acchare. 
 +
 +6652. Te nūna puttakā mayhaṃ kapaṇāya varākiyā, \\
 +Sāyaṃ saṃvesanākāle vāripitāva acchare. 
 +
 +6653. Te nūna puttakā mayhaṃ kapaṇāya varākiyā, \\
 +Paccuggatā maṃ tiṭṭhanti vacchā bālāva mātaraṃ. 
 +
 +6654. Te nūna puttakā mayhaṃ kapaṇāya varākiyā, \\
 +Paccuggatā maṃ tiṭṭhanti haṃsāva upari pallale. 
 +
 +6655. Te nūna puttakā mayhaṃ kapaṇāya varākiyā, \\
 +Paccuggatā maṃ tiṭṭhanti assamassāvidurato 
 +
 +6656. Ekāyano ekapatho sarā sobbhā ca passato, \\
 +Aññaṃ maggaṃ na passāmi yena gaccheyya assamaṃ. 
 +
 +6657. Migā namatthu rājāno kānanasmiṃ mahabbalā, \\
 +Dhammena bhātaro hotha maggaṃ me detha yācitā. 
 +
 +6658. Avaruddhassahaṃ bhariyā rājaputtassa sirimato, \\
 +Tañcāhaṃ nātimaññāmi rāmaṃ sitāvanubbatā. 
 +
 +6659. Tumbhe ca putte passetha sāyaṃ saṃvesanaṃ pati, \\
 +Ahañca putte passeyyaṃ jāliṃ kaṇhājinañcubho. 
 +
 +1. Patitaṃ - machasaṃ, syā 2. Pandati - machasaṃ 3. Atthamentambhi - machasaṃ\\
 +4. Bhīssaṃ - machasaṃ, syā 5. Vāripitāva - machasaṃ
 +
 +<span bjt_page #bjt.446>[BJT page 446]</span>  \\
 +6660. Bahuṃ cidaṃ mulaphalaṃ bhakkho cāyaṃ anappako, \\
 +Tato upaḍḍhaṃ dassāmi maggaṃ me detha yācitā. 
 +
 +<span pts_page #pts.558>[PTS page 558]</span> \\
 +6661. Rājaputti ca no mātā rājaputto ca no pitā, \\
 +Dhammena bhātaro hotha maggaṃ me detha yācitā. 
 +
 +6662. Tassā lālāppamānāya bahuṃ kāruññasaṃhitaṃ, \\
 +Sutvā nelapatiṃ vācaṃ vālā panthā apakkamuṃ. \\
 +<span pts_page #pts.559>[PTS page 559]</span> \\
 +6663. Imambhahi naṃ padesambhi puttakā paṃsukuṇṭhitā, \\
 +Paccuggatā maṃ tiṭṭanti vacchā bālāva mātaraṃ. 
 +
 +6664. Imambhahi naṃ padesambhi puttakā paṃsukuṇṭhitā, \\
 +Paccuggatā maṃ tiṭṭanti haṃsāva upari pallale. 
 +
 +6665. Imambhahi naṃ padesambhi puttakā paṃsukuṇṭhitā, \\
 +Paccuggatā maṃ tiṭṭanti assamassāvidurato. 
 +
 +6666. Te migā viya ukkaṇṇā samantāmabhidhāvino, \\
 +Ānanditā pamuditā vaggamānāva kampare. \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6667. Chakaliva1- migī chāpaṃ pakkhī mutatāva pañajarā, \\
 +Ohāya putte nikkhamiṃ sihivāmisagiddhani;\\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6668. Idaṃ tesaṃ parakkantaṃ nāgānamiva pabbate, \\
 +Citakā parikiṇṇāyo2- assamassāvidurato;\\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6669. Vālukāyapi3- okhiṇṇā puttakā paṃsukuṇṭhitā, \\
 +Samantā mabhidhāvanti te na passāmi dārake. 
 +
 +6670. Ye maṃ pure paccudenti4- araññādumāyatiṃ, \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6671. Chakaliṃva migiṃ chāpā paccuggantvāna assamaṃ, \\
 +Dure maṃ paṭivilokenti te na passāmi dārake. 
 +
 +1. Chagalica - machasaṃ 2. Apatiṇaṇatyā - machasaṃ 3. Vālikāyapi - machasaṃ\\
 +4. Paccuḍenti - machasaṃ. 
 +
 +<span bjt_page #bjt.448>[BJT page 448]</span>  \\
 +6672. Idaṃ ca tesaṃ kīḷantaṃ patitaṃ paṇḍubeluvaṃ, \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6673. Thanā ca mayhime purā uro ca sampadālati, \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6674. Ucchaṅge me vivinanti thanā ekāvalambati, \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +6675. Yassu sāyanahasamayaṃ puttakā paṃsukuṇṭhitā, \\
 +Ucchaṅge me vivantanti te na passāmi dārake. 
 +
 +6676. Ayaṃ so assamo pubbe samajjo paṭibhāti maṃ, \\
 +Tyajja putte apassantyā bhamate viya assamo. 
 +
 +<span pts_page #pts.560>[PTS page 560]</span> \\
 +6677. Kimidaṃ appasaddova assamo paṭibhāti maṃ, \\
 +Kākolāpi na vassanti matā me nūna dārakā. 
 +
 +6678. Kimidaṃ appasaddova assamo paṭibhāti maṃ, \\
 +Sakuṇāpi na vassanti matā me nūna dārakā. 
 +
 +6679. Kimidaṃ tuṇhibhutosi api ratteva me mano, \\
 +Kākolāpi na vassanti matā me nūna dārakā. 
 +
 +6680. Kimidaṃ tuṇhibhutosi api ratteva me mano, \\
 +Sakuṇāpi na vassanti matā me nūna dārakā. 
 +
 +6681. Kaccinu me ayyaputta migā khādiṃsu dārake, \\
 +Araññe irine1- vivane kena nītā me dārakā. 
 +
 +<span pts_page #pts.561>[PTS page 561]</span> \\
 +6682. Ādu te pabhitā dutā ādu suttā piyaṃvadā, \\
 +Ādu bahi no nikkhantā khiḍḍhāsu pasutā nu te. 
 +
 +6683. Nevāsaṃ kesā dissanti hatthapadā na jālino, \\
 +Sakuṇānaṃ va opāto kena me dārakā. 
 +
 +6684. Idaṃ tato dukkhataraṃ sallaviddho yathā vaṇe, \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +1. Irine vane - machasaṃ, syā syā vi īrane. 
 +
 +<span bjt_page #bjt.450>[BJT page 450]</span>  \\
 +6685. Idampi dutiyaṃ sallaṃ kampeti bhadayaṃ mama\\
 +Yañca putte na passāmi tvañca maṃ nābhibhāsasi. 
 +
 +6686. Ajjeva me imaṃ rattiṃ rājaputta na saṃsasi, \\
 +Maññe ukkantasantaṃ maṃ pāto dakkhasi no mataṃ. 
 +
 +<span pts_page #pts.562>[PTS page 562]</span> \\
 +6687. Nanu maddi varārohā rājaputti yasassasini, \\
 +Pāto gatāsi uñachāya kimidaṃ sāyamāgataṃ. 
 +
 +6688. Nanu tvaṃ sadadmasessāsi ye saraṃ pātumāgatā, \\
 +Sihassa vinadannatassa vyagghassa ca nikujjataṃ. 
 +
 +6689. Ahu pubbanimittaṃ me vicarantyā brahāmane, \\
 +Khaṇitto me hatthā patito uggivañcāpi aṃsato. 
 +
 +6690. Tadāhaṃ byathitā bhitā puthuṃ katvāna añjaliṃ, \\
 +Sabbā disā namassissaṃ api sotthi ito siyā. 
 +
 +6691. Mā heva no rājaputto hato sihena dipinā, \\
 +Dārakā vā parāmaṭṭhā acchakokataracchihi1-
 +
 +6692. Sīho vyaggho ca dipi ca tayo vālā vane migā, \\
 +Te maṃ pariyāvaruṃ maggaṃ tena sāyambhi āgatā. 
 +
 +<span pts_page #pts.563>[PTS page 563]</span> \\
 +6693. Ahaṃ patiñca putte ca āceramiva māṇavo, \\
 +Anuṭṭhitā2- divārattiṃ jaṭini brahmacārini. 
 +
 +6694. Ajināni paridahitvā manamulaphalahāriyā, \\
 +Vicarāmi divārattiṃ tumbhaṃ kāmā hi puttakā. 
 +
 +6695. Imaṃ5- suvaṇaṇahāliddaṃ ābhataṃ paṇḍukheḷuvaṃ, \\
 +Rukkhapakkāni cāhāsiṃ ime te puttā kīḷanā. 
 +
 +6696. Imaṃ muḷāvaṭakaṃ4- sālukaṃ piñajarodakaṃ, 5-\\
 +Bhuñaja khuddehi saṃyuttaṃ saha putitehi khattiya. 
 +
 +6697. Padumaṃ jālino dehi kumudaṃ pana kumāriyā, \\
 +Māline passa naccante sivi puttāni avbhaya. 
 +
 +6698. Tato kaṇhājināyāpi nisāmehi rathesabha, \\
 +Mañajussarāya vagguyā assamaṃ upayantiyā6-
 +
 +1. Taravejahi - machasaṃ 2. Anuṭṭhatā - machasaṃ 3. Ahaṃ - machasaṃ, vi\\
 +4. Vattakaṃ - machasaṃ 5. Piñajabhedakaṃ - machasaṃ 6. Upagantiyā - machasaṃ
 +
 +<span bjt_page #bjt.452>[BJT page 452]</span>  \\
 +6699. Samānusukhadukkhambhā raṭṭhā pabbajitā ubho, \\
 +Api siviputte passesi jāliṃ kaṇhājinañcubho. 
 +
 +6700. Samaṇe brāhmaṇe nūna brahmacariyaparāyane, \\
 +Ahaṃ loke abhisapiṃ sivante bahussute;\\
 +Tyajja putte na passāmi jāliṃ kaṇhājinañcubho. 
 +
 +<span pts_page #pts.564>[PTS page 564]</span> \\
 +6701. Ime te jambukā rukkhā vedisā sindhuvārikā, \\
 +Vividhāni rukkhajātāni te kumārā na dissare. 
 +
 +6702. Assatthā panasā ceme nigrodhā ca kapitthanā, \\
 +Vividhāni phalajātāni te kumārā na dissare. \\
 +6703. Ime tiṭṭhanti ārāmā ayaṃ sitodikā nadi, \\
 +Yatthassu pubbe kiḷiṃsu te kumārā na dissare. 
 +
 +6704. Vividhāni pupphajātāni asmiṃ uparipabbate, \\
 +Yatthassu pubbe dhāriṃsu te kumārā na dissare. 
 +
 +6705. Vividhāni phalajātāni asmiṃ uparipabbate, \\
 +Yatthassu pubbe bhuñjiṃsu te kumārā na dissare. 
 +
 +6706. Ime te hatthakā assā balivaddā ca te ime, \\
 +Yehissu pubbe kiḷiṃsu te kumārā na dissare. 
 +
 +6707. Ime sāmā sasolukā1- bahukā kadalimigā, \\
 +Yehissu pubbe kiḷiṃsu te kumārā na dissare. 
 +
 +6708. Ime haṃsā ca koñcā ca mayurā citrapekhunā, \\
 +Yehissu pubbe kiḷiṃsu te kumārā na dissare. 
 +
 +6709. Imā tā vanagumbāyo pupphitā sabbakālikā, \\
 +Yatthassu pubbe kiḷiṃsu te kumārā na dissare. 
 +
 +6710. Imā tā pokkharaṇiyo rammā cakkavātupakujātā, \\
 +Maddāpakehi sañachantā padumuppalakehi ca;\\
 +Yatthassu pubbe kiḷiṃsu te kumārā na dissare. 
 +
 +<span pts_page #pts.565>[PTS page 565]</span> \\
 +6711. Na te kaṭṭhāni bhinnāni na te udakamābhataṃ, \\
 +Aggipi te na hāpito kinnu mandova jhāyasī: 
 +
 +1. Sasaṃ - machasaṃ
 +
 +<span bjt_page #bjt.454>[BJT page 454]</span>  \\
 +6712. Piyo piyena saṅgamma samo me vyapahaññati, \\
 +Tyajja putte na passāmi jāliṃ kaṇhājinacacubho. 
 +
 +6713. Na kho no deva passami yena te nihatā matā, \\
 +Kākolāpi na vassanti hatā me nūna dārakā. 
 +
 +6714. Na kho no deva passami yena te nihatā matā, \\
 +Sakuṇāpi na vassanti matā me nūna dārakā. 
 +
 +6715. Sā tattha paridevitvā pabbatāni vanāni ca, \\
 +Punadevassamaṃ gantvā sāmikassanti1- rodati. 
 +
 +<span pts_page #pts.566>[PTS page 566]</span> \\
 +6716. Na kho no deva passami yena te nihatā matā, \\
 +Kākolāpi na vassanti hatā me nūna dārakā. 
 +
 +6717. Na kho no deva passami yena te nihatā2-matā, \\
 +Sakuṇāpi na vassanti hatā me nūna dārakā. 
 +
 +6718. Na kho no deva passami yena te nihatā matā, \\
 +Vicaranti rukkhamulesu pabbatesu guyāsu ca. 
 +
 +6719. Iti maddi varārohā rājaputti yassasini, \\
 +Bāhā paggayha kanditvā tattheva patitā chamā. 
 +
 +6720. Tamajjhapattaṃ rājaputtiṃ udakena abhisiñcatha, \\
 +Assatthaṃ taṃ viditvāna atha naṃ etadabravi. 
 +
 +<span pts_page #pts.567>[PTS page 567]</span> \\
 +6721. Ādiyeneva te maddi dukkhaṃ na kātumicchisaṃ, \\
 +Daḷiddo yācako vuddho brāhmaṇo gharamāgato;\\
 +Tassa dinnā mayā puttā maddi mā bhāyi assasa. 3-
 +
 +6722. Maṃ passa maddi mā putte bāḷahaṃ paridevasi, \\
 +Lacchāma putte jivantā arogā ca bhavāmase. 
 +
 +6723. Putte pasuñca dhaññañca yañca aññaṃ ghare dhanaṃ, \\
 +Dajjā sappuriso dānaṃ disvā yācakamāgate;\\
 +Anumodāhi me madadi puttake dānamutatamaṃ. 
 +
 +1. Sāmikassantike - machasaṃ 2. Nihatā syā, nibhaṭā - machasaṃ 3. Assāsa - machasaṃ
 +
 +<span bjt_page #bjt.456>[BJT page 456]</span>  
 +
 +6724. Anumodāmi te deva puttake dānamuttamaṃ, \\
 +Datvā cinnaṃ pasādehi bhiyo dānadado bhava. 
 +
 +6725. Yo tvaṃ maccherabhutesu manussesu janādhipa, \\
 +Brāhmaṇassa adā dānaṃ sivinaṃ raṭṭhavaḍḍhano. 
 +
 +<span pts_page #pts.568>[PTS page 568]</span> \\
 +6726. Ninnāditā te paṭhavi saddo te tidivaṃ gato, \\
 +Samantā vijjutā āguṃ girinaṃva paṭissutā. 
 +
 +6727. Tassa te anumodanti ubho nāradapabbatā\\
 +Indo ca brahmā ca pajāpati ca\\
 +Somo yamo vessavaṇo ca rājā\\
 +Sabbe devā anumodanti tāvatiṃsā sa indakā. 
 +
 +6728. Iti maddi varārohā rājaputti yassasini, \\
 +Vessantarassa anumodi puttake dānamuttamaṃ. \\
 +- Maddipabbaṃ niṭṭhitaṃ -
 +
 +6729. Tato ratyā vivasane suriyassuggamanampati, \\
 +Sakko brāhmaṇavaṇeṇa pato tesaṃ adissata1-
 +
 +<span pts_page #pts.569>[PTS page 569]</span> \\
 +6730. Kaccannu bhoto kusalaṃ kacci bhoto anāmayaṃ, \\
 +Kacci añechana yāpetha kacci pulaphalābahu. 
 +
 +6731. Kacci ḍaṃsā ca makasā ca appameva siriṃsapā, 2-\\
 +Vane vālamigākiṇṇe kacci hiṃsā na vijjati. 
 +
 +6732. Kusañceva no burahme atho brahme anāmayaṃ, \\
 +Atho uñechana yāpema atho mulaphalābahu. 
 +
 +6733. Ato ḍaṃsā ca makasā ca appameva siriṃsapā, 2-\\
 +Vane vālamigākiṇṇe kacci hiṃsā na vijjati. \\
 +. \\
 +6734. Satta no māse vasataṃ araññe jivasokinaṃ, \\
 +Idampi dutiyaṃ passāma brāhmaṇaṃ devavaṇṇinaṃ;\\
 +Ādāya beḷuvaṃ daṇḍaṃ dhārentaṃ ajinakkhipaṃ. 
 +
 +6735. Svāgatante mahābrāhma athote adurāgataṃ, \\
 +Anto pavisa bhaddante pāde pakkhālayassu te. 
 +
 +1. Adassatha - machasaṃ 2. Sarisapā - machasaṃ
 +
 +<span bjt_page #bjt.458>[BJT page 458]</span>  
 +
 +6736. . Tindukāni pāyālāni madhuke kāsumāriyo, \\
 +Phalāni khuddakappāni bhuñja brahme varaṃ varaṃ. 
 +
 +6737. Idampi pāniyaṃ sītaṃ ābhataṃ garigabbharā, \\
 +Tato piva mahābrahme sace tvaṃ abhikaṅkhasi. 
 +
 +6738. Atha tvaṃ kena vaṇṇena kena vā pana hetunā, \\
 +Athappatto brahāraññaṃ taṃ me akkhāhi pucchito. 
 +
 +6749. Yathā vārivaho puro sabbakālaṃ na khiyati, \\
 +Evaṃ ta yācitāgañachiṃ bhariyaṃ me dehi yācito. 
 +
 +<span pts_page #pts.570>[PTS page 570]</span> \\
 +6740. Dadāmi na vikampāmi yaṃ maṃ yācasi brahāmaṇa, \\
 +Santaṃ nappaṭiguhāmi1- dāne me ramatī mano. 
 +
 +6741. Maddiṃ hatthe gahetvāna udakassa ca kamaṇḍaluṃ, \\
 +Brāhmaṇassa adā dānaṃ sivinaṃ raṭṭhavaḍḍhano. 
 +
 +6742. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomaṃsanaṃ, \\
 +Maddiṃ pariccajantassa medini samakampatha. 
 +
 +6743. Nevassa maddi bhakuṭī2- na sandhīyati na rodati, \\
 +Pekkhatevassa tuṇhī sā eso jānāti yaṃ varaṃ. 
 +
 +6744. Jāliṃ kaṇhājinaṃ dhitaṃ maddideviṃ patibbataṃ, \\
 +Cajamāno na cintesiṃ bodhiyā yeva kāraṇā. 
 +
 +6745. Na me dessā ubho puttā maddi devī na dessiyā, \\
 +Sabbaññataṃ piyaṃ mayhaṃ tasmā piye adāsahaṃ. 
 +
 +6746. Komāri yassahaṃ2- bhariyā sāmiko mama issaro, \\
 +Yassicche tassa maṃ dajjā vikkiṇeyya haneyya vā. 
 +
 +1. Nappaṭiguyhāmi - machasaṃ 2. Bhākuṭi - machasaṃ 3. Komāriyāhaṃ - syā komāri yasasāhaṃ machasaṃ 4'cariyāpikaṭa akittivagga9-
 +
 +<span bjt_page #bjt.460>[BJT page 460]</span>  \\
 +<span pts_page #pts.571>[PTS page 571]</span> \\
 +6747. Tesaṃ saṅkappamaññāya devindo etadabravi, \\
 +Sabbe jitā te paccuhā ye dibbā ye ca mānusā. 
 +
 +6748. Ninnāditā te paṭhavi saddo te tidivaṃ gato, \\
 +Samantā vijjutā āguṃ girinaṃva paṭissutā. 
 +
 +6749. Tassa te anumodanti ubho nāradapabbatā, indo ca brahmā ca pajāpati ca, \\
 +Somo yamo vessavaṇo ca rājā\\
 +Sabbe devā anumodanti dukkaraṃ hi karoti so. 
 +
 +6750. Duddadaṃ dadamānānanaṃ dukkaraṃ kamma kubbataṃ, \\
 +Asanto nānukubbanti sataṃ dhammo durannayo. 
 +
 +6751. Tasmā satañca asatañca nānā hoti itogati, \\
 +Asanto nirayaṃ yanti santo saggaparāyaṇā. 
 +
 +6752. Yametaṃ kumāre addā bhariyaṃ adadā vane vasaṃ, \\
 +Brahmayānamanokkamma sagge te taṃ vipaccatu. 10
 +
 +<span pts_page #pts.572>[PTS page 572]</span> \\
 +6753. Dadāmi bhoto bhariyaṃ maddiṃ sabbaṅgasobhanaṃ, \\
 +Tvaññeva maddiyā channo maddi ca patinā saha. 
 +
 +6754. Yathā payo ca saṅkho ca ubho samānavaṇṇino, \\
 +Evaṃ tuvaṃ ca maddī ca samānamanacetasā. 
 +
 +6755. Avaruddhettha araññamiṃ ubho sammatha assame, \\
 +Khattiyā gottasampannā sujātā mātupettito;\\
 +Yathā puññāni kayirātha dadantā aparājaraṃ. 
 +
 +6756. Sakkohamasmi devindo āgatosmi tavantake, \\
 +Varaṃ varassu rājisi vare aṭṭha dadāmi te. 
 +
 +6757. Varaṃ ve me ado sakka sabbabhūtānamissara, \\
 +Pitā maṃ anumodeyya ito pattaṃ sakaṃ gharaṃ;\\
 +Āsanne nimanteyya paṭhamaṃ taṃ varaṃ vare. 
 +
 +1. Vipavacitaṃ - machasaṃ, vi. 
 +
 +<span bjt_page #bjt.462>[BJT page 462]</span>  \\
 +6758. Purisassa vadhaṃ na roceyyaṃ apikibbisakārikaṃ, \\
 +Vajjhaṃ vadhambhā moceyyaṃ dutiyetaṃ varaṃ varaṃ. 
 +
 +6759. Ye vuddhā ye ca daharā ye ca majjhimaporisā, \\
 +Mameva upajiveyyuṃ tatiyetaṃ varaṃ vare. 
 +
 +6760. Paradāraṃ na gaccheyyaṃ sadārapasuto siyaṃ, \\
 +Thinaṃ vasaṃ nagaccheyyaṃ catutthetaṃ varaṃ vare, 
 +
 +6761. Putto me sakaka jāyatha so ca dighāyuto siyā, \\
 +Dhammena jine paṭhaviṃ pañcametaṃ varaṃ vare. 
 +
 +6762. Tato ratyā vivasane suriyassuggamanampati, \\
 +Dibbā bhakkhā pātubhāveyyuṃ chaṭṭhametaṃ varaṃ vare. 
 +
 +6763. Dadato me na khiyetha datvā nānutapeyyabhaṃ, \\
 +Dadaṃ cittaṃ pasādeyyaṃ sattametaṃ varaṃ vare. 
 +
 +<span pts_page #pts.573>[PTS page 573]</span> \\
 +6764. Ito cimuccamānāhaṃ saggagāmī visesagu, \\
 +Anibbatti tato assaṃ aṭṭhametaṃ varaṃ vare. 
 +
 +6765. Tassa taṃ vacanaṃ sutvā devindo etadabravi, \\
 +Aciraṃ vata te tāto pitā taṃ diṭṭhumessati. 
 +
 +6766. Idaṃ vatvāna maghā devarājā sujampati, \\
 +Vessantare varaṃ datvā saggakāyaṃ apakkami. \\
 +- Sakkapabbaṃ niṭṭhitaṃ -
 +
 +<span pts_page #pts.574>[PTS page 574]</span> \\
 +6767. Kassetaṃ mukhamābhāti hemaṃ vuttattamagginā, \\
 +Nikkhaṃva jātarūpassa ukkāmukhapabhaṃsitaṃ. 
 +
 +6768. Ubho sadisapacacaṅgā ubho sadisalakkhaṇā, \\
 +Jālassa dasiso eko ekā kaṇhājinā yathā. 
 +
 +<span bjt_page #bjt.464>[BJT page 464]</span>  \\
 +6769. Sīhā bilāva nikkhantā ubho sampatirūpakā, \\
 +Jātarūpamayā yeva ime dissanti dārakā. 
 +
 +6770. Kuto nu tvaṃ1- bhāradvāja ime ānesi dārake, \\
 +Ajja raṭṭhamanuppatto kuto āgacchasi brāhmaṇa2-
 +
 +6771. Mayhante dārakā deva dinnā vintena yañajaya, \\
 +Ajja pantarasā ratti yato dinnāme3- dārāka. 
 +
 +<span pts_page #pts.575>[PTS page 575]</span> \\
 +6772. Kena vā vāvapeyyena4- sammāñāyena saddahe, \\
 +Ko te taṃ dānamaddā puttake dānamuttamaṃ. 
 +
 +6773. Yo yāvataṃ patiṭṭhāsi bhūtānaṃ dharaṇiriva, \\
 +So me vessantaro rājā puttedāsi vane vasaṃ. 
 +
 +6774. Yo yāvataṃ gati āsi savanatinaṃva sāgaro, \\
 +So me vessantaro rājā puttedāsi vane vasaṃ. 
 +
 +6775. Dukkaṃ vata bho raññā saddhena gharamesinā, \\
 +Kathaṃ nu puttake dajjā araññe avaruddhako. 
 +
 +6776. Imaṃ bhonto nisāmetha yācantettha samāgatā, \\
 +Kathaṃ me vessantaro rājā puttedāsi vane vasaṃ. 
 +
 +6777. Dāsaṃ dāsiñca so dajjā assaṃ vāssatarīrathaṃ, 5-\\
 +Hatthiñca kuñajaraṃ dajjā kathaṃ so dajjā dārake. 
 +
 +6778. Yassa nanthi6- ghare dāso asso vāssatariratho, \\
 +Hatthi ca kuñajaro nāgo kiṃ so dajjā pitāmabha. 
 +
 +<span pts_page #pts.576>[PTS page 576]</span> \\
 +6779. Dānamassa pasaṃsāma na ca nindāma7- puttakā, \\
 +Nathannu hadayaṃ āsi tumbhe datvā vaṇibbake. 
 +
 +1. Bhavaṃ - machasaṃ 2. Kuhiṃ gacchasi brāhmaṇa - machasaṃ 3. Laddhā - syā 4. Vācāya poyyena - syā kena vācāpeyyena - machasaṃ 5. Assaṃ cassatarirathaṃ - machasaṃ\\
 +6. Nassa - machasaṃ, nāssa - syā 7. Nāvanindāma - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.466>[BJT page 466]</span>  \\
 +6780. Drakkhassa hadayaṃ āsi atho uṇhampi passasi, \\
 +Rohiṇiheva tambakkhi pitā assuni vattayi, 
 +
 +6781. Yaṃ taṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo, \\
 +Laṭṭhiyā patikoṭeti ghare jātaṃva dāsiyaṃ. 
 +
 +6782. Na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā, \\
 +Yakkho brāhmaṇavaṇeṇana kādituṃ tāta neti no;\\
 +Niyamāne pisācena kinnu tātā udikkhasi. 
 +
 +6783. Rājaputti ca vo mātā rājaputto ca vo pitā, \\
 +Pubbe me aṅkamāruyha kinnu tiṭṭhatha ārakā. 
 +
 +6784. Rājaputti ca vo mātā rājaputto ca vo pitā, \\
 +Dāsā mayaṃ brahmaṇassa tasmā tiṭṭhatha ārakā. 
 +
 +6785. Mā sammecaṃ avavacuttha dayhate hadayaṃ mama, \\
 +Citakā viya1- me kāyo āsane na sukhaṃ labhe. 
 +
 +6786. Mā sammecaṃ avavacuttha bhiyyo sokaṃ janetha maṃ, \\
 +Nikkhiṇissāmi daṇḍena na vo dāsā bhavissatha. \\
 +<span pts_page #pts.577>[PTS page 577]</span> \\
 +6787. Kimagghiyaṃ hi vo tāta brāhmaṇassa pitā adā, \\
 +Yathābhūtaṃ me akkhātha paṭipādentu brāhmaṇaṃ. 
 +
 +6788. Ahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā. \\
 +Acchaṃ kaṇhājinaṃ kaññaṃ hatthinā2- ca satena ca. 
 +
 +6789. Uṭṭhehi katte taramāno brāhamaṇassa avākara, 3-\\
 +Dāsisataṃ dāsasataṃ gavaṃ hatthusabhaṃ sataṃ;\\
 +Jātarūpasabhassañca puttānaṃ dehi nikkayaṃ. 
 +
 +6790. Tato katte taramāno brāhamaṇassa avākari, \\
 +Dāsisataṃ dāsasataṃ gavaṃ hatthusabhaṃ sataṃ;\\
 +Jātarūpasabhassañca puttānaṃ dāsi nikkayaṃ. 
 +
 +6791. Nikkiṇatvā nāhāpetvā bhojayitvāna dārake, \\
 +Samalaṅkaritvā bhaṇḍena ucchaṅge upavesayuṃ. 
 +
 +1. Citakāyaṃva - machasaṃ 2. Hatthi ādikena ca - syā hatthinādisatteca - machasaṃ\\
 +3. Avākari - machasaṃ
 +
 +<span bjt_page #bjt.468>[BJT page 468]</span>  \\
 +<span pts_page #pts.578>[PTS page 578]</span> \\
 +6793. Sīsaṃ nahate sucivatthe sabbābharaṇabhusite, \\
 +Rājā aṅke karitvāna ayyako paripucchatha. 
 +
 +6794. Kuṇḍale ghusite māle sabbālaṅkārabhusite, 1-\\
 +Rājā aṅke karitvāna idaṃ vacanamabravi: 
 +
 +6795. Kacci ubo arogā te jāli mātāpitā tava, \\
 +Kacci uñechana yāpenti kacci mulaphalā bahu. 
 +
 +6796. Kacci ḍaṃsā ca makasā ca appameva siriṃsapā, \\
 +Vane vālamigākiṇeṇa hiṃsā tesaṃ na vijjati. 2-
 +
 +6797. Atho ubho aroga me deva mātāpitā mama, \\
 +Atho uñechana yāpenini atho mulaphalā bahu. 
 +
 +6798. Ato ḍaṃsā ca makasā ca appameva siriṃsapā, \\
 +Vane vālamigākiṇeṇa hiṃsā tesaṃ na vijjati. 
 +
 +6799. Khaṇantālukamambāni biḷāli takkalāni ca, \\
 +Kolaṃ bhallāṭakaṃ belalaṃ sā no āhacca posati. 
 +
 +6800. Yañceva sā āharati vanamulaphalabhārikā, \\
 +Taṃ no sabbe samāgantvā rattiṃ bhañajāma no divā. 
 +
 +6801. Ammā ca no kisā paṇḍu āharanti dumapphalaṃ3-, \\
 +Vātātapena sukhumāli padumaṃ hatthagatāmiva. 
 +
 +6802. Ammāya patanu kesā vicarantyā brahāvane, \\
 +Vane vālamigākiṇeṇa khaggadipinisevite. 
 +
 +6803. Kesesu jaṭaṃ banadhitvā kacche jallamadhārayi, \\
 +Cammavāsi chamā seti jātavedaṃ namassati. 
 +
 +6804. Puttā piyā munussānaṃ lokasmiṃ udapajjisuṃ, \\
 +Naha nunambhākaṃ ayyassa putte senaho ajāyatha. 
 +
 +<span pts_page #pts.579>[PTS page 579]</span> \\
 +6805. Dukkatañca hino putta bhunahaccā kataṃ mayā, \\
 +Yohaṃ sivinaṃ vacanā pabbājesiṃ adūsakaṃ. 
 +
 +1. Sabbābharaṇabhusite - machasaṃ 2. Kaccibhiṃsā na vijjati - machasaṃ 3. Dumupaphalaṃ - machasaṃ 
 +
 +<span bjt_page #bjt.470>[BJT page 470]</span>  \\
 +6806. Yaṃ me kiñci idha dhanaṃ dhaññaca vijjati, \\
 +Etu vessantaro rājā siviraṭṭhe pasāsatu. 
 +
 +6807. Na deva mayhaṃ vacanā ehiti sivisuttamo, \\
 +Sayameva devo ganatvanā siñca bhogehi atrajaṃ. 
 +
 +6808. Tato senāpatiṃ rājā sañajayo ajjhabhāsatha, \\
 +Hatthi assā rathā patti senā sannāhayantu naṃ\\
 +Negamā ca maṃ anventu brāhmaṇā ca purohitā. 
 +
 +6809. Tato saṭṭhisahassāni yudhino cārudasasnā, \\
 +Khippamāyantu sannaddhā nānāvaṇeṇahilaṅkatā. 
 +
 +6810. Nilavatthadharāneke pitāneke nivāsitā, \\
 +Aññe lohitauṇhisā suddhāneke nivāsitā;\\
 +Khippamāyantu sannaddhā nānāvatthehilaṅkatā1-
 +
 +6811. Himāvā yathā gandhadharo pabbato gandhamādano, \\
 +Nānārukkhehi sañachanto mahābhūtagaṇālayo. 
 +
 +6812. Osadhehi ca dibbehi disā bhāti pavāti ca, \\
 +Khippamāyantu sannaddhā nānāvatthehilaṅkatā2-
 +
 +6813. Tato nāgasabhassāni yojayantu catuddasa, \\
 +Suvaṇaṇakacchā mātaṅgā hemakappanavāsasā. 
 +
 +6814. Ārūḷā gāmaṇiyehi tomaraṅkusapāṇihi, \\
 +Khippamāyantu sannaddhā hatthakkhandhehi dassitā 
 +
 +6815. Tato assasahassāni yojayantu catuddasa, \\
 +Ājāniyāva jātiyā sindhanā sīghavāhanā. 
 +
 +6816. Ārūḷā gāmaṇiyehi illiyā3- cāpadhārihi, \\
 +Khippamāyantu sannaddhā assapiṭṭhahilaṅkatā. 
 +
 +<span pts_page #pts.580>[PTS page 580]</span> \\
 +6817. Tato rathasahassāni yojayantu catuddasā, 4-\\
 +Ayo sukatanemiyo suvaṇaṇacitapakkhare. 
 +
 +1. Nānāvaṇeṇahi - machasaṃ 2. Disā bhāti pavātiva - machasaṃ 3. Indiyā - machasaṃ\\
 +4. Cātuddasa - machasaṃ
 +
 +<span bjt_page #bjt.472>[BJT page 472]</span>  \\
 +6818. Āpentu dhaje tattha camamāni kavacāni ca, \\
 +Vipphālentu ca cāpāni daḷahadhammā pahārino;\\
 +Khippamāyantu sannaddhā rathesu rathajivino. 
 +
 +6819. Lājā olopiyā1- pupphā mālāgandhavilepanā, \\
 +Agghiyāni ca tiṭṭhantu yena maggena ehiti. 
 +
 +6820. Gāme gāme sataṃ kumbhā merayassa surāya ca, \\
 +Maggambhi patitiṭṭhantu2- yena maggena ehiti. 
 +
 +6821. Maṃsā puvā saṅkuliyo kummāyasā macchasaṃyutā, \\
 +Maggamahi patitiṭṭhantu yena maggena ehiti. 
 +
 +6822. Sappi telaṃ dadhiṃ khiraṃ kaṅgu3- vihi bahu surā, \\
 +Maggamahi patitiṭṭhantu yena maggena ehiti. 
 +
 +6823. Āḷārikā ca sudā ca naṭakaṭṭakā gāyakā, 4-\\
 +Pāṇissarā kumbathuniyo maṇḍakā5- sokajhāyikā. 
 +
 +6824. Āhaññantu sabbaviṇā bheriyo deṇḍimāni6- ca, \\
 +Kharamukhāni dhammantu vadantu ekapokkharā. 
 +
 +6825. Mutiṅgā paṇavā saṅkhā godhā parivadentikā, \\
 +Dindimāni ca haññantu kuṭumbadindimāni ca. 
 +
 +<span pts_page #pts.581>[PTS page 581]</span> \\
 +6826. Sā senā mahati āsi uyyutatā sivivāhini, \\
 +Jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ. 
 +
 +6827. Kuñcaṃ7- nadati mātaṅgo kuñajaro saṭṭhihāyano, \\
 +Kacchāya baddhamānāya kuñcaṃ nadati vāraṇo. 
 +
 +6828. Ājāniyā hasissiṃsu8- nemighoso ajāyatha, \\
 +Abbhaṃ rajo acchādesi uyyuttā sivivāhinī. 
 +
 +1. Olokirā - machasaṃ olokiyā - syā 2. Patitā ṭhantu - machasaṃ syā \\
 +3. Kaṅgupiṭṭhā - syā kaṃsukhijā - machasaṃ 4. Gāyino - syā\\
 +5. Mudadikā syā mandakā - machasaṃ edadaka mi. 6. Dindamāna - machasaṃ, syā\\
 +7. Koñcaṃ - syā, vi machasaṃ 8. Hasiyanti - machasaṃ, syā
 +
 +<span bjt_page #bjt.474>[BJT page 474]</span>  \\
 +6829. Sā senā mahati āsi uyyuttā hārabhāriṇi, \\
 +Jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ. 
 +
 +6830. Te pācisu brahāraññaṃ bahusākaṃ bahudaṃ, 1-\\
 +Puppharukkhehi sañachannaṃ phaḷarukkhehi cubhayaṃ. 
 +
 +6831. Tattha bindussarā vaggu nānāvaṇaṇā bahu dijā, \\
 +Kujantamupakujanti utusamapupphite dume. 
 +
 +6832. Te gantvā dighamaddhānaṃ ahorattanamaccaye, \\
 +Padesaṃ taṃ upāgañachuṃ yattha vessantaro ahu. \\
 +- Mahārājapabbaṃ niṭṭhitaṃ. -
 +
 +<span pts_page #pts.582>[PTS page 582]</span> \\
 +6833. Tesaṃ sutvāna nigghosaṃ bhito vessantaro ahu, \\
 +Pabbataṃ abhiruhitvā bhito senaṃ udakikhati2-
 +
 +6834. Iṅgha maddi nisāmehi nigghoso yādiso vane, \\
 +Ājāniyā hasissanti dhajaggāni ca disasare. 
 +
 +6835. Ime nūna araññasmiṃ migasaṅghāni luddakā, \\
 +Vāgurāhi3- parikkhippa sobbhaṃ pātetva tāvade;\\
 +Vikkosamānā tippāhi4- hanti nesaṃ varaṃ varaṃ. 
 +
 +6836. Yathā mayaṃ adusakā araññe varuddhakā, \\
 +Amitatahatthatthagatā passa dubbalaghātakaṃ. 
 +
 +<span pts_page #pts.583>[PTS page 583]</span> \\
 +6837. Amittā nappasaheyyuṃ agagīva udakaṇaṇave, \\
 +Tadeva tvaṃ vicintehi api sotthi ito siyā. 
 +
 +6838. Tato vessantaro rājā orohitvāna pabbatā, \\
 +Nisīdi phaṇṇasālayaṃ daḷhaṃ katvāna mānasaṃ. 
 +
 +6839. Nivattayitvāna rathaṃ votthāpetvāna5- seniyo, \\
 +Ekaṃ araññe viharantaṃ pitā puttaṃ upāgami. 
 +
 +1. Bahusākhaṃ mahodakaṃ - muddita 2. Udikakhasi - machasaṃ 3. Cākurāhi - machasaṃ\\
 +4. Tibabāhi - machasaṃ 5. Voṭṭhapetvā - machasaṃ
 +
 +<span bjt_page #bjt.476>[BJT page 476]</span>  \\
 +6840. Hatthikkhandhano oruyha ekaṃso pañajalikato, \\
 +Parikkhitto amaccehi puttaṃ siñcitumāgami. 
 +
 +6841. Tatthaddasa kurāraṃ so rammarūpaṃ samāhitaṃ, \\
 +Nisinnaṃ paṇaṇasālāyaṃ jhāyantaṃ akutobhayaṃ. 
 +
 +<span pts_page #pts.584>[PTS page 584]</span> \\
 +6842. Tañca dinvāna āyantaṃ pitaraṃ puttagiddhinaṃ, \\
 +Vessantaro ca madadi ca paccuggantvā avandisuṃ. 
 +
 +6843. Madadi ca sirasā pāde sasurassābhivādayi, \\
 +Maddi ahaṃ hi te deva pāde vandāmi te husā, 1-\\
 +Tesu tattha palissajja pāṇinā parimajjatha. 
 +
 +6844. Kacci vo kusalaṃ putta kacci putta anāmayaṃ, \\
 +Kacci uñechana yāpetha kacci mulaphalābahu
 +
 +6845. Kacci ḍaṃsā ca makasā ca appameva sariṃsapā, \\
 +Vane vālamigākiṇeṇa kacci hiṃsā na vijjati. 
 +
 +6846. Atthi no jivākā deva yā ca yādisi kidisā, \\
 +Kayirā hi jivikā homa uñachācariyāya jivikaṃ2-
 +
 +6847. Aniddhinaṃ mahārāja dametassaṃva3- sārathi, \\
 +Tyambhā aniddhikā dantā asamiddhi dameti no. 
 +
 +6848. Api no kisāni maṃsāni pitu mātu adassanā, \\
 +Avaruddhānaṃ mahārāja araññe jivasokinaṃ4- 
 +
 +6849. Ye pi te siviseṭṭhassa dāyādappattamānasā, \\
 +Jālī kaṇhājinācubho brāhmaṇassa vasānugā;\\
 +Accāyikassa luddassa yo ne gāvova sumbhati. 
 +
 +<span pts_page #pts.585>[PTS page 585]</span> \\
 +6850. Te rājaputatiyā putte yadi jānātha saṃsatha, \\
 +Pariyāpuṇātha no khippaṃ sappadaṭṭhaṃva māṇavaṃ. 
 +
 +6851. Ubho kumārā nikkitā jālī kaṇhājinā cubho, \\
 +Brāhmaṇassa dhanaṃ datvā putta mā bhāyi asasasa5-
 +
 +1. Ṇusā - machasaṃ 2. Jīvitaṃ - machasaṃ 3. Dame assaṃva - machasaṃ dametyassaṃva syā vi 4. Jivi - machasaṃ, syā, vi 5. Assāsa - machasaṃ
 +
 +<span bjt_page #bjt.478>[BJT page 478]</span>  \\
 +7852. Kaccinnu tāta kusalaṃ kacci tāta anāmayaṃ, \\
 +Kaccinnu tāta me mātu cakkhuṃ na parihāyati. 
 +
 +7853. Kusalaṃ ceva me putta atho putta anāmayaṃ\\
 +Athopi putta te mātu cakkhuṃ na paribhāyati. 
 +
 +7854. Kacci arogaṃ yoggaṃ te kacci vahati vāhanaṃ, \\
 +Kacci phitā janapadā1- kacci muṭṭhi na chijjati. 
 +
 +7855. Atho ārogaṃ yoggaṃ me atho vahati vāhanaṃ, \\
 +Atho phitā janapadā atho vuṭṭhi na jijjati. 
 +
 +<span pts_page #pts.586>[PTS page 586]</span> \\
 +6856. Iccevaṃ mantayantānaṃ mātā nesaṃ adissatha, \\
 +Rājaputti giridvāre pattikā anupāhanā. 
 +
 +6857. Tañca disvāna āyantiṃ mātaraṃ puttagiddhinaṃ, \\
 +Vessantaro ca maddī ca paccuggantvā avandisuṃ. 
 +
 +6858. Maddi ca sirasā pāde sassusā abhivādayi, \\
 +Maddi ahambhi te ayye pāde vandāmi te husā. 2-
 +
 +6859. Maddiñca puttakā disvā durato sotthimāgatā, \\
 +Kandintā abhidhāviṃsu vacchā bālāva mātaraṃ. 
 +
 +6860. Maddi ca puttake disvā durato sotthimāgate, vāruṇi va pavedhenti thanadhārābhisiñcatha. \\
 +<span pts_page #pts.587>[PTS page 587]</span> \\
 +6861. Samātānaṃ ñātinaṃ mahāghoso ajāyatha, \\
 +Sabbatā samanādiṃsu3- mahī pakampitā ahu;
 +
 +6862. Vuṭṭhidhāraṃ pavecchanto devo pāvassi tāvade. \\
 +Atha vessantaro rājā ñātihi samagacchatha, 
 +
 +6863. Nattāro suṇisā putto rājā devi ca ekato\\
 +Yadā samāgatā āsuṃ tadāsi lomahaṃsanaṃ. 
 +
 +6864. Pañajalikā tassa yācanti rodantā bherave vane\\
 +Vessantarañca maddañca sabbe raṭṭhā samāgatā. \\
 +Tvaṃ nosi issaro rājā rajjaṃ karetha no ubho. \\
 +- Chakakhattiyapabbaṃ. -
 +
 +1. Phito janapo - machasaṃ vi 2. Suṇabhā - machasaṃ 3. Pabbatāsu vanādisu - machasaṃ
 +
 +<span bjt_page #bjt.480>[BJT page 480]</span>  
 +
 +6865. Dhammena rajjaṃ1- kārentaṃ raṭṭhā pabbājayittha maṃ, \\
 +Tvañca jānapadā ceva negamā ca samāgatā. 
 +
 +6866. Dukkatañca hi no putta bhunahacacaṃ kataṃ mayā, \\
 +Yohaṃ sivinaṃ vacanā pabbājesiṃ adusataṃ. 
 +
 +6867. Yena kenaci vaṇeṇana pitu dukkhaṃ udabbahe, \\
 +Mātu bhaginiyā cāpi api pāṇehi attano. 
 +
 +<span pts_page #pts.588>[PTS page 588]</span> 
 +
 +6868. Tato vessantaro rājā rajojallaṃ pavāhayi, \\
 +Rajojallaṃ pavāhetvā saccavaṇṇaṃ2- adhārayi. 
 +
 +6869. Sisaṃ nabhāto sucivattho sabbābharaṇabhusito, \\
 +Paccayaṃ nāgamāruyaha khaggaṃ bandhi parantapaṃ. 
 +
 +6870. Tato saṭṭhasahassāni yudhino3- cārudasasanā, \\
 +Sahajātā parikariṃsu4- nandayantā rathesabhaṃ. 
 +
 +<span pts_page #pts.589>[PTS page 589]</span> \\
 +6871. Tato maddimpi nāhāpesuṃ sivikaññā samāgatā, \\
 +Vessantaro taṃ pāletu jālikaṇhājinā cubho;\\
 +Athopi taṃ mahārājā sañajayo abhirakkhatu. 
 +
 +6872. Idañca paccayaṃ laddhā pubbe kilesamattano, \\
 +Ānandiyaṃ ācariṃsu ramaṇiye giribbaje. 
 +
 +6873. Idañca paccayaṃ laddhā pubbe kilesamattano5-, \\
 +Ānandi citta sumanā putto saṅgamma lakakhaṇā. 
 +
 +6874. Idañca paccayaṃ laddhā pubbe kilesamattano, \\
 +Ānandi citta patitā saha puttehi lakakhaṇā. 
 +
 +6875. Ekabhattā6- pure āsiṃ niccaṃ thaṇḍilasāyini, \\
 +Iti metaṃ vataṃ āsi tumbhaṃ kāmāhi puttakā. 
 +
 +6876. Taṃ me vataṃ samiddhajja tumbhe saṅgamma puttakā, \\
 +Mātujampi taṃ pāletu pitujampi ca puttakā, \\
 +Atho pi taṃ mahārājā sañajayo abhirakkhatu. 
 +
 +1. Khomaṃ - machasaṃ 2. Saḍḍavaṇṇaṃ - machasaṃ, vi 3. Yodhito - machasaṃ\\
 +4. Pakiriṃsu - machasaṃ 5. Sallekhamattano - machasaṃ 6. Ekabhatti - machasaṃ, sya
 +
 +<span bjt_page #bjt.482>[BJT page 482]</span>  \\
 +6877. Yaṃ kiñcitthi kataṃ puññaṃ mayhaṃ veca pitucca te, \\
 +Sabbena tena kusalena ajaro tvaṃ amaro bhava. 
 +
 +<span pts_page #pts.590>[PTS page 590]</span> \\
 +6878. Kappāpasikañca1- koseyyaṃ khomakodumbarāni2- ca, \\
 +Sassu suṇhāya pāhesi yehi madadi asobhatha. 
 +
 +6879. Tato khomañca3- kāyuraṃ aṅgadaṃ maṇimekhalaṃ, \\
 +Ssasu suṇahāya pāhesi yehi maddi asobhatha. 
 +
 +6880. Tato khomañca kāyuraṃ giveyyaṃ ratanāmayaṃ, \\
 +Ssasu suṇahāya pāhesi yehi maddi asobhatha. 
 +
 +6881. Uṇṇathaṃ mukhaphullañca nānāratte ca māṇiye, 4-\\
 +Ssasu suṇahāya pāhesi yehi maddi asobhatha. 
 +
 +6882. Uggatthanaṃ giṅgamakaṃ mekhalaṃ paṭipādukaṃ, 5-\\
 +Ssasu suṇahāya pāhesi yehi maddi asobhatha. 
 +
 +6883. Suttañca sutatavajjañca upanijjhāya seyyasi, \\
 +Asobhatha rājaputti devakaññāva nandane. 
 +
 +6884. Sīsaṃ nāhātā sucivatthā sabbābharaṇabhusitā, \\
 +Asobhatha rājaputti tāvatiṃsāva accharā. 
 +
 +6885. Kadaliva vātacchupitā jātā cittalatāvane, \\
 +Dantāvaraṇasampannā rājaputti asobhatha
 +
 +6886. Sakuṇi mānusiniva jātā citatapattā patī, \\
 +Nigrodhapakkabimboṭṭhi rājaputti asābhatha. 
 +
 +<span pts_page #pts.591>[PTS page 591]</span> \\
 +6887. Tassā ca nāgamānesuṃ nātivaddhañca6- kuñajaraṃ, \\
 +Sattikkhamaṃ sarakkhamaṃ īsādantaṃ urūḷhavaṃ. 
 +
 +6888. Sā maddi nāgamāruyhi nātivaddhañca kuñajaraṃ, \\
 +Santikkhamaṃ sarakkhamaṃ īsādantaṃ urūḷhavaṃ. 
 +
 +1. Kappāsiyañca - machasaṃ 2. Khoma koṭumbarāni - machasaṃ 3. Hemañca - machasaṃ\\
 +4. Pāṇike - machasaṃ 5. Paṭipādakaṃ - machasaṃ 6. Nātivuḍḍhaṃva - sya
 +
 +<span bjt_page #bjt.484>[BJT page 484]</span>  \\
 +6889. Sabbamhi taṃ araññamhi yāvantettha migā ahu, \\
 +Vessantarassa tejena nāññamaññamaheṭhayuṃ. 
 +
 +6890. Sabbamhi taṃ araññamhi yāvantettha digā ahu, \\
 +Vessantarassa tejena nāññamaññamaheṭhayuṃ. 
 +
 +6891. Sabbamhi taṃ araññamhi yāvantettha migā ahu, \\
 +Ekajjhaṃ sannipatiṃsu; vessantare payātamha sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6892. Sabbamhi taṃ araññamhi yāvantettha digā ahu, \\
 +Ekajjhaṃ sannipatiṃsu; vessantare payātamha sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6893. Sabbamhi taṃ araññamhi yāvantettha migā ahu, \\
 +Nāssu mañajuni kujiṃsū; vessantare payātamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6894. Sabbamhi taṃ araññamhi yāvantettha digā ahu, \\
 +Nāssu maṃjuni kujiṃsu; vessantare payātambhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +<span pts_page #pts.592>[PTS page 592]</span> \\
 +6895. Paṭiyatto rājāmaggo vicitto puppasatthato, \\
 +Vasi vessantaro yattha yāvatā ca jetuttarā. 
 +
 +6896. Tato saṭṭhisahassāni yudhino1-cārudassanā, \\
 +Samantā parikariṃsu2 vessantare payātamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6897. Orodhā ca kumārā ca vesiyānā ca brāhmaṇā, \\
 +Samantā parikariṃsu; vessantare payātamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6898. Hatthārūhā anikaṭṭhā rathikā pattikārakā, \\
 +Samantā parikariṃsu; vessantare payātamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6899. Samāgatā jānapadā negamā ca samāgatā, \\
 +Samantā parikariṃsu; vessantare payātamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +1. Yodhino - machasaṃ 2. Parikiriṃsu - machasaṃ
 +
 +<span bjt_page #bjt.486>[BJT page 486]</span>  \\
 +6900. Karoṭiyā cammadharā khaggahatthā1-suvammino, \\
 +Purato paṭipajjiṃsu; vessantare payātamhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6901. Te pāvisuṃ puraṃ rammaṃ bahupākāratoraṇaṃ, 2-\\
 +Upetaṃ annapānehi naccagitehi cubhayaṃ. 
 +
 +6902. Vittā jānapādā āsuṃ negamā ca samāgatā, \\
 +Anuppatte kumārambhi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6903. Celukhepo avattittha āgate dhanadāyake, \\
 +Nandippavesi nagare bandhanamokkho agosatha. 
 +
 +<span pts_page #pts.593>[PTS page 593]</span> \\
 +6904. Jātarūpamayaṃ vassaṃ devo pāvassi tāvade, \\
 +Vessantare paviṭṭhamahi sivinaṃ raṭṭhavaḍḍhane. 
 +
 +6905. Tato vessantaro rājā dānaṃ datvāna khattiyo, \\
 +Kāyassa bhedā passañño saggaṃ so upapajjathāti. \\
 +- Mahāvessantarajātakaṃ. -\\
 +- Mahānipātavaṇṇā niṭṭhitā -\\
 +- Jātakapāḷi samattā -
 +
 +1. Inadihatthā - machasaṃ syā 2. Mahāpākāra - machasaṃ
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "J VI_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 8 Februar 2012, [[http://www.accesstoinsight.org/tipitaka/sltp/J_VI_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/J_VI_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/j_vi_utf8.txt · Last modified: 2019/10/30 14:53 by Johann