User Tools

Site Tools


Translations of this page?:
en:tipitaka:sltp:mil_utf8

Preperation of htmls into ATI.eu currently in progress. Please visite the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

Mil_utf8

Title:

Summary:

Mil_utf8

[CPD Classification 2.6]
[SL Vol Mil - ] [\z Mil /] [\w I /]
[SL Page 001] [\x 1/]
[PTS Vol Mil -] [\z Mil /] [\f I /]
[PTS page 001]

Milindapañho

Namo tassa bhagavato arahato sammāsambuddhassa.

Bāhira kathā

Milindo nāma so rājā sāgalāyampuruttame
Upagañji nāgasenaṃ gaṅgā'va yatha sāgaraṃ.

Āsajja rājā citrakathiṃ ukkādhāraṃ tamonudaṃ,
Apucchi nipuṇe pañhe ṭhānāṭhānagate puthū.

Pucchā vissajjanā ceva gambhīratthupanissitā
Hadayaṅgamā kaṇṇasukhā abbhutā lomahaṃsanā.

Abhidhammavinayogāḷhā suttajālasamattitā. -1.
Nāgasenakathā citrā opammehi nayehi ca.

Tattha ñāṇaṃ paṇidhāya hāsayitvāna mānasaṃ
Suṇotha nipuṇe pañhe kaṅkhāṭhānavidāḷane'ti.

Taṃ yathānusūyate: atthi yonakānaṃ nānāpuṭabhedanaṃ sāgalannāma nagaraṃ nadīpabbatasobhitaṃ ramaṇīyabhumippadesabhāgaṃ ārāmuyyānopavanataḷākapokkharaṇīsampannaṃ nadīpabbatavanarāmaṇeyyakaṃ sutavantanimmitaṃ nihatapaccatthikapaccāmittaṃ anupapīḷitaṃ vividhavicitradaḷhamaṭṭālakoṭṭhakaṃ pavarapacuragopūratoraṇaṃ gambhīraparikhapaṇḍarapākāraparikkhittantepuraṃ suvibhattavīthicaccaracatukka siṅghāṭakaṃ suppasāritānekavidhavarabhaṇḍaparipuritantarāpaṇaṃ [PTS page 002] vivadhadānaggasatasamūpasobhitaṃ himagirisikharasaṅkāsavarabhavanasatasahassapatimaṇḍitaṃ gajahayarathapattisamākulaṃ abhirūpanaranāri gaṇānucaritaṃ ākiṇṇajanamanussaṃ puthukhattiyabrāhmaṇavessasuddaṃ vividhasamaṇabrāhmaṇasabhājanasaṅghaṭitaṃ-3. Bahuvidhavijjāvantanaravīranisevitaṃ kāsikakoṭumbarakādinānāvidhavatthāpaṇasampannaṃ suppasāritarucirabahuvidhapupphagandhāpaṇagandhagandhitaṃ āsiṃsaniyyabahuratanaparipūritaṃ
——
1. Samattitā (sī. Mu) 2. Carapavara gopuratoraṇaṃ (kesuci potthakesu)
3. Saṅghāṭitaṃ (sī. Mu. )

[SL Page 002] [\x 2/]

Disāmukhasuppasāritāpaṇasiṅgāravāṇijagaṇānucaritaṃ kahāpaṇarajatasuvaṇṇakaṃsapattharaparipūritaṃ-4. Pajjotamānanidhiniketaṃ pahūtadhanadhaññavittūpakaraṇaṃparipuṇṇakosakoṭṭhāgāraṃbavhannapānaṃ bahuvidhakhajjabhojjaleyyapeyyāsāyanīyaṃ uttarakurusaṅkāsaṃ sampannasassaṃ ālakamandā viya devapuraṃ.

2. Ettha ṭhatvā tesaṃ pubbakammaṃ kathetabbaṃ. Kathentena ca chaddhā vibhajitvā kathetabbaṃ. Seyyathīdaṃ: pubbayogo milindapañhaṃ lakkhaṇapañhaṃ meṇḍakapañhaṃ anumānapañhaṃ opammakathāpañhanti. Tattha milindapañho lakkhaṇapañho vimaticchedanapañho'ti duvidho meṇḍakapañho'pi mahāvaggekā yogikathāpañho'ti duvidho. Pubbayogo'ti tesaṃ pubbakammaṃ.

Pubbayogo

1. Atīte kira kassapassa bhagavato sāsane vattamāne gaṅgāya samīpe ekasmiṃ āvāse mahābhikkhusaṅgho paṭivasati. Tattha vattasīlasampannā bhikkhū pāto'va uṭṭhāya yaṭṭhisammuñjaniyo ādāya buddhaguṇe āvajjentā aṅgaṇaṃ sammajjitvā kacavarabyūhaṃ-5. Karonti atheko bhikkhu ekaṃ sāmaṇeraṃ 'ehi sāmaṇera imaṃ kacavaraṃ chaḍḍehī'ti āha. So asuṇanto viya gacchati. So dutiyampi tatiyampi āmantīyamāno asuṇanto viya gacchateva. Tato so bhikkhu 'dubbaco ayaṃ sāmaṇero'ti kuddho [PTS page 003] sammuñjanidaṇḍena pahāraṃ adāsi. Tato so rodantobhayena kacavaraṃ chaḍḍento 'iminā kacavarachaḍḍanapuññakammena, yāvāhaṃ nibbāṇaṃpāpuṇāmi, etthantare nibbattanibbattaṭṭhāne majjhantika suriyo viya mahesakkho mahātejo bhaveyya'nti paṭhamapatthanaṃ paṭṭhapesi. Kacavaraṃ chaḍḍetvā nahānatthāya gaṅgātitthaṃ gato gaṅgāya ūmivegaṃ gaggarāyamānaṃ disvā'yāvāhaṃ nibbāṇaṃ pāpuṇāmi etthantare nibbattanibbattaṭṭhāne ayaṃ ūmivego viya ṭhānuppattikapaṭibhāno bhaveyyaṃ akkhayapaṭibhāno'ti dutiyampi pathanaṃ paṭṭhapesi. So'pi bhikkhu sammuñjanisālāyaṃ sammuñjaniṃ ṭhapetvā nahānatthāya gaṅgātitthaṃ gacchanto sāmaṇerassa patthanaṃ sutvā 'esa mayā payojito'pi tāva evaṃ pattheti. Mayhaṃ kiṃ na samijjhissatī'ti cintetvā, yāvāhaṃ nibbāṇaṃ pāpūṇāmi, etthantare nibbattanibbattaṭṭhāne ayaṃ gaṅgāūmivego viya akkhayapaṭibhāno bhaveyyaṃ. Iminā pucchitapucchitaṃ sabbaṃ pañhapaṭibhānaṃ vijaṭetuṃ nibbeṭhetuṃ samattho bhaveyya'nti pathanaṃ paṭṭhapesi. Te ubho'pi devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepesuṃ atha amhākaṃ bhagavatā'pi yathā moggaliputtatissathero dissati evamete'pi

—–
4. Paripūraṃ (sī. Mu. ) 5. Kacavaraṃ byuhaṃ (sī. Mu. )

Dissanti “mama parinibbāṇato pañcavassasate atikkante ete uppajjissantī”ti. “Yaṃ mayā sukhumaṃ katvā desitaṃ dhammavinayaṃ, taṃ ete pañhapucchana - opammayuttivasena nijjaṭaṃ niggumbaṃ katvā vibhajissantī”ti ca niddiṭṭhā.

2. Tesu sāmaṇero jambudīpe sāgalanagare milindo nāma rājā ahosi paṇḍito vyatto medhāvī paṭibalo, atītānāgatapaccuppannānaṃ samantayogavidhānakiriyānaṃ karaṇakāle nisammakārī hoti. Bahūni cassa sathāni uggahitāni honti seyyathīdaṃ: suti sumati-6. Saṅkhyayogā ñāya-7. Vesesikāgaṇitaṃ gandhabbaṃ tikicchā catubbedā purāṇā itihāsā jotisaṃ māyā hetu mantaṇā yuddhaṃ chando sāmuddi [PTS page 004] vacanena ekūnavīsati. Vādī durāsado duppasaho puthutitthakarānaṃ aggamakkhāyati. Sakalajambudīpe milindena raññā samo koci nāhosi yadidaṃ thāmena javena suriyena paññāya. Aḍḍho mahaddhano mahābhogo anantabalavāhano.

3. Athekadivasaṃ milindo rājā anantabalavāhanaṃ caturaṅginībalaggasenābyuhaṃ dassanakamyatāya nagarā nikkhamitvā bahinagare senāgaṇanaṃ kāretvā, so rājā bhassappavādako lokāyatavitaṇḍajanasallāpappavattanakotuhalo suriyaṃ oloketvā amacce āmanatesi: “bahu tāva divasāvaseso. Kiṃ karissāma idāneva nagaraṃpavisitvā? Atthi koci paṇḍito samaṇo vā brāhmaṇo vā saṅghī gaṇī gaṇācariyo api arahantaṃ sammāsambuddhaṃ paṭijānamāno yo mayā saddhiṃ sallapituṃ sakkoti kaṅkhaṃ paṭivinetunti. ?” Evaṃ vutte pañcasatā yonakā rājānaṃ etadavocuṃ: “atthi mahārāja cha sattāro pūraṇo kassapo, makkhalī gosālo, nigaṇṭho nātaputto, sañjayo bellaṭṭhiputto, ajito kesakambalī, kakudho kaccāyano. Te saṅghino gaṇino gaṇācariyakā ñātā yassasino titthakarā sādhusammatā bahujanassa. Gaccha tvaṃ mahārāja, te pañhaṃ pucchassu, kaṅkaṃ paṭivinayassū”ti.

4. Atha kho milindo rājā pañcahi yonakasatehi parivuto bhadravāhanaṃ rathavaramāruyha yena pūraṇo kassapo tenupasaṃkami. Upasaṃkamitvā pūraṇena kassapena saddhiṃ sammodi. Sammodanīyaṃ
Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃnisīdi. Ekamantaṃ nisinno kho milindo rājā pūraṇaṃ kassapaṃ etadavoca: “ko bhante kassapa lokaṃ pāletī?”Ti.

“Paṭhavī mahārāja lokaṃ pāletī”ti.

——
6. Sammutī (sī. Mu. ) 7. Nītī (sī. Mu. )

[SL Page 004] [\x 4/]

“Yadi bhante kassapa paṭhavi lokaṃ pāleti, atha kasmā avīcinirayaṃ gacchantā sattā paṭhaviṃ [PTS page 005] atikkamitvā gacchantī?”Ti.

Evaṃ vutte pūraṇo neva sakkhi ogilituṃ, na vā sakkhi uggilituṃ. Pattakkhandho tuṇhībhuto pajjhāyanto nisīdi.
5. Atha kho milindo rājā makkhaliṃgosālaṃ etadavoca: “atthi bhante gosāla kusalākusalāni kammāni? Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?”Ti.

“Nathi mahārāja kusalākusalāni kammāni natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko. Ye te mahārāja idha loke khattiyā te paralokaṃ gantvā'pi puna khattiyā 'va bhavissanti. Ye te brāhmaṇā vessā suddā caṇḍālā pukkusā, te paralokaṃ gantvāpi puna brāhmaṇā vessā suddā caṇḍālā pukkusā'va bhavissanti. Kiṃ kusalākusalehi kammehī?”Ti.

“Yadi bhante gosāla idha loke khattiyā brāhmaṇā vessā suddā caṇḍālā pukkusā te paralokaṃ gantvāpi puna khattiyā brāhmaṇā vessā suddā caṇḍālā pukkusā'va bhavissanti natthi kusalākusalehi kammehi karaṇīyaṃ. Tena hi bhante gosāla ye te idha loke hatthacchinnā, te paralokaṃ gantvāpi puna hatthacchinnā'va bhavissanti, ye pādacchinnā te pādacchinnā'va bhavissanti. Ye kaṇṇanāsacchinnā te kaṇṇanāsacchinnā'va bhavissantī?”Ti.

Evaṃ vutte gosālo tuṇhī ahosi. Atha kho milindassa rañño etadahosi: “tuccho vata bho jambudīpo! Palāpo vata bho jambudīpo! Natthi koci samaṇo vā brāhmaṇo vā yo mayā saddhiṃ sallapituṃ sakkoti kaṅkhaṃ paṭivinetu'nti.

6. Atha kho milindo rājā amacce āmantesi: ramaṇīyā vata bho dosinā ratti! Kannukhavajja samaṇaṃ vā brāhmaṇaṃ vā upasaṅkameyyāma pañhaṃ pucchituṃ? Ko mayā saddhiṃ sallapituṃ sakkoti kaṅkhaṃ paṭivinetu?”Nti. Evaṃ vutte amaccā tuṇhībhūtā rañño mukhaṃ olokayamānā aṭṭhaṃsu.

7. Tena kho pana samayena sāgalanagaraṃ dvādasavassāni suññaṃ ahosi samaṇabrāhmaṇagahapatipaṇḍitehi. Yattha samaṇabrāhmaṇagahapatipaṇḍitā paṭivasantīti suṇāti, tatha gantvā rājā te pañhaṃ pucchati. [PTS page 006] te sabbe'pi pañhavissajjanena rājānaṃ ārādhetuṃ asakkontā yena vā tena vā pakkamanti. Ye aññaṃ disaṃ na pakkamanti te sabbe tuṇhībhūtā acchanti.

[SL Page 005] [\x 5/]

Bhikkhū pana yebhuyyena himavantameva gacchanti. Tena kho pana samayena koṭisatā arahanto himavante pabbate rakkhitatale paṭivasanti.

8. Atha kho āyasmā assagutto dibbāya sotadhātuyā milindassa rañño vacanaṃ sutvā yugandharamatthake bhikkusaṅghaṃ sannipātetvā bhikkhū pucchi: “atthāvuso koci bhikkhu paṭibalo milindena raññā saddhiṃ sallapituṃ. Kaṅkaṃ paṭivinetunti?” Evaṃ vutte koṭisatā arahanto tuṇhī ahesuṃ. Dutiyampi kho tatiyampi kho puṭṭhā tuṇhī ahesuṃ. Atha kho āyasmā assagutto bhikkhusaṅghaṃ etadavoca: “atthāvuso tāvatiṃsabhavane vejayantassa pācīnato ketumatī nāma vimānaṃ. Tattha mahāseno nāma devaputto paṭivasati. So paṭibalo tena milindena raññā saddhiṃ sallapituṃ kaṅkhaṃ paṭivinetunti. ” Atha kho koṭisatā arahanto yugandharapabbate antarahitā tāvatiṃsabhavane pāturahesuṃ. Addasā kho sakko devānamindo te bhikkhū dūrato'va āgacchante. Disvāna yenāyasmā assagutto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ assaguttaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ assaguttaṃ etadavoca: “mahā kho bhante bhikkhusaṅgho anuppatto ahaṃ saṅghassa ārāmiko. Kenattho? Kiṃ mayā karaṇīyanti?” Atha kho āyāsmā assagutto sakkaṃ devānamindaṃ etadavoca: “ayaṃ kho mahārāja jambudīpe sāgalanagare milindo nāma rājā vādī durāsado duppasaho puthutithakarānaṃ aggamakkhāyati so bhikkhusaṅghaṃ upasaṅkamitvā diṭṭhivādena pañhaṃ pacchitvā bhikkhusaṅghaṃ viheṭhetī”ti. Atha kho sakko devānamindo āyasmantaṃ assaguttaṃ etadavoca: “ayaṃ kho bhante milindo rājā ito cuto manussesu uppanno eso kho bhante ketumatīvimāne mahāseno nāma devaputto paṭivasati. [PTS page 007] so tena milindena raññā saddhiṃ paṭibalo sallapituṃ, kaṅkhaṃ paṭivinetuṃ. Taṃ devaputtaṃ yācissāma manussa lokuppattiyā”ti.

9. Atha kho sakko devānamindo bhikkusaṅghaṃ purakkhatvā ketumatīvimānaṃ pavisitvā mahāsenaṃ devaputtaṃ āliṅgitvā etadavoca: “yācati taṃ mārisa bhikkhusaṅgho manussalokuppattiyā”ti. “Na me bhante manussalokenattho. Kammabahulena tibbo manussaloko. Idhevāhaṃ bhante devaloke uparūparuppattiko hutvā parinibbāyissāmī”ti. Dutiyampi kho tatiyampi kho sakke devānaminde yāvante mahāseno devaputto evamāha: “na me bhante manussalokenatho. Kammabahulena tibbo manussaloko. Idhevāhaṃ bhante devaloke uparūparuppattiko hutvā parinibbāyissāmī”ti.

[SL Page 006] [\x 6/]

10. Atha kho āyasmā assagutto mahāsenaṃ devaputtaṃ etadavoca: “idha mayaṃ mārisaṃ sadevakaṃ lokaṃ anuvilokayamānā aññatra tayā milindassa raññovādaṃ bhinditvā sāsanaṃ paggahetuṃ samatthaṃ aññaṃ kañci na passāma. Yācati taṃ mārisa bhikhusaṅgho. Sādhu sappurisa! Manussaloke nibbattitvā dasabalassa sāsanaṃ paggaṇhitvā dehī”ti. Evaṃ vutte mahāseno devaputto, “ahaṃ kira milindassa rañño vādaṃ bhinditvā sāsanaṃ paggahetuṃ samattho bhavissāmī”ti haṭṭhatuṭṭho udaggudaggo hutvā “sādhu bhante! Manussaloke uppajjissāmī”ti paṭiññaṃ adāsi.

11. Atha kho te bhikkū devaloke taṃ karaṇīyaṃ tīretvā devesu tāvatiṃsesu antarahitā himavante pabbate rakkhitatale pāturahesuṃ. Atha kho āyasmā assagutto bhikkhusaṅghaṃ etadavoca: “atthāvuso imasmiṃ bhikkhusaṅghe koci bhikkhu sannipātaṃ anāgato”ti. Evaṃ vutte aññataro bhikkhu āyasmantaṃ assaguttaṃ etadavoca: “atthi bhante āyasmā rohaṇo ito sattame divase [PTS page 008] himavantaṃ pabbataṃ pavisitvā nirodhaṃ samāpanno tassa santike dūtaṃ pāhethā”ti. Āyasmā'pi rohaṇo taṃ khaṇaññeva nirodhā vuṭṭhāya “saṅgho maṃ patimānetī?”Ti himavante pabbate antarahito rakkhitatale koṭisatānaṃ arahantānaṃ purato paturahosi atha kho āyasmā assagutto āyasmantaṃ rohaṇaṃ etadavoca: “kinnu kho āvuso rohana buddhasāsane palujjante na passasi saṅghassa karaṇīyānī?”Ti.

“Amanasikāro me bhante ahosī”ti.

“Tena hāvuso rohaṇa daṇḍakammaṃ karohī”ti.

“Kiṃ bhante karomī?”Ti.

“Atthāvuso rohaṇa himavantapabbatapasse kajaṅgalā nāma brāhmaṇagāmo. Tattha sonuttaro nāma brāhmaṇo paṭivasati. Tassa putto uppajjissati nāgaseno nāma dārako. Tena hi tvaṃ āvuso rohaṇa dasamāsādhikāni sattavassāni taṃ kulaṃ piṇḍāya pavisa. Piṇḍāya pavisitvā nāgasenaṃ dārakaṃ nīharitvā pabbājehi. Pabbajite ca tasmiṃ daṇḍakammato muccissasī”ti āha.

12. Āyasmā'pi kho rohaṇo sādhū'ti sampaṭicchi mahāseno'pi kho devaputto devalokā cavitvā sonuttarabrahmaṇassa bhariyāya kucchismiṃ paṭisandhiṃ aggahesi. Saha paṭisandhiggahaṇā tayo acchariyā abbhutā dhammā pāturahesuṃ: āyudhabhaṇḍāni pajjaliṃsu, aggasassaṃ

[SL Page 007] [\x 7/]

Abhinipphannaṃ, mahāmegho abhippavassi. Āyasmā'pi kho rohaṇo tassa paṭisandhiggahaṇato paṭṭhāya dasamāsādhikāni sattavassāni taṃ kulaṃ piṇḍāya pavisanto, ekadivasampi kaṭacchumattaṃ bhattaṃ vā uḷuṅkamattaṃ yāguṃ vā abhivādanaṃvā añjalikammaṃ vā sāmīcikammaṃ vā nālatha. Atha kho akkosaññeva paribhāsaññeva paṭilabhati. 'Aticchatha bhante'ti vacanamattampi vattā nāma nāhosi. Dasamāsādhikānaṃ pana sattannaṃ vassānaṃ accayena ekadivasaṃ 'aticchatha bhante'ti vacanamattaṃ alattha taṃ divasameva brāhmaṇo'pi [PTS page 009] bahikammantā āgacchanto paṭipathe theraṃ disvā, “kiṃ bho pabbajita amhākaṃ gehamagamatthā?”Ti āha.

“Āma brāhmaṇa agammahā”ti.

“Api kiñci lahitthā?”Ti.

“Āma brāhmaṇa labhimhā”ti.

13. So attamano-8. Gehaṃ gantvā pucchi: “tassa pabbajitassa kiñci adatthā?”Ti. “Na kiñci adamhā”ti. Brāhmaṇo dutiyadivase gharadvāre yeva nisīdi“ajja pabbajitaṃ musāvādena niggahessāmī”ti. Thero dutiyadivase brāhmaṇassa gharadvāraṃ sampatto. Brāhmaṇo theraṃ disvā'va evamāha: “tumhe hiyyo amhākaṃ gehe kiñci alabhitvāyeva labhimhā”ti avocuttha. Vaṭṭati nu kho tumhākaṃ musāvādo?“Ti. Thero āha: “mayaṃ brāhmaṇa tumhākaṃ gehe dasamāsādhikāni sattavassāni 'aticchathā'ti vacanamattampi alahitvā hiyyo 'aticchathā'ti vacanamattaṃ labhimha. Athetaṃ vacanapaṭisatthāramattaṃ upādāya evamavocumhā”ti. Brāhmaṇo cintesi “ime vācāpaṭisanthāramattampi labhitvā janamajjhe labhimbhā'ti pasaṃsanti. Aññaṃ kiñci khādanīyaṃ vā bhojanīyaṃ vā labhitvā kasmā nappasaṃsantī”ti pasīditvā attano atthāya paṭiyāditabhattato kaṭacchubhikkhaṃ tadupiyaṃ ca vyañjanaṃ dāpetvā “imaṃ bhikkhaṃ sabbakālaṃ tumhe labhissathā”ti āha. So puna divasatoppabhūti upasaṅkamantassa therassa upasamaṃ disvā bhiyyosomattāya pasīditvā theraṃ niccakālaṃ attano ghare bhattavissaggakaraṇatthāya yāci. Thero tuṇhībhāvena adhivāsetvā divase divase bhattakiccaṃ katvā gacchanto thokaṃ thokaṃ buddhavacanaṃ kathetvā gacchati.

14. Sā'pi kho brāhmaṇi dasamāsaccayena puttaṃ vijāyi. 'Nāgaseno'ti'ssa nāmaṃ ahosi. So anukkamena vaḍḍhanto sattavassiko jāto. Atha kho nāgasenassa dārakassa pitā nāgasenaṃ dārakaṃ etadavoca: [PTS page 010] “imasmiṃ kho tāta nāgasena brāhmaṇakule sikkhāni sikkheyyāsī”ti.


8. Anattamano (kesuci)

[SL Page 008] [\x 8/]

“Katamāni tāta imasmiṃ brāhmaṇakule sikkhāni nāmā?”Ti.

“Tayo kho tāta nāgasena vedā sikkhāni nāma. Avasesāni sippāni sippaṃ nāmā”ti.

“Tena hi tāta sikkhissāmī”ti.

15. Atha kho sonuttaro brāhmaṇo ācariyassa brāhmaṇassa ācariyabhāgaṃ sahassaṃ datvā antopāsāde ekasmiṃ gabbhe ekato mañcakaṃ paññāpetvā ācariyabrāhmaṇaṃ etadavoca: “sajjhāyāpehi kho tvaṃ brāhmaṇa imaṃ dārakaṃ mantānī”ti.

“Tena hi tāta dāraka uggaṇhāhi mantānī”ti.

“Ācariyabrāhmaṇo sajjhāyati. Nāgasenadārakassa ekeneva uddesena tayo vedā hadayaṅgatā vācuggatā sūpadhāritā suvavatthāpitā sumanasikatā ahesuṃ. Sakimevāssa cakkhuṃ udapādi tīsu vedesu sanighaṇḍukeṭubhesu sākkharappabhedesu itihāsapañcamesu. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo cāhosi.

16. Atha kho nāgaseno dārako pitaraṃ etadavoca: atthi nukho tāta imasmiṃ brāhmaṇakule ito uttarimpi sikkhitabbāni udāhu ettakānevā?”Ti.

“Natthi tāta nāgasena imasmiṃ brāhmaṇakule ito uttariṃ sikkhitabbāni. Ettakāneva sikkhitabbānī”ti.

Atha kho nāgaseno dārako ācariyassa anuyogaṃ datvā pāsādā oruyha pubbavāsanāya coditahadayo rahogato patisallīno attano sippassa ādimajjhapariyosānaṃ olokento ādimhi vā majjhe vā pariyosāne vā appamattakampi sāraṃ adisvā “tucchā vata bho ime vedā! Palāpā vata bho ime vedā! Asārā nissārā!”Ti vippaṭisārī anattamano ahosi.

17. Tena kho pana samayena āyasmā rohaṇo vattaniye senāsane nisinno nāgasenassa dārakassa cetasā ceto parivitakkamaññāya nivāsetvā pārupitvā pattacīvaramādāya vattaniye senāsane antarahito kajaṅgalabrāhmaṇagāmassa purato pāturahosi. Addasā kho nāgaseno dārako attano gharadvārakoṭṭhake ṭhito āyasmantaṃ rohaṇaṃ dūrato'va āgacchantaṃ disvāna attamano udaggo pamudito pītisomanassajāto 'appe va
[SL Page 009] [\x 9/]

Nāmāyaṃpabbajito kañci sāraṃ jāneyyā!'Ti, yenāyasmā rohaṇo tenupasaṅkami. Upasaṅkamitvā [PTS page 11] āyasmantaṃ rohaṇaṃ etadavoca: 'ko nu kho tvaṃ mārisa ediso bhaṇḍukāsāvavasano?”Ti.

“Pabbajito nāmāhaṃ dārakā”ti.

“Kena tvaṃ mārisa pabbajito nāmāsī?Ti.

Pāpakānaṃ malānaṃ pabbājetuṃ pabbajito. Tasmā'haṃ dāraka pabbajito nāmā”ti.

18. “Kiṃkāraṇā mārisa kesā te na yathā aññesanti?”

“Soḷasime dāraka paḷibodhe disvā kesamassuṃ ohāretvā pabbajito katame soḷasa? Alaṅkārapaḷibodho, maṇḍanapaḷibodho, telamakkhaṇapaḷibodho, dhovanapaḷibodho, mālāpaḷibodho, gandhapaḷibodho, vāsanapaḷibodho, harīṭakapaḷibodho, āmalakapaḷibodho, raṃgapaḷibodho, bandhanapaḷibodho, kocchapaḷibodho, kappapaḷibodho, vijaṭanapaḷibodho, ūkāpaḷibodho, kesesu vilūnesu socanti kilamanti paridevantī urattāliṃ kandanti sammohaṃ āpajjanti. Imesu kho dāraka soḷasasu paḷibodhesu paḷiguṇḍitā manussā sabbāni atisukhumāni sippāni nāsentī”ti.

19. “Kiṃkāraṇā mārisa vatthāni'pi te na yathā aññesanti?”

“Kāmanissitāni kho dāraka vatthāni kamanīyāni gihivyañjanāni yāni kānici kho bhayāni vatthato uppajjanti, tāni kāsāvavasanassa na honti. Tasmā vatthāni'pi me na yathā aññesanti. ”

“Jānāsi kho tvaṃ mārisa sippāni nāmā?”Ti.

“Āma dāraka jānāmahaṃ sippāni. Yaṃ loke uttamaṃ mantaṃ tampi jānāmī”ti.

“Mayhampi taṃ mārisa dātuṃ sakkā?”Ti.

“Āma dāraka sakkā”ti.

“Tena hi me dehī”ti.

“Akālo kho dāraka. Antaragharaṃ piṇḍāya paviṭṭhamhā”ti.

20. Atha kho nāgaseno dārako āyasmato rohaṇassa hatthato pattaṃ gahetvā gharaṃ pavesetvā paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā ayasmantaṃ rohaṇaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca: “dehi me'dāni mārisa mantanti. ”

[SL Page 010] [\x 10/]

Yadā kho tvaṃ dāraka nippaḷibodho hutvā mātāpitaro anujānāpetvā mayā gahitaṃ pabbajitavesaṃ gaṇhissasi, tadā dassāmī“ti thero āha.

Atha kho [PTS page 12] nāgaseno dārako mātāpitaro upasaṅkamitvā āha: “amma tāta, ayaṃ pabbajito yaṃ loke uttamaṃ mantaṃ taṃ jānāmī'ti vadati. Na ca attanosantike apabbajitassa deti ahaṃ etassa santike pabbajitvā taṃ mantaṃ ugganhissāmī”ti.

21. Athassa mātāpitaro “pabbajitvā'pi no putto mantaṃ uggaṇhātu. Gahetvā punāgacchatī”ti maññamānā 'gaṇha puttā'ti anujāniṃsu. Atha kho āyasmā rohaṇo nāgasenaṃ dārakaṃ ādāya yena vattaniyaṃ senāsanaṃ yena vijambhavathu tenupasaṅkami. Upasaṅkamitvā vijambhavathusmiṃ senāsane ekarattiṃ vasitvā yena rakkhitatalaṃ tenupasaṅkami. Upasaṅkamitvā koṭisatānaṃ arahantānaṃ majjhe nāgasenaṃ dārakaṃ pabbājesi pabbajito ca panāyasmā nāgaseno āyasmantaṃ rohaṇaṃ etadavoca: “gahito me bhante tava veso. Detha me'dāni mantanti. ” Atha kho āyasmā rohaṇo “kimhi nu kho'haṃ nāgasenaṃ paṭhamaṃ vineyyaṃ suttante vā abhidhamme vā?”Ti cintetvā, “paṇḍito kho ayaṃ nāgaseno, sakkoti sukheneva abhidhammaṃ pariyāpuṇitunti” paṭhamaṃ abhidhamme vinesi. Ayasmā ca nāgaseno “kusalā dhammā akusalādhammā avyākatā dhammā”ti tikadukapatimaṇḍitaṃ dhammasaṅgaṇiṃ, khandhavibhaṅgādiaṭṭhārasavibhaṅgapatimaṇḍitaṃ vibhaṅgappakaraṇaṃ, “saṅgaho asaṅgaho”ti ādinā cuddasavidhena vibhattaṃ dhātukathāppakaraṇaṃ 'khandhapaññatti āyatanapaññattī”ti ādinā chabbidhena vibhattaṃ puggalapaññattiṃ, “sakavāde pañcasuttasatāni paravāde pañcasuttasatānī”ti suttasahassaṃ samodhānetvā vibhattaṃ kathāvatthuppakaraṇaṃ, “mūlayamakaṃ khandhayamakanti” ādinā dasavidhena vibhattaṃ yamakaṃ, “hetupaccayo ārammaṇapaccayo”ti ādinā catuvīsatividhena vibhattaṃ paṭṭhānappakaraṇanti sabbantaṃ abhidhammapiṭakaṃ ekeneva sajjhāyena paguṇaṃ katvā, [PTS page 13] “tiṭṭhatha bhante, na puna osāretha. Ettakenevāhaṃ sajjhāyissāmī”ti āha. Athāyasmā nāgaseno yena koṭisatā arahanto tenupasaṅkami. Upasaṅkamitvā koṭisatānaṃ arahantānaṃ etadavoca: “ahaṃ kho bhante 'kusalā dhammā akusalā dhammā avyākatā dhammā'ti imesu tīsu padesu pakkhipitvā sabbantaṃ abhidhammapiṭakaṃ vitthārena osāressāmī”ti.

“Sādhu nāgasena, osārehī”ti.

[SL Page 011] [\x 11/]

22. Atha kho āyasmā nāgaseno sattamāsāni sattappakaraṇe vitthārena osāresi. Paṭhavī unnadi. Devatā sādhukāramadaṃsu. Brahmāṇo appoṭhesuṃ. Dibbāni candanacuṇṇāni dibbāni ca mandāravapupphāni abhippavassiṃsu.

Atha kho koṭisatā arahanto āyasmantaṃ nāgasenaṃ paripuṇṇavīsativassaṃ rakkhitatale upasampādesuṃ. Upasampanno ca panāyasmā nāgaseno tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pārupitvā pattacīvaramādāya upajjhāyena saddhiṃ gāmaṃ piṇḍāya pavisanto evarūpaṃ parivitakkaṃ uppādesi“tuccho vata me upajjhāyo, bālo vata me upajjhāyo. Ṭhapetvā avasesaṃ buddhavacanaṃ paṭhamaṃ maṃ abhidhamme vinesī”ti.

23. Atha kho āyasmā rohaṇo āyasmato nāgasenassa cetasā ceto parivitakkamaññāya āyasmantaṃ nāgasenaṃ etadavoca: “ananucchaviyaṃ kho nāgasenaparivitakkaṃ vitakkesi. Na kho panetaṃ nāgasena tavānucchavikanti” atha kho āyasmato nāgasenassa etadahosi: 'acchariyaṃ vata bho! Abbhutaṃ vata bho! Yatra hi nāma me upajjhāyo cetasā cetoparivitakkaṃ jānissati. Paṇḍito vata me upajjhāyo. Yannūnāhaṃ upajjhāyaṃ khamāpeyyanti. “

Atha kho āyasmā nāgaseno āyasmantaṃ rohaṇaṃ etadavoca: “khamatha me bhante. Na puna evarūpaṃ vitakkessāmī”ti. Atha kho āyasmā rohaṇo āyasmantaṃ nāgasenaṃ [PTS page 014] etadavoca: “na kho tyāhaṃ nāgasena ettāvatā khamāmi. Atthi kho nāgasena sāgalaṃ nāma nagaraṃ. Tattha milindo nāma rājā rajjaṃ kāreti. So diṭṭhivādena pañhaṃ pucchitvā bhikkhusaṅghaṃ viheṭheti. Sace tvaṃ tattha gantvā taṃ rājānaṃ dametvā pasādessasi, evāhantaṃ khamissāmī”ti.

24. “Tiṭṭhatu bhante eko milindo rājā. Sace bhante sakalajambudīpe sabbe rājāno āgantvā maṃ pañhaṃ puccheyyuṃ, sabbantaṃ vissajjetvā sampadāḷessāmi. Khamatha me bhante”ti vatvā, “na khamāmī”ti vutte, “tena hi bhante imaṃ temāsaṃ kassa santike vasissāmī?”Ti āha: 'ayaṃ kho nāgasena āyasmā assagutto vattaniye senāsane viharati gaccha tvaṃ nāgasena yenāyasmā assagutto tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato assaguttassa pāde sirasā vanda. Evañca naṃ vadehi “upajjhāyo me bhante tumhākaṃ pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Imaṃ temāsaṃ tumhākaṃ santike vasituṃ maṃ pahiṇī”ti.

[SL Page 012] [\x 12/]

25. “Ko nāmo te upajjhāyo?'Ti ca vutte, 'rohaṇatthero nāma bhante'ti vadeyyāsi. 'Ahaṃ ko nāmo'ti vutte, evaṃ vadeyyāsi: mama upajjhāyo bhante tumhākaṃ nāmaṃ jānātī”ti. 'Evaṃ bhante'ti kho āyasmānāgaseno āyasmantaṃ rohaṇaṃ abhivādetvā padakkhiṇaṃ katvā pattacivaramādāya anupubbena cārikaṃ caramāno yena vattaniyaṃ senāsanaṃ, yenāyasmā assagutto, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ assaguttaṃabhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā nāgaseno āyasmantaṃ assaguttaṃ etadavoca: “upajjhāyo me bhante tumhākaṃ pāde sirasā vandati. Evañca vadeti. Appābādhaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Upājjhāyo maṃ bhante imaṃ temāsaṃ tumhākaṃ santike vasituṃ pahiṇī”ti. Atha kho āyasmā assagutto āyasmantaṃ nāgasenaṃ etadavoca: [PTS page 15] “tvaṃ kiṃnāmo'sī?Ti. “Ahaṃ bhante nāgaseno nāmā”ti. “Ko nāma te upajjhāyo?”Ti. “Upajjhāyo me bhante rohaṇatthero nāmā”ti. “Ahaṃko nāmā?”Ti. “Upajjhāyo me bhante tumhākaṃ nāmaṃ jānātī”ti. “Sādhu nāgasena pattacīvaraṃ paṭisāmetvā puna divase pariveṇaṃ sammajjitvā mukhodakaṃ dantaponaṃ upaṭṭhapesi. Thero sammaṭṭhaṭṭhānaṃ paṭisammajji. Taṃ udakaṃ chaḍḍetvā aññaṃ udakaṃ āhari. Tañca dantakaṭṭhaṃ apanenvā aññaṃ dantakaṭṭhaṃ gaṇhi. Na allāpasallāpaṃ akāsi. Evaṃ satta divasāni katvā sattamedivase puna pūcchitvā, puna tena tatheva vutte vassāvāsaṃ anujāni.

26. Tena kho pana samayena ekā mahāupāsikā āyasmantaṃ assaguttaṃ tiṃsamattāni vassāni upaṭṭhāsi. Atha kho sā mahāupāsikā temāsaccayena yenāyasmā assagutto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ assaguttaṃ etadavoca: “atthi nu kho tāta tumhākaṃ santike añño bhikkhu?”Ti. “Atthi mahāupāsike amhākaṃ santikenāgaseno nāma bhikkhu”ti.

“Tena hi tāta assagutta, adhivāsehi nāgasenena saddhiṃ svātanāya bhattanti. ”

Adhivāsesi kho āyasmā assagutto tuṇhībhāvena. Atha kho āyasmā assagutto tassa rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pārupitvā pattacīvaramādāya āyasmatā nāgasenena saddhiṃ pacchāsamaṇena yena mahāupāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sā mahāupāsikā āyasmantaṃ assaguttaṃ āyasmantañca nāgasenaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi

[SL Page 013] [\x 13/]

Sampavāresi. Atha kho āyasmā assagutto bhuttāviṃ onītapattapāṇiṃ āyasmantaṃ nāgasenaṃ etadavoca: “tvaṃ nāgasena, mahāupāsikāya anumodanaṃ karohī”ti. Idaṃ vatvā uṭṭhāyāsanā pakkāmi [PTS page 16]

27. Atha kho sā mahāupāsikā āyasmantaṃ nāgasenaṃ etadavoca: “mahallikākho'haṃ tāta nāgasena. Gambhīrāya dhammakathāya mayhaṃ anumodanaṃ karohī”ti. Atha kho āyasmā nāgaseno tassā mahāupāsikāya gambhīrāya abhidhammakathāya lokuttarāya suññatāpaṭisaṃyuttāya anumodanaṃ akāsi atha kho tassā mahāupāsikāya tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi “yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. ” Āyasmā'pi kho nāgaseno tassā mahā upāsikāya anumodanaṃ katvā attanā desitaṃ dhammaṃ paccavekkhanto vipassanaṃ paṭṭhapetvā tasmi yeva āsane nisinno sotāpattiphale patiṭṭhāsi. Atha kho āyasmā assagutto maṇḍalamāle nisinno dvinnampi dhammacakkupaṭilābhaṃ ñatvā sādhukāraṃ pavattesi. “Sādhu sādhu nāgasena: ekena kaṇḍappahārena dve mahākāyā padāḷitā!”Ti. Anekāni ca devatāsahassāni sādhukāraṃ pavattesuṃ.

28. Atha kho āyasmā nāgaseno uṭṭhāyāsanā yenāyasmā assagutto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ assaguttaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nāgasenaṃ āyasmā assagutto etadavoca: “gaccha tvaṃ nāgasena pāṭaliputtaṃ. Pāṭaliputtanagare asokārāmeāyasmā dhammarakkhito paṭivasati. Tassa santike buddhavacanaṃ pariyāpuṇāhī”ti.

“Kīvadūro bhante ito pāṭaliputtanagaranti?”

“Yojanasatāni kho nāgasenā”ti.

“Dūro kho bhante maggo. Antarāmagge bhikkhā dullabhā. Kathāhaṃ gamissāmī?”Ti.

“Gaccha tvaṃ nāgasena. Antarāmagge piṇḍapātaṃ labhissasi sālīnaṃ odanaṃ vicitakālakaṃ anekasūpaṃ anekavyañjananti. ” 'Evambhante'ti kho āyasmā nāgaseno āyasmantaṃ assaguttaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvaramādāyayena pāṭaliputtaṃ tena cārikaṃ pakkāmi. [PTS page 17]

(Avasāna chedayē siṭalipi gonuvaṭa ätuḷat kara äta. )

[SL Page 013 - [\x 13/] ] (avasāna chēdayē siṭa:)
Tena kho pana samayena pāṭaliputtako seṭṭhi pañcahi sakaṭasatehi pāṭaliputtagāmimaggaṃ paṭipanno hoti. Addasā kho pāṭaliputtako seṭṭhi āyasmantaṃ nāgasenaṃ dūratova āgacchantaṃ.
[SL Page 014] [\x 14/]
Disvāna pañcasakaṭasatāni paṭippanāmetvā, yenāyasmā nāgaseno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgasenaṃ abhivādetvā 'kuhiṃ gacchasi tātā?'Ti āha. 'Pāṭaliputtaṃ gahapatī'ti. “Sādhu tāta! Mayam pi pāṭaliputtaṃ gacchāma. Amhehi saddhaṃ sukhaṃ gacchathā”ti. Atha kho pāṭaliputtako seṭṭhi āyasmato nāgasenassa iriyāpathe pasīditvā āyasmantaṃ nāgasenaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaṃ nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho pāṭaliputtako seṭṭhi āyasmantaṃ nāgasenaṃ etadavoca 'kiṃnāmo'si tvaṃ tātā?'Ti

“Ahaṃ gahapati nāgaseno nāmā”ti “jānāsi kho tvaṃ tāta buddhavacanaṃ nāmā?”Ti.
“Jānāmi kho'haṃ gahapati abhidhammapadānī”ti.
“Lābhā no tāta! Suladdhaṃ no tāta! Ahampi kho tāta ābhidhammiko tvampi ābhidhammiko. Bhaṇatha tāta abhidhammapadānī”ti.

29. Atha kho āyasmā nāgaseno pāṭaliputtakassa seṭṭhissa abhidhammaṃ desesi. Desente desenteyeva pāṭaliputtakassa seṭṭhissa virajaṃ cītamalaṃ dhammacakkhuṃ udapādi'yaṃkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti'. Atha kho pāṭalīputtako seṭṭhi pañcamattāni sakaṭasatāni pūrato uyyojetvā, sayaṃ pacchato gacchanto, pāṭaliputtakassa avidūre dhopathe ṭhatvā āyasmantaṃ nāgasenaṃ etadavoca: “ayaṃ kho tāta nāgasena asokārāmassa maggo idaṃ kho tāta mayhaṃ [PTS page 18] kambalaratanaṃ soḷasahatthaṃ āyāmena, aṭṭhahatthaṃ vitthārena. Patigaṇhāhi kho tāta imaṃ kambalaratanaṃ anukampaṃ upādāyā”ti. Paṭiggahesi kho āyasmā nāgaseno taṃ kambalaratanaṃ anukampaṃ upādāya. Atha kho pāṭaliputtako seṭṭhi attamano udaggo pamudito pītisomanassajāto āyasmantaṃ nāgasenaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

30. Atha kho āyasmā nāgaseno yena asokārāmo yenāyasmā dhammarakkhito tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ dhammarakkhitaṃ abhivādetvā attano āgatakāraṇaṃ kathetvā, āyasmato dhammarakkhitassa santike tepiṭakaṃ buddhavacanaṃ ekeneva uddesena tīhi māsehi vyañjanato pariyāpūṇitvā, pūna tīhi māsehi atthato manasākāsi. Atha kho āyasmā dhammarakkhito āyasmantaṃ nāgasenaṃ etadavoca: “seyyathāpi nāgasena gopālako gāvo rakkhati, aññe gorasaṃ paribhuñjanti, evameva
[SL Page 015] [\x 15/]

Kho tvaṃ nāgasena tepiṭakaṃ buddhavacanaṃ dhārento'pi na bhāgī sāmaññassā”ti. “Hotu bhante. Alaṃ ettakenā”ti, teneva divasabhāgena tena rattibhāgena sahapaṭisamhidāhi arahattaṃ pāpūṇi. Saha saccapaṭivedhena āyasmato nāgasenassa sabbe devā sādhukāramadaṃsu paṭhavī unnadi. Brahmāṇo appoṭhesuṃ. Dibbāni candanacuṇṇāni ceva dibbāni ca mandāravapūpphāni abhippavassiṃsu.

31. Tena kho pana samayena koṭisatā arahanto himavantapabbate rakkhitatale sannipatitvā āyasmato nāgasenassa santike dūtaṃ pāhesuṃ: “āgacachatu nāgaseno. Dassanakāmā mayaṃ nāgasenanti”. Atha kho āyasmā nāgaseno dūtassa vacanaṃ sutvā asokārāme antarahito himavantapabbate rakkhitatale koṭisatānaṃ arahantānaṃ pūrato pāturahosi. Atha kho koṭisatā arahanto āyasmantaṃ nāgasenaṃ etadavocuṃ: “eso kho nāgasena milindo rājā bhikkhusaṅghaṃ viheṭheti vādapaṭivādena, pañhapūcchāya. Sādhu nāgasena! Gaccha tvaṃ milindaṃ [PTS page 19] damehī”ti.

“Tiṭṭhatu bhante eko milindo rājā. Save bhante sakalajambudīpe rājāno āgantvā maṃ pañhaṃ pūccheyyuṃ, sabbantaṃ vissajjetvā sampadāḷessāmi. Gacchatha vo bhante asambhītā sāgalanagaranti”.

32. Atha kho therā bhikkhū sāgalanagaraṃ kāsāvapajjotaṃ isivātapaṭivātaṃ akaṃsu. Tena kho pana samayena āyasmā āyupālo saṅkheyyapariveṇe paṭivasati.
Atha kho milindo rājā amacce etadavoca: “ramaṇīyā vata bho dosināratti! Kannubijja samaṇaṃ vā brāhmaṇaṃ vā upasaṅkameyyāma sākacchāya pañhapūcchanāya? Ko mayā saddhiṃ sallapituṃ ussahati, kaṅkhaṃ paṭinetunti?” “Evaṃ vutte pañcasatā yonakā rājānaṃ milindaṃ etadavocuṃ: “atthi mahārāja āyupālo nāma thero tepiṭako bahussuto āgatāgamo so etarahi saṅkheyyapariveṇe paṭivasati. Gaccha tvaṃ mahārāja āyasmantaṃ āyupālaṃ pañhaṃ pucchassū”ti.

“Tena hi bhane bhadantassa ārocethā”ti. Atha kho nemittiko āyasmato āyupālassa santike dūtaṃ pāhesi “rājā bhante milindo āyasmantaṃ āyupālaṃ dassanakāmo”ti. Āyasmā'pi kho āyupālo evamāha “tena hi āgacchatū”ti.

[SL Page 016] [\x 16/]

33. Atha kho milindo rājā pañcamattehi yonakasatehi parivuto rathavaramāruyha yena saṅkheyyapariveṇaṃ, yenāyasmā āyupālo, tenupasaṅkami. Upasaṅkamitvā āyasmatā āyupālena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho milindo rājā āyasmantaṃ āyupālaṃ etadavoca: “kimatthiyā bhante āyupāla tumhākaṃ pabbajjā? Ko ca tumhākaṃ paramattho?”Ti thero āha: “dhammacariyasamacariyatthā kho mahārāja pabbajjā”ti

“Atthi pana bhante koci gihī'pi dhammācārī?”Ti.

“Āma mahā rāja. Atthi gihī'pi dhammacārī samacārī bhagavatā kho mahārāja [PTS page 20] bārāṇasiyaṃ isipatane migadāye dhammacakkaṃ pavattente aṭṭhārasannaṃ brahmakoṭīnaṃ dhammābhisamayo ahosi. Devatānaṃ pana dhammābhisamayo gaṇanapathaṃ vītivatto. Sabbe te gihībhūtā. Na pabbajitā puna ca paraṃ mahārāja bhagavatā mahāsamayasuttante desīyamāne mahāmaṅgalasuttante desīyamāne samacittapariyāyasuttante desīyamāne rāhulovādasuttante desīyamāne parābhavasuttante desīyamāne gaṇanapathamatītānaṃ devatānaṃ dhammābhisamayo ahosi. Sabbe te gihībhūtā na pabbajitā”ti.

34. “Tena hi bhante āyupāla niratthikā tumhākaṃ pabbajjā pubbe katassa pāpakammassa nissandena samaṇā sakyaputtiyā pabbajanti, dhutaṅgāni ca pariharanti ye kho te bhante āyupāla bhikkhū ekāsanikā, nuna te pubbe paresaṃ bhogahārakā corā te paresaṃ bhoge acchinditvā tassa kammassa nissandena etarahi ekāsanikā bhavanti, na labhanti kālenakālaṃ senāsanāni paribhuñjituṃ. Natthi tesaṃ sīlaṃ, natthi tapo, natthi brahmacariyaṃ. Ye kho pana te bhante āyupāla bhikkhu abebhākāsikā, nūna te pubbe gāmaghātakā corā. Te paresaṃ gehāni vināsetvā tassa kammassa nissandena etarahi abbhokāsikā bhavanti, na labhanti senāsanāni paribhuñjituṃ. Natthi tesaṃ sīlaṃ, natthi tapo, natthi brahmacariyaṃ. Ye kho te bhante āyupāla bhikkhu nesajjikā, nūna te pubbe panthadūsakā corā te panthake jane gahetvā bandhitvā nisīdāpetvā tassa kammassa nissandena etarahi nesajjikā bhavanti, na labhanti seyyaṃ kappetuṃ natthi tesaṃ sīlaṃ, natthi tapo brahmacariyanti”āha.

35. Evaṃ vutte āyasmā āyupālo tuṇahī ahosi, na kiñci paṭibhāsi. Atha kho pañcasatā yonakā rājānaṃ milindaṃ etadavocuṃ: “paṇḍito mahārāja thero api ca kho avisārado na kiñci

[SL Page 017] [\x 17/]

Paṭibhāsatī”ti. Atha kho milindo rājā āyasmantaṃ āyupālaṃ tuṇhībhūtaṃ disvā appoṭhetvā [PTS page 21] ukkuṭhiṃ katvā yonake etadavoca: “tuccho vata bho jambudīpo! Palāpo vata bho jambudīpo! Natthi koci samaṇovā brāhmaṇo vā yo mayā saddhiṃ sallapituṃ ussahati kaṅkhaṃ paṭivinetunti. ”

36. Atha kho milindassa rañño sabbantaṃ parisaṃ anuvilokentassa abhīte amaṅkubhūte yonake disvā etadahosi “nissaṃsayaṃ atthi maññe añño koci paṇḍito bhikkhu yo mayā saddhiṃ sallapituṃ ussahati, yenime yonakā na maṅkubhūtā”ti. Atha kho milindo rājā yonake etadavoca: “atthi bhane añño koci paṇḍito bhikkhu yo mayā saddhiṃ sallapituṃ ussahati kaṃkhaṃ paṭivinetunti. ”

37. Tena kho pana samayena āyasmā nāgaseno samaṇagaṇaparivuto saṅghī gaṇī gaṇācariyo ñāto yasassī sādhusammato bahujanassa paṇḍito vyatto medhāvī nipuṇo viññū vibhāvi vinīto visārado bahussuto tepiṭako vedagu pabhinnabuddhimā āgatāgamo pabhinnapaṭisambhido navaṅgasatthusāsanapariyattidharo pāramippatto jinavacane dhammatthadesanāpaṭivedhakusalo akkhayavicitrapaṭibhāno citrakathī kalyāṇavākkaraṇo durāsado duppasaho duruttaro durāvaraṇo dunnivārayo, sāgaro viya akkhobho, girirājā viya niccalo, raṇaṃjaho tamonudo pabhaṅkaro mahākathī paragaṇīgaṇamathano, paratitthiyappamaddano, bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ rājūnaṃ rājamahāmattānaṃ sakkato garukato mānito pujito apacito, lābhī civarapiṇḍapāta-senāsanagilānappaccayabhesajjaparikkhārānaṃ, lābhaggasa7ggayappatto vuddhānaṃ viññūnaṃ sotāvadhānena samannāgatānaṃ, sandassento navaṅgaṃ jinasāsanaratanaṃ, upadisanto dhammamaggaṃ, dhārento dhammapajjotaṃ, ussāpento dhammayūpaṃ, yajanto dhammaṭayāgaṃ, paggaṇhanto dhammaddhajaṃ, ussāpento dhammaketuṃ, uppalāpento dhammasaṅkhaṃ, āhananto dhammabheriṃ, nadanto [PTS page 22] sīhanādaṃ, gajjanto indagajjitaṃ, madhuragiragajjitena ñāṇavaravijjujālapaḷiveṭhitena karuṇājalabharitena mahatā dhammāmatameghena sakalaṃ lokamabhitappayanto, gāmanigamarājadhānisu cārikaṃ caramāno anupubbena sāgalanagaraṃ anuppatto hoti. Tatrasudaṃ āyasmā nāgaseno asītiyā bhikkhusahassehi saddhiṃ ṅkheyya pariveṇe paṭivasati. Tenāhu:

“Bahussuto citrakathī nipuṇo ca visārado
Sāmayiko ca kusalo paṭibhāno ca kovido.

[SL Page 018] [\x 18/]

Te ca tepiṭakā bhikkhū pañcanekāyikā'pi ca
Catunekāyikā ceva nāgasenaṃ purakkharuṃ.

Gambhīrapañño medhāvī maggāmaggassa kovido
Uttamatthaṃ anuppatto nāgaseno visārado.

Tehi bhikkhūhi parivuto nipuṇehi saccavādibhi
Caranto gāmanigamaṃ sāgalaṃ upasaṅkami.

Saṅkheyyapariveṇasmiṃ nāgaseno tadāvasi katheti so manussehi pabbate kesarī yathā”ti.

38. Atha kho devamantiyo rājānaṃ milindaṃ etadavoca: “āgamehi tvaṃ mahārāja āgamehi tvaṃ mahārāja. Atthi mahārāja nāga seno nāma thero paṇḍito vyatto medhāvī vinīto visārado bahussuto citrakathī kalyāṇapaṭibhāno atthadhammaniruttipaṭibhānapaṭisambhidāsu pāramippatto. So etarahi saṅkheyyapariveṇe paṭivasati. Gaccha tvaṃ mahārāja āyasmantaṃ nāgasenaṃ. Pañhaṃ pucchassu. Ussahati so tayā saddhiṃ sallapituṃ kaṅkhaṃ paṭivinetunti. ”

39. Atha kho milindassa rañño sahasā nāgaseno'ti saddaṃ sutvā'va ahudeva bhayaṃ, ahudeva chambhitattaṃ, ahudeva lomahaṃso. Atha kho milindo rājā devamantiyaṃ etadavoca: “ussahati bho nāgaseno bhikkhu mayā saddhiṃ sallapitunti? “Ussahati mahārāja api inda - yama - varuṇa - kuvera - pajāpati [PTS page 023] suyāma - santusita -lokapālehi pitāmahena mahābrahmunā'pi saddhiṃ sallapituṃ kimaṅga pana manussabhutenā? “Ti.
40. Atha kho milindo rājā devamantiyaṃ etadavoca: “tena hi tvaṃ devamantiya bhadantassa santike dūtaṃ pesehī “rājā bhante milindo āyasmantaṃ dassanakāmo”ti āyasmā'pi kho nāgaseno evamāha: tena hi āgacchatu'ti.
41. Atha kho milindo rājā pañcamattehi yonakasatehi parivuto rathavaramāruyha mahatā balakāyena saddhiṃ yena saṅkheyyapariveṇaṃ yenāyasmā nāgaseno, tenupasaṅkami. Tena kho pana samayena āyasmā nāgaseno asītiyā bhikkhusahassehi saddhiṃ maṇḍalamāle nisinno hoti. Addasā kho milindo rājā āyasmato nāgasenassa parisaṃ dūrato'va. Disvāna devamantiyaṃ etadavoca “kassesā devamantīya mahatī parisā?”Ti. “Āyasmato kho mahārāja nāgasenassa parisā”ti atha kho milindassa rañño āyasmato nāgasenassa parisaṃ dūrato'va disvā ahudeva chambhitattaṃ

[SL Page 019] [\x 19/]

Ahudeva lomahaṃso. Atha kho milindo rājā khaggaparivārito viya gajo, garuḷaparivārito viya nāgo, ajagaraparivārito viya kotthuko, mahisaparivārito viya accho, nāgānubaddho viya maṇḍuko, saddūlānubaddho viya migo, ahiguṇṭhikasamāgato viya pisāco, rāhumukhagato viya cando, pannago viya pelantaragato, sakuno viya pañjarantaragato, maccho viya jālantaragato, vāḷavanamanuppaviṭṭho viya puriso, vessavaṇāparādhiko viya yakkho, parikkhiṇāyuko viya devaputetā bhīto ubbiggo utrasto saṃviggo lomahaṭṭhajāto vimano dummano bhantacitto vipariṇatamānaso 'mā maṃ ayaṃ jano paribhavī'ti dhitiṃ upaṭṭhapetvā, devamantiyaṃ etadavoca: “mā kho tvaṃ [PTS page 24] devamantiya āyasmantaṃ nāgasenaṃ mayhaṃ ācikkheyyāsi. Anakkhātaññevāhaṃ nāgasenaṃ jānissāmī”ti.

“Sādhu mahārāja, tvaññeva jānāhī”ti.

42. Tena kho pana samayena āyasmā nāgaseno tassaṃ bhikkhuparisāyaṃ purato cattāḷīsāya bhikkhusahassānaṃ navakataro hoti, pacchato cattāḷisāya bhikkhusahassānaṃ buḍḍhataro. Atha kho milindo rājā sabbantaṃ bhikkhusaṅghaṃ purato ca pacchato ca majjhato ca anuvilokento addasā kho āyasmantaṃ nāgasenaṃ dūrato'va bhikkhusaṅghassa majjhe nisinnaṃ kesarasīhaṃ viya vigata bhayabheravaṃ vigatalomahaṃsaṃ vigatabhayasārajjaṃ. Disvāna ākāreneva aññāsi “eso kho ettha nāgaseno”ti. Atha kho milindo rājā devamantiyaṃ etadavoca: “eso kho devamantiya āyasmā nāgaseno?Ti. “Āma mahārāja, eso kho nāgaseno. Suṭṭhū kho tvaṃ mahārāja nāgasenaṃ aññāsi”ti. Tato rājā tuṭṭho ahosi “anakkhāto'va mayā nāgaseno aññāto “ti. Atha kho milindassa rañño āyasmantaṃ nāgasenaṃ disvā'va ahudeva bhayaṃ, ahudeva chambhitattaṃ. Ahudeva lomahaṃso'ti. Tenāhu:

“Caraṇena ca sampannaṃ sudantaṃ uttame dame
Disvā rājā nāgasenaṃ idaṃ vacanamabravī.

Kathikā mayā bahū diṭṭhā sākacchā osaṭā bahū.
Naṃ tādisaṃ bhayaṃ āsi ajja tāso yathā mama.

Nissaṃsayaṃ parājayo mama ajja bhavissati
Jayo'va nāgasenassa yathā cittaṃ na saṇaṭhitanti. ”

Bāhirakathā niṭṭhitā. [PTS page 25]

[SL Page 020] [\x 20/]

1. Mahāvaggo

1. Atha kho milindo rājā yenāyasmā nāgaseno tonupasaṅkami. Upasaṅkamitvā āyasmatā nāgasenena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi āyasmā'pi kho nāgaseno paṭisammodi. Teneva rañño milindassa cittaṃ ārādhesi.

Atha kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca: “kathambhadanto ñāyati? Kinnāmo'si bhante?” Ti. “Nāgaseno'ti kho ahaṃ mahārāja ñāyāmi. Nāgaseno'ti maṃ mahārāja sabrahmacārī samūdācaranti. Api ca mātāpitaro nāmaṃ karonti nāgaseno'ti vā sūraseno'ti vā vīraseno'ti vā sīhaseno'ti vā apica kho mahārāja saṅkhā samaññā paññatti vohāranāmamattaṃ yadidaṃ nāgaseno'ti. Na hettha puggalo upalabbhatī”ti.

Atha kho milindo rājā evamāha: “suṇantu me honto pañcasatā yonakā asītisahassā ca bhikkhū. Ayaṃ nāgaseno evamāha'na hettha puggalo upalabbhatī'ti. Kallannū kho tadabhinanditunti?”

Atha kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca “sace bhante nāgasena puggalo nūpalabbhati ko vetarahi tumhakaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ deti? Ko taṃ paribhuñjati? Ko sīlaṃ rakkhati? Ko bhāvanamanuyujjati? Ko maggaphalanibbāṇāni sacchikaroti? Ko pāṇaṃ hanati? Ko adinnaṃ ādiyati? Ko kāmesu micchā carati? Ko musā bhaṇati? Ko majjaṃ pivati? Ko pañcānantariyaṃ kammaṃ karoti? Tasmā nanthi kusalaṃ. Natthi akusalaṃ. Natthi kusalākusalānaṃ kammānaṃ kattāvā kāretā vā. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko. [PTS page 25] sace bhante nāgasena yo tumhe māreti, natthi tassāpi pāṇātipāto. Tumhākampi bhante nāgasena nathi ācariyo, natthi upajjhāyo, natthi upasampadā “nāgaseno'ti maṃ mahārāja sabrahmacārī samudācarantī'ti yaṃ vadesi, katamo ettha nāgaseno? Kinnu kho bhante kesā nāgaseno?” Ti.

“Na hi mahārājā” ti.
“Lomā nāgaseno?” Ti.
“Na hi mahārājā”ti.
[SL Page 021] [\x 21/] “nakhā nāgaseno?” Ti.
“Na hi mahārājā”ti. “Dantā nāgaseno?” Ti.
“Na hi mahārājā”ti. “Taco nāgaseno?” Ti.

“Na hi mahārājā”ti. Maṃsaṃ, nahāru, aṭṭhi, aṭṭhimiñjā, vakkaṃ, hadayaṃ, yakanaṃ, kilomakaṃ, pihakaṃ, papphāsaṃ, antaṃ, antaguṇaṃ, udariyaṃ, karīsaṃ, pittaṃ, semhaṃ, pubbo, lohitaṃ, sedo, medo, assu, vasā, khelo, siṃghāṇikā, lasikā, muttaṃ, matthake matthaluṅgaṃ nāgaseno?” Ti.
“Na hi mahārājā” ti
Kinnu kho bhante rūpaṃ nāgaseno?” Ti.
“Na hi mahārājā”ti.
“Vedanā nāgaseno?” Ti
“Na hi mahārājā”ti. “Saññā nāgaseno?” Ti
“Na hi mahārājā”ti. “Saṅkhārā nāgaseno?” Ti
“Na hi mahārājā”ti. “Viññāṇaṃ nāgaseno?” Ti
“Na hi mahārājā”ti.
“Kimpana bhante rūpavedanāsaññāsaṅkhāraviññāṇaṃ nāgaseno? Ti.
“Na hi mahārājā” ti. “Kimpana bhante aññatra rūpavedanāsaññāsaṅkhāraviññāṇā nāgaseno? Ti.
“Na hi mahārājā” ti.
“Tamahaṃ bhante pucchanto pucchanto na passāmi nāgasenaṃ. Saddo yeva nu kho bhante nāgaseno? Ko panettha nāgaseno? Alikaṃ tvaṃ bhante bhāsasi musāvādaṃ natthi nāgaseno” ti.

Atha kho āyasmā nāgaseno milindaṃ rājānaṃ etadavoca: “tvaṃ kho'si mahārāja khattiyasukhumālo accantasukhumālo. Tassa te mahārāja majjhantikasamayaṃ tattāya bhumiyā uṇhāya vālikāya kharā sakkharakaṭhalavālikā madditvā pādenāgacchantassa pādā rujanti, kāyo kilamati, cittaṃ upahaññati, dukkhasahagataṃ
Kāyaviññāṇaṃ uppajjati. Kinnukho tvaṃ pādenāgato'si? Udāhu vāhanenā? Ti.

“Nāhaṃ bhante pādenāgacchāmi. [PTS page 27] rathenāhaṃ āgato'smī”ti.

[SL Page 022] [\x 22/]

“Sace tvaṃ mahārāja rathenāgato'si, rathaṃ me ārocehi kinnukho mahārāja īsā ratho? Ti.
“Na hi bhante”ti.

“Akkho ratho?”Ti.
“Na hi bhante” ti. “Cakkāni ratho?”Ti.
“Na hi bhante” ti. “Rathapañjaraṃ ratho?”Ti.
“Na hi bhante” ti. “Rathadaṇḍako ratho?”Ti.
“Na hi bhante” ti. “Yugaṃ ratho?”Ti.
“Na hi bhante” ti. “Ratharasmiyo ratho?”Ti. “Na hi bhante” ti. “Patodalaṭṭhi ratho? Ti. “Na hi bhante” ti.
“Kinnu kho mahārāja īsā - akkha - cakka rathapañjara - rathadaṇḍa - yuga - rasmi - patodalaṭṭhi ratho?” Ti.
“Na hi bhante” ti.
“Kimpana mahārāja aññatra īsā -akkha -cakka rathapañjara - rathadaṇḍa - yuga - rasmi - patodā ratho?” Ti.
“Na hi bhante” ti.
“Tamahaṃ mahārāja pucchanto pucchanto na passāmi rathaṃ saddo yeva nu kho mahārāja ratho? Ko panettha ratho? Alikaṃ tvaṃ mahārāja bhāsasi musāvādaṃ. Natthi ratho tvaṃ 'si mahārāja sakalajambudīpe aggarājā. Kassa pana tvaṃ bhāyitvā musā bhāsasi. Suṇantu me bhontā pañcasatā yonakā asītisahassā ca bhikkhu. Ayaṃ milindo rājā evamāha 'rathenāhaṃ āgato'smī'ti. “Sa tvaṃ mahārāja rathenāgato'si, rathaṃ me ārocehī'ti vutto samāno rathaṃ na sampādeti. Kallannu kho tadahinanditunti?” Ti.
[SL Page 023] [\x 23/]

[PTS page 028]
Evaṃ vutte pañcasatā yonakā āyasmato nāgasenassa sādhukāraṃ davā, milidaṃ rājānaṃ etadavocuṃ: “idāni kho vaṃ mahārāja sakkonto bhāsassu”ti.

Atha kho milide rājā āyasmantaṃ nāgasenaṃ etadavoca : “nāhaṃ bhante nāgasena musā bhaṇāmi, īsañca paṭicca akkhañca paṭicca cakkāni ca paṭicca rathapañjarañca paṭicca rathadaṇḍakañca paṭicca ratho'ti saṅkhā samaññā paññatti vohāro nāmamattaṃ pavattatī”ti.

“Sādhu kho vaṃ mahārāja rathaṃ jānāsi evameva kho mahārāja mayhampi kese ca paṭicca lome ca paṭicca -pe- mathaluṅgañca paṭicca rūpañca paṭicca vedanañca paṭicca saññañca paṭicca saṅkhāre ca paṭicca viññāṇañca paṭicca nāgaseno'ti saṅkhā samaññā paññatti vohāro nāmamattaṃ pavattati. Paramathato panetha puggalo nūpalabbhati. Bhāsitampetaṃ mahārāja vajirāya bhikkhuniyā bhagavato sammukhā :

“Yathā hi aṅgasambhārā hoti saddo ratho iti
Evaṃ khadhesu santesu hoti 'satto'ti sammutī”ti.

“Acchariyaṃ bhante nāgasena, abbhutaṃ bhante nāgasena. Aticitrāni pañhapaṭibhānāni vissajjitāni. Yadi buddho tiṭṭheyya, sādhukāraṃ dadeyya sādhu sādhu nāgasena aticitrāni pañhapaṭibhānāni vissajjitānī”ti.

2. “Kativasso'si vaṃ bhante nāgasenā?” Ti.

“Sattavasso'haṃ mahārājā” ti.

“Ke te bhante satta? Vaṃ vā satta, gaṇanā vā sattā?” Ti.

Tena kho pana samayena milidassa rañño sabbābharaṇapatimaṇḍitassa alaṅkatapaṭiyattassa paṭhaviyaṃ chāyā dissati. Udakamaṇike'pi chāyā dissati. Atha kho āyasmā nāgaseno milidaṃ rājānaṃ etadavoca :

“Ayaṃ te mahārāja chāyā paṭhaviyaṃ udakamaṇike ca dissati. Kimpana mahārāja vaṃ vā rājā chāyā vā rājā?”Ti.

Ahambhante nāgasena rājā nāyaṃ chāyā rājā maṃ pana nissāya chāyā pavattatī”ti.
“Evameva kho mahārāja vassānaṃ gaṇanā sattā'ti na panāhaṃ satta. Maṃ pana nissāya satta pavattati chāyupamaṃ mahārāja jānāhī”ti.

“Acchariyambhante nāgasena abbhūtaṃ bhante nāgasena. Aticitrāni pañhapaṭibhānāni vissajjitānī”ti.

[SL Page 024] [\x 24/]
3. Rājā āha: “bhante nāgasena sallapissasi mayā saddhinti?”
“Sace tvaṃ mahārāja paṇḍitavādā sallapissasi, sallapissāmi. Sace pana rājavādā sallapissasi, na sallapissāmī” ti.

“Kathambhante nāgasena paṇḍitā sallapantī”ti.

“Paṇḍitānaṃ kho mahārāja sallāpe āveṭhanampi kayirati, nibbeṭhanampi kayirati, niggaho'pi kayirati, [PTS page 29] paṭikammampi kayirati, viseso'pi kayirati, paṭiviseso'pi kayirati. Na ca tena paṇḍitā kuppanti. Evaṃ kho mahārāja paṇḍitā sallapantī”ti.
“Kathampana bhante rājāno sallāpantī? ” Ti.

“Rājāno kho mahārāja sallāpe ekaṃ vatthuṃ paṭijānanti. Yo taṃ vatthuṃ vilometi, tassa daṇḍaṃ āṇāpenti 'imassa daṇḍaṃ panethā'ti. Evaṃ kho mahārāja rājāno sallapantī” ti.

Paṇḍitavādāhaṃ bhante sallapissāmi, no rājavādā. Vissattho bhadanto sallapatu. Yathā bhikkhunā vā sāmaṇerena vā upāsakena vā ārāmikena vā saddhiṃ sallapati, evaṃ vissattho bhadanto sallapatu, mā bhāyatu ” ti.

“Suṭṭhu mahārājā” ti thero abbhanumodi. Rājā āha “bhante nāgasena pucchissāmi? ” Ti.
“Puccha mahārājā”ti.
“Pucchito'si me bhante”ti.
Vissajjitaṃ mahārājā”ti.
“Kimpana bhante tayā vissajjitanti?”
“Kimpana mahārāja tayā pucchitanti?”
4. Atha kho milindassa rañño etadahosi: “paṇḍito kho ayaṃ bhikkhu paṭibalo mayā saddhiṃ sallapituṃ bahukāni ca me ṭhānāni pucchitabbāni bhavissanti. Yāva apucchitāni yeva tāni ṭhānāni bhavissanti, atha suriyo atthaṃ gamissati. Yannūnāhaṃ sve antepure sallapeyyanti. ”

Atha kho rājā devamantiyaṃ etadavoca: “tena hi tvaṃ devamantiya bhadantassa āroceyyāsi ' sve antepure raññā saddhiṃ sallāpo bhavissatī'ti idaṃ vatvā milindo rājā uṭṭhāyāsanā theraṃ nāgasenaṃ āpucchitvā assaṃ abhirūhitvā ' nāgaseno nāgaseno'ti sajjhāyaṃ karonto pakkāmi.

[SL Page 025] [\x 25/]
Atha kho devamantiyo āyasmantaṃ nāgasenaṃ etadavoca: “rājā bhante milindo 'sve antepure sallāpo bhavissatī” ti.
“Suṭṭhū” ti thero abbhanumodi.
Atha kho tassā rattiyā accayena devamantiyo ca anantakāyo ca maṅkuro ca sabbadinno ca yena milindo rājā tenupasaṅkamiṃsu. Upasaṅkamitvā rājānaṃ milindaṃ etadavocuṃ: 'āgacchati mahārāja bhadanto nāgaseno' [PTS page 030] ti.
“Āma āgācchatu;”ti.
“Kittakehi bhikkhuhi saddhiṃ āgācchatu?” Ti.
“Yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatu” ti.

Atha kho sabbadinno āha “āgacchatu mahārāja dasahi bhikkhūhi saddhinti” dutiyampi kho rājā āha “yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatu” ti. Dutiyampi kho sabbadinno āha “āgacchatu mahārāja dasahi bhikkhūhi saddhinti. ”

Tatiyampi kho rājā āha “yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatu”ti. Tatiyampi kho sabbadinno āha “āgacchatu mahārāja dasahi bhikkhūhi saddhinti”.

“Sabbo pana ayaṃ sakkāro paṭiyādito ahaṃ bhaṇāmi 'yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatu'ti. Ayambhane sabbadinno aññathā bhaṇati kinnu pana mayaṃ na paṭibalā bhikkhūnaṃ bhojanaṃ dātunti?”

Evaṃ vutte sabbadinno maṅku ahosi. Atha kho devamantiyo ca anantakāyo ca maṅkuro ca yenāyasmā nāgaseno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāgasenaṃ etadavocuṃ: “rājā bhante milindo evamāha 'yattake bhikkhū icchati ttakehi bhikkhūhi saddhiṃ āgacchatu'ti.

Atha kho āyasmā nāgaseno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya asītiyā bhikkhusahassehi saddhiṃ sāgalaṃ pāvisi. Atha kho anantakāyo āyasmantaṃ nāgasenaṃ nissāya gacchanto āyasmantaṃ nāgasenaṃ etadavoca: “bhante nāgasena, yampanetaṃ brūmi 'nāgaseno'ti, katamettha nāgaseno?” Ti thero āha: “ko patettha nāgeseno'ti maññasī?Ti. [SL Page 026] [\x 26/]

“Yo so bhante abbhantare vāyo jīvo pavisati ca nikkhamatī ca, so nāgaseno'ti maññāmī?Ti. “Yadipaneso vāto nikkhamitvāna na paviseyya pavisitvā vā na nikkhameyya, jīveyya nu kho so puriso?Ti.
“Na hi [PTS page 031] bhante”ti.
“Ye panime saṅkhadhamakā saṅkaṃ dhamenti tesaṃ vāto pūna pavisatī”ti.
“Na hi bhante”ti.
“Ye panime vaṃsadhamakā vaṃsaṃ dhamenti, tesaṃ vāto puna pavisatī?'Ti.
“Na hi bhante”ti.
“Ye panime siṅga dhamakā siṅgaṃ dhamenti, tesaṃ vāto puna pavisatī?” Ti. “Na hi bhante”ti.
“Atha kissa pana te na maranti?” Ti. Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ. Sādhu bhante atthaṃjappehī”ti.
“Teso jīvo. Assāsapassāsā nāmete kāyasaṅkhārā”ti.
Thero abhidhammakathaṃ akāsi atha anantakāyo upāsakattaṃ paṭivedesi.

5. Atha kho āyasmā nāgaseno yena milindassa rañño nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ saparisaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā ekamekaṃ bhikkhuṃ ekamekena dussayugena acchādetvā āyasmantaṃ nāgasenaṃ ticīvarena acchādetvā āyasmantaṃ nāgasenaṃ etadavoca: “bhante nāgasena dasahi bhikkhūhi saddhiṃ idha nisīdatha. Avasesā gacchantu”ti. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ viditvā aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃnisīdi. Ekamantaṃ nisinno kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca: “bhante nāgasena kimhi hoti kathā sallāpo?”Ti.

“Atthena mayaṃ mahārāja atthikā atthena tāva hotu kathāsallāpo”ti.

[SL Page 027] [\x 27/]
Rājā āha: “kimatthiyā bhante nāgasena tumhākaṃ pabbajjā? Ko ca tumhākaṃ paramattho?”Ti.

Thero āha: “kinti mahārāja idaṃ dukkhaṃ nirujjheyya, aññañca dukkhaṃ na uppajjeyyā'ti etadatthā mahārāja amhākaṃ pabbajjā. Anupādā parinibbāṇaṃ kho pana amhākaṃ paramattho”ti.

“Kimpana bhante nāgasena sabbe [PTS page 032] etadatthāya pabbajjantī. ?Ti.
“Na hi mahārāja. Keci etadatthāya pabbajjanti. Keci rājabhītiyā-9 pabbajjanti. Keci corabhītiyā-10 pabbajjanti. Keci iṇaṭṭā pabbajjanti. Keci ājīvikatthāya pabbajjanti. Ye pana sammā pabbajjanti. Te etadatthāya pabbajjantī”ti.

“Tvaṃ pana bhante etadatthāya pabbajito'sī? ” Ti.
“Ahaṃ kho mahārāja daharako santo pabbajito. Na jānāmi 'imassa-11 nāmatthāya pabbajāmī'ti. Api ca kho me evaṃ ahosi 'paṇḍitā ime samaṇā sakyaputtiyā. Te maṃ sikkhāpessantī'ti. Svāhaṃ tehi sikkhāpito jānāmi ca passāmi ca “imassa nāmatthāya pabbajjā”ti.

“Kallo'si bhante nāgasenā”ti.

6. Rājā āha: “bhante nāgasena atthi koci mato na paṭisandahatī?”Ti.
Thero āha: “koci paṭisandahati. Koci na paṭisandahatī”ti. Ko paṭisandahati? Ko na paṭisandahatī?” Ti.

“Skikileso mahārāja paṭisandahati. Nikkileso na paṭisandahatī”ti.

“Tvaṃ pana bhante paṭisandahissasī?”Ti.
“Sace mahārāja saupādāno bhavissāmi, paṭisandahissāmī. Sace anupādāno bhavissāmi, na paṭisandahissāmī”ti.
“Kallo'si bhante nāgasenā”ti.
7. Rājā āha: “bhante nāgasena, yo na paṭisandahati, nanu so yonisomanasikārena paṭisandahatī?”Ti.
“Yoniso ca mahārāja manasikārena, paññāya ca aññehi ca kusalehi dhammehī”ti.


9. Rājabhītitā - sī. Mu. 10. Corabhītitā - sī. Mu. 11. Imaṃ - sī. Mu.

[SL Page 028] [\x 28/]

“Nanu bhante yoniso manasikāroyeva paññā?”Ti.

“Na hi mahārāja. Añño manasikāro, aññā paññā imesaṃ kho mahārāja ajelakagomahisaoṭṭhagadrabhānampi manasikāro atthi. Paññā pana tesaṃ natthi”ti.

“Kallo'si bhante nāgasenā”ti.

Lakkhaṇapañhā
8. Rājā āha: ”“kiṃlakkhaṇo bhante manasikāro? Kiṃlakkhaṇāpaññā?” Ti.
“Ūhanalakkhaṇo kho mahārāja manasikāro. Chedanalakkhaṇā paññā”ti.
“Kathaṃ ūhanalakkhaṇo manasikāro? Kathaṃ chedanalakkhaṇā paññā? Opammaṃ karohī”ti.
“Jānāsi tvaṃ mahārāja yavalāvake?” [PTS page 033] ti.
“Āma bhante. Jānāmī”ti
“Kathaṃ mahārāja yavalāvakā yavaṃ lunantī?”Ti.
“Vāmena bhante hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā dāttena jindantī”ti.

“Yathā mahārāja yavalāvako vāmena hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā dāttena jindati, evameva kho mahārāja yogāvacaro manasikārena mānasaṃ gahetvā paññāya kilese jindati. Evaṃ kho mahārāja
Ūhanalakkhaṇo manasikāro evaṃ chedanalakkhaṇā paññā”ti.
“Kallo'si bhante nāgasenā”ti.
9. Rājā āha: “bhante nāgasena, yampanetaṃ brūsi 'aññehi ca kusalehi dhammehī'ti, katame te kusalā dhammā?”Ti.
“Sīlaṃ mahā rāja saddhā viriyaṃ sati samādhi ime te kusalā dhammā” ti.
“Kiṃ lakkhaṇaṃ bhante sīlanti?”
“Patiṭṭhānalakkhaṇaṃ mahā rāja sīlaṃ. Sabbesaṃ kusalānaṃ dhammānaṃ indiyabalabojjhaṅgamaggasatipaṭṭhānasammappadhānaiddhipādajhānavimo- kkhasamādhisamāpattīnaṃ sīlaṃ patiṭṭhā. Sīle patiṭṭhitassa kho mahārāja sabbe kusalā dhammā na parihāyantī”ti.
[SL Page 029] [\x 29/]

“Opammaṃ karohī”ti.

“Yathā mahārāja ye keci bījagāmabhūtagāmā vuḍḍhiṃ virūlhiṃ vepullaṃ āpajjanti, sabbete paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya eva hete bījagāmabhūtagāmā vuḍḍhiṃ virūlhiṃ vepullaṃ āpajjanti. Evameva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindiyāni bhāveti saddhindriyaṃ viriyindriyaṃ satindriyaṃsamādhindriyaṃ paññindriyanti. ”

“Bhīyyo opammaṃ karohī”ti.

“Yathā mahārāja ye keci balakaraṇiyyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇiyyā kammantā karīyanti. Evameva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ [PTS page 034] viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyantī”.

“Bhīyyo opammaṃ karohī”ti.

“Yathā mahārāja nagaravaḍḍhaki nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodhāpetvā khāṇukaṇṭakaṃ apakaḍḍhāpetvā samaṃ kārāpetvā, tato aparabhāge vīthicatukkasighāṭakādiparicchedena vibhajitvā nagaraṃ māpeti, evameva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyanti. ”

“Bhīyyo opammaṃ karohī”ti.
“Yathā mahārāja laṅghako sippaṃ dassetukāmo paṭhaviṃ khaṇāpetvā sakkharakaṭhalakaṃ apakaḍḍhāpetvā bhumiṃ samaṃ kārāpetvā mudukāya bhumiyā sippaṃ dasseti, evameva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindiiriyaṃ paññindriyaṃ. Bhāsitampetaṃ mahārāja bhagavatā:

“Sīle patiṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ.
Ayaṃ patiṭṭhā dharaṇī va pāṇinaṃ idañca mulaṃ kusalābhivuddhiyā
Mukhañcidaṃ sabbajinānusāsane yo sīlakkhandho varapātimokkhiyo”ti.

“Kallo'si bhante nāgasenā”ti.

[SL Page 030] [\x 30/]

10. Rājā āha: “bhante nāgasena kiṃlakkhaṇā saddhā?”Ti.

“Sampasādanalakkhaṇā ca mahārāja saddhā sampakkhandanalakkhaṇā cā”ti.

“Kathaṃ bhante sampasādanalakkhaṇā saddhā?” Ti.

“Saddhā kho mahārāja uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ karoti [PTS page 035] acchaṃ vippasannaṃ anāvilaṃ. Evaṃ kho mahārāja sampasādanalakkhaṇā saddhā”ti.

“Opammaṃ karohī” ti,

“Yathā mahārāja rājā cakkavattī caturaṅginiyā senāya saddhiṃ addhānamaggapaṭipanno parittaṃ udakaṃ tareyya, taṃ udakaṃ hatthihi ca assehi ca rathehi ca pattihi ca būbhitaṃ bhaveyya āvilaṃ lulitaṃ kalalībhūtaṃ, uttiṇṇo ca rājā cakkavattī manusse āṇāpeyya 'pānīyaṃ bhane āharatha pivissāmī'ti. Rañño ca udakappāsādako maṇi bhaveyya. 'Evaṃ devā' ti kho te manussā rañño cakkavattissa paṭissutvā taṃ udakappasādakaṃ maṇiṃ udake pakkhipeyyuṃ tasmiṃ udake pakkhittamatte saṅkhasevālapanakaṃ vigaccheyya, kaddamo ca sannisīdeyya, acchamhaveyya udakaṃ vippasannaṃ anāvilaṃ, tato rañño cakkavattissa pānīyaṃ upanāmeyyuṃ 'pivatu devo pānīyanti'. Yathā mahārājaudakaṃ, evaṃ cittaṃ daṭṭhabbaṃ yathā te manussā, evaṃ yogāvacaro daṭṭhabbo. Yathā saṅkhasevālapanakaṃ kaddamo ca, evaṃ kilesā daṭṭhabbā. Yathā udakappasādako maṇi, evaṃ saddhā daṭṭhabbā. Yathā udakappasādake maṇimbhi udake pakkhittamatte saṅkhasevālapanakaṃ vigaccheyya, kaddamo ca sannisīdeyya, acchaṃ bhaveyya udakaṃ vippasannaṃ anāvilaṃ, evameva kho mahārāja saddhā uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ karoti acchaṃ vippasannaṃ anāvilaṃ. Evaṃ kho mahārāja sampasādanalakkhaṇā saddhā”ti.

11. “Kathambhante sampakkhandanalakkhaṇā saddhā?” Ti.

“Yathā mahārāja yogāvacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā sampakkhandati, yogaṃ karoti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, evaṃ kho mahārājasampakkhandanalakkhaṇā saddhā” ti.

“Opammaṃ karohī”ti.

[SL Page 031] [\x 31/]

“Yathā mahārāja uparipabbate [PTS page 036] mahāmegho abhippavasseyya, taṃ udakaṃ yathā ninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūretvā nadiṃ paripūreyya, sā ubhato kūlāni saṃvissandantī gaccheyya, atha mahājanakāyo āgantvā tassā nadiyā uttānataṃ vā gambhīrataṃ vā ajānanto bhīto vitthattho-12 tīre tiṭṭheyya, athaññataro purisoāgantvā attano thāmañca balañca sampassanto gāḷhaṃ kacchaṃ bandhitvā pakkhanditvā tareyya, taṃ tiṇṇaṃ passitvā mahājanakāyo'pi tareyya, evameva kho mahārāja yogāvacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphalevā arahatte vā sampakkhandati, yogaṃ karoti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Evaṃ kho mahārāja sampakkhandanalakkhaṇā saddhā”ti. Bhāsitampetaṃ mahārāja bhagavatā saṃyuttanikāyavare:

“Saddhāya tarati oghaṃ appamādena aṇṇavaṃ
Viriyena dukkhaṃ acceti paññāya parisujjhatī” ti.

“Kallo'si bhante nāgasenā” ti.

12. Rājā āha: “bhante nāgasena, kiṃlakkhaṇaṃ viriyanti?” “Upatthambhanalakkhaṇaṃ mahārāja viriyaṃ. Viriyūpatthambhitā sabbe kusalā dhammā na parihāyantī” ti.

“Opammaṃ karohī” ti.
“Yathā mahārāja puriso gehe patante aññena dārunā upatthambheyya, upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na pateyya, evameva kho mahārāja upatthambhanalakkhaṇaṃ viriyaṃ viriyūpatthambhitā sabbe kusalā dhammā na parihāyanti” ti.

“Hiyyo opammaṃ karohī” ti.

“Yathā mahārāja parittakaṃ senaṃ mahatī senā bhañjeyya, tato rañño āroceyya,
Rājā aññaṃ senaṃ taṃ anusāreyya, anupeseyye, tāya saddhiṃ parittakāsenā mahatiṃ senaṃ bhañjeyya, evameva kho mahārāja upatthambhanalakkhanaṃ viriyaṃ. Viriyupatthambhitā sabeba kusalā dhammā na parihāyanti. [PTS page 037] bhāsitampetaṃ mahārāja bhagavatā: “viriyavā kho bhikkhave ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharati”ti.

“Kallo'si bhante nāgasenā” ti.


12. Sī. Mu. Mitthato.

[SL Page 032] [\x 32/]

13. Rājā āha: “bhante nāgasena kiṃlakkhaṇā satī?” Ti,
“Apilāpanalakkhaṇā mahārāja sati upagaṇhanalakkhaṇā cā” ti

“Kathaṃ bhante apilāpanalakkhaṇā satī?” Ti.

“Sati mahārāja uppajjamānā kusalākusalasāvajjānavajjahīnappaṇitakaṇhasukkasappaṭibhāgadhamme apilāpeti'ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañcabalāni, ime sattabojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā ayaṃ vimuttī'ti. Tato yogāvacaro sevitabbe dhamme sevati, asevitabbe dhamme na sevati. Bhajitabbe dhamme bhajati abhajitabbe dhamme na bhajati. Evaṃ kho mahārāja, apilāpanalakkhaṇā satī”ti
“Opammaṃ karohī” ti.
“Yathā mahārāja rañño cakkavattissa bhaṇḍāgāriko rājānaṃ cakkavattiṃ sāyaṃ pātaṃ yasaṃ sārāpeti, 'ettakā deva te hatthī, ettakā assā, ettakā rathā, ettakā patti, ettakaṃ hiraññaṃ, rañño sāpeteyyaṃ apilāpeti, evameva kho mahārāja sati uppajjamānā kusalākusalasāvajjānavajjahinappaṇitakaṇhasukkasappaṭibhāgadhamme apilāpeti: 'ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañcabalāni, ime sattabojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā ayaṃ vimuttī'ti. Tato yogāvacaro sevitabbe dhamme sevati, asevitabbe dhamme na sevati. Bhajitabbe dhamme bhajati abhajitabbe dhamme na bhajati. Evaṃ kho mahārāja, apilāpanalakkhaṇā satī”ti.

“Kathambhante upagaṇhanalakkhaṇā satī?”Ti.

“Sati mahārāja uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samannesati 'ime dhammā hitā, ime [PTS page 038] dhammā ahitā. Ime dhammā upakārā, ime dhammā anūpakārā'ti. Tato yogāvacaro ahite dhamme apanūdeti, hite dhamme upagaṇhāti anupakāre dhamme apanūdeti, upakāre dhamme upagaṇhāti evaṃ kho mahārāja upagaṇhāti. Evaṃ kho mahārāja upagaṇhanalakkhaṇā satī”ti.

“Opammaṃ karohī”ti.

[SL Page 033] [\x 33/]

“Yathā mahārāja rañño cakkavattissa parināyakaratanaṃ rañño hitāhite jānāti 'ime rañño hitā, ime ahitā. Ime upakārā, ime anupakārā'ti. Tato ahite apanūdeti, upakāre upagaṇhāti. Evameva kho mahārāja sati uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samannesati 'ime dhammā hitā, ime dhammā ahitā. Ime dhammā upakārā, ime dhammā anupakārā'ti. . Tato yogāvacaro ahite dhamme apanudeti, hite dhamme upagaṇhāti. Anupakāre dhamme apanudeti. Upakāre dhamme upagaṇhāti. Evaṃ kho mahārāja upagaṇhanalakkhaṇā sati. Bhāsimpetaṃ mahārāja bhagavatā”sati ca khavāhambhikkhave sabbatthikaṃ vadāmī” ti.

“Kallo'si bhante nāgasenā”ti.

14. Rājā āha: “bhante nāgasena kiṃlakkhaṇo samādhī?”Ti. Ti. “Pamūkhalakkhaṇo mahārāja samādhi ye keci kusalā dhammā sabbe te samādhippamukhā honti samādhininnāsamādhiponā samādhipabbhārā”ti.

“Opammaṃ karohī” ti.

“Yathā mahārāja kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā honti kūṭaninnā kūṭasamosaraṇā. Kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho mahārāja ye keci kusalā dhammā sabbe te samādhippamukhā honti samādhininnā samādhiponā samādhipabbhārā”ti.

“Bhiyyo opammaṃ karohī”ti.

“Yathā mahārāja koci rājā caturaṅginiyā senāya saddhiṃ saṅgāmaṃ otareyya, sabbā ca senā hatthī ca assā ca rathā ca patti ca tappamukhā bhaveyyuṃ tanninnā tapponā tappabbhārā, taṃ yeva anupariyāyeyyuṃ, evameva kho mahārāja ye keci kusalā dhammā sabbe te samādhippamukhā samādhininnā [PTS page 039] samādhiponā samādhipabbhārā. Evaṃ kho mahārāja pamūkhalakkhaṇo samādhi. Bhāsitampetaṃ mahārāja bhagavatā “samādhiṃ bhikkhave bhāvetha. Samāhito yathābhūtaṃ pajānātī” ti.

“Kallo'si bhante nāgasenā” ti.
15. Rājā āha: “bhante nāgasena kiṃlakkhaṇā paññā?” Ti,
“Pubbe kho mahārāja mayā vuttaṃ' chedanalakkhaṇāpaññā'ti. Api ca obhāsanalakkhaṇā'pi paññā”ti.
'Kathambhante obhāsanalakkhaṇā paññā'ti

[SL Page 034] [\x 34/]

“Paññā mahārāja uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti. Tato yogāvacaro aniccanti vā dukkhanti vā anattā'ti vā sammappaññāya passatī” ti.

“Opammaṃ karohī” ti.

“Yathā mahārāja puriso andhakāre gehe padīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ vidhameti, obhāsaṃ janeti, alokaṃ vidaṃseti, rūpāni pākaṭāni karoti, evameva kho mahārāja paññā uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti. Tato yogāvacaro aniccanti vā dukkhanti vā anattā'ti vā sammappaññāya passati. Evaṃ kho mahārāja obhāsanalakkhaṇā paññā” ti.

“Kallo'si bhante nāgasenā”ti.

16. Rājā āha: “bhante nāgasena ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti?” Kilese hanantī” ti.

“Āma mahārāja. Ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hananti? Opammaṃ karohī”ti.

“Yathā mahārāja senā nānā santī, hatthī ca assā ca rathā ca patti ca ekaṃ atthaṃ abhinipphādenti, saṅgāme parasenaṃ abhivijinanti, evameva kho mahārāja ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hanantī” ti.

“Kallo'si bhante nāgasenā”ti. [PTS page 040]

Mahā vaggo paṭhamo.
(Imasmiṃ vagge soḷasa pañhā)

2. Addhānavaggo

1. Rājā āha: “bhante nāgasena yo uppajjati. So eva so, udāhu añño?”Ti.

“Thero āha: “na ca so na ca añño” ti.

”“Opammaṃ karohī”ti.

“Taṃ kimmaññasi mahārāja. Yadā tvaṃ daharo taruṇo mando uttānaseyyako ahosi, so yeva tvaṃ etarahi mahanto?” Ti.

[SL Page 035] [\x 35/] “na hi bhante. Añño so daharo taruṇo mando uttānaseyyako ahosi, añño ahaṃ etarahi mahanto” ti.

“Evaṃ sante kho mahārāja mātā'ti'pi na bhavissati. Pitā'ti'pi na bhavissati, ācariyo'tipi na bhavissati sippāvā'ti'pi na bhavissati, sīlavā'ti'pi na bhavissati, paññavā'ti'pi na bhavissati. Kinnu kho mahārāja aññā eva kalalassa mātā, aññā abbudassa mātā, aññā pesiyā mātā, aññā ghanassa mātā, aññā khuddakassa mātā, aññā mahantassa mātā? Añño sippaṃ sikakhati? Añño sikkhito bhavati? Añeño pāpakammaṃ karoti? Aññassa hatthapādā chijjantī?” Ti.

“Na hi bhante, tvaṃ pana bhante evaṃ vutto kiṃ vadeyyāsī?” Ti.

“Thero āha: “ahaññeva kho mahārāja daharo ahosiṃ taruṇo mando uttānaseyyako. Ahaññeva etarahi mahanto imaññeva kāyaṃ nissāya sabbe te ekasaṅgahītā” ti

“Opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso padīpaṃ padīpeyya, kiṃ so sabbarattiṃ dippeyyā?” Ti.
“Āma bhante sabbarattiṃ dippeyyā”ti.
“Kinnu kho mahārāja yā purime yāme acci, sā majjhime yāme accī?” Ti.

“Na hi bhante” ti.
“Kinnu kho mahārāja añño so ahosi purime yāme padīpo, añño majjhime yāme padīpo, añño pacchime yāme padīpo?” Ti.

“Na hi bhante taṃ yeva nissāya sabbarattiṃ paditto” ti.

“Evameva kho mahārāja dhammasantati sandahati. Añño uppajjati, añeño nirujjhati, apubbaṃ acarimaṃ viya sandahati. Tena na ca so na ca añño. Purimaviññāṇo pacchimaviññāṇasaṅgahaṃ gacchatī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja [PTS page 041] khīraṃ duyhamānaṃ kālantarena dadhi parivatteyya, dadhito navanītaṃ navanītato ghataṃ parivatteyya, yo nu kho mahārāja evaṃ vadeyya 'yaṃ yeva khīraṃ taṃ yeva dadhi, taṃ yeva navanītaṃ, taṃ yeva ghata'nti sammā nu kho so mahārāja vadamāno vadeyyā?” Ti.

[SL Page 036] [\x 36/]

“Na hi bhante taṃ yeva nissāya sambhutantī”

Evameva kho mahārāja dhammasantati sandahati, añño uppajjati, añño nirujjhatī, apubbaṃ acarimaṃ viya sandahati. Tena na ca so na ca añño. Purimaviññāṇo pacchimaviññāṇasaṅgahaṃ gacchatī” ti.

“Kallo'si bhante nāgasenā” ti.

2. Rājā āha: “bhante nāgasena, yo na paṭisandahati, jānāti so na paṭisandahissāmī?” Ti.

“Āma mahārāja. Yo na paṭisandahati, jānāti so na paṭisandahissāmī” ti.

“Kathambhante jānātī?” Ti.

“Yo hetu yo paccayo mahārāja paṭisandahanāya, tassa hetussa tassa paccayassa uparamā jānāti so'na paṭisandahissāmī'ti”

“Opammaṃ karohī” ti.

“Yathā mahārāja kassako gahapatiko kasitvā ca vapitvā ca dhaññāgāraṃ paripūreyya, so aparena samayena neva kaseyya na vapeyya, yathā sambhatañca ṭhaññaṃ paribhuñjeyya vā vissajjeyya vā yathāpaccayaṃ vā kareyya, jānāti so mahārāja kassako gahapatiko na me dhaññāgāramparipūrissatī'ti?”

“Āma bhante. Jāneyyā”ti.

“Kathaṃ jāneyyā?” Ti.

Yo hetu yo paccayo dhaññāgārassa pāripūriyā, 13. Tassa hetussa tassa paccayassa uparamā jānāti na me dhaññāgāraṃ paripūrissatī” ti. Evameva kho mahārāja yo hetu yo paccayo paṭisandahanāya tassa hetussa tassa paccayassa uparamā jānāti” so'na paṭisandahissāmī'ti.

“Kallo'si bhante nāgasenā”ti.

3. Rājā āha: bhante nāgasena yassa ñāṇaṃ uppannaṃ tassa paññā uppannā?” Ti. “Āma mahārāja. Yassa ñāṇaṃ uppannaṃ, tassa paññā uppannā”ti.


13. Paripiṇāya - sī. Mu.

[SL Page 037] [\x 37/]

“Kimbhante [PTS page 042] yaññeva ñāṇaṃ sāyeva paññā?”Ti.
“Āma mahārāja. Yaññeva ñāṇaṃ sāyeva paññā” ti.
“Yassa pana bhante taññeva ñāṇaṃ sāyeva paññā uppannā, kiṃ sammuyheyya so udāhu na sammuyheyyā?” Ti.

“Kathaci mahārāja sammuyheyya katthaci na sammuyheyyā” ti.

“Kuhiṃ bhaneta sammuyheyya? Kuhiṃ na sammuyheyyā?”Ti.

“Aññātapubbesu vā mahārāja sippaṭṭhānesu, agatapubbāya vā disāya, assutapubbāya vā nāmapaññattiyā sammuyheyyā”ti.
“Kuhiṃ na sammuyheyyā?”Ti.
“Yaṃ kho pana mahārāja tāya paññāya kataṃ aniccanti vā dukkhanti vā anattā'ti vā, tahiṃ na sammuyheyyā” ti.
“Moho panassa bhante kuhiṃ gacchatī?” Ti.
“Moho kho mahārāja ñāṇe uppannamatte tattheva nirujjhatī” ti,
“Opammaṃ karohī” ti.
“Yathā mahārāja kocideva puriso andhakāre gehe padīpaṃ āropeyya, tato andhakāro nirujjheyya, aloko pātubhaveyya, evameva kho mahārāja ñāṇe uppannamatte moho tattheva nirujjhatī” ti.
“Paññā pana bhante kuhiṃ gacchatī?” Ti.
“Paññā'pi kho mahārāja sakiccayaṃ katvā tattheva nirujjhati. Yaṃ pana tāya paññāyakataṃ aniccanti vā dukkhanti vā anattā'ti vā, taṃ na nirujjhatī” ti.
“Bhante nāgasena yaṃ panetaṃ brūsi 'paññā sakiccayaṃ katvā tattheva nirujjhatī” ti, yaṃ pana tāya paññāya kataṃ aniccanti vā dukkhanti vā anattāti vā taṃ na nirujjhatī'ti, tassa opammaṃ karohī” ti.

“Yathā mahārāja koci puriso rattiṃlekhaṃ pesetukāmo lekhakaṃ pakkosāpetvā padīpaṃ āropetvā lekhaṃ likhāpeyya, likhite pana lekhe padīpaṃ vijjhāpeyya vijjhāpite'pi padīpe

[SL Page 038] [\x 38/]

Lekhaṃ na vinasseyya, evameva kho mahārāja paññā sakiccayaṃ katvā tattheva nirujjhati. Yaṃ pana tāya paññāya kataṃ aniccanti vā dukkhanti vā anattā'ti vā taṃ na nirujjhatī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja puratthimesu [PTS page 043] janapadesu manussā anugharaṃ pañcapañca udakaghaṭakāni ṭhapenti ālimpanaṃ vijjhāpetuṃ, ghare paditte tāni pañca udakaghaṭakāni gharassūpari parikkhipanti, tato aggi vijjhāyati. Kinnu kho mahārāja tesaṃ manussānaṃ evaṃ hoti 'puna tehi ghaṭehi ghaṭakiccaṃ karissāmā'ti”.

“Na hi bhante. Alaṃ tehi ghaṭehi. Kintehi ghaṭehī?”Ti.

“Yathā mahārāja pañca udakaghaṭakāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā te manussā, evaṃ yogāvacaro daṭṭhabbo. Yathā aggi, evaṃ kilesā daṭṭhabbā yathā pañcahi udakaghaṭakehi aggi vijjhāpīyatī, evaṃ pañcindriyehi kilesā vijjhāpīyanti, vijjhāpitā'pi kilesā na puna sambhavanti. Evameva kho mahārāja paññāsakiccayaṃ katvā tattheva nirujjhati. Yampana tāya paññāya kataṃ aniccanti vā dukkhanti vā anattā'ti vā taṃ nanirujjhatī” ti.
Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja vejjo pañcamūlabhesajjāni gahetvā gilānakaṃ upasaṅkamitvā tāni pañcamūlabhesajjāni piṃsitvā gilānakaṃ pāyeyya, tehi ca dosā niddhameyyuṃ, kinnu kho mahārāja tassa vejjassa evaṃ hoti 'puna tehi mūlabhesajjehi bhesajjakiccaṃ karissāmī' ti?”

“Na hi bhante. Alaṃ tehi mūlabhesajjehi kintehi mūlabhesajjehī?” Ti.

“Yathā mahārāja pañcamūlabhesajjāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā vejjo, evaṃ yogāvacaro daṭṭhabbo. Yathā vyādhi evaṃ kilesā daṭṭhabbā. Yathā vyādhito puriso, evaṃ puthujjano daṭṭhabbo. Yathā pañcamūlabhesajjehi gilānasa dose niddhante gilāno arogo hoti, evaṃ pañcindriyehi kilesā niddhamīyanti. Niddhamitā ca kilesā na puna sambhavanti. Evameva kho mahārāja paññā sakiccayaṃ katvā tattheva nirujjhati. Yaṃpana tāya paññāya kataṃ aniccanti [PTS page 044] vā dukkhanti vā anattā'ti vā taṃ nanirujjhatī” ti.
“Bhiyyo opammaṃ karohī”ti.

[SL Page 039] [\x 39/]

“Yathā mahārāja saṅgāmāvacaro yodho pañca kaṇḍāni gahetvā saṅgāmaṃ otareyya parasenaṃ vijetuṃ, so saṅgāmato tāni pañca kaṇḍāni khipeyya, tehi ca parasenā bhijjeyya, kinnu kho mahārāja tassa saṅgāmāvacarassa yodhassa evaṃ hoti'puna tehi kaṇḍehi kaṇḍakiccaṃ karissāmī'ti”?

“Na hi bhante. Alaṃ tehi kaṇḍehi. Kintehi kaṇḍehī?” Ti.

“Yathā mahārāja pañca kaṇḍāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ virindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā saṅgāmāvacaro yodho, evaṃ yogāvacaro daṭṭhabbo. Yathā parasenā, evaṃ kilesā daṭṭhabbā. Yathā pañcahi kaṇḍehi parasenā bhijjati, evaṃ pañcindriyehi kilesā bhijjanti, bhaggā ca kilesā na puna sambhavanti. Evameva kho mahārāja paññā sakiccayaṃ katvā tattheva nirujjhati. Yaṃpana tāya paññāya kataṃ aniccanti vā dukkhanti vā anattā'ti vā, taṃ na nirujjhatī”ti.

“Kallo'si bhante nāgasenā”ti.

4. Rājā āha: “bhante nāgasena yo na paṭisandahati, vedeti so kañci dukkhaṃ vedananti?”.

Thero āha: “kañci vedeti kañci na vedetī”ti.

“Kaṃ vedeti? Kaṃ na vedetī?” Ti.

“Kāyikaṃ mahārāja vedanaṃ vedeti. Cetasikaṃ vedanaṃ na vedetī”ti.

“Kathaṃ bhante kāyikaṃ vedanaṃ vedeti? Kathaṃ cetasikaṃ vedanaṃ na vedetī?” Ti.

“Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa anuparamā kāyikaṃ dukkhavedanaṃ vedeti. Yo hetu yo paccayo cetasikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa uparamā cetasikaṃ dukkhavedanaṃ na vedetīti. Bhāsitampetaṃ mahārāja bhagavatā 'yo ekaṃ vedanaṃ vedeti kāyikaṃ na cetasikanti'

“Bhante nāgasena yo so dukkhavedanaṃ vedeti kasmā so na parinibbāyatī?” Ti.
“Natthi mahārāja arahato anunayo vā paṭigho vā. Na ca arahanto apakkaṃ pācenti. Paripākaṃ āgamenti paṇḍitā [PTS page 045] bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā:

[SL Page 040] [\x 40/]

“Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ
Kālañca patikaṅkhāmi nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ
Kālañca patikaṅkhāmi sampajāno patissato”ti.

“Kallo'si bhante nāgasenā”ti.

5. Rājā āha: “bhante nāgasena sukhā vedanā kusalā vā akusalā vā avyākatāvā?” Ti.
“Siyā mahārāja kusalā, siyā akusalā, siyā avyākatā”ti.
“Yadi bhante kusalā na dukkhā, yadi dukkhā na kusalā, kusalaṃ dukkhanti na uppajjatī?” Ti.
“Taṃ kimmaññasi mahārāja? Idha purisassa hatthe tattaṃ ayogulaṃ nikkhipeyya, dutiye hatthe sītaṃ himapiṇḍaṃ nikkhipeyya, kinnu kho mahārāja ubho'pi te daheyyunti?”
“Āma bhante ubho'pi te daheyyunti”.
“Kinnu kho te mahārāja ubho'pi uṇhā?” Ti.
“Na hi bhante” ti.
“Kimpana te mahārāja ubho'pi sītalā?” Ti.
“Na hi bhante” ti.

“Ājānāhi niggahaṃ yadi tattaṃ dahati, na ca te ubho'pi uṇhā tena na uppajjati. Yadi sītalaṃ dahati na ca te ubho'pi sītalā tena na uppajjati. Kissa pana te mahārāja ubho'pi dahanti? Na ca te ubho'pi uṇhā. Na ca te ubho'pi sītalā ekaṃ uṇhaṃ ekaṃ sītalaṃ. Ubho'pi te dahanti, tena na uppajjatī?” Ti.

“Nāhaṃ bhante paṭibalo tayā vādinā saddhiṃ sallapituṃ. Sādhu! Atthaṃ jappehī”ti.

“Tato thero abhidhammasaṃyuttāya kathāya rājānaṃ milindaṃ saññāpesi: “cha imāni mahārāja gehanissitāni somanassāni, cha nekkhammanissitāni somanassāni, cha gehanissitāni domanassāni, cha nekkhammanissitāni domanassāni, cha gehanissitā upekkhā, cha nekkhammanissitā upekkhā'ti imāni [PTS page 046] cha cakkāni. Atītā'pi chattiṃsavidhā vedanā, anāgatā'pi chattiṃsavidhā vedanā, paccuppannā'pi chattiṃsavidhā vedanā. Tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭhasataṃ vedanā hontī” ti.

“Kallo'si bhante nāgasenā”ti.

[SL Page 041] [\x 41/]

6. Rājā āha: “bhante nāgasena ko paṭisandahatī?”Ti thero āha: “nāmarūpaṃ kho mahārāja paṭisandahatī” ti.

“Kiṃ imaṃ yeva nāmarūpaṃ paṭisandahatī?” Ti.

“Na kho mahārāja imaṃ yeva nāmarūpaṃ paṭisandahati. Iminā pana mahārāja nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā tena kammena aññaṃ nāmarūpaṃ paṭisandahatī” ti.

“Yadi bhante nāgasena na imaṃ yeva nāmarūpaṃ paṭisandahati, nanu so mutto bhavissati pāpakehi kammehi?” Ti.

Thero āha: “yadi na paṭisandaheyya, mutto bhaveyya pāpakehi kammehi. Yasmā ca kho mahārāja paṭisandahati, tasmā na mutto pāpakehi kammehī” ti.

“Opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso aññatarassa purisassa ambaṃ avahareyya, tamenaṃ ambasāmiko gahetvā rañño dasseyya 'iminā deva purisena mayhaṃ ambā avahaṭā'ti. So evaṃ vadeyya 'nāhaṃ deva imassa ambe avaharāmī. Aññe te ambā ye iminā ropitā aññe te ambā mayā avahaṭā. Nāhaṃ daṇḍappatto'ti. Kinnu kho so mahārāja puriso daṇḍappatto bhaveyyā?” Ti.

“Āma bhante daṇḍappatto bhaveyyā?” Ti.

“Kena kāraṇenā?” Ti.

“Kiñcāpi so evaṃ vadeyya, purimaṃ bhante ambaṃ appaccakkhāya pacchimena amabena so puriso daṇḍappatto bhaveyyā” ti.

“Evameva kho mahārāja iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā. Tena kamamena aññaṃ nāmarūpaṃ paṭisandahati. Tasmā na mutto pāpakehi kammehī” ti.

“Bhiyyo opammaṃ karohī” ti.
“Yathā mahārāja koci puriso aññatarassa purisassa sāliṃ avahareyya, tamenaṃ sālisāmiko gahetvā rañño dasseyya 'iminā deva purisena mayihaṃ sāli avahaṭā'ti. So evaṃ vadeyya 'nāhaṃ deva imassa sāli avaharāmī. Aññe te sāli ye iminā ropitā aññe te sāli mayā avahaṭā. Nāhaṃ daṇḍappatto'ti. Kinnu kho so mahārāja puriso daṇḍappatto bhaveyyā?” Ti.

“Yathā mahārāja koci puriso aññatarassa purisassa ucchuṃ avahareyya, [PTS page 047] tamenaṃ ucchusāmiko gahetvā rañño dasseyya 'iminā deva purisena mayhaṃ ucchū avahaṭā'ti. So evaṃ vadeyya 'nāhaṃ deva imassa ucchū avaharāmī. Aññe te ucchū ye iminā ropitā aññe te ucchū mayā avahaṭā. Nāhaṃ daṇḍappatto'ti. Kinnu kho so mahārāja puriso daṇḍappatto bhaveyyā?” Ti.

Yathā mahārāja koci puriso hemantike kāle aggiṃ jāletvā visīvetvā avijjhāpetvā pakkameyya, atha kho so aggi aññatarassa sassakhettaṃ daheyya, tamenaṃ khettasāmiko gahetvā rañño dasseyya 'iminā deva purisena mayhaṃ khettaṃ daḍḍhanti', so evaṃ vadeyya 'nāhaṃ deva imassa khettaṃ jhāpemi. Aññe so aggi yo

[SL Page 042] [\x 42/]

Mayā avijjhāpito. Añño so aggi yenimassa khettaṃ daḍḍhaṃ, nāhaṃ daṇḍappatto'ti. Kinnu kho so mahārāja puriso daṇḍappatto bhaveyyā?” Ti.

“Āma bhante, daṇḍappatto bhaveyyā”ti,

“Kena kāraṇenā?” Ti.

“Kiñcāpi so evaṃ vadeyya, purimaṃ bhante aggiṃ appaccakkhāya pacchimena agginā so puriso daṇḍappatto bhaveyyā”ti.

“Evameva kho mahārāja iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati. Tasmā na mutto pāpakehi kammehī”ti,

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso padīpaṃ ādāya māḷaṃ-14. Abhirūhitvā bhuñjeyya, padīpo jhāyamāno tiṇaṃ jhāpeyya, tīṇaṃ jhāyamānaṃ gharaṃ jhāpeyya, gharaṃ jhāyamānaṃ gāmaṃ jhāpeyya, gāmajano taṃ purisaṃ gahetvā evaṃ vadeyya 'kissa tvaṃ bho purisa gāmaṃ jhāpesī?' Ti, so evaṃ vadeyya 'nāhaṃ bho gāmaṃ jhāpemi añño so padīpaggi yassāhaṃ ālokena bhuñjiṃ, añño so aggi yena gāmo jhāpito'ti. Te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja atthaṃ-15. Dhāreyyāsī?” Ti.
“Gāmajanassa bhante” ti,

Kiṃ kāraṇā?” Ti.

“Kiñcā pi so evaṃ vadeyya, api ca tato eva so aggi nibbatto” ti.

“Evameva kho mahārāja kiñcāpi aññaṃ maraṇantikaṃ nāmarūpaṃ aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato ye taṃ nibbattaṃ tasmā na mutto pāpakehi kammehī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso dahariṃ kumārikaṃ vāretvā suṅkaṃ datvā pakkameyya. Sā [PTS page 048] aparena samayena mahatī assa, vayappattā tato añño puriso suṅkaṃ datvā vivāhaṃ kareyya, itaro āgantvāevaṃ vadeyya 'kissa pana me
Tvaṃ ambho purisa bhariyaṃ nesī?' Ti. So evaṃ vadeyya 'nāhaṃ tava bhariyaṃ nemi. Aññā sā dārikā daharī taruṇī, yā tayā vāritā ca dinnasuṅkā ca. Aññā sā dārikā mahatī vayappattā mayā vāritā dinnasuṅkā cā'tī te vivadamānā tava santike āgaccheyyuṃ. Kassa tvaṃ mahārāja atthaṃ dhāreyyāsī?” Ti.


14. Pāsādaṃ (ma. ) 15. Aṭṭaṃ (ma. )

[SL Page 043] [\x 43/]

Purimassa bhante” ti.

“Kiṃkāraṇā?” Ti.

“Kiñcāpi so evaṃ vadeyya, api ca tato yeva sā mahatī nibbattā” ti.

“Evameva kho mahārāja kiñcāpi aññaṃ maraṇantikaṃ nāmarūpaṃ aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ. Tasmā na parimutto pāpakehi kammehī”ti.

“Bhiyyo opammaṃ karohī” ti.
“Yathā mahārāja koci deva puriso gopālakassa hatthato khīraghaṭaṃ kiṇitvā tasseva hatthe nikkhipitvā pakkameyya 'sve gahetvā gamissāmī'ti. Taṃ aparajju dadhi sampajjeyya. So āgantvā evaṃ vadeyya 'dehi me khīraghaṭanti' so dadhiṃ dadeyya. Itaro evaṃ vadeyya 'nāhaṃ tava hatthato dadhiṃ kiṇāmi. Dehi me khīraghaṭanti' so evaṃ vadeyya 'ajānato te khīraṃ dadhibhūtanti'. Te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja atthaṃ dhāreyyāsī?” Ti.

“Gopālakassa bhante” ti.

“Kiṃkāraṇā?” Ti.

“Kiñcāpi so evaṃ vadeyya, api ca tato yeva taṃ nibbattanti”.

“Evameva kho mahārāja kiñcāpi aññaṃ maraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ. Tasmā na parimutto pāpakehi kammehī” ti.

“Kallo'si bhante nāgasenā” ti.

7. Rājā āha: “bhante nāgasena tvaṃ pana paṭisandahissasi?” Ti.

“Alaṃ mahārāja. Kintena pucchitena. Nanu mayā paṭigacceva akkhātaṃ 'sace mahārāja sa upādāno [PTS page 049] bhavissāmi paṭisandahissāmi. Sace anupādāno bhavissāmi na paṭisandahissāmī'ti”.

“Opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso rañño adhikāraṃ kareyya, rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi

[SL Page 044] [\x 44/]

Kāmaguṇehi samappito samaṅgibhuto paricareyya. So ce janassa āroceyya'na me rājā kiñci paṭikarotī'ti, kinnu kho so mahārāja puriso yuttakārī bhaveyyā?”Ti.

“Na hi bhante” ti.

“Evameva kho mahārāja kinte etena pucchitena. Nanu mayā paṭigacceva akkhātaṃ 'sace sa upādāno bhavissāmi, paṭisandahissāmi. Sace anupādāno bhavissāmi na paṭisandahissāmī” ti.

“Kallo'si bhante nāgasenā” ti.

8. Rājā āha: “bhante nāgasena yampanetaṃ brūsi nāmarūpanti, tattha katamaṃ nāmaṃ katamaṃ rūpanti?”
“Yaṃ tattha mahārāja oḷārikaṃ, etaṃ rūpaṃ. Ye tattha sukhumā cittacetasikā dhammā etaṃ nāmanti”.

“Bhante nāgasena kena kāraṇena nāmaṃyeva na paṭisandahati? Rūpaṃ yeva vā?” Ti.

“Aññamaññāpanissitā mahārāja ete dhammā ekato'va uppajjantī” ti.
“Opammaṃ karohī” ti.

“Yathā mahārāja kukkuṭiyā kalalaṃ na bhaveyya, aṇḍampi na bhaveyya. Yañca tattha kalalaṃ, yañca aṇḍaṃ, ubhopete aññamaññanissitā. Ekato'va tesaṃ uppatti hoti. Evameva kho mahārāja yadi tattha nāmaṃ na bhaveyya, rūpampi na bhaveyya. Yañceva tatthanāmaṃ yañceva rūpaṃ, ubhepete aññamaññanissitā ekato'va tesaṃ uppatti hoti evametaṃ dīghamaddhānaṃ sambhāvitanti. ”

“Kallo'si bhante nāgasenā” ti.

9. Rājā āha: “bhante nāgasena yampanetaṃ brūsi 'dīghamaddhāna'nti, kimetaṃ addhānaṃ nāmā?” Ti.

“Atīto mahārāja addhā, anāgato addhā, paccuppanno addhā” ti.

“Kimpana bhante addhā atthi” ti.

“Koci'pi mahārāja addhā atthi, koci'pi natthi” ti.

“Katamo pana bhante atthi? [PTS page 050] katamo natthi?” Ti.

[SL Page 045] [\x 45/]

“Ye te mahārāja saṅkhārā atītā vigatā niruddhā vipariṇatā, so addhā natthi. Ye dhammā vipākā ye ca vipākadhammadhammā, te ca aññatra paṭisandhiṃ denti, so addhā atthi. Ye sattā kālakatā aññatra uppannā, so ca addhā atthi. Ye sattā kālakatā aññatra anuppannā, so addhā natthi. Ye ca sattā parinibbutā so ca addhā natthi parinibbutattā” ti.

“Kallo' si bhante nāgasenā”ti.

Addhānavagago dutiyo
(Imasmiṃ vagge nava pañhā)

4. Vicāravaggo.

1. Rājā āha: “bhante nāgasena atītassa addhānassa kiṃ mūlaṃ? Anāgatassa addhānassa kiṃ mūlaṃ? Paccuppannassa addhānassa kiṃ mūlanti?”

“Atītassa ca mahārāja addhānassa, anāgatassa ca addhānassa, paccuppannassa ca addhānassa avijjā mūlaṃ. Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa addhānassa purimā koṭi na paññāyatī” ti.

“Kallo'si bhante nāgasenā” ti.

2. Rājā āha: “bhante nāgasena yaṃ panetaṃ brūsi 'purimā koṭi na paññāyatī'ti, tassa opammaṃ karohī” ti.

“Yathā mahārāja puriso parittaṃ bījaṃ paṭhaviyaṃ nikkhipeyya, tato aṅkuro uṭṭhahitvā anupubbena vuddhiṃ virūlhiṃ vepullaṃ āpajjitvā phalaṃ dadeyya. Tato'pi [PTS page 051] bījaṃ gahetvā puna ropeyya, tato'pi aṅkuro uṭṭhahitvā anupubbena vuddhiṃ viruḷhīṃ vepullaṃ āpajjitvā phalaṃ dadeyya, evametissā santatiyā atthi anto?”Ti.
“Natthi bhante” ti.

“Evameva kho mahārāja addhānassā'pi purimā koṭi na paññāyatī” ti.

“Bhīyyo opammaṃ karohī” ti.

[SL Page 046] [\x 46/]

“Yathā mahārāja kukkuṭiyā aṇḍaṃ, aṇḍato kukkuṭī, kukkuṭiyā aṇḍanti evametissā santatiyā atthi anto?” Ti.

“Natthi bhante” ti.
“Evameva kho mahārāja addhānassā'pi pūrimā koṭi na paññāyatī” ti.
“Bhīyyo opammaṃ karohī” ti.

Thero paṭhaviyā cakkaṃ ālikhitvā milindaṃ rājānaṃ etadavoca: “atthi mahārāja imassa cakkassa anto?” Ti.

“Natthi bhante” ti.

“Evameva kho mahārāja imāni cakkāni vuttāni bhagavatā “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā kammaṃ. Kammato puna cakkhu eva jāyati. Evametissā santatiyā atthi anto?” Ti.
“Natthi bhante” ti.

“Sotañca paṭicca sadde ca, ghānañca paṭicca gandhe ca, jivhāya paṭicca rasse ca, kāyañca paṭicca phoṭṭhabebha ca manañca paṭicca dhamme ca, uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā kammaṃ. Kammato puna mano jāyati. Evametissā santatiyā atthi anto?” Ti.
“Natthi bhante” ti.

“Evameva kho mahārāja addhānassā'pi pūrimā koṭi na paññāyatī” ti.

“Kallo'si bhante nāgasenā” ti.
3. Rājā āha: “bhante nāgasena yaṃ panetaṃ brūsi 'pūrimā koṭi na paññāyati'ti, katamā ca sā pūrimā koṭī?” Ti.

“Yo kho mahārāja atīto addhā, esā pūrimā koṭi” ti.

“Bhante nāgasena yaṃ panetaṃ brūsi 'purimā koṭi na paññāyatī'ti, kimpana bhante sabbā'pi pūrimā koṭi na paññāyatī?” Ti.

“Kāci mahārāja paññāyati, kācī na paññāyatī” ti.

“Katamā bhante paññāyati? Katamā na paññāyatī?” Ti.

[SL Page 047] [\x 47/]

“Ito pubbe mahārāja sabbena sabbaṃ sabbathā sabbaṃ avijjā nāhosīti esā purimākoṭi na paññāyati. Yaṃ ahutvā sambhoti, hutvā paṭivigacchati, esā purimā koṭi [PTS page 052] paññāyatī?” Ti.

“Bhante nāgasena yaṃ ahutvā sambhoti, hutvā paṭivigacchati, nanu taṃ ubhato chinnaṃ atthaṃ gacchati?” Ti.
“Yadi mahārāja ubhato chinnaṃ atthaṃ gacchati, ubhato chinnā sakkā vaḍḍhetunti?”

“Āma sāpi sakkā vaḍḍhetunati. ”

“Nāhaṃ bhante etaṃ pucchāmi, koṭito sakkā vaḍḍhetunti?”

“Āma sakkā vaḍḍhetunti. ”

“Opammaṃ karohī” ti.

Thero tassa rukkhūpamaṃ akāsi: khandhā ca kevalassa dukkhakkhandhassa bījānī” ti.

“Kallo' si bhante nāgasenā” ti.

4. Rājā āha: “bhante nāgasena atthi keci saṅkhārā ye jāyanti?” Ti.

“Āma mahārāja. Atthi saṅkhārā ye jāyantī” ti.

“Katame te bhante?” Ti.

“Cakkhusmiṃ ca kho mahārāja sati rūpesu ca cakkhuviññāṇaṃ hoti cakkhuviññāṇe sati cakkhusamphasso hoti. Cakkhusamphasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā jarā maraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Cakkhusmiñca kho mahārāja asati rūpesu ca asati cakkhuviññāṇaṃ na hoti. Cakkhuviññāṇe asati cakkhusamphasso na hoti. Cakkhusamphasse asati vedanā na hoti. Vedanāyaṃ asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti jātiyā asati jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā na honti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī” ti.

“Kallo' si bhante nāgasenā” ti.

[SL Page 048] [\x 48/]

5. Rājā āha: “bhante nāgasena atthi keci saṅkhārā ye abhavantā jāyanti?” Ti.
“Natthi mahārāja keci'pi saṅkhārā ye abhavantā jāyanti. Bhavantā yeva kho mahārāja saṅkhārā jāyantī” ti.

“Opammaṃ karohī” ti.

“Taṃ kimmaññasi mahārāja? Idaṃ gehaṃ abhavantaṃ jātaṃ, yattha [PTS page 053] tvaṃ nisinno?” Ti.

“Natthi kiñci bhante idha abhavantaṃ jātaṃ. Bhavantaṃ yeva jātaṃ. Imāni kho bhante dārūni vane ahesuṃ. Ayañca mattikā paṭhaviyaṃ ahosi. Itthinañca purisānañca tajjena vāyāmena evamidaṃ gehaṃ nibbattanti. Evameva kho mahārāja natthi keci saṅkhārā ye abhavantā jāyānti. Bhavantā yeva saṅkhārā jāyantī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja ye keci bījagāmabhūtagāmā paṭhaviyaṃ nikkhittā anupubbena vuddhiṃ viruḷhiṃ vepullaṃ āpajjamānā pupphāni ca phalāni ca dadeyyuṃ, na te rukkhā abhavantā jātā. Bhavantā yeva te rukkhā jātā. Evameva kho mahārāja natthi keci saṅkhārā ye abhavantā jāyanti. Bhavantā yeva te saṅkhārā jāyantī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja kumbhakāro paṭhaviyā mattikaṃ uddharitvā nānā bhājanāni karoti, na tāni bhājanāni abhavantāni jātāni. Bhavantāni yeva tāni jātāni. Evameva kho mahārāja natthi keci'pi saṅkhārā ye abhavantā jāyanti bhavantāyeva te saṅkhārā jāyantī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja vīṇāya pattaṃ na siyā, cammaṃ na siyā, doṇi na siyā, daṇḍo na siyā, upavīṇo na siyā, tatiyo na siyuṃ, koṇo na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya saddo?” Ti.

“Na hi bhante” ti.

“Yato ca kho mahārāja vīṇāya pattaṃ siyā, cammaṃ siyā, doṇi siyā, daṇḍo siyā, upavīṇo siyā, tantiyo siyuṃ, koṇo siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya saddo?” Ti.

“Āma bhante jāyeyyā” ti.

[SL Page 049] [\x 49/]

“Evameva kho mahārāja natthi keci'pi saṅkhārā ye abhavantā jāyanti. Bhavantā yeva kho saṅkhārā jāyantī” ti.
“Bhiyyo opammaṃ karohī” ti.
“Yathā mahārāja araṇi na siyā, araṇipotako na siyā, araṇiyottakaṃ na siyā, uttarāraṇi na siyā, coḷakaṃ na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya so aggī?” Ti.

“Na hi bhante” ti.

“Yato ca kho mahārāja araṇi siyā, araṇipotako siyā, araṇiyottakaṃ siyā, uttarāraṇi siyā, coḷakaṃ siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya so aggī?” Ti.

“Āma [PTS page 054] bhante jāyeyyā” ti.

“Evameva kho mahārāja natthi keci saṅkhārā ye abhavantā jāyanti bhavantāyeva kho saṅkhārā jāyantī” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja maṇi na siyā, ātapo na siyā, gomayaṃ na siyā, jāyeyya so aggī?” Ti.

“Na hi bhante” ti.

“Yato ca kho mahārāja maṇi siyā, ātapo siyā, gomayaṃ siyā, jāyeyya so aggī?” Ti.

“Āma bhante jāyeyyā” ti.

“Evameva kho mahārāja natthi keci'pi saṅkhārā ye abhavantā jāyanti. Bhavantā yeva kho saṅkhārā jāyantī” ti.

“Bhiyyo opammaṃ karohī” ti.
“Yathā mahārāja ādāso na siyā, ābhā na siyā, mukhaṃ na siyā, jāyeyya attā?” Ti.
“Na hi bhante” ti.

“Yato ca kho mahārāja ādāso siyā, ābhā siyā, mukhaṃ siyā, jāyeyya attā?” Ti.

“Āma bhante jāyeyyā” ti.

“Evameva kho mahārāja natthi keci saṅkhārā ye abhavantā jāyanti. Bhavantā yeva kho saṅkhārā jāyāntī” ti.

“Kallo'si bhante nāgasenā” ti.

[SL Page 050] [\x 50/]

6. Rājā āha: “bhante nāgasena vedagu upalabbhatī?” Ti.

“Ko panesa mahārājavedagu nāmā?” Ti.

“Yo bhante abbhantare jīvo cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghāṇena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phūsati, manasā dhammaṃ vijānāti, yathā mayaṃ idhapāsāde nisinnā yena yena vātapānena iccheyyama passituṃ tena tena vātapānena passeyyāma puratthimena pi vātapānena passeyyāma, pacchimenapi vātapānena passeyyāma, uttarenapi vātapānena passeyyāma, dakkhiṇenapi vātapānena passeyyāma, evameva kho bhante ayaṃ abbhantare jīvo yena yenadvārena icchati passituṃ, tena tena dvārena passatī” ti.

Thero āha: “pañcadvāraṃ mahārāja gaṇissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi yadi abbhantare jīvo cakkhunā rūpaṃ passati, yathā mayaṃ idha pāsāde nisinnā, yena yena vātapānena iccheyyāma passituṃ tena tena vātapānena rūpaṃyeva passeyyāma puratthimenapi vātapānena rūpaṃyeva passeyyāma, [PTS page 055] pacchimenapi vātapānenarūpaṃyeva passeyyāma, uttarenapi vātapānena rūpaṃyeva passeyyāma, dakkhiṇenapi vātapānena rūpaṃyeva passeyyāma, evametena abbhantare jīvena cakkhunāpi rūpaṃyeva passitabbaṃ. Sotenapi rūpaṃ yeva passitabbaṃ ghāṇenapi rūpaṃyeva passitabbaṃ, jivhāyapi rūpaṃyeva passitabbaṃ, kāyenapi rūpaṃyeva passitabbaṃ. Manasāpi rūpaṃyeva passitabbaṃ, cakkhunāpi saddoyeva sotabbo, ghāṇenapi saddoyeva sotabbo, jivhāyapi saddoyeva sotabbo, kāyenapi saddo yeva sotabbo, manasāpi saddoyeva sotabbo, cakkhunāpi gandho yeva ghāyitabbo, sotenapi gandhoyeva ghāyitabbo, jivhāyapi gandhoyeva ghāyitabbo. Kāyenapi gandhoyeva ghāyitabbo, manasāpi gandhoyeva ghāyitabbo, cakkhunāpi rasoyeva sāyitabbo. Sotenapi rasoyeva sāyitabbo, ghāṇenapi rasoyeva sāyitabbo, jivhāyapi rasoyeva sāyitabbo, kāyenapi rasoyeva sāyitabbo, cakkhunāpi phoṭṭhabbaṃ yeva phusitabbaṃ, sotenapi phoṭṭhabbaṃyeva phusitabbaṃ, ghāṇenapi phoṭṭhabbaṃ yeva phusitabbaṃ, jivhāyapi phoṭṭhabbaṃyeva phusitabbaṃ, manasāpi phoṭṭhabbaṃ yeva phusitabbaṃ, cakkhunāpi dhammaṃyeva vijānitabbaṃ, sotenapi dhammaṃyeva vijanitabbaṃ, ghāṇenapi dhammaṃyeva vijānitabbaṃ, jivhāyapi dhammaṃyeva vijānitabbaṃ, kāyenapi dhammaṃyeva vijānitabbanti?”

“Na hi bhanti” ti.

[SL Page 051] [\x 51/]

“Na kho te mahārāja yujjati purimena vā pacchimaṃ pacchimena vā purimaṃ yathā vā pana mahārāja mayaṃ idha pāsāde nisinnā imesu jālavātapānesu ugghāṭitesu mahantena ākāsena bahimukhā suṭṭhūtaraṃ rūpaṃ passāma, evametena abbhantare jīvenāpi cakkhudvāresu ugghāṭitesu mahantena ākāsena suṭṭhūtaraṃ rūpaṃ passitabbaṃ. Sotesu ugghāṭitesu, ghāṇe ugghāṭite, jivhāya ugghāṭitāya, kāye ugghāṭite, mahantena ākāsena suṭṭhutaraṃ saddo sotabbo, gandho ghāyitabbo, raso sāyitabbo, phoṭṭhabbaṃ phusitabbanti”.

“Na hi [PTS page 056] bhante” ti.

“Nakho te mahārāja yujjati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Yathā vā pana mahārāja ayaṃ dinno nikhamivā bahidvārakoṭṭhake tiṭṭheyya, jānāsi tvaṃ mahārāja ayaṃ dinno nikkhamitvā bahidvārakoṭṭhake ṭhito'ti?”

“Āma bhante jānāmī” ti.

“Yathā vā pana mahārāja ayaṃ dinno anto pavisitvā tava pūrato tiṭṭheyya, jānāsi tvaṃ mahārāja ayaṃ dinno anto pavisitvā mama purato ṭhito'ti?”

“Āma bhante jānāmī” ti.

“Evameva kho mahārāja abbhantare so jīvo, jivhāya rase nikkhitte jāneyya ambilattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā?” Ti.

“Āma bhante. Jāneyyā” ti.

“Te rase anto paviṭṭhe jāneyya ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā?” Ti.

“Na hi bhante” ti.

“Na kho te mahārāja yujjati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Yathā mahārāja kocideva puriso madhughaṭasataṃ āharāpetvā madhudoṇiṃ pūrāpetvā purisassa mukhaṃ pidahitvā madhudoṇiyā pakkhipeyya, jāneyya so mahārāja puriso madhu sampannaṃvā na sampannaṃ vā? ” Ti.

“Na hi bhante” ti.

[SL Page 052] [\x 52/]

“Kena kāraṇenā?” Ti.
“Na hi tassa bhante mukhe madhu paviṭṭhanti?”

“Na kho te mahārāja yujjati purimena vā pacchimaṃ, pacchimena vā purimanti. ”

“Nāhaṃ bhante paṭibalo tayā vādinā saddhiṃ sallapituṃ. Sādhu bhante! Atthaṃ jappehī” ti.

“Thero abhidhammasaṃyuttāya kathāya rājānaṃ milindaṃ saññāpesi: “idha mahārāja cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro'ti evamete dhammā paccayato jāyanti. Na hettha vedagu upalabbhati.
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro'ti evamete dhammā paccayato jāyanti. Na hettha vedagu upalabbhatī” ti. Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro'ti evamete dhammā paccayato jāyanti. Na hettha vedagu upalabbhatī” ti. ” Ti.
Jivhāya paṭicca rase ca uppajjati jivhāviññāṇaṃ taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro'ti evamete dhammā paccayato jāyanti. Na hettha vedagu upalabbhatī” ti. Kāyañca paṭicca sadde ca uppajjati kāyaviññāṇaṃ taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro'ti evamete dhammā paccayato jāyanti. Na hettha vedagu upalabbhatī” ti. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ taṃsahajātā phasso vedanā saññā cetanā [PTS page 057] ekaggatā jīvitindriyaṃ manasikāro'ti evamete dhammā paccayato jāyanti. Na hettha vedagu upalabbhatī” ti. “Kallo'si bhante nāgasenā” ti.
7. Rājā āha: bhante nāgasena yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati?” Ti.
“Āma mahārāja. Yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī” ti.

“Kinnu kho bhante nāgasena paṭhamaṃ cakkhūviññāṇaṃ uppajjati pacchā manoviññāṇaṃ? Udāhu manoviññāṇaṃ paṭhamaṃ uppajjati pacchā cakkhuviññāṇanti?”.

“Paṭhamaṃ mahārāja cakkhuviññāṇaṃ uppajjati. Pacchā manoviññāṇanti”.

“Kinnu kho bhante nāgasena cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti 'yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī' ti? Udāhu manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti 'yattha tvaṃ uppajjissasi ahampi tattha uppajjissāmī?” Ti.

“Na hi mahārāja. Anālāpo tesaṃ aññamaññehī” ti.

“Kathambhante nāgasena yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī?”Ti.

[SL Page 053] [\x 53/]

“Ninnattā ca mahārāja dvārattā ca mahārāja ciṇṇattā ca samūdācaritattā cā” ti.

“Kathambhante nāgasena ninnattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇampi uppajjati? Opammaṃ karohī” ti.

“Taṃ kimmaññasi mahārāja deve vassante katamena udakaṃ gaccheyyā?” Ti.

“Yena bhante ninnaṃ, tena gaccheyyā” ti.

“Athāparena samayena devo vasseyya. Katamena taṃ udakaṃ gaccheyyā?”Ti.

“Yena bhante purimaṃ udakaṃ gataṃ, tampi tena gaccheyyā” ti.

“Kinnukho mahārāja purimaṃ udakaṃ pacchimaṃ udakaṃ āṇāpeti.

“Yenāhaṃ gacchāmi tvampi tena gacchāhi” ti? Pacchimaṃ vā udakaṃ purimaṃ udakaṃ āṇāpeti 'yena tvaṃ gacchissasi, ahampi tena gacchissāmī?” Ti.

“Na hi bhante. Anālāpo tesaṃ aññamaññehi. Ninnattā gacchantī” ti.
“Evameva kho mahārāja ninnattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati na [PTS page 058] cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti 'yatthāhaṃ uppajjāmi tvampi tattha uppajjāhī' ti. Napi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti 'yattha tvaṃ uppajjissasi ahampi tattha uppajjissāmī' ti. Anālāpo tesaṃ aññamaññehi. Ninnattā uppajjantī” ti.
“Kathambhante nāgasena dvārattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇampi uppajjati? Opammaṃ karohī” ti.

“Taṃ kimmaññasi mahārāja? Rañño paccantimaṃ nagaraṃ assa daḷhapākāratoraṇaṃ ekadvāraṃ, tato puriso nikkhamitukāmo bhaveyya, katamena nikkhameyyā?” Ti.

“Dvārena bhante nikkhameyyā” ti.

“Athāparo puriso nikkhamitukāmo bhaveyya, katamena so nikkhameyyā?” Ti.

“Yena bhante purimo puriso nikkhanto, so'pi tena nikkhameyyā” ti.
[SL Page 054] [\x 54/]

“Kinnukho mahārāja purimo puriso pacchimaṃ purisaṃ āṇāpeti, yenāhaṃ gacchāmi tvampi tena gacchāhī' ti? Pacchimo vā puriso purimaṃ purisaṃ āṇāpeti 'yena tvaṃ gacchissasi, ahampi tena gacchissāmī?” Ti.

“Na hi bhante anālāpo tesaṃ aññamaññehi dvārattā gacchanti” ti.

“Evameva kho mahārāja dvārattā yattha cakkhuviññāṇaṃ uppajjati, “tattha manoviññāṇampi uppajjati na ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti 'yatthāhaṃ uppajjāmi tvampi tattha uppajjāhī' ti. Nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti 'yattha tvaṃ uppajjissasi ahampi tattha uppajjissāmī' ti. Anālāpo tesaṃ aññamaññehi. Dvārattā upapajjantī” ti.

“Kathambhante nāgasena ciṇṇattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇampi uppajjati? Opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja. Paṭhamaṃ ekaṃ sakaṭaṃ gaccheyya, atha dutiyaṃ sakaṭaṃ katamena gacchayo?” Ti.

“Yena bhante purimaṃ sakaṭaṃ gataṃ, tampi tena gaccheyyā” ti.

“Kinnu kho mahārāja pūrimaṃ sakaṭaṃ pacchimaṃ sakaṭaṃ āṇāpeti, 'yenāhaṃ gacchāmi tvampi tena gacchāhī'ti? Pacchimaṃ [PTS page 059] vā sakaṭaṃ pūrimaṃ sakaṭaṃ āṇāpeti 'yena tvaṃgacchissasi, ahampi tena gacchissamī'ti?”

“Na hi bhante. Anālapo tesaṃ aññamaññehi. Ciṇṇattā gacchantī” ti.

“Evameva kho mahārāja ciṇṇattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati. Na ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti 'yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī'ti. Nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti 'yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī'ti. Anālāpo tesaṃ aññamaññehi. Ciṇṇattā uppajjantī” ti.

“Kathambhante nāgasena samudācaritattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati? Opammaṃ karohī” ti.

[SL Page 055] [\x 55/]

“Yathā mahārāja muddā gaṇanā saṅkhā lekhā sippaṭṭhānesu ādikammikassa dandhāyanā bhavati, atha aparena samayena nisammakiriyāya samudācaritattā adandhāyanā bhavati, evameva kho mahārāja samudācaritattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññānampi uppajjati. Na ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti 'yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī'ti. Nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti 'yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī'ti. Anālāpo tesaṃ aññamaññehi ca. Samudācaritattā uppajjantī” ti.

“Bhante nāgasena yattha sotaviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī? Ti. “Yattha ghāṇaviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī? Ti. “Yattha jivhāviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī? Ti. “Yattha kāyaviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī? Ti.
“Āma mahārāja. Yattha kāyaviññāṇaṃ uppajjati tattha manoviññāṇampi uppajjatī” ti.
“Kinnu kho bhante nāgasena paṭhamaṃ kāyaviññāṇaṃ uppajjati, pacchā manoviññāṇaṃ? Udāhu manoviññāṇaṃ paṭhamaṃ uppajjati, pacchā kāyaviññāṇanti?”

“Kāyaviññāṇaṃ mahārāja paṭhamaṃ uppajjati. Pacchā manoviññāṇanti”.

“Kinnu kho bhante nāgasena [PTS page 060] paṭhamaṃ kāyaviññāṇaṃ uppajjati, pacchā manoviññāṇaṃ?
Anālāpo tesaṃ aññamaññehi. Samudācaritattā uppajjantī” ti.

“Kallo'si bhante nāgasenā' ti.

8. Rājā āha: “bhante nāgasena yattha manoviññāṇaṃ uppajjati phasso'pi vedanā'pi tattha uppajjatī?” Ti.

“Āma mahārāja, yattha manoviññāṇaṃ uppajjati, phassopi tattha uppajjati, vedanā'pi tattha uppajjati, saññā'pi tattha uppajjati, cetanā'pi tattha uppajjati, vitakko'pi tattha uppajjati, vicāro'pi tattha uppajjati. Sabbe'pi phassapamūkhā dhammā tattha uppajjantī”ti.

“Bhante nāgasena kiṃlakkhaṇo phasso?” Ti.

“Phusanalakkhaṇo mahārāja phasso” ti.
“Opammaṃ karohī” ti.

[SL Page ' 56] [\x 56/]

“Yathā mahārāja dve meṇḍā yujjheyyuṃ, tesu yathā eko meṇḍo, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo meṇḍo evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo” ti.

“Bhiyyo opammaṃ karohī” ti.

“Yathā mahārāja dve pāṇī vajjeyyuṃ, tesu yathā eko pāṇī, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo pāṇi, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo” ti.

“Kallo'si bhante nāgasenā” ti.

9. “Bhante nāgasena kiṃlakkhaṇā vedanā?” Ti.

“Vedayitalakkhaṇā mahārāja vedanā anubhavalakkhaṇā cā” ti.

“Opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso rañño adhikāraṃ kareyya, tassa rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi kāmaguṇehi samappito samaṅgībhuto paricareyya, tassa evamassa 'mayā kho pubbe rañño adhikāro kato. Tassa me rājā tuṭṭho adhikāraṃ adāsi. Svāhaṃ tato nidānaṃ imaṃ evarūpaṃ vedanaṃ vediyāmī'ti, yathā vā pana mahā rāja [PTS page 061] kocideva puriso kusalaṃ kammaṃ katvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, so tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricareyya, tassa evamassa 'ahaṃ kho pubbe kusalaṃ kammaṃ akāsiṃ, so'haṃ tato nidānaṃ imaṃ evarūpaṃ vedanaṃ vediyāmī'ti, evameva kho mahārāja vedayitalakkhaṇā ceva vedanā, anubhavanalakkhaṇā cā”ti,

“Kallo'si bhante nāgasenā”ti.

10. “Bhante nāgasena kiṃlakkhaṇā saññā?” Ti.

“Sañjānanalakkhaṇā mahārāja saññā. Kiṃ sañjānāti? Nīlampi sañjānāti, pītampi sañjānāti, lohitampi sañjānāti, odātampi sañjānāti, mañjeṭṭhampi sañjānāti, evaṃ kho mahārāja sañjānanalakkhaṇā saññā” ti.

“Opammaṃ karohī” ti.

[SL Page 057] [\x 57/]

“Yathā mahārāja rañño bhaṇḍāgāriko bhaṇḍāgāraṃ pavisitvā nīlapītalohitodātamañjeṭṭhāni rājabhoggāni-16. Rūpāni passitvā sañjānāti, evameva kho mahārāja sañjānanalakkhaṇā saññā” ti.

“Kallo'si bhante nāgasenā” ti.

11. “Bhante nāgasena kiṃlakkhaṇā cetanā?” Ti.

“Cetayitalakkhaṇā mahārāja cetanā abhisaṅkhāralakkhaṇā cā” ti.

“Opammaṃ karohī” ti.

“Yathā mahārāja kocideva puriso visaṃ abhisaṅkharitvā attanā ca piveyya, pare ca pāyeyya, so attanā'pi dukkhito bhaveyya, pare'pi dukkhitā bhaveyyuṃ, evameva kho mahārāja idhekacco puggalo akusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ uppajjeyya, ye'pi tassa anusikkhanti te'pi kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Yathā vā pana mahārāja kocideva puriso sappinavanītatelamadhuphāṇitaṃ ekajjhaṃ abhisaṅkharitvā attanā ca piveyya, pare ca pāyeyya, so attanā sukhito bhaveyya, pare'pi sukhitā bhaveyyuṃ, [PTS page 062] evameva kho mahārāja idhekacco puggalo kusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ye'pi tassa anusikkhanti, te'pi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Evameva kho mahārāja cetayitalakkhaṇā cetanā abhisaṅkhāralakkhaṇā cā” ti.

“Kallo'si bhante nāgasenā” ti,

12. “Bhante nāgasena kiṃlakkhaṇā viññāṇanti?”

“Vijānanalakkhaṇaṃ mahārāja viññāṇanti”.
“Opammaṃ karohī” ti.

“Yathā mahārāja nagaraguttiko majjhe nagare siṅghāṭake nisinno passeyya puratthimadisato purisaṃ āgacchantaṃ, passeyya dakkhiṇadisato purisaṃ āgacchantaṃ, passeyya pacchimadisato purisaṃ āgacchantaṃ, passeyya uttaradisato purisaṃ āgacchantaṃ, evameva kho mahārāja yañca puriso cakkhunā rūpaṃ passati taṃ viññāṇena vijānāti, yañca sotena saddaṃ suṇāti taṃ


16. Rājabhogāni. (Ma. , Sīmu)

[SL Page 058] [\x 58/]

Viññāṇena vijānāti, yañca ghāṇena gandhaṃ ghāyati taṃ viññāṇena vijānāti, yañca jivhāya rasaṃ sāyati taṃ viññāṇena vijānāti, yañca kāyena phoṭṭhabbaṃ phusati taṃ viññāṇena vijānāti, yañca manasā dhammaṃ vijānāti taṃ viññāṇena vijānāti, evaṃ kho mahārāja vijānanalakkhaṇaṃ viññāṇanti”.

“Kallo'si bhante nāgasenā” ti.

13. “Bhante nāgasena kiṃlakkhaṇo vitakko?” Ti.

“Appaṇālakkhaṇo mahārāja vitakko” ti.

“Opammaṃ karohī” ti,

“Yathā mahārāja vaḍḍhakī suparikammakataṃ dāruṃ sandhismiṃ appeti, evameva kho mahārāja appaṇālakkhaṇo vitakko” ti.

“Kallo'si bhante nāgasenā” ti.

14. “Bhante nāgasena kiṃlakkhaṇo vicāro?” Ti.

“Anumajjanalakkhaṇo mahārāja vicāro” ti,

“Opammaṃ karohī” ti.

“Yathā mahārāja kaṃsatālaṃ ākoṭitaṃ pacchā [PTS page 063] anuravati anusandahati, yathā mahārāja ākoṭanā evaṃ vitakko daṭṭhabbo. Yathā anuravanā evaṃ vicāro daṭṭhabbo” ti.

“Kallo'si bhante nāgasenā” ti.

Vicāravagago tatiyo
(Imasmiṃ vagago cuddasa pañhā)
4. Nibbānavaggo

1. Rājāāha: “bhante nāgasena sakkā imesaṃ dhammānaṃ ekatobhāvaṅgatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ 'ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro'ti?”

“Na sakkā mahārāja imesaṃ dhammānaṃ ekatobhāvaṅgatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ 'ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro'ti”.

“Opammaṃ karohī” ti,

[SL Page 059] [\x 59/]

“Yathā mahārāja rañño sūdo yūsaṃ vā rasaṃ vā kareyya, so tattha dadhimpi pakkhipeyya, loṇampi pakkhipeyya, siṅgiverampi pakkhipeyya, jirakampi pakkhipeyya, maricampi pakkhipeyya, aññāni'pi pakārāni pakkhipeyya, tamenaṃ rājā evaṃ vadeyya, 'dadhissa me rasaṃ āhara, loṇassa me rasaṃ āhara, siṅgiverassa me rasaṃ āhara. Jirakassa me rasaṃ āhara, maricassa me rasaṃ āhara, sabbesaṃ me pakkhittānaṃ rasaṃ āharā'ti. Sakkā nu kho mahārāja tesaṃ rasānaṃ ekatobhāvaṅgatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā?” Ti.

“Na hi bhante sakkā tesaṃ rasānaṃ [PTS page 064] ekatobhāvaṅgatānaṃ vinibabhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ 'ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro' ti. Api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantī” ti.

“Kallo'si bhante nāgasenā” ti.

2. Thero āha: “loṇaṃ mahārāja cakkhuviññeyyantī?”
“Āma bhante. Cakkhuviññeyyanti. “
“Suṭṭhu kho mahārāja jānāsī?” Ti.
“Kimpana bhante jivhāviññeyyanti?”
“Āma mahārāja jivhāviññeyyanti”
“Kipana bhante sabbaṃ loṇaṃ jivhāya vijānātī?” Ti.
“Āma mahārāja. Sabbaṃ loṇaṃ jivhāya vijānātī” ti.
“Yadi bhante sabbaṃ loṇaṃ jivhāya vijānāti, kissa pana taṃ sakaṭehi balivaddā āharanti? Nanu loṇameva āharitabbanti?”
“Na sakkā mahārāja loṇameva āharituṃ. Ekatobhāvaṅgatā ete dhammā gocaranānattaṃ gatā loṇaṃ garubhāvo cā?” Ti.
“Sakkā pana mahārāja loṇaṃ tulāya tulayitunti?”
“Āma bhante. Sakkā” ti.

[SL Page 060] [\x 60/]

“Na sakkā mahārāja loṇaṃ tulāya tulayituṃ. Garubhāvo tulāya tulīyatī” ti.
“Kallo'si bhante nāgasenā” ti. [PTS page 065]

3. Rājā āha: “bhante nāgasena yānimāni pañcāyatanāni kinnu tāni nānākammehinibbattāni? Udāhu ekena kammenā?” Ti. “Nānākammehi mahārāja nibbattāni, na ekena kammenā” ti.
“Opammaṃ karohī”ti.
Taṃ kimmaññasi mahārāja? Ekasmiṃ khette pañca bījāni vapeyyuṃ, tesaṃ nānābījānaṃ nānāphalāni nibbatteyyunti?”
“Āma bhante. Nibbatteyyunti”
“Evameva kho mahārāja yānimāni pañcāyatanāni, tāni nānākammehi nibbattāni, na ekena kammenā” ti.
“Kallo'si bhante nāgasenā” ti.

4. Rājā āha: “bhante nāgasena, kena kāraṇena manussā na sabbe samakā, aññe appāyukā, aññe dīghāyukā, aññe bavhābādhā, aññe appābādhā, aññe dubbaṇṇā, aññe vaṇṇavanto, aññe appesakkhā, aññe mahesakkhā, aññe appabhogā, aññe mahābhogā, aññe nīcakulīnā, aññe mahākulīnā, aññe duppaññā, aññe paññāvanto?” Ti.

Thero āha: “kissa pana mahārāja rukkhā na sabbe samakā, aññe ambilā, aññe lavaṇā, aññe tittakā, aññe kaṭukā, aññe kasāvā, aññe madhurā?” Ti.

“Maññāmi bhante bījānaṃ nānākaraṇenā” ti.
“Evameva kho mahārāja kammānaṃ nānākaraṇena manussā na sabbe samakā aññe appāyukā, aññe dīghāyukā, aññe bavhābādhā, aññe appābādhā, aññe dubbaṇṇā, aññe vaṇṇavanto, aññe appesakkhā, aññe mahesakkhā, aññe appabhogā, aññe mahābhogā, aññe nīcakulīnā, aññe mahākulīnā, aññe duppaññā, aññe paññāvanto. Bhāsitampetaṃ mahārāja bhagavatā: 'kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā' ti.

“Kallo'si bhante nāgasenā” ti.

[SL Page 061] [\x 61/]

5. Rājā āha: “bhante nāgasena, tumhe bhaṇatha 'kinti imaṃ dukkhaṃ nirujjheyya, aññañca dukkhaṃ na [PTS page 066] uppajjeyyā'ti etadatthā mahārāja ambhākaṃ pabbajjā'ti? Kiṃ paṭigacceva-17. Vāyamitena? Nanu sampatte kāle vāyamitabbanti?”

“Thero āha. ”

“Sampatte kāle mahārāja vāyāmo akiccakaro bhavati paṭigacceva vāyāmo kiccakaro bhavatī” ti.
“Opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja? Yadā tvaṃ pipāsito bhaveyyāsi, tadā tvaṃ udapānaṃ khanāpeyyāsi, talākaṃ khanāpeyyāsi pānīyaṃ pivissāmīti?”
“Na hi bhante” ti.
“Evameva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati. Paṭigacceva vāyāmo kiccakaro bhavatī” ti.

“Bhīyyo opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja. Yadā tvaṃ bubhukkhito bhaveyyāsi, tadā tvaṃ khettaṃ kasāpeyyāsi, sāliṃ ropāpeyyāsi, dhaññaṃ atiharāpeyyāsi 'bhattaṃ bhuñjissāmī'ti?”
“Na hi bhante” ti.
“Evameva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati. Paṭigacce va vāyāmo kiccakaro bhavatī” ti.
“Bhiyyo opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja, yadā te saṅgāmo paccupaṭṭhito bhaveyya, tadā tvaṃ parikhaṃ khanāpeyyāsi? Pākāraṃ kārāpeyyāsi? Gopūraṃ kārāpeyyasi? Aṭṭālakaṃ kārāpeyyāsi? Dhaññaṃ atiharāpeyyāsi? Tadā tvaṃ hatthismiṃ sikkheyyāsi? Assasmiṃ sikkheyyāsi? Rathasmiṃ sikkheyyāsi? Dhanusmiṃ sikkheyyāsi? Tharusmiṃ sikkheyyāsī?” Ti.
“Na hi bhante” ti.
Evameva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati. Paṭigacceva vāyāmo kiccakaro bhavati bhāsitampetaṃ mahārāja bhagavatā:


17. Paṭikacaceva. (Ma)

[SL Page 062] [\x 62/]

“Paṭigacceva taṃ kayirā yaṃ jaññā hitamattano,
Na sākaṭikacintāya mantā dhīro parakkame.
Yathā sākaṭiko nāma samaṃ hitvā mahāpathaṃ,
Visamaṃ maggamāruyha akkhacchinto'va jhāyati. [PTS page 067]
Evaṃ dhammā apakkamma adhammamanuvattiya
Mando maccumukhaṃ patto akkhacchinto'va socati” ti.

“Kallo' si bhante nāgasenā” ti.

6. Rājā āha: “bhante nāgasena, tumhe bhaṇatha 'pākatikaggito nerayiko aggi mahābhimataro hoti. Khuddako'pi pāsāṇo pākatike aggimhi pakkhitto divasampi ḍayahamāno na vilayaṃ gacchati, kuṭāgāramatto'pi pāsāṇo nerayikaggimhi pakkhittokhaṇena vilayaṃ gacchatī' ti. Etaṃ vacanaṃ na saddahāmi. Evañca pana vadetha'ye ca tattha uppannāsattā, te anekāni'pi vassasahassāni niraye paccamānā na vilayaṃ gacchantī' ti tampi vacanaṃ na saddahāmī” ti.

“Thero āha: “taṃ kimmaññasi mahārāja, yā tā santi makariniyo'pi suṃsumāriniyo'pi kacchapiniyo'pi moriniyo'pi kapotiyo'pi, kinnu tā kakkhalāni pāsāṇāni sakkharāyo ca khādantī?” Ti.

“Āma bhante khādantī” ti.
“Kimpana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantī?” Ti.
“Āma bhante, vilayaṃ gacchantī” ti.
“Yo pana tāsaṃ kucchiyaṃ gabbho, so'pi vilayaṃ gacchati?” Ti.
“Na hi bhante” ti.
“Kena kāraṇenā?” Ti.
“Maññāmi bhante kammādhikatena na vilayaṃ gacchatī” ti.
“Evameva kho mahārāja kammādhikatena nerayikā sattā anekāni'pi cassasahassāni niraye paccamānā na vilayaṃ gacchanti, tattheva jāyanti, tattheva vaḍḍhanti, tattheva maranti. Bhāsitampetaṃ mahārāja bhagavatā: “so na tāva kālaṃ karoti yāva na taṃpāpaṃ kammaṃ vyantīhotī” ti.
“Bhiyyo opammaṃ karohī” ti.

[SL Page 063] [\x 63/]

“Taṃ kimmaññasi mahārāja, yā tā santi sīhiyo'pi vyagaghiyo'pi dipiniyo'pi kukkuriyo'pi, kinnu tā kakkhalāni'pi aṭṭhikāni maṃsāni khādanti?” Ti.
“Āma bhante, khādantī” ti.
“Kimpana tāni tāsaṃ [PTS page 068] kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantī?” Ti.
“Āmabhante. Vilayaṃ gacchantī” ti.
“Yo pana tāsaṃ kucchiyaṃ gabbho, so'pi vilayaṃ gacchatī?” Ti.
“Na hi bhante” ti.
“Kena kāraṇenā?” Ti.
“Maññāmi bhante, kammādhikatena na vilayaṃ gacchatī” ti.
“Evameva kho mahārāja kammādhikatena nerayikā sattā anekāni'pi cassasahassāni niraye paccamānā na vilayaṃ gacchantī” ti.
“Bhīyyo opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja, yā tā santi yonakāsukhumāliniyo'pi khattiyasukhumāliniyo'pi brāhmaṇasukhumāliniyo'pi gahapatisukhumāliniyo'pi kinnu tā kakkhalāni khajjakāni maṃsāni khādantī?” Ti.
“Āma bhante khādantī” ti.
“Kimpana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantī?” Ti.
“Āma bhante vilayaṃ gacchantī” ti.
“Yo pana tāsaṃ kucchiyaṃ gabbho so'pi vilayaṃ gacchatī?” Ti.
“Na hi bhante” ti.
“Kena kāraṇenā?” Ti.
“Maññāmi bhante kammādhikatena na vilayaṃ gacchati” ti.
“Evameva kho mahārāja, kammādhikatena nerayikā sattā anekāni'pi vassasahassāni niraye paccamānā na vilayaṃ gacchanti, tattheva jāyanti, tattheva vaḍḍhanti, tattheva maranti. Bhāsitampetaṃ mahārāja bhagavatā: “so na tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ vyantī hotī” ti. “Kallo'si bhante nāgasenā” ti.

7. Rājā āha: “bhante nāgasena, tumhe bhaṇatha “ayaṃ mahā paṭhavi udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ, vāto ākāse patiṭṭhito'ti. Etampi vacanaṃ na saddahāmī” ti.

[SL Page 064] [\x 64/]

“Thero dhammakarakena udakaṃ gahetvā rājānaṃ milindaṃ saññāpesi 'yathā mahārāja, imaṃ udakaṃ vātena ādhāritaṃ, evaṃ tampi udakaṃ vātena ādhāritanti”.

“Kallo'si bhante nāgasenā” ti.
8. Rājā āha: “bhante nāgasena nirodho nibbānanti?”
“Āma mahārāja nirodho nibbānanti”.
“Kathambhante [PTS page 069] nāgasena nirodho nibbānanti?”
Sabbe bālaputhujjanā kho mahārāja ajjhattikabāhire āyatane abhinandanti, abhivadanti, ajjhosāya tiṭṭhanti. Te tena sotena vuyhanti, na parimuccanti jātiyā jarāya maraṇena sokena paridevena dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā'ti vadāmi sutavā ca kho mahārāja ariyasāvako ajjhattikabāhire āyatane nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato taṇhā nirujjhati, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Evaṃ kho mahārāja nirodho nibbānanti”.

“Kallo' si bhante nāgasenā” ti,

9. Rājā āha: “bhante nāgasena sabbeva labhanti nibbānanti?

“Na kho mahārāja sabbeva labhanti nibbānaṃ. Api ca kho mahārāja yo sammā paṭipanno abhiññeyye dhamme abhijānāti, pariññeyye dhamme parijānāti, pahātabbe dhamme pajahati, bhāvetabbe dhamme bhāveti, sacchikātabbe dhamme sacchikaroti, so labhati nibbānanti”.

“Kallo'si bhante nāgasenā” ti.

10. Rājā āha: “bhante nāgasena, yo na labhati nibbānaṃ, jānāti so sukhaṃ nibbānanti?”
“Āma mahārāja, yo na labhati nibbānaṃ, jānāti so sukhaṃ nibbānanti”.

[SL Page 065] [\x 65/]

“Kathambhante nāgasena alabhanto jānāti 'sukhaṃ nibbānanti?”
“Taṃ kimmaññasi mahārāja yesaṃ nacchinnā hatthapādā jāneyyuṃ te mahārāja dukkhaṃ hatthapādacchedananti?”
“Āma bhante. Jāneyyunti”,
“Kathaṃ jāneyyunti?”
“Aññesaṃ bhante jinnahatthapādānaṃ paridevitasaddaṃ sutvā jānanti dukkhaṃ [PTS page 070] hatthapādacchadananti”.
“Evameva kho mahārāja, yesaṃ diṭṭhaṃ nibbānaṃ, tesaṃ sutvā jānāti sukhaṃ nibbānanti”.
“Kallo'si bhante nāgasenā” ti.

Nibbānavaggo catuttho.

5. Buddhavaggo

1. Rājā āha “bhante nāgasena, buddho tayā diṭṭho?” Ti.
“Na hi mahārājā” ti.
“Atha te ācariyehi buddho diṭṭho?” Ti.
“Na hi mahārājā” ti.
“Tena hi bhante nāgasena natthi buddho?” Ti.
“Kimpana mahārāja himavati ūhā nadī tayā diṭṭhā?”
“Na hi bhante” ti.
“Atha te pitarā ūhā nadī diṭṭhā?” Ti.
“Na hi bhante” ti.
“Tena hi mahārāja, natthi ūhā nadī?” Ti.
“Atthi bhante. Kiñcāpi me ūhā nadī na diṭṭhā, pitarā'pi me ūhā nadī na diṭṭhā, api ca atthi ūhā nadī” ti.
“Evameva kho mahārāja, kiñcāpi mayā bhagavā na diṭṭho, ācariyehi'pi me bhagavā na diṭṭho, api ca atthi bhagavā” ti.
“Kallo'si bhante nāgasenā” ti.

[SL Page 066] [\x 66/]

2. Rājā āha: “bhante nāgasena buddho anuttaro?” Ti.
“Āma mahārāja, bhagavā anuttaro” ti,
“Kathambhante nāgasena, adiṭṭhapubbaṃ jānāsi 'buddho anuttaro' ti?”
“Taṃ kimmaññasi mahārāja? Yehi adiṭṭhapubbo mahāsamuddo jāneyyunte mahārāja mahanto kho samuddo gambhīro appameyyo duppariyogāho, yatthimā pañca mahānadiyo satataṃ samitaṃ appenti, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhu mahī. Neva tassa ūnattaṃ vā purattaṃ vā paññāyatī” ti.
“Āma bhante, jāneyyunti”.
“Evameva kho mahārāja sāvake mahante [PTS page 071] parinibbute passitvā jānāmi bhagavā anuttaro” ti.
“Kallo'si bhante nāgasenā” ti.

3. Rājā āha: ” bhante nāgasena sakkā jānituṃ 'buddho anuttaro'ti?”
“Āma mahārāja, sakkā jānituṃ 'bhagavā anuttaro'ti”,
“Kathambhante nāgasena, sakkā jānituṃ 'buddho anuttaro'ti?”
“Bhūtapubbaṃ mahārāja, tissatthero nāma lekhācariyo ahosi. Bahūni vassāni'ssa abbhatītāni kālakatassa. Kathaṃ so ñāyatī?” Ti.
“Lekhena bhante” ti.
“Evameva kho mahārāja yo dhammaṃ passati, so bhagavantaṃ passati. Dhammo hi mahārāja bhagavatā desito” ti.
“Kallo'si bhante nāgasenā” ti.

4. Rājā āha: “bhante nāgasena dhammo tayā diṭṭho?” Ti.
“Buddhanettiyā kho mahārāja buddhapaññattiyā yāvajīvaṃ sāvakehi vattitabbanti”.
“Kallo'si bhante nāgasenā” ti,

5. Rājā āha: “bhante nāgasena na ca saṅkamati paṭisandahati cā?” Ti.
“Āma mahārāja, na ca saṅkamati paṭisandahati cā”ti.

[SL Page 067] [\x 67/]

“Kathambhante nāgasena na ca saṅkamati paṭisandahati ca? Opammaṃ karohī” ti.
“Yathā mahārāja kocideva puriso padīpato padīpaṃ padīpeyya, kinnu kho so mahārāja padīpo padīpamhā saṅkanto?” Ti.
“Na hi bhante” ti.
“Evameva kho mahārāja na ca saṅkamati paṭisandahati cā” ti.
“Bhiyyo opammaṃ karohī” ti.
“Abhijānāsi nu tvaṃ mahārāja, daharako santo silokācariyassa santike kañci silokaṃ gahitanti?”.
“Āma bhante” ti.
“Kinnu kho mahārāja so siloko ācariyamhā saṅkanto?” Ti.
“Na hi bhante” ti.
“Evameva kho mahārāja na ca saṅkamati paṭisandahati cā” ti.
“Kallo'si bhante nāgasenā”ti.

6. Rājā āha: “bhante nāgasena vedagu upalabbhatī?” Ti.
“Thero āha: paramatthena kho mahārāja vedagu na upalabbhatī” ti.
“Kallo'si bhante nāgasenā” ti. [PTS page 072]

7. “Rājā āha: “bhante nāgasena atthi koci satto yo imambhā kāyā aññaṃkāyaṃ saṅkamatī?” Ti.
“Na hi mahārājā” ti.
“Yadi bhante nāgasena imambhā kāyā aññaṃ kāyaṃ saṅkamanto natthi, nanu mutto bhavissati pāpakehi kammehī?” Ti.
“Āma mahārāja. Yadi na paṭisandaheyya, mutto bhavissati pāpakehi kammehi. Yasmā ca kho mahārāja paṭisandahati, tasmā na parimutto pāpakehi kammehī” ti.
“Opammaṃ karohī”ti.
“Yathā mahārāja kocideva puriso aññatarassa purisassa ambaṃ avahareyya, kiṃ so daṇḍappatto bhaveyyā?” Ti.
“Āma bhante, daṇḍappatto bhaveyyā”ti.

[SL Page 068] [\x 68/]
“Na kho so mahārāja tāni ambāni avahariyāni tena ropitāni kasmā daṇḍappatto bhaveyyā?” Ti.

“Tāni bhante ambāni nissāya jātāni. Tasmā so daṇḍappatto bhaveyyā?” Ti.

“Evameva kho mahārāja iminā nāmarūpena kammaṃkaroti sobhanaṃ vā asobhanaṃ vā. Tena kammena aññaṃ nāmarūpaṃ paṭisandahati. Tasmā na parimutto pāpakehi kammehī” ti.
“Kallo'si bhante nāgasenā” ti.
8. “Rājā āha: bhante nāgasena iminā nāmarūpena kammaṃ kataṃ kusalaṃ vā akusalaṃ vā. Kuhiṃ tāni kammāni tiṭṭhanti?” Ti.
“Anubandheyyuṃ kho mahārāja tāni kammāni chāyā'va anapāyinī” ti.
“Sakkā pana bhante tāni kammāni dassetuṃ 'idha vā tāni kammāni tiṭṭhantī' ti?”
“Na sakkā mahārāja tāni kammāni dassetuṃ 'idha vā idha vā tāni kammāni tiṭṭhantī'ti?”
“Opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja, yānimāni rukkhāni anibbattaphalāni, sakkā tesaṃ phalāni dassetuṃ idha vā 'idha vā tāni phalāni tiṭṭhantī' ti?”
“Na hi bhante” ti.
“Evameva kho mahārāja abbocchinnāya santatiyā na sakkā tāni kammāni dassetuṃ 'idha vā idha vā tāni kammāni tiṭṭhantī' ti”
“Kallo'si bhante nāgasenā” ti. [PTS page 073]

9. Rājā āha: “bhante nāgasena yo uppajjati, jānāti so uppajjissāmī” ti?”
“Āma mahārāja yo uppajjati, jānāti so uppajjissāmīti?”
“Opammaṃ karohī” ti.

[SL Page 069] [\x 69/]

“Yathā mahārāja kassako gahapatiko bījāni paṭhaviyaṃ nikkhipitvā sammā deve vassante jānāti 'dhaññaṃ nibbattissatī' ti?”
“Āma bhante jāneyyā” ti.
“Evameva kho masahārāja yo uppajjati, jānāti so 'uppajjissāmī' ti”.
“Kallo'si bhante nāgasenā” ti.

10. Rājā āha: “bhante nāgasena buddho atthi?” Ti.
“Āma mahārāja bhagavā atthi” ti.
“Sakkā pana bhante nāgasena buddho nidassetuṃ 'idha vā idha vā' ti?”
“Parinibbuto mahārāja bhagavā anupādisesāya nibbānadhātuyā. Na sakkā bhagavā nidassetuṃ 'idha vā idha vā'ti”.
“Opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja, mahato aggikkhandhassa jalamānassa yā acci atthaṅgatā, sakkā sā acci dassetuṃ 'idha vā idha vā' ti?”
“Na hi bhante. Niruddhā sā acci appaññattiṃ gatā” ti.
“Evameva kho mahārāja bhagavā anupādisesāya nibbāṇadhātuyā parinibbuto. Atthaṃ gato bhagavā. Na sakkā nidassetuṃ 'idha vā idha vā'ti. Dhammakāyena kho pana mahārāja sakkā bhagavā nidassetuṃ dhammo hi mahārāja bhagavatā desito” ti.
“Kallo'si bhante nāgasenā” ti.

Buddhavaggo pañcamo.

6. Sativaggo.

1. Rājā āha: “bhante nāgasena piyo pabbajitānaṃ kāyo?” Ti.
“Na kho mahārāja piyo pabbajitānaṃ kāyo” ti.
“Atha kissa nu kho bhante kelāyatha, mamāyathā?” Ti.
“Kimpana te mahārāja kadāci karabhavi saṅgāmagatassa kaṇḍappahāro hotī?” Ti.
“Āma bhante hotī” ti.

[SL Page 070] [\x 70/]

“Kinnu [PTS page 074] kho mahārāja so vaṇo ālepena ca ālimpīyati, telena ca makkhiyati, sukhumena ca colapaṭṭena paliveṭhiyati?” Ti.
“Āma bhante. Ālepana ca ālimpiyati, telena ca makkhīyati, sukhumena ca colapaṭṭena paḷiveṭhiyatī” ti.
“Kinnu ko mahārāja piyo te vaṇo, yena ālepana ca ālimpīyati, telena ca makkhiyati, sukhumena ca colapaṭṭena paḷiveṭhiyatī?” Ti.
“Na kho me bhante piyo vaṇo. Api ca maṃsassa rūhaṇatthāya ālepena ca ālimpīyati, telena ca makkhīyati, sukhumena ca colapaṭṭena paḷiveṭhiyatī” ti.
“Evameva kho mahārāja appiyo pabbajitānaṃ kāyo atha ca pabbajitā anajjhositākāyaṃ pariharanti brahmacariyānuggāhāya. Api ca kho mahārāja vaṇupamo kāyo vutto bhagavatā. Tena pabbajitā vaṇamiva kāyaṃ pariharanti anajjhositā bhāsitampetaṃ mahārāja bhagavatā:

“Allacammapaṭicchanto navadvāro mahāvaṇo
Samantato paggharati asucī putigandhiyo” ti.

“Kallo'si bhante nāgasenā” ti.

2. Rājā āha: “bhante nāgasena, buddho sabbaññū sabbadassāvī?” Ti.
“Āma mahārāja. Bhagavā sabbaññū sabbadassāvī” ti.
“Atha kissa nu kho bhante nāgasena sāvakānaṃ anupubbena sikkhāpadaṃ paññāpesī?” Ti.
“Atthi pana te mahārāja koci vejjo yo imissaṃ paṭhaviyaṃ sabbabhesajjāni jānātī?” Ti.
“Āma bhante. Atthi” ti.
“Kinnu kho mahārāja so vejjo gilānakaṃ sampatte kāle bhesajjaṃ pāyeti, udāhu asampatte kāle?” Ti.
“Sampatte kāle bhante gilānakaṃ bhesajjaṃ pāyeti, no asampatte kāle” ti.
“Evameva kho mahārāja, bhagavā sabbaññū sabbadassāvī na akāle sāvakānaṃ sikkhāpadaṃ paññāpeti. Sampatte kāle sāvakānaṃ sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīyantī”.
“Kallo' si bhante nāgasenā” ti. [PTS page 075]

[SL Page 071] [\x 71/]

3. Rājā āha: bhante nāgasena buddho dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañchanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho?”Ti.
“Āma mahārāja, bhagavā dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasantibhattaco byāmappabho” ti.
“Kimpanassa bhante mātāpitaro' pi dvattiṃsamahāpurisalakkhaṇehi samannāgatā asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasannibhattacā byāmappabhā?” Ti.

“Na hi mahārājā” ti.

“Evaṃ sante kho bhante nāgasena na uppajjati buddho dvattiṃsamahāpurisalakkhaṇehi samannāgato, asītiyā ca anubyañjanehi parirañjito, suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho. Api ca mātusadiso vā putto hoti, mātupakkho vā, pitusadiso vā putto hoti pitupakkho vā” ti.

“Thero āha: atthi pana mahārāja kiñci padumaṃ satapattanti?”

“Āma bhante. Atthi” ti.
Tassa pana kuhiṃ sambhavo?” Ti.
“Kaddame jāyati udake āsīyatī” ti.
“Kinnu kho mahārāja padumaṃ kaddamena sadisaṃ vaṇṇena vā gandhena vā rasena vā?” Ti.
“Na hi bhante” ti.
”“Atha udakena sadisaṃ vaṇṇena vā gandhena vā rasena vā?” Ti.
“Na hi bhante” ti.
“Evameva kho mahārāja bhagavā dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho” ti.
“Kallo'si bhante nāgasenā” ti.

4. Rājā āha: “bhante nāgasena buddho brahmacārī?” Ti.
“Āma mahārāja bhagavā brahmacārī” ti.
“Tena hi bhante nāgasena buddho brahmuno sisso?” Ti.

[SL Page 072] [\x 72/]

“Atthi pana te mahārāja hatthi pāmokkho?” Ti.
“Āma bhante [PTS page 076] atthi” ti.
“Kinnu kho mahārāja so hatthi kadāci karahaci koñcanādaṃ nadatī' ti.
“Āma bhante nadatī” ti.

Tena hi te mahārāja, so hatthi koñcānaṃ-18. Sisso?” Ti.
“Na hi bhante” ti.
“Kimpana mahārāja brahmā sabuddhiko?” Ti.
“Sabuddhiko bhante” ti.
“Tena hi mahārāja brahmā bhagavato sisso” ti.
“Kallo'si bhante nāgasenā” ti.

5. Rājā āha: “bhante nāgasena upasampadā sundarā?” Ti. “Āma mahārāja upasampadā sundarā” ti.
“Atthi pana bhante buddhassa upasampadā, udāhu natthi?” Ti.
“Upasampanno kho mahārāja bhagavā bodhirukkhamūle sahasabbaññūtañāṇena. Natthi bhagavato upasampadā aññehi dinnā yathā sāvakānaṃ mahārāja bhagavā sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīyanti”.
“Kallo'si bhante nāgasenā” ti.

6. Rājā āha: “bhante nāgasena, yo ca mātari matāya rodati, yo ca dhammapemena rodati, ubhinnaṃ tesaṃ rodantānaṃ kassa assu bhesajjaṃ? Kassa na bhesajjanti”.

“Ekassa kho mahārāja assu rāgadosamohehi samalaṃ uṇhaṃ. Ekassa pītisomanassena vimalaṃ sītalaṃ. Yaṃ kho mahārāja sītalaṃ taṃ bhesajjaṃ. Yaṃ uṇhaṃ taṃ na bhesajjanti”.

“Kallo'si bhante nāgasenā” ti,

7. Rājā āha: “bhante nāgasena kiṃ nānākaraṇaṃ sarāgassa ca vītarāgassa cā?”Ti.
“Eko kho mahārāja ajjhosito, eko anajjhosito” ti.


18. Koñcasakuṇassa (ma. )

[SL Page 073] [\x 73/]

“Kiṃ etaṃ bhante ajjhosito anajjhosito nāmā?” Ti.
“Eko kho mahārāja atthiko, eko anatthiko” ti.
“Passāmahaṃ bhante evarūpaṃ yo ca sarāgo yo ca vītarāgo, sabbo peso sobhanaṃ yeva icchati khādanīyaṃ vā bhojanīyaṃ vā na koci pāpakaṃ icchatī?” Ti.
“Avītarāgo kho mahārāja rasapaṭisaṃvedī ca rasarāgapaṭisaṃvedī ca bhojanaṃ bhuñjati vītarāgo pana [PTS page 077] rasapaṭisaṃvedī bhojanaṃ bhuñjati, no ca kho rasarāgapaṭisaṃvedī” ti.
“Kallo'si bhante nāgasenā” ti.

8. Rājā āha: “bhante nāgasena paññā kuhiṃ paṭivasatī?” Ti.
“Na katthaci mahārājā” ti.
“Tena hi bhante nāgasena natthi paññā” ti.
“Vāto mahārāja kuhiṃ paṭivasatī?” Ti.
“Na katthaci bhante?” Ti.
“Tena hi mahārāja natthi vāto?” Ti.
“Kallo'si bhante nāgasenā”ti.

9. Rājā āha: bhante nāgasena yampanetaṃ brūsi saṃsāro'ti, kataro so saṃsāro?” Ti.
“Idha mahārāja jāto idheva marati, idha mato aññatra uppajjati tahiṃ jāto tahiṃ yeva marati. Tahiṃ mato aññatra uppajjati. Evaṃ kho mahārāja saṃsāro hotī” ti.
“Opammaṃ karohī” ti.
“Yathā mahārāja kocideva puriso pakkaṃ ambaṃ khāditvā aṭṭhiṃ ropeyya, tato mahanto ambarukkho nibbattitvā phalāni dadeyya, atha so puriso tato'pi pakkaṃambaṃ khāditvā aṭṭhiṃ ropeyya, tato'pi mahanto ambarukkho nibbattitvā phalāni dadeyya, evametesaṃ rukkhānaṃ koṭi na paññāyati. Evameva kho mahārāja. Idha jāto idheva marati. Idha mato aññatra uppajjati. Tahiṃ jāto tahiṃ yeva marati. Tahiṃ mato aññatra uppajjati. Evaṃ kho mahārāja saṃsāro hotī” ti.

“Kallo'si bhante nāgasenā” ti.

[SL Page 074] [\x 74/]

10. Rājā āha: “bhante nāgasena, kena atītaṃ cirakataṃ saratī? ” Ti,
“Satiyā mahārājā” ti.
“Tanu bhante nāgasena cittena sarati no satiyā?” Ti.
“Abhijānāsi nu tvaṃ mahārāja, kiñcideva karaṇīyaṃ katvā pamuṭṭhanti?”
“Āma bhante” ti.
“Kinnu kho tvaṃ mahārāja tasmiṃ samaye acittako ahosī?” Ti.
“Na hi bhante. Sati tasmiṃ samaye nāhosī”ti.
“Atha kasmā tvaṃ mahārāja evamāha 'cittena sarati, no satiyā?” Ti.
“Kallo'si bhante nāgasenā” ti.

11. Rājā āha: “bhante nāgasena sabbā sati abhijānantī [PTS page 078] uppajjati? Udāhu kaṭumikā' va satī?” Ti.

“Abhijānantī'pi mahārāja sati uppajjati. Kaṭumikā'pi satī” ti.
“Evañhi kho bhante nāgasena sabbā sati abhijānantī natthi kaṭumikā satī?” Ti.
“Yadi natthi mahārāja kaṭumikā sati, natthi kiñci sippikānaṃ kammāyatanehi vā sippāyatanehi vā vijjāṭṭhānehi vā karaṇīyaṃ, niratthakā ācariyā. Yasmā ca kho mahārāja atthi kaṭumikā sati, tasmā atthi kammāyatanehi vā sippāyatanehi vā vijjāṭṭhānehi vā karaṇīyaṃ, attho ca ācariyehī” ti.
“Kallo'si bhante nāgasenā” ti.

Sativaggo aṭṭhamo
(Imasmiṃ vagge ekādasa pañhā)

9. Arūpadhammavavatthāna vaggo.

1. Rājā āha: “bhante nāgasena katīhi ākārehi sati uppajjatī?” Ti.

“Soḷasahi ākārehi mahārāja sati uppajjati. Katamehi soḷasahi ākārehi? Abhijānato'pi mahārāja sati uppajjati, kaṭumikāyapi sati uppajjati,

[SL Page 075] [\x 75/]

Oḷārikaviññāṇato'pi sati uppajjati, hitaviññāṇato'pi sati uppajjati,
Ahitaviññāṇato'pi sati uppajjati, sabhāganimittato'pi sati uppajjati,
Visabhāganimittato'pi sati uppajjati,
Kathābhiññāṇato'pi sati uppajjati,
Lakkhaṇato'pi sati uppajjati,
Saraṇato'pi sati uppajjati,
Muddāto'pi sati uppajjati,
Gaṇanāto'pi sati uppajjati,
Dhāraṇato'pi sati uppajjati,
Bhāvanāto'pi sati uppajjati,
Potthakanibandhanato'pi sati uppajjati,
Upanikkhepato'pi sati uppajjati,
Anubhūtato'pi sati uppajjatī” ti.

“Kathaṃ abhijānato sati uppajjatī?” Ti.

“Yathā mahārāja āyasmā ca ānando, khujjuttarā ca upāsikā, yevāpanaññe'pi [PTS page 079] keci jātissarā jātiṃ saranti. Evaṃ abhijānato sati uppajjati.

Kathaṃ kaṭumikāya sati uppajjati? Yo pakatiyā muṭṭhassatiko, pare ca taṃ sarāpanatthaṃ nibandhanti, evaṃ kaṭumikāya sati uppajjati.

Kathaṃ olārikaviññāṇato sati uppajjati? Yadā rajje vā abhisitto hoti, sotāpattiphalaṃ vā patto hoti, evaṃ oḷārikaviññāṇato sati uppajjati.

Kathaṃ hitaviññāṇato sati uppajjati? Yambhi sukhāpito amukasmiṃ evaṃ sukhāpito' ti sarati, evaṃ hitaviññāṇato sati, uppajjati.

Kathaṃ ahitaviññāṇato sati uppajjati? Yambhi dukkhāpito amukasmiṃ. Evaṃ dukkhāpito'ti sarati evaṃ ahitaviññāṇato sati uppajjati.

[SL Page 076] [\x 76/]

Kathaṃ sabhāganimittato sati uppajjati? Sadisaṃ puggalaṃ disvā mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā sarati, oṭṭhaṃ vā goṇaṃ vā gadrabhaṃ vā disvā aññaṃ tādisaṃ oṭṭhaṃ vā goṇaṃ vā gadrabhaṃ vā sarati. Evaṃ sabhāganimittato sati uppajjati.
Kathaṃ visabhāganimittato sati uppajjati? Asukassa nāma evaṃ vaṇṇo ediso saddo ediso gandho ediso raso ediso phoṭṭhabbo'ti sarati. Evaṃ visabhāganimittato sati uppajjati.

Kathaṃ kathābhiññāṇato sati uppajjati? Yo pakatiyā muṭṭhassatiko hoti, taṃ pare sarāpenti, tena so sarati. Evaṃ kathābhiññāṇato sasati uppajjati.

Kathaṃ lakkhaṇato sati uppajjati? Yo balivaddānaṃ aṅkena jānāti, lakkhaṇena jānāti, evaṃ lakkhaṇato sati uppajjati.
Kathaṃ saraṇato sati uppajjati? Yo pakatiyā muṭṭhassatiko hoti, yo taṃ 'sarāhi bho sarāhi bho'ti punappunaṃ sarāpeti. Evaṃ saraṇato sati uppajjati.
Kathaṃ muddāto sati uppajjati? Lipiyā sikkhitattā jānāti 'imassa akkharassa anantaraṃ imaṃ akkharaṃ kātabbanti. ' Evaṃ, muddāto sati uppajjati.

Kathaṃ gaṇanāto sati uppajjati? Gaṇanāya sikkhitattā gaṇakā bahumpi gaṇenti. Evaṃ gaṇanāto sati uppajjati.

Kathaṃ dhāraṇato sati uppajjati? Dhāraṇāya sikkhitattaṃ dhāraṇakā bahumpi [PTS page 080] dhārenti. Evaṃ dhāraṇato sati uppajjati.

Kathaṃ bhāvanāto sati uppajjati? Idha bhikkhū anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo siṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe 'amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyūpariyanto. So tato cuto amutra upapādiṃ. Tatrapāsiṃ evannāmo evaṃgotto evaṃvaṇṇoevamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ pubbenivāsaṃ anussarati. Evaṃ bhāvanāto sati uppajjati.

[SL Page 077] [\x 77/]

Kathaṃ potthakanibandhanato sati uppajjati? Rājāno anusāsaniyaṃ anussarantā 'ekaṃ potthakaṃ āharathā'ti, tena potthakena anussaranti. Evaṃ potthakanibandhanato sati uppajjati.

Kathaṃ upanikkhepato sati uppajjati? Upanikkhittaṃ bhaṇḍaṃ disvā sarati. Evaṃ upanikkhepato sati uppajjati.

Kathaṃ anubhūtato sati uppajjati? Diṭṭhattā rūpaṃ sarati, sutattā saddaṃ sarati, ghāyitattā gandhaṃ sarati, sāyitattā rasaṃ sarati, phuṭṭhattā phoṭṭhabbaṃ sarati, viññātattā dhammaṃ sarati. Evaṃ anubhūtato sati uppajjati.

Imehi kho mahārāja soḷasahi ākārehi sati uppajjatī” ti.

“Kallo'si bhante nāgasenā” ti.

2. Rājā āha: “bhante nāgasena, tumhe evaṃ bhaṇatha 'yo vassasataṃ akusalaṃ kareyya, maraṇakāle ca ekaṃ buddhagataṃsatiṃ paṭilabheyya, so devesu uppajjeyyā'ti. Etaṃ na saddahāmi. Evañca pana vadetha 'ekena pāṇātipātena nirayaṃuppajjeyyā'ti. Etampi na saddahāmī” ti.

“Taṃ kimmaññasi mahārāja? Khuddako'pi pāsāṇo vinā nāvāya udake uppilaveyyā?” Ti.
“Na hi bhante” ti.
“Kinnu kho mahārāja, vāhasatampi pāsāṇaṃ nāvāya āropitaṃ udake uppīlaveyyā?” Ti.
“Āma bhante, uppilaveyyā” ti.
“Yathā mahārāja nāvā, evaṃ kusalāni kammāni daṭṭhabbānī” ti.
“Kallo'si bhante nāgasenā” ti.

3. Rājā āha: “bhante nāgasena kiṃ tumhe atītassa dukkhassa pahānāya vāyamathā?” Ti.
“Na hi mahārājā” ti.
“Kimpana anāgatassā dukkhassa pahānāya vāyamathā?” Ti.
“Na hi mahārājā” ti.
“Kimpana paccuppannassa [PTS page 081] dukkhassa pahānāya vāyamathā?” Ti.
“Na hi mahārājā” ti.

[SL Page 078] [\x 78/]

“Yadi tumhe na atītassa dukkassa pahānāya vāyamatha, na anāgatassa dukkhassa pahānāya vāyamatha. Na paccuppannassa dukkhassa pahānāya vāyamatha, atha kimatthāya vāyamathā?” Ti.

Thero āha: “kinti mahārāja idañca dukkhaṃ nirujjheyya, aññañca dukkhaṃ na uppajjeyyāti etadatthāya vāyamāmā” ti.

“Atthi pana bhante nāgasena anāgataṃ dukkhantī?”
“Natthi mahārājā” ti.
“Tumhe bho bhante nāgasena, atipaṇḍitā ye tumhe asantānaṃ dukkhānaṃ pahānāya vāyamathā” ti.
“Atthi pana te mahārāja keci paṭirājāno paccatthikā paccāmittā paccupaṭṭhitā hontī?” Ti.
“Āma bhante. Atthi” ti.
“Kinnu kho mahārāja, tadā tumhe parikhaṃ khanāpeyyātha, pākāraṃ cināpeyyātha, gopuraṃ kārāpeyyātha, aṭṭālakaṃ kārāpeyyātha, dhaññaṃ atiharāpeyyāthā?” Ti. “Na hi bhante paṭigacceva taṃ paṭiyattaṃ hotī” ti.
“Kiṃ tumhe mahārāja tadā hatthismiṃsikkheyayātha. Assasmiṃ sikkheyyātha, rathasmiṃ sikkheyyātha. Dhanusmiṃ sikkheyātha, tharusmiṃ sikkheyyāthā?” Ti.
“Na hi bhante. Paṭigacceva taṃ sikkhitaṃ hotī” ti.
“Kissatthāyā?” Ti.
“Anāgatānaṃ bhante bhayānaṃ paṭibāhanatthāyā” ti.
“Kinnu kho mahārāja atthi anāgataṃ bhayanti?”
“Natthi bhante” ti.
“Tumhe ca kho mahārāja atipaṇḍitā, ye tumhe anāgatānaṃ bhayānaṃ paṭibāhanatthāya paṭiyādethā”ti.
“Bhiyyo opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja yadā tvaṃ pipāsito bhaveyyāsi, tadā tvaṃ udapānaṃ khanāpeyyāsi, pokkharaṇiṃ khanāpeyyāsi, talākaṃ khanāpeyyāsi pāṇiyaṃ pivissāmī?” Ti.

[SL Page 079] [\x 79/]

“Na hi bhante paṭigacceva taṃ paṭiyattaṃ hotī” ti.
“Kissatthāyā”ti.
“Anāgatānaṃ bhante pipāsānaṃ paṭibāhanatthāya paṭiyattaṃ hotī” ti.
“Atthi pana mahārāja anāgatā pipāsā?” Ti.
“Natthi bhante” ti.
“Tumhe kho mahārāja [PTS page 082] atipaṇḍitā, ye tumhe anāgatānaṃ pipāsānaṃ paṭibāhanatthāya taṃ paṭiyādethā” ti.
“Bhiyyo opammaṃ karohī” ti.
“Taṃ kimmaññasi mahārāja yadā tvaṃ bubhukkhito bhaveyyāsi, tadā tvaṃ khettaṃ kasāpeyyāsi, sāliṃ vapāpeyyāsi, 'bhattaṃ bhuñjissāmī'ti?”
“Na hi bhante. Paṭigacceva taṃ paṭiyattaṃ hotī” ti.
“Kissatthāyāti?” Ti.
“Anāgatānaṃ bhante bubhukkhānaṃ paṭibāhanatthāyā” ti.
“Atthi pana mahārāja anāgatā bubhukkhā?” Ti.
“Natthi bhante” ti.
“Tumhe kho mahārāja atipaṇḍitā ye tumhe asantīnaṃ anāgatānaṃ bubhukkhānaṃ paṭibāhanatthāya paṭiyādethā” ti.
“Kallo'si bhante nāgasenā” ti.

4. Rājā āha: “bhante nāgasena kīvadūre ito brahamaloko?” Ti.
“Duro kho mahārāja ito brahmaloko. Kūṭāgāramattā silā tamhā patitā ahorattena aṭṭhacattāḷīsayojanasahassāni bhassamānā catūhi māsehi paṭhaviyaṃ patiṭṭhaheyyā” ti.

“Bhante nāgasena tumhe evaṃ bhaṇatha: 'seyyathāpi balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ iddhimā bhikkhu cetovasippatto jambudīpe antarahito brahmaloke pātubhāveyyā'ti etaṃ vacanaṃ na saddahāmi. Evaṃ atisīghaṃ tāva bahūni yojanasatāni gacchissatī?” Ti.

“Thero āha: “kuhimpana mahārāja tava jātabhumī?” Ti.

[SL Page 080] [\x 80/]

“Atthi bhante alasandā nāma dīpo. Tatthāhaṃ jāto” ti.
“Kivadūre mahārāja ito alasandā hotī?” Ti.
“Dumattāni bhante yojanasatānī” ti.
“Abhijānāsi nu tvaṃ mahārāja tattha kiñcideva karaṇiyaṃ karitvā saritā?” Ti.
“Āma bhante sarāmī” ki.
“Lahuṃ kho tvaṃ mahārāja gato'si dumattāni yojanasatānī” ti.
“Kallo'si bhante nāgasenā” ti.

5. Rājā āha: 'bhante nāgasena yo idha kālakato brahmaloke uppajjeyya, yo ca idha kālakato kasmīre uppajjeyya, ko cirataraṃ? Ko sīghataranti?”

“Samakaṃ mahārājā” ti.
“Opammaṃ karohī” ti.
“Kuhimpana mahārāja [PTS page 083] tava jātanagaranti?”
“Atthi bhante kalasigāmo nāma. Tatthāhaṃ jāto” ti.
“Kīvadūre mahārāja ito kalasigāmo hotī? ” Ti.
“Dūmattāni bhante yojanasatānī” ti.
“Kīvadūre mahārāja ito kasmīraṃ hotī?” Ti.
“Dvādasa bhante yojanātī”ti.
“Ighaṃ tvaṃ mahārāja kalasigāmaṃ cintehī” ti.
“Cintito bhante” ti.
“Igha tvaṃ mahārāja kasmīraṃ cintehī” ti.
“Cintitambhante” ti.
“Katamannu kho mahārāja cirena cintitaṃ? Katamaṃ sīghataranti?”
“Samakaṃ bhante” ti.
“Evameva kho mahārāja, yo idha kālakato brahmaloke uppajjeyya, yo ca idha kālakato kasmīre uppajjeyya. Samakaṃ yeva uppajjantī” ti.
“Bhiyyo opammaṃ karohī” ti.

[SL Page 081] [\x 81/]

“Taṃ kimaññasi mahārāja, dve sakuṇā ākāsena gaccheyyuṃ, tesu eko ucce rukkhe nisīdeyya eko nīce rukkhe nisīdeyya, tesaṃ samakaṃ patiṭṭhitānaṃ katamassa chāyā paṭhamataraṃ paṭhaviyaṃ patiṭṭhaheyya? Katamassa chāyā cirena paṭhaviyaṃ patiṭṭhaheyyā?” Ti.
“Samakaṃ bhante” ti.
“Evameva kho mahārāja, yo idha kālakato, brahmaloke uppajjeyya, yo ca idhakālakato kasmīre upparejjayya, samakaṃ yeva uppajjantī” ti.
“Kallo'si bhante nāgasenā” ti.

6. Rājā āha: “kati nū kho bhante nāgasena bojjhaṅgā?” Ti.
“Satta kho mahārāja bojjhagā” ti. “Kati hi pana bhante bojjhaṅgehi bujjhatī?” Ti. “Ekena kho mahārāja bojjhaṅgena bujjhatī, dhammavicayasambojjhaṅgenā ” ti.
“Atha kissa nu kho bhante vuccanti satta bojjhaṅgā'ti?”
“Taṃ kimmaññasi mahārāja, asi kosiyā pakhitto aggahīto hatthena ussahati chejjaṃ chinditunti?”
“Na hi bhante”ti.
“Evameva kho mahārāja dhammavicayasambojjhaṅgena vinā chahi bojjhaṅgehi na bujjhatī”ti.
“Kallo' si bhante nāgasenā”ti.

7. Rājā āha: “bhante nāgasena, katarannu-19. Kho bahutaraṃ puññaṃ vā apuññaṃvā?” Ti.
“Puññaṃ kho [PTS page 84] mahārāja bahutaraṃ, apuññaṃ thokanti. “
“Kena kāraṇenā?” Ti.
“Apuññaṃ kho mahārāja karonto vippaṭisārī hoti 'pāpaṃ kammaṃ mayā katanti' tena pāpaṃ na vaḍḍhati. Puññaṃ kho mahārāja karonto avippaṭisārī hoti. Avippaṭisārissa pāmojjaṃ


19. Katamannu (sī. Mu. )

[SL Page 082] [\x 82/]

Jāyati pamūditassa pīti jāyati pītimanassa kāyo passamhati. Passaṅkāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Samāhito yathābhūtaṃ pajānāti tena kāraṇena vaḍḍhati. Puriso kho mahārāja chinnahatthapādo bhagavato ekaṃ uppalahatthaṃ datvā ekanavutikappāni vinipātaṃ na gacchissati. Imināpi mahārāja kāraṇena bhaṇāmi puññaṃ bahutaraṃ apuññaṃ thokanti”

“Kallo'si bhante nāgasenā” ti.

8. Rājā āha: bhante nāgasena, yo jānanto pāpakammaṃ karoti, yo ca ajānanto pāpakammaṃ karoti, kassa bahutaraṃ apuññanti?”

“Thero āha: “yo kho mahārāja, ajānanto pāpakammaṃ karoti, tassa bahutaraṃ apuññanti”
“Tena hi bhante nāgasena, yo ambhākaṃ rājaputto vā rājamahāmatto vā ajānanto pāpakammaṃ karoti, taṃ mayaṃ diguṇaṃ daṇḍemā?” Ti.
“Taṃ kimmaññasi mahārāja? Tattaṃ ayogulaṃ ādittaṃ sampajjilitaṃ sajotibhūtaṃ ekoajānanto gaṇheyya, eko jānanto gaṇheyya, katamo balavataraṃ-20dayheyyā?” Ti.
“Yo kho bhante ajānanto gaṇheyya, so balavataraṃ dayheyyā” ti.
“Evameva kho mahārāja ajānanto pāpakammaṃ karoti, tassa bahutaraṃ apuññanti”.
“Kallo'si bhante nāgasenā” ti.

9. Rājā āha: bhante nāgasena, atthi koci iminā sarīrabhedena uttarakuruṃ vā gaccheyya, brahmalokaṃ vā, aññaṃ vā pana dīpanti?”
“Atthi yo mahārāja iminā cātummahābhūtikena kāyena uttarakuruṃ vā gaccheyya, brahmalokaṃ vā, aññaṃ vā pana dīpanti”.
“Kathambhante nāgasena, iminā cātummahābhūtikena kāyena uttarakuruṃ vā gaccheyya, brahmalokaṃ vā, aññaṃ vā [PTS page 085] pana dīpanti?”.
“Abhijānāsi nu tvaṃ mahārāja imissā paṭhaviyā vidatthiṃ vā ratanaṃ vā laṃghitā?” Ti.


20. Balikataraṃ, bahutaraṃ, (kesuci)

[SL Page 083] [\x 83/]

“Āma bhante, abhijānāmi ahaṃ bhante nāgasena aṭṭhapi rataniyo laṃghāmī” ti.

“Kathaṃ tvaṃ mahārāja aṭṭhapi rataniyo laṃghesī?” Ti.
“Ahaṃ hi bhante cittaṃ uppādemi 'ettha nipatissāmī'ti. Sahacittuppādena kāyo me lahuko hotī” ti.
“Evameva kho mahārāja iddhimā bhikkhū cetovasippatto kāyaṃ citte samāropetvā cittavasena vehāsaṃ gacchatī” ti.

“Kallo'si bhante nāgasenā” ti.

10. Rājā āha: “bhante nāgasena, tumhe evaṃ bhaṇatha 'aṭhikāni dīghāni yojanasatikānipī'ti. Rukkho'pi tāva natthi yojanasatiko kuto pana aṭṭhikāni dīghāniyojanasatikāni bhavissantī?” Ti.
“Taṃ kimmaññasi mahārāja sutaṃ te mahā samudde pañcayojanasatikā'pi macchā atthi?” Ti.
“Āma bhante sutanti”.
“Nanu mahārāja pañcayojanasatikassa macchassa aṭṭhikāni dīghāni bhavissanti yojanasatikāni'pī?” Ti.
“Kallo'si bhante nāgasenā” ti.

11. Rājā āha: “bhante nāgasena, tumhe evaṃ bhaṇatha 'sakkā assāsapassāse nirodhetunti?”
“Āma mahārāja, sakkā assāsapassāse nirodhetunti”
“Kathambhante nāgasena sakkā assāsapassāse nirodhetunti?”
“Taṃ kimmaññasi mahārāja sutapubbo te koci kākacchamāno?” Ti.
“Āma bhante, sutapubbo” ti.
“Kinnukho mahārāja so saddo kāye namite virameyyā?” Ti.
“Āma bhante virameyyā” ti,
“So hi nāma mahārāja saddo abhāvitakāyassa abhāvitasīlassa abhāvitacittassa abhāvitapaññassa kāye namite viramissati kimpana bhāvitakāyassa bhāvitasīlassa bhāvitacittassa bhāvitapaññassa catutthajjhānaṃ samāpannassa assāsapassāsā na nirujjhissantī?” Ti.
“Kallo'si bhante nāgasenā' ti.

[SL Page 084] [\x 84/]

12. Rājā āha: “bhante nāgasena 'samuddo samuddo' ti vuccati. Kena kāraṇena udakaṃ 'samuddo'ti vuccatī?” Ti. [PTS page 086]
Thero āha: “yattakaṃ mahārāja udakaṃ tattakaṃ loṇaṃ, yattakaṃ loṇaṃ tattakaṃ udakaṃ, tasmā samudo'ti vuccatī” ti.

“Kallo si bhante nāgasenā” ti.

13. Rājā āha: bhante nāgasena, kena kāraṇena samuddo ekaraso loṇaraso?” Ti.
“Cirasaṇṭhitattā kho mahārāja udakassa samuddo ekaraso loṇaraso” ti.
“Kallo'si bhante nāgasenā” ti.

14. Rājā āha: bhante nāgasena sakkā sabbasukhumaṃ jinditunti?”
“Āma mahārāja, sakkā sabbāsukhumaṃ chinditunti”.
“Kimpana bhante sabbasukhumanti? Dhammo kho mahārāja sabbasukhumo. Na kho mahārāja dhammā sabbe sukhumā sukhumanti vā thūlanti vā mahārāja dhammānametamadhivacanaṃ. Yaṃ kiñci chinditabbaṃ, sabbaṃ taṃ paññāya chindati. Natthi dutiyaṃ paññāya chedananti”.
“Kallo'si bhante nāgasenā” ti.

15. Rājā āha: “bhante nāgasena viññāṇanti vā paññā'ti vā bhūtasmiṃ jīvo'tivā ime dhammā nānatthā ceva nānābyañjanā ca? Udāhu ekatthā? Vyañjanameva nānānti?”
“Vijānanalakkhaṇaṃ mahārāja viññāṇaṃ. Pajānanalakkhaṇā paññā. Bhūtasmiṃ jīvo na upalabbhatī” ti.
“Yadi jīvo na upalabbhati, atha ko carahi cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phūsati, manasā dhammaṃ vijānātī?” Ti.
Thero āha: “yadi jīvo cakkhunā rūpaṃ passati, sotena saddaṃ suṇati, ghāṇena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phūsati, manasā dhammaṃ vijānāti, so jīvo cakkhūsu uppāṭitesu mahantena ākāsena bahimukho suṭṭhutaraṃ rūpaṃ passeyya, sotesu uppāṭitesu ghāne uppāṭite jivhāya uppāṭitāya kāyeuppāṭite mahantena ākāsena suṭṭhutaraṃ saddaṃ suṇeyya, gandhaṃ ghāyeyya, rasaṃsāyeyya, poṭṭhabbaṃ phuseyyā?” Ti.

[SL Page 085] [\x 85/]

“Na [PTS page 087] hi bhante” ti,
“Tena hi mahārāja bhūtasmiṃ jīvo na upalabbhatī” ti.
“Kallo'si bhante nāgasenā” ti.

16. Thero āha: “dukkaraṃ mahārāja bhagavatā katanti”.
“Kimpana bhante nāgasena bhagavatā dukkaraṃ katanti?”
“Dukkaraṃ mahārāja bhagavatā kataṃ imesaṃ arūpinaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ 'ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta'nti”.
“Opammaṃ karohī” ti.
“Yathā mahārāja kocideva puriso nāvāya mahāsamuddaṃ ajjhogāhitvā. Hatthapuṭena udakaṃ gahetvā, jivhāya sāyitvā, jāneyyānu kho mahārāja so puriso 'idaṃ gaṅgāya udakaṃ, idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ mahiyā udakanti?”

“Dukkaraṃ bhante jānitunti”.

“Tato dukkarataraṃ kho mahārāja bhagavatā kataṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ 'ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittanti”. “Suṭṭhu bhante”ti rājā abbhanumodi.

Arūpadhammavavatthānavaggo sattamo.
(Imasmiṃ vagge soḷasa pañhā)

8. Iddhibalavaggo.

Thero āha: “jānāsi kho mahārāja sampatikā velā?” Ti.
“Āma bhante jānāmi. Sampati paṭhamo yāmo atikkanto. Majjhimo yāmo vattati. Ukkā padipīyanti. Cattāri paṭākāni āṇattāni. Gamissanti bhaṇḍato rājadeyyānī” ti.

Yonakā evamāhaṃsu “kallo'si mahārāja, paṇḍito bhikkhū” ti.

[SL Page 086] [\x 86/]

“Āma bhaṇe, paṇḍito thero ediso ācariyo bhaveyya, mādiso [PTS page 088] ca antevāsī nacirasseva paṇḍito bhaveyya. Dhammaṃ ājāneyyā” ti.

Tassa pañhaveyyākaraṇena tuṭṭho rājā theraṃ nāgasenaṃ satasahassagghanakena kambalena acchādetvā 'bhante nāgasena, ajjatagge te aṭṭhasataṃ bhattaṃ paññāpemi. Yaṃ kiñci antepure kappiyaṃ, tena ca pavāremī” ti āha.

“Alaṃ mahārāja, jīvāmī” ti.

“Jānāmi bhante nāgasena jīvasi. Api ca attānañca rakkha, mamañca rakkhāhi. Kathaṃ attānaṃ rakkhasi? 'Nāgaseno milindaṃ rājānaṃ pasādesi, na va kiñci alabhī'ti parāpavādo āgaccheyyā'ti evaṃ attānaṃ rakkha kathaṃ mamaṃ rakkhasi? 'Milindo rājā pasanno. Pasannakāraṃ na karotī'ti parāpavādo āgaccheyyā'ti evaṃ mamaṃ rakkhāhī” ti.
“Tathā hotu mahārājā” ti.

“Seyyathāpi bhante sīho migarāja suvaṇṇapañjare pakkhitto pi bahimūkho yeva hoti, evameva kho'haṃ bhante kiñcāpi agāraṃ ajjhāvasāmi, bahumūkho yeva pana acchāmi. Sace'haṃ bhante agārasmā anagāriyaṃ pabbajeyyaṃ, naciraṃ jīveyyaṃ bahū me paccatthikā” ti.

Atha kho āyasmā nāgaseno milindassa rañño pañhaṃ vissajjetvā uṭṭhāyāsanā saṃghāramaṃ agamāsi. Acirapakkante ca āyasmante nāgasene milindassa rañño etadahosi “kiṃ mayā pūcchitaṃ kimbhadantena vissajjita”nti. Atha kho milindassa rañño etadahosi “sabbaṃ mayā supucchitaṃ sabbaṃ bhadantena suvissajjita”nti. Āyasmato'pi nāgasenassa saṃghārāmaṃ gatassa etadahosi “kiṃ milindena raññā pucchitaṃ? Kiṃ mayā vissajjita?”Nti, atha kho āyasmato nāgasenassa etadahosi, “sabbaṃ milindena raññā supucchitaṃ. Sabbaṃ mayā suvissajjita”nti.

Atha kho āyasmā nāgaseno tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena milindassa rañño nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ abhivādetvā [PTS page 089] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca: mā kho bhadantassa evaṃ ahosi 'nāgasenā mayā pañho pucchito'ti teneva somanassena na taṃ rattāvasesaṃ supī” ti. Na te evaṃ daṭṭhabbaṃ.

[SL Page 087] [\x 87/]

Tassa mayhaṃ bhante taṃ rattāvasesaṃ etadahosi: “kiṃ mayā pucchitaṃ kimbhadantena vissajjitanti”. Sabbaṃ mayā supucchitaṃ sabbaṃ bhadantena suvissajjitatti”.

Thero”pi evamāha: “mā kho mahārājassa evaṃ ahosi, milindassa rañño mayā pañho vissajjito'ti teneva somanassena taṃ rattāvasesaṃ vītināmesī” ti. Na te evaṃ daṭṭhabbaṃ. Tassa mayhaṃ mahārāja taṃ rattāvasesaṃ etadahosi “kiṃ milindena raññā pucchitaṃ, kiṃ mayā vissajjita?Nti. Sabbaṃ milindena raññā supucchitaṃsabbaṃ mayā suvissajjitanti. Itiha te mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsū'ti.

Milindapañhānaṃ pucchāvissajjanā samattā. [PTS page 090]

Meṇḍaka pañhārambho.

1. Iddhibalavaggo.

“Bhassappavedī vetaṇḍī atibuddhi vicakkhaṇo.
Milindo ñāṇabhedāya nāgasenamupāgamī.

Vasanto tassa chāyāya paripucchanto punappunaṃ
Pabhinnabuddhi hutvāna so'pi āsi tipeṭako.

Navaṅgaṃ anumajjanto rattībhāge rahogato
Addakkhi meṇḍake pañhe dunniveṭhe saniggahe.

Pariyāya bhāsitaṃ atthi atthi sandhāya bhāsitaṃ
Sabhāvabhāsitaṃ atthi dhammarājassa sāsane.

Tesaṃ atthaṃ aviññāya meṇḍake jinabhāsīte
Anāgatamhi addhāne viggaho tattha hessati.

Handa kathiṃ pasādetvā chejjāpessāmi-21. Meṇḍake
Tassa niddiṭṭhamaggena niddisissantyanāgate” ti.

1. Atha kho milindo rājā pabhātāya rattiyā uggate aruṇe sīsaṃ nahātvā, sirasi añjalimpaggahetvā, atītānāgatapaccuppanne sammāsambuddhe anussaritvā, aṭṭhavatapadāni samādiyi: “ito me anāgatāni satta divasāni aṭṭhaguṇe samādiyitvā tapo caritabbo bhavissati so'haṃ ciṇṇatapo samāno ācariyaṃ ārādhetvā meṇḍake pañhe pucchissāmī” ti. Atha kho milindo rājā pakatidussayugaṃ apanetvā ābharaṇāni ca omuñcitvā


21. Bhedāpessāmi.

[SL Page 088] [\x 88/]

Kāsāvaṃ nivāsetvā, muṇḍakapaṭisīsakaṃ sīse paṭimuñcitvā, munibhāvamupagantvā, aṭṭhaguṇe samādiyitvā, “imaṃ sattāhaṃ mayā na rājattho anusāsitabbo, na rāgupasaṃhitaṃ cittaṃ uppādetabbaṃ, na dosūpasaṃhitaṃ cittaṃ uppādetabbaṃ, na mohūpasaṃhitaṃ cittaṃ uppādetabbaṃ, dāsakammakaraporisajane'pi nivātavuttinā bhavitabbaṃ, [PTS page 091] kāyikaṃ vācasikaṃ anurakkhitabbaṃ, chapi āyatanāni niravasesato anurakkhitabbāni, mettāya bhāvanāya mānasaṃ pakkhipitabba”nti ime aṭṭhaguṇe samādiyitvā, tesveva aṭṭhasu guṇesu mānasaṃ patiṭṭhapetvā, bahi anikkhamitvā sattāhaṃ vītināmetvā, aṭṭhame divase pabhātāya rattiyā pageva pātarāsaṃ katvā, okkhittacakkhu mitabhāṇī susaṇṭhitena iriyāpathena avikkhittena cittena haṭṭhena udaggena vippasanne theraṃ nāgasenaṃ upasaṅkamitvā, therassa pāde sirasā vanditvā ekamantaṃ ṭhito, idamavoca: “atthi me bhante nāgasena koci attho tumhehi saddhiṃ mantayitabbo. Na tattha añño koci tatiyo icchitabbo suññe okāse pavivitte araññe aṭṭhaṅgupāgate samaṇasāruppe tattha so pañho pucchitabbo bhavissati tattha me guyhaṃ na kātabbaṃ na rahassakaṃ. Arahāmahaṃ rahassakaṃ suṇituṃ. Sumantaṇe upagate upamāyapi so attho upaparikkhitabbo. Yathā kiṃ viya? Yathā nāma bhante nāgasena mahāpaṭhavī nikkhepaṃ arahati nikkhepe upagate, evameva kho bhante nāgasena arahāmahaṃ rahassakaṃ suṇituṃ sumantaṇe upāgate” ti.

2. Atha so gurunā saha pavivittaṃ pavanaṃ pavisitvā idamavoca: “bhante nāgasena idha purisena mantayitukāmena aṭṭhaṭṭhānāni parivajjayitabbāni bhavanti. Na tesu ṭhānesu viññū puriso atthaṃ manteti. Mantito'pi attho paripaṭati, na sambhavati. Katamāni aṭṭhaṭṭhānāni?

Visamaṭṭhānaṃ parivajjanīyaṃ,
Sabhayaṃ parivajjanīyaṃ,
Ativātaṭṭhānaṃ parivajjanīyaṃ,
Paṭicchannaṭṭhānaṃ parivajjanīyaṃ,
Devaṭṭhānaṃ parivajjanīyaṃ,
Pantho parivajjanīyo, saṃkamo parivajjanīyo,
Udakatitthaṃ parivajjanīyaṃ,
Imāni aṭṭhaṭṭhānāni parivajjanīyānī” ti.
[SL Page 089] [\x 89/]

3. Thero āha: “ko doso visamaṭṭhāne, sabhaye, ativāte, paṭicchanne, devaṭṭhāne, patthe. Saṃkame-22. Udakatitthe”? Ti.

“Visame [PTS page 092] bhante nāgasena mantito attho vikirati vidhamati paggharati na sambhavati.

Sabhaye mano santasati. Santasite na sammā atthaṃ samanupassati.

Ativāte saddo avibhuto hoti.
Paṭicchanne upassutiṃ tiṭṭhanti.
Devaṭṭhāne mantito attho garukaṃ pariṇamati.
Panthe mantito attho tuccho bhavati.
Saṃkame cañcalo bhavati,
Udakatitthe pākaṭo bhavati bhavatīha-

“Visamaṃ sabhayaṃ ativāto paṭicchannaṃ devanissitaṃ
Pantho ca saṃkamo titthaṃ aṭṭhete parivajjiyā” ti.

4. “Bhante nāgasena aṭṭhime puggalā mantiyamānā mantitaṃ atthaṃ vyāpādenti. Katame aṭṭha? Rāgacarito dosacarito mohacarito mānacarito luddho alaso ekacintī bālo'ti. Ime aṭṭha puggalā mantitaṃ atthaṃ vyāpādentī” ti.

5. Thero āha: “tesaṃ ko doso?” Ti.

“Rāgacarito bhante nāgasena rāgavasena mantitaṃ atthaṃ vyāpādeti. Dosacarito dosavasena mantitaṃ atthaṃ vyāpādeti. Mohacarito mohavasena mantitaṃ atthaṃ vyāpādeti. Mānacarito mānavasena mantitaṃ atthaṃ vyāpādeti. Luddho lobhavasena mantitaṃ atthaṃ vyāpādeti. Alaso alasatāya mantitaṃ atthaṃ vyāpādeti. Ekacintī ekacintitāya mantitaṃ atthaṃ vyāpādeti. Bālo bālatāya mantitaṃ atthaṃ vyāpādeti. Bhavatīha-

“Ratto duṭṭho ca mūḷho ca mānī luddho tathā'laso
Ekacinti ca bālo ca ete atthavināsakā” ti.

6. “Bhante nāgasena navime puggalā mantitaṃ guyhaṃ vivaranti, na dhāreti. Katame nava? Rāgacarito dosacarito mohacarito bhīruko āmisagaruko itthi soṇḍo paṇḍako dārako” ti.


22. Saṅgāme (ma)

[SL Page 090] [\x 90/]

Thero āha: “tesaṃ ko doso?” Ti.

“Rāgacarito bhante nāgasena rāgavasena mantitaṃ guyhaṃ vivarati, na dhāreti.

Duṭṭho dosavasena mantitaṃ guyhaṃ vivarati, na dhāreti. Muḷho mohavasena mantitaṃ guyhaṃ vivarati, [PTS page 093] na dhāreti. Bhīruko bhayavasena mantitaṃ guyhaṃ vivarati, na dhāreti.
Āmisagaruko āmisahetu mantitaṃ guyhaṃ vivarati, na dhāreti. Itthi ittaratāya mantitaṃ guyhaṃ vivarati, na dhāreti. Soṇḍiko surālolatāya mantitaṃ guyhaṃ vivarati, na dhāreti. Paṇḍako anekaṃsikatāya mantitaṃ guyhaṃ vivarati, na dhāreti. Dārako capalatāya mantitaṃ guyhaṃ vivarati, na dhāreti. Bhavatīha-

“Ratto duṭṭho ca mūḷho ca bhīru āmisacakkhuko,
Itthi soṇḍo paṇḍako ca navamo bhavati dārako

Navete puggalā loke ittarā calitā chalā-23.
Etehi mantitaṃ guyhaṃ khippaṃ bhavati pākaṭanti. ”

8. “Bhante nāgasena aṭṭhahi kāraṇehi buddhi pariṇamati, paripākaṃ gacchati. Katamehi aṭṭhahi?”

Vayapariṇāmena buddhi pariṇamati, paripākaṃ gacchati. Yasapariṇāmena buddhi pariṇamati, paripākaṃ gacchati. Paripucchāya buddhi pariṇamati, paripākaṃ gacchati. Titthasaṃvāsena buddhi pariṇamati, paripākaṃ gacchati. Yonisomanasikārena buddhi pariṇamati, paripākaṃ gacchati. Sākacchāya buddhi pariṇamati, paripākaṃ gacchati. Snehūpasevanena buddhi pariṇamati, paripākaṃ gacchati. Patirūpadesavāsena buddhi pariṇamati, paripākaṃ gacchati. Bhavatīha-

“Vayena yasapucchāhi titthavāsena yoniso,
Sākacchā senahasaṃsevā patirūpavasena ca.
Etāni aṭṭhaṭṭhānāni buddhivisadakārakā,
Yesaṃ etāni sambhonti tesaṃ buddhi pabujjhatī-24. ” Ti.


23. Calā (sī. Mu. Ma. ) (Chaḷā?) 24. Pabhijjati (sī. Mu. Ma. )

[SL Page 091] [\x 91/]

9. “Bhante nāgasena, ayaṃ bhumibhāgo aṭṭhamantadosa vivajjito. Ahañca loke paramo mantasahāyo, guyhamanurakkhī cāhaṃ. Yāvāhaṃ jīvissāmi tāva guyhamanurakkhissāmi. Aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṃ gatā. Dullabho etarahi mādiso antevāsī [PTS page 094] sammāpaṭipanno. Antevāsike ye ācariyānaṃ pañcavīsati ācariyaguṇā. Tehi guṇehi ācariyena sammā paṭipajjitabbaṃ. Katame pañcavīsati guṇā?

Idha bhante ācariyena antevāsimhi satataṃ samitaṃ ārakkhā upaṭṭhapetabbā,

Asevanasevanā jānitabbā,
Pamattāppamattatā jānitabbā,
Seyyāvakāso jānitabbo,
Gelaññaṃ jānitabbaṃ,
Bhojanaṃ laddhāladdhaṃ jānitabbaṃ,
Viseso jānitabbo,
Pattagataṃ saṃvibhajitabbaṃ,
Assāsetabbo 'mā bhāyi, attho te abhikkamatī' ti,
Iminā puggalena paṭicaratīti-25. Paṭicāro jānitabbo,
Gāme paṭicāro jānitabbo, vihāre paṭicāro jānitabbo,
Na tena hāso davo-26. Kātabbo, 27.
Chiddaṃ disvā adhivāsetabbaṃ,
Sakkaccakārinā bhavitabbaṃ,
Akhaṇḍakārinā bhavitabbaṃ,
Arahassakārinā bhavitabbaṃ,
Tiravasesakārinā bhavitabbaṃ,
'Janemīmaṃ sippesū'ti janakacittaṃ upaṭṭhapetabbaṃ,
'Kathaṃ ayaṃ na parihāyeyyā'ti vaḍḍhicittaṃ upaṭṭhapetabbaṃ,


25. Paṭicarāhī ti (ma) 26. Saha sallāpo (ma). 27. Tena saha ālāpo kātabbo'ti atirekapāṭho marammakkharamudditapotthakesu dissati.
[SL Page 092] [\x 92/]
'Balavaṃ imaṃ karomi sikkhā balenā'ti cittaṃ upaṭṭhapetabbaṃ,
Mettacittaṃ upaṭhapetabbaṃ,
Āpadāsu na vijahitabbaṃ,
Karaṇīye nappamajjitabbaṃ,
Khalite dhammena paggahetabbo'ti.

Ime kho bhante pañcavīsati ācariyassa ācariyaguṇā. Tehi guṇehi mayi sammā paṭipajjassū. Saṃsayo me bhante uppanno. Atthi meṇḍakapañhā jinabhāsitā. Anāgate addhāne tattha viggaho uppajjissati anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto tesu me pañhesu cakkhuṃ dehi paravādānaṃ niggahāyā” ti.

Thero “sādhu” ti sampaṭicchitvā, dasa upāsakassa upāsakaguṇe paridīpesi.

“Dasa ime mahārāja upāsakassa upāsaka guṇā. Katame dasa?

Idha mahārāja upāsako saṃghena samāna sukhadukkho hoti,
Dhammādhipateyyo hoti,
Yathābalaṃ saṃvibhāgarato hoti,
Jinasāsanaparihāniṃ disvā abhivaḍḍhiyā vāyamati,
Sammādiṭṭhiko hoti apagatakotuhalamaṅgaliko, jīvitahetu'pi na aññaṃ satthāraṃ uddisati,
Kāyikaṃ vācasikañcassa rakkhitaṃ hoti,
Samaggarāmo hoti samaggarato, anusuyyako hoti, na ca [PTS page 095] kuhaṇavasena sāsane carati,
Buddhaṃ saraṇaṃ gato hoti,
Dhammaṃ saraṇaṃ gato hoti,
Saṃghaṃ saraṇaṃ gato hoti,
Ime kho mahārāja dasa upāsakassa upāsakaguṇā.

Te sabbe guṇā tayi saṃvijjanti, taṃ te yuttaṃ pattaṃ anucchivikaṃ patirūpaṃ, yaṃ tvaṃ jinasāsanaparihāniṃ disvā abhivaḍḍhiṃ icchasi. Karomi te okāsaṃ. Puccha maṃ tvaṃ yathāsukhanti. ”

Meṇḍakārambhakathā niṭṭhitā.

[SL Page 093] [\x 93/]

Meṇḍakapañhā.

1. Pūjāappaṭiggahana-pañho

1. Atha kho milindo rājā katāvakāso nipacca garuno pādesu sirasi añjaliṃ katvā etadavoca: “bhante nāgasena ime titthiyā evaṃ bhaṇanti 'yadi buddho pūjaṃ sādiyati, na parinibbuto buddho. Saṃyutto lokena, antobhaviko lokasmiṃ, lokasādhāraṇo. Tasmā tassā kato adhikāro vañjho bhavati aphalo. Yadi parinibbuto visaṃyutto lokena, nissaṭo sabbabhavehi, tassa pūjā na uppajjati. Parinibbuto na kiñci sādiyati. Asādiyantassa kato adhikāro vañjho bhavati aphalo'ti. Ubhatokoṭiko eso pañho. Neso visayo appattamānasānaṃ. Mahantānaṃ yeveso visayo. Bhindetaṃ diṭṭhijālaṃ. Ekaṃse ṭhapaya. Taveso pañho anuppatto. Anāgatānaṃ jinaputtānaṃ cakkhuṃ dehi paravādaniggahāyā” ti.

Thero āha: “parinibbuto mahārāja bhagavā. Na ca bhagavā pūjaṃ sādiyati. Bodhimūle yeva tathāgatassa sādiyanā pahīnā kimaṅga pana anupādisesāya nibbāṇadhātuyā parinibbutassa. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā.

“Pūjiyantā'samasamā sadevamānusehi te
Na sādiyanti sakkāraṃ buddhānaṃ esa dhammatā” ti.

2. Rājā āha: “bhante nāgasena, putto vā pituno vaṇṇaṃ bhāsati pitā vā puttassa vaṇṇaṃ bhāsati. Na cetaṃ kāraṇaṃ paravādānaṃ niggahāya. Pasādappakāsanaṃ nāmetaṃ. Iṃgha me tvaṃ tattha kāraṇaṃ sammā brūhi [PTS page 096] sakavādassa patiṭṭhāpanāya diṭṭhijālaviniveṭhanāyā” ti.

Thero āha: “parinibbuto mahārāja bhagavā. Na ca bhagavā pūjaṃ sādiyati. Asādiyantasseva tathāgatassa devamanussā dhāturatanaṃ vatthuṃ karitvā tathāgatassa ñāṇaratanārammaṇena sammā paṭipattiṃ sevantā tisso sampattiyo paṭilabhanti. Yathā mahārāja mahāaggikkhandho pajjalitvā nibbāyeyya, api nu kho so mahārāja aggikkhandho sādiyati tiṇakaṭṭhupādānanti?”

“Jalamāno'pi so bhante mahāaggikkhandho tiṇakaṭṭhupādānaṃ na sādiyati. Kimpana nibbuto upasanto acetano sādiyati! Tasmiṃ pana mahārāja mahāaggikkhandhe uparate upasante loke aggisuñño hotī?” Ti.

[SL Page 094] [\x 94/]

“Na hi bhante. Kaṭṭhaṃ bhante aggissa vatthu hoti upādānaṃ. Ye keci bhante manussā aggikāmā te attano thāmabalaviriyena paccattapurisakārena kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā tena agginā aggikaraṇiyāni kammāni karontī” ti.

“Tena hi mahārāja titthiyānaṃ vacanaṃ micchā bhavati 'asādiyantassa kato adhikāro vañjho bhavati aphalo'ti. Yathā mahārāja mahāaggikkhandho pajjali, evameva bhagavā dasasahassiyā lokadhātuyā buddhasiriyā pajjali. Yathā mahārāja mahāaggikkhandho pajjalitvā nibbuto, evameva bhagavā dasasahassiyā lokadhātuyā buddhasiriyā pajjalitvā anupādisesāya nibbāṇadhātuyā parinibbuto. Yathā mahārāja nibbuto aggikkhandho tiṇakaṭṭhupādānaṃ na sādiyati, evameva kho lokahitassa sādiyanā pahīnā upasantā. Yathā mahārāja manussā nibbute aggikkhandhe anupādāne attano thāmabalaviriyena paccattapurisakārena kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā tena agginā aggikaraṇīyāni kammāni karonti, evameva devamanussā tathāgatassa parinibbutassa asādiyantasseva dhāturatanaṃ vatthuṃ karitvā tathāgatassa [PTS page 097] ñāṇaratanārammaṇena sammā paṭipattiṃ sevantā tisso sampattiyo paṭilabhanti. Iminā'pi mahārāja kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo” ti.

3. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo. Yathā mahārāja mahavāto vāyitvā uparameyya, api nu kho so mahārāja uparato vāto sādiyati puna nibbattāpananti?”
“Na hi bhante upatarassa vātassa ābhogo vā manasikāro vā puna nibbattāpanāya. ”

“Kiṃkāraṇā?”

“Acetanā sā vāyodhātū” ti.

“Api nu tassa mahārāja uparatassa vātassa 'vāto'ti samaññā upagacchatī?” Ti.

“Na hi bhante. Tālavaṇṭavidhūpanāni vātassa uppattiyā paccayā. Ye keci manussā uṇhābhitattā pariḷāhaparipīḷitā, te tālavaṇṭena vā vidhūpanena vā attano thāmabalaviriyena paccattapurisakārena vātaṃ nibbattetvā tena vātena uṇhaṃ nibbāpenti, pariḷāhaṃ vūpasamentī” ti.
[SL Page 095] [\x 95/]

“Tena hi mahārāja titthiyānaṃ vacanaṃ micchā bhavati 'asādiyantassa kato adhikāro vañjho bhavati aphalo'ti. Yathā mahārāja mahāvāto vāyi, evameva bhagavā dasasahassiyā lokadhātuyā sītalamadhurasantasukhumamettāvātena upavāyi yathā mahārāja mahāvāto vāyitvā uparato, evameva bhagavā sītalamadhurasantasukhumamettāvātena upavāyitvā anupādisesāya nibbāṇadhātuyā parinibbuto. Yathā mahārāja uparato vāto puna nibbattāpanaṃ na sādiyati, evameva lokahitassa sādiyanā pahīnā upasantā. Yathā mahārāja te manussā uṇhābhitattā pariḷāha paripīḷitā, evameva devamanussā tividhaggisantāpapariḷāhaparipīḷita, yathā tālavaṇṭavidhūpanāni vātassa nibbattiyā paccayā honti, evameva tathāgatassa dhātu ca ñāṇaratanañca paccayo hoti tissannaṃ [PTS page 098] sampattīnaṃ paṭilābhāya. Yathā manussā uṇhābhitattā pariḷāhaparipīḷitā tālavaṇṭena vā vidhūpanena vā vātaṃ nibbattetvā uṇhaṃ nibbāpenti parilāhaṃ vūpasamenti, evameva devamanussā tathāgatassa parinibbutassa asādiyantasseva dhātuñca ñāṇaratanañca pūjetvā kusalaṃ nibbattetvā tena kusalena tividhaggisantāpaparilāhaṃ nibbāpenti vūpasementi. Iminā'pi mahārāja kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo.

4. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi paravādānaṃ niggahāya. Yathā mahārāja puriso bheriṃ ākoṭetvā saddaṃ nibbatteyya, yo so bherisaddo purisena nibbattito, so saddo antaradhāyeyya, api nu kho so mahārāja saddo sādiyati puna nibbattāpananti?”

“Na hi bhante antarahito so saddo natthi tassa puna uppādāya ābhogo vā manasikāro vā. Sakiṃ nibbatte bherisadde antarahite so bherisaddo samucchinnohoti. Bheri pana bhante paccayo hoti saddassa nibbattiyā. Atha puriso paccaye sati attajena vāyāmena bheriṃ ākoṭetvā saddaṃ nibbattetī” ti.

“Evameva kho mahārāja bhagavā sīlasamādhipaññāvimuttivimuttiñāṇadassanaparibhāvitaṃ dhāturatanañca dhammañca vinayañca anusatthiñca satthāraṃ ṭhapayitvā sayaṃ anupādisesāya nibbāṇadhātuyā parinibbuto. Na ca parinibbute bhagavati sampattilābho upacchinno hoti. Bhavadukkhaparipīlitā sattā dhāturatanañca dhammavinayañca anusatthiñca paccayaṃ karitvā sampattikāmā sampattiyo paṭilabhanti iminā'pi mahārāja kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo'ti. Diṭṭhañcetaṃ
[SL Page 096] [\x 96/]

Mahārāja bhagavatā anāgatamaddhānaṃ, kathitañca bhaṇitañca ācikkhitañca 'siyā kho panānanda tumhākaṃ evamassa: 'atītasatthukaṃ [PTS page 099] pāvacanaṃ, natthi no satthā'ti. Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ. Yo kho ānanda mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā'ti. Parinibbutassa tathāgatassa asādiyantassa kato adhikāro vañjho bhavati aphalo'ti taṃ tesaṃ titthiyānaṃ vacanaṃ micchā abhūtaṃ vitathaṃ alikaṃ viruddhaṃ viparītaṃ dukkhudrayaṃ dukkhavipākaṃ apāyagamanīyanti.

5. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bavati saphalo. Sādiyati nu kho mahārāja ayaṃ mahāpaṭhavī sabbabījāni mayi saṃvirūhantu?” Ti.

“Na hi bhante” ti.

“Kissa pana tāni mahārāja bījāni asādiyantiyā mahāpaṭhaviyā saṃviruhitvā daḷhamulajaṭāpatiṭṭhitā khandhasārasākhā parivittiṇṇā pupphaphaladharā hontī?” Ti.

“Asādiyantī'pi bhante mahāpaṭhavī tesaṃ bījānaṃ vatthu hoti, paccayaṃ deti virūhaṇāya. Tāni bījāni taṃ vatthuṃ nissāya tena paccayena saṃvirūhitvā dalhamūlajaṭāpatiṭṭhitā khandhasārasākhāparivitthiṇṇā pupphaphaladharā hontī” ti.

“Tena hi mahārāja titthiyā sake vāde naṭṭhā honti hatā viruddhā, sace te bhaṇanti'asādiyantassa kato adhikāro vañjho bhavati aphalo'ti. Yatā mahārāja mahāpaṭhavī, evaṃ tathāgato arahaṃ sammāsambuddho. Yathā mahārāja mahāpaṭhavī na kiñci sādiyati, yathā mahārāja tāni bījāni paṭhaviṃ nissāya saṃvirūhitvā daḷhamūlajaṭāpatiṭṭhitā khandhasārasākhā parivitthiṇṇā pupphaphaladharā honti, evaṃ devamanussā tathāgātassa parinibbutassa asādiyantasseva dhātuñca ñāṇaratanañca nissāya daḷhakusalamūlapatiṭṭhitā samādhikkhandhadhammasārasīlasākhā parivitthiṇṇā vimuttipupphasāmaññaphaladharā honti. Iminā'pi mahārāja [PTS page 100] kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo'ti.

6. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo'ti. Sādiyanti nu kho mahārāja ime oṭṭhā goṇā gadrabhā ajā pasū manussā antokucchismiṃ kimikulānaṃ sambhava?”Nti.

“Na hi bhante” ti.

[SL Page 097] [\x 97/]

“Kissa pana te mahārāja kimayo tesaṃ asādiyantānaṃ antokucchismiṃ sambhavitvā bahuputtanattā vepullataṃ pāpūṇantī?” Ti.

“Pāpāssa bhante kammassa balavatāya asādiyantānaṃ yeva tesaṃ sattānaṃ antokucchismiṃ kimayo sambhavitvā bahuputtanattā vepullataṃ pāpuṇantī” ti.

“Evameva kho mahārāja tathāgatassa parinibbutattā asādiyantasseva dhātussa ca ñāṇārammaṇassa ca balavatāya tathāgate kato adhikāro avañjho bhavati saphalo' ti.

7. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena tathāgatassa parinibbutassa asādiyāntasseva kato adhikāro avañjho bhavati saphalo. Sādiyanti nu kho mahārāja ime manussā 'ima aṭṭhanavuti rogā kāye nibbattantu' ti?”

“Na hi bhante” ti.

“Kissa pana te mahārāja rogā asādiyāntānaṃ kāye nipatantī?” Ti.

“Pubbe katena bhante duccaritenā” ti.

“Yadi mahārāja pubbe kataṃ akusalaṃ idha vedanīyaṃ hoti, tena hi mahārāja pubbe katampi idha katampi kusalākusalaṃ kammaṃ avañjhaṃ bhavati saphalanti. Iminā'pi mahārāja kāraṇena tathāgatassa parinibbutassa asādiyāntasseva kato adhikāro avañjho bhavati saphalo' ti.

8. Sutapubbampana tayā mahārāja nandako nāma yakkho theraṃ sāriputtaṃ asādayitvāpaṭhaviṃ paviṭṭho” ti. ?

“Āma bhante sūyati. Loke pākaṭo eso” ti.

“Api nu kho mahārāja thero sāriputto sādiyi nandakassa yakkhassa [PTS page 101] mahāpaṭhavigilananti?”

“Ubbattiyante'pi bhante sadevake loke, patamāne'pi chamāyaṃ candimasuriye, vikirante'pi sinerupabbatarāje, thero sāriputto na parassa dukkhaṃ sādiyeyya taṃ kissa hetu? Yena hetunā thero sāriputto kujjheyya vā dusseyya vā, so hetu therassa sāriputtassa samūhato samucchinno. Hetuno samugghātitattā bhante thero sāriputto jīvitahārake'pi kopaṃ na kareyyā” ti.

[SL Page 098] [\x 98/]

Yadi mahārāja thero sāriputto nandakassa yakkhassa paṭhavigilanaṃ na sādiyi, kissa pana nandako yakkho paṭhaviṃ paviṭṭho?” Ti.

“Akusalassa bhante kammassa balavatāyā” ti.

“Yadi mahārāja akusalassa kammassa balavatāya nandako yakkho paṭhaviṃ paviṭṭho, asādiyantassā'pi kato aparādho avañjho bhavati saphalo tena hi mahārāja kusalassapi kammassa balavatāya asādiyantassa kato adhikāro avañjho bhavati saphalo” ti.

Iminā'pi mahārāja kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāroavañjho bhavati saphalo'ti.

9. Kati nu kho te mahārāja manussā etarahi mahāpaṭhaviṃ paviṭṭhā? Atthi te tattha savaṇanti?”

“Āma bhante sūyati”.

“Iṅgha tvaṃ mahārāja sāvehī” ti.

“Ciñcā māṇavikā bhante, suppabuddho ca sakko, devadattoca thero. Nandako ca yakkho, nando ca māṇavako'ti sutaṃ metaṃ bhante ime pañcajanā mahāpaṭhaviṃ paviṭṭhā” ti.

“Kismiṃ te mahārāja aparaddhā?” Ti.

“Bhagavati ca bhante sāvakesu cā” ti.

“Api nu kho mahārāja bhagavā vā sāvakā vā sādiyiṃsu imesaṃ mahāpaṭhavipavisananti?”

“Na hi bhante?” Ti.

Tena hi mahārāja tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjhobhavati saphalo” ti.

“Suviññāpito bhante nāgasena pañho gambhīro uttanīkato, guyhaṃ [PTS page 102] vidaṃsitaṃ, gaṇṭhibhinnā, gahanaṃ agahanaṃ kataṃ. Naṭṭhā paravādā, bhaggā kudiṭṭhi, nippabhā jātā kutitthiyā tvaṃ gaṇīvarapavaramāsajjā” ti.

Pūjāappaṭiggahaṇapañho paṭhamo.

[SL Page 099] [\x 99/]

2. Bhagavato sabbaññūtāpañho.

1. “Bhante nāgasena, buddho sabbaññū?” Ti.

“Āma mahārāja, bhagavā sabbaññū. Na ca bhagavato satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ. Āvajjanapaṭibaddhaṃ bhagavato sabbaññūtañāṇaṃ. Avajjetvā yadicchakaṃ jānātī” ti.

“Tena hi bhante nāgasena buddho asabbaññū, yadi tassa pariyesanāya sabbaññūtañāṇaṃ hotī” ti.

“Vāhasataṃ kho mahārāja vīhīnaṃ aḍḍhacūlañca vāhā vīhisattammaṇāni dve ca tumbā ekaccharākkhaṇe pavattacittassa ettakā dvīhi lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyuṃ tatirame sattavidhā cittā pavattanti: ye te mahārāja sarāgā sadosā samohā sakkilesā abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ cittaṃ garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā? Abhāvitattā cittassa.

Yathā mahārāja vaṃsanāḷassa vitatassa visālassa vitthiṇṇassa saṃsibbitavisibbitassa sākhājaṭājaṭitassa ākaḍḍhiyantassa garukaṃ hoti āgamanaṃ dandhaṃ. Kiṃkāraṇā? Saṃsibbitavisibbitattā sākhānaṃ. Evameva kho mahārāja ye te sarāgā sadosā samohā sakkilesā abhāvitakāyā abāvitacittā abhāvitapaññā, tesaṃ taṃ cittaṃ garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā? Saṃsibbitavisibbitattā kilesehi idaṃ paṭhamaṃ cittaṃ.

2. Tatīradaṃ dutiyaṃ cittaṃ vibhattimāpajjati. Ye te mahārāja sotāpannā pihitāpāyā diṭṭhippattā viññātasatthusāsanā, tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ [PTS page 103] uppajjati uparibhumisu garukaṃ uppajjati dadhaṃ pavattati. Kiṃkāraṇā? Tīsu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Yathā mahārāja vaṃsanāḷassa tipabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāvatipabbaṃ tāva lahukaṃ eti. Tato upari thaddhaṃ, kiṃkāraṇā? Heṭṭhā parisuddhattā, upari sākhājaṭājaṭitattā. Evameva kho mahārāja ye te sotāpannā pihitāpāyā diṭṭhippattā viññātasatthusāsanā, tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ uppajjati, lahukaṃ pavattati, uparibhumisu garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā? Tīsu ṭhānesu parisuddhattā upari kilesānaṃ appahīnattā. Idaṃ dutiyaṃ cittaṃ.

3. Tatiradaṃ tatiyaṃ cittaṃ vibhattimāpajjati. Ye te mahārāja sakadāgāmino yesaṃ rāgadosamohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ uppajjati, lahukaṃ pavattati, uparibhumisu

[SL Page 100] [\x 100/]

Garukaṃ uppajjati, dadhaṃ pavattati. Kiṃkāraṇā? Pañcasu ṭhānesu parisuddhattā. Uparikilesānaṃ appahīnattā. Yathā mahārāja vaṃsanāḷassa pañcapabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva pañcapabbaṃ tāva lahukaṃ eti, tato uparithaddhaṃ. Kiṃkāraṇā? Heṭṭhā parisuddhattā, upari sākhājaṭājaṭitattā. Evameva kho mahārāja ye te sakadāgāmino, yesaṃ rāgadosamohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ uppajjati, lahukaṃ pavattati, uparibhumisu garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā? Pañcasu ṭhānesu cittassa parisuddhattā, uparikilesānaṃ appahīnattā. Idaṃ tatiyaṃ cittaṃ.

4. Tatiradaṃ catutthaṃ cittaṃ vibhattimāpajjati. Ye te mahārāja anāgāmino, yesaṃ pañcorambhāgiyāni saṃyojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu lahukaṃ [PTS page 104] uppajjati, lahukaṃ pavattati, uparibhumisu garukaṃ uppajjati dandhaṃ pavattati. Kiṃkāraṇā? Dasasuṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Yathā mahārāja vaṃsanāḷassa dasapabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāvadasapabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ. Kiṃkāraṇā? Heṭṭhā parisuddhattā, upari sākhājaṭājaṭitattā. Evameva kho mahārāja ye te anāgāmino yesaṃ pañcorambhāgiyāni saṃyojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu lahukaṃ uppajjati, lahukaṃ pavattati, uparibhumisu garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā?Dasasu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Idaṃ catutthaṃ cittaṃ.

5. Tatiradaṃ pañcamaṃ cittaṃ vibhattimāpajjati. Ye te mahārāja arahanto khīnāsavā dhotamalā vantakilesā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikikhīṇabavasaṃyojanā pattapaṭisambhidā sāvakabhūmīsu parisuddhā, tesaṃ cittaṃ sāvakavisaye lahukaṃ uppajjati, lahukaṃ pavattati, paccekabuddhabhumīsu garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā? Parisuddhattā sāvakavisaye, aparisuddhattā paccekabuddhavisaye. Yathā mahārāja vaṃsanāḷassa sabbapabbagaṇṭhiparisuddhassa ākaḍḍhiyantassa lahukaṃ hoti āgamanaṃ adandhaṃ. Kiṃkāraṇā? Sabbapabbagaṇṭhiparisuddhattā agahanattā vaṃsassa. Evameva kho mahārāja ye te arahanto khīṇāsavā dhotamalā vantakilesā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā pattapaṭisambhidā sāvakabhumīsu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahukaṃ uppajjati, lahukaṃ pavattati, paccekabuddhabhumīsu garukaṃ uppajjati, dandhaṃ pavattati. Kiṃkāraṇā? Parisuddhattā sāvakavisaye, aparisuddhattā paccekabuddhavisaye. Idaṃ pañcamaṃ cittaṃ. [PTS page 105]

[SL Page 101] [\x 101/]

6. Tatiradaṃ chaṭṭhaṃ cittaṃ vibhattimāpajjati. Ye te mahārāja paccekabuddhā sayambhunoanācariyakā ekacārino khaggavisāṇakappā sakavisaye parisuddhavimalacittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ uppajjati lahukaṃ pavattati, sabbaññūbuddhabhumīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃkāraṇā? Parisuddhattā sakavisaye, mahantattā sabbaññūbuddhavisayassa. Yathā mahārāja puriso sakavisayaṃ parittaṃ nadiṃ rattimpi divā'pi yadicchakaṃ asambhito otareyya, athāparato mahāsamuddaṃ gambhīraṃ vitthataṃ agādhamapāraṃ disvā bhāyeyya. Dandhāyeyya, na visaheyya otarituṃ. Kiṃkāraṇā? Ciṇṇattā sakavisayassa, mahantattā ca mahāsamuddassa. Evameva kho mahārāja ye te paccekabuddhā sayambhuno anācariyakā ekacārino khaggavisāṇakappā, sakavisaye parisuddhavimalacittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ uppajjati, lahukaṃ pavattati, sabbaññūbuddhabhumīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃkāraṇā? Parisuddhattā sakavisayassa, mahantattā sabbaññū buddhavisayassa. Idaṃ chaṭṭhaṃ cittaṃ.

7. Tatiradaṃ sattamaṃ cittaṃ vibhattimāpajjati. Ye te mahārāja sammāsambuddhā sabbaññuno dasabaladharā catuvesārajjavisāradā aṭṭhārasahi buddhadhammehi samannāgatā anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ upajjati, lahukaṃ pavattati. Kiṃkāraṇā? Sabbatthaparisuddhattā api nu kho mahārāja nārācassa sudhotassa vimalassa niggaṇṭhissa sukhumadhārassa ajimhassa avaṃkassa akuṭilassa dalhavāpasamārūhaḷhassa khomasukhume vā kappāsasukhume vā kambalasukhume vā balavanipātassa dandhāyitattaṃ vā laggattaṃ-28. Vā hotī?” Ti.

“Na hi bhante”.

“Kiṃkāraṇā?”

“Sukhumattā vatthānaṃ sudhotattā narācassa nipātassa ca balavattā” [PTS page 106] ti.

“Evameva kho mahārāja ye te sammāsambuddhā sabbaññuno dasabaladharā catuvesārajjavisāradā aṭṭhārasahi buddhadhammehi samannāgatā anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ uppajjati lahukaṃ pavattati. Kiṃkāraṇā? Sabbattha parisuddhattā idaṃ sattamaṃ cittaṃ.

8. Tatra mahārāja yamidaṃ sabbaññubuddhānaṃ cittaṃ, taṃ channampi cittānaṃ gaṇanaṃ atikkamitvā asaṃkheyyena guṇena parisuddhañca lahukañca. Yasmā ca bhagavato cittaṃ parisuddhañca lahukañca, tasmā mahārāja bhagavā yamakapāṭihīraṃ dasseti. Yamakapāṭihīre mahārāja ñātabbaṃ 'buddhānaṃ bhagavantānaṃ cittaṃ evaṃ lahuparivatta'nti.

——-28. Lagganaṃ (ma)
[SL Page 102] [\x 102/]

Na tattha sakkā uttariṃ kāraṇaṃ vattuṃ. Te'pi mahārāja pāṭihīrā sabbaññubuddhānaṃ cittaṃ upādāya gaṇanampi saṅkhampi kalampi kalabhāgampi na upenti. Āvajjanapaṭibaddhaṃ mahārāja bhagavato sabbaññutañāṇaṃ āvajjetvā yadicchakaṃ jānāti. Yathā mahārāja puriso hatthe ṭhapitaṃ yaṃ kiñci dutiye hatthe ṭhapeyya, vivaṭena mukhena vācaṃ nicchāreyya, mukhagataṃ bhojanaṃ gileyya, ummīletvā vā nimīleyya, nimīletvā vā ummīleyya, sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, cirataraṃ etaṃ mahārāja lahutaraṃ bhagavato sabbaññutañāṇaṃ, lahutaraṃ āvājjanaṃ. Āvajjitvā yadicchakaṃ jānāti. Āvajjanavikalamattakena te tāvatā buddhā bhagavanto asabbaññuno nāma na hontī” ti.

9. “Āvajjanampi bhante nāgasena pariyesanāya kātabbaṃ. Iṅgha maṃ tattha kāraṇena saññāpehī” ti.

“Yathā mahārāja purisassa aḍḍhassa mahaddhanassa mahābhogassa pahūtajātarūparajatavittupakaraṇassa pahūtadhanadhaññassa sāli - vīhi - yava - taṇḍula - tila - mugga - māsa - pubbaṇṇāparaṇṇa - sappi - tela - navanīta - khīra - dadhi - madhu [PTS page 107] guḷa phāṇitā ca khalopi - kumbhi piṭhara - koṭṭha - bhājana gatā bhaveyyuṃ, tassa ca purisassa pāhunako āgaccheyya bhattārahobhattābhikaṅkhī, tassa ca gehe yaṃ raddhaṃ bhojanaṃ taṃ pariniṭṭhitaṃ bhaveyya. Kumbhito taṇḍule nīharitvā bhojanaṃ randheyya, api nu kho so mahārāja puriso tāvatakena bhojanavekallamattakena adhano nāma kapaṇo nāma bhaveyyā?” Ti.

“Na hi bhante. Cakkavattirañño ghare'pi bhante akāle bhojanavekallaṃ hoti, kimaṅgapana gahapatikassā” ti.

“Evameva kho mahārāja tathāgatassa āvajjanavikalamattakaṃ sabbaññutañāṇaṃ āvajjetvā yadicchakaṃ jānāti.

10. Yathā pana mahārāja rukkho assa phalito onatavinato piṇḍibhārabharito, na kiñci tattha patitaṃ phalaṃ bhaveyya. Api nu kho so mahārāja rukkho tāvatakena patita
Phalavekallamattakena aphalo nāma bhaveyyā?” Ti.

“Na hi bhante. Patanapaṭibaddhāni tāni rukkhaphalāni. Patite yadicchakaṃ labhatī” ti.

“Evameva kho mahārāja tathāgatassa āvajjanapaṭibaddhaṃ sabbaññutañāṇaṃ. Āvajjetvā yadicchakaṃ jānātī” ti.

“Bhante nāgasena, āvajjetvā buddho yadicchakaṃ jānātī?” Ti.

[SL Page 103] [\x 103/]

“Āma mahārāja, bhagavā āvajjetvā āvajjetvā yadicchakaṃ jānāti. Yathā mahārāja cakkavattī rājā yadā cakkaratanaṃ sarati 'upetu me cakkaratana'nti, sarite sarite cakkaratanaṃ upeti, evameva kho mahārāja tathāgato āvajjetvā āvajjatvā yadicchakaṃ jānātī” ti.

“Daḷhaṃ bhante nāgasena kāraṇaṃ. Buddho sabbaññū sampaṭicchāma buddho sabbaññū” ti.

Buddhassa bhagavato sabbaññūbhāvapañho dutiyo.

3. Devadattapabbajjajāpañho.

1. “Bhante nāgasena, devadatto kena pabbājito?” Ti.

“Chayime mahārāja khattiyakumārā bhaddiyo ca anuruddho ca ānando ca bhagu ca kimbilo ca devadatto [PTS page 108] ca upālikappaka sattamo abhisambuddhe satthari sakyakulānandajanane bhagavantaṃ anupabbajantā nikkhamiṃsu. Te bhagavā pabbājesī” ti.

“Nanu bhante devadattena pabbajitvā saṃgho bhinno?” Ti.

“Āma mahārāja, devadattena pabbajitvā saṃgho bhinno. Na gihī saṅghaṃ bhindati, na bhikkhuṇī, na sikkhamānā, na sāmaṇero, na sāmaṇerī saṅghaṃ bhindati. Bhikkhu pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī?” Ti.

2. “Saṅghabhedako bhante puggalo kiṃ kammaṃ phusatī?” Ti.

“Kimpana bhante nāgasena buddho jānāti 'devadatto pabbajitvā saṅghaṃ bhindissati, saṅghaṃ bhinditvā kappaṃ niraye paccissatī'ti?”

“Āma mahārāja, tathāgato jānāti 'devadatto pabbajitvā saṅghaṃ bhindissati, saṅghaṃ bhinditvā kappaṃ niraye paccissatī'ti. ”

“Yadi bhante nāgasena buddho jānāti 'devadatto pabbajitvā saṅghaṃ bhindissati, saṅghaṃ bhinditvā kappaṃ niraye paccissatī'ti, tena hi bhante nāgasena, 'buddho kāruṇiko anukampako hitesī sabbasattānaṃ ahitamapanetvā hitamūpadahatī” ti yaṃ vacanaṃ, tammicchā. Yadi taṃ ajānitvā pabbājesi, tena hi buddho asabbaññū ayampi ubatokoṭiko pañho tavānuppatto vijaṭehi etaṃ mahājaṭaṃ. Bhinda parappavādaṃ. Anāgate addhāne tayā sadisā buddhimanto bhikkhū dullabhā bhavissanti. Ettha tava balaṃ pakāsehī” ti.

[SL Page 104] [\x 104/]

“Kāruṇiko mahārāja bhagavā sabbaññū ca. Kāruññena mahārāja bhagavā sabbaññūtañāṇena devadattassa gatiṃ olokento addasā 'devadattaṃ aparāpariyakammaṃ āyuhitvā anekāhi kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vinipātaṃ gacchantaṃ taṃ bhagavā sabbaññūtañāṇena jānitvā 'imassa apariyantaka taṃ kammaṃ mama sāsane pabbajitassa pariyantakaṃ bhavissati. [PTS page 109] purimaṃ upādāya pariyantakataṃ dukkhaṃ bhavissati. Apabbajito'pi ayaṃ moghapuriso kappaṭṭhiyameva kammaṃ āyūhissatī'ti kāruññena devadattaṃ pabbājesī” ti.

“Tena hi bhante nāgasena buddho vadhitvā telena makkheti, papāte pātetvā hatthaṃ deti, māretvā jīvitaṃ pariyesati. Yaṃ so paṭhamaṃ dukkhaṃ datvā pacchā sukhaṃ upadahatī” ti.

“Vadheti'pi mahārāja tathāgato sattānaṃ hitavasena, pāteti'pi sattānaṃ hitavasena, māreti'pi sattānaṃ hitavasena. Vadhitvā'pi mahārāja tathāgato sattānaṃ hitameva upadahati. Pātetvā'pi sattānaṃ hitameva upadahati. Māretvā'pi sattānaṃ hitameva upadahati. Yathā mahārāja mātāpitaro nāma vadhitvā'pi pātayitvā'pi puttānaṃ hitameva upadahanti, evameva kho mahārāja tathāgato vadheti'pi sattānaṃ hitavasena, pāteti'pi sattānaṃ hitavasena, māreti'pi sattānaṃ hitavasena. Vadhitvā'pi mahārāja tathāgato sattānaṃ hitameva upadahati pātetvā'pi sattānaṃ hitameva upadahati māretvā'pi sattānaṃ hitameva upadahati. Yena yena yogena sattānaṃ guṇavaḍḍhi hoti, tena tena yogena sabbasattānaṃ hitameva upadahati. Sace mahārāja devadattaṃ na pabbājeyya, gihībhuto samāno nirayasaṃvattikaṃ bahuṃ pāpakammaṃ katvā anekāni kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vinipātaṃ gacchanto bahuṃ dukkhaṃ vediyissati. Taṃ bhagavā jānamāno kāruññena devadattaṃ pabbājesi 'mama sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatī'ti. Kāruññena garukaṃ dukkhaṃ lahukaṃ akāsi.

Yathā vā mahārāja dhana - yasa - siri - ñāti balena balavā puriso attano ñātiṃ vā mittaṃ vā rañño garukaṃ daṇḍaṃ dhārentaṃ disvā attano bahuvissatthabhāvena samatthatāya tassa garukaṃ daṇḍaṃ lahukaṃ kāreti, evameva kho mahārāja bhagavā bahūni kappakoṭisatasahassāni dukkhaṃ vediyamānaṃ devadattaṃ [PTS page 110] pabbājetvā sīlasamādhipaññāvimuttibalasamatthabhāvena garukaṃ dukkhaṃ lahukaṃ akāsi.

Yathā vā pana mahārāja kusalo bhisakko sallakatto garukaṃ vyādhiṃ balavosadhabalena lahukaṃ karoti, evameva kho mahārāja bahūni kappakoṭisatasahassāni dukkhaṃ vediyamānaṃ devadattaṃ

[SL Page 105] [\x 105/]

Bhagavā yogaññutāya pabbājetvā kāruññabalo patthaddhadhammosadhabalena garukaṃ dukkhaṃ lahukaṃ akāsi api nu kho so mahārāja bhagavā bahuvedanīyaṃ devadattaṃ appavedanīyaṃ karonto kiñci apuññaṃ āpajjeyyā?” Ti.

“Na kiñci bhante apuññaṃ āpajjeyya atamaso gaddūhanamattampī” ti.

“Idampi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena bhagavā devadattaṃ pabbājesi.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena bhagavā devadattaṃ pabbājesi. Yathā mahārāja coraṃ agucāriṃ gahetvā rañño dasseyyuṃ 'ayaṃ te deva coro āgucārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti, tamenaṃ rājā evaṃ vadeyya 'tena hi bhaṇe imaṃ coraṃ bahinagaraṃ nīharitvā āghātane sīsaṃ jindathā'ti. 'Evaṃ devā'ti kho te rañño paṭissutvā taṃ bahinagaraṃ nīharitvā āghātanaṃ nayeyyuṃ. Tamenaṃ passeyya kocideva puriso rañño santikā laddhavaro laddhayasadhanabhogo ādeyyavacano balavicchitakārī. So tassa kāruññaṃ katvā te purise evaṃ vadeyya 'alaṃ bho! Kiṃ tumhākaṃ imassa sīsacchedanena? Tena hi bho imassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkhatha. Ahametassa kāraṇā rañño santike paṭivacanaṃ karissāmī'ti. Te tassa balavato vacanena tassa corassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkheyyuṃ. Api nu kho so mahārāja puriso evaṃkārī tassa corassa kiccakārī assā?” Ti.

“Jīvitadāyako so bhante puriso corassa jīvite dinne kiṃ tassa akataṃ nāma atthi?” Ti. Yā pana [PTS page 111] tassa hatthapādacchedane vedanā, so tāya vedanāya kiñci apuññaṃ āpajjeyyā?” Ti.

“Attanā katena so bhante coro dukkhaṃ vedanaṃ vediyati. Jīvitadāyako pana puriso na kiñci apuññaṃ āpajjeyyā” ti.

“Evameva kho mahārāja bhagavā kāruññena devadattaṃ pabbājesi 'mama sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatī'ti. Pariyantakatañca mahārāja devadattassa dukkhaṃ. Devadatto mahārāja maraṇakāle-

[SL Page 106] [\x 106/]

“Imehi aṭhīhi tamaggapuggalaṃ devātidevaṃ naradammasārathiṃ
Samantacakkhuṃ satapuññalakkhaṇaṃ pāṇehi buddhaṃ saraṇaṃ upemī” ti.
Pāṇupetaṃ saraṇamagamāsi. Devadatto mahārāja chakoṭṭhāse kate kappe atikkantepaṭhamakoṭṭhāse saṅghaṃ bhindi. Pañcakoṭṭhāse niraye paccitvā tato muccitvā addhissaro nāma paccekabuddho bhavissati. Api nu kho so mahārāja bhagavā evaṃ kārī devadattassa kiccakārī assā?” Ti.

“Sabbadado bhante nāgasena tathāgato devadattassa, yaṃ tathāgato devadattaṃ paccekabodhiṃ pāpessati. Kiṃ tathāgatena devadattassa akataṃ nāma atthi” ti.

“Yaṃ pana mahārāja devadatto saṃghaṃ bhinditvā niraye dukkhaṃ vedanaṃ vediyati, api nu kho mahārāja bhagavā tato nidānaṃ kiñca apuññaṃ āpajjeyyā?” Ti.

“Na hi bhante. Attanā katena bhante devadatto kappaṃ niraye paccati. Dukakhapariyantakārako satthā nā kiñci apuññaṃ āpajjati”ti.

“Imampi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena bhagavā devadattaṃ pabbājesi. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena bhagavā devadattaṃ pabbājesi. Yathā mahārāja [PTS page 112] kusalo bhisakko sallakatto vātapitta - semha - sannipāta - utupariṇāma - visamaparihāra - opakka - mikopakkantaṃ pūti - kuṇapa - duggandhābhissannaṃ antosallaṃ susiragataṃ pubbaruhirasamapuṇṇaṃ vaṇaṃ vūpasamento vaṇamukhaṃ kakkhalatikhiṇakhārakaṭukena bhesajjena anulimpati paripaccanāya paripaccitvā mūdubhāvamūpagataṃ satthena vikantayitvā dahati salākāya. Daḍḍhe khāralavaṇaṃ deti bhesajjenānulimpati vaṇarūhaṇāya, vyādhitassa sotthibhāvamanuppattiyā. Api nu kho so mahārāja hisakko sallakatto ahitacitto bhesajjenānulimpati, satthena vikanteti, dahati salākāya, khāralavaṇaṃ detī?” Ti.

“Na hi bhante hitacitto sotthikāmo tāni kiriyāni karotī” ti.

“Yā panassa bhesajjakiriyākaraṇena uppannā dukkhavedanā, tato nidānaṃ so bhisakko sallakatto kiñci apuññaṃ āpajjeyya?” Ti.

“Hitacitto bhante sotthikāmo bhisakko sallakatto tāni kiriyāni karoti. Kiṃ so tato nidānaṃ apuññaṃ āpajjeyya? Saggagāmī so bhante hisakko sallakatto” ti.

[SL Page 107] [\x 107/]

“Evameva kho mahārāja bhagavā kāruññena devadattaṃ pabbājesi dukkhaparimuttiyā. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena bhagavā devadattaṃ pabbājesi. Yathā mahārāja puriso kaṇṭakena viddho assa, athaññataro puriso tassa hitakāmo sotthikāmo tiṇhena kaṇṭakena vā satthamukhena vā samantā chinditvā paggharantena lohitena taṃ kaṇṭakaṃ nīhareyya, api nu kho so mahārāja puriso ahitakāmo taṃ kaṇṭakaṃ nīharatī?” Ti.

“Na hi bhante hitakāmo se bhante puriso sotthikāmo kaṇṭakaṃ nīharati. Sace so bhante puriso taṃ kaṇṭakaṃ na nīhareyya. Maraṇaṃ vā so tena pāpuṇeyya maraṇamattaṃ vā dukkhanti”.

“Evameva kho mahārāja tathāgato kāruññena devadattaṃ pabbājesi dukkhaparimuttiyā. Sace mahārāja bhagavā devadattaṃ na pabbājeyya, [PTS page 113] kappakoṭisatasahassampi devadatto bhavaparamparāya niraye pacceyyā” ti.

“Anusotagāmiṃ bhante nāgasena devadattaṃ panthe paṭipādesi. Papāte patitassa devadattassa patiṭṭhaṃ adāsi. Visamagataṃ devadattaṃ tathāgato samaṃ āropesi. Ime ca bhante nāgasena hetū imāni ca kāraṇāni na sakkā aññena dassetuṃ aññatra tvādisena buddhimatā” ti.

Devadattapabbajjāpañho tatiyo.

4. Mahābhumicālapātubhāvapañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā “aṭṭhime bhikkhave hetu aṭṭha paccayā mahato bhumicālassa pātubhāvāyā”ti asesa vacanaṃ idaṃ, nissevacanaṃ idaṃ. Nippariyāyavacanaṃ idaṃ natthañño navamo hetu mahato bhumicālassa pātubhāvāya. Yadi bhante nāgasena añño navamo hetu bhāveyya mahato bhumicālassa pātubhāvāya, tampibhagavā hetuṃ katheyya yasmā ca kho bhante nāgasena natthañño navamo hetu mahato bhumicālassa pātubhāvāya, tasmā anācikkhito bhagavatā ayañca navamo hetu dissati mahato bhumicālassa pātubhāvāya, yaṃ vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā. Yadi bhante nāgasena aṭṭheva hetu aṭṭha paccayā mahato bhumicālassa pātubhāvāya, tena hi 'vessantarena raññā mahādāne dīyamāne

[SL Page 108] [\x 108/]

Sattakkhattuṃ mahāpaṭhavī kampitā'ti yaṃ vacanaṃ, taṃ micchā yadi vessantaḍerana raññā mahādāne dīyamāne sattakkhattu mahāpaṭhavī kampitā, tena hi 'aṭṭheva hetu aṭṭha paccayā mahāta bhemicālassa pātubhāvāyā'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho sukhumo dunnibbeṭhiyo andhakaraṇo ca gamabhīro ca. So tavānuppatto. [PTS page 114] neso aññena ittarapaññena sakkā vissajjetuṃ aññatra tvādisena buddhimatā”ti.

“Bhāsitampetaṃ mahārāja bhagavā 'adhime bhikkhave hetu aṭha paccayā mahato bhumicālassa pātubhāvāyā'ti. Vessantarenapi raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā. Tañca pana akālikaṃ, kadācuppattikaṃ, aṭṭhahi hetuhi vippamuttaṃ. Tasmā agaṇitaṃ aṭṭhahi hetuhi.

2. Yathā mahārāja loke tayo yeva meghā ghaṇiyanti 'vassiko hemantiko pāvussako'ti, yadi te muñcitvā añño megho pavassati, na so megho gaṇīyati sammatehi meghehi, akālamegho tveva saṅkhaṃ gacchati. Evameva kho mahārāja vessantarena raññā mahādāne dīyamāne yaṃ sattakkhuttuṃ mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ, aṭṭhahi hetuhi vippamuttaṃ. Na taṃ gaṇīyati aṭṭhahi hetuhi.

3. Yathā vā pana mahārāja himavatā pabbatā pañcanadīsatāni sandanti. Tesaṃ mahārāja pañcannaṃ nadīsatānaṃ daseva nadiyo nadīgaṇanāya gaṇīyanti, seyyathidaṃ: gaṅgā yamunā aciravatī sarabhu mahī sindhu sarassatī vetravatī-29. Vatatthā-30. Candabhāgā'ti. Avasesā nadiyo nadīgaṇanāya agaṇitā kiṃkāraṇā? Na tā nadiyo dhūvasalilā. Evameva kho mahārāja vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ, aṭṭhahi hetuhi vippamuttaṃ. Na taṃ gaṇīyati aṭṭhahi hetuhi.

4. Yathā vā pana mahārāja rañño satampi dvisatampi amaccā honti, tesaṃ chayeva janā amaccagaṇanāya gaṇiyanti, seyyathīdaṃ: senāpati purohito akkhadasso bhaṇḍāgāriko chattagāhako khaggagāhako. Ete yeva amaccagaṇanāya gaṇīyanti kiṃkāraṇā? Yuttattā rājaguṇehi. Avasenā agaṇitā sabbe amaccā'tveva saṅkhaṃgacchanti. [PTS page 115] evameva kho mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetuhi vippamuttaṃ na taṃ gaṇīyati.


29. Vetrāvatī. 30. Citasā, citaso (kesuci).

[SL Page 109] [\x 109/]

Aṭṭhahi hetuhi. Sūyati nu kho mahārāja etarahi jinasāsane katādhikārānaṃ diṭṭhadhammasukhavedanīyaṃ kammaṃ, kitti ca yesaṃ abbhuggatā devamanussesū'ti?. ”

“Āma bhante. Sūyati etarahi jinasāsane katādhikārānaṃ diṭṭhadhammasukhavedanīyaṃ kammaṃ, kitti ca yesaṃ abbhuggatā devamanussesu. Satta te janā'ti. ”

“Ko ca ko ca mahārājā? Ti”

“Sumano ca bhante mālākāro, ekasāṭako ca brāhmaṇo, puṇṇo ca bhatako, mallikā ca devī, gopālamātā ca devi, suppiyā ca upāsikā, puṇṇā ca dāsī' ti ime satta diṭṭhadhammasukhavedanīyā sattā. Kitti ca imesaṃ abbhuggatā devamanussesu” ti.

“Apare'pi sūyanti nu kho atīte mānusakeneva sarīradehena tidasabhavanaṃ gatā?” Ti.

“Āma bhante sūyantī” ti.
“Ko ca ko ca mahārājā?” Ti.

“Guttilo ca gandhabbo, sādhīno ca rājā, nimī ca rājā. Mandhātā ca rājā'ti ime caturo janā sūyanti teneva mānusakena sarīradehena tidasabhavanaṃ gatā'ti. Sucirampi kataṃ sūyati sukatadukkatanti. Sutapubbaṃ pana tayā mahārāja atīte vā addhāne vattamāne vā addhāne itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpaṭhavī kampitā?” Ti.

6. “Na hi bhaneta” ti.

“Atthi me mahārāja āgamo adhigamo pariyatti savaṇaṃ sikkhā balaṃ sussūsā paripucchā ācariyupāsanaṃ. Mayā'pi nassutapubbaṃ itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā mahāpaṭhavī kampitā'ti ṭhapetvā vessantarassa rājavasabhassa dānavaraṃ. Bhagavato ca mahārāja kassapassa bhagavato ca sakyamunino'ti dvinnaṃ buddhānaṃ antare [PTS page 116] gaṇanapathavītivattā vassakoṭiyo atikkantā tatthapi me savaṇaṃ natthi 'itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpaṭhavī kampitā'ti.

“Na mahārāja tāvatakena viriyena tāvatakena parakkamena mahāpaṭhavī kampati. Guṇabhārabharitā mahārāja sabba soceyya- kiriya guṇahāra-bharitā dhāretuṃ avisahantī mahāpaṭhavī calati kampati pavedhati.

[SL Page 110] [\x 110/]

7. Yathā mahārāja sakaṭassa atibhārabharitassa nābhiyo ca nemiyo ca phalanti, akkho bhijjati. Evameva kho mahārāja sabbasoceyyakiriyaguṇabhārabharitā mahāpaṭhavī dhāretuṃ navisabhantī calati kampati pavedhati.

Yathā vā pana mahārāja gaganaṃ anila-jala-vega-sañjāditaṃ ussannajalabhāra-baritaṃ ativātena phuṭitattā nadati ravati galagalāyati, evameva kho mahārāja mahāpaṭhavī rañño vessantarassa dānabalavipulaussannabhārabharitā dhāretuṃ avisahantī calati kampati pavedhati.

8. Na hi mahārāja rañño vessantarassa cittaṃ rāgavasena pavattati, na dosavasena pavattati, na mohavasena pavattati, na mānavasena pavattati, na diṭṭhivasena pavattati, na kilesavasena pavattati, na vitakkavasena pavattati, na arativasena pavattati. Atha kho dānavasena bahulaṃ pavattati 'kinni anāgatā yācakā mama santike āgaccheyyuṃ, āgatā ca yācakā yathākāmaṃ labhitvā attamanā bhaveyyunti' satataṃ samitaṃ dānaṃ pati mānasaṃ ṭhapitaṃ hoti.

9. Rañño mahārāja vessantarassa satataṃ samitaṃ dasasu ṭhānesu mānasaṃ ṭhapitaṃ hoti: dame same khantiyaṃ saṃvare yame niyame akkodhe avihiṃsāya sacce soceyye.

Rañño mahārāja vessantarassa kāmesanā pahīnā bhavesanā paṭippassaddhā brahmacadariyesanā yeva ussukkaṃ āpannā.

Rañño mahārāja vessantarassa attarakkhā pahīnā pararakkhā ussukkaṃ āpannā: 'kinti ime sattā samaggā assu arogā sadhanā [PTS page 117] dīghāyukā'ti bahulaṃ yeva mānasaṃ pavattati.

Dadamāno ca mahārāja vessantaro rājā taṃ dānaṃ na bhavasampattihetu deti, na dhanahetu deti, na paṭidānahetu deti, na upalāpanahetu deti, na āyuhetu deti. Na vaṇṇahetu deti, na sukhahetu deti, na balahetu deti, na yasahetu deti, na puttahetu deti. Na dhītuhetu deti. Atha kho sabbaññutañāṇassa hetu sabbaññutañāṇaratanassakāraṇā evarūpe atulavipulānuttare dānavare adāsi. Sabbaññutaṃ patto ca imaṃ gāthaṃ abhāsi:

“Jāliṃ kaṇhājinaṃ dhītaṃ maddideviṃ patibbataṃ
Cajamāno na cintesiṃ bodhiyā yeva kāraṇā” ti.

[SL Page 111] [\x 111/]

10. Rājā mahārāja vessantaro akkodhena kodhaṃ jināti, asādhuṃ sādhunā jināti, kadariyaṃ dānena jināti, alikaṃ saccena jināti, sabbaṃ akusalaṃ kusalena jināti. Tassa evaṃ dadamānassa dhammānugatassa dhammasīsakassa dānanissandabalaviriyavipulavihārena heṭṭhā mahāvātā sañcalanti. Sanikasanikaṃ sakiṃ sakiṃ ākulākulā vāyanti onamanti unnamanti vinamanti, sīnapattapādapā papatanti, gumbagumbā valāhakā gahane sandhāvanti, rajosaṃcitā vātā dārunā honti, gaganaṃ uppīḷītaṃ, vātā vāyanti, sahasā dhamadhamāyanti, mahābhīmo saddo niccharati, tesu vātesu kupitesu udakaṃ sanikasanikaṃ calati, udake calite khubbhanti macchakacchapā, chāyanti yamakayamakā ūmayo, tasanti jalacarā sattā, jalavīci yuganaddhā vattati, vīcinādo pavattati, ghorā bubbulā uṭṭhahanti, pheṇamālā bhavanti. Uttarati mahāsamuddo. Disāvidisaṃ dhāvati udakaṃ ussotapaṭisotamukhā sadanti saliladhārā. Asuragaruḷanāgayakkhā ubbijjanti'kinnu kho kathannukho sāgaro viparivattatī'ti gamanapathamesanti bhītacittā khubhite lulite jaladhare pakampati mahāpaṭhavi samahānagā [PTS page 118] sasāgarā parivattanti sinerugirikūṭaselasikharo vinamamāno hoti. Vimanā honti ahinakulabiḷārakotthukasūkaramigapakkhino, rudanti yakkhā appesakkhā, hasanti yakkhā mahesakkhā kampamānāya mahāpaṭhaviyā.

11. Yathā mahārāja mahati mahāpariyoge uddhanagate udakasampuṇṇe ākiṇṇataṇḍule heṭṭhato aggi jalamāno paṭhamaṃ tāva pariyogaṃ santāpeti, pariyogo santatto udakaṃ santāpeti, udakaṃ santattaṃ taṇḍulaṃ santāpeti, taṇḍulaṃ santattaṃummujjati nimujjati, bubbulakajātaṃ hoti, pheṇamālā uttaranti. Evameva kho mahārāja vessantaro rājā yaṃ loke duccajaṃ taṃ caji. Tassa taṃ duccajaṃ taṃ caji. Tassa taṃ duccajaṃ cajantassa dānassa sabhāvanissandena heṭṭhā mahāvātā dhāretuṃ na visahantā parikuppiṃsu. Mahāvātesu parikupitesu udakaṃ kampi. Udake kampite mahāpaṭhavī kampi. Iti tadā mahāvātā ca udakañca paṭhavi cāti ime tayo ekamanā viya ahesuṃ. Mahādānanissandena vipulabalaviriyena natthediso mahārāja aññassa dānānubhāvo yathā vessantarassa rañño mahādānānubhāvo.

12. Yathā mahārāja mahiyā bahuvidhā maṇayo vijjanti, seyyathidaṃ: indanīlo mahānīlo jotiraso veluriyo ummāpuppho sirīsapuppho manoharo suriyakanto candakanto vajiro khajjopanako phussarāgo lohitaṅko-31. Masāragallo'ti.

31. Lohitaṅgo. (Ma)

[SL Page 112] [\x 112/]

Ete sabbe atikkamma cakkavattimaṇi aggamakkhāyati. Cakkavattimaṇi mahārāja samantā yojanaṃ obhāseti, evameva kho mahārāja yaṃ kiñci mahiyā dānaṃ vijjati api asadisadānaparamaṃ, taṃ sabbaṃ atikkamma vessantarassa rañño mahādānaṃ aggamakkhāyati. Vessantarassa mahārāja rañño mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā”ti.

“Acchariyaṃ bhante nāgasena buddhānaṃ! Abbhutaṃ bhante nāgasena buddhānaṃ! Yaṃ tathāgato bodhisatto [PTS page 119] samāno asamo lokena evaṃkhanti evaṃcitto evaṃ adhimutti evaṃadhippāyo. Bodhisattānaṃ bhante nāgasena parakkamo dakkhāpito. Pāramī ca jinānaṃ bhiyyo obhāsitā cariyaṃ carato'pi tāva tathāgatassa sadevake loke seṭṭhabhāvo anudassito sādhu bhante nāgasena thomitaṃ jinasāsanaṃ, jotitā jinapāramī, chinnā titthiyānaṃ vādagaṇṭhi, bhinnā parappavādakumbhā, pañho gambhīro uttānīkato, gahanaṃ agahanaṃ kataṃ, sammā laddhaṃ jinaputtānaṃ nibbāhanaṃ. Evametaṃgaṇivarapavara, tathā sampaṭicchāmāti.

Mahābhumicālapātubhāvapañho catuttho.

5. Sivirañño cakkhudānapañho.

1. “Bhante nāgasena tumhe evaṃ bhaṇatha: “sivirājena yācakassa cakkhuni dinnāni, andhassa sato puna dibbacakkhuni uppannānī”ti. Etampi vacanaṃ sakasaṭaṃ saniggahaṃ sadosaṃ. Hetusamugghāte ahetusmiṃ avatthusmiṃ natthi dibbacakkhussa uppādo'ti sute vuttaṃ. Yadi bhante nāgasena sivirājena yācakassa cakkhūni dinnāni, tena hi “puna dibbacakkhūni uppannānī'ti yaṃ vacanaṃ taṃ micchā. Yadi dibbacakkhūnī uppannāni, tena hi 'sivirājena yācakassa cakkhuni dinnāni'ti yaṃ vacanaṃ tampi micchā. Ayampi ubhatokoṭiko pañho gaṇṭhito'pi gaṇṭhitaro, veṭhato'pi veṭhataro-32. Gahanato'pi gahanataro so tavānuppatto. Tattha chandamabhijanehi nibbāhanāya, paravādānaṃ niggahāyā”ti.
2. “Dinnāni mahārāja sivirājena yācakassa cakkhūni. Tattha mā vimatiṃ uppādehi. Puna dibbāni ca cakkhūni uppannāni. Tatthapi mā vimatiṃ janehī” ti.


32. Vedhato pi vedhataro (sī. Mu. )

[SL Page 113] [\x 113/]

“Api nu kho bhante nāgasena hetusamugghāte ahetusmiṃ avatthumbhi dibbacakkhu uppajjatī?” Ti.
“Na hi mahārājā” ti.

“Kiṃ pana bhante [PTS page 120] nāgasena ettha kāraṇaṃ, yena kāraṇena hetusamugghāte ahetusmiṃ avatthumbhi dibbacakkhu uppajjati? Iṅgha tāva kāraṇena maṃ saññāpehī” ti.

3. “Kiṃ pana mahārāja atthi loke saccaṃ nāma, yena saccavādino saccakiriyaṃ karontī?” Ti.

“Āma bhante atthiloke saccaṃ nāma. Saccena bhante nāgasena saccavādino saccakiriyaṃ katvā devaṃ vassāpenti, aggiṃ nibbāpenti, visaṃ hananti, aññampi vividhaṃ kattabbaṃ karontī” ti.

“Tena hi mahārāja yujjati sameti sivirājassa saccabalena dibbacakkhūni uppannānī'ti saccabalena mahārāja avatthumbhi dibbacakkhu uppajjati saccaṃ yeva tattha vatthu bhavati dibbacakkhussa uppādāya. Yathā mahārāja ye keci siddhā saccamanugāyanti 'mahāmeghopavasatu'ti, tesaṃ sahasaccamanugītena mahāmegho pavassati. Api nukho mahārāja atthi ākāse cassassa hetu sannivito yena hetunā mahāmegho pavassatī?”Ti.

“Na hi bhante. Saccaṃ yeva tattha hetu bhavati mahāmeghassa pavassanāyā”ti.

“Evameva kho mahārāja natthi tassa pakati hetu. Saccaṃ yevettha vatthu bhavati dibbacakkhusasa uppādāyā” ti.

4. “Yathā vā pana mahārāja ye keci siddhā-33 saccamanugāyanti 'jalitapajjalito mahāaggikakhandho paṭinivattatu'ti tesaṃ sahasaccamanugītena jalitapajjalito mahāaggikkhandho khaṇena paṭinivattati. Api nu kho mahārāja atthi tasmiṃ jalitapajjalite mahāaggikkhandhe hetu sannivito yena hetunā jalitapajjalitamahāaggikkhandho khaṇena paṭinivattatī?” Ti.

“Na hi bhante saccaṃ yeva vatthu hoti tassa jalitapajjalitassa mahāaggikkhandhassa khaṇena paṭinivattanāyā”ti.

“Evameva kho mahārāja natthi tassa pakati hetu. Saccaṃ yevettha vatthu bhavati dibbacakkhussa uppādāyā”ti.


33. Sattā (ma. )

[SL Page 114] [\x 114/]

5. “Yathā vā pana mahārāja ye keci siddhā saccamanugāyanti [PTS page 121] 'visaṃ halāhalaṃ agadaṃ bhavatu'ti, api nu kho mahārāja halāhalavise vatthu sannicitaṃ atthi yena vatthunā visaṃ halāhalaṃ agadaṃ bhavatī?” Ti.

“Na hi bhante. Saccaṃ yeva tattha hetu bhavati visassa halāhalassa khaṇena paṭighātāyā”ti. Evameva kho mahārāja vinā pakatihetuṃ saccaṃ yevettha vatthu bhavati dibbacakkhussa upādāyā”ti.

“Catunnampi mahārāja ariyasaccānaṃ paṭivedhāya natthaññaṃ vatthu. Saccaṃ vatthuṃ karitvā cattāri ariyasaccāni paṭivijjhanti. Atthi mahārāja cīnavisaye cīnarājā. So mahāsamudde baliṃ kātukāmo catumāse catumāse saccakiriyaṃ katvā saha rathena antomahāsamudde yojanaṃ pavisati. Tassa rathasīsassa purato mahāvārikkhandho paṭikkamati. Nikkhantassa puna ottharati api nu kho mahārāja so mahāsamuddo sadevamanussenāpi lokena pakatikāyabalena sakkā paṭikkamāpetunti?”

“Atiparittake'pi bhante taḷāke udakaṃ na sakkā sadevamanussenāpi lokena pakatikāyabalena paṭikkamāpetuṃ. Kimpana mahāsamudde udakanti?”

6. “Iti imināpi mahārāja kāraṇena saccabalaṃ ñātabbaṃ natthi taṃ ṭhānaṃ yaṃ saccena na pattabbanti. ”

Nagare mahārāja pāṭaliputte asoko dhammarājā sanegamajānapadaamaccabhaṭabalamahāmaccehi parivuto gaṅgaṃ nadiṃ navasalilasampuṇṇaṃ samatitthikaṃ samabharitaṃ pañcayojanasatāyāmaṃ yojanaputhulaṃ sandamānaṃ disvā amacce evamāha 'atthi koci bhaṇe samattho yo imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpetunti?' Amaccā āhaṃsu 'dukkaraṃ devā'ti. Tasmiṃ yeva gaṅgākule ṭhitā bindumatī-34. Nāma ganikā assosi raññā kira [PTS page 122] evaṃ vuttaṃ 'sakkā nu kho imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpetunti' sā evamāha 'ahaṃ hi mahānagare pāṭaliputte gaṇikā rūpupajīvinī antimajīvikā. Mama tāva rājā saccakiriyā passatu'ti. Atha sā saccakiriyaṃ akāsi. Saha tassā saccakiriyāya khaṇena sā mahāgaṅgā galagalāyantī paṭisotaṃ sandittha mahato janakāyassa passato. Atha rājā mahāgaṅgāya āvaṭṭaūmivegajanitaṃ halāhalāsaddaṃ sutvā vimbhito acchariyabbhutajāto amacce evamāha 'kissāyaṃ bhaṇe mahāgaṅgā paṭisotaṃ sandatī?'Ti. 'Bindumatī mahārāja gaṇikā tava vacanaṃ sutvā saccakiriyaṃ akāsi. Tassā saccakiriyāya mahāgaṅgā uddhamukhā-35. Sandatī'ti.

34. Bandhumatī (ma. ) 35. Uddhammukhā. (Ma. )

[SL Page 115] [\x 115/]

Atha saṃviggahadayo rājā turitaturito sayaṃ gantvā taṃ gaṇikaṃ pucchi 'saccaṃ kira je tayā saccakiriyāya ayaṃ gaṅgā paṭisotaṃ sandāpitā?” Ti. 'Āma devā'ti. Rājā āha: 'kiṃ te tattha balaṃ atthi? Ko vā te vacanaṃ ādiyati anummatto? Kena tvaṃ balena imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpesī?”Ti. Sā āha: 'saccabalenāhaṃ mahārāja imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpesi'nti rājā āha: 'kiṃ te saccabalaṃ atthi coriyā dhuttiyā asatiyā chinnikāya-36. Pāpikāya bhinnasīmāya atikkantikāya andhajanavilopikāyā?'Ti. 'Saccaṃ mahārāja, tādisikā ahaṃ. Yadi me mahārāja saccakiriyā atthi, yāyāhaṃ icchamānā sadevakampi lokaṃ parivatteyya'nti. Rājā āha: 'katamā pana sā hoti saccakiriyā?'Ti. 'Iṅgha maṃ sāvehi. Yo me mahārāja dhanaṃ deti khattiyo vā brāhmaṇo vā vesso vā suddo vā añño vā koci, tesaṃ samakaṃ yeva upaṭṭhāhāmi. Khattiyo'ti viseso natthi. Suddo'ti atimaññanā natthi. Anunayapaṭighavippamuttā dhanasāmikaṃ paricarāmi. Esā me deva saccakiriyā yāyāhaṃ imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpesi'nti. Iti'pi mahārāja sacce ṭhitā nakiñci atthaṃ na vindanti. Dinnāni mahārāja sivirājena yācakassa [PTS page 123] cakkhūni. Dibbacakkhuni ca uppannāni. Tañca saccakiriyāya. Yampana sutte vuttaṃ 'maṃsacakkhusmiṃ naṭṭhe ahetusmiṃ avatthumhi natthi dibbacakkhussa uppādo'ti, taṃ bhāvanāmayacakkhuṃ sadhāya vuttanti. Evametaṃ mahārāja dhārehī”ti.

“Sādhu bhante nāgasena, sunibbeṭhito pañho. Suniddiṭṭho niggaho. Sumadditā paravādā. Evametaṃ tathā sampaṭicchāmī”ti.

Sivirañño cakkhudānapañho pañcamo.

6. Gabbhāvakkantipañho

“Bhante nāgasena, bhāsitampetaṃ bhagavatā 'tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hoti. Idha mātāpitaro ca sannipatitā honti. Mātā ca utunī hoti. Gandhabbo ca paccupaṭṭhito hoti. Imesaṃ kho bhikkhave tiṇṇaṃ sannipātā gabbhassa avakkanti hotī'ti. Asesavacanametaṃ, nissesavacanametaṃ, nippariyāyavacanametaṃ, arahassavacanametaṃ, sadevamanussānaṃ majjhe nisīditvā bhaṇitaṃ. Ayañca dvinnaṃ sannipātā gabbhassa avakkanti dissati dukulena tāpasena pārikāya tāpasiyā utunīkāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena sāmo kumāro


36. Chindikāya (sīmu. )

[SL Page 116] [\x 116/]

Nibbatto. Mātaṅgenāpi isinā brāhmaṇakaññāya utunīkāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā. Tassa tena parāmasanena maṇḍavyo māṇavako nibbatto'ti. Yadi bhate nāgasena bhagavatā bhaṇitaṃ 'tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hotī'ti, tena hi 'sāmo ca kumāro maṇḍavyo ca māṇavako ubho'pi te nābhiparāmasanena nibbattā'ti yaṃ vacanaṃ taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'sāmo kumāro ca maṇḍavyo ca māṇavako nābhiparāmasanena nibbattā'ti, tena hi 'tiṇṇaṃ kho pana bhikkhave sannipātā [PTS page 124] gabbhassa avakkanti hotī'ti yaṃ vacanaṃ tampi micchā. Ayampi ubhatokoṭiko pañho sugambhīro, sunipuṇo, visayo buddhimantānaṃ. So tavānuppatto. Chinda vimatipathaṃ. Dhārehi ñāṇavarapajjotanti. ”

2. “Bhāsitampetaṃ mahārāja bhagavatā 'tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hoti. Idha mātāpitaro ca sannipatitā honti. Mātā ca utunī hoti. Gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotī'ti. Bhanitañca 'sāmo kumāro maṇḍavyo ca māṇavako nābhiparāmasanena nibbattā'ti. ”

“Tena hi bhante nāgasena yena kāraṇena pañho suvinicchito hoti, tena kāraṇena maṃ saññāpehī”ti. 36[B]

3. “Sutapubbaṃ pana tayā mahārāja saṃkicco ca kumāro isisiṅgo ca tāpaso thero ca kumārakassapo iminā nāma te nibbattā” ti.

“Āma bhante suyyati. Abbhuggatā tesaṃ jāti. Dve migadhenuyo tāva utunīkāle dvinnaṃ tāpasānaṃ passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ piviṃsu tena passāvasambhavena saṃkicco ca kumāro isisiṅgo ca tāpaso nibbatto. Therassa udāyissa bhikkhuṇūpassayaṃ upagatassa rattacittena bhikkhuṇiyā aṅgajātaṃ upanijjhāyantassa sambhavaṃ kāsāve mucci. Atha kho āyasmā udāyī taṃ bhikkhūṇiṃ etadavoca: 'gaccha bhagini, udakaṃ āhara, antaravāsakaṃ dhovissāmī'ti. 'Āharayye, ahameva dhovissāmī'ti. Tato sā bhikkhunī utunīsamaye taṃ sambhavaṃ ekadesaṃ mukhena aggahesi. Ekadesaṃ aṅgajāte pakkhipi. Tena thero kumārakassapo nibbatto'ti evaṃ cetaṃ jano āhā'ti. Api nu kho tvaṃ mahārāja saddahasi taṃ vacananti?”

“Āma bhante. Balavaṃ tattha kāraṇaṃ upalabhāma yena mayaṃ kāraṇena saddahāma 'iminā kāraṇena nibbatto'ti. “
36[B] saññopehī”ti
[SL Page 117] [\x 117/]

Kimpanettha mahārāja kāraṇanti?”
[PTS page 125]
“Suparikammate bhante kalale bījaṃ nipatitvā khippaṃ saṃvirūhati?”Ti.

“Āma mahārājā”ti.

“Evameva kho bhante sā bhikkhuṇī utunī samānā saṇṭhite kalale rudhire pacchinnavege ṭhapitāya dhātuyā taṃ sambhavaṃ gahetvā tasmiṃ kalale pakkhipi. Tena tassā gabbho saṇṭhāsi. Evaṃ tattha kāraṇaṃ paccema tesaṃ nibbattiyā”ti.

“Evametaṃ mahārāja yathā sampaṭicchāmi yonippavesena gabbho sambhavatīti. Sampaṭicchasi pana tvaṃ mahārāja therassa kumārakassapassa gabbhāvakkamananti?”

“Āma bhante'ti.

“Sādhu mahārāja paccāgato'si mama visayaṃ. Ekavidhenapi gabbhassāvakkantiṃ kathayanto mamānubalaṃ bhavissasi. Atha yā pana tā dve migadhenuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu, tāsaṃ tvaṃ saddahasi gabbhassāvakkamananti?”

“Āma bhante. Yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ sabbantaṃ kalalaṃ osarati. Ṭhānagataṃ vuddhimāpajjati. Yathā nāma bhante nāgasena yā kāci saritā nāma, sabbā tā mahāsamuddaṃ osaranti, ṭhānagatā vuddhimāpajjanti, evameva kho bhante nāgasena yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ. Sabbantaṃ kalalaṃ osarati, ṭhānagataṃ vuddhimāpajjati. Tenāhaṃ kāraṇena saddahāmi mukhagatenapi gabbhassāvakkanti hotīti. ”

“Sādhu mahārāja. Bāḷhataraṃ upagato'si mama visayaṃ. Mukhapānenapi dvayaṃsannipāto-37. Bhavati. Saṃkiccassa ca mahārāja isisiṅgassa tāpasassa therassa cakumārakassapassa gabbhāvakkamanaṃ sampaṭicchasī?”Ti.

“Āma bhante. Sannipāto osaratī”ti.

5. “Sāmo'pi mahārāja kumāro maṇḍavyo'pi māṇavako tīsusannipātesu antogadhā ekarasā yeva purimena. Tattha kāraṇaṃ vakkhāmi. Dukulo ca mahārāja tāpaso pārikā ca tāpasī ubho'pi


37. Dvayasannipāto (ma. )

[SL Page 118] [\x 118/]

Te araññavāsā ahesuṃ pavivekādhimuttā uttamatthagavesakā, tapatejena yāvabrahamalokā [PTS page 126] santāpesuṃ. Tesaṃ tadā sakko devānamindo sāyampātaṃ upaṭṭhānaṃ āgacchati. So tesaṃ garugatamettatāya-38. Upadārento addasā anāgatamaddhāne dvinnampi tesaṃ cakkhūnaṃ antaradhānaṃ. Disvā te evamāha 'ekaṃ me bhonto vacanaṃ karotha. Sādhu! Ekaṃ puttaṃ janeyyātha. So tumhākaṃ upaṭṭhāko bhavissati ālambano cā'ti. 'Alaṃ kosiya mā evaṃ bhaṇī'ti. Te tassa taṃ vacanaṃ na sampaṭicchiṃsu ānukampako atthakāmo sakko devānamindo dutiyampi tatiyampi te evamāha 'ekaṃ me bhonto vacanaṃ karotha sādhu ekaṃ puttaṃ janeyyātha. So tumhākaṃ upaṭṭhāko bhavissati ālambano cā'ti. Tatiyampi te āhaṃsu 'alaṃ kosiya, mā tvaṃ ambhe anatthe niyojehi. Kadāyaṃ kāyo na bhijjissati. Bhijjatu ayaṃ kāyo bhedanadhammo. Bhijjantiyā'pi dharaṇiyā patanto'pi selasikhare phalante'pi ākāse patantesupi candimasuriyesu neva mayaṃ lokadhammehi missīyissāma. Mā tvaṃ amhākaṃ sammukhībhāvaṃ upagaccha. Upagatassa te eso vissāso. Anatthavaro tvaṃ maññe'ti. Tato sakko devānamindo tesaṃ manaṃ alabhamāno garukato pañjaliko puna yāci 'yadi me vacanaṃ na ussabhatha kātuṃ. Yadā tāpasī utunī hoti pupphavatī, tadā tvaṃ bhante dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsi. Tena sā gabbhaṃ lacchati. Sannipāto yevesa gabbhāvakkantiyā'ti 'sakkomahaṃ kosiya taṃ vacanaṃ kātuṃ. Na tāvatakena amhākaṃ tapo bhijjissati. Hotu'ti sampaṭicchiṃsu. Tāya ca pana velāya devabhavane atthi devaputto ussannakusalamūlo khīṇāyuko āyukkhayaṃ patto, yadicchakaṃsamattho okkamituṃ api cakkavattikule'pi atha sakko devānamindo taṃ devaputtaṃ upasaṅkamitvā evamāha. 'Ehi kho mārisa, suppabhāto te divaso. Atthasiddhi upagatā yamahaṃ te upaṭṭhānamāgamiṃ, ramaṇīye te okāse vāso bhavissati, [PTS page 127] patirūpe kule paṭisandhi bhavissati, sundarehi mātāpituhi vaḍḍhetabbo bhavissasi, ehi me vacanaṃ karohī'ti yāci. Dutiyampi tatiyampi yāci sirasi pañjalīkato. Tato so devaputto evahāha 'katamaṃ pana taṃ mārisa kulaṃ yaṃ tvaṃ abhikkhaṇaṃ kittayasi punapputanti?' 'Dukulo ca tāpaso pārikā ca tāpasī'ti. So tassa vacanaṃ sutvā tuṭṭho sampaṭicchi 'sādhu mārisa. Yo tava chando so hotu. Ākaṅkhamāno ahaṃ mārisa patthite kule uppajjeyyaṃ. 'Kimhi kule uppajjāmi aṇḍajevā jalābuje vā saṃsedaje vā opapātike vā?' Ti. 'Jalābujāya mārisa yoniyā uppajjāhī'ti.


38. Garukatamettāya. (Ma. )

[SL Page 119] [\x 119/]

6. Atha sakko devānamindo uppattidivasaṃ vigaṇetvā dukulassa tāpasassa ārocesi 'asukasmiṃ nāma divase tāpasī utunī bhavissati pupphavatī, tadā tvaṃ bhante dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsī'ti. Tasmiṃ mahārāja divase tāpasī utunī pupphavatī ahosī, devaputto ca tatthupago paccupaṭṭhito ahosi. Tāpaso ca dakkhiṇena hatthaṅguṭṭhena tāpasiyā nābhiṃ parāmasi. Iti te tayo sannipātā ahesuṃ. Nābhiparāmasanena tāpasiyā rāgo udapādi. So panassā rāgo nābhiparāmasanaṃ paṭicca. Mā taṃ sannipātaṃ ajjhācārameva maññi. Ūhasanampi sannipāto. Ullapanampi sannipāto. Upanijjhāyanampi sannipāto. Pubbabhāgabhāvato rāgassa uppādāya āmasanena sannipāto jāyati. Sannipātā okkamanaṃ hoti.

7. Anajjhācāre'pi mahārāja parāmasanena gabbhāvakkanti hoti. Yathā mahārāja aggi jalamāno aparāmasanenāpi upagatassa sītaṃ vyapahanti, evameva kho mahārāja anajjhācāre'pi parāmasanena gabbhassāvakkanti hoti. Catunnaṃ vasena mahārāja sattānaṃ gabbhāvakkanti hoti: kammavasena yonivasena kulavasena āyācanavasena. Api ca sabbe'pete sattā kammasambhavā kammasamuṭṭhānā. [PTS page 128] kathaṃ mahārāja kammavasena sattānaṃ gabbhāvakkanti hoti? Ussannakusalamūlā mahārāja sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāyā vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā.

Yathā mahārāja puriso aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño pahūtañātipakkho dāsiṃ vā yaṃ kiñci manasā abhipatthitaṃ yadicchakaṃ diguṇatiguṇampi dhanaṃ datvā kiṇāti, evameva kho mahārāja ussannakusalamūlā sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. Evaṃ kammavasena sattānaṃ gabbāvakkanti hoti.

Kathaṃ yonivasena sattānaṃ gabbhāvakkanti hoti? Kukkuṭānaṃ mahārāja vātena gabbhāvakkanti hoti balākānaṃ meghasaddena gabbhāvakkanti hoti. Sabbe'pi devā agabbhaseyyakā sattā yeva. Tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Yathā mahārāja manussā nānāvaṇṇena mahiyā caranti, keci purato paṭicchādenti, keci pacchato paṭicchādenti, keci naggā honti, keci bhaṇḍū honti setapaṭadharā, keci mālābaddhā-39. Honti,


39. Molibaddhā (ma. )

[SL Page 120] [\x 120/]

Keci bhaṇḍukāsāvavasanā honti, keci kāsāvavasanā honti molibaddhā keci jaṭino vākacīradharā honti, keci cammavasanā honti, keci rasmiyo nivāsenti. Sabbe'pete manussā nānāvaṇṇena mahiyā caranti. Evameva kho mahārāja sattā yeva te sabbe. Tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Evaṃ yonivasena sattānaṃ gabbhāvakkanti hoti.

9. Kathaṃ kulavasena sattānaṃ gabbhavakkanti hoti? Kulaṃ nāma mahārāja cattāri kulāni aṇḍajaṃ jalābujaṃ [PTS page 129] saṃsedajaṃ opapātikaṃ. Yadi tattha gandhabbo yato kutoci āgantvā aṇḍaje kule uppajjati, so tattha aṇḍajo hoti. Yadi tattha jalābuje yato kutoci āgantvā jalābuje kule uppajjati, so tattha jalābuje hoti. Yadi tattha gandhabbo yato kutoci āgantvā saṃjedaje kule uppajjati, so tattha saṃsedaje hoti. Yadi tattha gandhabbo yato kutoci āgantvā opapātike kule uppajjati, so tattha opapātiko hoti. Tesu tesu kulesu tādisāyeva sattā sambhavanti. Yathā mahārāja himavati sinerupabbataṃ ye keci migapakkhino upenti, sabbe te sakavaṇṇaṃ vijahitvā suvaṇṇavaṇṇā honti, evameva kho mahārāja yo koci gandhabbo yato kutoci āgantvā aṇḍajaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā aṇḍajo hoti. Yo koci gandhabbo yato kutoci āgantvā jalābujaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā jalābuje hoti. Yo koci gandhabbo yato kutoci āgantvā saṃsedajaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā saṃsedaje hoti. Yo koci gandhabbo yato kutoci āgantvā opapātikaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā opapātiko hoti. Evaṃ kulavasena sattānaṃ gabbhāvakkanti hoti.

10. Kathaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti? Idha mahārāja kulaṃ hoti aputtakaṃ bahusāpateyyaṃ saddhaṃ pasannaṃ sīlavantaṃ kalyāṇadhammaṃ tapanissitaṃ devaputto ca ussannakusalamūlo cavanadhammo hoti. Atha sakko devānamindo tasasa kulassa anukampāya taṃ devaputtaṃ āyācati 'paṇidhehi mārisa amukassa kulassa mahesiyā kūcchinti'. So tassa āyācanahetu taṃ kulaṃ paṇidheti. Yatā mahārāja manussā puññakāmā samaṇaṃ manobhāvanīyaṃ āyācitvā gehaṃ upanenti 'ayaṃ upagantvā sabbassa kulassa sukhāvaho bhavissatī'ti, evameva kho mahārāja sakko devānamindo taṃ devaputtaṃ āyācitvā taṃ kulaṃ upaneti. Evaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti.

11. Sāmo mahārāja kumāro sakkena devānamindena āyācito pārikāya tāpasiyā kucchiṃ okkanto. Sāmo mahārāja kumāro katapuñño. Mātāpitaro sīlavanto kalyāṇadhammā. Āyācanako sakko. Tiṇṇaṃ cetopaṇidhiyā sāmo kumāro nibbatto. Idha mahārāja nayakusalo puriso sukaṭṭhe anupakhette bījaṃ ropeyya. Api nū tassa bījassa antarāyaṃ vivajjentassa vuddhiyā koci antarāyo bhaveyyā?” [PTS page 130] ti.

[SL Page 121] [\x 121/]

“Na hi bhante. Nirupaghātaṃ bījaṃ khippaṃ saṃvirūheyyā”ti.

“Evameva kho mahārāja sāmo kumāro mutto uppannantarāyehi tiṇṇaṃ cetopaṇidhiyā nibbatto. Api nū kho mahārāja sutapubbaṃ tayā isīnaṃ manopadosena iddho phīto mahājanapado sajano samucchinno?” Ti.

'Āma bhante suyati mahiyā daṇḍakāraññaṃ mejjhāraññaṃ kāliṅgāraññaṃ mātaṅgāraññaṃ sabbattaṃ araññaṃ araññabhūtaṃ sabbe pete janapadā isīnaṃ manopadosena khayaṃ gatā”ti.

“Yadi mahārāja tesaṃ manopadosena susamiddhā janapadā ucchijjanti, api nu kho tesaṃ manopasādena kiñci sukhaṃ nibbatteyyā?”Ti.

“Āma bhante” ti.

“Tena hi mahārāja sāmo kumāro tiṇṇaṃ balavantānaṃ cetopasādena nibbatto isinimmito devanimmito puññanimmito”ti.

“Evametaṃ mahārāja dhārehi tayo'me mahārāja devaputtā sakkena devānamindena āyācitā kulaṃ uppannā katame tayo? Sāmo kumāro, mahāpanādo, kusarājā. Tayo'pete bodhisattā”ti.

“Suniddiṭṭhā bhante nāgasena gabbhāvakkanti. Sukathitaṃ kāraṇaṃ. Andhakāre āloko kato. Jaṭā vijaṭitā nippabhā parappavādā. Evametaṃ tathā sampaṭicchāmī”ti.

Gabbhāvakkantipañho chaṭṭho

7. Saddhammantaradhānapañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā'pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti. Puna ca parinibbānasamaye subhaddena paribbājakena pañhaṃ puṭṭhena bhagavatā bhaṇitaṃ “ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assā”ti. Asesavacanametaṃ nissesavacanametaṃ nippariyāyavacanametaṃ. Yadi bhante nāgasena tathāgatena bhaṇitaṃ 'pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti, tena hi asuñño loko arahantehi [PTS page 131] assā'ti yaṃ vacanaṃ

[SL Page 122] [\x 122/]

Taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'asuñño loko arahantehi assā'ti, tena hi'pañceva'dāni ānanda vassasahassāni saddhammo ṭhassatī'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto, gahanato'pi gahanataro, balavato'pi balavataro, gaṇṭhito'pi gaṇṭhitaro. Tattha te ñāṇabalavipphāraṃ dassehi makaro viya sāgarabbhantaragato” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti. Parinabbānasamaye ca subhaddassa paribbājakassa bhaṇitaṃ 'ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā'ti tañca pana mahārāja bhagavato vacanaṃ nānatthañca hoti nānābyañjanañca. Ayaṃ sāsanaparicchedo. Ayaṃ paṭipattiparidīpanā. Iti dūraṃ vivajjitā te ubho aññamaññaṃ. Yathā mahārāja nabhaṃ paṭhavito dūraṃ vivajjitaṃ, nirayaṃ saggato dūraṃ vivajjitaṃ, kusalaṃ akusalato dūraṃ vivajjitaṃ, sukhaṃ dukkhato dūraṃ vivajjitaṃ, evameva kho mahārāja te ubho aññamaññaṃ dūraṃ vivajjitā api ca mahārāja mā te pucchā moghā assu. Rasato te saṃsandetvā kathayissāmi. 'Pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti yaṃ bhagavā āha, taṃ khayaṃ paridīpayato sesakaṃ paricchindi. 'Vassasahassaṃ ānanda saddhammo tiṭṭheyya sace bhikkhuniyo na pabbājeyyuṃ. Pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti. Api nu kho mahārāja bhagavā evaṃ vadanto saddhammassa antaradhānaṃ vā vadeti abhisamayaṃ vā paṭikkosatī?”Ti.

“Na hi bhante”ti.

“Naṭṭhaṃ mahārāja parikittayato sesakaṃ paridīpayato paricchindi. Yathā mahārāja puriso naṭṭhāyiko sāvasesakaṃ gahetvā janassa paridīpeyya 'ettakaṃ me bhaṇḍaṃ naṭṭhaṃ, idaṃ [PTS page 132] sesakanti', evameva kho mahārāja bhagavā naṭṭhaṃ paridīpayanto sesakaṃ devamanussānaṃ kathesi 'pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti. Yampana mahārāja bhagavatā bhaṇitaṃ 'pañceva'dāni ānanda vassasatāni saddhammo ṭhassatī'ti, sāsanaparicchedo eso. Yaṃ pana parinibbānasamaye subhaddassa paribbājakassa samaṇe parikittayanto āha, 'imeca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assā'ti, paṭipattiparidīpanā esā. Tvampana taṃ paricchedañca paridīpanañca ekarasaṃ karosi. Yadi pana te chando, ekarasaṃ katvā kathayissāmi, sādhukaṃsuṇohi manasikarohi avikkhittamānaso-40. Idha mahārāja taḷāko bhaveyya navasalilasampuṇṇo


40. Avicalamānaso (sī. Mu. )

[SL Page 123] [\x 123/]

Sammukhamuttariyamāno paricchinno parivaṭumakato, apariyādinne yeva tasmiṃ taḷāke udakupari mahāmegho aparāparaṃ anuppabaddho-41. Abhivasseyya. Api nu kho mahārāja tasmiṃ taḷāke udakaṃ parikkhayaṃ pariyādānaṃ gaccheyyā?”Ti.

“Na hi bhante”ti.

“Kena mahārāja kāraṇenā?” Ti.

“Meghassa bhante anuppabaddhatāyā” ti.

“Evameva kho mahārāja jinasāsanavarasaddhammataḷāko ācārasīlaguṇavattapaṭipattivimalanavasalilasampuṇṇo uttariyamāno bhavaggamabhibhavitvā ṭhito. Yadi tattha buddhaputtā ācārasīlaguṇavattapaṭipattimeghavassaṃ aparāparaṃ anuppabandhāpeyyuṃ abhivassāpeyyuṃ, evamidaṃ jinasāsanavarasaddhammataḷāko ciraṃ dighamaddhānaṃ tiṭṭheyya, arahantehi ca loko asuñño bhaveyya. Imamatthaṃ bhagavatā sandhāya bhāsitaṃ 'ime ca subhadda bhikkhu sammā vihareyyuṃ. Asuñño loko arahantehi assā'ti.

3. Idha pana mahārāja mahati aggikkhandhe jalamāne aparāparaṃ sukkhatiṇakaṭṭhagomayāni upasaṃhareyyuṃ. Api nu kho so mahārāja aggikkandho nibbāyeyyā?”Ti. [PTS page 133]

“Na hi bhante. Bhiyyo so aggikkhandho jaleyya. Bhiyyo bhiyyo pabhāseyyā”ti.

“Evameva kho mahārāja dasasahassiyā-42. Lokadhātuyā jinasāsanavaraṃ ācārasīlaguṇavattapaṭipattiyā jalati pahāsati. Yadi pana mahārāja taduttariṃ buddhaputtā pañcahi padhāniyaṅgehi samannāgatā satatamappamattā padaheyyuṃ, tīsu sikkhāsu chandajātā sikkheyyuṃ, cārittañca vārittañca sīlaṃ samattaṃ paripūreyyuṃ. Evamidaṃ jinasāsanavaraṃ bhiyyo bhiyyo ciraṃ dīghamaddhānaṃ tiṭṭheyya, asuñño loko arahantehi assā'ti imamatthaṃ bhagavatā sandhāya bhāsitaṃ 'ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā'ti.

4. Idha pana mahārāja siniddhasamasumajjitasappabhaṃ-43. Suvimalādāsaṃ saṇhasukhumagerukacuṇṇena aparāparaṃ majjeyyuṃ. Api nu kho mahārāja tasmiṃ ādāse malakaddamarajojallaṃ jāyeyyā?”Ti.

“Na hi bhante aññadatthu vimalataraṃ yeva bhaveyyā”ti.


41. Anukhandhanto (sī. Mu) 42. Dasasahassimhi (si mu), 43. Sappahāsavimalādāsaṃ (ma)

[SL Page 124] [\x 124/]

“Evameva kho mahārāja jinasāsanavaraṃ pakatinimmalaṃ vyapagatamalakilesarajojallaṃ. Yadi taṃ buddhaputtā ācārasīlaguṇavattapaṭipattisallekhadhutaguṇena jinasāsanavaraṃ sallikheyyuṃ-44. Evamidaṃ, jinasāsanavaraṃ ciraṃ dīghamaddhānaṃ tiṭṭheyya asuñño ca loko arahantehi assā” ti imamatthaṃ bhagavatā sandhāya bhāsitaṃ: 'ime ca subhadda bhikkhu sammā vihareyyuṃ. Asuñño loko arahantehi assā'ti. Paṭipattimūlakaṃ mahārāja satthusāsanaṃ paṭipattisārakaṃ-45. Paṭipattiyā anantarahitāya tiṭṭhatī”ti.

“Bhante nāgasena saddhammantaradhānanti yaṃ vadesi, katamantaṃ saddhammantaradhānanti?”

“Tiṇimāni mahārāja sāsanantaradhānāni. Katamāni tīṇi? Adhigamantaradhānaṃ, paṭipattantaradhānaṃ, liṅgantaradhānaṃ. [PTS page 134] adhigame mahārāja antarahite suppaṭipannassāpi dhammābhisamayo na hoti. Paṭipattiyā antarahitāya sikkhāpadapaññatti antaradhāyati. Liṅgaṃ eva tiṭṭhati. Liṅge antarahite paveṇupacchedo hoti. Imāni kho mahārāja tīṇi antaradhānānī”ti.

“Suviññāpito bhante nāgasena pañho gambhīro uttānīkato, gaṇṭhi bhinnā, naṭṭhā parappavādā bhaggā nippabhā katā tvaṃ gaṇīvaravasabhamāpajjā”ti.

Saddhammantaradhānapañho sattamo.

8. Akusalacchedanapañho

1. “Bhante nāgasena, tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto, udāhu sāvasese akusale sabbaññutaṃ patto?” Ti.

“Sabbaṃ mahārāja akusalaṃ jhāpetvā bhagavā sabbaññutaṃ patto. Natthi bhagavato sesakaṃ akusalanti. ”

“Kimpana bhante dukkhā vedanā tathāgatassa kāye uppannapubbā?”Ti.

“Āma mahārāja, rājagahe bhagavato pādo sakalikāya-46. Khato, lohitapakkhandikābādho uppanno, kāye abhissanne jīvakena vīreko kārito, vātābādhe uppanne upaṭṭhākena therena uṇhodakaṃ pariyiṭṭhanti. ”


44. Sallakkheyyuṃ. (Ma) 45. Paṭipattikāraṇaṃ (ma) 46. Sakkhalikāya (syā)

[SL Page 125] [\x 125/]

2. “Yadi bhante nāgasena, tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto, tena hi 'bhagavato pādo sakalikāya khato, lohitapakkhandikābādho uppanno'ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatassa pādo sakalikāya khato lohitapakkhandikābādho uppanno, tena hi 'tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto'ti tampi vacanaṃ micchā. Natthi bhante vinā kammena vedayitaṃ sabbantaṃ vedayitaṃ kammamūlakaṃ kammeneva vediyati. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

3. “Na hi mahārāja sabbantaṃ vedayitaṃ kammamūlakaṃ. Aṭṭhahi kho mahārāja kāraṇehi vedayitāni uppajjanti yehi kāraṇehi puthū sattā vediyanti katamehi aṭṭhahi vātasamuṭṭhānāni'pi kho mahārāja idhekaccāni [PTS page 135] vedayitāni uppajjanti, pittasamuṭṭhānāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti, semhasamuṭṭhānāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti, sannipātajāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti, utuparināmajāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti, visamaparihārajāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti, opakkamikāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti, kammavipākajāni'pi kho mahārāja idhekaccāni vedayitāni uppajjanti. Imehi kho mahārāja aṭṭhahi kāraṇehi puthū sattā vedanā vediyanti. Tattha ye te puggalā 'satte kammaṃ vibādhatī'ti vadeyyuṃ te ime hontā kāraṇaṃ paṭibāhanti. Tesaṃ taṃ vacanaṃ micchā” ti.

4. “Bhante nāgasena, yañca vātikaṃ yañca pittikaṃ yañca semhikaṃ yañca sannipātikaṃ yañca utupariṇāmajaṃ yañca visamaparibhārajaṃ yañca opakkamikaṃ, sabbe te kammasamuṭṭhānā yeva. Kammeneva te sabbe sambhavantī” ti.

“Yadi mahārāja te sabbe'pi kammasamuṭṭhānā vā ābādhā bhaveyyuṃ, na tesaṃ koṭṭhāsato lakkhaṇāni bhaveyyuṃ. Vāto kho mahārāja kuppamāno dasavidhena kuppati: sītena uṇhena jighacchāya pipāsāya atibhuttena ṭhānena padhānena ādhāvanena upakkamena kammavipākena tatra ye te navavidhā, na te atīte, na anāgate, vattamānake bhave uppajjanti. Tasmā na vattabbā 'kammasambhavā sabbā vedanā'ti. Pittaṃ mahārāja kuppamānaṃ tividhena kuppati sītena uṇhena visamabhojanena. Semhaṃ mahārāja kuppamānaṃ tividhena kuppati sītena uṇhena annapānena. Yo ca mahārāja vāto yañca pittaṃ yañca semhaṃ, tehi tehi kopehi kuppitvā missī hutvā sakaṃ sakaṃ vedanaṃ ākaḍḍhati. Utupariṇāmajā mahārāja vedanā utupariṇāmena uppajjanti, visamaparihārajā vedanā visamaparihārena uppajjati opakkamikā

[SL Page 126] [\x 126/]

Mahārāja vedanā atthi kiriyā, atthi kammavipākā. Kammavipākajā vedanā pubbe katena kammena uppajjati. Iti kho mahārāja appaṃ kammavipākajaṃ, bahutaraṃ avasesaṃ tattha bālā [PTS page 136] 'sabbaṃ kammavipākajaṃ yevā'ti atidhāvanti tassa kammassa-47. Na sakkā vinā buddhañāṇena vavatthānaṃ kātuṃ yaṃ pana mahārāja bhagavato pādo sakalikāya khato, taṃ vedayitaṃ neva vātasamuṭṭhānaṃ, na pittasamuṭṭhānaṃ, na semhasamuṭṭhānaṃ, na sannipātikaṃ, na utupariṇāmajaṃ, na visamaparihārajaṃ. Na kammavipākajaṃ, opakkamikaṃ yeva devadatto hi mahārāja bahūni jātisatasahassāni tathāgate āghātaṃ bandhi. So tena āghātena mahatiṃ garuṃ silaṃ gahetvā 'matthake pātessāmī'ti muṃci. Uthaññe dveselā āgantvā taṃ silaṃ tathāgataṃ asampattaṃ yeva sampaṭicchiṃsu. Tāsaṃ pahārena papaṭikā bhijjitvā bhagavato pāde patitvā ruhiraṃ uppādesi. Kammavipākato vā mahārāja bhagavato esā vedanā nibbattā kiriyato vā. Tatuddhaṃ natthaññā vedanā. Yathā mahārāja khettaduṭṭhatāya vā bījaṃ na sambhavati bījaduṭṭhatāya vā, evameva kho mahārāja kammavipākato vā bhagavato esā vedanā nibbattā kiriyato vā, tatuddhaṃ natthaññā vedanā. Yathā vā pana mahārāja koṭṭhaduṭṭhatāya vā bhojanaṃ visamaṃ pariṇamati āhāraduṭṭhatāya vā, evameva kho mahārāja kammavipākato vā bhagavato esā vedanā nibbattā kiriyato vā. Tatuddhaṃ natthaññā vedanā. Api ca mahārāja natthi bhagavato kammavipākajā vedanā. Natthi visamaparihārajā vedanā. Avasesehi samuṭṭhānehi bhagavato vedanā uppajjati. Tāya ca pana vedanāya na sakkā bhagavantaṃ jīvitā voropetuṃ. Nipatanti mahārāja imasmiṃ catummahābhūtike kāye iṭṭhāniṭṭhasubhāsubhavedanā. Idha mahārāja ākāse khitto leḍḍū mahāpaṭhaviyā nipatati. Api nu kho so mahārāja leḍḍū pubbe katena mahāpaṭhaviyā nipatatī?” Ti.

5. “Na hi bhante. Natthi so bhante hetu mahāpaṭhaviyā yena hetunā mahāpaṭhavī kusalākusalavipākaṃ paṭisaṃvedeyya [PTS page 137] paccuppannena bhante akammakena hetunā so leḍḍu mahāpaṭhaviyā nipatatī” ti.

“Yathā mahārāja mahāpaṭhavī, evaṃ tathāgato daṭṭhabbo. Yathā leḍḍū pubbe akatena mahāpaṭhaviyaṃ nipatati, evameva kho mahārāja tathāgatassa pubbe akatena sā sakalikā pāde nipatitā. Idha pana mahārāja manussā mahāpaṭhaviyaṃ bhindanti ca khaṇanti ca, api nu kho te mahārāja manussā pubbe katena mahāpaṭhaviṃ bhindanti ca khaṇanti vā?” Ti.

“Na hi bhante” ti.


47. Taṃ kammaṃ (ma).

[SL Page 127] [\x 127/]

“Evameva kho mahārāja yā sā sakalikā bhagavato pāde nipatitā, na sā sakalikā pubbe katena bhagavato pāde nipatinatā. Yo'pi mahārāja bhagavato lohitapakkhandikābādho uppanne, so'pi ābādho na pubbe katena uppanno, sannipātikeneva uppanno. Ye keci mahārāja bhagavato kāyikā ābādhā uppannā, na te kammābhinibbattā, channaṃ etesaṃ samuṭṭhānānaṃ aññatarato nibbattā bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavaralañjake moliyasīvake veyyākaraṇe:

'Pittasamuṭhānāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ sīvaka veditabbaṃ yathā pittasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā pittasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Semhasamuṭṭhānāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃsīvaka veditabbaṃ yathā semhasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā semhasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Vātasamuṭhānāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃsīvaka veditabbaṃ yathā vātasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā vātasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Sannipātasamuṭhānāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ sīvaka veditabbaṃ yathā sannipātasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā sannipātasamuṭṭhānāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Utuparināmajāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ sīvaka veditabbaṃ yathā utuparināmajāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā utuparināmajāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Visamaparihārajāni'pi [PTS page 138] kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ sīvaka veditabbaṃ yathā visamaparihārajāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā visamaparihārajāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Opakkamikāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃsīvaka veditabbaṃ yathā opakkamikāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā opakkamikāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmi. 'Kammavipākajāni'pi kho sīvaka idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ sīvaka veditabbaṃ yathā kammavipākajāni'pi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ sīvaka saccasammataṃ yathā kammavipākajāni'pi idhekaccāni vedayitāni uppajjanti. Tatra sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṃ kiñcā yaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu'ti, yañca sāmaṃ ñātaṃ tañca atidhāvanti, yaṃ ca loke saccasammataṃ, taṃ ca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā'ti vadāmī'ti.

Iti'pi mahārāja na sabbā vedanā kammavipākajā. Sabbaṃ mahārāja akusalaṃ jhāpetvā bhagavā sabbaññutaṃ patto'ti evametaṃ dhārehī” ti.

“Sādhā bhante nāgasena evametaṃ tathā sampaṭicchāmī” ti.

Akusalacchedanapañho aṭṭhamo.

[SL Page 128] [\x 128/]

9. Uttarīkaraṇiyābhāva pañho.

1. “Bhante nāgasena tumhe bhaṇatha'yaṃ kiñci karaṇīyaṃ tathāgatassa, sabbantaṃ bodhiyā yeva mūle pariniṭṭhitaṃ. Natthi tathāgatassa uttariṃ karaṇīyaṃ katassa vā paticayo'ti. Idañca temāsaṃ paṭisallānaṃ dissati. Yadi bhante nāgasena yaṃ kiñci karaṇīyaṃ tathāgatassa sabbantaṃ bodhiyā yeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ katassa vā paticayo, tena hi'temāsaṃ paṭisallīno'ti yaṃ vacanaṃ, taṃ micchā yadi temāsaṃ paṭisallīno, tena hi yaṃ kiñci karaṇīyaṃ tathāgatassa sabbantaṃ bodhiyāyeva mūle pariniṭṭhitanti tampi vacanaṃ micchā. Natthi katakaraṇīyassa paṭisallānaṃ sakaraṇiyasseva paṭisallānaṃ [PTS page 139] yathā nāma byādhitasseva bhesajjena karaṇīyaṃ hoti abyādhitassa kiṃ bhesajjena? Chātasseva bhojanena karaṇīyaṃ hoti. Achātassa kiṃ bhojanena? Evameva kho bhante nāgasena natthi katakaraṇīyassa paṭisallānaṃ sakaraṇīyasseva paṭisallānaṃ ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo” ti.

2. Yaṃ kiñci mahārāja karaṇīyaṃ tathāgatassa sabbantaṃ bodhiyā yeva mūle pariniṭṭhitaṃ. Natthi tathāgatassa uttariṃ karaṇīyaṃ katassa vā paticayo bhagavā ca temāsaṃ paṭisallīno. Paṭisallānaṃ kho mahārāja bahuguṇaṃ. Sabbe'pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā. Taṃ te sukataguṇamanussarantā paṭisallānaṃ sevanti. Yathā mahārāja puriso rañño santikā laddhavaro paṭiladdhabhogo taṃ sukataguṇamanussaranto aparāparaṃ rañño upaṭṭhānaṃ eti, evameva kho mahārāja sabbe'pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā taṃ te sukataguṇamanussarantā paṭisallānaṃ sevanti yathā vā pana masahārāja puriso āturo dukkhito bāḷhagilano bhisakkamupasevitvā sotthimanuppatto, taṃ sukataguṇamanussaranto aparāparaṃ bhisakkamupasevati, evameva kho mahārāja sabbe'pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā. Taṃ te sukataguṇamanussarantā paṭisallānaṃ sevanti.

3. Aṭṭhavīsati kho panime mahārāja paṭisallānaguṇā ye guṇe samanupassantā tathāgatā paṭisallānaṃ sevanti katame aṭṭhavīsati? Idha mahārāja paṭisallānaṃ paṭisallīyamāno attānaṃ rakkhati, āyu vaḍḍheti, balaṃ deti, vajjaṃ pidahati, ayasaṃ apaneti, yasamūpaneti, aratiṃ vinodeti, ratimūpadahati, bhayamapaneti, vesārajjaṃ karoti, kosajjamapaneti, viriyamahijaneti, rāgamapaneti, dosamapaneti, mohamapaneti, mānaṃ nihanti,

[SL Page 129] [\x 129/]

Vitakkaṃ bhañjati, cittaṃ ekaggaṃ karoti, mānasaṃ snehayati48. [PTS page 140] hāsaṃ janeti, garukaṃ karoti, lābhamuppādayati, namassiyaṃ karoti, pītiṃ pāpeti, pāmojjaṃ karoti, saṅkhārānaṃ sabhāvaṃ dassayati, bhavapaṭisandhiṃ ugghāṭeti, sabbasāmaññaṃ deti. Ime kho mahārāja aṭṭhavīsati paṭisallānaguṇā, ye guṇe samanupassantā tathāgatā paṭisallānaṃ sevanti.

Api ca mahārāja tathāgatā santaṃ sukhaṃ samāpattiratimanubhavitukāmā paṭisallānaṃ sevanti pariyositasaṃkappā. Catūhi kho mahārāja kāraṇehi tathāgatā paṭisallānaṃ sevanti. Katamehi catūhi? Vihāraphāsutāya'pi mahārāja tathāgatā paṭisallānaṃ sevanti, anavajjaguṇabahulatāya'pi tathāgatā paṭisallānaṃ sevanti. Asesaariyavithito'pi tathāgatā paṭisallānaṃ sevanti. Sabbabuddhānaṃ thutavaṇṇitapasatthato'pi tathāgatā paṭisallānaṃ sevanti. Imehi kho mahārāja catūhi kāraṇehi tathāgatā paṭisallānaṃ sevanti. Iti kho mahārāja tathāgatā na sakaraṇīyattā, na katassa paṭicayāya paṭisāllānaṃ sevanti. Atha kho guṇavisesadassāvitāya tathāgatā paṭisallānaṃ sevantī”ti.

“Sādhu bhante nāgasena evametaṃ tathā sampaṭicchāmī” ti.

Uttarikaraṇīyābhāvapañho navamo.

10. Iddhipādabala pañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā: tathāgatassa kho ānanda cattāro idhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paracitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Puna ca bhaṇitaṃ: ito tiṇṇaṃ māsānaṃ accayena [PTS page 141] tathāgato parinibbāyissatī”ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ ” tathāgatassa kho ānanda cattāro idhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Tena hi temāsaparicchedo micchā. Yadi temāsaparicchedaṃ saccaṃ, tena hi 'kappaṃ vā tiṭṭheyya kappāvasesaṃ vā' ti, tampi vacanaṃ micchā. Natthi tathāgatānaṃ aṭṭhāne gajjitaṃ. Amoghavacanā buddhā bhagavanto tathavacanā advejjhavacanā-49. Ayampi ubhatokoṭiko pañho gambhīro sunipuṇo dunnijjhāpayo. So tavānuppatto bhindetaṃ diṭṭhijālaṃ. Ekaṃse ṭhapaya. Bhinda parappavādanti.


48. Sobhayati. (Sīmu. ) 49. Abhejjavacanā. (Sī. Mu. )

[SL Page 130] [\x 130/]

2. “Bhāsitampetaṃ mahārāja bhagavatā tathāgatassa kho ānanda cattāro idhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Temāsaparicchedo ca bhaṇito. So ca pana kappo āyukappo vuccati. Na mahārāja bhagavā attano balaṃ kittayamāno evamāha. Iddhibalaṃ pana mahārāja bhagavā parikittayamāno evamāha: tathāgatassa kho ānanda cattāro idhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Yathā mahārāja rañño assājānīyo bhaveyya sīghagati anilajavo. Tassa rājā javabalaṃ parikittayanto sanegamajānapadabhaṭabalabrāhmaṇagahapatikaamaccajanamajjhe evaṃ vadeyya 'ākaṅkhamāno me bho ayaṃ hayavaro sāgarajalapariyantaṃ mahiṃ anuvicaritvā khaṇena idhāgaccheyyā'ti. Na ca taṃ javagatiṃ tassaṃ parisāyaṃ dasseyya. Vijjati ca so javo tassa. Samattho ca so khaṇena sāgarajalapariyantaṃ mahiṃ anuvicarituṃ. Evameva kho mahārāja bhagavā attano iddhibalaṃ parikittayamāno evamāha. Tampi tevijjānaṃ jaḷabhiññānaṃ arahantānaṃ vimalakhīṇāsavānaṃ devamanussānañca majjhe nisīditvā bhaṇitaṃ: tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Vijjati ca taṃ mahārāja iddhibalaṃ bhagavato. Samattho ca bhagavā iddhibalena kappaṃ vā ṭhātuṃ kappāvasesaṃ vā. Na ca bhagavā [PTS page 142] iddhibalaṃ tassaṃ parisāyaṃ dasseti. Anatthiko mahārāja bhagavā sabbabhavehi garahitā ca tathāgatassa sabbabhavā. Bhāsitampetaṃ mahārāja bhagavatā: seyyathāpi bhikkhave appamattako'pi gutho duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampiti. Api nū kho mahārāja bhagavā sabbabhavagatiyoniyo guthasamā disvā iddhibalaṃ nissāya bhavesu chandarāgaṃ kareyyā?! Ti.

“Na hi bhante”

“Tena hi mahārāja, bhagavā iddhibalaṃ parikittayamāno evarūpaṃ buddhasīhanādamabhinadī” ti.

“Sādhu bhante nāgasena, evametaṃ tathā sampaṭicchāmī”ti.

Iddhibaladassanapañho dasamo.

Paṭhamo iddhibalavaggo.

(Imasmiṃ vagge dasa pañhā. )

[SL Page 131] [\x 131/]

2. Abhejjavaggo

Khuddānukhuddakapañho

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā: “abhiññeyyāhaṃ bhikkhave dhammaṃ desemi, no anabhiññāyā”ti. Puna ca vinayapaññattiyā evaṃ bhaṇitaṃ 'ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhantu'ti. Kinnukho bhante nāgasena khuddānukhuddakāni sikkhāpadāni duppaññattāni. Udāhu avatthusmiṃ ajānitvā paññattāni, yaṃ bhagavā attano accayena khuddānukhuddakāni sikkhāpadāni samūhanāpeti? Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'abhiññeyyāhaṃ bhikkhave dhammaṃ desemi, no anabhiññāyā'ti. Tena hi 'ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhantu'ti yaṃ vacanaṃ, taṃ micchā yadi tathāgatena [PTS page 143] vinayapaññattiyā evaṃ bhaṇitaṃ 'ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu'ti. Tena hi 'abhiññeyyāhaṃ bhikkhave dhammaṃ desemi, no anabhiññāyā'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho saṇhosukhumosunipuṇo sugambhiro dunnijjhāpayo. So tavānuppatto. Tattha te ñāṇabalavipphāraṃ dassehī” ti.

“Bhāsitampetaṃ mahārāja bhagavatā: 'abhiññeyyāhaṃ bhikkhave dhammaṃ desemi, no anabhiññāyā'ti. Vinayapaññattiyā'pi evaṃ bhaṇitaṃ 'ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhantu'ti. Taṃ pana mahārāja tathāgato bhikkhū vīmaṃsamāno āha ukkaḍḍhissanti-50. Nu kho mama sāvakā mayā vissajjāpiyamānā mamaccayena khuddānukhuddakāni sikhāpadāni udāhu ādiyissantī'ti. Yathā mahārāja rājā cakkavattī putte evaṃ vadeyya 'ayaṃ kho tātā mahājanapado sabbadisāsu sāgarapariyanto dukkaro tātā tāvatakena balena dhāretuṃ. Etha tumhe tātā. Mamaccayena paccantedese pajahathā'ti-51. Api nu kho te mahārāja kumārā pituaccayena hatthagataṃ janapadaṃ sabbe te paccante dese muñceyyunti. ?”

“Na hi bhante. Rājāno bhante luddhatarā. Kumārā rajjalobhena taduttariṃ diguṇatiguṇaṃ janapadaṃ parikaḍḍheyyuṃ, kiṃ pana te hatthagataṃ janapadaṃ muñceyyunti?”


50. Ussakkissanti, ukkasissanti, ukkalissanti (kesuci) 51. Paṭimuñcathāti (kesuci)

[SL Page 132] [\x 132/]

“Evameva kho mahārāja tathāgato bhikkhū vīmaṃsamāno evamāha 'ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhantu'ti. Dukkhaparimuttiyā mahārāja buddhaputtā dhammalobhena aññampi uttariṃ diyaḍḍhasikkhāpadasataṃ gopeyyuṃ, kiṃ pana pakatipaññattaṃ sikakhāpadaṃ muñceyyunti!. ”

“Bhante nāgasena yaṃ bhagavā āha 'khuddānukhuddakāni [PTS page 144] sikkhāpadānī'ti, etthāyaṃ jano sammūḷho vimatijāto adhikato saṃsayaṃ pakkhanno. -52 Katamāni tāni khuddakāni sikkhāpadāni? Katamāni anukhuddakāni sikkhāpadānī?” Ti.

“Dukkaṭaṃ mahārāja khuddakasikkhāpadaṃ. Dubbhāsitaṃ anukhuddakasikkhāpadaṃ. Imāni dve khuddākhuddakāni sikkhāpadāni. Pubbakehi mahārāja mahātherehi ettha vimati uppaditā. Tehi'pi ekajjhaṃ na kato 'dhammasaṇṭhitipariyāye bhagavatā eso pañho upadiṭṭho” ti.
“Ciranikkhittaṃ bhante nāgasena jinarahassaṃ ajjetarahi loke vivaṭaṃ pākaṭaṃ katanti. ”

Khuddānukhuddakapañho paṭhamo.

2. Ṭhapanīyabyākaraṇapañho.

1. Bhante nāgasena bhāsitampetaṃ bhagavatā 'natthānanda tathāgatassa dhammesu ācariyamuṭṭhi'ti. Puna ca therena māluṅkyaputtena pañhaṃ puṭṭho na vyākāsi. Eso kho bhante nāgasena pañho dvayanto ekantanissito bhavissati ajānanena vā guyhakaraṇena vā. Yadi bhante nāgasena bhagavatā bhaṇitaṃ. 'Natthānanda tathāgatassa dhammesu ācariyamuṭṭhi'ti, tena hi therassa māluṅkyaputtassa ajānantena na vyākataṃ. Yadi jānantena na vyākataṃ, tena hi atthi tathāgatassa dhammesu ācariyamuṭṭhi. Ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'natthānanda tathāgatassa dhammesu ācariyamuṭṭhi'ti avyākato ca therena māluṅkyaputtena pucchito pañho. Tañca pana na ajānanena na guyhakaraṇena. Cattārimāni mahārāja pañhabyākaraṇāni. Katamāni cattāri? Ekaṃsabyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañho'ti. Katamo ca mahārāja ekaṃsabyākaraṇīyo pañho. Rūpaṃ aniccanti
[PTS page 145]


52. Pakkanto. (Sī. Mu. ) Pakkhando (ma. )

[SL Page 133] [\x 133/]

Ekaṃsabyākaraṇīyo pañho. Vedanā aniccā'ti, saññā aniccā'ti, saṅkhārā aniccā'ti viññāṇaṃ aniccanti ekaṃsabyākaraṇīyo pañho. Ayaṃ ekaṃsabyākaraṇīyo pañho.

Katamo vibhajjabyākaraṇīyo pañho? Aniccaṃ pana rūpanti vibhajjabyākaraṇīyo pañho. Aniccā pana vedanā'ti, aniccā pana saññā'ti, aniccā pana saṅkhārā'ti, aniccaṃ pana viññāṇanti vibhajjabyākaraṇīyo pañho ayaṃ vibhajjabyākaraṇīyo pañho.

Katamo paṭipucchābyākaraṇīyo pañho? Kinnu kho cakkhunā sabbaṃ vijānāti?'Ti, ayaṃ paṭipucchābyākaraṇīyo pañho.

Katamo ṭhapanīyo pañho? Sassato loko?Ti ṭhapanīyo pañho asassato loko?Ti, anattavā loko?Ti, ananto loko?Ti, antavā ca ananto ca loko?Ti, nevantavā nānanto loko?Ti, taṃ jīvaṃ taṃ sarīranti? Aññaṃ jīvaṃ aññaṃ sarīranti?, Hoti tathāgato parammaraṇā?Ti, na hoti tathāgato parammaraṇā?Ti, hoti ca na hoti ca tathāgato parammaraṇā?Ti, neva hoti na na hoti tathāgato parammaraṇā?Ti ṭhapanīyo pañho. Ayaṃ ṭhapanīyo pañho. Bhagavā mahārāja therassa māluṅkyaputtassa taṃ ṭhapanīyaṃ pañhaṃ na byākāsi. So pana pañho kiṃkāraṇā ṭhapanīyo? Na tassa dīpanāya hetu vā kāraṇaṃ vā atthi tasmā so pañho ṭhapanīyo. Natthi buddhānaṃ bhagavantānaṃ akāraṇaṃ ahetukaṃ giramudiraṇanti.

“Sādhu bhante nāgasena. Evametaṃ tathā sampaṭicchāmī” ti.

Ṭhapanīyāvyākaraṇapañho dutiyo.

3. Maccubhāyanābhāyanapañho

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'sabbe tasanti daṇḍassa sabbe bhāyanti maccuno'ti. Puna ca bhaṇitaṃ 'arahā sabbabhayamatikkanto'ti. Kinnu kho bhante nāgasena arahā sabbadaṇḍabhayā [PTS page 146] nattasati? Niraye vā nerayikā sattā jalitā kuthitā tattā santattā tamhā jalitaggijālakā mahānirayā cavamānā maccuno bhāyantī?Ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'sabbe tasanti daṇḍassa sabbe bhāyanti maccuno'ti, tena hi arahā sabbabhayamatikkanto'ti yaṃ vacanaṃ, taṃ micchā. Yadi bhagavatā bhaṇitaṃ 'arahā sabbabhayamatikkanto'ti, tena hi 'sabbe tasanti daṇḍassa sabbe bhāyanti maccuno'ti tampi vacanaṃ micchā. Ayampi ubatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

[SL Page 134] [\x 134/]

“Netaṃ mahārāja vacanaṃ bhagavatā arahante upādāya bhaṇitaṃ 'sabbe tasanti daṇḍassa sabbe bhāyanti maccuno'ti. Ṭhapitā arahanto tasmiṃ vatthusmiṃ. Samuhato bhayahetu arahantehi. Ye te mahārāja sattā sakkilesā, yesañca adhimattā attānudiṭṭhi, ye ca sukhadukkhesu unnatāvanatā, te upādāya bhagavatā bhaṇitaṃ 'sabbe tasanti daṇḍassa sabbe bhāyanti maccuno'ti. Arahato mahārāja sabbagati upacchinnā, yoni viddhaṃsitā, paṭisandhi upahatā, bhaggā ca phāsukā, samūhatā-53. Sabbabhavahetuyo, samucchinnā sabbasaṅkhārā-54, hatā kusalā ca akusalā-55, vihatā avijjā, abījaṃ viññāṇaṃ kataṃ daḍḍhā sabbakilesā, ativattā lokadhammā-56. Tasmā arahā na santasati sabbabhayehi idha mahārāja rañño cattāro mahāmattā bhaveyyuṃ, anurattā-57. Laddhayasā vissāsikā ṭhapitā mahati issariyaṭṭhāne. Atha rājā kismici karaṇīye samuppanne yāvatā sakavijite janā, sabbe te āṇāpeyya-58 'sabbeva me baliṃ karontu, sodhetha tumhe cattāro mahāmattā taṃ karaṇīyanni'. Api nū kho mahārāja tesaṃ catunnaṃ mahāmattānaṃ balibhayā santāso uppajjeyyā?'Ti.

“Na hi bhante” ti.

“Kena kāraṇena mahārājā?” Ti.

“Ṭhapitā te bhante raññā uttame ṭhāne. Natthi tesaṃ bali. Samatikkantabalino te. Avasese upādāya raññā [PTS page 147] āṇāpitaṃ 'sabbeva me baliṃ karontu'ti. Evameva kho mahārāja netaṃ vacanaṃ bhagavatā arahante upādāya bhaṇitaṃ. Ṭhapito arahā tasmiṃ vatthusmiṃ. Samūhato bhayahetu arahato ye te mahārāja sattā sakkilesā, yesañca adhimattā attānudiṭṭhi, ye ca sukhadukkhesu unnatāvanatā, te upādāya bhagavatā bhaṇitaṃ 'sabbe tasanti daṇḍassa sabbe bāyanti maccuno'ti. Tasmā arahā nattasati sabbabhayehī'ti.

“Netaṃ bhante nāgasena vacanaṃ sāvasesaṃ. Niravasesavacanametaṃ 'sabbe'ti. Tattha me uttariṃ kāraṇaṃ brūhi taṃ vacanaṃ patiṭṭhāpetunti. ”

“Idha mahārāja gāme gāmasāmiko āṇāpakaṃ āṇāpeyya” ehi bho āṇāpaka yāvatā gāme gāmikā te sabbe sīghaṃ mama santike sannipātehī'ti. So 'sādhu sāmī'ti sampaṭicchitvā gāmamajjhe ṭhatvā tikkhattuṃ saddamanussāveyya, 'yāvatā gāme


53. Samūhato. 54. Appavattā saṃkhārā (sī. Mu. ) 55. Hataṃ kusalākusalaṃ(ma. ) 56. Lokadhammesu (sī. Mu. ) 57. Anurakkhā (ma) 58. Sabbajanassa āṇāpeyya (sī. Mu. Ma)

[SL Page 135] [\x 135/]

Gāmikā te sabbe sīghasīghaṃ sāmino santike santipatantu'ti. Tato gāmikā āṇāpakassa vacanena turitaturitā sannipatitvā gāmasāmikassa ārocenti 'sannipatitā sāmi sabbe gāmikā. Yaṃ te karaṇīyaṃ, taṃ karohī'ti. Iti so mahārāja gāmisāmiko kuṭipurise-59. Sannipātento sabbe gāmike āṇāpeti, te ca āṇattā na sabbesannipatanti, kuṭipurisā yeva sannipatanti, 'ettakā yeva me gāmikā'ti. Gāmisāmiko ca tathā sampaṭicchati. Aññe bahutarā anāgatā, itthipurisā dāsidāsā bhatakā kammakarā gamikagilānā gomahisā ajelakā suvānā ye anāgatā 'sabbe te agaṇitā kuṭipuriseyeva upādāya āṇāpitattā sabbe santipatantu'ti. Evameva kho mahārāja netaṃ vacanaṃ bhagavatā arahante upādāya bhaṇitaṃ. Ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato. Ye te mahārāja sattā sakkilesā, yesañca adhimattā attānudiṭṭhi, ye ca sukhadukkhesu unnatāvanatā, te upādāya bhagavatā bhaṇitaṃ 'sabbe tasanti daṇḍassa sabbe bhāyanti [PTS page 148] maccuno'ti. Tasmā arahā nattasati sabbabhayehi.

Atthi mahārāja sāvasesaṃ vacanaṃ sāvaseso attho. Atthi sāvasesaṃ vacanaṃ niravaseso attho. Atthi niravasesaṃ vacanaṃ sāvaseso attho. Atthi niravasesaṃ vacanaṃ niravaseso attho. Tena tena attho sampaṭicchitabbo.

Pañcavidhena mahārāja attho-60. Sampaṭicchitabbo: āhacca padena, rasena, ācariyavaṃsena, adhippāyena, kāraṇuttariyatāya. Ettha hi āhaccapadanti suttaṃ adhippetaṃ. Raso'ti suttānulomaṃ ācariyavaṃso'ti ācariyavādo. Adhippāyo'ti attano mati. Kāraṇuttariyatā ti imehi catūhi sametaṃ kāraṇaṃ imehi kho mahārāja pañcahi kāraṇehi attho sampaṭicchitabbo. Evameva so pañho suvinicchito hoti. ”

2. “Hotu bhante nāgasena, tathā taṃ sampaṭicchāmi. Ṭhapito hotu arahā tasmiṃvatthusmiṃ. Tasantu avasesā sattā. Niraye pana nerayikā sattā dukkhā tippā kaṭukā vedanā vediyamānā jalitapajjalitasabbaṅgapaccaṅgā ruṇṇakāruññakanditaparidevitalālappitamukhā asayhatibbadukkhābhibhūtā atāṇā asaraṇā asaraṇibhūtā anappasokāturā antimapacchimagatikā ekantasokaparāyaṇā uṇhatikhiṇacaṇḍakharatapanatejavantā bhīmabhayajanakaninnādamahāsaddā saṃsibbitachabbidhajālāmālāsamākulā samantā satayojanānuppharaṇaccivegā kadariyā tapanā mahānirayā vacamānā maccuno bhāyantī” ti.


59. Koṭike pūrise. (Kesuci potthakesu). 60. Pañcavidhehi mahārāja kāraṇahi (ma. )

[SL Page 136] [\x 136/]

“Nanu bhante nāgasena nirayo ekantadukkhavedaniyo?. Kissa pana te nerayikā sattā ekantadukkhavedaniyā nirayā cavamānā maccuno bhāyanti? Kissa niraye ramantī?” Ti.

“Na te mahārāja nerayikā sattā niraye ramanti muccitu kāmā'va te nirayā. Maraṇasseso mahārāja ānubhāvo yena tesaṃ santāso uppajjatī”ti.

“Etaṃ kho bhante nāgasena na saddahāmi yaṃ muccitukāmānaṃ [PTS page 149] cutiyā santāso uppajjatī'ti. Hāsanīyaṃ bhante nāgasena taṃ ṭhānaṃ yaṃ te patthitaṃ labhanti. Kāraṇena maṃ saññāpehī” ti.

3. Maraṇanti kho mahārāja etaṃ adiṭṭhasaccānaṃ tāsaniyaṭṭhānaṃ etthāyaṃ jano tasati ca ubbijjati ca. Yo ca mahārāja kaṇhasappassa bhāyati, so maraṇassa bhāyanato kaṇhasappassa bhāyati. Yo ca hatthissa bhāyati. So maraṇassa bhāyanto hatthissa bhāyati. Yo ca sīhassa bhāyati. So maraṇassa bhāyanto sīhassa bhāyati. Yo ca vyagghassa bhāyati. So maraṇassa bhāyanto vyagghassa bhāyati. Yo ca dīpissa bhāyati. So maraṇassa bhāyanto dīpissa bhāyati. Yo ca acchassa bhāyati. So maraṇassa bhāyanto acchassa bhāyati. Yo ca taracchassa bhāyati. So maraṇassa bhāyanto taracchassa bhāyati. Yo ca mahisassa bhāyati. So maraṇassa bhāyanto mahisassa bhāyati. Yo ca gavayassa bhāyati. So maraṇassa bhāyanto mahisassa bhāyati. Yo ca gavayassa bhāyati. So maraṇassa bhāyanto gavayassa bhāyati. Yo ca aggissa bhāyati. So maraṇassa bhāyanto aggissa bhāyati. Yo ca udakassa bhāyati. So maraṇassa bhāyanto udakassa bhāyati. Yo ca khāṇukassa bhāyati. So maraṇassa bhāyanto khāṇukassa bhāyati. Yo ca kaṇṭakassa bhāyati. So maraṇassa bhāyanto kaṇṭakassa bhāyati. Yo ca sattiyā bhāyati. So maraṇassa bhāyanto sattiyā bhāyati. Maraṇasseso mahārāja sarasabhāvatejo yaṃ sakkilesā sattā maraṇassa tasanti bhāyanti muccitukāmā'pi mahārāja nerayikā sattā maraṇassa tasanti. Idha mahārāja purisassa kāye medo gaṇṭhi-61. Uppajjeyya, so tena rogena dukkhito upaddavā parimuccitukāmo bhisakkaṃ sallakattaṃ āmantāpeyya, tassa so bhisakko sallakatto sampaṭicchitvā tassa rogassa uddharaṇāya upakaraṇaṃ upaṭṭhapeyya, satthakaṃ tikhiṇaṃ kareyya, dahanasalākā aggimhi pakkhipeyya, khāralavaṇaṃ nisadāya piṃsāpeyya, api nu kho mahārāja tassa āturassa tikhiṇasatthakacchedanena yamakasalākādahanena khāraloṇappavesanena tāso uppajjeyyā?”Ti.

“Āma bhante” ti.

4. “Iti mahārāja tassa āturassa rogā muccitukāmassāpi vedanābhayasantāso uppajjati. Evameva kho mahārāja nirayā muccitukāmānampi nerayikānaṃ sattānaṃ maraṇabhayā tāso uppajjati. Idha mahārāja puriso issarāparādhiko baddho saṅkhalikabandhanena gabbhe pakkhitto parimuccitukāmo assa, tamenaṃ so issaro mocetukāmo pakkosāpeyya, api nu kho mahārāja tassa issarāparādhikassa purisasasa 'katadoso [PTS page 150] aha'nti jānantassa issaradassanena santāso uppajjeyyā?” Ti.

“Āma bhante”ti.


61. Vedanāviddhāgaṇṭhikā (kesuci)

[SL Page 137] [\x 137/]

“Iti mahārāja tassa issarāparādhikassa purisassa muccitukāmassāpi issarabhayasantāso uppajjati. Evameva kho mahārāja nirayā parimuccitukāmānampi nerayikānaṃ maraṇabhayā santāso uppajjeyyā”ti.

“Aparampi bhante uttariṃ kāraṇaṃ brūhi yenāhaṃ kāraṇena okappeyyanti. ”

5. “Idha mahārāja puriso daṭṭhavisena āsīvisena daṭṭho bhaveyya. So tena visavikārena pateyya uppateyya vaṭṭeyya pavaṭṭeyya, athaññataro puriso balavantena mantapadena taṃ daṭṭhavisaṃ āsīvisaṃ ānetvā taṃ daṭṭhavisaṃ paccāvamāpeyya-62, api nū kho mahārāja tassa visagatassa purisassa tasmiṃ daṭṭhavise sappe sotthihetu upagacchantesantāso uppajjeyyā?”Ti.

“Āma bhante” ti.

“Iti mahārāja tathārūpe abhimhi sotthihetu'pi upagacchante tassa santāso uppajjati, evameva kho mahārāja nirayā parimuccitukāmānampi nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjati. Aniṭṭhaṃ mahārāja sabbasattānaṃ maraṇaṃ. Tasmā nerayikā sattā nirayā parimuccitukāmā'pi maccuno bhāyantī” ti.

“Sādhu bhante nāgasena evametaṃ tathā sampaṭicchāmī” ti.

Maccubhāyanābhāyanapañho tatiyo.

3. Maccupāsāmuttikapañho

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā:

“Na antalikkhe na samuddamajjhe
Na pabbatānaṃ vivaraṃ pavissa, na vijjatī so jagatippadeso
Yatthaṭhitaṃ nappasaheyya maccuti” -63.

Puna bhagavatā parittā ca uddiṭṭhā, seyyathīdaṃ ratanasuttaṃ khandhaparittaṃ moraparittaṃ dhajaggaparittaṃ [PTS page 151] āṭānāṭiyaparittaṃ aṅgulimālaparittaṃ. Yadi bhante nāgasena ākāsagato'pi samuddamajjhagato'pi pāsāda - kuṭi lena - guhā pababhāra - bila - girivivara -


62. Paccāvapāpeyya (kesuci) 63. Yatthaṭṭhito muñceyya maca8cupāsā (kesuci) yatthaṭṭhito muñceyya maca8cupāsā (kesuci)
[SL Page 138] [\x 138/]

Pabbatantaragato'pi na muccati maccupāsā, tena hi parittakammaṃ micchā. Yadi parittakaraṇena maccupāsā parimutti bhavati, tena hi

“Na antalikkhe na samuddamajjhe
Na pabbatānaṃ vivaraṃ pavissa,
Na vijjatī so jagatippadeso
Yatthaṭhitaṃ nappasaheyya maccu'ti”

Yampivacanaṃ, taṃ micchā. Ayampi ubhatokoṭiko pañho gaṇṭhito'pi gaṇṭhitaro tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā:

“Na antalikkhe na samuddamajjhe
Na pabbatānaṃ vivaraṃ pavissa,
Na vijjatī so jagatippadeso
Yatthaṭhitaṃ nappasaheyya maccu'ti”

Parittā ca bhagavatā uddiṭṭhā. Tañca pana sāvasesāyukassa vayasampannassa apetakammāvaraṇassa natthi mahārāja khīnāyukassa ṭhitiyā kiriyā vā upakkamo vā. Yathā mahārāja matassa rukkhassa sukkhassa kolāpakassa nisnehassa uparuddhajīvitassa gatāyusaṅkhārassa kumbhasahassenapi udakena ākirante allattaṃ vā pallavitaharitabhāvo vā na bhaveyya, evameva kho mahārāja bhesajjaparittakammena natthi khīnāyukassa ṭhitiyā kiriyā vā uppakkamo vā. Yāni tāni mahārāja mahiyā osadhāni bhesajjāni. Tāni'pi khīnāyukassa akiccakarāni bhavanti. Sāvasesāyukaṃ mahārāja vayasampannaṃ apetakammāvaraṇaṃ parittaṃ rakkhati gopeti. Tadatthāya bhagavatā parittā uddiṭṭhā. Yathā mahārāja kassako paripakke dhaññe mate sassanāḷe udakappavesanaṃ vāreyya, yampana sassaṃ taruṇaṃ meghasannibhaṃ vayasampannaṃ taṃ udakavaḍḍhiyā-64. Vaḍḍhati, evameva kho mahārāja khīṇāyukassa bhesajjaparittakiriyā ṭhapitā [PTS page 152] paṭikkhittā. Ye pana te manussā sāvasesāyukā vayasampannā, tesaṃ atthāya parittabhesajjāni bhaṇitāni. Te parittabhesajjehi vaḍḍhantī” ti.

3. “Yadi bhante nāgasena khīnāyuko marati sāvasesāyuko jīvati. Tena hi parittabhesajjāni niratthakāni hontī” ti.

“Diṭṭhapubbo pana tayā mahārāja koci rogo bhesajjehi paṭinivattito?” Ti.

“Āma bhante anekasatāni diṭṭhānī”” ti.

“Tena hi mahārāja 'parittabhesajjakiriyā niratthakā'ti yaṃ vacanaṃ, taṃ micchā bhavatī” ti.


64. Udakavantiyā (sī. Mu)

[SL Page 139] [\x 139/]

“Dissanti bhante nāgasena vejjānaṃ upakkamā bhesajjapānānulepā tena tesaṃ upakakamena rogo paṭinivattatī” ti.

“Parittāni'pi mahārājā parivattayamānānaṃ saddo sūyati, jivhā sūssati-65. Hadayaṃ vyāvaṭṭati. Kaṇṭho āturati-66. Tena tesaṃ pavattena sabbe vyādhayo vūpasammanti, sabbā ītiyo apagacchanti. Diṭṭhapubbo pana tayā mahārāja koci ahinā daṭṭho mantapadena visaṃ pātiyamāno visaṃ cikkhassanto-67. Uṭṭhamadho āvamayamāno?” Ti.

4. “Āma bhante. Ajjetarahi'pi taṃ loke vattatī” ti.

“Tena hi mahārāja parittabhesajjakiriyā niratthakā'ti yaṃ vacanaṃ, taṃ micchā bhavati. Kataparittaṃ hi mahārāja purisaṃ ḍasitukāmo ahi na ḍasati, vivaṭaṃ mukhaṃ pidahati. Corānaṃ ukkhittalaguḷampi na sambhavati. Te laguḷaṃ muñcitvā pemaṃ karonti. Kupito'pi hatthināgo samāgantvā uparamati. Pajjalitamahāaggikkandho'pi upagantvā nibbāyati. Visaṃ halāhalampi khāyitaṃ agadaṃ sampajjati, āhāratthaṃ vā pharati. Vadhakā hantukāmā upagantvā dāsabhūtā sampajjanti. Akkanto'pi pāso na sañcarati. Sutapubbaṃ pana tayā mahārāja morassa kataparittassa sattavassasatāni-68. Luddako nāsakkhi pāsaṃ upanetuṃ. Akataparittassa taṃ yeva divasaṃ pāsaṃ upanesīti. [PTS page 153]

“Āma bhante sūyati. Abbhuggato so saddo sadevake loke”ti.

5. “Tena hi mahārāja parittabhesajjakiriyā niratthikā'ti yaṃ vacanaṃ, taṃ micchā bhavati. Sutapubbaṃ pana tayā mahārāja 'dānavo bhariyaṃ parirakkhanto samugge pakkhipitvā gilitvā kucchinā pariharati. Atha kho vijjādharo tassa dānavassa mukhena pavisitvā tāya saddhiṃ abhiramati. Yadā so dānavo aññāsi atha samuggaṃ vamitvā vivari. Samugge vivaṭe vijjādharo yathākāmaṃ pakkamī” ti.

“Āma bhante sūyati, abbhuggato so'pi saddo sadevake loke” ti.

“Nanu so mahārāja vijjādhāro parittabalena gahaṇā mutto?” Ti.

“Āma bhante” ti.

“Tena hi mahārāja atthi parittabalanti?”


65. Sukkhati. (Ma. Sī. Mu) 66. Ākurati. 67. Jikkhassanto (kesuci). 4. Satavassāni (kesuci).

[SL Page 140] [\x 140/]

6. “Sutapubbaṃ pana tayā mahārāja aparo'pi vijjādharo bārāṇasīrañño antepuremahesiyā saddhiṃ sampaduṭṭho gahaṇaṃ patto samāno khaṇena adassanaṃ gatomantabalenā?” Ti.

“Āma bhante sūyatī” ti.

“Nanu so mahārāja vijjādharo parittabalena gahaṇā mutto?” Ti.

“Āma bhante” ti.

“Tena hi mahārāja atthi parittabalanti?”

“Bhante nāgasena kiṃ sabbe yeva parittaṃ rakkhatī? ” Ti.

“Ekacce mahārāja rakkhati, ekacce na rakkhatī” ti.

“Tena hi bhante bhante nāgasena parittaṃ na sabbatthikanti?”

“Api nū kho mahārāja bhojanaṃ sabbesaṃ jīvitaṃ rakkhatī?” Ti.

“Ekacce bhante rakkhati, ekacce na rakkhatī?” Ti.

“Kiṃkāraṇā?” Ti.

“Yato bhante ekacce taṃ yeva bhojanaṃ atibhuñjitvā visūcikāya marantī” ti.

“Tena hi mahārāja bhojanaṃ na sabbesaṃ jīvitaṃ rakkhatī?” Ti.

“Dvīhī bhante nāgasena kāraṇehi bhojanaṃ jīvitaṃ harati. Atibhuttena vā usmādubbalatāya vā. Āyudadaṃ-69. Bhante nāgasena bhojanaṃ durupacārena jīvitaṃ haratī” ti.

7. Evameva kho mahārāja parittaṃ ekacce rakkhati, ekacce na rakkhati. Tīhi mahārāja kāraṇehi parittaṃ na [PTS page 154] rakkhati: kammāvaraṇena kilesāvaraṇena asaddahanatāya. Sattānurakkhanaṃ mahārāja parittaṃ attanā katena ārakkhaṃ jahati. Yathā mahārāja mātā puttaṃ kucchigataṃ poseti hitena upacārena janeti. Janayitvāna asucimalasiṅghānikañca apanetvā uttamavarasugandhaṃ upalimpati. So aparena samayena paresaṃ putte akkosante vā paharante vā pahāraṃ deti. Te tassa kujjhitvā parisāya ākaḍḍhitvā taṃ gahetvā sāmino upanenti. Yadi pana tassā putto aparaddho hoti velātivatto, atha naṃ sāmino manussā ākaḍḍhayamānā daṇḍamuggarājāṇumuṭṭhihi tāḷenti poṭhenti. Api nu kho mahārāja tassa mātā labhati ākaḍḍhanaparikaḍḍhanagāhaṃ sāmino upanayataṃ kātunti?”


69. Āyudharaṃ (kesuci).

[SL Page 141] [\x 141/]

8. “Na hi bhante” ti.

“Kena kāraṇenā?” Ti.

“Attano bhante aparādhenā” ti.

“Evameva kho mahārāja sattānaṃ ārakkhaṃ attano aparādhena vañjhaṃ karotī” ti.

“Sādhu bhante nāgasena suvinicchito pañho. Gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, viniveṭhitaṃ diṭṭhijālaṃ tvaṃ gaṇīvarapavaramāsajjā” ti.

Maccupāsāmuttikapañho catuttho.

5. Bhagavato lābhantarāyapañho.

1. ” Bhante nāgasena, tumhe bhaṇatha 'lābhī tathāgato cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Puna ca tathāgato pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcideva alabhitvā yathādhotena pattena nikkhanto'ti. Yadi bhante nāgasena tathāgato lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, tena hi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcīdeva piṇḍapātaṃ alabhitvā yathādhotena pattena nikkhanto'ti taṃ vacanaṃ micchā. Yadi pañcasālābrāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcideva piṇḍapātaṃ alabhitvā yathādhotena pattena nikkhanto, tena hi 'lābhī tathāgato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānti' [PTS page 155] tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho sumahanto dunnibbeṭho tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Lābhī mahārāja tathāgato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiṃcideva alahitvā yathādhotena pattena nikkhanto. Tañca pana kammaṃ mārassa pāpimato kāraṇāti. ”

“Tena hi bhante nāgasena bhagavato gaṇanapathavītivattakappe abhisaṅkhataṃ kusalaṃ kinti niṭṭhitaṃ? Adhunuṭṭhitena mārena pāpimatā taṃ kusalabalavegavipphāraṃ kinti pihitaṃ? Tena hi bhante nāgasena tasmiṃ vatthusmiṃ dvīsu ṭhānesu upavādo āgacchati, kusalato pi akusalaṃ balavataraṃ hoti, buddhabalato'pi mārabalaṃ balavataraṃ hoti. Kena kāraṇena rukkhassa mūlato'pi aggaṃ bhārataraṃ hoti. Guṇasamparikiṇṇato'pi pāpiyaṃ balavataraṃ hotī?”Ti.

[SL Page 142] [\x 142/]

3. “Na hi mahārāja tāvakatena kusalato'pi akusalaṃ balavataraṃ nāma hoti, na buddhabalato'pi mārabalaṃ balavataraṃ hoti. Api cettha kāraṇaṃ icchitabbaṃ. Yathā mahārāja puriso rañño cakkavattissa madhuṃ vā madhupiṇḍikaṃ vā aññaṃ vā upāyanaṃ abhihareyya, tamenaṃ rañño dvārapālo evaṃ vadeyya 'akālo hi bho ayaṃ rañño dassanāya, tena hi bho tava upāyanaṃ gahetvā sīghasīghaṃ paṭinivatta. Mā te rājā daṇḍaṃ pāpeyyā' ti. Tato so puriso daṇḍabhayā tasito ubbiggo taṃ upāyanaṃ ādāya sīghasīghaṃ paṭinivatteyya. Api nū kho so mahārāja cakkavattī tāvatakena upāyanavikalamattakena dvārapālato dubbalataro nāma hoti, aññaṃ vā pana kiṃci upāyanaṃ labheyyā?” Ti.

4. “Na hi bhante. Issāpakato so dvārapālo upāyanaṃ nivāreti. Aññena dvārena satasahassaguṇampi rañño upāyanaṃ [PTS page 156] upetī”ti.

“Evameva kho mahārāja issāpakato māro pāpimā pañcasālake brāhmaṇagahapatike anvāvisi. Aññāni pana anekāni devatāsatasahassāni amataṃ dibbojaṃ gahetvā upagatāni bhagavato kāye ojaṃ odahissāmāti bhagavantaṃ namassamānā pañjalikāni ṭhitānī”ti.

“Hotu bhante nāgasena. Sulabhā bhagavato cattāro paccayā loke uttamapurisassa. Tāvatakaṃ piṇḍiyaṃ yathicchitaṃ labbhati yācito bhagavā devamanussehi cattāro paccaye paribhuñjati. Api ca kho pana mārassa yo adhippāyo so tāvatakena siddho. Yaṃ so bhagavato bhojanassa antarāyamakāsi, ettha me bhante kaṅkhā nacchijjati. Vimatijāto'haṃ saṃsayaṃ pakkhanno. Na me tattha mānasaṃ pakkhandati yaṃ tathāgatassa arahato sammāsambuddhassa sadevake loke aggapuggalavarassa kusalavarapuññasambhavassa asamassa anupamassa appaṭisamassa chavako lāmako paritto pāpo anariyo vipanno māro lābhantarāyamakāsī” ti.

5. “Cattāro kho mahārāja antarāyā: adiṭṭhantarāyo uddissakaṭantarāyo upakkhaṭantarāyo paribhogantarāyo'ti. Tattha adiṭṭhantarāyo nāma anodissa adassanena ahisaṃkhaṭaṃ koci antarāyaṃ karoti 'kiṃ parassa dinnenā'ti. Ayaṃ adiṭṭhantarāyo nāma. Katamo uddissakaṭantarāyo? Idhekaccaṃ puggalaṃ upadisitvā uddissa bhojanaṃ paṭiyattaṃ hoti, taṃ koci

[SL Page 143] [\x 143/]

Antarāyaṃ karoti. Ayaṃ uddissakaṭantarāyo nāma katamo upakkhaṭantarāyo? Idha yaṃ kiñci upakkhaṭaṃ hoti apaṭiggahītaṃ. Tattha koci antarāyaṃ karoti. Ayaṃ upakkhaṭantarāyo nāma. Katamo paribhogantarāyo? Idha yaṃ kiñci paribhogaṃ-70. Tattha koci antarāyaṃ karoti. Ayaṃ paribhogantarāyo nāma. Ime kho mahārāja cattāro antarāyā. Yañca pana māro pāpimā pañcasālake brāhmaṇagahapatike anvāvīsi, taṃ neva bhagavato paribhogaṃ na upakkhaṭaṃ na uddissakaṭaṃ [PTS page 157] anāgataṃ asampattaṃ. Adassanena tassa antarāyaṃ kataṃ. Taṃ pana nekassa bhagavato yeva. Atha kho ye te tena samayena nikkhantā abbhāgatā, sabbe'pi te taṃ divasaṃ bhojanaṃ na labhiṃsu. Nāhantaṃ mahārāja passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo tassa bhagavato uddissakaṭassa upakkhaṭassa paribhogantarāyaṃ kareyya. Sace koci issāya uddissakaṭassa upakkhaṭassa paribhogantarāyaṃ kareyya-71. Phaleyya tassa muddhā satadhā vā sahassadhā vā.

6. Cattāro'me mahārāja tathāgatassa kenaci anāvaraṇīyā guṇā. Katame cattāro? Lābho mahārāja bhagavato uddissakaṭo upakkhaṭo. Na sakkā kenaci tassa antarāyaṃ kātuṃ. Sarīrānugatā mahārāja bhagavato byāmappabhā. Na sakkā kenaci antarāyaṃ kātuṃ. Sabbaññutaṃ mahārāja bhagavato ñāṇaratanaṃ. Na sakkā tassa kenaci antarāyaṃ kātuṃ. Jīvitassa mahārāja bhagavato na sakkā kenaci antarāyaṃ kātuṃ. Ime kho mahārāja cattāro tathāgatassa kenaci anāvaraṇīyā guṇā. Sabbe'pete mahārāja guṇā ekarasā arogā akuppā aparupakkamā aphusāni kiriyāni adassanena mahārāja māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi, yathā mahārāja rañño paccante dese visame adassanena nilīyitvā corā panthaṃ dusenti. Yadi pana rājā te core passeyya, api nū kho te corā sotthiṃ labheyyunti?”

“Na hi bhante pharasunā phālāpeyya satadhā vā sahassadhā vā” ti.

7. “Evameva kho mahārāja adassanena māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi. Yathā vā pana mahārāja itthi sapatikā adassanena nilīyitvā parapurisaṃ sevati, evameva kho mahārāja adassanena māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi. Yadi [PTS page 158] mahārāja itthi sāmikassa sammukhā parapurisaṃ sevati, api nu kho sā itthi sotthiṃ labheyyā?”Ti.


70. Paribhoge kenaci aguṇena kukkuccaṃ uppādayitvā (sī. Mu. )
71. Uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya. (Ma)

[SL Page 144] [\x 144/]

“Na hi bhante, haneyyāpi taṃ bhante sāmiko vadheyyāpi bandheyyāpi dāsittaṃ vā upaneyyā”ti.

“Evameva kho mahārāja adassanena māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi. Yadi mahārāja māro pāpimā bhagavato uddissakaṭassa upakkhaṭassa paribhogantarāyaṃ kareyya, phaleyya tassamuddhā satadhā vā sahassadhā vā?” Ti.

“Evametaṃ bhante nāgasena corikāya kataṃ mārena pāpimatā nilīyitvā māro pāpimā pañcasālake brāhmaṇagahapatike anvāvisi. Sace so bhante māro pāpimā bhagavato uddissakaṭassa upakkhaṭassa paribhogantarāyaṃ kareyya, muddhā vāssa phaleyya satadhā vā sahassadhā vā, kāyo vāssa bhusamuṭṭhi viya vikireyya”.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Bhagavato lābhantarāyapañho pañcamo.

6. Ajānantassa pāpakaraṇe bahuapuññapañho.

1. “Bhante nāgasena tumhe bhaṇatha 'yo ajānanto pāṇātipātaṃ karoti so balavataraṃ apuññaṃ pasavatī' ti puna ca bhagavatā vinayapaññattiyā evaṃ bhaṇitaṃ 'anāpatti ajānantassā'ti. Yadi bhante nāgasena ajānitvā pāṇātipātaṃ karonto balavataraṃ apuññaṃ pasavati, tena hi 'anāpatti ajānantassā'ti yaṃ vacanaṃ, taṃ micchā. Yadi anāpatti ajānantassa, tena hi ajānitvā pāṇātipātaṃ karonto balavataraṃ apuññaṃ pasavatī'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho duruttaro duratikkamo tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'yo ajānanto pāṇātipātaṃ karoti, so balavataraṃ apuññaṃ pasavatī'ti. Puna ca vinayapaññattiyā bhagavatā bhaṇitaṃ 'anāpatti ajānantassā'ti. Tattha pana atthantaraṃ atthi. Katamettha [PTS page 159] atthantaraṃ? Atthi mahārāja āpatti saññāvimokkhā, atthi āpatti nosaññāvimokkhā yā'yaṃ mahārāja āpatti saññāvimokkhā, taṃ āpattiṃ ārabbha bhagavatā bhaṇitaṃ 'anāpatti ajānantassā” ti.

“Sādhu bhante nāgasena. Evametaṃ tathā sampaṭicchāmī” ti.

Ajānantassa pāpakaraṇe apuññapañho chaṭṭho.

[SL Page 145] [\x 145/]

7. Bhikkhusaṅghapariharaṇa pañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā: tathāgatassa kho ānanda na evaṃ hoti. 'Ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā 'mamuddesiko bhikkhusaṅgho'ti vā'ti. Puna ca metteyyassa bhagavato sabhāvaguṇaṃ paridīpayamānena evaṃ bhaṇitaṃ: so anekasahassaṃ bhikkhusaṅghaṃ pariharissati seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī'ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'tathāgatassa kho ānanda na evaṃ hoti ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā 'mamuddesiko bhikkhusaṅgho'ti vā'ti, tena hi metteyyassa bhagavato sabhāvaguṇaṃ paridīpayamāno bhaṇati 'so aneka sahassaṃ bhikkhusaṅghaṃ pariharissati seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī'ti yaṃ vacanaṃ. Taṃ micchā. Yadi metteyyassa bhagavato sabhāvaguṇaṃ paridīpayamānena evaṃ bhaṇitaṃ 'so anekasahassaṃ bhikkhusaṅghaṃ pariharissati seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī'ti. Tena hi 'tathāgatassa kho ānanda na evaṃ hoti ahaṃ kho bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā'ti, yaṃ vacanaṃ taṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'tathāgatassa kho ānanda na evaṃ hoti ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā 'mamuddesiko bhikkhusaṅgho'ti vā'ti. Puna ca metteyyassa bhagavato sabhāvaguṇaṃ paridīpayamānena evaṃ bhaṇitaṃ: so anekasahassaṃ bhikkhusaṅghaṃ pariharissati seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī'ti. Etasmiñca mahārāja pañhe eko attho sāvaseso eko attho niravaseso. Na mahārāja tathāgato parisāya anugāmiko. Parisā pana tathāgatassa [PTS page 160] anugāmikā. Sammuti mahārāja esā aha'nti 'mamā' ti. Na paramatthoeso. Vigataṃ mahārāja tathāgatassa pemaṃ. Vigato sineho. Mayhantipi tathāgatassa gahaṇaṃ natthi. Upādāya pana avassayo hoti. Yathā mahārāja paṭhavi bhummaṭṭhānaṃ sattānaṃ patiṭṭhā hoti. Paṭhaviṭṭhā cete sattā. Na ca mahāpaṭhaviyā 'mayhete'ti tesu apekkhā hoti. Evameva kho mahārāja tathāgato sabbasattānaṃ patiṭṭhā hoti, upassayaṃ deti. Tathāgatapatiṭṭhā cete sattā. Na ca tathāgatassa 'mayhete'ti tesu apekkhā hoti.
3. Yathā vā pana mahārāja mahatimahāmegho abhivassanto tiṇarukkhapasumanussānaṃ vuddhiṃ deti, santatimanupāleti, vuṭṭhupajīvino-72. Cete sattā sabbe na ca mahāmeghassa 'mayhete'ti.


72. Vuṭṭhiyā upajīvino (sī. Mu. )

[SL Page 146] [\x 146/]

Tesu apekkhā hoti, evameva kho mahārāja tathāgato sabbasattānaṃ kusaladhamme janeti, anupāleti. Vuṭṭhupajīvino cete sattā sabbe. Na ca tathāgatassa 'mayhete'ti tesu apekkhā hoti. Taṃ kissa hetu? Attānudiṭṭhiyā pahīnattā” ti.

“Sādhu bhante nāgasena sunibbeṭhito pañho bahuvidhehi kāraṇehi. Gambhīro uttānīkato, gaṇṭhi bhinnā, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, bhaggā parappavādā, jinaputtānaṃ cakkhu uppāditanti. ”

Bhikkhusaṅghapariharaṇapañho sattamo.

8. Abhejjaparisatāpañho.

1. “Bhante nāgasena, tumhe bhaṇatha 'tathāgato abhejjapariso'ti. Puna ca bhaṇatha 'devadattena ekappahāraṃ pañca bhikkhusatāni bhinnānī'ti. Yadi bhante nāgasena tathāgato abhejjapariso, tena hi devadattena 'ekappahāraṃ pañcabhikkhusatāni bhinnānī'ti yaṃ vacanaṃ, taṃ micchā. Yadi devadattena ekappahāraṃ pañcabhikkhusatāni [PTS page 161] bhinnāni, tena hi 'tathāgato abhejjapariso'ti yaṃ vacanaṃ, taṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto gambhīro dunnibbeṭhiyo gaṇṭhito'pi gaṇṭhitaro. Etthāyaṃ jano āvuto nivuto pihito pariyonaddho. Tava ñāṇabalaṃ dassehi paravādesū” ti.

2. “Abhejjapariso mahārāja tathāgato. Devadattena ca ekappahāraṃ pañcabhikkhusatāni bhinnāni. Tañca pana bhedakassa balena. Bhedake vijjamāne natthi mahārāja abhejjaṃ nāma. Bhedake sati mātā'pi puttena bhijjati. Putto'pi pitarā bhijjati. Bhātā'pi bhaginiyā bhijjati. Bhaginī'pi bhātarā bhijjati. Sahāyo'pi sahāyena bhijjati. Nāva'pi nānādārusaṅghaṭitā ūmivegappahārena bhijjati. Rukkho'pi madhukappasampannaphalo anilabalavegābhihato bhijjati. Suvaṇṇampi jātimantaṃ-73. Lohena bhijjati.

3. Api ca mahārāja neso adhippāyo viññūnaṃ, nesā buddhānaṃ adhimutti, neso paṇḍitānaṃ chando, “tathāgato bhejjapariso'ti. Api cettha kāraṇaṃ atthi, yena kāraṇena 'tathāgato vuccati 'abhejjapariso'ti. Katamettha kāraṇaṃ? Tathāgatassa mahārāja katena adānena vā appiyavacanena vā


72. Sunibadhito. 73. Jātarūpampiṃ (sī. Mu. )

[SL Page 147] [\x 147/]

Anatthacariyāya vā asamānattatāya vā yato kutoci cariyaṃ carantassā'pi parisā paribhinnā'ti na satapubbaṃ tena kāraṇena tathāgato vuccati 'abhejjapariso'ti. Tayāpetaṃ mahārāja ñātabbaṃ atthi. Kiñci navaṅge buddhavacane suttagataṃ iminā nāma kāraṇena bodhisattassa katena tathāgatassa parisā bhinnā?” Ti.

“Natthi bhante. No cetaṃ loke dissati. No'pi sūyati. Sādhu bhante nāgasena evametaṃ tathā sampaṭicchāmi” ti.

Abhejjaparisatāpañho aṭṭhamo.

Abhejjavaggo dutiyo. [PTS page 162]
(Imasmiṃvagge aṭṭha pañhā)

3. Paṇāmitavaggo

1. Seṭṭhadhammapañho.

1. Bhante nāgasena, bhāsitampetaṃ bhagavatā 'dhammo hi vāseṭṭha seṭṭho janetasmiṃ diṭṭheva dhamme abhisamparāye'ti. Puna ca 'upāsako gihī sotāpanno pihitāpāyo diṭṭhipatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭhetī'ti yadi bhante nāgasena bhagavatā bhaṇitaṃ 'dhammo hi vāseṭṭha seṭṭho janetasmiṃ diṭṭheva dhamme abhisamparāye cā'ti. Tena hi upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭhetī'ti yaṃ vacanaṃ, taṃ micchā. Yadi upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti tena hi 'dhammo hi vāseṭṭha seṭṭho janetasmiṃ diṭṭheva dhamme abhisamparāye cā'ti tampi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavato 'dhammo hi vāseṭṭha seṭṭho janetasmiṃ. Diṭṭheva dhamme abhisamparāye cā'ti. 'Upāsako ca gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivā deti paccuṭṭhetī'ti.
Tattha pana kāraṇaṃ atthi. Katamaṃ taṃ kāraṇaṃ?

[SL Page 148] [\x 148/]

Vīsati kho panime mahārāja samaṇassa samaṇakaraṇā dhammā, dve ca liṅgāni yehi samaṇo abhivādanapaccuṭṭhānasammānanapūjanāraho hoti.

Katame vīsati samaṇassa samaṇakaraṇā dhammā, dve ca liṅgāni? Seṭṭhabhumisayo, -74. Aggo niyamo, vihāro, saṃyamo, saṃvaro, khanti, soraccaṃ, ekattacariyā, ekattābhirati, paṭisallānaṃ, hiriottappaṃ, viriyaṃ, appamādo, sikkhāsamādānaṃ-75. Uddeso, paripucchā, sīlādiabhirati, nirālayatā, sikkhāpadapāripūri, kāsāvadhāraṇaṃ, bhaṇḍubhāvo. [PTS page 163] ime kho mahārāja vīsati samaṇassa samaṇakaraṇā dhammā dve ca liṅgāni.

Ete guṇe bhikkhu samādāya vattati, so tesaṃ dhammānaṃ anūnattā paripuṇṇattā samannāgatattā asekhabhumiṃ arahattabhumiṃ okkamati. Seṭṭhaṃ bhummantaraṃ okkamati arahattāsannagato'ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. -76

Khīṇāsavo hi so sāmaññaṃ upagato, natthi me so samayo'ti arahati upāsako sotāpānno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

Aggaparisaṃ so upagato, nāhantaṃ ṭhānaṃ upagato'ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetu paccuṭṭhātuṃ.

Labhati so pātimokkhuddesaṃ sotuṃ, nāhantaṃ upalabhāmi sotunti arahati upāsakosotāpanno bhikkuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

'So aññe pabbājeti upasampādeti jinasāsanaṃ vaḍḍheti, ahametaṃ na labhāmi kātunti' arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

'Appamāṇesu sikkhāpadesu samattakārī, nāhaṃ tesu vattāmī'ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

'Upagato so samaṇaliṅgaṃ buddhādhippāye ṭhito, tenāhaṃ liṅgena duramapagato'ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.


74. Seṭṭho, dhammārāmo, (ma) 75. Sikkhāpadānaṃ (sī. Mu. Sukkāvadānaṃ (ma. ) 76. Paccuṭṭhetuṃ (sī. Mu. )

[SL Page 149] [\x 149/]

'Parūḷhakacchalomo so anañjitāmaṇḍito anulittasīlagandho, ahaṃ pana maṇḍanavibhusanābhirato'ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhetuṃ.

Api ca mahārāja, 'ye te vīsati samaṇakaraṇā dhammo dve ca liṅgāni, sabbepete dhammā bhikkhussa saṃvijjanti, so yeva te dhamme dhāreti, aññe'pi tattha sikkhāpeti, so me āgamo sikkhāpanañca natthi'ti arahati upāsako sotāpanno'pi bhikkhuṃ puthujjanaṃ abhivādetuṃ [PTS page 164] paccuṭṭhetuṃ.

3. Yathā mahārāja rājakumāro purohitassa santike vijjaṃ adhīyati khattadhammaṃ sikkhati, so aparena samayena ahisitto ācariyaṃ abhivādeti paccuṭṭheti 'sikkhāpako me ayanti', evameva kho mahārāja 'bhikkhū sikkhāpako vaṃsadharo'ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ. Api ca mahārāja imināpetaṃ pariyāyena jānāhi bhikkhubhumiyā mahantataṃ asamavipulabhāvaṃ. Yadi mahārāja upāsako sotāpanno arahattaṃ sacchikaroti, dveva tassa gatiyo bhavanti anaññā. Tasmiṃ yeva divase parinibbāyeyya vā bhikkhubhāvaṃ vā upagaccheyya. Acalā hi sā mahārāja pabbajjā mahatī accuggatā yadidaṃ bhikkhubhūmī” ti.

“Ñāṇagato bhante nāgasena pañho sunibbeṭhito balavatā atibuddhinā tayā. Nayimaṃ pañhaṃ samattho añño evaṃ vinibbeṭhetuṃ aññatra tvādisena buddhimatā”ti.

Seṭṭhadhammapañho paṭhamo.

2. Sabbasatta hitaeraṇapañho

1. “Bhante nāgasena tumhe bhaṇatha 'tathāgato sabbasattānaṃ ahitamapanetvā hitamupadahatī'ti. Puna ca bhaṇatha 'aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggatanti. Aggikkhandhūpamaṃ bhante dhammapariyāyaṃ desentena tathāgatena saṭṭhimattānaṃ bhikkhūnaṃ hitamapenetvā ahitamupahitaṃ. Yadi bhante nāgasena tathāgato sabbasattānaṃ ahitamapanetvā hitamupadahati, tena hi 'aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhatouggatanti' yaṃ vacanaṃ, taṃ micchā. Yadi aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ [PTS page 165] hoti, tena hi 'tathāgato sabbasattānaṃ ahitamapanetvā hitamupadahatī'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo”ti.

[SL Page 150] [\x 150/]

2. “Tathāgato mahārāja sabbasattānaṃ abhitamapanetvā hitamupadahati. Aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ. Tañca pana na tathāgatassa katena. Tesaṃ yeva attano katenā” ti.

“Yadi bhante nāgasena tathāgato aggikkhandhūpamaṃ dhammapariyāyaṃ na bhāseyya, api nū tesaṃ uṇhalohitaṃ mukhato uggaccheyyā?” Ti.

“Na hi mahārāja. Micchāpaṭipannānaṃ mahārāja tesaṃ bhagavato dhammapariyāyaṃ sutvā pariḷāho uppajjī. Tena tesaṃ pariḷāhena uṇhalohitaṃ mukhato uggatanti. ”

“Tena hi bhante nāgasena tathāgatasse'va katena tesaṃ uṇhalohitaṃ mukhato uggataṃ. Tathāgato yeva tattha adhikāro tesaṃ nāsanāya. Yathā nāma bhante nāgasena abhivammikaṃ paviseyya, athaññataro paṃsukāmo puriso vammikaṃ bhinditvā paṃsuṃ hareyya, tassa paṃsuharaṇena vammikassa susiraṃ pithiyeyya. -76. Atha tattheva so assāsaṃ alabhamāno mareyya, nanu so bhante ahi tassa purisassa katena maraṇaṃ patto?” Ti.

“Āma mahārāja” ti.

“Evameva kho bhante nāgasena tathāgato yeva tattha adhikāro tesaṃ nāsanāyā” ti.
3. “Tathāgato mahārāja dhammaṃ desayamāno anunayapaṭighaṃ na karoti. Anunayapaṭighavippamutto dhammaṃ deseti evaṃ dhamme desīyamāne ye tattha sammā paṭipannā te bujjhanti ye pana micchā paṭipannā te patanti. Yathā mahārāja purisassa ambaṃ vā jambuṃ vā madhukaṃ vā cālayamānassa yāni tattha phalāni sārāni daḷhabandhanāni tāni tattheva accutāni tiṭṭhanti, yāni pana tattha phalāni putivaṇṭamūlāni [PTS page 166] tāni patanti, evameva kho mahārāja tathāgato dhammaṃ desayamāno anunayapaṭighaṃ na karoti, anunayapaṭighavippamutto dhammaṃ deseti. Evaṃ dhamme desīyamāne ye tattha sammā paṭipannā te bujjhanti, ye pana micchā paṭipannā te patanti yathā vā pana mahārāja kassako dhaññaṃ ropetukāmo khettaṃ kasati, tassa kasantassa anekasatasahassāni tiṇāni maranti, evameva kho mahārāja tathāgato paripakkamānase satte bodhetuṃ anunayapaṭighavippamutto dhammaṃ deseti. Evaṃ dhamme desīyamāne ye tattha


76. Pidebheyya (sī. Mu. Ma. )

[SL Page 151] [\x 151/]

Sammā paṭipannā te bujjhanti, ye pana micchā paṭipannā te tiṇāni viya maranti. Yathā vā pana mahārāja manussā rasahetu yantena ucchuṃ pīḷayanti, tesaṃ ucchuṃ pīḷayamānānaṃ ye tattha yantamukhagatā kimayo te piḷīyanti. Evameva kho mahārāja tathāgato paripakkamānase satte bodhetuṃ dhammayantamabhipīḷayati. Ye tattha micchā paṭipannā te kimayo viya marantī” ti.

4. “Tanu bhante nāgasena te bhikkhū tāya dhammadesanāya patitā?” Ti.

“Api nu kho mahārāja tacchako rukkhaṃ rakkhanto-77. Ujukaṃ parisuddhaṃ karotī?” Ti.

“Na hi bhante. Vajjanīyaṃ apanetvā tacchako rukkhaṃ ujukaṃ parisuddhaṃ karoti. ”

“Evameva kho mahārāja tathāgato parisaṃ rakkhanto na sakkoti bodhaneyya satte bodhetuṃ. Micchā paṭipanne satte apanetvā evamete bodhaneyyo satte bodheti. Attakatena pana te mahārāja micchā paṭipannā patanti. Yathā mahārāja kadalī veḷu assatarī attajena phalena haññati, evameva kho mahārāja ye te micchā paṭipannā te attakatena haññanti patanti. Yathā mahārāja corā attakatena cakkhuppāṭanaṃ sūlāropaṇaṃ sīsacchedanaṃ pāpuṇanti, evameva kho mahārāja ye te micchā paṭipannā te attakatena haññanti, jinasāsanā patanti. [PTS page 167] yesaṃ mahārāja saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ, tesaṃ taṃ neva bhagavato katena na paresaṃ katena, atha kho attanoyeva katena. Yathā mahārāja puriso sabbajanassa amataṃ dadeyya, te taṃ amataṃ asitvā arogā dīghāyukā sabbītiyā parimucceyyuṃ, athaññataro puriso durupacārena taṃ asitvā maraṇaṃ pāpuṇeyya api nu kho mahārāja amatadāyako puriso tato nidānaṃ kiñci apuññaṃ āpajjeyyā?” Ti.

5. “Na hi bhante” ti.

“Evameva kho mahārāja tathāgato dasasahassiyā-78 lokadhātuyā devamanussānaṃ amataṃ dhammadānaṃ deti. Ye te sattā bhabbā, te dhammāmatena bujjhanti ye pana te sattā abhabbā te dhammāmatena haññanti patanti. Bhojanaṃ mahārāja sabbasattānaṃ


77. Tacchanto (ma) 78. Dasasahassimhi (sī. Mu. ) Dasasahassiyā (ma)

[SL Page 152] [\x 152/]

Jīvitaṃ rakkhati. Tamekacce bhuñjitvā visūcikāya maranti. Api nu kho so mahārāja bhojanadāyako puriso tato nidānaṃ kiñci apuññaṃ āpajjeyyā?” Ti.

“Na hi bhante” ti.

“Evameva kho mahārāja tathāgato dasasahassiyā lokadhātuyā devamanussānaṃ amataṃ dhammadānaṃ deti. Ye te sattā bhabbā te dhammāmatena bujjhanti, ye pana te sattāabhabbā te dhammāmatena haññanti patantī”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī”ti.

Hitapharaṇapañho dutiyo.

3. Vatthaguyahatidassanapañho.

1. “Bhante nāgasena bhāsitampetaṃ tathāgatena

'Kāyena saṃvaro sādhu sādhu vācāya saṃvaro
Manasā saṃvaro sādhu sādhu sabbattha saṃvaro'ti.

Puna ca tathāgato catunnaṃ parisanāṃ majjhe nisīditvā purato devamanussānaṃ selabrāhmaṇassa kosohitavatthaguyhaṃ dassesi. Yadi bhante nāgasena [PTS page 168] bhagavatā bhaṇitaṃ 'kāyena saṃvaro sādhū'ti, tena hi 'selabrāhmaṇassa kosohitavatthaguyhaṃ dassesī'ti yaṃ vacanaṃ, taṃ micchā. Yadi selabrāhmaṇassa kosohitavatthaguyhaṃ dassesi, tena hi 'kāyena saṃvaro sādhū'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'kāyena saṃvaro sādhū'ti, selassa ca brāhmaṇassa kosohitavatthaguyhaṃ dassitaṃ. Yassa kho mahārāja tathāgate kaṅkhā uppannā, tassa bodhanatthāya bhagavā iddhiyā tappaṭibhāgaṃ kāyaṃ dassesi. So yeva taṃ pāṭihāriyaṃ passatī”ti.

“Ko panetaṃ bhante nāgasena saddahissati, yaṃ parisaṃ gato eko yeva taṃ vatthaguyhaṃ passati, avasesā tattheva vasantā na passissantīti? Iṅgha me taṃ tattha kāraṇaṃ upadisa kāraṇena maṃ saññāpehī” ti.

[SL Page 153] [\x 153/]

“Diṭṭhapubbo pana tayā mahārāja koci vyadhito puriso parikiṇṇo ñātimittehī?” Ti.
“Āma bhante”ti.

“Api nu kho mahārāja parisā passati etaṃ vedanaṃ yāya vedanāya so puriso vediyatī?” Ti.

“Na hi bhante. Attanā yeva so puriso vediyatī” ti.

“Evameva kho mahārāja yasseva tathāgate kaṅkhā uppannā, tasseva tathāgato bodhanāya iddhiyā tappaṭibhāgaṃ kāyaṃ dassesi so yeva taṃ tappaṭihāriyaṃ passati. Yathā vā pana mahārāja kañcideva purisaṃ bhuto āviseyya, api nu kho sā mahārāja parisā passati taṃ bhūtaṃ āgacchantanti?”

“Na hi bhante. So yeva āturo tassa bhūtassa āgamanaṃ passantī” tī.

“Evameva kho mahārāja yasseva tathāgate kaṅkhā uppannā, so yeva taṃ pāṭihāriyaṃ passatī” ti.

Dukkaraṃ bhante nāgasena bhagavatā kataṃ yaṃ ekassapi adassanīyaṃ taṃ dassentenā”ti.

“Na mahārāja bhagavā guyhaṃ [PTS page 169] dasseti, iddhiyā pana chāyaṃ dassesī”ti.

“Chāyāyapi bhante diṭṭhāya diṭṭhaṃ yeva hoti guyhaṃ, yaṃ disvā niṭṭhaṅgato”ti.

“Dukkarañcāpi mahārāja tathāgato karoti bodhaneyye satte bodhetuṃ. Yadi mahārāja tathāgato kiriyaṃ hāpeyya, bodhaneyyā sattā na bujjheyyuṃ. Yasmā ca kho mahārāja yogaññū tathāgato bodhaneyyo bodhetuṃ, tasmā tathāgato yenayena yogena bodhaneyyā bujjhanti, tena tena yogena bodhaneyye bodheti.

3. Yathā mahārāja bhisakko sallakatto, yena yena bhesajjena āturo arogohoti, tena tena bhesajjena āturaṃ upasaṅkhamati, vamanīyaṃ vameti, virecanīyaṃ vireceti, anulepanīyaṃ anulimpati, anuvāsanīyaṃ anuvāseti, evameva kho mahārāja tathāgato yena yena yogena bodhaneyyā sattā

[SL Page 154] [\x 154/]

Bujjhanti, tena tena yogena bodheti. Yathā vā pana mahārāja itthi muḷhagabbhā bhisakkassa adassanīyaṃ guyhaṃ dasseti, evameva kho mahārāja tatāgato bodhaneyyobodhetuṃ adassanīyaṃ guyhaṃ iddhiyā chāyaṃ dassesi. Natthi mahārāja adassanīyo nāma okāso puggalaṃ upādāya. Yadi mahārāja koci bhagavato hadayaṃ disvā bujjheyya, tassapi bhagavā yogena hadayaṃ dasseyya. Yogaññū mahārāja tathāgato desanākusalo. Nanu mahārāja tathāgato therassa nandassa adhimuttiṃ jānitvā taṃ devabhavanaṃ netvā devakaññāyo dassesi 'imināyaṃ kulaputto bujjhissatī'ti, tena ca so kulaputto bujjhi. Iti kho mahārāja tathāgato anekapariyāyena subhanimittaṃ pīḷento garahanto jigucchanto tassa bodhanahetu kakuṭapādiniyo accharāyo dassesi. Evampi tathāgato yogaññū desanākusalo.
4. Punacaparaṃ mahārāja tathāgato therassa cullapanthakassa bhātarā nikkaḍḍhitassa dummanassa upaganatvā sukhumaṃ coḷakhaṇḍaṃ adāsi 'imināyaṃ kulaputto bujjhissatī'ti. [PTS page 170] so pana tena kāraṇena jinasāsane vasībhāvaṃ pāpuṇi. Evampi mahārāja tathāgato yogaññū desanākusalo. Punacaparaṃ mahārāja tathāgato brāhmaṇassa mogharājassa yāvatatiyaṃ pañhaṃ puṭṭho na vyākāsi, 'evamassa kulaputtassa māno upasamissati, mānūpasamā abhisamayo bhavissatī'ti. Tena ca tassa kulaputtassa māno upasami mānūpasamā so brāhmaṇo chasu abhiññāsu vasībhāvaṃ pāpūṇi evampi tathāgato yogaññū desanākusalo”ti.
“Sādhu bhante nāgasena sunibbeṭhito pañho bahuvidhehi kāraṇehi, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, gaṇṭhi bhinnā, bhaggā parappavādā, jinaputtānaṃ cakkhu tayā uppāditaṃ, nippaṭibhānā titthiyā tvaṃ gaṇīvarapavaramāsajjāti.

Vatthaguyahanidassanapañho tatiyo.

4. Pharusavācābhāvapañho.

1. “Bhante nāgasena, bhāsitampetaṃ therena sāriputtena dhammasenāpatinā 'parisuddhavacīsamācāro āvuso tathāgato. Natthi tathāgatassa vacīduccaritaṃ yaṃ tathāgato rakkheyya 'mā me idaṃ paro aññāsī'ti. Puna ca tathāgato therassa sudinnassa kalandaputtassa aparādhe pārājikaṃ paññāpento pharusāhi vācāhi moghapurisavādena samudācari. Tena ca so thero garuttāsena tasito vippaṭisārī nāsakkhī

[SL Page 155] [\x 155/]

Ariyamaggaṃ paṭivijjhituṃ. Yadi bhante nāgasena parisuddhavacīsamācāro tathāgato, natthi tathāgatassa vacīduccaritaṃ. Tena hi 'bhagavatā therassa sudinnassa kalandaputtassa aparādhe moghapurisavādena samudāciṇṇanti' yaṃ vacanaṃ, taṃ micchā. Yadi bhagavatā therassa sudinnassa kalandaputtassa aparādhe moghapurisavādena [PTS page 171] samudāciṇṇaṃ, tena hi 'parisuddhavacīsamācāro tathāgato natthi tathāgatassa vacīduccaritanti' tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā 'parisuddhavacīsamācāro āvuso tathāgato. Natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya 'mā me idaṃ paro aññāsī'ti āyasmato sudinnassa kalandaputtassa aparādhe pārājikaṃ paññāpentena bhagavatā moghapurisavādena samudāciṇṇaṃ. Tañca pana aduṭṭhacittena asārambhena yāthāvalakkhaṇena. Kiñca tattha yāthāvalakkhaṇaṃ? Yassa mahārāja puggalassa imasmiṃ attabhāve catusaccābhisamayo na hoti, tassa purisattanaṃ moghaṃ aññaṃ kayiramānaṃ aññena sambhavati. Tena vuccati 'moghapuriso'ti. Iti mahārāja bhagavatā āyasmato sudinnassa kalandaputtassa sabhāvavacanena samudāciṇṇaṃ no abhūtavādenā”ti.

3. “Sabhāvampi bhante nāgasena yo akkosanto bhaṇati, tassa mayaṃ kahāpaṇaṃ daṇḍaṃ dhārema. Aparādho yeva so. Vatthuṃ nissāya visuṃ vohāraṃ ācaranto akkosatī” ti.

“Atthi pana mahārāja sutapubbaṃ tayā khalitassa abhivādanaṃ vā paccuṭṭhānaṃ vaṃ sakkāraṃ vā upāyanānuppadānaṃ vā?”Ti.

“Na hi bhante. Yato kutoci yattha katthaci khalito so paribhāsanāraho hoti tajjanīyāraho uttamaṅgampi'ssa chindanti hananti pi bandhanti'pi ghātenti'pi jāpenti-79. Pī” ti.

“Tena hi mahārāja bhagavatā kiriyā yeva katā no akiriyā”ti.

“Kiriyampi bhante nāgasena kurumānena patirūpena kātabbaṃ anucchavikena. Savaṇenapi bhante nāgasena tathāgatassa sadevako loko ottappati hirīyatī, bhiyyo dassanena, tatuttariṃ upasaṅkamane payirupāsanenā”ti. [PTS page 172]

4. “Api nu kho mahārāja tikicchako abhissanne kāye kupite dose sinehanīyāni bhesajjāni detī?” Ti.

“Na hi bhante tiṇhāni lekanīyāni bhesajjāni āroga kāmo detī” ti.


79. Jhāpenti. Pi. (Ma. )

[SL Page 156] [\x 156/]

“Evameva kho mahārāja tathāgato sabbakilesavyādhivūpasamanāya anusatthiṃ deti. Pharusā'pi mahārāja tathāgatassa vācā satte sinehayati, mūduke karoti. Yathā mahārāja uṇhampi udakaṃ yaṃ kiñci sinehanīyaṃ sinehayati mūduṃ karoti, evameva kho mahārāja pharusāpi tathāgatassa vācā atthavatī hoti karuṇāsahagatā yathā mahārāja [SL Page] [\x /] pituvacanaṃ puttānaṃ atthavantaṃ hoti karuṇāsahagataṃ, evameva kho mahārāja pharusā'pi tathāgatassa vācā atthavatī hoti karuṇāsahagatā. Pharusā'pi mahārāja tathāgatassa vācā sattānaṃ kilesappahānāya hoti. Yathā mahārāja duggandhampi gomuttaṃ pītaṃ virasampi agadaṃ khāyitaṃ sattānaṃ vyādhiṃ hanati, evameva kho mahārāja pharusā'pi tathāgatassa vācā atthavatī karuṇāsahagatā. Yathā mahārāja mahanto'pi tulapuñjo-80 parassa kāye nipatitvā rujaṃ na karoti, evameva kho mahārāja pharusā'pi tathāgatassa vācā na kassaci dukkhaṃ uppādetī”ti.

“Suvinicchito bhante nāgasena pañho bahūhi kāraṇehi. Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī”ti.

Tathāgatassa pharusāvācābhāvapañho catuttho.

5. Rukkhācetanabhāvapañho.

1. “Bhante nāgasena bhāsitampetaṃ tathāgatena:

'Acetanaṃ brāhmaṇa assuṇantaṃ
Jānaṃ ajānantamimaṃ palāsaṃ,
Āraddhaviriyo dhuvaṃ appamatto.
Sukhaseyyaṃ pucchasi kissa hetu'ti. [PTS page 173]

Puna ca bhaṇitaṃ 'iti phandanarukkho tāvadeva ajjhabhāsatha: 'mayhampi vacanaṃ atthi. Bhāradvāja suṇohi me'ti. Yadi bhante nāgasena rukkho acetano, tena hi phandanena rukkhena bhāradvājena saha sallapitanti yaṃ vacanaṃ taṃ micchā. Yadi phandanena rukkhena bhāradvājena saddhiṃ sallapitaṃ, tena hi 'rukkho acetano'ti, tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'rukkho acetano'ti. Phandanena ca rukkhena bhāradvājena saddhi sallapitaṃ. Tañca pana vacanaṃ lokasamaññāya bhaṇitaṃ. Natthi mahārāja acetanassa rukkhassa sallāpo nāma. Api ca mahārāja tasmiṃ rukkhe


80. Tulapicu (sī. Mu. )

[SL Page 157] [\x 157/]

Adhivatthā devatā. Tassā yeva taṃ adhivacanaṃ 'rukkho'ti. 'Rukkho sallapatī'ti cesā lokapaññatti. Yathā mahārāja sakaṭaṃ dhaññaparipuritaṃ dhaññasakaṭanti jano voharati, tañca pana sakaṭaṃ kaṭṭhamayaṃ. Tasmiṃ dhaññassa ākiritattā 'dhaññasakaṭanti' jano voharati. Evameva khe mahārāja na rukkho sallapati. Rukkho acetano. Yā pana tasmiṃ rukkhe adhivatthā devatā, tassā yeva taṃ adhivacanaṃ 'rukkho'ti. 'Rukkho sallapatī' ti cesā lokapaññatti.

3. Yathā vā pana mahārāja dadhiṃ mathayamāno 'takkaṃ mathemī'ti voharati. Na taṃ takkaṃ yaṃ so matheti. Dadhiṃ yeva so mathento 'takkaṃ mathemī'ti voharati. Evameva kho mahārāja na rukkho sallapati. Rukkho acetano yā pana tasmiṃ rukkhe adhivatthā devatā, tassā yeva taṃ adhivacanaṃ 'rukkho'ti. 'Rukkho sallapatī'ti cesā lokapaññatti. Yathā mahārāja asantaṃ sādhento 'asantaṃ sādhemī'ti voharati. [PTS page 174] 'asiddhaṃ siddhanti' voharati, evañcesā lokasamaññā. Evameva kho mahārāja na rukkho sallapati. Rukkho acetano. Yā pana tasmiṃ rukkhe adhivatthā devatā, tassā yeva taṃ adhivacanaṃ 'rukkho'tī. 'Rukkho sallapatī' ti cesā lokapaññatti. Yāya mahārāja lokasamaññāya jano voharati, tathāgato'pi tāyeva lokasamaññāya sattānaṃ dhammaṃ desetī” ti.

“Sādhu bhante nāgasena evametaṃ tathā sampaṭicchāmī” ti.

Rukkhācetanabhāvapañho pañcamo.

6. Piṇḍapātamahapphalapañho.

1. “Bhante nāgasena bhāsitampetaṃ dhammasaṅgītikārakehi therehi

'Cundassa bhattaṃ bhuñjitvā kammārassā'ti me sutaṃ,
Ābādhaṃ samphusī dhiro pabāḷhaṃ māraṇantika'nti.

Puna ca bhagavatā bhaṇitaṃ “dve 'me ānanda piṇḍapātā samā samaphalā-81. Samavipākā ati viya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato


81. Sama samaphalā sama samavipākā (sī. Mu. )

[SL Page 158] [\x 158/]

Anupādisesāya nibbāṇadhātuyā parinibbāyī ime dve piṇḍapātā samā samaphalā samavipākā ati viya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā'ti yadi bhante nāgasena tathāgatassa cundassa bhattaṃ bhuttāvissa-82. Kharo ābādho uppanno, pabāḷhā vedanā pavattā māraṇantikā, tena hi 'dve 'me ānanda piṇḍapātā samā samaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā'ti yaṃ vacanaṃ taṃ micchā. Yadi dve 'me piṇḍapātā samā samaphalā samavipākā ativiya aññehi piṇḍātehi mahapphalatarā ca mahānisaṃsatarā ca, tena hi 'bhagavato cundassa bhattaṃ bhuttāvissa kharo ābādho uppanno, pabāḷhā ca vedanā pavattā māraṇantikā'ti, tampi vacanaṃ micchā kinnu kho bhante nāgasena so piṇḍapāto visagatatāya mahapphalo, roguppādakatāya mahapphalo, [PTS page 175] āyuvināsakatāya mahapphalo, bhagavato jīvitahāratāya mahapphalo? Tattha me kāraṇaṃ brūhi parappavādānaṃ niggahāya. Etthāya jano sammūḷho 'lobhavasena atibahuṃ khāyitena lohitapakkhandikā uppannā'ti. Ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo” ti.

“Bhāsitampetaṃ mahārāja dhammasaṅgītikārakehi mahātherehi

'Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ,
Ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikanti. '

Bhagavatā ca bhaṇitaṃ 'dve 'me ānanda piṇḍapātā samā samaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbāṇadhātuyā parinibbāyi, ime dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā'ti so pana piṇḍapāto bahuguṇo bahuvipāko anekānisaṃso. Devatā mahārāja haṭṭhā pasannamānasā 'ayaṃ bhagavato pacchimo piṇḍapāto'ti dibbaṃ ojaṃ sūkaramaddave ākiriṃsu. Taṃ pana sammāpākaṃ lahupākaṃ manuññaṃ bahurasaṃ jaṭharaggitejassa hitaṃ. Na hi mahārāja tato nidānaṃ bhagavato koci anuppanno rogo uppanno. Api ca mahārāja bhagavato pakatidubbale sarīre khīṇe āyusaṅkāre uppanno rogo bhiyyo abhivaḍḍhi. Yathā mahārāja pakatiyā jalamāno


82. Bhujitvā (sī. Mu. )
[SL Page 159] [\x 159/]

Aggi aññasmiṃ upādāne dinne bhiyyo pajjalati, evameva kho mahārāja bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi. Yathā vā pana mahārāja [PTS page 176] soto pakatiyā sandamāno abhivaṭṭhe mahāmeghe bhiyyo mahoghoudakavāhako hoti, evameva kho mahārāja bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi. Yathā vā pana mahārāja pakatiyā abhissandamānadhātuko-83. Kucchi aññasmiṃ apakke ajjhoharite bhiyyo āmayeyya, -84. Evameva kho mahārāja bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi. Natthi mahārāja tasmiṃ piṇaḍapāte doso. Na ca tassa sakkā doso āropetunti”.

3. “Bhante nāgasena kena kāraṇena te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā?” Ti.

“Dhammānumajjanasamāpattivasena mahārāja te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā”ti.
“Bhante nāgasena katamesaṃ dhammānaṃ anumajjanasamāpattivasena te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā?”Ti.

“Navannaṃ mahārāja anupubbavihārasamāpattīnaṃ anulomapaṭilomaṃ samāpajjanavasena te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā”ti.

“Bhante nāgasena dvisu yeva divasesu adhimattaṃ tathāgato navānupubbavihārasamāpattiyo anulomapaṭilomaṃ samāpajjī?” Ti.

“Āma mahārājā” ti.

“Acchariyaṃ bhante nāgasena, abbhutaṃ bhante nāgasena, yaṃ imasmiṃ buddhakkhette asadisaṃ paramadānaṃ, tampi imehi dvīhi piṇḍapātehi agaṇitaṃ! Acchariyaṃ bhante nāgasena, abbhutaṃ bhante nāgasena, yāvamahantī navānupubbavihārasamāpattiyo, yatra hi nāma navānupubbavihārasamāpattivasena [PTS page 177] dānaṃ mahapphalataraṃ hoti mahānisaṃsataraṃ sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Piṇḍapātamahapphalabhāvapañho chaṭṭho.


83. Abhisandamāno cātakucchi (sī. Mu. ) Abhissannadhātu kucchi
84. Āmiyeyya (sī. Mu. ) Āyameyya (ma. )

[SL Page 160] [\x 160/]

7. Buddhapūjanapañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā 'avyāvaṭā tumhe ānanda bhotha tathāgatassa sarīrapūjāyā'ti. Puna ca bhaṇitaṃ.

'Pūjetha naṃ pūjanīyassa dhātuṃ
Evaṅkarā saggamito gamissathā'ti.

Yadi bhante nāgasena tathāgatena bhaṇitaṃ 'avyāvaṭā tumhe ānanda bhotha tathāgatassa sarīrapūjāyā'ti, tena hi 'pūjetha naṃ pūjanīyassa dhātuṃ evaṅkarā saggamito gamissathā'ti yaṃ vacanaṃ, taṃ micchā yadi tathāgatena bhaṇitaṃ 'pūjetha naṃ pūjanīyassa dhātuṃ evaṅkarā saggamito gamissathā'ti, tena hi 'avyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāyā'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo'ti.

2. Bhāsitampetaṃ mahārāja bhagavatā 'avyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāyā'ti. Puna ca bhaṇitaṃ 'pūjetha naṃ pūjanīyassa dhātuṃ evaṅkarā saggamito gamissathā'ti. Tañca pana na sabbesaṃ jinaputtānaṃ yeva ārabbha bhaṇitaṃ 'avyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāyā'ti. Akammañcetaṃ mahārāja [PTS page 178] jinaputtānaṃ yadidaṃ pūjā. Sammasanaṃ saṅkhārānaṃ yoniso manasikāro satipaṭṭhānānupassanā ārammaṇasāraggāho kilesayuddhaṃ sadatthamanuyuñjanā etaṃ jinaputtānaṃ karaṇīyaṃ. Avasesānaṃ devamanussānaṃ pūjā karaṇīyā. Yathā mahārāja mahiyā rājaputtānaṃ hatthiassarathadhanutharulekhamuddāsikkhākhattamantasutisumutiyuddhayujjhāpanaki- riyā karaṇīyā, avasesānaṃ puthuvessasuddānaṃ kasivaṇijjā gorakkhā karaṇīyā, evameva kho mahārāja akammañcetaṃ jinaputtānaṃ yadidaṃ pūjā. Sammasanaṃ saṅkhārānaṃ yoniso manasikārosatipaṭṭhānānupassanā ārammaṇasāraggāho kilesayuddhaṃ sadatthānuyuñjanaṃ etaṃ jinaputtānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā karaṇīyā.

3. Yathā vā pana mahārāja brāhmaṇamāṇavakānaṃ irubbedaṃ yajubbedaṃ sāmavedaṃ athabbaṇavedaṃ lakkhaṇaṃ itihāsaṃ purāṇaṃ nighaṇḍu keṭubhaṃ akkharappabhedaṃ padaṃ veyyākaraṇaṃ bhāsamaggaṃ uppātaṃ supinaṃ nimittaṃ chaḷaṅgaṃ candaggāhaṃ suriyaggāhaṃ sukkarāhucaritaṃ uḷuggahayuddhaṃ devadundubhissaraṃ okkanti ukkāpātaṃ bhumikampaṃ-85. Disādāhaṃ bhummantalikkhaṃ jotisaṃ lokā yatikaṃ sācakkaṃ mīgacakkaṃ antaracakkaṃ missakuppādaṃ


85. Bhumikammaṃ (ma. )

[SL Page 161] [\x 161/]

Sakuṇarutaṃ-86 sikkhā karaṇīyā. Avasesānaṃ puthuvessasuddānaṃ kasivaṇijjā gorakkhā karaṇīyā. Evameva kho mahārāja akammañcetaṃ jinaputtānaṃ yadidaṃ pūjā. Sammasanaṃ saṅkhārānaṃ yonisomanasikāro satipaṭṭhānānupassanā ārammaṇasāraggāho kilesayuddhaṃ sadatthamanuyuñjanaṃ etaṃ jinaputtānaṃ karaṇīyaṃ. Avasesānaṃ devamanussānaṃ pūjā karaṇīyā. Tasmā mahārāja tathāgato 'mā ime akamme yujjantu-87. [PTS page 179] sakakamme-88 ime yujjantu'ti āha 'āvyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāyā'ti. Yadetaṃ mahārāja tathāgato na bhaṇeyya, pattacīvarampi attano pariyādāpetvā bhikkhū buddhapūjaṃ yeva kareyyunti. ”

“Sādhu bhante nāgasena evametaṃ tathā sampaṭicchāmī” ti.

Buddhapūjānuññātapañho sattamo.

8. Pādasakalikāhatapañho

1. “Bhante nāgasena tumhe bhaṇatha bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnā unnamati unnatā onamatī'ti. Puna ca bhaṇatha 'bhagavato pādo sakalikāya khato'ti. Yā sā sakalikā bhagavato pāde patītā, kissa pana sā sakalikā pādā na nivattā. Yadi bhante nāgasena bhagavato gacchantassa ayaṃ acenatā mahāpaṭhavī ninnā unnamati unnatā onamati, tena hi 'bhagavato pāde sakalikāya khato'ti yaṃ vacanaṃ taṃ micchā. Yadi bhagavato pādo sakalikāya khato tena hi 'bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnā unnamati unnatā onamatī'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Saccaṃ mahārāja atthetaṃ bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnā unnamati unnatā onamati. Bhagavato ca pādo sakalikāya khato. Na ca pana sā sakalikā attano dhammatāya patitā. Devadattassa upakkamena patitā. Devadatto mahārāja bahūni jātisatasahassāni bhagavati āghātaṃ bandhi. So tena āghātena mahantaṃ kūṭāgārappamāṇaṃ pāsāṇaṃ bhagavato uparipātessāmī'ti muñci. Atha dve selā paṭhavito uṭṭhahitvā taṃ


86. Sakuṇarutaracitaṃ (ma. ) 87. Yuñjanatu sī. Mu, ma. ) 88. Kamme (ma)

[SL Page 162] [\x 162/]

Pāsāṇaṃ sampaṭicchiṃsu. Atha nesaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena [PTS page 180] vā patanti bhagavato pāde patitā” ti.

“Yathā ca bhante nāgasena dve selā pāsāṇaṃ sampaṭicchiṃsu, tatheva papaṭikā'pi sampaṭicchitabbā”ti.

“Sampaṭicchitampi mahārāja idhekaccaṃ paggharatī passavatī naṭṭhānamupagacchati. Yathā mahārāja udakaṃ pāṇinā gahitaṃ aṅgulantarikāhi paggharati passavatī naṭṭhānamūpagacchati, khīraṃ takkaṃ madhu-89. Sappi telaṃ maccharasaṃ maṃsarasaṃ pāṇinā gahitaṃ aṅgulantarikāhi paggharati passavati naṭṭhānamupagacchati, evameva kho mahārāja sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patanti bhagavato pāde patitā. Yathā vā pana mahārāja saṇhasukhumaṃ aṇuṃ rajasamaṃ pulinaṃ muṭṭhinā gahitaṃ aṅgulantarikāhi paggharati passavati naṭṭhānamupagacchati, evameva kho mahārāja sampaṭicchanatthaṃ upagatānaṃ-90 dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī bhagavato pāde patitā yathā vā pana mahārāja kabalo mukhena gahito idhekaccassa mukhā muccitvā-91. Paggharatī passavati naṭṭhānamūpagacchati, evameva kho mahārāja sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī bhagavato pāde patitā”ti.

3. “Hotu bhante nāgasena. Selehi pāsāṇo sampaṭicchito hotu. Atha papaṭikāyapi apaciti kātabbā yatheva mahāpaṭhaviyā” ti.

“Dvādasime mahārāja apacitiṃ na karonti. Katame dvādasa? Ratto rāgavasena apacitiṃ na karoti, duṭṭho dosavasena, muḷho mohavasena, unnato-92. Mānavasena, nigguṇo avisesatāya, atithaddho anisedhanātāya, hīno hīnasabhāvatāya, vacanakaro anissaratāya, pāpo kadariyatāya, dukkhāpito paṭidukkhāpanatāya, luddho [PTS page 181] lobhābhibhūtatāya, āyūhito atthasādhanatāya-92. Apacitiṃ na karoti. Ime kho mahārāja dvādasa apacitiṃ na karonti sā ca pana papaṭikā pāsāṇasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā. Yathā vā pana mahārāja saṇhasukhumo aṇu rajo anilabalasamāgato animittakatadiso yena vā tena vā abhikirati, evameva kho mahārāja sā papaṭikā pāsāṇasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā yadi mahārāja sā papaṭikā pāsāṇato visuṃ na bhaveyya,


89. Madhuṃ (sī. Mu) 90. Muñcitvā sī. Mu. ) 91. Uddhato (sī. Mu. )
92. Atthaṃ sādhento (syā, i. Sī. Mu. )

[SL Page 163] [\x 163/]

Tampi te selā pāsāṇapapaṭikaṃ uppatitvā gaṇheyyuṃ. Esā pana mahārāja papaṭikā na bhummaṭṭhā na ākāsaṭṭhā, pāsāṇasampahāravegena bhijjitvā animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā. Yathā vā pana mahārāja vātamaṇḍalikāya ukkhittaṃ purāṇapaṇṇaṃ animittakatadisaṃ yena vā tena vā patati, evameva kho mahārāja esā papaṭikā pāsāṇasampahāravegena animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā. Api ca mahārāja akataññūssa kadariyassa devadattassa dukkhānubhavanāya sā papaṭikā bhagavato pāde patitā” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Sakalikāhatapañho aṭṭhamo.

9. Aggaggasamaṇapañho

“Bhante nāgasena bhāsitampetaṃ bhagavatā āsavānaṃ khayā samaṇo hotī'ti. Puna ca bhaṇitaṃ

'Catubhi dhammehi samaṅgibhūtaṃ
Taṃ ve naraṃ samaṇaṃ āhu loke'ti.

Tatīrame cattāro dhammā khanti appāhāratā rativippahānaṃ ākiñcaññaṃ. Sabbāni panetāni aparikkhiṇāsavassa [PTS page 182] sakilesasseva honti. Yadi bhante nāgasena āsavānaṃ khayā samaṇo hoti tena hi 'catubbhi dhamhi samaṅgibhūtaṃ taṃ ve naraṃ samaṇaṃ āhu loke'tiyaṃ vacanaṃ taṃ micchā. Yadi catubhi dhammehi samaṅgibhuto samaṇo hoti, tena hi 'āsavānaṃ khayā samaṇo hotī'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'āsavāṇaṃ khayā samaṇo hotī'ti. Bhaṇitañca bhagavatā 'catubbhi dhammehi samaṅgibhūtaṃ taṃ ve naraṃ samaṇaṃ āhu loke'ti. Tadidaṃ mahārāja vacanaṃ tesaṃ tesaṃ puggalānaṃ guṇavasena bhaṇitaṃ. 'Catubbhi dhammehi samaṅgibhūtaṃ taṃ ve naraṃ samaṇaṃ āhu loke'ti. Idaṃ pana niravasesavacanaṃ 'āsavānaṃ khayā samaṇo hotī'ti. Api ca mahārāja ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati. Yathā mahārāja yāni kānici jalajathalajapupphāni, vassikaṃ tesaṃ aggamakkhāyati, avasesāni yānikānici vividhāni pupphajātāni, sabbāni tāni pupphāni yeva

[SL Page 164] [\x 164/]

Upādāyupādāya pana vassikaṃ yeva pupphaṃ janassa patthitaṃ pihayitaṃ. Evameva kho mahārāja ye keci kilesupasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati yathā vā pana mahārāja sabbadhaññānaṃ sāli aggamakkhāyati. Yā kāci avasesā vividhā dhaññajātiyo tā sabbā upādāyupādāya [PTS page 183] bhojanāni sarīrayāpanāya sāli yeva tesaṃ aggamakkhāyati. Evameva kho mahārāja ye keci kilesupasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyatī”ti.

3. “Sādhu bhante nāgasena! Evametaṃ tathā samappiṭicchāmī” ti.

Aggaggasamaṇapañho navamo.

10. Vaṇṇabhaṇanapañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīya'nti. Puna ca tathāgato selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano ubbillāvito bhiyyo uttariṃ sakaguṇaṃ pakittesi:

'Rājā'hamasmi sela dhammarājā anuttaro,
Dhammena cakkaṃ vattemi cakkaṃ appativattiya'nti.

Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhe hi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīya'nati, tena hi 'selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano ubbillāvito bhiyyo uttariṃ sakaguṇaṃ pakitteti, tena hi 'mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīya'nti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo” [PTS page 184] ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammasasa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ

[SL Page 165] [\x 165/]

Karaṇīya'nti. Selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃpakittitaṃ 'rājā' hamasmi sela dhammarājā anuttaro, dhammena cakkaṃ vattemi cakkaṃ appativattiya'nti. Paṭhamaṃ mahārāja bhagavatā dhammassa sabhāvasarasalakkhaṇaṃ sabhāvaṃavitathaṃ bhūtaṃ tacchaṃ tathattaṃ paridīpayamānena bhaṇitaṃ 'mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīya'nti. Yampana bhagavatā selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ 'rājā'hamasmi sela dhammarājā anuttaro'ti, taṃ na lābhahetu, na yasahetu, na pakkhahetu, na antevāsikamyatāya. Atha kho anukampāya kāruññena hitavasena. Evaṃ imassa dhammābhisamayo bhavissati tiṇṇannañca māṇavakasatānanti. Evaṃ bhiyyo uttariṃ sakaguṇaṃ bhaṇitaṃ 'rājā hamasmi sela dhammarājā anuttaro” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Vaṇṇabhaṇanapañho dasamo.

11. Ahiṃsāniggahapañho

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'ahiṃsayaṃ paraṃ loke piyo hehisi māmako'ti. Puna ca bhaṇitaṃ 'niggaṇhe niggahārahaṃ paggaṇhe paggahāraha'nti. [PTS page 185] niggaho nāma bhante nāgasena hatthacchedo pādacchedo vadho bandhanaṃ kāraṇā māraṇaṃ santativikopanaṃ. Na etaṃ vacanaṃ bhagavato yuttaṃ. Na ca bhagavā arahati etaṃvacanaṃ vattuṃ. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'ahiṃsayaṃ paraṃ loke piyo hehisi māmako'ti, tena hi 'niggaṇhe niggahārahaṃ paggaṇhe paggahārahanti' yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'niggaṇhe niggahārahaṃ paggaṇhe paggahārahanti' tena hi 'ahiṃsayaṃ paraṃ loke piyo hehisi māmako'ti tampi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'ahiṃsayaṃ paraṃ loke piyo hehisi-94. Māmako'ti bhaṇitañca-

'Niggaṇhe niggahārahaṃ paggaṇhe paggahārahanti,


94. Hohisi (sī. Mu. Ma. )

[SL Page 166] [\x 166/]

'Ahiṃsayaṃ paraṃ loke piyo hehisi māmako'ti sabbesaṃ mahārāja tathāgatānaṃ anumataṃ etaṃ esā anusatthi, esā dhammadesanā dhammo hi mahārāja ahiṃsālakkhaṇo. Sabhāvavacanaṃ etaṃ yampana mahārāja tathāgato āha: 'niggaṇhe niggahārahaṃ paggaṇhe paggahārahanti' bhāsā esā unnataṃ mahārāja cittaṃ niggahetabbaṃ, līnaṃ cittaṃ paggahetabbaṃ akusalaṃ cittaṃ niggahetabbaṃ, kusalaṃ cittaṃ paggahetabbaṃ ayoniso manasikāro niggahetabbo, yoniso manasikāro paggahetabbo. [PTS page 186] micchā paṭipanno niggahetabbo, sammāpaṭipanno paggahetabbo. Anariyo niggahetabbo, ariyo paggahetabbo. Coro niggahetabbo, acoro paggahetabbo” ti.

“Hotu bhante nāgasena. Idāni tvaṃ paccāgato'si mama visayaṃ yamahaṃ pucchāmi, some attho upagato. Coro pana bhante nāgasena niggaṇhantena kathaṃ niggahetabbo?” Ti.

“Coro mahārāja niggaṇhantena evaṃ niggahetabbo: paribhāsanīyo paribhāsitabbo, daṇḍanīyo daṇḍetabbo, pabbājanīyo pabbājetabbo, bandhanīyo bandhitabbo, ghātanīyo ghātetabbo” ti.

“Yampana bhante nāgasena corānaṃ ghātanaṃ, taṃ tathāgatānaṃ anumata?Nti”.

“Na hi mahārājā” ti.

“Kissa pana coro anusāsanīyo anumato tathāgatānanti?”

“Yo so mahārāja ghātīyati, na so tathāgatānaṃ anumatiyā ghātīyati. Sayaṃ katena so ghātīyati. Api ca dhammānusiṭṭhiyā anusāsīyati. Sakkā pana mahārāja purisaṃ akārakaṃ anaparādhaṃ vithiyaṃ carantaṃ gahetvā matimatā ghātayitunti?”
“Na hi bhante”ti.

“Kena kāraṇena mahārājā?”Ti.

“Akārakattā bhante”ti.

“Evameva kho mahārāja na coro tathāgatānaṃ anumatiyā bhaññati. Sayaṃ katena so haññati. Kimpanatthe anusāsako kañci dosaṃ āpajjatī?” Ti.

[SL Page 167] [\x 167/]

“Na hi bhante” ti.

“Tena hi mahārāja tathāgatānaṃ anusatthi sammānusatthi hotī”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Ahiṃsāniggahapañho ekādasamo.

12. Bhikkhupaṇāmitapañho

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'akkodhano vigatakhīlo hasmī'ti, puna ca tathāgato there sāriputtamoggallāne saparise paṇāmesi. Kinnu kho bhante nāgasena tathāgato [PTS page 187] kupito parisaṃ paṇāmesi, udāhu tuṭṭho paṇāmesi? Etaṃ tāva jānāhi 'imaṃ nāmā'ti. Yadi bhante kupito parisaṃ paṇāmesi, tena hi tathāgatassa kodho appativattito. Yadi tuṭṭho paṇāmesi, tena hi avatthusmiṃ ajānantena paṇāmitā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'akkodhano vigatakhīlo hamasmī'ti paṇāmitā ca therā sāriputtamoggallānā saparisā. Tañca pana na kopena. Idha mahārāja kocideva puriso mahāpaṭhaviyā mūle vā khāṇuke vā pāsāṇe vā kaṭhale vā visame vā bhumibhāge khalitvā patati, api nū kho mahārāja mahāpaṭhavī kupitā taṃ pātetī?” Ti.

“Na hi bhante. Natthi mahāpaṭhaviyā kopo vā pasādo vā anunayapaṭighavippamuttā mahāpaṭhavī. Sayameva so alaso khalitvā patito”ti.

“Evameva kho mahārāja natthi tathāgatānaṃ kopo vā pasādo vā anunayapaṭighavippamuttā tathāgatā arahanto sammāsambuddhā atha kho sayaṃ kateneva te attano aparādhena paṇāmitā. Idha pana mahārāja samuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva nicchubhati, thalaṃ ussādeti. Api nu kho mahārāja mahāsamuddo kupito taṃ kuṇapaṃ nicchūbhatī?” Ti.

3. “Na hi bhante natthi mahāsamuddassa kopo vā pasādo vā. Anunayapaṭighavippamutto mahāsamuddo”ti.

“Evameva kho mahārāja natthi tathāgatānaṃ kopo vā pasādo vā. Anunayapaṭighavippamuttā tathāgatā arahanto sammāsambuddhā. Atha

[SL Page 168] [\x 168/]

Kho sayaṃ kateneva te attano aparādhena paṇāmitā. Yathā mahārāja paṭhaviyā khalito patati, -94. Evaṃ jinasāsanavare khalito paṇāmīyati yathā mahāsamudde mataṃ [PTS page 188] kuṇapaṃ nicchubhati, evaṃ jinasāsanavare khalito paṇāmīyati. Yaṃ pana te mahārāja tathāgato paṇāmesi, tesaṃ atthakāmo hitakāmo sukhakāmo visuddhikāmo, 'evaṃ ime jātijarāvyādhimaraṇā parimuccissantī'ti paṇāmesī” ti.

“Sādhu bhante nāgasena, evametaṃ tathā sampaṭicchāmī”ti.

Bhikkhupaṇāmanapañho bārasamo.

Paṇāmitavaggo tatiyo.
(Imasmiṃvagge bārasa pañhā)

4. Sabbaññutañāṇavaggo

1. Iddhiyā kammavipākabalavatara pañho.

1. Bhante nāgasena bhāsitampetaṃ bhagavatā 'etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimattānaṃ yadidaṃ mahāmoggallāno'ti. Puna ca kira so laguḷehi paripothito bhinnasīso saṃcuṇṇitaṭṭhimaṃsadhamanimajjāparigatto-95. Parinibbuto'ti. Yadibhante nāgasena thero mahāmoggallāno iddhiyā koṭiṃ gato, tena hi 'laguḷehi paripothito parinibbuto'ti yaṃ vacanaṃ taṃ micchā. Yadi laguḷehi paripothito parinibbuto, tena hi 'iddhiyā koṭiṃ gato'ti tampi vacanaṃ micchā. Kiṃ na samattho iddhiyā attano upaghātaṃ apanayituṃ, sadevakassapi lokassa paṭisaraṇaṃbhavituṃ?-96 Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'etadaggaṃ bhikkhave mama sākānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno'ti. Āyasmā ca mahāmoggallāno laguḷahato parinibbuto. Tañca pana kammādhiggahītenā'ti. ”

“Nanu bhante nāgasena iddhimato [PTS page 189] iddhivisayo'pi kammavipāko'pi dve acintiyā? Acintiyena acintiyaṃ apanayitabbaṃ. Yathā nāma bhante keci phalakāmā kapitthena kapitthaṃ pothenti, ambena ambaṃ pothenti, evameva kho bhante nāgasena acintiyena acintiyaṃ pothayitvā apanetabbanti. Acintiyānampi mahārāja ekaṃ adhimattaṃ balavataraṃ. Yathā mahārāja mahiyā
——
94. Patīyati (ma. ) 95. Dhamanīchinnaparigātte, dhamanimajjāpakanto (sī. Mu. ) 96. Bhavituṃ arahoti (sī. Mu. , Ma. )

[SL Page 169] [\x 169/]

Rājāno honti samajaccā. Samajaccānampi tesaṃ. Eko sabbe ahibhavitvā āṇaṃ pavatteti. Evameva kho mahārāja tesaṃ acintiyānaṃ kammavipāko yeva adhimatto balavataro. Kammavipāko yeva sabbe abhibhaviya āṇaṃ pavatteti. Kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Idha pana mahārāja koci puriso kismivideva pakaraṇe aparajjhati na tassa mātā vā pitā vā bhaginibhātaro vā sakhīsahāyakā vā taṃ tāyanti, atha kho rājā eva tattha abhibhaviya āṇaṃ pavatteti. Kiṃ tattha kāraṇaṃ? Aparādhikatā. Evameva kho mahārāja tesaṃ acintiyānaṃ kammavipāke yeva adhimatto balavataro kammavipāko yeva sabbe abhibhaviya āṇaṃ pavatteti. Kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Yathā vā pana mahārāja mahiyā davaḍāhe samuṭṭhite ghaṭasahassampi udakaṃ na sakkoti nibbāpetuṃ. Atha kho aggi yeva tattha abhibhaviya āṇaṃ pavatteti. Kiṃ tattha kāraṇaṃ? Balavato tejassa. Evameva kho mahārāja tesaṃ acintiyānaṃ kammavipāṃ yeva adhimattaṃ balavataraṃ. Kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti. Kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Tasmā mahārāja āyasmato mahāmoggallānassa kammādhiggahitassa laguḷehi pothiyamānassa iddhiyā samannāhāro nāhosī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” [PTS page 190] ti.

Iddhikammavipākapañho paṭhamo.

2. Dhammavinayapaṭicchannāpaṭicchannapañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicchanno'ti. Puna ca pātimokkuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. Yadi bhante nāgasena jinasāsane yuttaṃ vā pattaṃ vā samayaṃ vā labhetha, vinayapaññatti vivaṭā sobheyya. Kena kāraṇena? Kevalaṃ tattha sikkhāsaṃyamo niyamo sīlaguṇa ācārapaññatti attharaso dhammaraso vimuttiraso. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati, no paṭicchanno'ti, tena hi pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannanti' yaṃ vacanaṃ, taṃ micchā yadi pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ,

[SL Page 170] [\x 170/]

Tena hi tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicchanno'titampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicachanno'ti. Puna ca pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. Tañca pana na sabbesaṃ, sīmaṃ katvā pihitaṃ. Tividhena mahārāja bhagavatā pātimokkhuddeso sīmaṃ katvā pihito: pubbakānaṃ tathāgatānaṃ vaṃsavasenapihito, dhammassa garukattā pihito, bhikkubhumiyā garukattā pihito. Kathaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito? Vaṃso eso mahārāja sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkuddeso. Avasesānaṃ pihito. Yathā mahārāja khattiyānaṃ khattiyamāyā khattiyesu yeva carati, evametaṃ khattiyānaṃ lokassa paveṇi avasesānaṃ pihitā. [PTS page 191] evameva kho mahārāja vaṃso eso sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso, avasesānaṃ pihito. Yathā vā pana mahārāja mahiyā gaṇā vattanti, mallā atonā pabbatā dhammagiriyā brahmagiriyā naṭakā naccakā laṅghakā pisāvā maṇibhaddā puṇṇabhaddā candimasuriyā siridevatā kālidevatā sivā vāsudevā ghanikā asīpāyā bhaddiputtā'ti. Tesaṃ tesaṃ rahassaṃ tesu tesu gaṇesu yeva carati, avasesānaṃ pihitaṃ. Evameva kho mahārāja vaṃso eso sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso, avasesānaṃ pihito. Evaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito. Kathaṃ dhammassa garukattā pātimokkuddeso sīmaṃ katvā pihito? Dhammo mahārāja garuko bhāriyo. Tattha sammattakārī aññaṃ ārādheti. Taṃ tattha paramparāsammattakāritāya pāpuṇāti na taṃ tattha paramparāsammattakāritāya pāpuṇāti, 'mā cāyaṃ sāradhammo varadhammo asammattakārīnaṃ hatthagato oñāto avañāto hīlito khīlito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oñāto avañāto hilito khīlito garahito bhavatu'ti. Evaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito. Yathā mahārāja sāravarapavaraabhijātajātimantarattalohitavandanaṃ nāma savarapuramanugataṃ oñātaṃ avañātaṃ hīlitaṃ khīlitaṃ garahitaṃ bhavati, evameva kho mahārāja 'māyaṃ sāradhammo varadhammo paramparāasammattakārīnaṃ hatthagato oñāto avañāto hīlito khīlito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oñāto avaññāto

[SL Page 171] [\x 171/]

Hīlito khīlito garahito bhavatu'ti, evaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā [PTS page 192] pihito. Kathaṃ bhikkhubhumiyā garukattā pātimokkuddeso sīmaṃ katvā pihito? Bhikkhubhāvo kho mahārāja loke atuliyo appamāṇo anagghaniyo, na sakkā kenaci agghāpetuṃ tuletuṃ parimetuṃ. Māyaṃ evarūpe bhikkhubhāve ṭhito lokena samasamo bhavatu'ti bhikkhunaṃ yeva antare pātimokkhuddeso carati. Yathā mahārāja lokevarapavarabhaṇḍaṃ vatthaṃ vā attharaṇaṃ vā gajaturagarathasuvaṇṇarajatamaṇimuttāitthiratanādīni vā nijjitakammasurā-96. Vā, sabbe te rājānamupagacchanti, evameva kho mahārāja yāvatā loke sikkhā sugatāgamapariyatti ācārasaṃyamasīlasaṃvaraguṇā sabbe te bhikkhusaṅghamupagatā bhavanti. Evaṃ bhikkhubhumiyā garukattā pātimokkhuddeso sīmaṃ katvā pihito”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī”ti.

Dhammavinayapaṭicchannapañho dutiyo.

3. Musāvādagaruluhubhāvapañho.

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā 'sampajāna musāvāde pārājiko hotī'ti. Puna ca bhaṇitaṃ sampajānamusāvāde lahukaṃ āpattiṃ āpajjati. Ekassa santike desanāvatthukanti. ' Bhante nāgasena ko panettha viseso? Kiṃ kāraṇaṃ yaṃ cekena musāvādena ucchijjati, yaṃ cekena musāvādena satekiccho hoti? Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'sampajānamusāvāde pārājiko hotī'ti, tena hi sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukanti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukanti, tena hi sampajānamusāvāde pārājiko hotīti, tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto so tayā nibbāhitabbo”ti. [PTS page 193]

“Bhāsitampetaṃ mahārāja bhagavatā sampajānamusāvāde pārājiko hotī'ti. Bhaṇitañca 'sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukanti. ' Tañca


96. Vijitakammasurā (ma. )

[SL Page 172] [\x 172/]

Pana vatthuvasena garukalahukaṃ hoti. Taṃ kimmaññasi mahārāja idha koci puriso parassa pāṇinā pahāraṃ dadeyya, tassa tumhe kiṃ daṇḍaṃ dhārethā?”Ti.

“Yadi so bhante āha 'nakkhamāmī'ti, tassa mayaṃ akkhamamānassa kahāpaṇaṃ harāpemā”ti.

“Idha pana mahārāja so yeva puriso tava pāṇinā pahāraṃ dadeyya, tassa pana ko daṇḍo?”Ti.

“Hatthampi'ssa bhante chedāpeyyāma, pādampi chedāpeyyāma, yāvasīsaṃ kaḷīracchejjaṃchedāpeyyāma. Sabbampi'ssa gehaṃ-98 vilumpāpeyyāma, ubhatopakkhe yāva sattamakulā samugghātāpeyyāmā” ti.

“Ko panettha mahārāja viseso, kiṃ kāraṇaṃ, yaṃ ekassa pāṇippahāre sukhumo kahāpaṇo daṇḍo, yaṃ tava pāṇippahāre hatthacchejjaṃ pādacchejjaṃ yāvakaḷīracchejjaṃ sabbagehādānaṃ, ubhatopakkhe yāva sattamakulā samugghāto?”Ti.

“Manussantarena bhante”ti.

“Evameva kho mahārāja sampajānamusāvādo vatthuvasena garukalahuko hotī”ti.

Sādhubhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Musāvāda garulahubhāvapañho tatiyo.

4. Bodhisattadhammatāpañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā dhammatādhammapariyāye 'pubbeva bodhisattāṃ mātāpitaro niyatā honti, bodhi niyatā hoti, aggasāvakā niyatā honti, putto niyato hoti, upaṭṭhāko niyato hotī'ti. Puna ca tumhe bhaṇatha, 'tusitekāye ṭhito bodhisatto aṭṭha mahāvilokanāni viloketi: kālaṃ viloketi, dīpaṃ viloketi, desaṃ viloketi, kulaṃ viloketi, janettiṃ viloketi, āyuṃ viloketi, māsaṃ viloketi, nekkhammaṃ viloketī'ti. [PTS page 194] bhante nāgasena aparipakke ñāṇe bujjhanaṃ natthi. Paripakke ñāṇe na sakkā nimesantarampi āgametuṃ


98. Sabbampi taṃ gehaṃ (sī. Mu. )

[SL Page 173] [\x 173/]

Anatikkamanīyaṃ paripakkamānasaṃ. Kasmā bodhisatto kālaṃ viloketi 'kamhi kāle uppajjāmī?'Ti aparipakke ñāṇe bujjhanaṃ natthi. Paripakke ñāṇe na sakkā nimesantarampi āgametuṃ kasmā bodhisatto kulaṃ viloketi 'kamhi kule uppajjāmī?' Ti. Yadi bhante nāgasena pubbeva bodhisattassa mātāpitaro niyatā, tena hi 'kulaṃ viloketī'ti yaṃ vacanaṃ taṃ micchā yadi kulaṃ viloketi, tena hi 'pubbeva bodhisattassa mātāpitaro niyatā'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañhe tavānuppatto, so tayā nibbāhitabbo”ti.

2. “Niyatā mahārāja pubbeva bodhisattassa mātāpitaro kulañca bodhisatto viloketi. Kinti pana kulaṃ viloketi 'ye me mātāpitaro te khattiyā udāhu brāhmaṇā'ti. Evaṃ kulaṃ viloketi. Aṭṭhannaṃ mahārāja pubbeva anāgataṃ oloketabbaṃ hoti. Katamesaṃ aṭṭhannaṃ? Vāṇijassa mahārāja pubbeva vikkayabhaṇḍaṃ oloketabbaṃ hoti, hatthināgassa pubbeva soṇḍāya anāgato maggo oloketabbo hoti. Sākaṭikassa pubbeva anāgataṃ titthaṃ oloketabbaṃ hoti. Niyāmakassa pubbeva anāgataṃ tīraṃ oloketvā nāvā pesetabbā hoti. Bhisakkassa pubbeva āyuṃ oloketvā āturo upasaṅkamitabbo hoti. Uttarasetussa pubbeva thirāthirabhāvaṃ jānitvā abhirūhitabbaṃ hoti. Bhikkhussa pubbeva anāgataṃ kālaṃ paccavekkhitvā bhojanaṃ bhuñjitabbaṃ hoti. Bodhisattānaṃ pubbeva kulaṃ oloketabbaṃ hoti khattiyakulaṃ vā brāhmaṇakulaṃ vā'ti. Imesaṃ kho mahārāja aṭṭhannaṃ pubbeva anāgataṃ oloketabbaṃ hotī”ti.

“Sādhu bhante nāgasena! Evametaṃ. Tathā sampaṭicchāmī”ti. [PTS page 195]

Bodhisattadhammatāpañho catuttho.

5. Attanipātanapañho

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā 'na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathā dhammo kāretabbo'ti. Puna ca tumhe bhaṇatha 'yattha katthavi bhagavā sāvakānaṃ dhammaṃ desayamāno anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ deseti. Yo hi koci jātijarāvyādhimaraṇaṃ samatikkamati, taṃ paramāya

[SL Page 174] [\x 174/]

Pasaṃsāya pasaṃsatī'ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathā dhammo kāretabbo'ti, tena hi 'jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ desetī'ti yaṃ vacanaṃ, taṃ micchā. Yadī jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ deseti, tena hi 'na bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya yathā dhammo kāretabbo'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'na bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya yathā dhammo kāretabbo'ti. Yattha katthaci bhagavatā sāvakānaṃ dhammaṃ desayamānena ca anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammo desito. Tattha pana kāraṇaṃ atthi, yena bhagavā kāraṇena paṭikkhipi samādapesi cā”ti.

“Kiṃ panettha bhante nāgasena kāraṇaṃ, yena bhagavā kāraṇena paṭikkhipi, samādapesi cā?”Ti.

“Sīlavā mahārāja sīlasampanno agadasamo sattānaṃ kilesavisavināsane, osadhasamo sattānaṃ kilesabyādhivūpasamo udakasamo sattānaṃ kilesarajojallāpaharaṇe, maniratanasamo sattānaṃ sabbasampattidāne, nāvāsamo sattānaṃ caturoghapāragamane, satthavāhasamo sattānaṃ jātikantārataraṇe, vātasamo sattānaṃ tividhaggisantāpanibbāpane, mahāmeghasamo sattānaṃ mānasaparipūraṇe, ācariyasamo sattānaṃ kusalasikkhāpane, sudesakasamo sattānaṃ khemapathamācikkhane. Evarūpo mahārāja bahuguṇo anekaguṇo appamāṇaguno guṇarāsi [PTS page 196] guṇapuñjo sattānaṃ vaḍḍhikaro 'silavā mā vinassī'ti sattānaṃ anukampāya mahārāja bhagavā sikkhāpadaṃ paññāpesi' 'na bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya yathā dhammo kāretabbo'ti. Idamettha mahārāja kāraṇaṃ yena kāraṇena bhagavā paṭikkhipi bhāsitampetaṃ mahārāja therena kumārakassapena citrakathikena pāyāsirājaññassa paralokaṃ dīpayamānena 'yathā yathā kho rājañña samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṃ dīghamaddhānaṃ tiṭṭhanti, tathātathā bahujanahitāya paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Kena pana kāraṇena bhagavā samādapesi 'jāti pi mahārāja dukkhā, jarā pi dukkhā, vyādhi pi dukkho, maraṇampi dukkhaṃ, soko pi dukkho, paridevo pi dukkho, dukkhampi dukkhaṃ, domanassampi dukkhaṃ

[SL Page 175] [\x 175/]

Upāyāso pi dukkho, appiyehi sampayogo pi dukkho, piyehi vippayogo pi dukkho, mātumaraṇampi dukkhaṃ, pitumaraṇampi dukkhaṃ, bhātumaraṇampi dukkhaṃ bhaginimaraṇampi dukkhaṃ, puttamaraṇampi dukkhaṃ, dāramaraṇampi dukkhaṃ, ñātivyasanampi dukkhaṃ, rogabyasanampi dukkhaṃ, bhogabyasanampi dukkhaṃ, sīlabyasanampi dukkhaṃ, diṭṭhibyasanampi dukkhaṃ, rājabhayampi dukkhaṃ, corabhayampi dukkhaṃ, veribhayampi dukkhaṃ, dubbhikkhabhayampi dukkhaṃ, aggibhayamhi dukkhaṃ, udakabhayampi dukkhaṃ, ūmiyabhayampi dukkhaṃ, āvaṭṭabhayampi dukkhaṃ, kumbhīlabhayampi dukkhaṃ, susukābhayampi dukkhaṃ, attānuvādabhayampi dukkhaṃ, parānuvādabhayampi dukkhaṃ, daṇḍabhayampi dukkhaṃ, duggatibhayampi dukkhaṃ, parisasārajjabhayampi dukkhaṃ, ājīvikabhayampi dukkhaṃ, maraṇabhayampi dukkhaṃ, vettehitāḷanampi [PTS page 197] dukkhaṃ, kāsāhi tāḷanampi dukkhaṃ, addhadaṇḍakehi tāḷanampi dukkhaṃ, hatthacchedanampi dukkhaṃ, pādacchedanampi dukkhaṃ, hatthapādacchedanampi dukkhaṃ, kaṇṇacchedanampi dukkhaṃ, nāsacchedanampi dukkhaṃ, kaṇṇanāsacchedanampi dukkhaṃ, bilaṅgathālikampi dukkhaṃ, saṅkhamuṇḍikampi dukkhaṃ, rāhumukhampi dukkhaṃ, jotimālikampi dukkhaṃ, hatthapajjotikampi dukkhaṃ, erakavattikampi dukkhaṃ, cīrakavāsikampi dukkhaṃ, eṇeyyakampi dukkhaṃ, balisamaṃsikampi dukkhaṃ, kahāpaṇakampi dukkhaṃ, khārāpatacchikampi dukkhaṃ, palighaparivattikampi dukkhaṃ, palalāpīṭhakampi dukkhaṃ, tattenapi telena osiñcanampi dukkhaṃ, sunakhehi khādāpanampi dukkhaṃ, jīvasūlāropanampi dukkhaṃ asināsīsacchedanampi dukkhaṃ. Evarūpāni mahārāja bahuvidhāni anekavidhāni dukkhāni saṃsāragato anubhavati. Yathā mahārāja himavante pabbate abhivaḍḍhaṃ udakaṃ gaṅgāya nadiyā pāsāṇasakkharakharamarumbaāvaṭṭagaggalakaūmikavaṃkacadikaāvaraṇanīvaraṇa mū la ka sā khā su -99 pariyottharati. Evameva kho mahārāja evarūpāni bahuvidhāni aneka vidhāni dukkhāni saṃsāragato anubhavati. Pavattaṃ mahārāja dukkhaṃ, appavattaṃ sukhaṃ. Appavattassa guṇaṃ pavattassa ca bhayaṃ dīpayamāno mahārāja bhagavā appavattassa sacchakiriyāya jātijarāvyādhimaraṇasamatikkamāya samādapesi. Idamettha mahārāja kāraṇaṃ yena kāraṇena bhagavā samādapesī” ti.

“Sādhu bhante nāgasena! Sunibbeṭhito pañho. Sukathitaṃ kāraṇaṃ. Evametaṃ tathā sampaṭicchāmī”ti. [PTS page 198]

Attanipātanapañho pañcamo.

——–99. Pāsāṇasakkharakharamarumbaāvaṭṭaggarasusarukkhakallolaūmiāvaraṇanīva- raṇīmūlikasādhāsu. (Kesucipi potthakesu)

[SL Page 176] [\x 176/]

6. Mettānisaṃsa pañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'mettāya bhikkhave ceto vimuttiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammuḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokupago hotī'ti. Puna ca tumhe bhaṇatha. Sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto piliyakkhena raññā viddho visapītena sallena tattheva mucchito patito'ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'mettāya bhikkhave ceto vimuttiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammuḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokupago hotī'ti. Tena hi sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto piliyakkhena raññā viddho visapītena sallena tattheva mucchito patito'ti yaṃ vacanaṃ taṃ micchā. Yadi sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto piliyakkhena raññā viddho visapītena sallena tatheva mucchito patito, tena hi 'mettāya bhikkhave ceto vimuttiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamatī' ti tampi vacanaṃ mīcchā. Ayampi ubhatokoṭiko pañho sunipuṇo parisaṇho sukhumo gambhīro api sunipuṇānaṃ manujānaṃ gatte sedaṃ moceyya so tavānuppatto. Vijaṭehi taṃ mahājaṭājaṭitaṃ anāgatānaṃ jinaputtānaṃ cakkhuṃ dehi nibbāhanāyā”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'mettāya bhikkhave ceto vimuttiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti,devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamatī'ti. Sāmo ca kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto piliyakkhena raññā viddho visapītena sallena tattheva mucchito patito. Tattha [PTS page 199] pana mahārāja kāraṇaṃ atthi. Katamaṃ tattha kāraṇaṃ? Nete mahārāja guṇā puggalassa. Mettābhāvanāyete guṇā. Sāmo mahārāja kumāro ghaṭaṃ ukkhipanto tasmīṃ khaṇe mettā bhāvanāya pamatto ahosi. Yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati tassa ye keci ahitakāmā upagantvā taṃ na passanti. Na tasmiṃ okāsaṃ labhanti. Nete mahārāja guṇā puggalassa mettābhāvanāyete guṇā. Idha mahārāja puriso saṅgāmasūro abhejjakavacajālikaṃ sannayhitvā saṅgāmaṃ otareyya, tassa sarā khittā upagantvā patanti

[SL Page 177] [\x 177/]

Vikiranti, na tasmiṃ okāsaṃ labhanti. Neso mahārāja guṇo saṅgāmasūrassa. Abhejjakavacajālikāyeso guṇo. Yassa sarā khittā upagantvā patanti vīkiranti. Evameva kho mahārāja nete guṇā puggalassa, mettābhāvanāyete guṇā. Yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati. Tassa ye keci ahitakāmā upagantvā taṃ na passanti. Tasmiṃ okāsaṃ na labhanti. Nete mahārāja guṇā puggalassa. Mettābhāvanāyete guṇā.

3. Idha pana mahārāja puriso dibbaṃ antaradhānaṃ mūlaṃ hatthe kareyya. Yāva taṃ mūlaṃ tassa hatthagataṃ hoti, tāva na añño koci pakatimanusso taṃ purisaṃ passati. Neso mahārāja guṇo purisassa. Mūlassaso guṇo antaradhānassa, yaṃ so pakatimanussānaṃ cakkhupathe na dissati. Evameva kho mahārāja nete guṇā puggalassa. Mettābhāvanāyete guṇā. Yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tasmiṃ okāsaṃ labhanti. Nete mahārāja gunā puggalassa, mettābhāvanāyete gunā. Yathā vā pana mahārāja [PTS page 200] purisaṃ sukataṃ mahāleṇamanuppaviṭṭhaṃ mahatimahāmegho abhivassanto na sakkoti temayituṃ. Neso mahārāja guṇo purisassa, mahāleṇassa so guṇo, yaṃ mahatimahāmegho abhivassanto na taṃ temeti. Evameva kho mahārāja nete guṇā puggalassa. Mettābhāvanāyete guṇā. Yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati. Tassa ye keci ahitakāmā upaganatvā taṃ na passanti, na tassa sakkonti ahitaṃ kātuṃ. Nete mahārāja guṇā puggalassa. Mettābhāvanāyete guṇā” ti.

“Acchariyaṃ bhante nāgasena! Abbhutaṃ bhante nāgasena! Sabbapāpanivāraṇā mettābhāvanā!” Ti.

“Sabbakusalaguṇāvahā mahārāja mettābhāvanā hitānampi ahitānampi. Ye te sattā viññānabaddhā sabbesaṃ mahānisaṃsā mettābhāvanā saṃvibhajitabbā”ti.

Mettānisaṃsapañho chaṭṭho.

[SL Page 178] [\x 178/]

7. Kusalākusalasamapañho.

1. “Bhante nāgasena kusalakārissa pi akusalakārissa pi vipāko samasamo? Udāhu koci viseso atthi?” Ti.

“Atthi mahārāja kusalassa ca akusalassa ca viseso. Kusalaṃ mahārāja sukhavipākaṃ saggasaṃvattanikaṃ. Akusalaṃ dukkhavipākaṃ nirayasaṃvattanikanti. ”

2. “Bhante nāgasena tumhe bhaṇatha 'devadatto ekantakaṇho ekantakaṇhehi dhammehi samannāgato. Bodhisatto ekantasukko ekantasukkehi dhammehi samannāgato'ti. Puna ca devadatto bhave bhave yasena ca pakkhena ca bodhisattena samasamo hoti, kāci adhikataro vā. Yadā devadatto nagare bārāṇasiyaṃ brahmadattassa rañño purohitaputto ahosi, tadā bodhisatto chavakacaṇḍālo ahosi vijjādharo. Vijjaṃ parijapitvā akāle ambhaphalāni nibbattesi. Ettāvatā bodhisatto devadatteto jātiyā nihīno [PTS page 201] yasasā ca nihīno.

Puna ca paraṃ yadā devadatto rājā ahosi mahāmahīpati sabbakāmasamaṅgī, tadā bodhisatto tassūpabhogo ahosi hatthināgo sabbalakkhaṇasampanno tassa cārugativilāsaṃ asahamāno rājā vadhamicchanto hatthācariyaṃ evamavoca 'asikkhito te ācariya hatthināgo. Tassa ākāsagamanaṃ nāma kāraṇaṃ karohī'ti. Tatthapi tāva bodhisatto devadattena jātiyā nihīno lāmako tiracchānagato.

Puna ca paraṃ yadā devadatto manusso ahosi pavane naṭṭhāyiko, tadā bodhisatto mahāpaṭhavī nāma makkaṭo ahosi. Etthapi pi tāva dissati viseso manussassa ca tiracchānagatassa ca. Tatthapi tāva bodhisatto devadattato jātiyā nihīno.

3. Puna ca paraṃ yadā devadatto manusso ahosi soṇuttaro nāma nesādo balavā balavataro nāgabalo, tadā bodhisatto jaddanto nāma nāgarājā ahosi. Tadā so luddako taṃ hatthināgaṃ ghātesi. Tatthapi tāva devadatto'va adhikataro.

Puna ca paraṃ yadā devadatto manusso ahosi. Vanacarako-100 aniketavāsī, tadā bodhisatto sakuṇo ahosi tittiro mantajjhāyī. Tadāpi so vanacarako taṃsakuṇaṃ ghātesi. Tatthapi tāva devadatto'va jātiyā adhikataro.


100. Vanacāraṇo. (Kesuci)

[SL Page 179] [\x 179/]

Puna ca paraṃ yadā devadatto kalābu nāma kāsirājā ahosi, tadā bodhisatto tāpaso ahosi khantivādī. Tadā so rājā tassa tāpasassa kuddho hatthapāde vaṃsakaḷīre viya chedāpesi. Tatthapi tāva devadatto yeva adhikataro jātiyā ca yasena ca.

Puna ca paraṃ yadā devadatto manusse ahosi vanacaro, tadā bodhisatto nandiyonāma vānarindo ahosi. Tadāpi so vanacaro taṃ vānarindaṃ ghātesi saddhiṃ mātarā kaniṭṭhabhātikena ca. Tatthapi tāva devadatto yeva adhikataro jātiyā.

Puna ca paraṃ yadā devadatto manusso ahosi acelako kārambhiyo nāma. Tadā bodhisatto paṇḍarako nāma nāgarājā ahosi. Tatthapi tāva devadatto [PTS page 202] yeva adhikataro jātiyā.

Puna ca paraṃ yadā devadatto manusso ahosi pavane jaṭilako, tadā bodhisatto tacchako nāma mahāsūkaro ahosi. Tatthapi tāva devadatto yeva jātiyā adhikataro. Puna ca paraṃ yadā devadatto cetīsu suraparicaro nāma rājā ahosi upari purisamatto gagane vehāsaṅgamo, tadā bodhisatto kapilo nāma brāhmaṇo ahosi. Tatthapi tāva devadatto yeva adhikataro jātiyā ca yasena ca.

Puna ca paraṃ yadā devadatto manusso ahosi sāmo nāma, tadā bodhisatto rūru nāma migarājā ahosi. Tatthapi tāva devadatto yeva jātiyā adhikataro.

Puna ca paraṃ yadā devadatto manusso ahosi luddako pavanacaro. Tadā bodhisatto hatthināgo ahosi. So luddako tassa hatthināgassa sattakkhattuṃ dante jinditvā hari. Tatthapi tāva devadatto yeva yoniyā adhikataro. Puna ca paraṃ yadā devadatto sigālo ahosi khattiyadhammo, so yāvatā jambudīpe padesarājāno, te sabbe anuyutte akāsi. Tadā bodhisatto vidhuro nāma paṇḍito ahosi tatthapi tāva devadatto yeva yasena adhikataro.

5. Puna ca paraṃ yadā devadatto hatthināgo hutvā laṭukikāya sakuṇikāya puttake ghātesi, tadā bodhisatto'pi hatthināgo ahosi yūthapati tattha tāva ubho'pi te samasamā ahesuṃ.

Puna ca paraṃ yadā devadatto yakkho ahosi adhammo nāma, tadā bodhisatto'pi yakko ahosi dhammo nāma. Tatthapi tāva ubho'pi samasamā ahesuṃ.

[SL Page 180] [\x 180/]

Puna ca paraṃ yadā devadatto nāviko ahosi pañcannaṃ kulasatānaṃ issaro, tadā bodhisatto'pi nāviko ahosi pañcannaṃ kulasatānaṃ issaro. Tatthapi tāva ubho'pi samasamā ahesuṃ.

Puna ca paraṃ yadā devadatto satthavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro, tadā bodhisatto'pi satthavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro. Tatthapi tāva ubho'pi samasamā ahesuṃ.

Puna ca [PTS page 203] paraṃ yadā devadatto sākho nāma migarājā ahosi. Tadā bodhisatto'pi nigrodho nāma migarājā ahosi. Tatthapi tāva ubho'pi samasamā ahesuṃ. Puna ca paraṃ yadā devadatto sākho nāma senāpati ahosi, tadā bodhisatto nigrodho nāma rājā ahosi. Tatthapi tāva ubhopi samasamā ahesuṃ.

6. Puna ca paraṃ yadā devadatto khaṇḍahālo nāma brāhmaṇo ahosi, tadā bodhisatto cando nāma rājakumāro ahosi. Tadā ayaṃ khaṇḍahālo yeva adhikataro.

Puna ca paraṃ yadā devadatto brahmadatto nāma rājā ahosi, tadā bodhisatto tassa putto mahāpadumo nāma kumāro ahosi. Tadā so rājā sakaputtaṃcorapapāte khipāpesi. Yato kutoci pitā'va puttānaṃ adhikataro hoti visiṭṭho'ti, tatthapi tāva devadatto yeva adhikataro.

Puna ca paraṃ yadā devadatto mahāpatāpo nāma rājā ahosi, tadā bodhisatto tassa putto dhammapālo nāma kumāro ahosi. Tadā so rājā sakaputtassa hatthapāde sīsañca chedāpesi. Tatthapi tāva devadatto yeva uttaro adhikataro.

Ajjetarahi ubho'pi sakyakule jāyiṃsu. Bodhisatto buddho ahosi sabbaññū lokanāyako, devadatto tassa devadevassa-101. Sāsane pabbajitvā iddhiṃ nibbattetvā buddhālayaṃ akāsi.

Kinnu kho bhante nāgasena, yaṃ mayā bhaṇitaṃ, taṃ sabbaṃ tathā udāhu aññathā?”

7. “Yaṃ tvaṃ mahārāja bahuvidhaṃ kāraṇaṃ-102. Osāresi, sabbaṃ taṃ tatheva no aññathā”ti.

“Yadi bhante nāgasena kaṇho'pi sukko'pi samasamagatikā honti, tena hi kusalampi akusalampi samasamavipākaṃ hotī?” Ti.


101. Atidevassa (sī. Mu. ) 102. Bahuvidhāni kāraṇāni (sī. Mu. )
[SL Page 181] [\x 181/]

“Na hi mahārāja kusalampi akusalampi samasamavipākaṃ hoti, ta hi mahārāja devadatto sabbajanehi paṭiviruddho, bodhisatteneva paṭiviruddho. Yo tassa bodhisatte paṭivirodho, -103. So tasmiṃ tasmiṃ yeva bhave paccati, phalaṃ deti. Devadatto'pi mahārāja issariye [PTS page 204] ṭhito janapadesu ārakkhaṃ deti, setuṃ sabhaṃ puññasālaṃ kāreti, samaṇabrāhmaṇānaṃ kapaṇḍikavaṇibbakānaṃ nāthānāthānaṃ yathāpaṇihitaṃ dānaṃ deti, tassa so vipākena bhave bhave sampattiyo paṭilabhati. Kassetaṃ mahārāja sakkā vattuṃ 'vinā dānena damena saṃyamena uposathakammena sampattiṃ anubhavissatī'ti? Yampana tvaṃ mahārāja evaṃ vadesi 'devadatto ca bodhisatto ca ekato anuparivattanti” ti, so na jātisatassa accayena samāgamo ahosi. Na jātisahassassa accayena, na jātisatasahassassa accayena. Kadāci karahaci bahunnaṃ ahorattānaṃ accayena samāgamo ahosi yampanetaṃ mahārāja bhagavatā khāṇakacchapūpamā upadassitā manussattapaṭilābhāya, tathūpamaṃ mahārāja imesaṃ samāgamaṃ dhārehi. Na mahārāja bodhisattassa devadatteneva saddhiṃ samāgamo ahosi, thero'pi mahārāja sāriputto anekesu jātisatasahassesu bodhisattassa pitā ahosi, mahāpitāahosi, cullapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi. Bodhisatto'pi mahārāja anekesu jātisatasahasse therassa sāriputtassa pitā ahosi, mahāpitā ahosi, cullapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi sabbe'pi mahārāja sattanikāyapariyāpannā-104 saṃsārasotamanugatā saṃsārasotena vuyhantā appiyehi'pi piyehi'pi samāgacchanti. Yathā mahārāja udakaṃ sotena vuyhamānaṃ suciasucikalyāṇapāpakena samāgacchati, evameva kho mahārāja sabbe'pi sattanikāyapariyāpannā saṃsārasotamanugatā saṃsārasotena vuyhantā appiyehi'pi piyehi'pi samāgacchanti. Devadatto mahārāja yakkho samāno attanā adhammo pareadhamme niyojetvā sattapaññāsavassakoṭiyo saṭṭhiñca vassasatasahassāni mahāniraye [PTS page 205] pacci. Bodhisatto'pi mahārāja yakkho samāno attanā dhammo pare dhamme niyojetvā sattapaññāsavassakoṭiyo saṭṭhiñca vassasatasahassāni sagge modi sabbakāmasamaṅgī. Api ca mahārāja devadatto imasmiṃ bhave buddhaṃ anāsādaniyamāsādayitvā samaggañca saṅghaṃ bhinditvā paṭhaviṃ pāvisi. Tathāgato bujjhitvā sabbadhammeparinibbuto upadhisaṅkhaye”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Kusalākusalasamavisamapañho sattamo.


103. Paṭiviruddho (sīmu. Ma. ) 104. Sattakāyapariyāpannā (sī. Mu. )
[SL Page 182] [\x 182/]

1. Bhante nāgasena bhāsitampetaṃ bhagavatā

'Sace labhetha khaṇaṃ vā raho vā
Nimattakaṃ vāpi labhetha tādisaṃ
Sabbā'pi itthiyo kareyyuṃ pāpaṃ-105
Aññaṃ aladdhā pīṭhasappinā saddhinti. '
Puna ca kathiyati mahosadhassa bhariyā amarā nāma itthi gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭismaṃ sāmikaṃ karitvā sahassena nimantiyamānā pāpaṃ nākāsīti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ

'Sace labhetha khaṇaṃ vā raho vā
Nimattakaṃ vāpi labhetha tādisaṃ
Sabbā'pi itthiyo kareyyuṃ pāpaṃ
Aññaṃ aladdhā pīṭhasappinā saddhinti. '
Tena hi 'mahosadhassa bhariyā amarā nāma itthi gāmake ṭhapitā pavutthapatikā rahonisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantīyamānā pāpaṃ nākāsī' yaṃ vacanaṃ taṃ micchā yadi mahosadhassa bhariyā [PTS page 206] amarā nāma itthi gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantīyamānā pāpaṃ nākāsi, tena hi.

'Sace labhetha khaṇaṃ vā raho vā
Nimattakaṃ vāpi labhetha tādisaṃ
Sabbā'pi itthiyo kareyyuṃ pāpaṃ
Aññaṃ aladdhā pīṭhasappinā saddhinti. '
Tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā

'Sace labhetha khaṇaṃ vā raho vā
Nimattakaṃ vāpi labhetha tādisaṃ
Sabbā'pi itthiyo kareyyuṃ pāpaṃ
Aññaṃ aladdhā pīṭhasappinā saddhinti. '


105. Sabbāva itthi kayiruṃ nu pāpaṃ. (Ma. )

[SL Page 183] [\x 183/]

Kathiyati ca mahosadhassa bhariyā amarā nāma itthi gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantīyamānā pāpaṃ nākāsīti. Kareyya sā mahārāja itthi sahassaṃ labhamānā tādisena purisena saddhiṃ pāpakammaṃ, na sā kareyya, sace khaṇaṃ vā raho vā nimantakaṃ vāpi tādisaṃ labheyya. Vicinantī sā mahārāja amarā itthi nāddasa khanaṃ vā raho vā nimantakaṃ vāpi tādisaṃ. Idha loke garahabhayā khaṇaṃ na passi, paraloke nirayabhayā khaṇaṃ na passi, kaṭukavipākaṃ pāpanti khaṇaṃ na passi, piyaṃ na muñcitukāmā khaṇaṃ na passi, sāmikassa garukatāya khaṇaṃ na passi, dhammaṃ apacāyantī khaṇaṃ na passi, anariyaṃ garahantī khaṇaṃ na passi, kiriyaṃ na bhinditukāmā khaṇaṃ na passi. Evarūpehi bahukehi kāraṇehi khaṇaṃ na passi. Raho'pi sā loke vicinitvā apassantī pāpaṃ nākāsi. Sace sā [PTS page 207] manussehi raho labheyya, atha amanusasehi raho na labheyya. Sace amanussehi raho labheyaya. Atha paracittavidūhi pabbajitehi raho na labheyya. Sace paracittavidūhi pabbajitehi raho labheyya, atha paracittavidūhi devatāhi raho na labheyya. Sace paracittavidūhi devatāhi raho labheyya atha attanā'va pāpehi raho na labheyya sace attanā'va pāpehi raho labheyya, atha adhammena raho na labheyya evarūpehi bahukehi -106. Kāraṇehi raho alabhitvā pāpaṃ nākāsi. Nimantakampi sā loke vicinitvā tādisaṃ alabhantī pāpaṃ nākāsi.

3. Mahosadho mahārāja paṇḍito aṭṭhavīsatiyā aṅgehi samannāgato katamehi aṭṭhavīsatiyā aṅgehi samannāgato? Mahosadho mahārāja sūro, hirimā, ottāpī, sapakkho, ottappasampanno, khamo, sīlavā, saccavādī, soceyyasampanno, akkodhano, anatimānī, anusuyyako, viriyavā, āyūhako, saṅgāhako, saṃvibhāgī, sakhilo, nivātavutti, asaṭho, amāyāvī, atibuddhisampanno, kittimā, vijjāsampanno, hitesī upanissitānaṃ, patthito sabbajanassa, dhanavā, yasavā. Mahosadho mahārāja paṇḍito imehi aṭṭhavīsatiyā aṅgehi samannāgato. Sā aññaṃtādisaṃ nimantakaṃ alahitvā pāpaṃ nākāsī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Amarādevīpañho aṭṭhamo.


106. Bahuvidhehi (ma. )

[SL Page 184] [\x 184/]

9. Khīṇāsavābhāyanapañho
1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'vigatabhayasantāsā arahanto”ti. Puna ca nagare rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañcakhīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ, ekaṃ ṭhapetvā theraṃ ānandaṃ. Kinnukhobhante nāgasena te arahanto bhayā pakkantā? Udāhū tathāgatassa atulaṃ vipulamasamaṃ pāṭibhāriyaṃ daṭṭhukāmā pakkantā? [PTS page 208] yadi bhante nāgasena bhagavatā bhaṇitaṃ 'vigatabhayaṃsantāsā arahanto'ti, tena hi 'nagare rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañcakhīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ, ekaṃ ṭhapetvā theraṃ ānandanti' yaṃ vacanaṃ, taṃ micchā. Yadi nagare rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañcakhīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ ānandaṃ. Tena hi 'vigatabhayasantāsā arahanto'ti tampi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'vigatabhayasantāsā arahanto'ti. Nagare ca rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ ānandaṃ. Tañca pana na bhayā, nāpi bhagavantaṃ pātetukāmatāya. Yena pana mahārāja hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā, so hetu arahantānaṃ samucchinno tasmā vigatabhayasantāsā arahanto. Bhāyati nu mahārāja mahāpaṭhavī khaṇante'pi bhindante'pi dhārente'pi samuddapabbatagirisikhare: ” ti.

“Na hi bhante”ti.

“Kena kāraṇena mahārājā”ti.

“Natthi bhante mahāpaṭhaviyā so hetu yena hetunā mahāpaṭhavī bhāyeyya vā taseyya vā'ti. Evameva kho mahārāja natthi arahantānaṃ so hetu yena hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā bhāyati nu mahārāja girisikharaṃ jindante vā bhindante vā patante vā agginā dahante vā” ti.

“Na hi bhante”ti.

“Kena kāraṇena mahārājā”ti.

[SL Page 185] [\x 185/]

3. “Natthi bhante girisikharassa [PTS page 209] so hetu yena hetunā girisikharaṃ bhāyeyya vā taseyya vā”ti.

“Evameva kho mahārāja natthi arahantānaṃ so hetu yena hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā. Sadipi mahārāja lokadhātusatasahassesu ye keci sattakāyapariyāpannā, sabbe'pi te sattihatthā ekaṃ arahantaṃ upadhāvitvā tāseyyuṃ, na bhaveyya arahato cittassa kiñci aññathattaṃ. Kiṃ kāraṇā? Aṭṭhānamanavakāsatāya. Api ca mahārāja tesaṃ khīṇāsavānaṃ evaṃ cetoparivitakko ahosi 'ajja naravarapavare jinavaravasabhe nagaravaramanuppaviṭṭhe vīthiyā dhanapālako hatthi āpatissati, asaṃsayamatidevadevaṃ upaṭṭhāko na pariccajissati. Yadi mayaṃ sabbe'pi bhagavantaṃ na pariccajissāma, ānandassa guṇo pākaṭo na bhavissati, na heva ca tathāgataṃ samupagamissati hatthināgo. Handa mayaṃ apagacchāma. Evamidaṃ mahato janakāyassa kilesabandhanamokkho bhavissati, ānandassa ca guṇo pākaṭo bhavissatī'ti. Evaṃ te arahanto ānisaṃsaṃ disvā disāvidisaṃ pakkantā”ti.

“Suvibhatto bhante nāgasena pañho. Evametaṃ natthi arahantānaṃ bhayaṃ vā santāsovā. Ānisaṃsaṃ disvā te arahanto pakkantā disāvidisanti”.

Khīṇāsavābhāyanapañho navamo.

10. Tathāgata sabbaññutāpañho.

1. “Bhante nāgasena tumhe bhaṇatha 'tathāgato sabbaññū'ti. Puna ca bhaṇatha tatāgatena sāriputtamoggallānapamūkhe bhikkhusaṅghe panāmite cātumeyyakā ca sakyā brahmā ca sahampati bījupamañca vacchataruṇupamañca upadaṃsetvā-107. Bhagavantaṃ pasādesuṃ khamāpesuṃ nijjhattaṃ akaṃsu'ti. Kinnu kho bhante nāgasena aññātā tā upamā tathāgatassa, yāhi tathāgato [PTS page 210] upamāhi orato khamito upasanto nijjhattiṃ gato? Yadi bhante nāgasena tathāgatassa tā upamā aññātā, tena hi buddho asabbaññū, yadi ñātā tena hi okassa pasayha vīmaṃsāpekho paṇāmesi, tena hi tassa akāruññatā sambhavati. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.


107. Upadassetvā (sīmu - ma. )

[SL Page 186] [\x 186/]

2. “Sabbanaññū mahārāja tathāgato. Tāhi ca upamāhi bhagavā pasanno orato khamito upasanto nijjhattiṃ gato. Dhammasāmi mahārāja tathāgato. Tathāgatappavediteheva tehiopamme hi tathāgataṃ, ārādhesuṃ tosesuṃ pasādesuṃ. Tesaṃ ca tathāgato pasanno 'sādhu'ti abbhanumodi. Yathā vā pana mahārāja itthi sāmikassa santakeneva dhanena sāmikaṃ ārādheti toseti pasādeti, tañca sāmiko 'sādhu'ti abbhanumodati. Evameva kho mahārāja cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva oppammehi tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ tesañca tathāgato pasanno 'sādhu'ti abbhanumodi.

3. Yathā vā pana mahārāja kappako rañño santakeneva suvaṇṇaphaṇakena rañño uttamaṅgaṃ pasādhayamāno rājānaṃ ārādheti toseti pasādeti, tassa ca rājā pasanno 'sādhu' ti abbhanumodati yathicchitamanuppadeti, evameva kho mahārāja cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tatāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ tesañca tathāgato pasanno 'sādhu'ti abbhanumodi. Yathā vā pana mahārāja saddhivihāriko upajjhāyābhataṃ piṇḍapātaṃ gahetvā upajjhāyassa upanāmento upajjhāyaṃ ārādheti toseti pasādeti, tañca upajjhāyo pasanno 'sādhu' ti abbhanumodati, evameva kho mahārāja cātumeyyakāca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ. [PTS page 211] tesañca tathāgato pasanno 'sādhu'ti abbhanumoditvā sabbadukkhaparimuttiyā dhammaṃ desesī”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī”ti.

Tathāgatasabbaññutāpañho dasamo.

Sabbaññutañāṇavaggo catuttho.

(Imasmiṃ vagge dasa pañhā. )

[SL Page 187] [\x 187/]

5. Santhavavaggo

1. Santhavapañho

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā-

'Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo
Aniketamasanthavaṃ, etaṃ ve munidassana'nti.

Puna ca bhaṇitaṃ

'Vihāre kāraye ramme vāsayettha bahussute'ti.

Yadi bhante nāgasena tathāgatena bhaṇitaṃ 'santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo. Aniketamasanthavaṃ, etaṃ ve munidassananti', tena hi 'vihāre kāraye ramme vāsayettha bahussute'ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'vihāre kāraye ramme vāsayettha bahussute'ti, tena hi 'santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo, aniketamasanthavaṃ, etaṃ ve munidassananti', tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti. [PTS page 212]

2. “Bhāsatampetaṃ mahārāja bhagavatā-

'Santhavāto bhayaṃ jātaṃ niketā jāyatī rajo
Aniketamasanthavaṃ etaṃ ve munidassana'nti.

Bhaṇitañca 'vihāre karaye ramme vāsayettha bahussute'ti. Yaṃ mahārāja bhagavatā bhaṇitaṃ 'santhavāto bhayaṃ jātaṃ niketā jāyatī rajo, aniketamasantavaṃ etaṃ ve munidassananti', taṃ sabhāvavacanaṃ asesavacanaṃ nippariyāyavacanaṃ samaṇānucchavaṃ samaṇasāruppaṃ samaṇapatirūpaṃ samaṇārahaṃ samaṇagocaraṃ samaṇapaṭipadā samaṇapaṭipatti. Yathāmahārāja āraññako migo araññe pavane caramāno nirālayo aniketo yathicchakaṃ sayati, evameva kho mahārāja bhikkhūnā 'santhavāto bhayaṃ jātaṃ niketā jāyatī rajo, aniketamasanthavaṃ etaṃ ve munidassananti' cintetabbaṃ.

3. Yaṃ pana mahārāja bhagavatā bhaṇitaṃ 'vihāre kāraye ramme vāsayettha bahussute'ti, taṃ dve atthavase sampassamānena bhagavatā bhaṇitaṃ. Katame dve? Vihāradānaṃ nāma sabbābuddhehi vaṇṇitaṃ anumataṃ thomitaṃ pasatthaṃ. Taṃ te vihāradānaṃ datvā jātijarāmaraṇā parimuccissantī'ti. Ayaṃ tāva paṭhamo ānisaṃso vihāradāne. Puna ca paraṃ vihāre vijjamāne bhikkhuniyo byattasaṃketā bhavissanti, sulabhaṃ dassanaṃ dassanakāmānaṃ, anikete dussanā bhavissantīti ayaṃ dutiyo ānisaṃso vihāradāne. Ime dve

[SL Page 188] [\x 188/]

Atthavase sampassamānena bhagavatā bhaṇitaṃ [PTS page 213] 'vihāre kāraye ramme. Vāsayettha bahussute'ti. Na tattha buddhaputtena ālayo karaṇīyo nikete”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Santhavapañho paṭhamo.

2. Udarasaññatapañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā-
'Uttiṭṭhe nappamajjeyya udare saṃyato siyā'ti.

Puna ca bhagavatā bhaṇitaṃ 'ahaṃ kho panudāyi appekadā iminā pattena samatittikampi bhuñjāmi bhiyyo'pi bhuñjāmī'ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'uttiṭṭhe nappamajjeyya udare saṃyato siyā'ti, tena hi 'ahaṃ kho panudāyi appekadā imināpattena samatittikampi bhuñjāmi, bhiyyo'pi bhuñjāmī'ti yaṃ vacanaṃ taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'ahaṃ kho panudāyi appekadā iminā pattena samatittikampi bhuñjāmi bhiyyo'pi bhuñjāmī'ti, tena hi 'uttiṭṭhe nappamajjeyya, udare saṃyato siyā'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'uttiṭṭhe nappamajjeyya udare saṃyato siyā'ti. Bhaṇitañca 'ahaṃ kho panudāyi appekadā iminā pattena samitittikampi bhuñjāmi, bhiyyo'pi bhuñjāmī'ti. Yaṃ mahārāja bhagavatā bhaṇitaṃ 'uttiṭṭhe nappamajjeyya udare saṃyato siyā'ti, [PTS page 214] taṃ sabhāvavacanaṃ asesavacanaṃ nissesavacanaṃ nippariyāyavacanaṃ bhūtavacanaṃ tacchavacanaṃ yāthāvavacanaṃ aviparītavacanaṃ isivacanaṃ munivacanaṃ bhagavantavacanaṃ arahantavacanaṃ paccekabuddhavacanaṃ jinavacanaṃ sabbaññucavanaṃ tathāgatassa arahato sammāsambuddhassa vacanaṃ udare asaṃyato mahārāja pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, majjampi pivati, mātarampi jīvitā voropeti, pitarampi jīvitā voropeti, arahantampi jīvitā voropeti, saṅghamapi bhindati, duṭṭhena cittena tathāgatassa lohitampi uppādeti. Nanu mahārāja devadatto udare asaṃyato saṅghaṃ bhinditvā kappaṭṭhiyaṃ kammaṃ āyuhi? Evarūpāni mahārāja aññāni'pi bahuvidhāni kāraṇāni disvā bhagavatā bhaṇitaṃ 'uttiṭṭhe nappamajjeyya udare saṃyato siyā'ti.

[SL Page 189] [\x 189/]

3. Udare saṃyato mahārāja catusaccābhisamayaṃ abhisameti, cattāri sāmaññaphalāni sacchikaroti, catusu paṭisambhidāsu aṭṭhasu samāpattisu chasu abhiññāsu vasībhāvaṃ pāpuṇāti, kevalañca samaṇadhammaṃ pūreti. Nanu mahārāja sukapotako udare saṃyato hutvā yāva tāvatiṃsabhavanaṃ kampetvā sakkaṃ devānamindaṃ upaṭṭhānamūpanesi. Evarūpāni mahārāja aññāni'pi bahuvidhāni kāraṇāni disvā bhagavatā bhaṇitaṃ 'uttiṭṭhe nappamajjeyya udare saṃyato siyā'ti. Yaṃ pana mahārāja bhagavatā bhaṇitaṃ 'ahaṃ kho panudāyi appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyo'pi bhuñjāmī'ti taṃ katakiccena niṭṭhitakiriyena siddhatthena vusitavosānena nirāvaraṇena sabbaññutā sayambhunā tathāgatena attānaṃ upādāya bhaṇitaṃ. Yathā mahārāja vantassa virittassa anuvāsitassa [PTS page 215] āturassa sappāyakiriyā icchitabbā hoti, evameva kho mahārāja sakilesassa adiṭṭhasaccassa udare saṃyamo karaṇīyo hoti yathā mahārāja maṇiratanassa sappabhāsassa jātimantassa abhijātiparisuddhassa majjananighaṃsanaparisodhanena karaṇīyo na hoti, evameva kho mahārāja tathāgatassa buddhavisaye pāramiṃ gatassa kiriyākaraṇesu āvaraṇaṃ na hotī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī”ti.

Udarasaṃyatapañho dutiyo.

3. Bhagavato appābādhatāpañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'ahamasmi bhikkhave brāhmaṇo yācayogo sadāpayatapāṇī antimadehadharo anuttaro bhisakko sallakatto'ti. Puna ca bhaṇitaṃ bhagavatā 'etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bakkulo'ti. Bhagavato ca sarīre bahukkhattuṃ ābādho uppanno dissati. Yadi bhante nāgasena tathāgato anuttaro, tena hi 'etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bakkulo'ti yaṃ vacanaṃ taṃ micchā yadi thero bakkulo appābādhānaṃ aggo, tena hi 'ahamasmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimadehadharo anuttaro bhisakko sallakakatto'ti, tampi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.
2. “Bhāsitampetaṃ mahārāja bhagavatā 'ahamasmi bhikkhave brāhmaṇo yācayogo sadāpayatapāṇi antimadehadharo anuttaro bhisakko sallakatto'ti. Bhaṇitañca 'etadaggaṃ

[SL Page 190] [\x 190/]

Bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bakkulo'ti. Tañca pana bāhirānaṃ āgamānaṃ adhigamānaṃ pariyattīnaṃ attani [PTS page 216] vijjamānataṃ sandhāya bhāsitaṃ. Santi kho panamahārāja bhagavato sāvakā ṭhānacaṅkamikā. Te ṭhānena caṅkamena divārattiṃ vītināmenti. Bhagavā pana mahārāja ṭhānena caṅkamena nissajjāya sayanena divārattiṃ vītināmeti. Ye te mahārāja bhikkhū ṭhānacaṅkamikā te tena aṅgena atirekā. Santi kho pana mahārāja bhagavato sāvakā ekāsanikā. Te jīvitahetu'pi dutiyaṃ bhojanaṃ na bhuñjanti. Bhagavā pana mahārāja dutiyampi yāva tatiyampi bhojanaṃ bhuñjati. Ye te mahārāja bhikkhū ekāsanikā te tena aṅgena atirekā. Anekavidhāni mahārāja tāni kāraṇāni tesaṃ tesaṃ taṃ taṃ sandhāya bhaṇitāni bhagavā pana mahārāja anuttaro sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, dasahi ca balehi catūhi vesārajjehi aṭṭhārasehi buddhadhammehi chahi asādhāraṇehi ñāṇehi. Kevale ca buddhavisaye taṃ sandhāya bhaṇitaṃ 'ahamasmi bhikkhave brāhmaṇo yācayogo sadāpayatapāṇi antimadehadharo bhisakko sallakatto'ti.

3. Idha mahārāja manusse eko jātimā hoti, eko dhanavā, eko vijjavā, eko sippavā, eko sūro eko vicakkhaṇo. Sabbe 'pete abhibhaviya rājā yeva tesaṃ uttamo hoti. Evameva kho mahārāja bhagavā sabbasattānaṃ aggo jeṭṭho seṭṭho. Yaṃ panāyasmā bakkulo appābādho ahosi, taṃ abhinībhāravasena. So hi mahārāja anomadassissa bhagavato udaravātābādhe uppanne vipassissa ca bhagavato aṭṭhasaṭṭhiyā ca bhikkhusatasahassānaṃ tiṇapupphakaroge uppanne sayaṃtāpaso samāno nānābhesajjehi taṃ byādhi apanetvā appābādhataṃ patto. Bhaṇitañca 'etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bakkulo'ti. Bhagavato mahārāja vyādhimhi uppajjante'nati anuppajjante'pi dhūtaṅgaṃ ādiyante'pi anādiyante'pi [PTS page 217] natthi bhagavatā sadiso koci satto. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavaralañjake 'yāvatā bhikkhave sattā apadā vā dīpadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho'ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Bhagavato appabādhapañho tatiyo.

[SL Page 191] [\x 191/]

4. Anuppannamagguppādaka - pañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti. Puna ca bhaṇitaṃ 'addasā kho'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātanti. Yadi bhante nāgasena tathāgato anuppannassa maggassa uppādetā, tena hi 'addasā kho'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātanti yaṃ vacanaṃ, taṃ micchā. Yadi tatāgatena bhaṇitaṃ 'addasā kho' haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyāta'nti, tena'tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppadetā'ti. Pi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppato so tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti. Bhaṇitañca 'addasā kho'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātanti. ' Taṃ dvayampi sabhāvavacanameva pubbakānaṃ mahārāja tathāgatānaṃ antaradhānena asati anusāsake maggoantaradhāyi. So taṃ tathāgato maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ [PTS page 218] paññācakkhunā sammasamāno addasā pubbakehi sammāsambuddhehi anuyātaṃ. Taṃkāraṇā āha 'addasākho'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātanti' pubbakānaṃ mahārāja tathāgātānaṃ antaradhānena asati anusāsake luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicachannaṃ asañcaraṇaṃ maggaṃ yaṃ 'dāni tathāgato sañcaranaṃ akāsi, taṃkāraṇā āha 'tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti.

3. Idha mahārāja rañño cakkavattissa antaradhānena maṇiratanaṃ girisikharantare nilīyati. Aparassa cakkavattissa sammā paṭipattiyā upagacchati. Api nū kho taṃ mahārāja maṇiratanaṃ tassa pakatanti?”

“Na hi bhante. Pākatikaṃ yeva taṃ bhante maṇiratanaṃ. Tena pana nibbattanti. ”

“Evameva kho mahārāja pākatiṃ pubbakehi tathāgatehi anuciṇṇaṃ aṭṭhaṅgikaṃ sivaṃ maggaṃasati anusāsake luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ bhagavā paññā-

[SL Page 192] [\x 192/]

Cakkhunā sammasamāno uppādesi, sañcaraṇaṃ akāsi. Taṃkāraṇā āha: 'tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti. Yathā vā pana mahārāja santaṃ yeva puttaṃ yoniyā janayitvā mātā 'janikā'ti vuccati, evameva kho mahārāja tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sammasamāno uppādesi sañcaranaṃ akāsi. Taṃkāraṇā āha: 'tathāgato bhikkave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti.

4. Yathā vā pana mahārāja koci puriso yaṃ kiñci naṭṭhaṃ passati, tena taṃ bhaṇḍaṃ nibbattitanti jano voharati, evameva kho mahārāja tatāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ sammasamāno uppādesi [PTS page 219] sañcaraṇaṃ akāsi. Taṃkāraṇā āha: tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti. Yathā vā pana mahārāja koci puriso vanaṃ sodhetvā bhumiṃ nīharati. 'Tassa sā bhumī'ti jano voharati. Na vesā bhumi tena pavattitā. Taṃ bhumiṃ kāraṇaṃ katvā bhumisāmiko nāma hoti. Evameva kho mahārāja tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūlhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sammasamāno uppādesi, sañcaraṇaṃ akāsi. Taṃkāraṇā āha: 'tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā'ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭacchāmī” ti.

Anuppannamagguppādakapañho catuttho.

5. Lomasakassapa pañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'pubbevāhaṃ manussabhuto samāno sattānaṃ aviheṭhakajātiko ahosī'nti. Puna ca bhaṇitaṃ 'lomasakassapo nāma isi samāno anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajī'ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'pubbevāhaṃ manussabhuto samāno sattānaṃ aviheṭhakajātiko ahosinti, ' tena hi 'lomasakassapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitanti' yaṃ vacanaṃ, taṃ micchā. Yadi lomasakassapena isinā anekasate pāṇe ghātayitvā

[SL Page 193] [\x 193/]

Vājapeyyaṃ mahāyaññaṃ yajitaṃ, tena hi 'pubbevāhaṃ manussabhuto samāno sattānaṃ aviheṭhakajātiko ahosinti' tampi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'pubbevāhaṃ manussabhuto samāno sattānaṃ aviheṭhakajātiko ahosinti. ' Lomasakassapena ca isinā anekasate pāṇe [PTS page 220] ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitaṃ. Tañca pana rāgavasena visaññinā no sacetanenā” ti.

“Aṭṭhime bhante nāgasena puggalā pāṇaṃ hananti. Katame aṭṭha? Ratto rāgavasena pāṇaṃ hanati, duṭṭho dosavasena pāṇaṃ hanti, muḷho mohavasena pāṇaṃ hanti, mānī mānavasena pāṇaṃ hanti. Luddho lobhavasena pāṇaṃ hanti, akiñcano jīvikatthāya pāṇaṃ hanti. Bālo hassavasena-108. Pāṇaṃ hanti, rājā vinayanavasena pāṇaṃ hanti. Ime kho bhante nāgasena aṭṭha puggalā pāṇaṃ hanti. Pākatikaṃyeva bhante nāgasena bodhisattena katanti?”

“Na mahārāja pakatikaṃ bodhisattena kataṃ. Yadi mahārāja bodhisatto pakatibhāvena onameyya mahāyaññaṃ yajituṃ, nayimaṃ gāthaṃ bhaṇeyya.

“Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
Na icche saha nindāya evaṃ sayha vijānahī'ti.

3. Evaṃvādī mahārāja bodhisatto sahadassanena candavatiyā rājakaññāya visaññī ahosi. Khittacitto ratto visaññībhuto ākulākulo turitaturito. So tena vikkhittahantaluḷitacittena mahatimahāpasughātagalaruhirasañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji. Yathā mahārāja ummattako khittacitto jalitampi jātavedaṃ akkamati, kupitampi āsīvisaṃ gaṇhāti, mattampi hatthiṃ upeti, samuddampi atīradassiṃ pakkhandati, candanikampi oligallampi omaddati, kaṇṭakādhānampi abhirūhati, papāte'pi patati. Asucimpi bhakkhati, naggo'pi vīthiyaṃ carati, aññampi bahuvidhaṃ akiriyaṃ karoti, evameva kho mahārāja bodhisatto saha dassanena candavatiyā rājakaññāya visaññi ahosi khittacitto. Visaññībhuto ākulākulo turitaturito tena vikkhittabhantaluḷitacittena mahatimahāpasughātagalaruhirasañcayaṃ vājapeyyaṃ [PTS page 221] mahā yaññaṃ yaji. Khittacittena mahārāja kataṃ pāpaṃ diṭṭhadhammepi


108. Aññāṇavasena (ka)

[SL Page 194] [\x 194/]

Na mahāsavajjaṃ hoti, samparāye vipākena'pi no tathā. Idha mahārāja koci ummattako vajjhamāpajjeyya, tassa tumhe kiṃ daṇḍaṃ dhārethā?” Ti.

4. “Ko bhante ummattakassa daṇḍo bhavissati? Taṃ mayaṃ pothāpetvā nīharāpema 'eso' ca tassa daṇḍo'ti. Iti kho mahārāja ummattakassa aparādhe daṇḍo'pi na bhavati. Tasmā ummattakassa kate'pi na doso bhavati satekiccho. Evameva kho mahārāja lomasakassapo isi sahadassanena candavatiyā rājakaññāya visaññī ahosi. Khittacitto ratto visaññībhuto visaṭapayāto ākulākulo turitaturito. Tena vikkhittabhantaluḷitacittena mahatimahāpasughātagalaruhirasañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji. Yadā ca pana pakaticitto ahosi paṭiladdhasati, tadā punadeva pabbajitvā pañcābhiññāyo nibbattetvā brahmalokupago ahosī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Lomasakassapa pañho pañcamo.

6. Chaddantajotipāla pañho

Bhante nāgasena bhāsitampetaṃ bhagavatā:

'Chaddanto nāgarājā

'Vadhissametanti parāmasanto
Kāsāvamaddakkhi dhajaṃ isīnaṃ
Dukkhena phuṭṭhassudapādi saññā
Arahaddhajo sabbhi avajjharūpo'ti.

Puna ca bhaṇitaṃ 'jotipālamāṇavo samāno kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkosi paribhāsī'ti. Yadi bhante nāgasena bodhisatto tiracchānagato samāno kāsāvaṃ abhipūjayi, tena hi 'jotipālena [PTS page 222] māṇavena kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito'ti yaṃ vacanaṃ, taṃ micchā. Yadi jotipālena māṇavena kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito, tena hi 'chaddantena nāgarājena kāsāvaṃ pūjitanti' tampivacanaṃ miccā. Yadi tiracchānagatena

[SL Page 195] [\x 195/]

Bodhisattena kakkhaḷakharakaṭukavedanaṃ vediyamānena luddakena nivatthaṃ kāsāvaṃ pūjitaṃ, kiṃ manussabhuto samāno paripakkañāṇo paripakkāya bodhiyā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dasabalaṃ lokanāyakaṃ uditoditaṃ jalitabyāmobhāsaṃ pavaruttamaṃ pavararucirakāsikakāsāvamabhipārutaṃ disvā na pūjayi? Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo” ti.

Bhāsitampetaṃ mahārāja bhagavatā 'chaddanto nāgarājā,

'Vadhissametanti parāmasanto
Kāsāvamaddakkhi dhajaṃ isīnaṃ
Dukkhena phuṭṭhassudapādi saññā
Arahaddhajo sabbhī avajjharūpo'ti.

Jotipālena ca māṇavena kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito. Tañca pana jātivasena kulavasena. Jotipālo mahārāja māṇavo assaddhe appasanne kule paccājāto, tassa mātāpitaro bhaginibhātaro dāsidāsaveṭakaparicārakamanussā brahmadevatā brahmagarukā. Te 'brāhmaṇā yeva uttamā pavarā'ti. Avasese pabbajite garahanti jigucchanti. Tesaṃ taṃ vacanaṃ sutvā jotipālo māṇavo ghaṭikārena kumbhakārena satthāraṃ dassanāya pakkosito evamāha 'kimpana te muṇḍakena samaṇakena diṭṭhenā?'Ti. Yathā [PTS page 223] mahārāja amataṃ visamāsajja-109. Tittakaṃ, yathā ca sītudakaṃ aggimāsajja uṇhaṃ hoti, evameva kho mahārāja jotipālo māṇavo assaddhe appasanne kule paccājāto. So kulavasena andho hutvā tathāgataṃ akkosi paribhāsi. Yathā mahārāja jalitapajjalito mahāaggikkhandho sappabhāso udakamāsajja upahatappabhātejo sītalo kālako bhavati paripakkanigguṇḍiphalasadiso, evameva kho mahārāja jotipālo māṇavo puññavā saddho ñāṇavipulappabhāso-110. Assaddhe appasanne kule paccājāto, so kulavasena andho hutvā tathāgataṃ akkosi paribhāsi, upagantvā ca buddhaguṇamaññāya ceṭakabhutoviya ahosi. Jinasāsane pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokupago ahosī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī”ti.

Chaddantajotipālapañho chaṭṭho.


109. Dvisamāpajja. (Ma. ) 110. Ñāṇavipulasappabhāso. (Ma)

[SL Page 196] [\x 196/]

7. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'ghaṭikārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi na cābhivassī'ti. Punaca bhaṇitaṃ kassapassa tathāgatassa kuṭi ovassatī'ti. Kissa pana bhante nāgasena tathāgatassa evamussannakusalamūlassa kuṭi ovassati? Tathāgatassa nāma so ānubhāvo icchitabbo yadi bhante nāgasena ghaṭikārassa kumbhakārassa āvesanaṃ anovassaṃ ākāsacchadanaṃ ahosi, tena hi 'tathāgatassa kuṭi ovassatī'ti yaṃ vacanaṃ taṃ micchā. Yadi tathāgatassa kuṭi ovassati. Tena hi 'ghaṭikārassa kumbakārassa āvesanaṃ anovassakaṃ ahosi ākāsacchadananti' tampi vacanaṃ micchā ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo'ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'ghaṭīkārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ [PTS page 224] aṭṭhāsi na cābhivassī'ti. Bhaṇitañca 'kassapassa tathāgatassa kuṭi ovassatī'ti. Ghaṭīkāro mahārāja kumbhakāro sīlavā kalyānadhammo ussannakusalamūlo andhe jiṇṇe mātāpitaro poseti. Tassa asammukhā anāpucchāyevassa ghare tiṇaṃ haritvā bhagavato kuṭiṃ chādesuṃ. So tena tiṇaharaṇena akampitaṃ asañcalitaṃ susaṇṭhitaṃ vipulamasamaṃ pītiṃ paṭilabhi. Bhiyyo somanassañca atulaṃ uppādesi 'aho vata me bhagavā lokuttamo suvissattho?'Ti. Tena tassa diṭṭhadhammiko vipāko nibbatto. Na hi mahārāja tathāgato tāvatakena vikārena calati. Yathā mahārāja sineru girirājā anekasatasahassavātasampahārenāpi na kampati na calati, mahodadhivarapavarasāgaro anekasatanahutamahāgaṅgāsatasahassehipi na pūrati, na vikāramāpajjati, evameva kho mahārāja tathāgato na tāvatakena vikārena calati. Yaṃ pana mahārāja tathāgatassa kuṭi ovassati. Taṃ mahato janakāyassa anukampāya. Dve 'me mahārāja atthavase sampassamānā tathāgatā sayaṃ nimmitaṃ paccayaṃ na paṭisevanti 'ayaṃ aggadakkhiṇeyyo satthā'ti bhagavato paccayaṃ datvā devamanussā sabbaduggatito parimuccissantīti. 'Pāṭihāriyaṃ dassetvā vuttiṃ pariyesantī'ti mā aññe upavadeyyunti, ime dve atthavase sampassamānā tathāgatā sayaṃ nimmitaṃ paccayaṃ na paṭisevanti. Yadi mahārāja sakko vā taṃ kuṭiṃ anovassaṃ kareyya brahmā vā sayaṃvā, sāvajjaṃ bhaveyya taṃ yeva karaṇaṃ-111. Sadosaṃ saniggahaṃ. Ime vibhūtaṃ-112. Katvā lokaṃ sammohenti


111. Kāraṇaṃ (sī. Mu. ) 112. Vibhuyaṃ (sī. Mu. )

[SL Page 197] [\x 197/]

Adhikataṃ karontī'ti. Tasmā taṃ kāraṇaṃ vijjanīyaṃ. Na mahārāja tathāgatā vatthuṃ yāvanti. Tāya avattuyācanāya aparibhāsiyā bhavantī”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” [PTS page 225] ti.

Ghaṭīkārapañho sattamo.

8. Brāhmanarājavādapañho.

1. “Bhante nāgasena bhāsitampetaṃ tathāgatena 'abhamasmi bhikkhave brāhmaṇo yācayogo'ti. Puna ca bhaṇitaṃ 'rājāhamasmi selā'ti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'ahamasmi bhikkhave brāhmano yācayogo'ti, tena hi 'rājā'hamasmi selā'nati yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'rājāhamasmi selā'ti, tena hi 'ahamasmi bhikkhave brāhmaṇo yācayogo'ti tampi vacanaṃ micchā. Khattiyo vā hi bhaveyya brāhmaṇo vā, natthi ekāya jātiyā dvevaṇṇā nāma. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo”ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā 'ahamasmi bhikkhave brāhmaṇo yācayogo'ti. Puna ca bhaṇitaṃ 'rājāhamasmi selā'ti. Tattha kāraṇaṃ atthi yena kāraṇena tathāgato brahmaṇo ca rājā ca hotī” ti.

“Kiṃ pana taṃ bhante nāgasena kāraṇaṃ yena kāraṇena tathāgato brāhmaṇo ca rājā ca hotī?” Ti.

“Sabbe mahārāja pāpakā akusalā dhammā tathāgatassa bāhitā pahīnā apagatā byapagatā ucchinnā khīṇā khayaṃ pattā nibbutā upasantā, tasmā tathāgato brāhmaṇoti vuccati. Brāhmaṇo nāma saṃsayamanekaṃsaṃ vimatipathaṃ dvītivatto. Bhagavā'pi mahārāja saṃsayamanekaṃsaṃ vimatipathaṃ dvītivatto. Tena kāraṇena tathāgato 'brahmaṇo'ti vuccati. Brāhmaṇo nāma sabbabhavagatiyoninissaṭo malarajagatavippamutto asahāyo bhagavā'pi mahārāja sabbabhavagatiyoninissaṭo malarajagatavippamutto asahāyo tena kāraṇena tathāgato 'brahmaṇo'ti vuccati.

3. Brāhmaṇo nāma aggaseṭṭhavarapavaradibbavihārabahulo, bhagavā'pi mahārāja aggaseṭṭhavarapavaradibbavihārabahulo. Tenāpi kāraṇena tathāgato 'brāhmaṇo'ti vuccati.

[SL Page 198] [\x 198/]

Brāhmaṇo nāma ajjhayana - ajjhāpana - dāna - paṭiggahana - damasaṃyama - niyama - pubbānusatthi paveṇi vaṃsa - dhāraṇo. Bhagavā'pi mahārāja ajjhayana - ajjhāpanadānapaṭiggahanadamasaṃyamaniyamapubbajināciṇṇānusatthipaveṇivaṃsa- - [PTS page 226] dhāraṇo. Tenāpi kāraṇena tathāgato brāhmaṇo'ti vuccati.

Brāhmaṇo nāma brahāsukhavihārajjhānajhāyī. Bhagavā'pi mahārāja brahāsukhavihārajjhānajhāyī. Tenāpi kāraṇena tathāgato 'brahmaṇo'ti vuccati.

'Brāhmaṇo nāma sabbabhavābhavagatisu abhijātivattitamanucaritaṃ jānāti. Bhagavā'pi mahārājasabbabhavagatisu abhijātivattitamanucaritaṃ jānāti. Tenāpi kāraṇena tathāgato 'brāhmaṇo'ti vuccati.

Brāhmaṇo'ti mahārāja bhagavato netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ nāmaṃ bodhiyāyeva mūle mārasenaṃ vidhimitvā atītānāgatapaccuppanne pāpake akusale dhamme bāhetvā saha sabbaññutañāṇassa paṭilābhā paṭiladdhapātubhūtasamuppannamatte sacchikā paññatti yadidaṃ 'brāhmano'ti. Tena kāranena tathāgato vuccati 'brāhmaṇo'ti. ”

4. “Kena pana bhante nāgasena kāraṇena tathāgato vuccati 'rājā” ti.

“Rājā nāma mahārāja yo koci rajjaṃ kāreti lokamanusāsati bhagavā'pi mahārāja dasasahassiyaṃ-113. Lokadhātuyā dhammena rajjaṃ kāreti, sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ anusāsati. Tenāpi kāraṇena tathāgato vuccati 'rājā'ti.

Rājā nāma mahārāja sabbajanamanusse abhibhavitvā nandayanto ñātisaṅghaṃ. Socayanto amittasaṅghaṃ, mahatimahāsasiriharaṃ thirasāradaṇḍaṃ anūnasatasalākālaṅkataṃ ussāpeti paṇḍaravimalasetacchattaṃ. Bhagavā'pi mahārāja socayanto mārasenaṃ micchāpaṭipannaṃ, nandayanto devamanusse sammāpaṭipanne dasasahassiyaṃ [PTS page 227] lokadhātuyā mahatimahāyasasiriharaṃ khantithirasāradaṇaḍaṃ ñāṇavarasatisalākālaṅkataṃ ussāpeti aggavaravimuttipaṇḍaravimalasetacchattaṃ. Tenāpi kāranena tathāgato vuccati 'rājā'ti.


113. Dasasahassimhi. (Sī. Mu. )

[SL Page 199] [\x 199/]

Rājā nāma upagatasampattajanānaṃ bahunnamabhivandanīyo bhavati. Bhagavā'pi mahārāja upagatasampattadevamanussānaṃ bahunnamahivandanīyo. Tenāpi kāraṇena tathāgato vuccati 'rājā'ti.

Rājā nāma yassa kassaci ārādhakassa pasīditvā caritaṃ varaṃ datvā kāmena tappayati. Bhagavāpi mahārāja yassa kassaci kāyena vācāya manasā ārādhakassa pasīditvā caritaṃ varamanuttaraṃ sabbadukkhaparimuttiṃ datvā asesakāmavarana ca tappayati. Tenāpi kāraṇena tathāgato vuccati 'rājā'ti.

Rājā nāma āṇaṃ vītikkamantaṃ vigarahati jāpeti dhaṃseti. Bhagavato'pi mahārāja sāsanavare āṇaṃ atikkamanto alajji maṅkubhāvena oñāto hīlito garahito bhavitvāvajjati jinasāsanavaramhā. Tenāpi kāraṇena tathāgato vuccati 'rājā'ti.

Rājā nāma pubbakānaṃ dhammikānaṃ rājū naṃ paveṇimanusatthiyā dhammādhammamanudīpayitvā dhammena rajjaṃ kārayamāno pihayito piyo pattito bhavati. Janamanussānaṃ. Ciraṃ rājakulavaṃsaṃ ṭhapayati dhammaguṇabalena. Bhagavā'pi mahārāja pubbakānaṃ sayambhunaṃ paveṇimanusatthiyā dhammādhammamanudīpayitvā dhammena lokamanusāsamāno pihayito piyo pathito devamanussānaṃ ciraṃ sāsanaṃ pavatteti dhammaguṇabalena. Tenāpi kāraṇena tathāgato vuccati 'rājā'ti.

Evamanekavidhaṃ mahārāja kāraṇaṃ yena kāranena tathāgato brāhmaṇo'pi bhaveyya rājā'pi bhaveyya. Sunipuṇo bhikkhu kappampi no naṃ sampādeyya, kiṃ atibahuṃ bhaṇitena. Saṅkhittaṃ sampaṭicchitabbanti. ”

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” [PTS page 228] ti.

Bhagavato rājapañho aṭṭhamo.

9. Gāthābhigītabhojanakathā - pañho:

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā

'Gāthābhigītamme abhojanīyaṃ
Sampassataṃ brāhmaṇa nesa dhammo
Gāthābhigītaṃ panudanti buddhā
Dhamme sati brāhmaṇa vuttiresā'ti.
[SL Page 200] [\x 200/]

Puna ca bhagavā pariyāyadhammaṃ desento, kathento ānupubbikathaṃ, paṭhamaṃ tāva dānakathaṃ katheti, pacchā sīlakathaṃ. Tassa bhagavato sabbalokissarassa bhāsitaṃ sutvā devamanussā abhisaṅkharitvā dānaṃ denti. Tassa taṃ uyyojitaṃ dānaṃ sāvakā paribhuñjanti. Yadi bhante nāgasena bhagavatā bhaṇitaṃ 'gāthāhigītamme abhojanīya'nti, tenahi 'bhagavā dānakathaṃ paṭhamaṃ kathetī'ti yaṃ vacanaṃ, taṃ micchā. Yadi dānakathaṃ paṭhamaṃkatheti, tena hi gāthāhigītamme abhojanīyanti tampi vacanaṃ micchā. Kiṃkāraṇā? Yo so bhante dakkhiṇeyyo gihīnaṃ piṇḍapātadānassa vipākaṃ katheti, tassa te dhammakathaṃ sutvā pasannacittā aparāparaṃ dānaṃ denti. Ye taṃ dānaṃ paribhuñjanti. Sabbe te gāthāhigītaṃ paribhuñjanti. Ayampi ubhatokoṭiko pañho nipuno gambhīro tavānuppatto so tayā nibbāhitabbo” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā:

'Gāthāhigītamme abhojanīyaṃ
Sampassataṃ brāhmaṇa nesa dhammo.
Gāthābhigītaṃ panudanti buddhā
Dhamme satī brāhmaṇa vuttīresā'ti.

Katheti ca bhagavā paṭhamaṃ dānakathaṃ. Tañca pana kiriyaṃ sabbesaṃ tathāgatānaṃ paṭhamaṃ dānakathāya tattha cittaṃ abhiramāpetvā pacchā sīle niyojenti. Yathā mahārāja manussā taruṇadārakānaṃ paṭhamaṃ [PTS page 229] tāva kīlābhaṇḍanāni denti, seyyathidaṃ vaṅkakaṃ ghaṭikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ, pacchā te sake sake kamme niyojenti, evamevakho mahārāja tathāgato paṭhamaṃ tāva dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti yathā vā pana mahārāja bhisakko nāma āturānaṃ paṭhamaṃ tāva catuhapañcāhaṃ telaṃ pāyeti balakaraṇāya sinehanāya, pacchā vireceti, evameva kho mahārāja tathāgato paṭhamaṃ dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti. Dāyakānaṃ mahārāja dānapatīnaṃ cittaṃ mudukaṃ hoti maddavaṃ siniddhaṃ. Tena te dānasetusaṅkamena dānanāvāya saṃsārasāgarapāramanugacchanti. Tasmā tesaṃ paṭhamaṃ kammabhumimanusāsati, na ca tena- 114. Viññattimāpajjatī”ti.

3. “Bhante nāgasena viññattinti yaṃ vadesi, kati pana tā viññattiyo?”Ti.


114. Kenaci (ma)

[SL Page 201] [\x 201/]

4. “Dve 'mā mahārāja viññattiyo kāyaviññatti vacīviññatti cāti. Tattha atthi kāyaviññatti sāvajjā, atthi anavajjā. Atthi vacīviññatti sāvajjā, atthi anavajjā. Katamā kāyaviññatti sāvajjā? Idhekacco bhikkhu kulāni upagantvā anokāse ṭhito ṭhānaṃ bhajati, ayaṃ kāyaviññatti sāvajjā tāya ca viññāpitaṃ ariyā na paribhuñjanti. So ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīlito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati.

Puna ca paraṃ mahārāja idhekacco bhikkhu kulāni upagantvā anokāse ṭhito galaṃ panāmetvā morapekkhitaṃ pekkhati 'evamime passantī'ti. Tena ca te passanti. Ayampi kāyaviññatti sāvajjā. Tāya ca viññāpitaṃ ariyā na paribhuñjanti. So ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati.

Puna ca paraṃ mahārāja idhekacco bhikku hanukāya [PTS page 230] vā bhamukāya vā aṅguṭṭhena vā viññāpeti. Ayampi kāyaviññatti sāvajjā. Tāya ca viññāpitaṃ ariyā na paribhuñjanti. So ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati.

Katamā kāyaviññatti anavajjā? Idha bhikkhu kulāni upagantvā sato samāhito sampajāno ṭhāne'pi aṭṭhāne'pi yathānusiṭṭhiṃ gantvā ṭhāne tiṭṭhati, dātukāmesu tiṭṭhati, adātukāmesu pakkamati. Ayaṃ kāyaviññatti anavajjā. Tāya ca viññāpitaṃ ariyā paribhuñjanti, so ca puggalo ariyānaṃ samaye vaṇṇito hoti thuto pasattho sallekhitācāro parisuddhājīvo'tveva saṅkhaṃ gacchati. Bhāsitampetaṃ mahārāja bhagavatā devātidevena:

'Na ce yācanti sappaññā ariyā garahanti yācanaṃ, -115
Uddissa ariyā tiṭṭhanti esā ariyāna yācanā'ti.

5. Katamā vacīviññatti sāvajjā? Idha mahārāja bhikkhu vācāya bahuvidhaṃ viññāpeti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ vacīviññatti sāvajjā. Tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti thuto hīḷito khīḷito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati.


115. Dhīro ca veditumarahati (ma. )

[SL Page 202] [\x 202/]

Puna ca paraṃ mahārāja idhekacco bhikku paresaṃ sāvento evaṃ bhaṇati 'iminā me attho'ti, tāya ca vācāya paresaṃ sāvitāya tassa lābho uppajjati. Ayampi vacīviññatti sāvajjā tāya ca viññāpitaṃ ariyā na paribhuñjanti. So ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīlito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati.
Puna ca paraṃ mahārāja idhekacco bhikkhu vacīvipphārena parisāya sāveti 'evañca evañca bhikkhūnaṃ dātabbanti. ' Tena ca te vacanaṃ sutvā parikittitaṃ abhiharanti. Ayampi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti so ca puggalo ariyānaṃ samaye oñāto hotī hīḷito [PTS page 231] khīḷito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati. Nanu mahārāja thero'pi sāriputto atthaṅgate suriye rattibhāge gilāno samāno therena mahāmoggallānena bhesajjaṃ pucchiyamāno vācaṃ bhindi. Tassa tena vacībhedena bhesajjaṃ uppajji atha thero sāriputto 'vacībhedena me imaṃ bhesajjaṃ uppannaṃ. Mā me ājīvo bhijjī'ti ājīvabhedabhayā naṃ bhesajjaṃ pajahi, na upajīvi. Evamipa vacīviññatti sāvajjā tāya ca viññāpitaṃ ariyā na paribhuñjanti. So ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīlito garahito paribhuto acittīkato bhinnājīvo'tveva saṅkhaṃ gacchati.

6. Katamā vacīvīññatti anavajjā? Idha mahārāja bhikkhu sati paccaye bhesajjaṃ viññāpeti ñātipavāritesu kulesu ayaṃ vacīviññatti anavajjā. Tāya ca viññāpitaṃ ariyā paribhuñjanti. So ca puggalo ariyānaṃ samaye vaṇṇito hoti thuto-116 pasattho parisuddhājīvo'tveva saṅkhaṃ gacchati, anumato tathāgatehi arahantehi sammāsambuddhehi.

Yampana mahārāja tathāgato kasībhāradvājassa brāhmaṇassa bhojanaṃ pajahi, taṃ āveṭhana- viniveṭhana - kaḍḍhana - niggaha - paṭikammena nibbattaṃ. Tasmā tathāgato taṃ piṇḍapātaṃ paṭikkhipi na upajīvi”ti.

“Sabbakālaṃ bhante nāgasena tathāgate bhuñjamāne devatā dibbaṃ ojaṃ patte ākiranti? Udāhu sūkaramaddave ca madhupāyāse cāti dvīsu yeva piṇḍapātesu ākiriṃsū?” Ti.

“Sabbakālaṃ mahārāja tathāgate bhuñjamāne devatā dibbaṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭuddhaṭe ālope ākiranti. Yathā mahārāja rañño sūdo rañño bhuñjantassa sūpaṃ gahetvā


“116. Thomito (ma. Sī. Mu) 117. Sukkhayavamūlake (ka. )

[SL Page 203] [\x 203/]

Upatiṭhitvā kabale kabale sūpaṃ ākirati, evameva kho mahārāja sabbakālaṃ tathāgate bhuñjamāne devatā dibbaṃ ojaṃ gahetvā upatiṭhitvā uddhaṭūddhaṭe ālope dibbaṃ ojaṃ ākiranti. Verañjāyampi [PTS page 232] mahārāja tathāgatassa sukkhayavapulake-118 bhuñjamānassa devatā dibbena ojena temayitvā temayitvā upasaṃhariṃsu. Tena tathāgatassa kāyo upacito ahosī” ti.

“Lābhā vata bhante nāgasena tāsaṃ devātānaṃ yā tathāgatassa sarīrapaṭijaggane satataṃ samitaṃ ussukkamāpannā. Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Gāthābhigītabhojanakathā-pañho navamo.

10. Dhammadesanāya appossukabhāva-pañho.

1. “Bhante nāgasena, tumhe bhaṇatha: tathāgatena catūhi ca asaṅkheyyehi kappānaṃ kappasatasahassena ca etthantare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāyā'ti. Puna ca sabbaññūtaṃ pattassa appossukkatāya cittaṃ nami no dhammadesanāyā'ti. Yathā nāma bhante nāgasena issāso vā issāsantevāsī vā bahuke divase saṅgāmatthāya upāsanaṃ sikkhitvā sampatte mahāyuddhe osakkeyya. Evameva kho bhante nāgasena tathāgatena catūhi ca asaṅkheyyehi kappānaṃ kappasatasahassena ca etthantare sabbaññutañāṇaṃ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṃ pattena dhammadesanāya osakkitaṃ.

Yathā vā pana bhante nāgasena mallo vā mallantevāsī vā bahuke divase nibbuddhaṃ sikkhitvā sampatte mallayuddhe osakkeyya, evameva kho bhante nāgasena tathāgatena catūhi ca asaṅkheyyehi kappānaṃ kappasatasahassena ca etthantare sabbaññutañāṇaṃ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṃ pattena dhammadesanāya osakkitaṃ.

2. Kinnu kho bhante nāgasena tathāgatena bhayā osakkitaṃ? Udāhu apākaṭatāya osakkitaṃ? Udāhu dubbalatāya osakkitaṃ? Udāhu asabbaññutāya [PTS page 233] osakkitaṃ? Kiṃ tattha kāraṇaṃ. Iṅgha me tvaṃ kāraṇaṃ brūhi kaṅkāvitaraṇāya. Yadi bhante nāgasena tathāgatena catūhi ca asaṅkheyyehi kappānaṃ kappasatasahassena ca etthantare sabbaññūtañāṇaṃ paripācitaṃ mahato janakāyassa


118. Sukkhayavamūlake (ka)

[SL Page 204] [\x 204/]

Samuddharanāya. Tena hi 'sabbaññutaṃ pattassa appossukkatāya cittaṃ nami no dhammadesanāyā'ti yaṃ vacanaṃ taṃ micchā. Yadi sabbaññutaṃ pattassa appossukkatāya cittaṃ nami no dhammadesanāya, tena hi 'tathāgatena catūhi ca asaṅkheyyehi kappānaṃ kappasatasahassena ca etthantare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāyā'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho gambhīro dunnibbeṭho tavānuppatto. So tayā nibbāhitabbo”ti.

3. Paripācitañca mahārāja tathāgatena catūhi ca asaṅkheyyehi kappānaṃ kappasatasahassenaca etthantare sabbaññutañāṇaṃ mahato janakāyassa samuddharaṇāya. Pattasabbaññutañāṇassa ca appossukkatāya cittaṃ nami, no dhammadesanāya. Tañca pana dhammassa gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṃ sattānañca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahitatañca disvā'kinnu kho?' Kathannu kho?'Ti appossukkatāyacittaṃ nami, no dhammadesanāya. Sattānaṃ paṭivedhacintanamānasaṃ yevetaṃ. Yathā mahārāja bhisakko sallakatto anekabyādhiparipīlitaṃ naraṃ upasaṅkamitvā evaṃ cintayati 'kena nu kho upakkamena katamena vā bhesajjena imassa byādhi vūpasammeyyā?'Ti. Evameva kho mahārāja tathāgatassa sabbakilesabyādhiparipīlitaṃ janaṃ dhammassa ca gambhīranipuṇaduddasaduranubodhisukhumaduppaṭivedhataṃ disvā 'kinnu kho? Kathannukho?'Ti appossukkatāya cittaṃ nami, no dhammadesanāya. Sattānaṃ [PTS page 234] paṭivedhacintanamānasaṃyevetaṃ.

4. Yathā mahārāja rañño khattiyassa muddhāvasittassa dovārikaanīkaṭṭha - pārisajja -ne gama - bhaṭa - balattha - amacca - rājaññarājū pajivino jane disvā evaṃ cittamuppajjeyya 'kinnukho kathannu kho ime saṃgaṇhissāmī?'Ti, evameva kho mahārāja tathāgatassa dhammassa gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhanataṃ sattānañca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahitatañca disvā 'kinnu kho? Kathannu kho?'Ti appossukkatāya cittaṃ nami, no dhammadesanāya. Sattānaṃ paṭivedhacintanamānasaṃ yevetaṃ.

5. Api ca mahārāja sabbesaṃ tathāgatānaṃ dhammatā esā yaṃ brahmunā āyācitā dhammaṃ desenti. Tattha pana kiṃ kāraṇaṃ? Ye tena samayena manussā tāpasaparibbājakā samaṇabrāhmanā sabbe te brahmadevatā hontī brahmagarukā brahmaparāyaṇā. Tasmā 'tassabalavato yasavato ñātassa paññātassa uttarassa accuggatassa onamanena sadevako loko onamissati okappessati adhimuccissatī'ti iminā ca mahārāja kāraṇena

[SL Page 205] [\x 205/]

Tathāgatā brahmunā āyācitā dhammaṃ desenti. Yathā mahārāja koci rājā vā rājamahāmatto vā yassa onamati, apacitiṃ karoti, balavatarassa tassa onamanena avasesā janatā onamati, apacitiṃ karoti, evameva kho mahārāja brahme onamite tathāgatānaṃ sadevako loko onamissati. Pūjitapūjako mahārāja loko. Tasmā so brahmā sabbesaṃ tathāgatānaṃ āyācati dhammadesanāya. Tena ca kāraṇena tathāgatā brahmunā āyācitā dhammaṃ desentī”ti.

“Sādhu bhante nāgasena! Sunibbeṭhito pañho. Atibhadrakaṃ veyyākaraṇaṃ. Evametaṃ tathā sampaṭicchāmī” [PTS page 235] ti.

Bhagavato dhammadesanāya appossukabhāvapañho dasamo.

11. Ācariyānācariyakatā - pañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā:

'Na me ācariyo atthi sadiso me na vijjati.
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo'ti.

Puna ca bhaṇitaṃ 'iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesī'ti. Yadi bhante nāgasena tatāgatena bhaṇitaṃ 'na me ācariyo atthi sadiso me na vijjatī ti, tena hi 'iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī'ti yaṃ vacanaṃ, taṃ micchā yadi tathāgatena bhaṇitaṃ 'iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī'ti, tena hi 'na me ācariyo atthi sadiso me na vijjatī'ti tampi vacanaṃ micchā. Ayampi ubhatokoṭiko pañho tavānuppatto. So tayā nibbāhitabbo'ti.

2. “Bhāsitampeṃ mahārāja bhagavatā:

'Na me ācariyo atthi sadiso me na vijjati.
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo'ti.

Bhaṇitañca 'iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṃmaṃ samānaṃ attanā samasamaṃ ṭhapesī, uḷārāya ca maṃ pūjāya pūjesī'ti. Tañca pana vacanaṃ pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ācariyabhāvaṃ sandhāya bhāsitaṃ.

[SL Page 206] [\x 206/]

“Pañcime mahārāja pubbeva sambodhā anabhisambuddhassa bodhisattassa sato ācariyā, yehi anusiṭṭho bodhisatto tattha tattha vītināmesi. Katame pañca? Ye te mahārāja aṭṭha brāhmaṇā jātamatte bodhisatte [PTS page 236] lakkhaṇāni parigaṇhiṃsu, seyyathidaṃ: rāmo dhajo, lakkhaṇo, mantī, yañño, suyāmo, subhojo,sudatto. Te tassa sotthiṃ pavedayitvā rakkhākammaṃ akaṃsu, te ca paṭhamā ācariyā.

Puna ca paraṃ mahārāja bodhisattassa pitā suddhodano rājā yaṃ tena samayena abhijātaṃ udiccaṃ jātimantaṃ padakaṃ veyyākaraṇaṃ jaḷaṅgavantaṃ sabbamittaṃ nāma brāhmaṇaṃ upanetvā sovaṇṇena bhiṅkārena udakaṃ onojetvā 'imaṃ kumāraṃ sikkhāpehī'ti adāsi, ayaṃ dukiyo ācariyo.

Puna ca paraṃ mahārāja yā sā devatā bodhisattaṃ saṃvejesi, yassā vacanaṃ sutvā bodhisatto saṃviggo ubbiggo tasmiṃ yeva khaṇe nekkhammaṃ nikkhamitvā pabbaji, ayaṃ tatiyo ācariyo.

Puna ca paraṃ mahārāja yo āḷāro kālāmo, ayaṃ catuttho ācariyā.

Punai ca paraṃ mahārāja yo uddako rāmaputto, ayaṃ pañcamo ācariyo.

Ime kho mahārāja pubbeva sambodhā anabhisambuddhassa bodhisattassa sato pañca ācariyā. Te ca pana ācariyā lokiye dhamme. Imasmiñca pana mahārāja lokuttare dhamme sabbaññutañāṇapaṭivedhāya natthi tathāgatassa anuttaro anusāsako. Sayambhu mahārāja tathāgato anācariyako. Tasmā kāraṇā tathāgatena bhaṇitaṃ:

'Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo'ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Buddhassa ācariyānācariyakatā - pañho.

Santhavaggo pañcamo ekādasamo
(Imasmiṃ vagge pañhā ekādasa)

Meṇḍakapañhā samattā.

[SL Page 207] [\x 207/]

Anumānapañhā.

1. Buddhavaggo

1. Ekabuddhadhāraṇī - pañho

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'aṭṭhānametaṃ bhikkhave anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ [PTS page 237] uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti. Desentā'pi bhante nāgasena sabbe'pi tathāgatā sattatiṃsabodhipakkhiye dhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyā anusāsenti. Yadi bhante nāgasena sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkā ekānusatthi, kena kāraṇena dve tathāgatā ekakkhaṇe na uppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya. Dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ. Tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyyanti. ”

2. “Ayaṃ mahārāja dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya na ṭhānamupagaccheyya. Yathā mahārāja nāvā ekapurisasandhāraṇī bhaveyya, ekasmiṃ purise abhirūḷhe samūpādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya, api nu sā mahārāja nāvā dvinnampi dhāreyyā?” Ti.

“Na hi bhante caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya naṭṭhānamūpagaccheyya osīdeyya udake”ti.

3. Evameva kho mahārāja ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī. Ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya naṭṭhānamupagaccheyya.

[SL Page 208] [\x 208/]

Yathā vā pana mahārāja [PTS page 238] puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamahīpūrayitvā, so dhāto piṇito paripuṇṇo nirantaro tandhikato anonami-119 daṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya, api nu kho so mahārāja puriso sukhito bhaveyyā?”Ti.

“Na hi bhante, sakiṃ bhutto'va mareyyā”ti.

“Evameva kho mahārāja ayaṃ dassahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassaguṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dassahassīlokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, naṭṭhānamupagaccheyyā”ti.

“Kinnu kho bhante nāgasena atidhammabhārena paṭhavī calati?” Ti.

“Idha mahārāja dve sakaṭā ratanaparipuritā bhaveyyuṃ yāvamūkhasamā, ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu taṃ mahārāja sakaṭaṃ dvīnnampi sakaṭānaṃ ratanaṃ dhāreyyā?”Ti.

“Na hi bhante, nāhi'pi tassa phaleyya, arāpi tassa bhijjeyyuṃ nemī'pi tassa opateyya, akkho'pi tassa bhijjeyyā”ti.

“Kinnu kho mahārāja atiratanabhārena sakaṭaṃ bhijjatī?” Ti.

“Āma bhante”ti.

“Evameva kho mahārāja atidhammabhārena paṭhavī calati. Api ca mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjeyyuṃ. Tesaṃ parisāya vivādo uppajjeyya. 'Tumhākaṃ buddho amhākaṃ buddho'ti ubhatopakkhajātā bhaveyyuṃ. Mahārāja dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya, 'tumhākaṃ amacco, amhākaṃ amacco'ti ubhatopakkhajātā honti. Evameva kho mahārāja yadi dve sammāsambuddho ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya, 'tumhākaṃ buddho, amhākaṃ buddho'ti ubhatopakkhajātā [PTS page 239] bhaveyyuṃ. Idaṃ tāva mahārāja ekaṃ kāraṇaṃ yena kāranena dve sammāsambuddho ekakkaṇe na uppajjantī.

5. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhane na uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, 'aggo buddho'ti


119. Anonamitadaṇḍajāto (ma).

Yaṃ vacanaṃ, taṃ micchā bhaveyya, 'jeṭṭho buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'seṭṭho buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'visiṭṭho buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'uttamo buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'pavaro buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'asamo buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'asamasamo buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'appaṭimo buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'appaṭibhāgo buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 'appaṭipuggalo buddho'ti yaṃ vacanaṃ, taṃ micchā bhaveyya, idampi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Api ca kho mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esāyaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ.

Aññampi mahārāja. Yaṃ loke mahantaṃ, taṃ ekaṃ yeva hoti. Paṭhavī mahārāja mahantī. Sā ekāyeva sāgaro mahanto. So ekoyeva. Sineru girirāja mahanto. So ekoyeva. Ākāso mahanto. So ekoyeva. Sakko mahanto so ekoyeva. Māro mahanto. So ekoyeva. Mahābrahmā mahanto so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññassa okāso na hoti. Tasmā mahārāja tathāgato arahaṃ sammāsambuddho ekoyeva lokasmiṃ uppajjatī” ti.

“Sukathito bhante nāgasena pañho opammehi kāraṇehi. Anipuṇo 'petaṃ sutvā attamano bhaveyya, kiṃ pana mādiso mahāpañño. Sādhu bhante nāgasena! Evametaṃtathā sampaṭicchāmī” [PTS page 240] ti.

Dvībuddhuppādapañho paṭhamo.

3. Gotamiyā vatthadānapañho.

1. Bhante nāgasena bhāsitampetaṃ bhagavatā mātucchāya mahāpajāpatiyā gotamiyā vassikasāṭikāya dīyamānāya, 'saṅghe gotami dehi. Saṅghe te dinte ahañce va pūjito bhavissāmi saṅgho cā'ti. Kinnu kho bhante nāgasena tathāgato saṅgharatanato na bhāriko, na garuko, na dakkhiṇeyyo, yaṃ tathāgato sakāya mātucchāya sayampiñjitaṃ sayaṃluñcitaṃ sayampoṭhitaṃ sayaṃkantitaṃ sayaṃvāyitaṃ vassīkasāṭikaṃ attano dīyamānaṃ saṅghassa dāpesi? Yadi bhante nāgasena tathāgato saṅgharatanato uttaro bhaveyya adhiko vā visiṭṭho vā, 'mayi dinne mahapphalaṃ bhavissatī'ti na tathāgato mātucchāya sayampiñjitaṃ sayaṃluñcitaṃ sayampoṭhitaṃ taṃ vassikasāṭikaṃ saṅghe dāpeyya.

[SL Page 210] [\x 210/]

Yasmā ca kho bhante nāgasena tathāgato attānaṃ na pattiyati-120 na upanissayati, tasmā tathāgato mātucchāya taṃ vassīkasāṭikaṃ saṅghassa dāpesī” ti.

2. “Bhāsitampetaṃ mahārāja bhagavatā mātucchāya mahāpajāpatiyā gotamiyā vassikasāṭikāya dīyamānāya 'saṅge gotami dehi. Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti. Taṃ pana na attano patimānanassa avipākatāya na adakkhiṇeyyatāya api ca kho hitatthāya anukampāya 'anāgatamaddhānaṃ saṅgho mamaccayena cittīkato bhavissatī'ti. Vijjamāneyeva guṇe parikittayanto evamāha 'saṅghe gotami dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti. Yathā mahārāja pitā dharamānoyeva amaccabhaṭabalatthadovārikaanīkaṭṭhapārisajjajanamajjhe rañño santike puttassa vijjamānaṃ yeva guṇaṃ pakitteti 'idha ṭhapito anāgatamaddhānaṃ janamajjhe pūjito bhavissatī'ti, evameva kho mahārāja tathāgato hitatthāya anukampāya 'anāgatamaddhānaṃ saṅgho mamaccayena cittīkato bhavissatī'ti vijjamāne yeva guṇe pakittiyanto evamāha [PTS page 241] 'saṅghe gotami dehi. Saṅghe tedinne ahañceva pūjito bhavissāmi saṅgho cā'ti. Na kho mahārāja tāvatakena vassikasāṭikānuppadānamattakena saṅgho tathāgatato adhiko nāma hoti visiṭṭho vā. Yathā mahārāja mātāpitaro puttānaṃ ucchādenti parimaddanti nahāpenti sambāhenti, api nu kho mahārāja tāvatakena ucchādanaparimaddananahāpanasambāhanamattakena putto mātāpituhi adhiko nāma hoti visiṭṭho vā?”Ti.

3. “Na hi bhante, akāmakaraṇīyā bhante puttā mātāpitunnaṃ. Tasmā mātāpitaro puttānaṃ ucchādanaparimaddananahāpanasambāhanaṃ karontī” ti.

“Evameva kho mahārāja na tāvatakena vassikasāṭikānuppadānamattakena saṅgho tathāgatato adhiko nāma hoti visiṭṭho vā. Api ca tathāgato akāmakaraṇīyaṃ karonto mātucchāya taṃ vassikāsāṭikaṃ saṅghassa dāpesi. Yathā vā pana mahārāja kocideva puriso rañño upāyanaṃ āhareyya. Taṃ rājā upāyanaṃ aññatarassa bhaṭassa vā balatthassa vā senāpatissa vā purohitassa vā dadeyya, api nu kho so mahārāja puriso tāvatakena upāyanapaṭilābhamattakena raññā adhiko nāma hoti visiṭṭho vā?”Ti.

“Na hi bhante rājabhattiko bhante so puriso rājūpajīvi. Taṃ ṭhāne ṭhapento rājā upāyanaṃ detī” ti.

——
120. Na patthayati (ma)

[SL Page 211] [\x 211/]

4. “Evameva kho mahārāja na tāvatakena vassikasāṭikānuppadānamattakena saṅgho tathāgatato adhiko nāma hoti visiṭṭho vā atha kho tatāgatabhattiko tathāgatupajīvī. Taṃ ṭhāne ṭhapento tathāgato saṅghassa vassikasāṭikaṃ dāpesi. Api ca mahārāja tathāgatassa evaṃ ahosi: 'sabhāvapatipūjanīyo saṅgho, mama santakena saṅghaṃ patipūjessāmī'ti. Iti saṅghassa vassikasāṭikaṃ dāpesi. Na mahārāja tathāgato attanoyeva paṭipūjanaṃ vaṇṇeti, atha kho ye loke patipūjanārahā tesampi tathāgato patipūjanaṃ vaṇṇeti. Bhāsitampetaṃ mahārāja bhagavatā devātidevena majjhimanikāyavaralajjhe [PTS page 242] dhammadāyādadhammapariyāye appicchapaṭittiṃ pakittayamānena. 'Asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro cā'ti. Natthi mahārāja bhavesu koci satto tathāgateto dakkhiṇeyyo vā adhiko vā visiṭṭho vā. Tathāgato'va uttaro adhiko visiṭṭho.

5. Bhāsitampetaṃ mahārāja saṃyuttanikāyavare māṇavagāmikena devaputtena bhagavato purato ṭhatvā devamanussānaṃ majjhe-

'Vipulo rājagahiyānaṃ giriseṭṭho pavuccati
Seto himavataṃ seṭṭho ādicco aghagāminaṃ
Samuddo'dadhinaṃ seṭṭho nakkhattānañca candimā
Sadevakassa lokassa buddho aggo pavuccatī'ti.

Tā kho panetā mahārāja māṇavagāmikena devaputtena gāthā suhītā na duggītā, subhāsitā na dubbhāsitā, anumatā ca bhagavatā. Nanu mahārāja therenapi sāriputtena dhammasenāpatinā bhaṇitaṃ-

'Eko manopasādo
Saraṇagamanamañjalippaṇāmo vā
Ussahate tārayituṃ
Mārabalanisūdane buddhe'ti.

Bhagavatā ca bhaṇitaṃ devātidevena- 'ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānanti. ”

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicachāmī” ti.

Gotamīvatthadānapañho dutiyo.

[SL Page 212] [\x 212/]

3. Gihipabbajitasammāpaṭipattipañho.

1. “Bhante nāgasena bhāsitampetaṃ bhagavatā 'gihino vāhaṃ bhikkhave pabbajitassa vā sammāpaṭipattiṃ [PTS page 243] vaṇṇemi. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇaṃ ārādhako hoti ñāyaṃ dhammaṃ kusala'nti. Yadi bhante nāgasena gihī odātavasano kāmabhogī puttadārasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto maṇikanakavicittamoḷibaddho-121. Sammāpaṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, pabbajito'pi bhaṇḍu kāsāvavatthavasano parapiṇḍamajjhūpagato catusu sīlakkhandhesu sammā paripūrakārī diyaḍḍhesu sikkhāpadasatesu samādāya vattanto, terasasu dhūtaguṇesu anavasesaṃ vattanto, sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, tattha bhante ko viseso gihino vā pabbajitassa vā? Aphalaṃ hoti tapokammaṃ, niratthikā pabbajjā. Vañjhā sikkhāpadagopanā, moghaṃ dhūtaguṇasamādānaṃ? Kiṃ tattha dukkhamanuviṇṇena? Nanu nāma sukheneva sukhaṃ adhigantabbanti?”

2. “Bhāsitampetaṃ mahārāja bhagavatā 'gihino vā' haṃ bhikkhave pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇaṃ ārādhako hoti ñāyaṃ dhammaṃ kusala'nti. Evametaṃ mahārāja sammā paṭipanno'va seṭṭho. Pabbajito'pi mahārāja pabbajito'mahīti na sammā paṭipajjeyya. Atha kho so ārakā'va sāmaññā, ārakā'va brahmaññā. Pageva gihī odātavasano. Gihī'pi mahārāja sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Pabbajito'pi mahārāja sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Api ca mahārāja pabbajito'va sāmaññassa issaro adhipati. Pabbajjā mahārāja bahuguṇā anekaguṇā appamāṇaguṇā. Na sakkā pabbajjāya guṇaṃ parimāṇaṃ kātuṃ. Yathā mahārāja kāmadadassa maṇiratanassa na sakkā dhanena [PTS page 244] aggho parimāṇaṃ kātuṃ 'ettakaṃ maṇiratanassamūla'nti. Evameva kho mahārāja pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇo parimānaṃ kātuṃ. Yathā vā pana mahārāja mahāsamudde ūmiyo na sakkā parimāṇaṃ kātuṃ 'ettakā mahāsamudde ūmiyo'ti, evameva kho mahārāja pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇo parimāṇaṃ kātuṃ. Pabbajitassa mahārāja yaṃ kiñci karaṇīyaṃ, sabbantaṃ khippameva samijjhati no cirarattāya. Kiṃkāraṇā? Pabbajito mahārāja


121. Maṇikuṇḍalavicittamoḷibaddho.

[SL Page 213] [\x 213/]

Appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo nirālayo aniketo paripuṇṇasīlo sallekhitācāro dhūtapaṭipattikusalo hoti. Taṃ kāraṇā pabbajitassa yaṃ kiñci karaṇīyaṃ sabbantaṃ khippameva samijjhati no cirarattāya. Yathā mahārāja niggaṇṭhi samasudhotaujuvimalanārāco susajjito sammā vahati, evameva kho mahārāja pabbajitassa yaṃ kiñci karaṇīyaṃ sabbantaṃ khippameva samijjhati no cirarattāyā”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Gihīpabbajitasammāpaṭipattipañho tatiyo.

4. Paṭipadādosapañho.

1. “Bhante nāgasena yadā bodhisatto dukkarakārikaṃ akāsi, netādiso aññatra ārambho ahosi nikkamo-122. Kilesayuddhaṃ maccusenāvidhamanaṃ āhārapariggaho dukkarakārikā evarūpe parakkame kiñci assādaṃ alabhitvā tameva cittaṃ paribhāpetvā evamavoca 'na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṃ, 'siyā nu kho añño maggo bodhāyā'ti. Tato nibbinditvā aññena maggena sabbaññūtaṃ patto, puna tāya paṭipadāya sāvake anusāsati samādapeti-
[PTS page 245]
'Arahatha nikkhamatha yujjatha buddhasāsane,
Dhunātha maccuno senaṃ naḷāgāraṃ'va kuñjaro'ti.

Kena nu kho bhante nāgasena kāraṇena tathāgato yāya paṭipadāya attanā nibbiṇṇo virattarūpo tattha sāvake anusāsati samādapetī?” Ti.

2. “Tadāpi mahārāja etarahi'pi sā yeva paṭipadā. Taṃ yeva paṭipadaṃ paṭipajjitvā bodhisatto sabbaññūtaṃ patto. Api ca mahārāja bodhisatto ativiriyaṃ karonto niravasesato āhāraṃ uparundhi tassa āhārūparodhena cittadubbalyaṃ uppajji. So tena dubbalyena nāsakkhi sabbaññūtaṃ pāpuṇituṃ. So mattamattaṃ kabalīkārāhāraṃsevanto tāyeva paṭipadāya na cirasseva sabbaññūtaṃ pāpuṇi. Sā yeva mahārāja paṭipadā sabbesaṃ tathāgatānaṃ sabbaññūtañāṇapaṭilābhāya. Yathā mahārāja sabbasattānaṃ āhāro upatthambho, āhārūpanissitā sabbe sattā sukhaṃ anubhavanti, evameva kho mahārāja sā yeva paṭipadā sabbesaṃ


122. Nikkhamo. (Sī. Mu. )

[SL Page 214] [\x 214/]

Tathāgatānaṃ sabbaññūtañāṇapaṭilābhāya. Neso mahārāja doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena tathāgato tasmiṃ samaye na pāpūṇi sabbaññutañāṇaṃ. Atha kho āhārūparodhasseveso doso. Sadā paṭiyattāyeva sā paṭipadā. Yathā mahārāja puriso addhānaṃ ativegena gaccheyya, tena so pakkhahato vā bhaveyya pīṭhasappī vā asañcaro paṭhavitale, api nū kho mahārāja mahāpaṭhaviyā doso atthi, yena so puriso pakkhahato ahosī?” Ti.

“Na hi bhante. Sadā paṭiyattā bhante mahāpaṭhavī. Kuto tassā doso vāyāmasseveso doso, yena so puriso pakkhahato ahosī” ti.

“Evameva kho mahārāja neso doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ. Atha kho āhārūparodhasseveso doso. Sadā paṭiyattā [PTS page 246] yeva sā paṭipadā. Yathā vā pana mahārāja puriso kiliṭṭhaṃ sāṭakaṃ nivāseyya. Na so taṃ dhovāpeyya, neso doso udakassa sadāpaṭiyattaṃ udakaṃ. Purisasseveso doso. Evameva kho mahārāja neso doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena tathāgato tasmiṃ samaye na pāpūṇi sabbaññutañāṇaṃ. Atha kho āhārūparodhasseveso doso sadā paṭiyattāyeva sā paṭipadā. Tasmā tathāgato tāyeva paṭipadāya sāvake anusāsati samādapeti. Evaṃ kho mahārāja sadā paṭiyattā anavajjā sā paṭipadā” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Paṭipadādosapañho catuttho.

5. Hīnāyavattanapañho

1. “Bhante nāgasena mahantaṃ idaṃ tathāgatasāsanaṃ sāraṃ varaṃ seṭṭhaṃ pavaraṃ anupamaṃ parisuddhaṃ vimalaṃ paṇḍaraṃ anavajjaṃ. Na yuttaṃ gihiṃ tāvatakaṃ pabbājetuṃ. Gihīyeva ekasmiṃ phale vinetvā yadā apunarāvattī hoti tadā so pabbājetabbo. Kiṃkāraṇā? Ime dujjanā tāva tattha sāsane visuddhe pabbajitvā paṭinivattitvā hīnāyavattanti. Tesaṃ paccāgamanena ayaṃ mahājano evaṃ vicinteti 'tucchakaṃ vata bho etaṃ samaṇassa gotamassa sāsanaṃ bhavissati yaṃ ime paṭinivattantī'ti idamettha kāraṇanti. ”

[SL Page 215] [\x 215/]

2. “Yathā mahārāja taḷākaṃ bhaveyya samapuṇṇasucivimalasītalasalīlaṃ, atha yo koci kiliṭṭho malakaddamagato taṃ taḷākaṃ gantvā anahāyitvā kiliṭṭho'va paṭinivatteyya, tattha mahārāja katamaṃ jano garaheyya kiliṭṭhaṃ vā taḷākaṃ vā?”Ti.

“Kiliṭṭhaṃ bhante jano garaheyya 'ayaṃ taḷākaṃ gantvā anahāyitvā kiliṭṭho'va paṭinivatto, kiṃ imaṃ anahāyitukāmaṃ taḷāko sayaṃ nahāpessati, ko doso taḷākassā”ti.

“Evameva kho [PTS page 247] mahārāja tathāgato vimuttivarasalilasampuṇṇaṃ saddhammavarataḷākaṃ māpesi. Ye keci kilesamalakiliṭṭhā sacetanā buddhā. Te idha nahāyitvā sabbakilese pavāhayissantīti. Yadi koci taṃ saddhammavarataḷākaṃ gantvā anahāyitvā sakileso'va paṭinivattitvā hīnāyāvattati, taṃyeva jano garahissati 'ayaṃ jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāyāvatto. Kiṃ imaṃ appaṭipajjantaṃ jinasāsanaṃ sayaṃ sodhessati? Ko doso jinasāsanassā?'Ti.

3. Yathā vā pana mahārāja puriso paramabyādhito roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ sallakattaṃ disvā atikicchāpetvā savyādhiko'va paṭinivatteyya, tattha katamaṃ jano garaheyya. Āturaṃ vā bhisakkaṃ vā?” Ti.

“Āturaṃ bhante jano garaheyya 'ayaṃ roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ sallakattaṃ disvā atikicchāpetvā savyādhiko'va paṭinivatto. Kiṃ imaṃ atikicchāpentaṃ bhisakko sayaṃ tikicchissati, ko doso bhisakkassā?”Ti. Evameva kho mahārāja tathāgato antosāsanasamugge kevalaṃ sakalakilesa byādhivūpasamanasamatthaṃamatosadhaṃ pakkhipi. Ye keci kilesabyādhipīḷitā sacetanā buddhā, te imaṃamatosadhaṃ pivitvā sabbakilesabyādhiṃ vūpasamessantī'ti. Yadi koci taṃ amatosadhaṃ apivitvā sakileso'va paṭinivattitvā hīnāyāvattati, taṃ yeva jano garahissati 'ayaṃjinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāyāvatto. Kiṃ imaṃ appaṭipajjantaṃ jinasāsanaṃ sayaṃ sodhessati? Ko doso jinasāsanassā?'Ti.

4. Yathā vā pana mahārāja chāto puriso mahāpuññabhattaparivesanaṃ gantvā taṃ bhattaṃ abhuñjitvā chāto'va paṭinivatteyya. Tattha katamaṃ jano garaheyya chātaṃ vā puññabhattaṃ vā?” Ti.

[SL Page 216] [\x 216/]

“Chātaṃ bhante jano [PTS page 248] garaheyya 'ayaṃ khudāpīḷito puññabhattaṃ paṭilabhitvā abhuñjitvā chāto'va paṭinivatto. Kiṃ imassa abhuñjantassa bhojanaṃ sayaṃ mukhaṃ pavisissati? Ko doso bhojanassā?” Ti.

“Evameva kho mahārāja tathāgato antosāsanasamugge paramapavaraṃ santaṃ sivaṃ paṇitaṃamataṃ paramamadhuraṃ kāyagatāsatibhojanaṃ ṭhapesi'ye keci kilesacchātajjhattā-123. Taṇhāparetamānasā sacetanā buddhā te imaṃ bhojanaṃ bhuñjitvā kāmarūpārūpabhavesu sabbaṃ taṇhamapanessantī'ti. Yadi koci taṃ bhojanaṃ abhuñjitvā taṇhāsito'va paṭinivattitvā hīnāyāvattati, taṃ yeva jano garahissati 'ayaṃ jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāyāvatto kiṃ imaṃ appaṭipajjantaṃ jinasāsanaṃ sayaṃ sodhessati? Ko doso jinasāsanassā?”Ti.

5. Yadi mahārāja tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, nanu nāmāyaṃ pabbajjā kilesappahānāya visuddhiyā vā? Natthi pabbajjāya karaṇīyaṃ? Yathā mahārāja puriso anekasatena kammena talākaṃ khaṇāpetvā parisāya evamanusāveyya 'mā me bhonto keci saṃkiliṭṭhā imaṃ talākaṃ otaratha, pavāhitarajojallā parisuddhā vimalamaṭṭhā imaṃ taḷākaṃ otarathā'ti, api nu kho mahārāja tesaṃ pavāhitarajojallānaṃ parisuddhānaṃ vimalaṭṭhānaṃ tena talākena karaṇīyaṃ bhaveyyā?” Ti.

6. “Na hi bhante. Yassatthāya te taṃ taḷākaṃ upagaccheyyuṃ, taṃ aññatreva tesaṃkataṃ karaṇīyaṃ. Kiṃ tesaṃ tena taḷākenā” ti.

“Evameva kho mahārāja yadi tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tattheva tesaṃ kataṃ karaṇīyaṃ. Kiṃ tesaṃ pabbajjāya? Yathā vā pana mahārāja sabhāvaisibhattiko sutamantapadadharo atakkiko roguppattikusalo amoghadhuvasiddhakammo bhisakko sallakatto sabbarogupasamabhesajjaṃ sannipātetvā parisāya evamanusāveyya 'mā kho [PTS page 249] bhonto keci sabyādhikā mama santike upagacchatha. Abyādhikā arogā mama santike upagacchathā'ti api nu kho mahārāja tesaṃ abyādhikānaṃ arogānaṃ paripuṇṇānaṃ udaggānaṃ tena bhisakkena karaṇīyaṃ bhaveyyā?” Ti.

“Na hi bhante. Yassatthāya te taṃ bhisakkaṃ sallakattaṃ upagaccheyyuṃ, taṃ aññatreva tesaṃ kataṃ karaṇīyaṃ. Kiṃ tesaṃ tena bhisakkanā?” Ti.

[SL Page 217] [\x 217/]

8. “Evameva kho mahārāja yadi tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tattheva tesaṃ kataṃ karaṇīyaṃ. Kiṃ tesaṃ pabbajjāya?.

Yathā vā pana mahārāja koci puriso anekathālipākasataṃ bhojanaṃ paṭiyādāpetvā parisāya evamanussāveyya 'mā me bhonto keci chātā imaṃ parivesanaṃ upagacchatha. Subhuttā tittā dhātā piṇitā paripuṇṇā imaṃ parivesanaṃ upagacchathā'ti, api nu kho mahārāja tesaṃ bhuttāvinaṃ tittānaṃ suhitānaṃ dhātānaṃ piṇitānaṃ paripuṇṇānaṃ bhojanena karaṇīyaṃ bhaveyyā?” Ti.

“Na hi bhante. Yassatthāya te taṃ parivesanaṃ upagaccheyyuṃ, taṃ aññatreva tesaṃ kataṃ karaṇīyaṃ. Kiṃ tesaṃ tāya parivesanāyā?” Ti.

“Evameva kho mahārāja yadi tathāgato gihiṃyeva ekasmiṃ phale vinītaṃ pabbājeyya, tattheva tesaṃ kataṃ karaṇīyaṃ. Kiṃ tesaṃ pabbajjāya. ? Api ca mahārāja ye hīnāyāvattanti te jinasāsanassa pañca atuliye guṇe dassenti. Katame pañca? Bhumimahantabhāvaṃ dassenti, parisuddhavimalabhāvaṃ dassenti, pāpehi asaṃvāsiyabhāvaṃ dassenti, duppaṭivedhabhāvaṃ dassenti, bahusaṃvararakkhiyabhāvaṃ dassenti.

9. Kathaṃ bhumimahantabhāvaṃ dassenti? Yathā mahārāja puriso adhano hīnajacco nibbiseso buddhiparihīno mahārajjaṃ paṭilabitvā na virasseva paripaṭati paridhaṃsati paribhāyati yasato, na sakkoti issariyaṃ sandhāretuṃ. [PTS page 250] kiṃkāraṇā? Mahantattā issariyassa. Evameva kho mahārāja ye keci nibbisesā akatapuññā buddhiparihīnā jinasāsane pabbajanti, te taṃ pabbajjaṃ pavaruttamaṃ sandhāretuṃ avisahantā na cirasseva jinasāsanā paripaṭitvā paridhaṃsitvā parihāyitvā hīnāyāvattanti, na sakkonti jinasāsanaṃ sandhāretuṃ. Kiṃkāraṇā? Mahantattā jinasāsanabhumiyā. Evaṃ bhumimahantabhāvaṃ dassenti.

10. Kathaṃ parisuddhavimalabhāvaṃ dassenti? Yathā mahārāja vāripokkharapatte vikirati vidhamati viddhaṃsati naṭṭhānamupagacchati nūpalippati. Kiṃkāraṇā? Parisuddhavimalattā padumassa. Evameva kho mahārāja ye keci saṭhā kūṭā vaṅkā kuṭilā visamadiṭṭhino jinasāsane pabbajanti, te parisuddha - vimala - nikkaṇṭaka - paṇḍara - varapavara - sāsanato na cirasseva vikiritvā viddhaṃsitvā asaṇṭhahitvā anupalippitvā hīnāyāvattanti. Kiṃkāraṇā? Parisuddhavimalattā jinasāsanassa. Evaṃ parisuddhavimalabhāvaṃ dassenti.

[SL Page 218] [\x 218/]

11. Kathaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti? Yathā mahārāja mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahā samudde mataṃ kuṇapaṃ, taṃ khippameva tīraṃ upaneti thalaṃ vā ussādeti, -124 kiṃkāraṇā? Mahābhūtānaṃ bhavanattā mahāsamuddassa. Evameva kho mahārāja ye keci pākaṭā. Asaṃvutā ahirikā akiriyā osannaviriyā kusītā kiliṭṭhā dujjanā manussā jinasāsane pabbajanti, te na cirasseva jinasāsanato arahantavimalakhīṇāsavamahābhūtabhavanato nikkhamitvā asaṃvasitvā hīnāyāvattanti. Kiṃkāraṇā? Pāpehi asaṃvāsiyattā jinasāsanassa. Evaṃ pāpehi asaṃvāsiyabhāvaṃ dasesanti.

12. Kathaṃ duppaṭivedhabhāvaṃ dassenti? Yathā mahārāja ye keci acchekā asikkhitā asippino mativippahīnā issatthā-125. Vālaggavedhaṃ avisahantā vigaḷanti pakkamanti. Kiṃkāraṇā? Saṇhasukhumaduppaṭivedhattā vālaggassa. [PTS page 251] evameva kho mahārāja ye keci duppaññā jaḷā eḷamugā mūḷhā dandhagatikā janā jinasāsane pabbajanti, te taṃ paramasaṇhasukhumacatusaccapaṭivedhaṃ paṭivijjhituṃ avisahantā jinasāsanā vigaḷitvā pakkamitvā na cirasseva hīnāyāvattanti. Kiṃkāraṇā? Paramasaṇhasukhumaduppaṭivedhatāya saccānaṃ. Evaṃ duppaṭivedhabhāvaṃ dassenti.

13. Kathaṃ bahusaṃvararakkhiyabhāvaṃ dassenti? Yathā mahārāja kocideva puriso mahatimahāyuddhabhumimūpagato parasenāya disāvidisāhi samantā parivārito sattihatthaṃ janamupentaṃ disvā bhīto osakkati paṭinivattati palāyati, -kiṃkāraṇā? Bahuvidhayuddhamukharakkhanabhayā evameva kho mahārāja ye keci pākaṭā-126. Asaṃvutā ahirikā akiriyā akkhantī capalā calitā ittarā bālajanā jinasāsane pabbajanti, te bahuvidhaṃ sikkhāpadaṃ parirakkhituṃ avisahantā osakkitvā paṭinivattitvā palāyitvā na cirasseva hīnāyāvattanti. Kiṃkāraṇā? Bahuvidhasaṃvararakkhiyabhāvattā jinasāsanassa. Evaṃ bahuvidhasaṃvararakkhiyabhāvaṃ dassenti.

14. Thalajuttame'pi mahārāja vassikāgumbe kimividdhāni pupphāni honti, tāni aṅkurāni saṃkuṭitāni antarāyeva paripaṭanti, na ca tesu paripaṭitesu vassikāgumbo hīḷito nāma hoti. Yāni tattha ṭhitāni pupphānī tāni sammā gandhena disāvidisaṃ abhibyāpenti. Evameva kho mahārāja ye te jinasāsane pabbajitvā hīnāyāvattanti, te jinasāsane kimividdhāni vassikāpupphāni viya vaṇṇagandharahitāni nibbaṇṇākārasīlā abhabbā vepullāya. Na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti ye tattha ṭhitābhikkhū, te


124. Ussāreti. (Ma) 125. Issāsā (ma. ) 126. Pāpakā (ma)
[SL Page 219] [\x 219/]

Sadevakaṃ lokaṃ sīlavaragandhena abhibyāpenti. Sālīnampi mahārāja nirātaṅkānaṃ [PTS page 252] lohitakānaṃ antare karumbhakaṃ nāma sālijāti uppajjitvā antarā yeva vinassati, naca tassā vinaṭṭhattā lohitakasālī hīḷitā nāma honti. Ye tattha ṭhitā sālī, te rājupabhogā honti. Evameva kho mahārāja ye te jinasāsane pabbajitvā hīnāyāvattanti, te lohitakasālīnamantare karumbhakā viya jinasāsane vaḍḍhitvā vepullataṃ pāpuṇitvā antarāyeva hīnāyāvattanti. Na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti. Ye tattha ṭhitā bhikkhū te arahattassa anucchavikā honti.

15. Kāmadadassāpi mahārāja maṇiratanassa ekadesaṃ kakkasaṃ uppajjati, na ca tattha kakkasuppannattā maṇiratanaṃ hīḷitaṃ nāma hoti. Yaṃ tattha parisuddhaṃ maṇiratanassa, taṃ janassa bhāsakaraṃ hoti. Evameva kho mahārāja ye te jinasāsane pabbajitvā hīnāyāvattanti kakkasā, te jinasāsane papaṭikā. Na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti ye tattha ṭhitā bhikkhū te devamanussānaṃ hāsajanakā honti. Jātisampannassā'pi mahārāja lohitacandassa ekadesaṃ putikaṃ hoti yaṃ tattha aputikaṃ sugandhaṃ, taṃ samantā vidhūpeti abhivyāpeti, evameva kho mahārāja ye te jinasāsane pabbajitvā hīnāyāvattanti, te lohitacandanāsārantare putikadesamiva chaḍḍanīyā jinasāsane. Na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti. Ye tattha ṭhitā bhikkhū, te sadevakaṃ lokaṃ sīlavaracandanagandhena anulimpentī” ti.

16. “Sādhu bhante nāgasena! Tena tena anucchavikena tena tena sadisena kāraṇena niravajjamanupāpitaṃ jinasāsanaṃ seṭṭhabhāvena paridīpitaṃ. Hīnāyāvattamānāpi te jinasāsanassa seṭṭhabhāvaṃyeva paridīpentī” [PTS page 253] ti.

Hināyāvattanapañho pañcamo.

6. Arahato vedanāvediyanapañho.

1. “Bhante nāgasena tumhe bhaṇatha 'arahā ekaṃ vedanaṃ vediyati kāyikaṃ na cetasikanti. ' Kinnu kho bhante nāgasena arahato cittaṃ yaṃ kāyaṃ nissāya pavattati, tattha arahā anissaro assāmi avasavattī?” Ti.

“Āma mahārājā” ti.

[SL Page 220] [\x 220/]

“Na kho bhante nāgasena yuttametaṃ yaṃ so sakacittassa pavattamāne kāye anissaro hoti assāmi avasavattī. Sakuṇo'pi tāva bhante yasmiṃ kulāvake paṭivasati, tattha so issaro hoti sāmi vasavattī” ti.

2. “Dasime mahārāja kāyānugatā dhammā bhave bhave kāyaṃ anudhāvanti anuparivattanti. Katame dasa? Sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo thinamiddhaṃ jarā byādhi maraṇaṃ. Ime kho mahārāja dasa kāyānugatā dhammā bhave bhave kāyaṃ anudhāvanti anuparivattanti. Tattha arahā anissaro assāmi avasavattī” ti.

“Bhante nāgasena kena kāraṇena arahato kāye āṇaṃ nappavattati issariyaṃ vā. Tattha me kāraṇaṃ brūhi” ti.

“Yathā mahārāja ye keci paṭhavinissitā sattā sabbe te paṭhaviṃ nissāya caranti viharantivuttiṃ kappenti, api nū kho mahārāja tesaṃ paṭhaviyā āṇā pavattati issariyaṃvā?” Ti.

“Na hi bhante” ti.

“Evameva kho mahārāja arahato cittaṃ kāyaṃ nissāya pavattati. Na ca pana arahato kāye āṇā pavattati issariyaṃ vā” ti.

3. “Bhante nāgasena kena kāraṇena puthujjano kāyikampi cetasikampi vedanaṃ vediyatī?” Ti.

“Abhāvitattā mahārāja cittassa puthujjano kāyikampi cetasikampi vedanaṃ vediyati. Yathāmahārāja gono chāto paritasito abala-dubbala-parittaka-tiṇesu vā latāya vā upanibaddho assa, yadā so gono parikupito hoti, tadā sahaupanibandhanena pakkamati, evameva kho mahārāja abhāvitacittassa vedanā uppajitvā cittaṃ parikopeti, cittaṃ parikupitaṃ kāyaṃ ābhujati nibbhujati, samparivattakaṃ [PTS page 254] karoti. Atha so 'abhāvitacitto tasati ravati, bheravarāvamabhiravati. Idamettha mahārāja kāraṇaṃ yena kāraṇena puthujjano kāyikampi cetasikampi vedanaṃ vediyatī” ti.

“Kiṃ pana taṃ bhante kāraṇaṃ yena kāraṇena arahā ekaṃ vedanaṃ vediyati kāyikaṃ na cetasikanti”.

“Arahato mahārāja cittaṃ bhāvitaṃ hoti subhāvitaṃ dantaṃ sudantaṃ assavaṃ vacanakaraṃ. So dukkhāya vedanāya phuṭṭho samāno aniccanti daḷhaṃ gaṇhāti, samādhitthamhe cittaṃ upanibandhati,

[SL Page 221] [\x 221/]

Tassa taṃ cittaṃ samādhitthambhe upanibaddhaṃ na vedhati na calati, ṭhitaṃ hoti avikkhittaṃ. Tassa vedanāvikāravipphārena kāyo pana ābhujati nibbhujati samparivattati. Idamettha mahārāja kāraṇaṃ yena kāraṇena arahā ekaṃ vedanaṃ vediyati kāyikaṃ, na cetasikanti.

4. “Bhante nāgasena taṃ nāma loke acchariyaṃ yaṃ kāye calamāne cittaṃ na calati. Tattha me kāraṇaṃ brūhī” ti.

“Yathā mahārāja mahatimahārukkhe khandhasākhāpalāsasampanne anilabalasamāhate sākhā calati, api nu kho tassa khandho'pi calatī?” Ti.
“Na hi bhante” ti.

“Evameva kho mahārāja arahā dukkhāya vedanāya phuṭṭho samāno aniccanti dalhaṃ gaṇhāti, samādhitthamhe cittaṃ upanibandhati. Tassa taṃ cittaṃ samādhitthamhe upanibaddhaṃ navedhati na calati, ṭhitaṃ hoti avikkhittaṃ. Tassa vedanāvikāravipphārena kāyo ābhujati nibbhujati samparivattati. Cittaṃ pana tassa na vedhati na calati, khandho viya mahā rukkhassā” ti.

“Acchariyaṃ bhante nāgasena! Abbhutaṃ bhante nāgasena! Na me evarūpo sabbakāliko dhammappadīpo diṭṭhapubbo”ti.
[PTS page 255]

Arahato vedanāvediyanapañho chaṭṭho.

7. Abhisamayantarāyapañho.

1. “Bhante nāgasena, idha yo koci gihī pārājikaṃ ajjhāpanno bhaveyya, soaparena samayena pabbajeyya, attanā'pi so na jāneyya 'gihipārājikaṃ ajjhapanno'smī'ti na pi tassa añño koci ācikkheyya 'gihī pārājikaṃ ajjhāpannosī'ti, so ca tathattāya paṭipajjeyya, api nu tassa dhammābhisamayo bhaveyyā?” Ti.

“Na hi mahārājā” ti.

“Kena bhante kāraṇenā?” Ti.

“Yo tassa hetu dhammābhisamayāya so tassa samucchinno tasmā dhammābhisamayo na bhavatī” ti.

[SL Page 222] [\x 222/]

“Bhante nāgasena tumhe bhaṇatha 'jānantassa kukkuccaṃ hoti, kukkucce sati āvaraṇaṃ hoti, āvaṭe citte dhammābhisamayo na hotī'ti. Imassa pana ajānantassa akukkuccajātassa santacittassa viharato kena kāraṇena dhammābhisamayo na hoti? Visamena visameneso pañho gacchati. Cintetvā vissajjethā?” Ti.

“Rūhati mahārāja sukaṭṭhe sukalale maṇḍakhette sāradaṃ sukhasayitaṃ bījanti?”

“Āma bhante” ti.

“Api nu mahārāja taṃ yeva bījaṃ ghanaselasilātale rūheyyā?” Ti.

“Na hi bhante” ti.

“Kissa pana mahārāja taṃ yeva bījaṃ kalale rūhati, kissa ghanasele na rūhatī?” Ti.

2. “Natthi bhante tassa bījassa rūhanāya ghanasele hetuahetunā bījaṃ na rūhatī” ti.

“Evameva kho mahārāja yena hetunā tassa dhammābhisamayo bhaveyya, so tassa hetu samucchinno. Ahetunā dhammabhisamayo na hoti. Yathā vā pana mahārāja daṇḍa-leḍḍu-laguḷa-127. Muggarā paṭhaviyaṃ ṭhānamupagacchanti. Api nu mahārāja teyeva daṇḍamuggarā paṭhaviyaṃ ṭhānamupagacchanti, api nu mahārāja teyeva daṇḍaleḍḍulaguḷamuggarā gagane ṭhānapupagacchantī?” Ti.

“Na hi bhante” ti.

“Kiṃ panettha mahārāja kāraṇaṃ, yena kāraṇena te yeva daṇḍaleḍḍulaguḷamuggarā paṭhaviyaṃ ṭhānamupagacchanti? Kena kāraṇena gagane na tiṭṭhantī?” Ti.

“Natthi bhante tesaṃ daṇḍaleḍḍulaguḷamuggarānaṃ patiṭṭhānāya ākāse hetu. Ahetunā na [PTS page 256] tiṭṭhantī” ti.

“Evameva kho mahārāja, tassa tena dosena abhisamayehetu samucchinno. Hetusamugghāte ahetunā abhisamayo na hoti. Yathā vā pana mahārāja thale aggi jalati, api nu kho mahārāja so yeva aggi udake jalatī?” Ti.

“Na hi bhante” ti.

—–
127. Lakuṭa. (Sī. Mu. )

[SL Page 223] [\x 223/]

“Kiṃ panettha mahārāja kāraṇaṃ, yena kāraṇena so yeva aggi thale jalati? Kena kāraṇena udake na jalatī?” Ti.

“Natthi bhante aggissa jalanāya udake hetu. Ahetunā na jalatī” ti.

“Evameva kho mahārāja tassa tena dosena abhisamayehetu samucchinno. Hetusamugghāte ahetunā dhammābhisamayo na hoti” ti.

3. “Bhante nāgasena, punapetaṃ atthaṃ cintehi. Na me tattha cittasaññatti bhavati. 'Ajānantassa asati kukkucce āvaraṇaṃ hotī'ti. Kāraṇena maṃ saññāpehī” ti.

“Api nu kho mahārāja visaṃ halāhalaṃ ajānantenapi khāyitaṃ jīvitaṃ haratī?” Ti.

“Āma bhante” ti.

“Evameva kho mahārāja ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti. Api nu mahārāja aggi ajānitvā akkamantaṃ ḍahatī?” Ti.

“Āma bhante” ti.

“Evameva kho mahārāja ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti. Api nu mahārāja ajānantaṃ āsīviso ḍasitvā jīvitaṃ haratī?” Ti.

“Āma bhante” ti.

“Evameva kho mahārāja ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti. Na nu mahārāja kāliṅgarājāsamaṇakolañño sattaratanaparikiṇṇo hatthiratanamabhiruyha kuladassanāya gacchanto ajānanto'pi nāsakkhi bodhimaṇaḍassa uparito gantuṃ. Idamettha mahārāja kāraṇaṃ yena kāraṇena ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hotī” ti.

“Jinabhāsitaṃ bhante nāgasena kāraṇaṃ na sakkā paṭikkosituṃ. Eso'cetassa attho tathā sampaṭicchāmī” [PTS page 257] ti.

Abhisamayantarāyapañho sattamo.

[SL Page 224] [\x 224/]

8. Dussilapañho 1. Bhante nāgasena gihidussīlassa ca samaṇadussīlassa ca ko viseso? Kiṃ nānākaraṇaṃ? Ubhopete samasamagatikā? Ubhinnampi samasamo vipāko hoti? Udāhu kiñci nānākaraṇaṃ atthi?” Ti.

“Dasa ime mahārāja guṇā samaṇadussīlassa gihidussīlato visesena atirekā. Dasahi ca kāraṇehi uttariṃ dakkhiṇaṃ visodheti. Katame dasa guṇā samaṇadussīlassa gihidussīlato visesena atirekā? Idha mahārāja samaṇadussīlo buddhe sagāravo hoti, dhamme sagāravo hoti, saṅghe sagāravo hoti, sabrahmacārīsu sagāravo hoti, uddesaparipucchāya vāyamati, savaṇabahulo hoti, hinnasīlo'pi mahārāja dussīlo parisagato ākappaṃ upaṭṭhapeti, garahabhayā kāyikaṃ vācasikaṃ rakkhati, padhānābhimukhamassa hoti cittaṃ, bhikkhūsāmaññaṃ upagato hoti. Karonto'pi mahārāja samaṇadussīlo pāpaṃ paṭicchannaṃ āvarati. Yathā mahārāja itthi sapatikā nilīyitvā rahasseneva pāpamāvarati, evameva kho mahārāja karonto'pi samaṇadussīlo pāpaṃ paṭicchannaṃ āvarati. Ime kho mahārāja dasa guṇā samaṇadussīlassa gihīdussīlato visesena atirekā.

2. Katamehi dasahi kāraṇehi uttariṃ dakkhiṇaṃ visodheti? Avajja - kavaca - dhāraṇatāyapi dakkhiṇaṃ visodheti, isi - sāmañña - bhaṇḍu - liṅga - dhāraṇato'pi dakkhiṇaṃ visodheti, saṅghasamayamanupaviṭṭhatāyapi dakkhiṇaṃ visodheti jinasāsanadhanapariyesanato'pi dakkhiṇaṃ visodheti, pavaradhammadesanato'pi dakkhiṇaṃ visodheti, dhammadīpagatiparāyaṇatāyapi dakkhinaṃ visodheti. 'Aggo buddho'ti ekantaujudiṭṭhitāyapi dakkhinaṃ visodheti. Uposathasamādānato'pi dakkhiṇaṃ visodheti. Imehi kho mahārāja dasa hi kāraṇehi uttariṃ dakkhiṇaṃ visodheti. [PTS page 258] suvipanno'pi mahāraja samaṇadussīlo dāyakānaṃ dakkhinaṃ visodheti. Yathā mahārāja udakaṃ subahalampi kalalakaddamarajojallaṃ apaneti, evameva kho mahārāja suvipanno'pi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā vā pana mahārāja uṇhodakaṃ sukaṭhitampi pajjalantaṃ mahantaṃ aggikkhandhaṃ nibbāpeti, evameva kho mahārāja suvipanno'pi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā vā pana mahārāja bhojanaṃ virasampi buddhādubbalyaṃ apaneti, evameva kho mahārāja suvipanno'pi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Bhāsitampetaṃ mahārāja bhagavatā devātidevena majjhimanikāyavaralañchake dakkhiṇāvibhaṅge veyyākaraṇe-

[SL Page 225] [\x 225/]

'Yo sīlavā dussīlesu dadāni dānaṃ
Dhammena laddhaṃ supasannacitto
Abhisaddahaṃ kammaphalaṃ uḷāraṃ
Sā dakkhiṇā dāyakato visujjhatī' ti.

3. 'Acchariyaṃ bhante nāgasena! Abbhutaṃ bhante nāgasena! Yāvatakaṃ mayaṃ pañhaṃ apucchimha. Taṃ tvaṃ opamhi kāraṇehi vibhāvento amatamadhuraṃ samaṇūpagaṃ akāsi. Yathānāma bhante sūdo vā sūdantevāsī vā tāvatakaṃ maṃsaṃ labhitvā nānāvidhehi sambhārehi sampādetvā rājupabhogaṃ karoti, evameva kho bhante nāgasena yāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ tvaṃ opammehi kāraṇehi vibhāvetvā amatamadhūraṃ samaṇupagaṃ akāsī' ti.

Dussīlapañho aṭṭhamo

9. Udakasattajīvatā - pañho

1. “Bhante nāgasena, imaṃ udakaṃ aggimhi tappamānaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhaṃ. Kinnu kho bhante nāgasena udakaṃ jīvati? Kiṃ kīḷamānaṃ saddāyati? [PTS page 259] udāhu aññena patīpīḷitaṃ saddāyatī?” Ti.
“Na hi mahārāja udakaṃ jīvati. Natthi udake jīvo vā satto vā. Api ca mahārāja aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhanti. ”

“Bhante nāgasena idhekacce titthiyā udakaṃ jīvatī'ti situdakaṃ paṭikkhipitvā udakaṃ tāpetvā vekaṭikavekaṭikaṃ-128. Paribhuñjanti te tumhe garahanti paribhavanti 'ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī'ti. Taṃ tesaṃ garahaṃ paribhavaṃ vinodehi apanehi nicchārehī'ti.

“Na hi mahārāja udakaṃ jīvati. Natthi mahārāja udake jīvo vā satto vā. Api ca mahārāja aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhaṃ. Yathā mahārāja udakaṃ sobbhasarasaritadahataḷākakandarapadaraudapānaninnapokkharaṇī ga taṃ vātātapavegassa mahantatāya pariyādiyati parikkhayaṃ gacchati, api nū tattha udakaṃ cicciṭāyatisaddāyati bahuvidhanti?”.


128. Cekatikacekatikaṃ (ma. )

[SL Page 226] [\x 226/]

2. “Yadi mahārāja udakaṃ jīveyya, tatthāpi udakaṃ saddāyeyya. Imināpi mahārāja kāraṇena jānāhi natthi udake jīvo vā satto vā, aggīsantāpavegassa mahantāya udakaṃ cicciṭāyati saddāyati bahuvidhanti.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi 'natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatī'ti. Yadā pana mahārāja udakaṃ taṇaḍulehi sammissitaṃ bhājanagataṃ hoti pihitaṃ uddhane aṭṭhapitaṃ, api nu tattha udakaṃ saddāyatī?” Ti.
“Na hi bhante, acalaṃ hoti santa - santanti. Taṃ yeva pana mahārāja udakaṃ bhājanagataṃ aggiṃ ujjāletvā uddhane ṭhapitaṃ hoti, api nu tattha udakaṃ acalaṃ hoti santa - santanti?”

“Na hi bhante, calati bubbhati luḷati āvilati, ūmijātaṃ hoti. Uddhamadho disāvidisaṃ gacchati, [PTS page 260] uttarati patarati pheṇamāli hotī” ti.

“Kissa pana taṃ mahārāja pākatikaṃ udakaṃ na calati santa - santaṃ hoti? Kissa pana aggigataṃ calati bubbhati lūlati āvilati, ūmijātaṃ hoti, uddhamadho disāvidisaṃ gacchati? Pheṇamālī hotī?' Ti.

“Pākatikaṃ bhante udakaṃ na calati. Aggigataṃ pana udakaṃ aggisantāpavegassa mahantatāya cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhanti”.
“Imināpi mahārāja kāraṇena jānāhi 'natthi udake jīvo vā satto vā. Aggisantāpavegassa mahantatāya udakaṃ saddāyatī” ti.

3. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi 'natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatī'ti. Hoti taṃ mahārāja udakaṃ ghare ghare udakavārakagataṃ pihitanti”.

“Āma bhante”ti.

“Api nū taṃ mahārāja udakaṃ calati bubbhati luḷati āvilati, ūmijātaṃ hoti, uddhamadhodisāvidisaṃ gacchati, uttarati patarati pheṇamālī hotī?” Ti.

“Na hi bhante. Acalaṃ taṃ hoti pākatikaṃ udakavārakagataṃ udakanti. ”

[SL Page 227] [\x 227/]

“Sutapubbaṃ pana tayā mahārāja mahāsamudde udakaṃ calati bubbhati luḷati, āvilati ūmijātaṃ hoti, uddhamidho disāvidisaṃ gacchati, uttarati patarati, pheṇamālī hoti, ussakkitvā velāya paharati, saddāyati bahuvidhanti?”

“Āma bhante. Sutapubbaṃ etaṃ mayā diṭṭhapubbañca, mahāsamudde udakaṃ hatthasatampi dve'pi hatthasatāni gagane ussakkatī” ti.

“Kissa mahārāja udakavārakagataṃ udakaṃ na calati na saddāyati? Kissa pana mahāsamudde udakaṃ calati saddāyatī?” Ti.

“Vātavegassa mahantatāya bhante mahāsamudde udakaṃ calati saddāyati. Udakavārakagataṃ udakaṃ aghaṭṭitaṃ kehici'pi na calati na saddāyatī” ti.

“Yathā mahārāja vātavegassa mahantatāya mahāsamudde udakaṃ calati [PTS page 261] saddāyati, evameva aggisantāpavegassa mahantatāya udakaṃ saddāyati. Nanu mahārāja bheripokkharaṃ sukkhaṃ sukkhena govammena onaddhaṃ saddāyatī?” Ti.

“Āma bhante” ti.

“Api nu mahārāja bheriyā jīvo vā satto vā atthi?” Ti.

“Na hi bhante” ti.

“Kissa pana mahārāja bheri saddāyatī?” Ti.

“Itthiyā vā bhante purisassa vā tajjena vāyāmenā” ti.

“Yathā mahārāja itthiyā vā purisissa vā tajjena vāyāmena bheri saddāyati, evameva aggisantāpavegassa mahantatāya udakaṃ saddāyati. Iminā'pi mahārāja kāraṇenajānāhi natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatīti. Mayhampi tāva mahārāja tava pucchitabbaṃ atthi. Evameso pañho suvinicchito hoti. Kinnukho mahārāja sabbesu pi bhājanesu udakaṃ tappamānaṃ saddāyati? Udāhu ekaccesu 'yeva bhājanesu tappamānaṃ saddāyatī?” Ti.

“Na hi bhante sabbesu'pi bhājanesu udakaṃ tappamānaṃ saddāyati. Ekaccesuyeva bhājanesuudakaṃ tappamānaṃ saddāyatī” ti.

“Tena hi mahārāja jahito'si sakasamayaṃ. Paccāgato'si mama visayaṃ, natthi udake jīvo vā satto vā” ti.

[SL Page 228] [\x 228/]

5. “Yadi mahārāja sabbesu'pi bhājanesu udakaṃ tappamānaṃ saddāyeyya, yuttamidaṃ 'udakaṃ jīvatī'ti vattuṃ. Na hi mahārāja udaka dvayaṃ hoti 'yaṃ saddāyati taṃ jīvati, yaṃ na saddāyati taṃ na jīvatī'ti. Yadi mahārāja udakaṃ jīveyya, mahantānaṃ hatthināgānaṃ ussannakāyānaṃ pahinnānaṃ soṇḍāya ussiñcitvā mukhe pakkhipitvā kucchiṃ pavesayantānaṃ tampi udakaṃ tesaṃ dantantare khipīyamānaṃ saddāyeyya, hatthasatikā'pi mahānāvā garukā bhārikā anekasatasahassabhāraparipūrā mahāsamudde vicaranti, tāhi'pi khipīyamānaṃ udakaṃ saddāyeyya. Mahatimantā'pi [PTS page 262] macchā anekasatayojanikakāyā timī timiṅgalā timirapiṅgalā abbhantare nimuggā mahāsamudde nivāsaṭṭhānatāya paṭivasantā mahāudakadhārā āvamanti dhamanti ca. Tesampi taṃ dantantare'pi udarantare'pi khipīyamānaṃ udakaṃ saddāyeyya. Yasmā ca kho mahārāja evarūpehi evarūpehi mahantehi patipīḷanehi patipīḷitaṃ udakaṃ na saddāyeyya, tasmā'pi natthi udake jīvo vā satto vā'ti evametaṃ mahārāja dhārehī” ti.

6. “Sādhubhante nāgasena! Desāgato-129. Pañho anuvacchavikāya vibhattiyā vibhatto. Yathā nāma bhante nāgasena mahatimahagghaṃ maṇiratanaṃ rechakaṃ ācariyaṃ kusalaṃ sikkhitaṃ manikāraṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pasaṃsaṃ, muttāratanaṃ vā muttikaṃ, dussaratanaṃ vā dussikaṃ, lohitacandanaṃ vā gandhikaṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pasaṃsaṃ, evameva kho bhante nāgasena desāgato pañho anucchavikāya vibhattiyā vibhatto. Evametaṃ tathā sampaṭicchāmī”ti.

Udakassa sattajīvatāpañho navamo.

Buddhavaggo paṭhamo samatto.
(Imasmiṃ vagge nava pañhā)
2. Nippapañcavaggo

1. Nippapañcapañho

1. “Bhante nāgasena, bhāsitampetaṃ bhagavatā nippapañcārāmā bhikkhave viharatha nippapañcaratino”ti. Katamantaṃ nippapañcanti?

“Sotāpattipalaṃ mahārāja nippapañcaṃ, sakadāgāmiphalaṃ nippapañcaṃ, anāgāmiphalaṃ nippapañcaṃ, arahattaphalaṃ nippapañcanti. ”


129. Dosāgato (ma. ) Sihalavyābyānusārena 'desatāgato'ti khāyati.

[SL Page 229] [\x 229/]

“Yadi bhante nāgasena sotāpattiphalaṃ nippapañcaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ nippapañcaṃ, [PTS page 263] kissa pana ime bhikkhu uddisanti paripucchanti suttaṃ geyyaṃ veyyakaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena paḷibujjhanti dānena ca pūjāya ca? Nanu te jinapaṭikkhittaṃ kammaṃ karontī?” Ti.

2. “Ye te mahārāja bhikkhū uddisanti paripucchinti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃudānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena paḷibujjhanti dānena ca pūjāya ca, sabbe te nippapañcassa pattiyā karonti ye te mahārāja sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippapañcā honti. Ye pana te bhikkhū mahārajakkhā te imehi payogehi nippapañcā honti. Yathā mahārāja eko puriso khette bījaṃ ropetvā attano yathābalaviriyena vinā pākāravatiyā dhaññaṃ uddhareyya, eko puriso khette bījaṃ ropetvā vanaṃ pavisitvā kaṭṭhañca sākhañca chinditvā vatipākāraṃ katvā dhaññaṃ uddhareyya. Yā tattha tassa vatipākārapariyesanā, sā dhaññatthāya. Evameva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippapañcā honti, vinā vatipākāraṃ puriso viya dhaññuddhāro. Ye pana te bhikkhū mahārajakkhā te imehi payogehi nippapañcā honti, vatipākāraṃ katvā puriso viya dhaññuddhāro yathā vā pana mahārāja mahatimahante ambarukkhamatthake phalapiṇḍi bhaveyya, atha tattha yo koci iddhimā āgantvā tassa phalaṃ hareyya, yo pana tattha aniddhimā so kaṭṭhañca valliñca jinditvā nisseṇiṃ bandhitvā tāya taṃ rukkhaṃ abhirūhitvā phalaṃ hareyya, yā tattha tassa nisseṇipariyesanā sā phalatthāya. Evameva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippapañcā honti, iddhimā viya rukkhaphalaṃ haranto. Ye pana te bhikkhu mahārajakkhā te iminā payogena saccāni abhisamenti, nisseṇiyā viya puriso rukkhaphalaṃ [PTS page 264] haranto.

3. Yathā vā pana mahārāja eko puriso atthakaraṇiko ekako yeva sāmikaṃ upagantvā attaṃ sādheti, eko dhanavā dhanavasena parisaṃ vaḍḍhetvā parisāya attaṃ sādheti, yā tattha tassa parisapariyesanā sā atthatthāya. Evameva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā, te ekacittakkhaṇena chasu abhiññāyu vasībhāvaṃ pāpuṇanti puriso viya

[SL Page 230] [\x 230/]

Ekako atthasiddhiṃ karonto. Ye pana te bhikkhū mahārajakkhā te imehi payogehi sāmaññatthamabhisādhenti, parisāya viya puriso atthasiddhiṃ karonto.

4. Uddeso'pi mahārāja bahukāro, paripucchā'pi bahukārā, navakammampi bahukāraṃ, dānampi bahukāraṃ, pūjā'pi bahukārā tesu tesu karaṇīyesu. Yathā mahārāja puriso rājupasevī katāvī amaccabhaṭabalatthadovārikaanīkaṭṭhapārisajjajanehi, te tassa karaṇīye anuppatte sabbe'pi upakārā honti. Evameva kho mahārāja uddeso'pi bahukāro, paripucchā'pi bahukārā, navakammampi bahukāraṃ, dānampi bahukāraṃ, pūjāpi bahukārā tesu tesu karaṇīyesu. Yadi mahārāja sabbe'pi abhijātiparisuddhā bhaveyyuṃ, anusāsanena-130. Karaṇīyaṃ na bhaveyya. Yasmā ca kho mahārāja savaṇena karaṇīyaṃ hoti, thero mahārāja sāriputto aparimitamasanaṅkheyyakappaṃ upādāya upacitakusalamūlo paññāya koṭiṃ gato, so'pi vinā savaṇena nāsakkhi āsavakkhayaṃ pāpuṇituṃ. Tasmā mahārāja bahukāraṃ savanaṃ. Tathā uddeso'pi paripacchā'pi tasmā uddesaparipucchā'pi nippapañcā asaṅkhatā” ti.

“Sunijjhāpito bhante nāgasena pañho. Evametaṃ tathā sampaṭicchāmī” ti.

Nippapañcapañho paṭhamo.

2. Gihīarahantapañho

1. “Bhante nāgasena tumhe bhaṇatha 'yo gihī arahattaṃ patto, dvevā'ssa gatiyobhavanti anaññā, tasmiṃ yeva divase pabbajati vā parinibbāyati vā, na so [PTS page 265] divaso sakkā atikkametunti. Sace so bhante nāgasena tasmiṃ divase ācariyaṃ vā upajjhāyaṃ vā pattacīvaraṃ vā na labhetha, api nu so arahā sayaṃ vā pabbajeyya, divasaṃ vā atikkāmeyya? Añño vā koci arahā iddhimā āgantvā taṃ pabbājeyya? Parinibbāyeyya vā?” Ti.

“Na so mahārāja arahā sayaṃ pabbajeyya, sayaṃ pabbajanto theyyaṃ āpajjati. Na ca divasaṃ atikkameyya. Aññassa arahantassa āgamanaṃ bhaveyya vā na vā bhaveyya, tasmiṃ yeva divase parinibbāyeyyā” ti.

130. Anusāsakena. (Sī. Mu. )

[SL Page 231] [\x 231/]

2. “Tena hi bhante nāgasena arahattassa santabhāvo vijahito hoti, yena adhigatassa jīvitahāro bhavatī?” Ti.

“Visamaṃ mahārāja gihi liṅgaṃ. Visame liṅge liṅgadubbalatāya arahattaṃ patto gihī tasmiṃ yeva divase pabbajati vā parinibbāyati vā, neso mahārāja doso arahattassa. Gihiliṅgasseso doso, yadidaṃ liṅgadubbalatā. Yathā mahārāja bhojanaṃ sabbasattānaṃ āyupālakaṃ jīvitarakkhakaṃ. Visamakoṭṭhassa mandadubbalagahaṇikassa avipākena jīvitaṃ harati, neso mahārāja doso bhojanassa. Koṭṭhasseso doso, yadidaṃ aggidubbalatā. Evameva kho mahārāja visame liṅge liṅgadubbalatāya arahattaṃ patto gihī tasmiṃ yeva divase pabbajati vā. Parinibbāyati vā. Neso mahārāja doso arahattassa. Gihī liṅghasseso doso. Yadidaṃ liṅgadubbalatā.

3. Yathā vā pana mahārāja parittaṃ tiṇasalākaṃ upari garuke pāsāṇe ṭhapite dubbalatāya bhijjitvā patati, evameva kho mahārāja arahattaṃ patto gihī tena liṅgena arahattaṃ dhāretuṃ asakkonto tasmiṃ yeva divase pabbajati vā parinibbāyati vā. Yathā vā pana mahārāja puriso abalo dubbalo nihīnachacco parittapuñño mahatimahārajjaṃ labhitvā khaṇena paripaṭati paridhaṃsati osakkati, na sakkoti issariyaṃ dhāretuṃ, evameva kho mahārāja arahattaṃ patto gihī tena liṅgena arahattaṃ [PTS page 266] dhāretuṃ na sakkoti. Tena kāraṇena tasmiṃ yeva divase pabbajati vā parinibbāyati vā” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Gihīarahantapañho dutiyo.

3. Arahato satisammosapañho.

2. “Bhante nāgasena atthi arahato satisammoso?” Ti.

“Vigatasatisammosā kho mahārāja arahanto, natthi arahantānaṃ satisammoso” ti.

“Āpajjeyya pana bhante arahā āpattinti?”

“Āma mahārājā” ti.

“Kismiṃ vatthusminti”?

“Kuṭikāre mahārāja sañcaritte vikāle kālasaññāya pavārite appācāritasaññāya anatiritte atirittasaññāyā” ti.

[SL Page 232] [\x 232/]

“Bhante nāgasena tumhe bhaṇatha “ye āpattiṃ āpajjanti, te dvīhi kāraṇehi āpajjantī, anādariyena vā ajānantenavā'ti. Api nū kho bhante arahato anādariyaṃ hoti, yaṃ arahā āpattiṃ āpajjatī?” Ti.

“Na hi mahārājā” ti.

“Yadi bhante nāgasena arahā āpattiṃ apajjati, natthi ca arahato anādariyaṃ, tena hi atthi arahato satisammoso?” Ti.

“Natthi mahārāja arahato satisammoso, āpattiṃ ca arahā āpajjatī” ti.

“Tena hi bhante kāraṇena maṃ saññāpehi. Kiṃ tattha kāraṇanti. ”

2. “Dve'me mahārāja kilesā lokavajjaṃ paṇṇattivajjañcāti. Katamaṃ mahārāja lokavajjaṃ? Dasa akusalakammapathā. Idaṃ vuccati lokavajjaṃ. Katamaṃ paṇṇattivijjaṃ? Yaṃ loke atthi samaṇānaṃ ananucchavikaṃ anulomikaṃ, gihīnaṃ anavajjaṃ, tattha bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīyaṃ. Vikālabhojanaṃ mahārāja lokassa anavajjaṃ. Taṃ jinasāsane vajjaṃ bhūtagāmavikopanaṃ mahārāja lokassa anavajjaṃ. Taṃ jinasāsane vajjaṃ. Udake hassadhammaṃ mahārāja lokassa anavajjaṃ. Taṃ jinasāsane vajjaṃ. Iti evarūpāni evarūpāni mahārāja jinasāsane vajjāni. Idaṃ vuccati paṇṇattivajjaṃ. Yaṃ kilesaṃ lokavajjaṃ, abhabbo khīṇāsavo taṃ ajjhācarituṃ. Yaṃ kilesaṃ paṇṇattivajjaṃ, [PTS page 267] taṃ ajānanto āpajjeyya. Avisayo mahārāja ekaccassaarahato sabbaṃ jānituṃ na hi tassa balaṃ atthi sabbaṃ jānituṃ. Anaññataṃ mahārāja arahato itthipurisānaṃ nāmampi gottampi, maggo'pi tassa mahiyā anaññāto. Vimuttiṃ yeva mahārāja ekacco arahā jāneyya. Chaḷabhiñño arahā sakavisayaṃ jāneyya. Sabbaññū mahārāja tathāgato'ca sabbaṃ jānātī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Arahato satisammosapañho tatiyo.

[SL Page 233] [\x 233/]

4. Loke natthibhāvapañho

1. “Bhante nāgasena, dissanti loke buddhā, dissanti paccekabuddhā, dissanti tathāgatasāvakā, dissanti cakkavattirājāno, dissanti padesarājāno, dissanti devamanussā, dissanti sadhanā, dissanti adhanā dissanti sugatā, dissanti duggatā, dissati purisassa itthiliṅgaṃ pātubhūtaṃ, dissati itthiyā purisaliṅgaṃ pātubhūtaṃ, dissati sukataṃ dukkataṃ kammaṃ, dissanti kalyāṇapāpakānaṃ kammānaṃ vipākupabhogino sattā. Atthi loke sattā aṇḍajā jalābujā saṃsedajā opapatikā, atthi sattā apadā dipadā catuppadā bahuppadā, atthi loke yakkhā rakkhasā kumbhaṇḍā asurā dānavā gandhabbā petā pisācā, atthi kinnarā mahoragā nāgā supaṇṇā siddhā vijjādharā, atthi hatthi assā gāvo mahisā oṭṭhā gadrabhā ajā eḷakā migā sūkarā sīhā byagghā dīpi acchā kokā taracchā soṇā sigālā, atthi bahuvidhā sakuṇā, atthi suvaṇṇaṃ rajataṃ muttā mani saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ veḷuriyo vajiraṃ elikaṃ kālalohaṃ tambalohaṃ vaṭṭalohaṃ kaṃsalohaṃ, atthi khomaṃ koseyyaṃ kappāsikaṃ sānaṃ bhaṅgaṃ kambalaṃ. Atthi sālī dvīhi yavo kaṅgu kudrūso varako godhumo muggo māso tilaṃ kulatthaṃ, atthi mūlagandho sāragandho pheggugandho tacagandho [PTS page 268] pattagandho pupphagandho phalagandho sabbagandho atthi tiṇalatāgaccha - rukkha - osadhivana - sapatinadīpabbata -samuddamaccha - kacchapā. Sabbaṃ loke atthi. Yaṃ bhante loke natthi taṃ me kathehī” ti.

2. “Tiṇimāni mahārāja loke natthi. Katamāni tīṇi? Sacetanā vā acetanā vā ajarāmarā loke natthi, saṅkhārānaṃ niccatā natthi. Paramatthena sattupaladdhi natthi. Imāni kho mahārāja tīṇi loke natthi” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Loke natthibhāvapañho catuttho.

5. Akammajādipañho

1. “Bhante nāgasena dissanti loke kammanibbattā, dissanti hetunibbattā, dissanti utunibbattā. Yaṃ loke akammajaṃ ahetujaṃ, anutujaṃ taṃ me kathehī” ti.

“Dve'me mahārāja lokasmiṃ akammajā ahetujā anutujā katame dve? Ākāso mahārāja akammajo ahetujo anutujo. Nibbāṇaṃ mahārāja akammajaṃ ahetujaṃ anutujaṃ. Ime kho mahārāja dve akammajā ahetujā anutujā” ti.

[SL Page 234] [\x 234/]

“Mā bhante nāgasena jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ byākarohī” ti.

“Kiṃ kho mahārāja ahaṃ vadāmi, yaṃ maṃ tvaṃ evaṃ vadesi 'mā bhante nāgasena jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ byākarohī”ti.

“Bhante nāgasena yuttamidaṃ tāva vattuṃ 'ākāso akammajo ahetujo anutujo?Ti. Anekasatehi pana bhante nāgasena kāraṇehi bhagavatā sāvakānaṃ nibbānassa sacchikiriyāyamaggo akkhāto. Atha ca pana tvaṃ evaṃ vadesi 'ahetujaṃ nibbānanti. ”

“Saccaṃ mahārāja. Bhagavatā anekasatehi kāraṇehi sāvakānaṃ nibbānassa sacchikiriyāya maggo akkhāto. Na ca pana nibbānassa uppādāya hetu akkhāto” ti.

2. “Ettha mayaṃ bhante nāgasena andhakārato andhakārataraṃ [PTS page 269] pavisāma, vanato vanataraṃ pavisāma, gahanato gahanataraṃ pavisāma, yatra hi nāma nibbānassa sacchikiriyāya hetu atthi, tassa pana dhammassa uppādāya hetu natthi. Yadi bhante nāgasena nibbānassa sacchikiriyāya hetu atthi, tena hi nibbānassa uppādāyapi hetu icchitabbo. Yathā pana bhante nāgasena puttassa pitā atthi, tena kāraṇena pituno'pi pitā icchitabbo yathāantevāsikassa ācariyo atthi, tena kāraṇena ācariyassapi ācariyo icchitabbo. Yathā aṅkurassa bījaṃ atthi, tena kāraṇena bījassapi bījaṃ icchitabbaṃ. Evameva kho bhante nāgasena yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraṇena nibbānassa uppādāyapi hetu icchitabbo. Yathā rukkhassa vā latāya vā agge sati tena kāraṇena majjhampi atthi mūlampi atthi, evameva kho bhante nāgasena yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraṇena nibbānassa uppādāya pi hetu icchitabbo” ti.

“Anuppādaniyaṃ mahārāja nibbānaṃ. Tasmā na nibbānassa uppādāya hetu akkhāto”ti.

“Iṅgha bhante nāgasena kāraṇaṃ dassetvā kāraṇena maṃ saññāpehi, yathāhaṃ jāneyyaṃ 'nibbānassa sacchikiriyāya hetu atthi, nibbānassa uppādāya hetu natthi” ti.

[SL Page 235] [\x 235/]

3. “Tena hi mahārāja sakkaccaṃ sotaṃ odaha. Sādhukaṃ suṇohi. Vakkhāmi tattha kāraṇaṃ. Sakkuṇeyya mahārāja puriso pākatikena balena ito himavantaṃ pabbatarājaṃ upagantunti?”

“Āma bhante” ti.

“Sakkuṇeyya pana so mahārāja puriso pākatikena balena himavantaṃ pabbatarājaṃ idhāharitunti?”

“Na hi bhante” ti.

“Evameva kho mahārāja sakkā nibbānāssa sacchikiriyāya maggo akkhātuṃ. Na sakkā nibbānassa uppādāya hetu dassetuṃ. Sakkuṇeyya mahārāja puriso pākatikena balena mahāsamuddaṃ nāvāya taritvā-131. Pārimatīraṃ gantunti?”

“Āma bhante” ti.

“Sakkuṇeyya pana so [PTS page 270] mahārāja puriso pākatikena balena mahāsamuddassa pārimatīraṃ idhāharitunti?”

“Na hi bhante” ti.

“Evameva kho mahārāja sakkā nibbānassa sacchikiriyāya maggo akkhātuṃ, na sakkā nibbānassa uppādāya hetu dassetuṃ. Kiṃkāraṇā? Asaṅkhatattā dhammassā” ti.

“Asaṅkhataṃ bhante nāgasena nibbānanti?”

“Āma mahārāja. Asaṅkhataṃ nibbāṇaṃ. Na kehici kataṃ. Nibbāṇaṃ mahārāja na vattabbaṃ uppannanti vā anuppannanti vā uppādanīyanti vā atītanti vā anāgatanti vā paccuppannanti vā cakkhuviññeyyanti vā sotaviññeyyanti vā ghānaviññayyanti vā jivhāviññeyyanti vā kāyaviññeyyanti vā” ti.

4. “Yadi bhante nāgasena nibbānaṃ na uppannaṃ, na anuppannaṃ, na uppādanīyaṃ, na atītaṃ, na anāgataṃ, na paccuppannaṃ, na cakkhuviññeyyaṃ, na sotaviññeyyaṃ, na ghānaviññeyyaṃ, na jivhāviññeyyaṃ, na kāyaviññeyyaṃ, tena hi bhante nāgasena tumhe natthidhammaṃ nibbānaṃ apadisatha, 'natthi nibbāna'nti?”

“Atthi mahārāja nibbānaṃ. Manoviññeyyaṃ nibbānaṃ. Visuddhena mānasena paṇītena ujukena anāvaraṇena nirāmisena sammāpaṭipanno ariyasāvako nibbānaṃ passatī” ti.


131. Uttaritvā (sī. Mu. Ma. ), Otaritvā (kesuci).

[SL Page 236] [\x 236/]

“Kīdisaṃ pana taṃ bhante nibbānaṃ yaṃ taṃ opammehi ādīpanīyaṃ? Kāraṇehi maṃ saññāpehi, yathā atthidhammaṃ opammehi ādīpanīyanti. ”

5. “Atthi mahārāja vāto nāmā?”Ti

“Āma bhante” ti.

“Iṅgha mahārāja vātaṃ dassehi vaṇṇato vā saṇṭhānato vā aṇuṃ vā thūlaṃ vā dīghaṃvā rassaṃ vā” ti.

“Na sakkā bhante nāgasena vāto upadassayituṃ. Na so vāto hatthagahaṇaṃ vā nimmaddanaṃ vā upeti. Api ca atthi so vāto” ti.

“Yadi mahārāja na sakkā vāto upadassayituṃ, tena hi natthi vāto?” Ti.

“Jānamyahaṃ bhante nāgasena, 'vāto atthi'ti. Me hadaye anupaviṭṭhaṃ. [PTS page 271] na vāhaṃ sakkomi vātaṃ upadassayitunti”.

“Evameva kho mahārāja atthi nibbānaṃ. Na ca sakkā nibbānaṃ upadassayituṃ vaṇṇena vā saṇṭhānena vā” ti.

Sādhu bhante nāgasena! Sūpadassitaṃ opammaṃ. Suniddiṭṭhaṃ kāraṇaṃ. Evametaṃ tathā sampaṭicchāmi 'atthi nibbānanti. ”

Akammajādipañho pañcamo.

6. Kammajākammajapañho

“Bhante nāgasena, katame ettha kammajā? Katame hetujā? Katame utujā? Katame na kammajā na hetujā na utujā?” Ti.

2. “Ye keci mahārāja sattā sacetanā, sabbe te kammajā. Aggi ca sabbāni ca bījajātāni hetujāni. Paṭhavī ca pabbatā ca udakañca vāto ca sabbe te utujā. Ākāso ca nibbānañca ime dve akammajā ahetujā anutujā. Nibbānaṃ pana mahārāja na vattabbaṃ kammajanti vā hetujanti vā utujanti vā uppannanti vā anuppannanti vā uppādanīyanti vā atītanti vā anāgatanti vā paccuppannanti vā cakkhuviññeyyanti vā sotaviññeyyanti vā ghānaviññeyyanti vā jivhāviññeyyanti vā kāyaviññeyyanti vā. Api ca mahārāja manoviññeyyaṃ nibbānaṃ, yaṃ so sammāpaṭipanno. Ariyasāvako visuddhena ñāṇena passatī” ti.

3. “Ramaṇīyo bhante nāgasena pañho suvinicchito nissaṃsayo ekantagato. Vimaticchinnā, tvaṃ gaṇīvarapavaramāsajjā”ti.

Kammajākammajapañehā jaṭṭho.

7. Yakkhamatasarīrapañho

“Bhante nāgasena atthi loke yakkhā nāmā?” Ti.

“Āma mahārāja, atthi loke yakkhā nāmā” ti.

“Cavanti pana te bhante. Yakkhā tamhā yoniyā?” Ti.

“Āma mahārāja cavanti te yakkhā tamhā yoniyā” ti.

2. “Kissa pana bhante nāgasena tesaṃ matānaṃ yakkhānaṃ sarīraṃ na dissati, [PTS page 272] kuṇapagandho'pi na vāyatī?” Ti.

“Dissati mahārāja matānaṃ yakkhānaṃ sarīraṃ. Kuṇapagandho'pi tesaṃ vāyati. Matānaṃ mahārāja yakkhānaṃ sarīraṃ kīṭavaṇṇena vā dissati, kimivaṇṇena vā dissati, kipillikavaṇṇevā dissati, paṭaṅgavaṇṇena vā dissati, ahivaṇṇena vā dissati, vicchikavaṇṇena vā dissati, satapadivaṇṇena vā dissati, dijavaṇṇena vā dissati migavaṇṇena vā dissatī” ti.

3. “Ko hi bhante nāgasena añño imaṃ pañhaṃ puṭṭho vissajjeyya aññatra tvādisena buddhimatā!”Ti.

Yakkhamatasarīrapañho sattamo.

8. Sikkhāpadapañho.

1. Bhante nāgasena, ye te ahesuṃ tikicchakānaṃ pubbakā ācariyā seyyathīdaṃ nārado, dhammantarī, aṅgiraso, kapilo, kaṇḍaraggi, sāmo, atulo, pubbakaccāyano. Sabbe 'pete ācariyā sakiṃ yeva roguppattiñca nidānañca sabhāvañca samuṭṭhānañca tikicchañca kiriyañca siddhāsiddhañca sabbantaṃ niravasesaṃ jānitvā imasmiṃ kāye ettakā rogā

[SL Page 238] [\x 238/]

Uppajjissantiti ekappahārena kalāpaggāhaṃ karitvā suttaṃ bandhiṃsu. Asabbaññuno ete sabbe. Kissa pana tathāgato sabbaññu samāno anāgataṃ kiriyaṃ buddhañāṇena jānitvā ettake nāma vatthusmiṃ ettakaṃ nāma sikkhāpadaṃ paññāpetabbaṃ bhavissatīti paricchinditvāanavasesato sikkhāpadaṃ na paññāpesi? Uppananuppanne vattusmiṃ, ayase pākaṭe, dose vitthārike puthugate, ujjhāyantesu manusse, tasmiṃ tasmiṃ kāle sāvakānaṃ sikkhāpadaṃ paññāpesī?” Ti.

2. “Ñātametaṃ mahārāja tathāgatassa 'imasmiṃ samaye imesu manussesu ujjhāyantesusādhikaṃ diyavaḍḍhasikkhāpadasataṃ paññāpetabbaṃ bhavissatī'ti. Api ca tathāgatassa evaṃ ahosi 'sace kho ahaṃ sādhikaṃ diyaḍḍhasikkhāpadasataṃ ekappahāraṃ paññāpessāmi, mahājano santāpamāpajjīssati [PTS page 273] bahukaṃ idha rakkhitabbaṃ 'dukkaraṃ vata bho samaṇassa gotamassa sāsane pabbajitu'nti. Pabbajitukāmā'pi na pabbajissanti. Vacanañca me na saddahissanti. Asaddahantā te manussā apāyagāmino bhavissanti. Uppannuppanne vatthusmiṃ dhammadesanāya viññāpetvā pākaṭe dose sikkhāpadaṃ paññāpessāmī” ti.

3. “Acchariyaṃ bhante nāgasena buddhānaṃ, abbhutaṃ bhante nāgasena buddhānaṃ! Yāvamahantaṃ tathāgatassa sabbaññutañāṇaṃ! Evametaṃ bhante nāgasena suniddiṭṭho eso attho tathāgatena. Bahukaṃ idha rakkhi tabbanti sutvā sattānaṃ santāso upajjeyya, eko'pi jinasāsane na pabbajeyya, evametaṃ tathā sampaṭicchāmīti.

Sikkhāpadapaññāpanapañho aṭṭhamo.

9. Suriyatāpapañho

1. Bhante nāgasena, ayaṃ suriyo sabbakālaṃ kaṭhinaṃ tapati, udāhu kañcikālaṃ mandaṃ tapatī?” Ti. “Sabbakālaṃ mahārāja suriyo kaṭhinaṃ tapati, na kañcikālaṃ mandaṃ tapatī” ti.

“Yadi bhante nāgasena suriyo sabbakālaṃ kaṭhinaṃ tapati, kissa pana appekadā suriyo kaṭhinaṃ tapati appekadā mandaṃ tapatī?” Ti.

2. “Cattāro'me mahārāja suriyassa rogā yesaṃ aññatarena rogena patipīḷitosuriyo madaṃ tapati. Katame cattāro? Abbhaṃ mahārāja suriyassa rogo. Tena rogena

[SL Page 239] [\x 239/]

Patipīḷito suriyo mandaṃ tapati. Mahikā mahārāja suriyassa rogo. Tena rogena patipīḷito suriyo mandaṃ tapati. Megho mahārāja suriyassa rogo. Tena rogena patipīḷito suriyo mandaṃ tapati. Rāhu mahārācha suriyassa rogo tena rogena patipīḷito suriyo madaṃ tapati. Ime kho mahārāja cattāro suriyassa rogā tesaṃ aññatarena patipīḷito suriyo mandaṃ tapatī” ti.

“Acchariyaṃ bhante nāgasena! Abbhutaṃ [PTS page 274] bhante nāgasena! Suriyassapi tāva tejosampannassa rogo uppajjissati. Kimaṅga pana aññesaṃ sattānaṃ. Natthi bhante esā vibhatti aññassa aññatra tvādisena buddhimatā”ti.

Suriyatāpapañho navamo.

10. Suriyatapana pañho dutiyo

1. “Bhante nāgasena kissa hemante suriyo kaṭhinaṃ tapati, no tathā gimhe?” Ti.

2. “Gimhe mahārāja anupahataṃ hoti rajojallaṃ. Vātakkhubhitā reṇu gaganānugatā honti, ākāse'pi abbhā subahalā honti, mahāvāto ca adhimattaṃ vāyati. Te sabbe nānākulā samāyutā suriyaraṃsiyo pidahanti. Tena gimhe suriyo mandaṃ tapati. Hemanta pana mahārāja heṭṭhā paṭhavi nibbutā hoti. Upari mahāmegho upaṭṭhitohoti, upasantaṃ hoti rajomallaṃ. Reṇu ca santasantaṃ gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaṃ vāyatī. Etesaṃ uparatiyāvisadā-132. Honti suriyaraṃsiyo upaghātavimuttassa suriyassa tāpo ativiya tapati. Idamettha mahārāja kāraṇaṃ yena kāraṇena suriyo hemante kaṭhinaṃ tapati, no tathā gimhe”ti.

3. “Sabbītimutto bhante suriyo kaṭhinaṃ tapati, meghādisahagato kaṭhinaṃ na tapatī” ti.

Suriyatapanapañho dasamo.

Nippapañcavaggo dutiyo.

(Imasmiṃ vagge dasapañhā)

—–
132. Visuddhā (ma)

[SL Page 240] [\x 240/]

3. Vessantaravaggo

1. Vessantaraputtadānapañho

1. “Bhante nāgasena sabbeva bodhisattā puttadāraṃ denti, udāhu vessantareneva raññā puttadāraṃ dinnanti?”

“Sabbe'pi mahārāja bodhisattā puttadāraṃ denti, na vessantareneva raññā puttadāraṃ dinnanti. [PTS page 275]

“Api nu kho bhante te tesaṃ anumatena dentī? ” Ti.

“Bhariyā mahārāja anumatā. Dārakā pana bālatāya lālappiṃsu. -133.

Yadi te atthato jāneyyuṃ, te'pi anumodeyyuṃ, na te vilapeyyunti. ”

2. “Dukkaraṃ bhante nāgasena bodhisattena kataṃ, yaṃ so attano orase piye putte brāhmaṇassa dāsatthāya adāsi”.

Idampi dutiyaṃ dukkarato dukkarataraṃ, yaṃ so attano orase piye pute bālake taruṇake latāya bandhitvā tena brāhmaṇena latāya anumajjiyante disvā ajjhupekkhi.

Idampi tatiyaṃ dukkarato dukkarataraṃ, yaṃ so sakena balena bandhanā muccitvā āgate dārake sārajjamupagate punadeva latāya bandhitvā adāsi.

Idampi catutthaṃ dukkarato dukkarataraṃ, yaṃ so dārake 'ayaṃ kho tāta yakkho khādituṃ neti amhe'ti vilapante 'mā bhāyitthā'ti na assāsesi.

Idampi pañcamaṃ dukkarato dukkarataraṃ, yaṃ so jālissa kumārassa rudamānassa pādesu nipatitvā 'alaṃ tāta, kaṇhājinaṃ nivattehi, ahameva gacchāmi yakkhena saha. Khādatu maṃ yakkho'ti yācamānassa evaṃ na sampaṭicchi.

Idampi chaṭṭhaṃ dukkarato dukkarataraṃ, yaṃ so jālikumārassa 'pāsaṇasamaṃ nūna te tāta hadayaṃ, yaṃ tvaṃ amhe dukkhite pekkhamāno nimmanussake brahāraññe yakkhena nīyamāne na nivāresī'ti vilapamānassa kāruññaṃ nākāsi.

Idaṃ pana sattamaṃ dukkarato dukkarataraṃ, yaṃ tassa rūḷarūḷassa-134. Bhīmabhīmassa nīte dārake adassanaṃ gamite na phali hadayaṃ satadhā vā sahassadhā vā puññakāmena manujena kiṃ paradukkhāpanena? Nanu nāma sakadānaṃ dātabbaṃ hotī?” Ti.


133. Vilapiṃsu (ma. ) 134. Rūḷarūḷassa (ma. )

[SL Page 241] [\x 241/]

2. “Dukkarassa mahārāja katattā bodhisattassa kittisaddo dasasahassiyā lokadhātuyā sadevamanusse abbhuggato. Devā devabhavane [PTS page 276] pakittenti, asurā asurabhavane pakittenti, garuḷā garuḷabhavane pakittenti, nāgā nāgabhavane pakittenti, yakkhā yakkhabhavane pakittenti, anupubbena tassa kittisaddo paramparāya ajjetarahi idha amhākaṃ samayaṃ anuppatto. Taṃ mayaṃ dānaṃ pakittente vikopentā nisinnā 'sudinnaṃ udāhu duddinna'nti. So kho panāyaṃ mahārāja kittisaddo nipuṇānaṃ viññūnaṃ vidunaṃ vibhācīnaṃ bodhisattānaṃ dasaguṇe anudasseti. Katame dasa? Agedhatā, nirālayatā, cāgo, pahānaṃ, apunarāvattitā, sukhumatā, mahantatā, duranubodhatā, dullabhatā, asadisatā buddhadhammassa. So kho panāyaṃ mahārāja kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhācīnaṃ bodhisattānaṃ ime dasaguṇe anudassetī” ti.

3. “Bhante nāgasena yo paraṃ dukkhāpetvā dānaṃ deti, api nu taṃ dānaṃ sukhavipākaṃ hoti saggasaṃvattanikanti?”

“Āma mahārāja. Kiṃ vattabbanti?”

“Iṅgha bhante nāgasena kāraṇaṃ upadassehī” ti.

“Idha mahārāja koci samaṇo vā brāhmaṇo vā sīlavā hoti kalyāṇadammo, so bhaveyya pakkhahato vā pīṭhasappi vā aññataraṃ vā byādhiṃ āpanno. Tamenaṃ yo koci puññakāmo yānaṃ āropetvā patthitaṃ desamanupāpeyya. Api nu kho mahārāja tassa purisassa tato nidānaṃ kiñci sukhaṃ nibbatteyya saggasaṃvattanikaṃ taṃ kammanti?”

“Āma bhante. Kiṃ vattabbaṃ? Hatthiyānaṃ vā so bhante puriso labheyya, assayānaṃ vā, rathayānaṃ vā, thale thalayānaṃ, jalejalayānaṃ, devesu devayānaṃ, manussesu manussayānaṃ, tadanucchavikaṃ tadanulomikaṃ bhave bhave nibbatteyya, tadanucchavikāni cassa sukhāni nibbatteyyuṃ, sugatito sugatiṃ gaccheyya, teneca kammābhisandena. Iddhiyānamabhiruyha patthitaṃ nibbānanagaraṃ pāpūṇeyyā”ti.

“Tena hi mahārāja paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ, [PTS page 277] yaṃ so puriso balivadde dukkhāpetvā evarūpaṃ sukhaṃ anubhavati. Aparampi mahārāja uttari kāraṇaṃ suṇohi. Yathā paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti

[SL Page 242] [\x 242/]

Saggasaṃvattanikaṃ. Idha mahārāja yo koci rājā janapadato dhammikaṃ baliṃ uddharāpetvā āṇāpavattanena dānaṃ dadeyya, api nu kho so mahārāja rājā tato nidānaṃ kiñci sukhaṃ anubhaveyya? Saggasaṃvattanikaṃ taṃ dānanti?”

“Āma bhante. Kiṃ vattabbaṃ? Tato nidānaṃ so bhante rājā uttariṃ anekasatasahassaṃ guṇaṃ labheyya: rājūnaṃ atirājā bhaveyya, devānaṃ atidevo bhaveyya, brahmānaṃ atibrahmā bhaveyya, samaṇānaṃ atisamaṇo bhaveyya, brāhmaṇānaṃ atibrāhmaṇo bhaveyya, arahantānaṃ atiarahā bhaveyyā?” Ti.

“Tena hi masahārāja paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ, yaṃso rājā balinā janaṃ pīḷetvā dinnadānena evarūpaṃ uttariṃ yasasukhaṃ anubhavatī?”Ti.

5. “Atidānaṃ bhante nāgasena vessantarena raññā dinnaṃ, yaṃ so sakaṃ bhariyaṃ parassa bhariyatthāya adāsi, sake orase putte brāhmaṇassa dāsatthāya adāsi. Atidānaṃnāma bhante nāgasena loke vidūhi ninditaṃ garahitaṃ. Yathā nāma bhante nāgasena atibhārena sakaṭassa akkho bhijjati, atibhārena nāvā osīdati, atibhuttena bhojanaṃ visamaṃ pariṇamati, ativassena dhaññaṃ vinassati, atidānena bhogakkhayaṃ upeti, atitāpena upaḍayhati, atirāgena ummatatako hoti, atidosena vajjho hoti, atimohena anayaṃ āpajjati, atilobhena coragahaṇamūpagacchati, atibhayena-135. Nirujjhati, atipūrena nadī uttarati, ativātena asani patati, atiagginā odanaṃ uttarati, atisañcaraṇena na ciraṃ jīvati. Evameva kho bhante nāgasena atidānaṃ nāma loke vidūhi ninditaṃ garahitaṃ. Atidānaṃ bhante nāgasena vessantarena [PTS page 278] raññā dinnaṃ, na tattha kiñci phalaṃ icchitabbanti. ”

6. Atidānaṃ mahārāja loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ. Ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidānadāyī loke kittiṃ pāpuṇāti. Yathā mahārāja atipavaratāya dibbaṃ vanamūlaṃ gahitaṃ api hatthapāse ṭhitānaṃ parajanānaṃ na dassayati, agado atijaccatāya-136. Pīḷāya samugghātako rogānaṃ antakaro, aggi atijotitāya ḍahati, udakaṃ atisītatāya nibbāpeti, padumaṃ atiparisuddhatāya na upalippati vārikaddamena, maṇi atiguṇatāya kāmadado, vajiraṃ atitikhiṇatāya vijjhati maṇimuttāphaḷikaṃ, paṭhavi atimahantatāya naroragamigapakkhijalaselapabbatadume dhāreti, samuddo atimahantatāya

——
135. Atibhāsena (kesuci) 136. Atiusabhatāya (ma) atijaññatāya (kesuci)

[SL Page 243] [\x 243/]

Aparipuraṇo, sineru atibhāratāya-137. Acalo, ākāso ativitthāratāya ananto, suriyo atippabhatāya timiraṃ ghāteti, sīho atijātitāya vigatabhayo, mallo atibalavatāya paṭimallaṃ khippaṃ ukkhipati, rājā atipuññatāya adhipati, bhikkhu atisīlavantatāya nāgayakkhanaramarūhi namassanīyo, buddho atiaggatāya anupamo. Evameva kho mahārājaatidānaṃ nāma loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidānadāyī loke kittiṃ pāpuṇāti. Atidānena vessantaro rājā dasasahassimhi lokadhātuyā vaṇṇito thuto pasattho mahito kittito. Teneva atidānena vessantaro rājā ajjetarahi buddho jāto aggo sadevake loke. Atthi pana mahārāja loke ṭhapanīyaṃ dānaṃ yaṃ dakkhiṇeyye anuppatte na dātabbanti?”

6. “Dasa kho panimāni bhante nāgasena dānāni loke adānasammatāni. Yo tāni dānāni deti so apāyagāmi hoti. Katamāni dasa? Majjadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Samajjadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Itthidānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Usabhadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Cittakammadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī [PTS page 279]
Hoti. Satthadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Visadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Saṅkhalikadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Kukkuṭasūkaradānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti. Tulākūṭamānakūṭadānaṃ bhante nāgasena loke adānasammataṃ. Yo taṃ dānaṃ deti so apāyagāmī hoti.

7. “Nāhantaṃ mahārāja adānasammataṃ pucchāmi. Imaṃ kho'haṃ mahārāja taṃ pucchāmi. Atthi pana mahārāja loke ṭhapanīyaṃ dānaṃ yaṃ dakkhiṇeyyo anuppatte na dātabbanti?”

“Natthi bhante nāgasena loke ṭhapanīyaṃ dānaṃ, yaṃ dakkhiṇeyyo anuppatte na dātabbaṃ. Cittappasāde uppanne keci dakkhiṇeyyānaṃ bhojana denti, keci acchādanaṃ, keci sayanaṃ, keci āvasathaṃ, keci attharaṇapāpuraṇaṃ, keci dāsidāsaṃ keci khettavatthuṃ, keci dipadavatuppadaṃ, keci sataṃ sahassaṃ satasahassaṃ, keci mahārajjaṃ, keci jīvitampi dentī” ti.

“Yadi pana mahārāja keci jīvitimpi denti, kiṃkāraṇaṃ vessantaraṃ dānapatiṃ atibāḷhaṃ paripātesi sudinne puttadāre ca. Api nu kho mahārāja atthi lokapakati lokāciṇṇā labhati pitā puttaṃ iṇaṭṭo vā ājīvikāpakato vā āvapituṃ vā vikkiṇituṃ vā?” Ti.


137. Atibhārikatāya (sī. Mu. )

[SL Page 244] [\x 244/]

“Āma bhante, labhati pitā puttaṃ iṇaṭṭo vā ājīvikāpakato vā āvapituṃ vā vikkiṇituṃ vā?” Ti.

“Yadi maharāja labhati pitā puttaṃ iṇaṭṭo vā ājīvikāpakato vā āvapituṃ vā vikkiṇituṃ vā, vessantaro'pi mahārāja rājā alabhamāno sabbaññūtañāṇaṃ upadduto dukkhito tassa dhammadhanassa paṭilābhāya puttadāraṃ āvapesī ca vikkiṇi ca. Iti mahārājavessantarena raññā aññesaṃ dinnaṃ yeva dinnaṃ, kataṃ yeva kataṃ. Kissa pana tvaṃ mahārāja tena dānena vessantaraṃ dānapatiṃ atibāḷhaṃ apasādesī?” Ti.

8. “Nāhaṃ bhante nāgasena vessantarassa dānapatino dānaṃ garahāmi. Api ca puttadāraṃ yācante-138. Niminitvā [PTS page 280] attānaṃ dātabbanti. ”

“Etaṃ kho mahārāja asababhikaraṇaṃ, yaṃ puttadāraṃ yācante attānaṃ dadeyya yaṃ yaṃhi yācante taṃ tadeva dātabbaṃ. Etaṃ sappurisānaṃ kammaṃ. Yathā mahārāja kocipuriso pānīyaṃ āhārapeyya, tassa yo bhojanaṃ dadeyya. Api nu so mahārāja puriso tassa kiccakārī assā?” Ti.

“Na hi bhante. Yaṃ so āharāpeti, tameva tassa dento kiccakārī assā” ti.

“Evameva kho mahārāja vessantaro rājā brāhmaṇe puttadāraṃ yācante puttadāraṃyeva adāsi. Sace mahārāja brāhmaṇo vessantarassa sarīraṃ yāceyya, na so mahārāja attānaṃ rakkheyya, na kampeyya, na rajjeyya, tassa dinnaṃ pariccattaṃyeva sarīraṃ bhaveyya. Sace mahārāja koci vessantaraṃ dānapatiṃ upaganatvāyāceyya 'dāsattaṃ me upehi'ti, dinnaṃ pariccattaṃyevassa sarīraṃ bhaveyya. Na so datvā tappeyya. -139. Rañño mahārāja vessantarassa kāyo bahusādhāraṇo. Yathā mahārāja pakkā maṃsapesi bahusādhāraṇā, evameva kho mahārāja rañño vessantarassa kāyo bahusādhāraṇo. Yathā vā pana mahārāja phalito rukkho nānādijagaṇasādhāraṇo, evameva kho mahārāja rañño vessantarassa kāyo bahusādhāraṇo. Kiṃkāraṇā? 'Evāhaṃ paṭipajjanto sammāsambodhiṃ pāpuṇissāmī'ti. Yathā mahārāja puriso adhano dhanatthiko dhanapariyesanaṃ caramāno ajapathaṃ saṃkupathaṃ vettapathaṃ gacchati, jalathalavaṇijjaṃ karoti, kāyena vācāya manasā dhanaṃ ārādheti, dhanapaṭilābhāya vāyamati, evameva kho mahārāja vessantaro dānapati adhano buddhadhanena

—–
138. Yācanena (sī. Mu. ) 139. Tapeyya (ma. ) Ṭhapeyya (sī. Mu. )

[SL Page 245] [\x 245/]

Sabbaññutañāṇaratanapaṭilābhāya yācakānaṃ dhanadhaññaṃ dāsidāsaṃ yānavāhanaṃ sakalaṃ sāpateyyaṃ sakaṃ puttadāraṃ attānañca cajitvā sammāsambodhiṃ yeva pariyesati. Yathā vā pana mahārāja amacco muddākāmo muddādhikaraṇaṃ [PTS page 281] yaṃ kiñci gehe dhanadhaññaṃ hiraññasuvaṇṇaṃ taṃ sabbaṃ datvāpi, muddāpaṭilābhāya vāyamati, evameva kho mahārāja vessantaro dānapati sabbantaṃ bāhirabbhantaraṃ dhanaṃ datvā jīvitampi paresaṃ datvā sammāsambodhiṃ yeva pariyesati.

9. Api ca mahārāja vessantarassa dānapatino evaṃ ahosi. 'Yaṃ so brāhmaṇo yācati, tamevāhaṃ tassa dento kiccakārī nāma homī'ti. Evaṃ so tassa puttadāramadāsi. Na kho mahārāja vessantaro dānapati dessatāya brāhmanassa puttadāramadāsi, na 'atibahukā me puttadārā. Na sakkomi te posetu'nti puttadāramadāsi, na ukkaṇṭhito 'appiyā me'ti nīharitukāmatāya puttadāramadāsi. Atha kho sabbaññutañāṇaratanasseva piyattā sabbaññutañāṇassa kāraṇā vessantaro rājā evarūpaṃ atulaṃ vipulamanuttaraṃ piyaṃ manāpaṃ dayitaṃ pāṇasamaṃ puttadāradānavaraṃ brāhmaṇassa adāsi. Bhāsitampetaṃ mahārāja bhagavatā devātidevena cariyāpiṭake:

'Na me dessā ubho puttā. Maddī devī na dessiyā
Sabbaññūtaṃ piyaṃ mayhaṃ tasmā piye adāsaha'nti.

Tatra mahārāja vessantaro rājā puttadānaṃ datvā paṇṇasālaṃ pavisitvā nipajji. Tassaatipemena dukkhitassa balavasoko uppajjī. Hadayavatthu uṇhamahosi nāsikāya appahontiyā mukhena uṇhe assāsapassāse vissajjesi. Assūni parivattitvā lohitabinduni hutvā nettehi nikkhamiṃsu. Evaṃ kho mahārāja dukkheṇa vessantaro rājā brāhmaṇassa puttadānamadāsi 'mā me dānapatho parihāyī'ti. Api ca mahārāja vessantaro rājā dve atthavase paṭicca brāhmaṇassa dve dārake adāsi. Katame dve? 'Dānapatho ca me aparihīno bhavissati, dukkhite ca me puttake vanamūlaphalehi ito nidānaṃ ayyako mocessatī'ti. [PTS page 282] jānāti hi mahārāja vessantaro rājā'na me dārakā sakkā kenaci dāsabhogena bhuñjituṃ. Ime ca dārake ayyako nikkiṇissati. Evaṃ amhākampi gamanaṃ bhavissatī'ti. Ime kho mahārāja dve atthavase paṭicca brāhmaṇassa dve dārake adāsi.

Api ca mahārāja vessantaro rājā jānāti 'ayaṃ kho brāhmaṇo jiṇṇo vuddho mahallako dubbalo bhaggo daṇḍaparāyaṇo khīṇāyuko parittapuñño neso samattho ime

[SL Page 246] [\x 246/]

Dārake dāsabhogena bhuñjituniti. ' Sakkuṇeyya pana mahārāja puriso pākatikena balena ime candimasuriye evaṃmahiddhike evaṃmahānubhāve gahetvā peḷāya vā samugge vā pakkhipitvā nippage katvā thālakaparibhogena paribhuñjitunti?”

10. “Vemeva kho mahārāja imasmiṃ loke candimasuriyapaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja rañño cakkavattissa maṇiratanaṃ subhaṃ jātimantaṃ aṭṭhasaṃ suparikammakataṃ catuhatthāyāmaṃ sakaṭanābhipariṇāhaṃ na sakkā kenaci pilotikāya veṭhetvā peḷāya pakkhipitvā satthakanisānaparibhogena paribhuñjituṃ, evameva kho mahārāja loke cakkavattirañño maṇiratanapaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja tidhāppabhinno sabbaseto sattappatiṭṭhito aṭṭharatanubbedho navaratanāyāmapariṇāho pāsādiko dassanīyo uposatho nāgarājā na sakkā kenaci suppena vā sarāvena vā pidahituṃ, govacchako viya vacchakasālāya pakkhapitvā [PTS page 283] pariharituṃ vā, evameva kho mahārāja loke upelāsathanāgarāja paṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja mahāsamuddo dīghaputhulavitthiṇṇo gambhīro appameyyo duruttaro apariyogāḷho anāvaṭo na sakkā kenaci sabbattha pidahitvā ekatitthena paribhogaṃ kātuṃ, evameva kho mahārāja loke mahāsamuddapaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja himavanto pabbatarājā pañcayojanasataṃ accuggato nabhe tisahassayojanāyamavitthāro caturāsītikūṭasahassapatimaṇḍito pañcannaṃ mahānadīsatānaṃ pahavo mahabhūtagaṇālayo nānāvidhagandhadharo dibbosadhasatasamalaṅkato nabhe

[SL Page 247] [\x 247/]

Valāhako viya accuggato dissati, evameva kho mahārāja loke himavantapabbatarājapaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja rattandhakāratimisāyaṃ upari pabbatagge jalamāno mahāaggikkhandho suvidure'pi paññāyati, evameva kho mahārāja vessantaro rājā pabbatagge jalamāno mahāaggikkhandho viya suvidūre'pi pākaṭo paññāyati. Tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja himavante pabbate nāgāpupphasamaye ujuvāte vāyante dasadvādasayojanāni pupphagandho vāyati, evameva [PTS page 284] kho mahārāja vessantarassa rañño api yojanasahassehi'pi yāvaakaṇiṭṭhabhavanaṃ etthantare surāsuragaruḷagandhabbayakkharakkhasamahoragakinnaraindabhavanesu kittisaddo abbhuggato sīlavaragandho cassa sampavāyati, tena tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

Anusiṭṭho mahārāja jālī kumāro pitarā vessantarena raññā 'ayyako te tāta tumhe brāhmanassa dhanaṃ datvā nikkiṇanto taṃ nikkhasahassaṃ datvā nikkiṇātu. Kaṇhājinaṃ nikkiṇanto dāsasataṃ dāsisataṃ hatthisataṃ assasataṃ dhenusataṃ usabhasataṃ nikkhasatanti sabbasataṃ datvā nikkiṇātu. Yadi te tāta ayyako tumhe brāhmanassa hatthako āṇāyabalasā mūdhā gaṇhāti, mā tumhe ayyakassa vacanaṃ karittha, brāhmanasseva anuyāyino hothā'ti evamanusāsitvā pesesi. Tato jālī kumāro gantvā ayyakena puṭṭho kathesi.

'Sahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā
Atho kanhājinaṃ kaññaṃ hatthi hatthinañca sakena cā'ti.

“Sunibbeṭhito bhante nāgasena pañho. Subhinnaṃ diṭṭhijālaṃ. Sumadditā parappavādā. Sakasamayo sudīpito. Byaṃñjanaṃ suparisodhitaṃ. Suvibhatto atthā. Evametaṃ tathā sampaṭicchāmī” ti.

Vessantaraputtadānapañho paṭhamo.

[SL Page 248] [\x 248/]

2. Dukkarakārikāpañho

1. “Bhante nāgasena sabbeva bodhisattā dukkarakārikaṃ karontī? Udāhu gotameneva bodhisattena dukkarakārikā katā?” Ti.

“Natthi mahārāja sabbesaṃ bodhisattānaṃ dukkarakārikā. Gotameneva bodhisattena dukkarakārikā katā” ti.

“Bhante nāgasena yadi evaṃ ayuttaṃ yaṃ bodhisattānaṃ bodhisattehi vemattatā hotī” [PTS page 285] ti.

“Catūhi mahārāja ṭhānehi bodhisattānaṃ bodhisattehi vemattatā hoti. Katamehi catūhi? Kulavemattatā, addhānavemattatā, āyuvemattatā, pamāṇavemattatā. Imehi kho mahārāja catūhi ṭhānehi bodhisattānaṃ bodhisattehi vemattatā hoti. Sabbesampi mahārāja buddhānaṃ rūpe sīle samādhimhi paññāya vimuttiyā vimuttiñāṇadassane catuvesārajje dasatathāgatabale chaḷasādharaṇañāṇe cuddasabuddhañāṇe aṭṭhārasabuddhadhamme kevale ca buddhaguṇe-140 natthi vemattatā. Sabbe'pi buddhā buddhadhammehi samasamā” ti.

2. “Yadi bhante nāgasena, sabbe'pi buddhā buddhadhammehi samasamā, kena karaṇena gotameneva bodhisattena dukkarakārikā katā?” Ti.

“Aparipakke mahārāja ñāṇe aparipakkāya bodhiyā gotamo bodhisatto nekkhammamabhinikkhinto. Aparipakkaṃ ñāṇaṃ paripācayamānena dukkarakārikā katā”ti.

“Bhante nāgasena, kena kāraṇena bodhisatto aparipakke ñāṇe aparipakkāya bodhiyā mahābhinikkhamanaṃ nikkhanto? Nanu nāma ñāṇaṃ paripācetvā paripakke ñāne nikkhamitabbanti?”

“Bodhisatto mahārāja viparītaṃ itthāgāraṃ disvā vippaṭisāri ahosi tassa vippaṭisārissa arati uppajji. Araticittaṃ uppannaṃ disvā aññataro mārakāyiko devaputto 'ayaṃ kho kālo araticittassa vinodanāyā'ti vehāse ṭhatvā idaṃ vacanamabrūvi 'mārisa, mārisa, mā kho tvaṃ ukkaṇṭhito ahosi. Ito te sattamedivase dibbaṃ cakkaratanaṃ pātubhavissati sahassāraṃ sanemikaṃ sanāhikaṃ sabbākāraparipūraṃ. Paṭhavigatāni ca te ratanāni ākāsaṭṭhāni ca sayameva upagacchissanti, dvisahassaparittadīpavāresu


140 Buddhadhamme (sī. Mu. )

[SL Page 249] [\x 249/]

Catusu mahādīpesu ekamukhena āṇā pavattissati-141. Parosahassañca te puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. Tehi putthi parikiṇṇo sattaratanasamannāgato catudīpamanusāyissasī'ti. Yathānāma divassantattaṃ ayosūlaṃ [PTS page 286] sabbattha upaḍahantaṃ kaṇṇasotaṃ paviseyya. Evameva kho mahārāja bodhisattassa taṃ vacanaṃ kaṇṇasotaṃ pavisittha. Iti so pakatiyā'va ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbijji saṃvijji saṃvegamāpajji. Yathā vā pana mahārāja mahimahāaggikkhandho jalamāno aññena kaṭṭhena upadahito bhiyyosomattāya jaleyya, evameva kho mahārāja bodhisatto pakatiyā'va ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbijji saṃvijji saṃvegamāpajji. Yathā vā pana mahārāja mahāpaṭhavī pakatitintā nibbattaharitasaddalā āsittodakā cikkhallajātā punadeva mahāmeghe abhivaṭṭhe bhiyyosomattāya cikkhallatarā assa, evameva kho mahārāja bodhisatto pakatiyā'va ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbijji saṃvegamāpajji” ti.

3. “Api nu kho bhante nāgasena bodhisattassa yadi sattame divase dibbaṃ cakkaratanaṃnibbatteyya, paṭinivatteyya bodhisatto, dibbe cakkaratane nibbatte?” Ti.

“Na hi mahārāja sattame divase bodhisattassa dibbaṃ cakkaratanaṃ nibbatteyya, api ca palobhanatthāya tāya devatāya musā bhaṇitaṃ. Yadi'pi mahārāja sattame divase dibbaṃ cakkaratanaṃ nibbatteyya, bodhisatto na nivatteyya. Kiṃkāraṇā? 'Anicca'nti mahārāja bodhisatto daḷhaṃ aggahesi. 'Dukkhaṃ anattā'ti daḷhaṃ aggahesi. Upādānakkhayaṃ patto. Yathā mahārāja anotattadahato udakaṃ gaṅgaṃ nadiṃ pavisati, gaṅgāya nadiyā mahāsamuddaṃ pavisati, mahāsamuddato pātālamukhaṃ pavisati, api nu taṃ udakaṃ pātālamukhato paṭinivattitvā mahāsamuddaṃ paviseyya. Mahāsamuddato gaṅgā nadiṃpaviseyya. Gaṅgāya nadiyā puna anotattaṃ [PTS page 287] paviseyyā?” Ti.

“Na hi bhante” ti.

“Evameva kho mahārāja bodhisattena kappānaṃ satasahassaṃ caturo ca asaṅkheyyo kusalaṃ paripācitaṃ imassa bhavassa kāraṇā. So'yaṃ antimabhavo anuppatto. Paripakkaṃ bodhiñāṇaṃ. Chahi


141. Āṇāpanaṃ cintissati (sī. Mu. )

[SL Page 250] [\x 250/]

Vassehi buddho bhavissati sabbaññu loke aggapuggalo. Api nu kho mahārāja bodhisatto cakkaratanassa kāraṇā paṭinivatteyyā?” Ti.

“Na hi bhante” ti,

“Api ca mahārāja mahāpaṭhavī parivatteyya sakānasapabbatā, na tveva bodhisatto paṭinivatteyya appatvā sammāsambodhiṃ. Āroheyayapi ce mahārāja gaṅgāya udakaṃ paṭisotaṃ, natveva bodhisatto paṭinivatteyya appatvā sammāsambādhiṃ. Visusseyyapi ce mahārāja mahāsamuddo aparimitajaladharo gopade udakaṃ viya, natveva bodhisatto paṭinivatteyya appatvā sammāsambodhiṃ phaleyyāpi ce mahārāja sinerupabbatarājā satadhā vā, nateve bodhisatto paṭinivatteyya appatvā sammāsambodhiṃ. Pateyyumpi ce mahārāja candimasuriyā satārakā leḍḍu viya chamāyaṃ. Natveva bodhisatto paṭinivatteyya appatvā sammāsambodhiṃ. Saṃvaṭṭeyyapi ce mahāja ākāso kilañjamiva, natveva bodhisatto paṭinivatteyya appatvā sammāsambodhiṃ. Kiṃkāraṇā? Padālitattā sabbabandhanānanti”.

4. “Bhante nāgasena kati leke bandhanātī?” Ti.

“Dasa kho panimāni mahārāja loke bandhanāni, yehi bandhanehi baddhā sattā na nikkhamanti, nikkhamitvāpi paṭinivattanti.

Katamāni dasa?

Mātā mahārāja loke bandhanaṃ,

Pitā mahārāja loke bandhanaṃ,

Bhariyā mahārāja loke bandhanaṃ,

Puttā mahārāja loke bandhanaṃ,

Ñāti mahārāja loke bandhanaṃ,

Mittā mahārāja loke bandhanaṃ,

Dhanaṃ mahārāja loke bandhanaṃ,

Lābhasakkāro [PTS page 288] mahārāja loke bandhanaṃ,

Issariyaṃ mahārāja loke bandhanaṃ,

Pañcakāmaguṇā mahārāja loke bandhanaṃ,

Imāni kho mahārāja dasa lokebandhanāni, yehi bandhanehi baddhā sattā na nikkhamanti, nikkhamitvā'pi paṭinivattanti.
[SL Page 251] [\x 251/]

Tāni dasapi bandhanāni bodhisattassa chinnāni dālitāni padālitāni. Tasmā mahārāja bodhisatto na paṭinivattatī” ti.

5. “Bhante nāgasena yadi bodhisatto uppanne araticitte devatāya vacanena aparipakke ñāṇe aparikkāya bodhiyā nekkhammamabhinikkhanto. Kiṃ tassa dukkarakārikāyakatāya? Nanu nāma sabbabhakkhena bhavitabbaṃ ñāṇaparipākaṃ āgamayamānenā?”Ti.

“Dasa kho panime mahārāja puggalā lokasmiṃ oñātā avaññātā hīḷitā khīlitā garahitā paribhūtā acittīkatā.

Katame dasa? Itthi mahārāja vidhavā lokasmiṃ oñātā avaññātā hīḷitā khīlitā garahitā paribhūtā acittīkatā,

Dubbalo mahārāja puggalo,

Amittañāti mahārāja puggalo,

Mahagghaso mahārāja puggalo,

Agarukulavāsiko mahārāja puggalo,

Pāpamitto mahārāja puggalo,

Dhanahīno mahārāja puggalo,

Ācārahīno mahārāja puggalo,

Kammahīno mahārāja puggalo.

Payogahīno mahārāja puggalo lokasmiṃ oñāto avaññāto hīḷito khīlito garahito paribhuto acittīkato.

Ime kho mahārāja dasa puggalā losmiṃ oñātā avaññātā hīḷitā khīlitā garahitā paribhūtā acittīkatā.

Imāni kho mahārāja dasa ṭhānāni anussaramānassa bodhisattassa evaṃ saññā uppajjī 'māhaṃ kammahīno assaṃ payogahīno garahito devamanussānaṃ. Yannūnāhaṃ kammasāmi assaṃ kammagaru kammādhipateyyo kammasīlo kammadhorayho-142. Kammaniketavā appamatto vihareyyanti'. Evaṃ kho mahārāja bodhisatto ñāṇaṃ paripācento dukkarakārikaṃ akāsī” ti.

6. “Bhante nāgasena bodhisatto dukkarakārikaṃ karonto [PTS page 289] evamāha'na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmī uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā?” Ti. Api nu tasmiṃ samaye bodhisattassa maggaṃ ārabbha satisammoso ahosī” tī.


142. Dhoreyyā (sī. Mu)

[SL Page 252] [\x 252/]

“Pañcavīsati kho panime mahārāja cittassadubbalīkaraṇā dhammā yehi dubbalīkataṃ na sammā samādhiyati āsavānaṃ khayāya.

Katame pañcavīsati? Kodho mahārāja cittassa dubbalīkaraṇo dhammo yena dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya, upanāho, makkho, phalāso, issā, macchariyaṃ, māyā, sāṭheyyaṃ, thambho, sārambho, māno, atimāno, mado, pamādo, thīnamiddhaṃ, tandi, ālasyaṃ, pāpamittatā, rūpā, saddā, gandhā, rasā, phoṭṭhabbā, khudā, pipāsā, arati mahārāja cittassadubbalīkaraṇo dhammo yena dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Ime kho maharāja pañcavīsati cittassadubbalīkaraṇā dhammā yehi dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Bodhisattassa kho mahārāja khuppipipāsā kāyaṃ pariyādiyiṃsu, kāye pariyādinne cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Satasahassaṃ mahārāja kappānaṃ caturo ca asaṅkheyyo kappe bodhisatto catunnaṃ yeva ariyasaccānaṃ abhisamayaṃ anvesi tāsutāsu jātisu. Kiṃ panassa pacchime bhave abhisamayajātiyaṃ maggaṃ ārabbha satisammoso hessati? Api ca mahārāja bodhisattassa saññāmattaṃ uppajji 'siyā nu kho añño maggo bodhāyā?”Ti. Pubbe kho mahārāja bodhisatto ekamāsiko samāno pitusakkassa kammante sītāya jambucchāyāya sirisayane pallaṅkaṃ abhujitvā nisinno vivicceva kāmehi vivicca akusalehi dhammehi savittakaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja [PTS page 290] vihāsī”ti. -143.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmi. Ñāṇaṃ paripācento bodhisatto dukkarakārikaṃ akāsī” ti.

Dukkarakārikapañho dutiyo.

3. Kusalākusalabalavatarapañho

1. “Bhante nāgasena katamaṃ adhimattaṃ balavataraṃ kusalaṃ vā akusalaṃ vā?” Ti.

“Kusalaṃ mahārāja adhimattaṃ balavataraṃ no tathā akusalanti. ”

“Nāhaṃ bhante nāgasena taṃ vacanaṃ sampaṭicchāmi 'kusalaṃ adhimattaṃ balavataraṃ no tathāakusalanti. Dissanti bhante nāgasena idha pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino gāmaghātakā panthadūsakā nekatikā vañcanikā


142. -Pe- catutthajjhānaṃ upasampajja vābhāsīti (sī. Mu. Ma. )

[SL Page 253] [\x 253/]

Sabbe te tāvatakena pāpena labhanti hatthacchedaṃ hatthapādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ bilaṅgathālikaṃ saṅkhamuṇḍikaṃ rāhumukhaṃ jotimālakaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ balisamaṃsikaṃ kahāpaṇakaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakaṃ, tattenapi telena osiñcanaṃ, sunakhehi'pi khādāpanaṃ, sūlāropaṇaṃ, asināpisīsacchedaṃ, keci rattiṃ pāpaṃ katvā rattiṃ yeva vipākaṃ anubhavanti, keci rattiṃ katvā divā yeva anubhavanti, keci divā katvā rattiṃ yeva anubhavanti, keci dve tayo divase dvītivattā-144. Anubhavanti, sabbe'pi te diṭṭheva dhamme vipākaṃ anubhavanti. Atthi pana bhante nāgasena koci ekassa vā dvinnaṃ vā tiṇṇaṃ vā catunnaṃ vā pañcannaṃ vā dasannaṃ vā satassa vā sahassassa vā satasahassassa vā saparivāraṃ dānaṃ datvā diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā anubhavitā, sīlena vā uposathakammena vā? Ti.

“Atthi [PTS page 291] mahārāja cattāro purisā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā diṭṭheva dhamme teneva sarīradehena tidasapure yasamanuppattā”ti.

2. “Ko ca ko ca bhante?” Ti.

“Mandhātā mahārāja rājā, nimi rājā, sādhino rājā, guttilo ca gandhabbo” ti.

“Bhante nāgasena anekehi taṃ bhavasahassehi antaritaṃ dīpitaṃ. Dvinnampetaṃ amhākaṃ parokkhaṃ. Yadi samattho'si vattamānake bhave bhagavato dharamānakāle kathehī” ti.

“Vattamānake'pi mahārāja bhave puṇṇako dāso therassa sāriputtassa bhojanaṃ davā tadaheva seṭṭhiṭṭhānaṃ ajjhūpagato, so etarahi puṇṇako seṭṭhiti paññāyi. Gopālamātā devī attano kese vikkiṇitvā laddhehi aṭṭhahi kahāpaṇehi therassa mahākaccāyanassa attaṭṭhamakassa piṇḍapātaṃ datvā tadaheva rañño udenassa aggamahesittaṃ pattā. Suppiyā upāsikā aññatarassa gilānabhikkhuno attano ūrumaṃsena paṭicchādaniyaṃ datvā dutiyadivase yeva rūḷhavanā sacchavi arogā jātā. Mallikā devī bhagavato ābhidosikaṃ kummāsapiṇḍaṃ datvā tadaheva rañño kosalassa aggamahesī jāti. Sumano mālākāro aṭṭhahi sumanapupphamuṭṭhīhi bhagavantaṃ pūjetvā taṃ divasaṃyeva mahāsampatti

144. Vītivatte (sī. Mu. )

254

Patto ekasāṭako brāhmaṇo uttarasāṭakena bhagavantaṃ pūjetvā taṃ divasaṃ yeva sabbaṭṭhakaṃ labhi. Sabbe'pete mahārāja diṭṭhadhammikaṃ bhogañca yasañca anubhaviṃsū”ti.

3. “Bhante nāgasena vicinitvā pariyesitvā cha janeyeva addasāsī?” Ti.

“Āma mahārājā” ti.

“Tena hi bhante nāgasena akusalaṃ yeva adhimattaṃ balavataraṃ no tathā kusalaṃ. Ahaṃ hi bhante nāgasena ekadivasaṃ yeva dasapi purise passāmi pāpassa kammassa vipākena sulesu āropīyamāne vīsatimpi tiṃsampi cattārīsampi paññāsampi [PTS page 292] purise. Purisasatampi purisasahassampi passāmi pāpassa kammassa vipākena sūlesu āropīyamānaṃ-145. Nandakulassa-146. Bhante nāgasena bhaddasālo nāma senāpatiputto ahosi. Tena ca raññā candaguttena saṅgāmo samūpabbūḷho ahosi. Tasmiṃ kho pana bhante nāgasena saṅgāme ubhato balakāye asītikavandharūpāni ahesuṃ. Ekasmiṃ kira sasakalaṅke-147. Paripuṇṇe ekaṃ kavandharūpaṃ uṭṭhahati. Sabbe'pete pāpasseva kammassa vipākena anayavyasanaṃ āpannā. Iminā'pi bhante nāgasena kāraṇena bhaṇāmī akusalaṃyeva adhimattaṃ balavataraṃ no tathā kusalanti. Suyyati bhante nāgasena 'imasmiṃ buddhasāsane kosalena raññā asadisadānaṃ dinnanti?.

“Āma mahārāja suyyatī” ti.

“Api nu kho bhante nāgasena kosalarājā taṃ asadisadānaṃ datvā tato nidānaṃ kiñci diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā paṭilabhī?” Ti.

“Na hi mahārājā? Ti.

“Yadi bhante nāgasena kosalarājā evarūpaṃ anuttaraṃ dānaṃ datvā'pi na labhi tato nidānaṃ diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā, tena hi bhante nāgasena akusalaṃyeva adhimattaṃ balavataraṃ, no tathā kusalanti”.

4. “Parittattā mahārāja akusalaṃ khippaṃ pariṇamati. Vipalattā kusalaṃ dīghena kālena pariṇamati. Upamāyapi mahārāja etaṃ upaparikkhitabbaṃ. Yathā mahārāja aparante janapade


145. Āropente (sī. Mu. Ma. ) 146. Nandaguttassa (kesuci)
147. Sīsakakhandhe paripāte sī. Mu: kabandhe (ma. )

255.

Kumudabhaṇḍikā nāma dhaññajāti māsena lūnā-148. Antogehagatā hoti. Sāliyo chappañcamāsehi pariṇamanti. Kiṃ panettha mahārāja antaraṃ? Ko viseso kumudabhaṇḍikāyaca sālīnañcā?” Ti.

“Parittatā bhante kumudabhaṇḍikāya, vipulatā ca sālīnaṃ. Sāliyo bhante nāgasena rājārahaṃ rājabhojanaṃ, kumudabhaṇḍikā dāsakammakarānaṃ bhojananti. [PTS page 293]

“Evameva kho mahārāja parittattā akusalaṃ khippaṃ pariṇamati. Vipulattā kusalaṃ dīghena kālena pariṇamatī” ti.

“Yaṃ tattha bhante nāgasena khippaṃ pariṇamati, taṃ nāma loke adhimattaṃ balavataraṃ. Tasmā akusalaṃ adhimattaṃ balavataraṃ. No tathā kusalaṃ. Yathā nāma bhante nāgasena yo koci yodho mahatimahāyuddhaṃ pavisitvā paṭisattuṃ upakacchake gahetvā ākaḍḍhitvā khippataraṃ sāmino upaneyya, so yodho loke samattho sūro nāma. Yo ca bhisakko khippaṃ sallaṃ uddharati, rogamapaneti, so bhisakko cheko nāma. Yogaṇako sīghasīghaṃ gaṇetvā-149 khippaṃ dassayati, so gaṇako cheko nāma. Yomallo khippaṃ paṭimallaṃ ukkhipitvā uttānakaṃ pāteti, so mallo samattho sūro nāma. Evameva kho bhante nāgasena yaṃ khippaṃ pariṇamati kusalaṃ vā akusalaṃ vā, taṃ loke adhimattaṃ balavataranti. ”

5. “Ubhayampi taṃ mahārāja kammaṃ samparāyavedaniyaṃyeva. Api ca akusalaṃ sāvajjatāya khaṇena diṭṭhadhammavedanīyaṃ hoti. Pubbakehi mahārāja khattiyehi ṭhapito eso niyamo 'yo pāṇaṃ hantī so daṇḍāraho, yo adinnaṃ ādiyati, yo paradāraṃ gacchati, yo musā bhaṇati, yo gāmaṃ ghāteti, yo panthaṃ dūseti, yo nikativañcanaṃ karoti, so daṇḍāraho vadhitabbo chettabbo bhettabbo hantabbo'ti. Taṃ te upādāya vicinitvā vicinitvā daṇḍenti vadhenti chindanti bhindanti hananti ca. Api nu mahārāja atthi kehici ṭhito niyamo 'yo dānaṃ vā deti, sīlaṃ vā rakkhati, uposathakammaṃ vā karoti, tassa dhanaṃ vā yasaṃ vā dātabbanti'! Api nu taṃ vicinitvā vicinitvā dhanaṃ vā yasaṃ vā denti corassa katakammassa vadhabandhanaṃ viyā?”Ti.

“Na hi bhante” ti.

“Yadi mahārāja dāyakānaṃ vicinitvā vicininvā dhanaṃ vā yasaṃ dadeyyuṃ, kusalampi diṭṭhadhammavedaniyaṃ [PTS page 294] bhaveyya. Yasmā ca kho mahārāja dāyake na vicinanti 'dhanaṃ vā yasaṃ vā dassamā'ti, tasmā


148. Māsalūnā (ma) māsārā (ka. ) Māseneva (sī. Mu. ) 149. Gantvā (sī. Mu).

[SL Page 256] [\x 256/]

Kusalaṃ na diṭṭhadhammavedanīyaṃ. Iminā mahārāja kāraṇena akusalaṃ diṭṭhadhammavedanīyaṃ. Samparāyeva so adhimattaṃ balavataraṃ vedanaṃ vediyatī” ti.

“Sādhu bhante nāgasena! Tvādisena buddhimantena vinā neso pañho sunibbedhiyo. Lokiyaṃ-149. Bhante nāgasena lokuttarena viññāpitanti. ”

Kusalākusalabalavatarapañho tatiyo.

4. Pubbapetādisapañho.

1. “Bhante nāgasena ime dāyakā dānaṃ datvā pubbapetānaṃ ādisanti 'imaṃ tesaṃ pāpuṇātu'ti. Api nu te kiñci tato nidānaṃ vipākaṃ paṭilabhanti?” Ti.

“Keci mahārāja paṭilabhanti, keci na paṭilabhantī” ti.

“Ke bhante paṭilabhanti? Ke na paṭilabhantī?” Ti.

“Nirayūpapannā mahārāja na paṭilabhanti, saggagatā na paṭilabhanti, tiracchānayonigatā na paṭilabhanti, catunnaṃ petānaṃ tayo petā na paṭilabhanti vantāsikā khuppipāsino nijjhāmataṇhikā. Labhanti petā paradattupajīvino, te'pi saramānā yeva labhantī” ti.

“Tena hi bhante nāgasena dāyakānaṃ dānaṃ vissotaṃ-150. Hoti aphalaṃ, yesaṃ uddissa kataṃ yadi te na paṭilabhantī?”Ti.

“Na hi taṃ mahārāja dānaṃ aphalaṃ hoti avipākaṃ. Dāyakāyeva tassa phalaṃ anubhavantī”ti.

“Tena hi bhante kāraṇena maṃ saññāpehī” ti.

“Idha mahārāja keci manussā macchamaṃsasurābhattakhajjakāni paṭiyādetvā ñātikulaṃ gacchanti, yadi te ñātakā taṃ upāyanaṃ na sampaṭiccheyyuṃ, api nu taṃ upāyanaṃ vissotaṃ gaccheyya vinasseyya vā?” Ti.

“Na hi bhante. Sāmikānaṃyeva taṃ hoti” ti.

“Evameva kho mahārāja dāyakā yeva tassa phalaṃ anubhavanti. Yathā [PTS page 295] vā pana mahārāja puriso gabbhaṃ paviṭṭho asati purato nikkhamanamukhe kena nikkhameyyā?” Ti.

“Paviṭṭheneva bhante”ti.


149. Lokikaṃ (ma. Sī. Mu. ) 150. Visositaṃ (ma. )

[SL Page 257.] [\x 57/]

“Evameva kho mahārāja dāyakā yeva tassa phalaṃ anubhavantī” ti.

“Hotu bhante nāgasena. Evametaṃ tathā sampaṭicchāma. Dāyakā yeva tassa phalaṃ anubhavanti. Na mayaṃ taṃ kāraṇaṃ vilomemā” ti.

2. “Bhante nāgasena yadi imesaṃ dāyakānaṃ dinnaṃ dānaṃ pubbapetānaṃ pāpuṇāti, te ca tassa vipākaṃ anubhavanti, tena hi yo pāṇātipāti luddo lohitapāṇi paduṭṭhamanasaṃkappo manusse ghātetvā dāruṇaṃ kammaṃ katvā pubbapetānaṃ ādiseyya 'imassa me kammassa vipāko pubbapetānaṃ pāpuṇātu'ti, api nu tassa vipāko pubbapetānaṃ pāpuṇāti?” Ti.

“Na hi mahārājā” ti.

“Bhante nāgasena, ko tattha hetu, kiṃ kāraṇaṃ, yena kusalaṃ pāpuṇāti akusalaṃ na pāpuṇātī?”Ti.

“Neso mahārāja pañho pucchitabbo. Mā ca tvaṃ mahārāja 'vissajjako atthi'tiapucchitabbaṃ pucchi. Kissa ākāso nirālambo? Kissa gaṅgā uddhamukhā na sandahati? Kissa ime manussā cā dijā ca dipadā? Migā catuppadā?'Ti. Tampi maṃ tvaṃ pucchissasī?” Ti.

“Nāhantaṃ bhante nāgasena vihesāpekkho pucchāmi. Api ca nibbāhanatthāya sandehassa pucchāmi. Bahū manussā loke vāmagāhino-151. Vicakkhukā. 'Kinti te otāraṃ na labheyyu'nti evāhaṃ taṃ pucchāmī”ti.

“Na sakkā mahārāja saha akatena ananumatena saha pāpaṃ kammaṃ saṃvibhajituṃ. Yathā mahārāja manussā udakanibbāhanena udakaṃ suvidūrampi haranti, api nu mahārāja sakkā ghanamahāselapabbato nibbāhanena yaticchitaṃ haritunti?”.

“Na hi bhante” ti.

“Evameva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Yathāvā pana mahārāja sakkā telena padīpo jāletuṃ, api nu mahārāja sakkā udakena [PTS page 296] padīpo jāletunti?”.

“Na hi bhante”ti.


151. Vāmagāmino (ma. )

258

“Evameva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Yathāvā pana mahārāja kassakā taḷākato udakaṃ nīharitvā dhaññaṃ paripācenti, api nu kho mahārāja sakkā mahasamuddato udakaṃ nīharitvā dhaññaṃ paripācetunti?”

“Na hi bhante” ti.

“Evameva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ. Na sakkā akusalaṃ saṃvibhajitunti. ”

3. “Bhante nāgasena, kena kāraṇena sakkā kusalaṃ saṃvibhajituṃ. Na sakkā akusalaṃ saṃvibhajituṃ? Kāraṇena maṃ saññāpehi. Nāhaṃ andho anāloko. Sutvā vedissāmī” ti.

“Akusalaṃ mahārāja thokaṃ, kusalaṃ bahukaṃ. Thokattā akusalaṃ kattāraṃ yeva pariyādiyati. Bahukattā kusalaṃ sadevakaṃ lokaṃ ajjhottharatī” ti.

“Opammaṃ karohī”ti.

“Yathā mahārāja parittaṃ ekaṃ udabindu paṭhaviyaṃ nipateyya, api nu kho taṃ mahārāja udabinudu dasapi dvādasapi yojanāni ajjhotthareyyā?”Ti.

“Na hi bhante. Yattha taṃ udabindu nipatitaṃ, tattheva pariyādiyatī”ti.

“Kena kāraṇena mahārājā?” Ti.

“Parittattā bhante udabindussā”ti.

“Evameva kho mahārāja parittaṃ akusalaṃ. Parittattā kattāraṃ yeva pariyādiyati, na sakkā saṃvibhajituṃ. Yathā vā pana mahārāja mahatimahāmegho abhivasseyya tappayanto dharaṇitalaṃ, api nu kho so mahārāja mahāmeghā smaiantagho samantato otthareyyā?”Ti.

“Āma bhante. Pūrayitvā somahāmeghosobbha - sara - sarita - sākhā - khandara - padara - daha - taḷāka - udapāna - pokkharaṇīyo, dasapi dvādasapi yojanāni ajjhotthareyyā”ti.

“Kena kāraṇena mahārājā?” Ti.

“Mahantattā bhante meghassā” ti.

“Evameva kho mahārāja kusalaṃ bahukaṃ. Bahukattā sakkā devamanussehi'pi saṃvibhajitunti. ”

[SL Page 259] [\x 259/]

4. “Bhante nāgasena kena kāraṇena akusalaṃ thokaṃ [PTS page 297] kusalaṃ bahutaranti?”

“Idha mahārāja yo koci dānaṃ deti, silaṃ samādiyati, uposathakammaṃ karoti, so haṭṭho pahaṭṭho haṃsito pahaṃsito pamudito pasannamānaso vedajāto hoti, tassa aparāparaṃ pīti uppajjati pītimanassa bhiyyo bhiyyo kusalaṃ pavaḍḍhati. Yathā mahārāja udapāne bahusalilasampuṇṇe ekena desena udakaṃ paviseyya, ekena nikkhameyya. Nikkhamante'pi aparāparaṃ uppajjati, na sakkā hoti khayaṃ pāpetuṃ, evameva kho mahārāja kusalaṃ bhiyyo bhiyyo pavaḍḍhati. Vassasate'pi ce mahārāja puriso kataṃ kusalaṃ āvajjeyya. Āvajjite āvajjite bhiyyo bhiyyo kusalaṃ pavaḍḍhati. Tassa taṃ kusalaṃ sakkā hoti yathicchakehi saddhiṃ saṃvibhajituṃ. Idamettha mahārāja kāraṇaṃ yenakāraṇena kusalaṃ bahutaraṃ. Akusalaṃ pana mahārāja karonto pacchā vippaṭisārī hoti. Vippaṭisārino cittaṃ patilīyati, patikuṭati, pativaṭṭati, na sampasārīyati, socati tappati hāyati khīyati, na parivaḍḍhati, tattheva pariyādiyati. Yathā mahārāja sukkāya nadiyā mahāpuḷināya unnatāvanatāya kuṭilasaṃkuṭilāya uparito parittaṃ udakaṃ āgacchantaṃ hāyati khīyati na parivaḍḍhati, tattheva pariyādiyati, evameva kho mahārāja akusalaṃ karontassa cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Socati tappati hāyati khīyati na parivaḍḍhati, tattheva pariyādiyati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akusalaṃ thokanti”.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Pubbapetādisapañho catuttho.

5. Supinapañho

1. “Bhante nāgasena, imasmiṃ loke naranāriyo supinaṃ passanti kalyāṇampi pāpakampi diṭṭhapubbampi adiṭṭhapubbampi katapubbampi akatapubbampi [PTS page 298] khemampi sabhayampi dūre'pi santike'pi. Bahuvidhāni'pi anekavaṇṇasahassāni passanti. Kiñcetaṃ supinaṃ nāma? Ko cetaṃ passatī?” Ti.

“Nimittametaṃ mahārāja supinaṃ nāma yaṃ cittassa āpātamūpagacchati. Chayime mahārāja supinaṃ passanti: vātiko supinaṃ passati, pittiko supinaṃ passati, semhiko supinaṃ passati,

—–
[SL Page 260] [\x 260/]

Devatupasaṃhārato supinaṃ passati, samudāciṇṇato supinaṃ passati, pubbanimittato supinaṃpassati. Tatra mahārāja yaṃ pubbanimittato supinaṃ passati taṃ yeva saccaṃ, avasesaṃ micchā”ti.

2. “Bhante nāgasena yo pubbanimittato supinaṃ passati, kiṃ tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, taṃ vā nimittaṃ cittassa āpātamūpagacchati, añño vā āgantvā tassa ārocetī?” Ti.

“Na mahārāja tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā tassa āroceti. Atha kho taṃ yeva nimittaṃ cittassa āpātamūpagacchati. Yathā mahārāja ādāso na sayaṃ kuhiñci gantvā chāyaṃ vicināti. Nāpi añño koci chāyaṃ ānetvā ādāsaṃ āropeti. Atha kho yato kutoci chāyaṃ āgantvā ādāsassa āpātamūpagacchati, evameva kho mahārāja na tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā āroceti. Atha kho yato kutoci nimittaṃ āgantvā cittassa āpātamūpagacchatī”ti.

3. “Bhante nāgasena, yantaṃ cittaṃ supinaṃ passati, api nu taṃ cittaṃ jānāti 'evaṃnāma vipāko bhavissati khemaṃ vā bhayaṃvā?”Ti.

“Na hi mahārāja taṃ cittaṃ jānāti 'evaṃ vipāko bhavissati khemaṃ vā bhayaṃ vā'ti. Nimitte pana uppanne aññesaṃ katheti. Tato te atthaṃ kathentī”ti.

“Iṅgha bhante nāgasena kāraṇaṃ dasseśi “ti.

“Yathā mahārāja sarīre tilakā pīḷakā daddūni uṭṭhahanti lābhāya vā alābhāya vā yasāyavā ayasāya [PTS page 299] vā nindāya vā pasaṃsāya vā sukhāya vā dukkhāya vā, api nu tā mahārāja tilakā piḷakā jānitvā uppajjanti “imaṃ nāma mayaṃ atthaṃ nipphādessāmā?”Ti.

“Na hi bhante. Yādise tā okāse piḷakā sambhavanti, tattha tā piḷakā disvā nemittakā byākaronti 'evaṃ nāma vipāko bhavissatī'tī. Evameva kho mahārāja yantaṃ cittaṃ supinaṃ passati, na taṃ cittaṃ jānāti 'evaṃ nāma vipāko bhavissati khemaṃ vā bhayaṃ vā'ti. Nimitte pana uppanne aññesaṃ katheti, tato te atthaṃ kathentī”ti.

4. “Bhante nāgasena, yo supinaṃ passati, so niddāyanto passati udāhu jagganto-152. Passatī?”Ti.


152. Jāgaranto (ma. )

[SL Page 261] [\x 261/]

“Yo so mahārāja supinaṃ passati, na so niddāyanto passati, nāpi jagganto passati, api ca okkante middhe asampatte bhavaṅge etthantare supinaṃ passati. Middhasamārūḷhassa mahārāja cittaṃ bhavaṅgagataṃ hoti, bhavaṅgagataṃ cittaṃ nappavattati. Appavattaṃ cittaṃ sukhadukkhaṃ nappajānāti. Appaṭivijānantassa supino na hoti. Pavattamāne citte supinaṃ passati. Yathā mahārāja timire andakāre appabhāse saparisuddhe'pi ādāse chāyā na dissati, evameva kho mahārāja middhasamārūḷhe citte bhavaṅgagate tiṭṭhamāne'pi sarīre cittaṃ appavattaṃ hoti. Appavatte citte supinaṃ na passati. Yathā mahārāja ādāso evaṃ sarīraṃ daṭṭhabbaṃ. Yathā andhakāro evaṃ middhaṃ daṭṭhabbaṃ. Yathā āloko evaṃ cittaṃ daṭṭhabbaṃ. Yathā vā pana mahārāja mahikotthaṭassa sūriyassa pabhā na dissati, santī yeva suriyarasmi appavattā hoti. Appavattāya suriyarasmiyā āloko na hoti. Evameva kho mahārāja middhasamārūḷhassa cittaṃ bhavaṅgagataṃ hoti. Bhavaṅgagataṃ cittaṃ nappavattati. Appavatte citte supinaṃ na passati. Yathā mahārāja suriyo evaṃ sarīraṃ daṭṭhabbaṃ. Yathā mahikottharaṇaṃ evaṃ [PTS page 300] middhaṃ daṭṭhabbaṃ yathā suriyarasmi evaṃ cittaṃ daṭṭhabbaṃ.

5. Dvinnaṃ mahārāja sante'pi sarīre cittaṃ appavattaṃ hoti: middhasamārūḷhassa bhavaṅgagatassa sante'pi sarīre cittaṃ appavattaṃ hoti. Nirodhasamāpannassa sante'pi sarīre cittaṃ appavattaṃ hoti. Jāgarantassa mahārāja cittaṃ lolaṃ hoti vivaṭaṃ pākaṭaṃ anibaddhaṃ. Evarūpassa citte nimittaṃ āpātaṃ na upeti. Yathā mahārāja purisaṃ vivaṭaṃ pākaṭaṃ akiriyaṃ-153. Arahassaṃ rahassakāmā parivajjenti, evameva kho mahārāja jāgarantassa dibbo attho āpātaṃ na upeti. Tasmā jāgaranto supinaṃ na passati. Yathā vā pana mahārāja bhikkuṃ bhinnājīvaṃ anācāraṃ pāpamittaṃ dussīlaṃ kusītaṃ hīnaviriyaṃ kusalā bodhipakkhiyā dhammā āpātaṃ na upenti, evameva kho mahārāja jāgarantassa dibbo attho āpātaṃ na upeti, tasmā jāgaranto supinaṃ na passatī”ti.

6. “Bhante nāgasena, atthi middhassa ādimajjhapariyosānanti?”

“Āma mahārāja. Atthi middhassa ādi, atthi majjhaṃ, atthi pariyosānanti. ”

“Katamaṃ ādi, katamaṃ majjhaṃ, katamaṃ pariyosānanti?”


153. Ākiṇṇaṃ (kesuci)

[SL Page 262] [\x 262/]

“Yo mahārāja kāyassa onāho pariyonāho dubbalyaṃ, mandatā akammaññatā kāyassa, ayaṃ middhassa ādi. Yo mahārāja kapiniddāpareto vokiṇṇakaṃ jaggati, idaṃ middhassa majjhaṃ bhavaṅgagatipariyosānamajjhupagato mahārāja kapiniddāpareto supinaṃ passati. Yathā mahārāja koci yatacārī samāhitacitto ṭhitadhammo acalabuddhi pahīnakotuhalasaddaṃ vanamajjhogāhitvā sukhumaṃ atthaṃ cintayati, na ca so tattha middhaṃ okkamati. So tattha samāhito ekaggacitto sukhumaṃ atthaṃ paṭivijjhati, evameva kho mahārāja jāgaro na middhasamāpanno ajjhupagato kapiniddaṃ kapiniddāpareto supinaṃ passati. [PTS page 301] yathā mahārāja kotuhalasaddo evaṃ jāgaraṇaṃ daṭṭhabbaṃ. Yathā vicittaṃ vanaṃ evaṃ kapiniddā pareto daṭṭhabbo. Yathā so kotuhalasaddaṃ ohāya middhaṃ vivajjetvā majjhatthabhuto sukhumaṃ atthaṃ paṭivijjhati, evaṃ jāgaro na middhasamāpanno kapiniddāpareto supinaṃ passatī”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Supinapañho pañcamo.

6. Akālamaraṇapañho.

1. “Bhante nāgasena, ye te sattā maranti sabbe te kāle yeva maranti? Udāhu akāle'pi marantī” ti.

“Atthi mahārāja kāle'pi maraṇaṃ, atthi akāle'pi maraṇanti. ”

“Ke te bhante nāgasena kāle maranti? Ke akāle marantī?”Ti.

“Diṭṭhapubbā pana mahārāja tayā ambarukkhā vā jamburukkhā vā aññasmā vā pana phalarukkhā phalāni patantāni āmāni ca pakkāni cā?”Ti.

“Āma bhante”ti.

“Yāni tāni mahārāja phalāni rukkhato patanti, sabbāni tāni kāle yeva patanti udāhu akālepī?”Ti.

“Yāni tāni bhante nāgasena phalāni paripakkāni vilīnāni patanti sabbāni tāni kāle patanti. Yāni pana tāni avasesāni phalāni tesu kānici kimividdhāni patanti, kānici lakuṭahatāni patanti, kānici vātapahaṭāni patanti, kānici antoputikāni hutvā patanti, sabbāni tāni akāle patantī”ti.

[SL Page 263] [\x 263/]

“Evameva kho mahārāja, ye te jarāvegahatā maranti, teyeva kāle maranti. Avasesā keci kammapatibāḷhā maranti, keci gatipatibāḷhā, keci kiriyapatibāḷhā marantī”ti.

“Bhante nāgasena, ye te kammapatibāḷhā maranti, ye'pi te gatipatibāḷhā maranti, ye'pi te kiriyapatibāḷhā maranti, ye'pi te jarāvegapatibāḷhā maranti, sabbe te kāleyeva maranti yo'pi mātukucchigato marati, so tassa kālo kāle yeva so marati. Yo'pi vijātaghare marati, so tassa [PTS page 302] kālo. So'pi kāle yeva marati. Yo'pi māsiko marati ————-pe————— yo'pi vassatiko marati. So tassa kālo. Kāle yeva so marati. ”

“Tena hi bhante nāgasena akāle maraṇaṃ nāma na hoti, ke keci maranti sabbe te kāle yeva marantī”ti.

2. “Sattime mahārāja vijjamāne'pi uttariṃ āyusmiṃ akāle maranti. Katame satta?

Jighacchito mahārāja bhojanaṃ alabhamāno upahatabbhantaro vijjamāne'pi uttariṃ āyusmiṃ akāle marati,

Pipāsito mahārāja pānīyaṃ alabhamāno parisukkhahadayo vijjamāne'pi uttariṃ āyusmiṃ akāle marati,
, Abhinā daṭṭho mahārāja visavegābhihato tikicchakaṃ alabhamānova vijjamāne'pi uttariṃ āyusmiṃ akāle marati,

Visamāsito mahārāja ḍayhantesu aṅgapaccaṅgesu agadaṃ alabhamāno vijjamāne'pi uttariṃ āyusmi akāle marati,

Aggigato mahārāja jhāyamāno nibbāpanaṃ alabhamāno vijjamāne'pi uttariṃ āyusmiṃ akāle marati,

Udakagato mahārāja patiṭṭhaṃ alabhamāno vijjamāne'pi uttariṃ āyusmiṃ akāle marati,

Sattihato mahārāja ābādhiko bhisakkaṃ alabhamāno vijjamāne'pi uttariṃ āyusmiṃ akāle marati.

Ime kho mahārāja satta vijjamāne'pi uttariṃ āyusmiṃ akāle maranti.

Tatrāpāhaṃ mahārāja ekaṃsena vadāmi. Aṭṭhavidhena mahārāja sattānaṃ kālakiriyā hoti. Vātasamuṭṭhānena pittasamuṭṭhānena semhasamuṭṭhānena sannipātikena utupariṇāmena visamaparihāreta

[SL Page 264] [\x 264/]

Opakkamikena kammavipākena mahārāja sattānaṃ kālakiriyā hoti. Tatra mahārāja yadidaṃ kammavipākena kālakiriyā, sāyeva tattha sāmayikā kālakiriyā, avasesā asāmayikā kālakiriyā bhavati ca:

“Jighacchāya pipāsāya ahinā daṭṭho visena ca
Aggiudakasattihi akāle tattha mīyati. [PTS page 303]
Vātapitte semhena santipātenutuhi ca
Visamopakkamakammehi akāle tattha mīyatī'ti.

3. Keci mahārāja sattā pubbe katena tena tena akusalakammavipākena maranti. Idha mahārāja yo pubbe pare jighacchāya māreti, so bahuni vassasatasahassāni jighacchāya paripīḷito chāto parikilanto sukkhamilātahadayo bubhukkhito susukkhito-154. Jhāyanto abbhantaraṃ pariḍayhanto jighacchāyeva marati, daharo'pi majjhimo'pi mahallako'pi. Idampi tassa sāmayikaṃ maraṇaṃ.

Yo pubbe pare pipāsāya māreti, so bahūni vassasatasahassāni peto hutvā nijjhāmataṇhiko samāno lūkho kiso parisussitahadayo pipāsāyeva marati daharo'pi majjhimo'pi mahallako'pi. Idampi tassa sāmayikaṃ maraṇaṃ.

Yo pubbe pare ahinā dasāpetvā māreti, so bahūni vassasatasahassāni ajagaramukheneva ajagaramukhaṃ kaṇhasappamukheneva kaṇhasappamukhaṃ parivattitvā tehi khāyitakhāyito ahīhi daṭṭho yeva marati, daharo'pi majjhimo'pi mahallako'pi. Idampi tassa sāmayikaṃ maraṇaṃ.

Yo pubbe pare visaṃ datvā māreti, so bahūni vassasatasahassāni ḍayhantehi aṅgapaccaṅgehi bhijjamānena sarīrena kuṇapagandhaṃ vāyanto visaneva marati daharo'pi majjhimo'pi mahallako'pi. Idampi tassa sāmayikaṃ maraṇaṃ.

Yo pubbe pare agginā māreti, so bahūni vassasatasahassāni aṅgārapabbateneva aṅgārapabbataṃ yamavisayeneva yamavisayaṃ parivattitvā daḍḍhavidaḍḍhagatto agginā yeva marati daharo'pi majjhimo'pi mahallako'pi. Idampi tassa sāmayikaṃ maraṇaṃ.


154. Sukkhapamilātahadayo sukkhino visukkhito. (Sī. Mu. ) Sukkhamilānahadayo bubhukkhito visukkhito. (Ma)

[SL Page - 265 [\x 265/] ]

Yo pubbe pare udakena māreti, so bahūni vassasatasahassāni hataviluttabhaggadubbalagatto khubhitacitto udake yeva marati daharo'pi majjhimo'pi mahallako'pi. Idampi tassa sāmayikaṃ maraṇaṃ.

Yo pubbe pare sattiyā māreti, [PTS page 304] so bahūni vassasatasahassāni chinnabhinnakoṭṭitavikoṭṭito sattimukhasamāhato sattiyāyeva marati daharo'pi majjhimo'pi mahallako'pi. Idampi tassa samāyikaṃ maraṇanti. ”

4. “Bhante nāgasena, 'akāle maraṇaṃ atthi'ti yaṃ vadesi, iṅgha me tvaṃ tattha kāraṇaṃ atidisā”ti.

“Yathā mahārāja mahatimahāaggikkhandho ādinnatiṇakaṭṭhasākhāpalāso pariyādinnabhakkho upādānasaṅkhayā nibbāyati, so aggi vuccati 'anītiko anupaddavo samaye nibbutonāmā'ti. Evameva kho mahārāja yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati samaye maraṇamupagato'ti. Yathā vā pana mahārāja mahatimahāaggikkhandho ādinnatiṇakaṭṭhasākhāpalāso assa, taṃ apariyādinne yeva tiṇakaṭṭhasākhāpalāse mahatimahāmegho abhippavassitvā nibbāpeyya. Api nu kho so mahārāja mahāaggikkhandho samaye nibbuto nāma hotī?” Ti.

“Na hi bhante” ti.

“Kissa pana so mahārāja pacchimo aggikkhandho purimakena aggikkhandhena samasamagatikonāhosī?” Ti.

“Āgantukena bhante meghena patipīḷito so aggikkhandho asamayanibbuto”ti.

“Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattiyā vā patipīḷito akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
5. Yathā vā pana mahārāja gagane mahatimahāvalāhako uṭṭhahitvā ninnañca thalañca paripūrayanto ahivassati, so vuccati megho anītiko anupaddavo vassatīti,
[SL Page 266] [\x 266/]

Evameva kho mahārā yo koci ciraṃ jīvitvā jarājiṇṇo [PTS page 305] āyukkhayā anītiko anupaddavo marati, so vuccati 'samaye maraṇamūpagato'ti.

Yathā vā pana mahārāja gagane mahatimahāvalāhako uṭṭhahitvā antarāyeva mahatā vātena abbhatthaṃ gaccheyya, api nu kho so mahārāja valāhako samaye vigato nāma hotī?” Ti.

“Na hi bhante” ti.

“Kissa pana so mahārāja pacchimo valāhako purimakena valāhakena samasamagatiko nāhosī?” Ti.

“Āgantukena bhante vātena patipīḷito so valāhako asamayappattoyeva vigato”ti.
6. “Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegapatipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.

Yathā vā pana mahārāja balavā āsīviso kupito kañcideva purisaṃ ḍaseyya, tassa taṃ anītikamanupaddavaṃ maraṇaṃ pāpeyyaṃ, taṃ visaṃ vuccati anītikamanupaddavaṃ koṭigatanti. Evameva kho mahārāja yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati anītiko anupaddavo jīvitakoṭigato sāmayikaṃ
Maraṇamupagato”ti.

Yathā vā pana mahārāja balavatā āsīvisena daṭṭhassa antarā yeva ahiguṇṭhiko agadaṃ datvā avisaṃ kareyya, api nu kho taṃ mahārāja visaṃ samaye vigataṃ nāma hotī?” Ti.
“Na hi bhante”ti.

“Kissa pana taṃ mahārāja pacchimaṃ visaṃ purimakena visena samasamagatikaṃ nāhosī?” Ti.

“Āgantukena bhante agadena patipīḷitaṃ visaṃ akoṭigataṃ yeva vigatanti. ”

“Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegapatipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.

[SL Page 267] [\x 267/]

7. Yathā vā pana mahārāja issattho saraṃ pāteyya, [PTS page 306] sace so saro yathāgati gamanapathamatthakaṃ gacchati, so saro vuccati anītiko anupaddavo yathāgati gamanapathamatthakaṃ gato nāmāti, evameva kho mahārāja yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati anītiko anupaddavo samaye maraṇamupagato'ti.

Yathā vā pana mahārāja issattho saraṃ pāteyya, tassa taṃ saraṃ tasmiṃ yeva khaṇe koci gaṇheyya, api nu kho so mahārāja saro yathāgati gamanapathamatthakaṃ gato nāma hotī?” Ti.

“Na hi bhante” ti.

“Kissa pana so mahārāja pacchimo saro purimakena sarena samasamagatiko nāhosī? Ti”

“Āgantukena bhante gahaṇena tassa sarassa gamanaṃ upacchinnanti. ”

“Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattiyavegapatipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
8. Yathā vā pana mahārāja yo koci lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo nibbattitvā yathāgati gamanapathamatthakaṃ gacchati, so saddo vuccati anītiko anupaddavo yathāgati gamanapathamatthakaṃ gato nāmāti. Evameva kho mahārāja yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati anītiko anupaddavo samaye maraṇamupagato'ti.

Yathā vā pana mahārāja yo koci lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo nibbatteyya, nibbatte sadde dūragate koci āmaseyya sahāmasanena saddo nirujjheyya, api nu kho so mahārāja saddo yathāgati gamanapathamatthakaṃ gato nāma hotī?” Ti.

“Na hi bhante” ti.

“Kissa pana mahārāja pacchimo saddo purimakena saddena samasamagatiko nāhosī?” Ti.

“Āgantukena bhante āmasanena so saddo [PTS page 307] uparato”ti.

[SL Page 268] [\x 268/]

“Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegapatipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
9. Yathā vā pana mahārāja khette sucirūḷhaṃ dhaññabījaṃ sammā pavattamānena vassena otatavitataākiṇṇabahuphalaṃ hutvā sassaṭṭhānasamayaṃ pāpuṇāti, taṃ dhaññaṃ vuccati 'anītikamanupaddavaṃ samayasampattaṃ nāma hotī'ti, evameva kho mahārāja yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 'anītiko anupaddavo samaye maraṇamūpagato'ti.

Yathā vā pana mahārāja khette suvirūḷhaṃ dhaññabījaṃ udakena vikalaṃ mareyya, api nu kho taṃ mahārāja dhaññaṃ samayasampattaṃ nāma hotī?” Ti.
“Na hi bhante” ti.

“Kissa pana taṃ mahārāja pacchimaṃ dhaññaṃ purimakena dhaññena samasamagatikaṃ nāhosī?” Ti.

“Āgantukena bhante uṇhena patipīḷitaṃ dhaññaṃ matantī. ”

10. “Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivega patipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.

Sutapubbaṃ pana tayā mahārāja sampannaṃ taruṇasassaṃ kimayo uṭṭhahitvā samūlaṃ nāsentī?” Ti.

“Sutapubbañceva taṃ bhante amhehi diṭṭhapubbañcā”ti.

“Kinnu kho taṃ mahārāja sassaṃ kāle naṭṭhaṃ, udāhu akāle naṭṭhanti?”

“Akāle bhante. Yadi kho taṃ bhante sassaṃ kimayo na khādeyyuṃ, ssasuddharaṇasamayaṃ pāpuṇeyyā”ti.

“Kimpana mahārāja āgantukena upaghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sassuddharaṇasamayaṃ pāpūṇātī?” Ti.

“Āma bhante” ti. [PTS page 308]

[SL Page 269] [\x 269/]

10. “Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jīghacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegapatipīḷito vā marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.

11. Sutapubbaṃ pana tayā mahārāja sampanne sasse phalabhāranamite mañjaritapatte karakavassaṃ nāma vassajāti nipatitvā vināseti, aphalaṃ karotī?” Ti.

“Sutapubbañceva taṃ bhante amhehi diṭṭhapubbañcā” ti.

“Api nū kho taṃ mahārāja sassaṃ kāle naṭṭhaṃ, udāhu akāle naṭṭhanti?”.

“Akāle bhante. Yadi kho taṃ bhante sassaṃ karakavassaṃ na vasseyya. Sassuddharaṇasamayaṃ pāpuṇeyyā” ti.

“Āma bhante” ti.

“Evameva kho mahārāja yo koci akāle marati, so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utuparināmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegapatīpīḷito vā akāle marati, yadi pana āgantukena rogena patipīḷito na bhaveyya, samayeva maraṇaṃ pāpuṇeyya. Idamettha mahārāja kāraṇena akāle maraṇaṃ atthi.

12. “Acchariyaṃ bhante nāgasena! Abbhutaṃ bhante nāgasena! Sudassitaṃ kāraṇaṃ, sudassitaṃ opammaṃ akāle maraṇassa paridīpanāya. Atthi akāle maraṇanti uttānīkataṃ pākaṭaṃ kataṃ vibhūtaṃ kataṃ. Cittavikkhittako'pi bhante nāgasena manujo ekamekenapi tāva opammena niṭṭhaṃ gaccheyya atthi akāle maraṇanti. [PTS page 309] kimpana manujo sacetano? Paṭhamopammenevāhaṃ bhante saññatto 'atthi akāle maraṇa'nti. Api ca aparāparaṃ nibbāhanaṃ sotukāmo na sampaṭicchinti”.

Akālamaraṇapañho chaṭṭho.

[SL Page 270] [\x 270/]

7. Cetiyapariyapañho.

1. “Bhante nāgasena, sabbesaṃ parinibbutānaṃ cetiye pāṭibhīraṃ hoti? Udāhu ekaccānaṃ yeva hotī?” Ti.
“Ekaccānaṃ mahārāja hoti, ekaccānaṃ na hoti” ti.

“Katamesaṃ bhante hoti? Katamesaṃ na hotī?” Ti.

“Tiṇṇaṃ mahārāja aññatarassa adhiṭṭhānā parinibbutassa cetiye pāṭihīraṃ hoti. Katamesaṃ tiṇṇaṃ?”

“Idha mahārāja arahā devamanussānaṃ anukampāya tiṭṭhanto'ca adhiṭṭhāti 'evaṃ nāma cetiye pāṭihīraṃ hotu' ti. Tassa adhiṭṭhānavasena cetiye pāṭihīraṃ hoti. Evaṃ arahato adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti.

Puna ca paraṃ mahārāja devatā manussānaṃ anukampāya parinibbutassa cetiye pāṭihīraṃ dassenti 'iminā pāṭihīrena saddhammo niccasampaggahīto bhavissati, manussā ca pasannā kusalena abhivaḍḍhissantī'ti. Evaṃ devatānaṃ adhiṭṭhānena parinibbutassa cetiye pāṭihīraṃ hoti. Puna ca paraṃ mahārāja itthi vā puriso vā saddho pasannopaṇḍito byatto medhāvī buddhisampanno yoniso cintayitvā gandhaṃ vā mālaṃ vā dussaṃ vā aññataraṃ vā kiñci adhiṭṭhahitvā cetiye ukkhipati. 'Evaṃ nāma hotu'ti evaṃ. Manussānaṃ adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti. Imesaṃ kho mahārāja tiṇṇaṃ aññatarassa adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti yadi mahārāja tesaṃ adhiṭṭhānaṃ na hoti, khīṇāsavassapi chaḷabhiññassa cetovasippattassa cetiye pāṭihīraṃ na hoti. Asati'pi [PTS page 310] mahārāja pāṭihīre caritaṃ disvā suparisuddhaṃ okappetabbaṃ niṭṭhaṃ gantabbaṃ saddahitabbaṃ 'suparinibbuto ayaṃ buddhaputto” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Cetiyapāṭihīrapañho sattamo.

8. Dhammābhisamayapañho

1. “Bhante nāgasena, ye te sammā paṭipajjanti, tesaṃ sabbesaṃyeva dhammābhisamayo hoti, udāhu kassaci hotī?” Ti.

“Kassaci mahārāja hoti, kassaci na hotī”tī.

“Kassa bhante hoti? Kassa na hotī?” Ti.

[SL Page 271] [\x 271/]

“Tiracchānagatassa mahārāja suppaṭipannassāpi dhammābhisamayo na hoti, pettivisayūpapannassa micchādiṭṭhikassa kuhakassa mātughātakassa pitughātakassa arahantaghātakassa saṅghabhedakassa lohituppādakassa theyyasaṃvāsakassa titthiyapakkantakassa bhikkhunīdūsakassa terasannaṃ garukāpattīnaṃ aññataraṃ āpajjitvā avuṭṭhitassa paṇḍakassa ubhatobyañjanakassa suppaṭipannassāpi dhammābhisamayo na hoti. Yo'pi manussadaharako ūnakasattavassiko, tassa suppaṭinnassāpi dhammābhisamayo na hoti. Imesaṃ kho mahārāja soḷasannaṃ puggalānaṃ suppaṭipannānampi dhammābhisamayo na hotī” ti.

2. “Bhante nāgasena, ye te paṇṇarasa puggalā viruddhāyeva, tesaṃ dhammābhisamayohotu vā mā vā hotu, atha kena kāraṇena manussadaharakassa ūnasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti? Ettha tāva pañho bhavati. Nanu nāma daharakassa na rāgo hoti, na doso hoti, na moho hoti, na māno hoti, na micchādiṭṭhi hoti, na arati hoti, na kāmavitakko hoti, amissito kilesehi. So nāma daharako yutto ca patto ca arahati ca cattāri saccāni ekapaṭivedhena paṭivijjhitunti?”

“Taññevettha mahārāja kāraṇaṃ, yenāhaṃ kāraṇena [PTS page 311] bhaṇāmi 'ūnasattavassikassa suppaṭipannassāpi dhammābhisamayo na hotī'ti. Yadi mahārāja ūnasattavassiko rajanīye rajjeyya, dussanīye dusseyya, mohanīye mūyheyya, madanīye majjeyya, diṭṭhiṃ vijāneyya, ratiñca aratiñca vijāneyya, kusalākusalaṃ vitakkeyya, bhaveyya tassa dhammābhisamayo. Api ca mahārāja ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ. Asaṅkhatā nibbānadhātu garukā bhārikā vipulā mahatī. Ūnasattavassiko mahārāja tena dubbalena cittena parittakena mandena avibhutena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asaṅkataṃ nibbānadhātuṃ paṭivijjhītuṃ. Yathā mahārāja sinerupabbatarājā garuko bhāriko vipulo mahanto, api nu kho taṃ mahārāja puriso attano pākatikena thāmabalaviriyena sakkuneyya sinerupabbatarājānaṃ uddharitunti?”

“Na hi bhante” ti.

3. “Kena kāraṇena mahārājā?” Ti.

Dubbalatā bhante purisassa, mahantattā sinerupabbatarājassā”ti.

[SL Page 272] [\x 272/]

“Evameva kho mahārāja ūnasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ asaṅkhatā nibbānadhātu garukaṃ bhārikā vipulā mahatī. Ūnasattavassiko tena dubbalena cittena parittakena mandena avibhutena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ tena kāraṇena ūnasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti yathā vā pana mahārāja ayaṃ mahāpaṭhavī dīghā āyatā puthulā vitthatā visālā vitthiṇṇā vipulā mahantī. Api nu kho taṃ mahārāja mahāpaṭhaviṃ sakkā parittakena udakabindukena temetvā udakacikkhaballaṃ kātunti?”.

Na hi bhante” ti.

4. “Kena kāraṇena mahārājā?” Ti.

“Parittattā bhante udakabindussa, mahantattā ca mahāpaṭhaviyā”ti.

“Evameva kho mahārāja ūnasattavassikassa cittaṃ [PTS page 312] abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ. Asaṅkhatā nibbānadhātu dīghā āyatā puthulā vitthatā visālā vitthiṇṇā vipulā mahantī. Ūnasattavassiko tena dubbalena cittena parittakena mandena avibhutena na sakkoti mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ. Tena kāraṇena ūnasattavassikassasuppaṭipannassā'pi dhammābhisamayo na hoti. Yathā vā pana mahārāja abaladubbalaparittaappathokamandaggi bhaveyya, api nu kho mahārāja tāvatakena mandena agginā sakkā sadevake loke andhakāraṃ vidhametvā ālokaṃ dassetunti?”

“Na hi bhante” ti.

“Kena kāraṇena mahārājā?” Ti.

“Mandattā bhante aggissa lokassa ca mahantattā”ti.

5. “Evameva kho mahārāja ūnasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ. Mahatā ca avijjandhakārena pihitaṃ. Tassā dukkaraṃ ñāṇālokaṃ dassayituṃ. Tena kāraṇena ūnasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti. Yathā vā pana mahārāja āturo kiso aṇu parimitakāyo sālakakimi-155. Hatthināgaṃ tidhāpahinnaṃ navāyātaṃ tivitthataṃ


155. Sālikakimi.

[SL Page 273] [\x 273/]

Dasapariṇāhaṃ aṭṭharatanikaṃ ṭhānāmupagataṃ disvā gilituṃ parikaḍḍheyya, api nu kho so mahārāja sālakakimi sakkuṇeyya taṃ hatthināgaṃ gilitunti?”

“Na hi bhante”ti.

“Kena kāraṇena mahārājā?”Ti parittattā bhante sālakasarīrassa, mahantattā ca hatthināgassā”ti.

“Evameva kho mahārāja ūnasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ mahatī ca asaṅkhatā nibbānadhātu. So tena dubbalena cittena parittakena mandena ahibhutena na sakkoti mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ. Tena kāraṇena ūnasattavassikassa suppaṭipannassā'pi dhammābhisamayo na hoti” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” [PTS page 313] ti.

Dhammābhisamayapañho aṭṭhamo.

9. Nibbānassa adukkhamissabhāvapañho.

1. “Bhante nāgasena kiṃ ekantasukhaṃ nibbānaṃ? Udāhu dukkhena missanti?”

“Ekantasukhaṃ mahārāja nibbānaṃ. Dukkhena amissanti?.

“Na mayaṃ taṃ bhante vacanaṃ saddahāma ekantasukhaṃ nibbānanti. Evamettha mayaṃ bhante nāgasena paccema 'nibbānaṃ dukkhena missanti. ' Kāraṇaṃ cettha upalabhāma nibbānaṃ dukkhena missanti katamaṃ ettha kāraṇaṃ? Ye te bhante nāgasena nibbānaṃ pariyesanti tesaṃ dissati kāyassa ca cittassa ca ātāpo paritāpo, ṭhānacaṅkamanisajjāsayanāhārapariggaho, middhassa ca uparodho, āyatanānañca patipīḷanaṃ, dhanadhaññapiyañātimittapajahanaṃ. Ye keci loke sukhitā sukhasamappitā te sabbe'pi pañcahi kāmaguṇehi āyatane ramenti brūhenti manāpikamanāpikabahuvidhasubhanimittena rūpena cakkhuṃ ramenti brūhenti manāpikamanāpikagītavāditabahuvidhasubhanimittena saddena sotaṃ ramenti brūhenti. Manāpikamanāpikapupphaphalapattatacamūlasārabahuvidhasubhanimittena gandhena ghānaṃ ramenti brūhenti, manāpikamanāpikakhajjabhojjaleyyapeyyasāyanīyabahuvidhasubhanimittena

[SL Page 274] [\x 274/]

Rasena jivhaṃ ramenti brūhenti, manāpikamanāpikasaṇhasukhumamudumaddavabahuvidhasubhanimittena phassena kāyaṃ ramenti brūhenti, manāpikamanāpikakalyāṇapāpakasubhāsubhabahuvidhavitakkamanasikārena manaṃ ramenti brūhenti. Tumhe taṃ cakkhusotaghānajivhākāyamanobrūhanaṃ hanatha upahanatha jindatha upacchindatha rundhatha uparundhatha. Tena kāyo'pi paritappati, cittampi paritappati, kāye paritatte kāyikaṃ dukkhaṃ vedanaṃ vediyati, citte paritatte cetasikaṃ dukkhaṃ vedanaṃ vediyati. Nanu māgandiyo'pi paribbājako bhagavantaṃ garahamāno [PTS page 314] evamāha bhunahano-156. Samaṇo gotamo'ti. Idametthakāraṇaṃ, yenāhaṃ kāraṇena brūmi 'nibbānaṃ dukkhena missanti”.

2. “Na hi mahārāja nibbānaṃ dukkhena missaṃ. Ekantasukhaṃ nibbānaṃ. Yampana tvaṃ mahārāja brūsi nibbānaṃ dukkhanti, netaṃ dukkhaṃ nibbānaṃ nāma. Nibbānassa pana sacchikiriyāya pubbabhāgo eso nibbānapariyesanaṃ etaṃ. Ekantasukhaṃ yeva mahārāja nibbānaṃ, na dukkhena missaṃ. Tattha kāraṇaṃ vadāmi. Atthi mahārāja rājūnaṃ rajjasukhaṃ nāmā?” Ti.

“Āma bhante. Atthi rājūnaṃ rajja sukhanti. Api nū kho taṃ mahārāja rajjasukhaṃ dukkhenamissanti?”.

“Na hi bhante”ti.

“Kissa pana te mahārāja rājāno paccante kupite tesaṃ paccantanissitānaṃ paṭisedhāya amaccehi pariṇāyakehi bhaṭehi balatthehi parivutā pavāsaṃ gantvā ḍaṃsamakasavātātapapatipīḷitā samavisame paridhāvanti mahāyuddhañca karonti jīvitasaṃsayañca pāpuṇantī?” Ti.

“Netaṃ bhante nāgasena rajjasukhaṃ nāma. Rajjasukhassa pariyesanāya pubbabhāgo eso. Dukkhena bhante nāgasena rājāno rajjaṃ pariyesitvā rajjasukhaṃ anubhavanti. Evaṃ bhante nāgasena rajjasukhaṃ dukkhena amissaṃ. Aññaṃ taṃ rajjasukhaṃ aññaṃ dukkhanti”.

“Evameva kho mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ. Ye pana taṃ nibbānaṃ pariyesanti, te kāyañca cittañca ātāpetvā ṭhānacaṅkamanisajjāsayanahāraṃ pariggahetvā middhaṃ uparundhitvā āyatanāni patipīḷetvā kāyañca jīvitañca pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti. Nihatapaccāmittā'va rājāno rajjasukhaṃ anubhavanti. Evaṃ mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ. Aññaṃ nibbānaṃ aññaṃ dukkhaṃ. [PTS page 315]

—–
156. Bhunabhavavo (sī. Mu. )

[SL Page 275] [\x 275/]

3. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi 'ekantasukhaṃ nibbānaṃ na dukkhena missaṃ, aññaṃ dukkhaṃ aññaṃ nibbānantī? Atthi mahārāja ācariyānaṃ sippavantānaṃ sippasukhaṃ nāmā?”Ti.

“Āma bhante. Atthi ācariyānaṃ sippavantānaṃ sippasukhanti?”

Api nu kho taṃ masahārāja sippasukhaṃ dukkhena missanti?”

“Na hi bhante” ti.

“Kissa pana te mahārāja ācariyānaṃ abhivādanapaccuṭṭhānena udakāharaṇagharasammajjatadantakaṭṭhamukhodakānuppadānena ucchiṭṭhapaṭiggahaṇaucchādananahāpanapādaparikammena sakacittaṃ nikkhipitvā paracittānuvattanenadukkhaseyyāya visamabhojanena kāyaṃ ātāpentī?” Ti.

“Netaṃ bhante nāgasena sippasukhaṃ nāma. Sippapariyesanāya pubbabhāgo eso. Dukkhena bhante nāgasena ācariyā sippaṃ pariyesitvā sippasukhaṃ anubhavantī. Evaṃ bhante nāgasena, aññaṃ sippasukhaṃ, aññaṃ dukkhantī”

“Evameva kho mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ. Ye pana nibbānaṃ pariyesanti te kāyañca jīvitañca ātāpetvā ṭhānacaṅkamanisajjāsayanahāraṃ pariggahetvā middhaṃ uparundhitvā āyatanāni patipīḷetvā kāyañca jīvitañca pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti, ācariyā viya sippasukhaṃ. Evaṃ mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ. Aññaṃ dukkhaṃ aññaṃ nibbānanti. ”

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Nibbānassa adukkhamissabhāvapañho navamo.

10. Nibbāna pañho.

1. “Bhante nāgasena nibbānaṃ nibbānanti yaṃ vadesi, sakkā pana tassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā [PTS page 316] hetunā vā nayena vā upadassetunti. ”

“Appaṭibhāgaṃ mahārāja nibbānaṃ. Na sakkā nibbānassarūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassetunti. ”

[SL Page 276] [\x 276/]

“Etampahaṃ bhante nāgasena na sampaṭicchāmi yaṃ atthidhammassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā appaññāpanaṃ. Kāraṇena maṃ saññāpehī” ti.

“Hotu mahārāja. Kāraṇena taṃ saññapessāmi atthi mahārāja mahāsamuddo nāmā?” Ti.

“Āma bhante. Attheso mahāsamuddo”ti.

“Sace taṃ mahārāja koci evaṃ puccheyya: 'kittakaṃ mahārāja mahāsamudde udakaṃ? Kati pana te sattā ye mahāsamudde paṭivasantī?'Ti evaṃ puṭṭho tvaṃ mahārāja kinti tassa byākareyyāsī?” Ti.

“Sace maṃ bhante koci evaṃ puccheyya 'kittakaṃ mahārāja mahāsamudde udakaṃ? Kati pana te sattā ye mahāsamudde paṭivasantī?'Ti, tamahaṃ bhante evaṃ vadeyyaṃ 'apucchaṃ maṃ tvaṃ amho purisa pucchasi, nesā pucchā kenaci pucchitabbā, ṭhapanīyo eso pañho, avibhatto lokakkhāyikehi mahāsamuddo, na sakkā mahāsamudde udakaṃ parimiṇituṃ sattā vā ye tattha vāsamupagatā'ti. Evāhaṃ bhante tassa paṭivacanaṃ dadeyyanti. ”

2. “Kissa pana tvaṃ mahārāja atthidhamme mahāsamudde evaṃ paṭivacanaṃ dadeyyāsi, nanu vigaṇetvā tassa ācikkhitabbaṃ 'ettakaṃ mahāsamudde udakaṃ, ettakā ca sattā mahāsamudde paṭivasantī'ti?”

“Na sakkā bhante avisayo eso pañho” ti.

“Yathā mahārāja atthidhammeyeva mahāsamudde na sakkā udakaṃ parigaṇetuṃ sattā vā ye tattha vā samupagatā, evameva kho mahārāja atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena [PTS page 317] vā kāraṇena vā hetunā vā nayena vā upadassetuṃ. Vigaṇeyya mahārāja iddhimā cotovasippatto mahāsamudde udakaṃ, tatrāsaye ca satte nattheva so iddhimā cetovasippatto sakkuneyya nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassetuṃ.

3. Aparampi mahārāja uttariṃ kāraṇaṃ suṇohi atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitunti atthi mahārāja devesu arūpakāyikā nāma devā?”Ti.

[SL Page 277] [\x 277/]

“Āma bhante. Sūyati 'atthi devesu arūpakāyikā nāma devā?”Ti.

“Sakkā pana mahārāja tesaṃ arūpakāyikānaṃ devānaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇenavā hetunā vā nayena vā upadassetunti?”

“Na hi bhante”ti.

“Tena hi mahārāja natthi arūpakāyikā devā?”Ti.

“Atthi bhante arūpakāyikā devā. Na ca sakkā tesaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃvā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassetunti. ”

“Yathā mahārāja atthisattānaṃyeva arūpakāyikānaṃ devānaṃ na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassetuṃ, evameva kho mahārāja atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā upammena vā kāraṇena vā hetunā vā nayena vā upadassetunti. ”

4. “Bhante nāgasena hoti ekantasukhaṃ nibbānaṃ na ca sakkā tassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassetuṃ. Atthi pana bhante nibbānassa guṇaṃ aññehi anupaviṭṭhaṃ kiñci opammanidassanamattanti. ”

“Sarūpato mahārāja natthi. Guṇato pana sakkā kiñci [PTS page 318] opammanidassanamattaṃ upadassetunti. ”

“Sādhu bhante nāgasena yathāhaṃ labhāmi nibbānassa guṇato'pi ekadesaparidīpanamattaṃ, tathā sīghaṃ brūhi nibbāpehi me hadayapariḷāhaṃ vinayasītalamadhuravacanamālutenā”ti.

5. “Padumassa mahārāja eko guṇo nibbānaṃ anuppaviṭṭho, udakassa dve guṇā, agadassa tayo guṇā, mahāsamuddassa cattāro guṇā, bhojanassa pañca guṇā, ākāsassa dasa guṇā, maṇiratanassa tayo guṇā, lohitacandanassa tayo guṇā, sappimaṇḍassa tayo guṇā, girisikharassa pañca guṇā nibbānaṃ anuppaviṭṭhā”ti.

6. “Bhante nāgasena, 'padumassa eko guṇo nibbānaṃ anuppaviṭṭho'ti yaṃ vadesi, katamo padumassa eko guṇo nibbānaṃ anuppaviṭṭho?”Ti.

[SL Page 278] [\x 278/]

“Yathā mahārāja padumaṃ anupalittaṃ udakena, evameva kho mahārāja nibbānaṃ sabbakilesehi anupalittaṃ. Ayaṃ mahārāja padumassa eko guṇo nibbānaṃ anuppaviṭṭho”ti.

“Bhante nāgasena udakassa dve guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame udakassa dve guṇā nibbānaṃ anuppaviṭṭhā?”Ti.

“Yathā mahārāja udakaṃ sītaṃla sabbakilesapariḷāhanibbānapanaṃ, evameva kho mahārāja nibbānaṃ sītalaṃ pariḷāhanibbāpanaṃ. Ayaṃ mahārāja udakassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja udakaṃ kilannatasitapipāsitaghammāhitattānaṃ janapasupajānaṃ pipāsāvinayanaṃ, evameva kho mahārāja nibbānaṃ kāmataṇhā - bhavataṇhā - vibhavataṇhā- pipāsāvinayanaṃ. Ayaṃ mahārāja udakassa dutiyo guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja udakassa dve guṇā nibbānaṃ anuppaviṭṭhā”ti.

7. “Bhante nāgasena, 'agadassa tayo guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame agadassa tayo guṇā [PTS page 319] nibbānaṃ anuppaviṭṭhā?”Ti.

“Yathā mahārāja agado visapīḷitānaṃ sattānaṃ paṭisaraṇaṃ, evameva kho mahārāja nibbānaṃ kiḷesavisapīḷitānaṃ sattānaṃ paṭisaraṇaṃ. Ayaṃ mahārāja agadassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja agado rogānaṃ antakaro, evameva kho mahārāja nibbānaṃ sabbadukkhānaṃ antakaraṃ. Ayaṃ mahārāja agadassa dutiyo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja agado amataṃ. Evameva kho mahārāja nibbānaṃ amataṃ ayaṃ mahārāja agadassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja agadassa tayo guṇā nibbānaṃ anuppaviṭṭhā” ti.

8. “Bhante nāgasena, 'mahāsamuddassa cattāro guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā?” Ti.

“Yathā mahārāja mahāsamuddo suñño sabbakuṇapehi, evameva kho mahārāja nibbānaṃ suññaṃ sabbakilesakuṇapehi. Ayaṃ mahārāja mahāsamuddassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja mahāsamuddo mahanto anorapāro na pūrati sabbasavantīhi. Evameva kho mahārāja nibbānaṃ mahantaṃ anorapāraṃ, na pūrati sabbasattehi. Ayaṃ mahārāja mahāsamuddassa dutiyo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja

[SL Page 279] [\x 279/]

Mahāsamuddo mahantānaṃ bhūtānaṃ āvāso evameva kho mahārāja nibbānaṃ mahantānaṃ arahantānaṃ vimalakhīṇāsavabalappattavasī. Bhūtamahābhūtānaṃ āvāso. Ayaṃ mahārāja mahāsamuddassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja mahāsamuddo aparimitavividhavipulavīcipupphasaṃkusumito evameva kho mahārāja nibbānaṃ aparimitavividhavipulaparisuddhavijjāvimuttipupphasaṃkusumitaṃ. Ayaṃ mahārāja mahāsamuddassa catuttho guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja mahāsamuddassa cattāro guṇā nibbānaṃ anuppaviṭṭā”ti. [PTS page 320]

“Bhante nāgasena, 'bhojanassa pañca guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame bhojanassa pañca guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame bhojanassa pañca guṇā nibbānaṃ anuppaviṭṭhā?” Ti.

“Yathā mahārāja bhojanaṃ sabbasattānaṃ āyudhāraṇaṃ, evameva kho mahārāja nibbāṇaṃ sacchikataṃ jarāmaraṇanāsanato āyudhāraṇaṃ. Ayaṃ mahārāja bhojanassa paṭhamoguṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja bhojanaṃ sabbasattānaṃ balavaḍḍhanaṃ. Evameva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ iddhibalavaḍḍhanaṃ ayaṃ mahārāja bhojanassa dutiyo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja bhojanaṃ sabbasattānaṃ vaṇṇajananaṃ. Evameva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ guṇavaṇṇajananaṃ. Ayaṃ mahārāja bhojanassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja bhojanaṃ sabbasattānaṃ darathavūpasamanaṃ. Evameva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ sabbakilesadarathavūpasamanaṃ. Ayaṃ mahārāja bhojanassa catuttho guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja bhojanaṃ sabbasattānaṃ jighacchādubbalyapaṭivinodanaṃ. Evameva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ sabba-dukkha-jighacchā-dubbalya-paṭivinodanaṃ. Ayaṃ mahārāja bhojanassa pañcamo guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja bhojanassa pañca guṇā nibbānaṃ anuppaviṭṭhā” ti.

“Bhante nāgasena, ākasassa dasa guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame ākāsassa dasa guṇā nibbānaṃ anuppaviṭṭhā?”Ti.

“Yathā mahārāja ākāso na jāyati na jīyati na mīyati na cavati na uppajjati, dūppasahoacoraharaṇo anissito vihagagamano nirāvarano ananto, [PTS page 321] evameva kho mahārāja

[SL Page 280] [\x 280/]

Nibbānaṃ na jāyati na mīyati na cavati na uppajjati, duppasahaṃ acoraharaṇaṃ anissitaṃ ariyagamanaṃ nirāvaraṇaṃ anantaṃ. Ime kho mahārāja ākāsassa dasa guṇā nibbānaṃ anuppaviṭṭhā” ti.

“Bhante nāgasena, 'maṇiratanassa tayo guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame maṇiratanassa tayo guṇā nibbānaṃ anuppaviṭṭhā”ti.

“Yathā mahārāja maṇiratanaṃ kāmadadaṃ, evameva kho mahārāja nibbānaṃ kāmadadaṃ. Ayaṃmahārāja maṇiratanassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja maṇiratanaṃ hāsakaraṃ. Evameva kho mahārāja nibbānaṃ hāsakaraṃ. Ayaṃ mahārāja maṇiratanassa dutiyo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja maṇiratanaṃ ujjejātatthakaraṃ. Evameva kho mahārāja nibbānaṃ ujjotatthakaraṃ. Ayaṃ mahārāja maṇiratanassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja maṇiratanassa tayo guṇā nibbānaṃ anuppaviṭṭhā”ti.

“Bhante nāgasena, 'lohitacandanassa tayo guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame lohitacandanassa tayo guṇā nibbānaṃ anuppaviṭṭhā?” Ti.

“Yathā mahārāja lohitacandanaṃ dullabhaṃ, evameva kho mahārāja nibbānaṃ dullabhaṃ. Ayaṃ mahārāja lohitacandanassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Puna ca paraṃ mahārāja lohitacandanaṃ asamasugandhaṃ, evameva kho mahārāja nibbānaṃ asamasugandhaṃ. Ayaṃ mahārāja lohitacandassa dutiyo guṇo nibbānaṃ anuppaviṭṭho. Puna ca paraṃ mahārāja lohitacandanaṃ sajjanapasatthaṃ. Evameva kho mahārāja nibbānaṃ ariyajanapasatthaṃ. Ayaṃ mahārāja lohicandanassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja lohitacandanasasa tayo guṇā nibbānaṃ anuppaviṭṭhā”ti. [PTS page 322]

“Bhante nāgasena, 'sappimaṇḍassa tayo guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame sappimaṇḍassa tayo guṇā nibbānaṃ anuppaviṭṭhā?”Ti.

Yathā mahārāja sappimaṇḍo vaṇṇasampanno, evameva kho mahārāja nibbānaṃ guṇavaṇṇasampannaṃ. Ayaṃ mahārāja sappimaṇḍassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Punacaparaṃ mahārāja sappimaṇḍo gandhasampanno. Evameva kho mahārāja nibbānaṃ sīlagandhasampannaṃ. Ayaṃ mahārāja sappimaṇḍassa dutiyo guṇo nibbānaṃ anuppaviṭṭho puna ca paraṃ mahārāja sappimaṇḍo

[SL Page 281] [\x 281/]

Rasasampanno, evameva kho mahārāja nibbānaṃ rasasampannaṃ. Ayaṃ mahārāja sappimaṇḍassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Ime kho mahārāja sappimaṇḍassa tayo guṇā nibbānaṃ anuppaviṭṭhā” ti.

“Bhante nāgasena, 'girisikharassa pañca guṇā nibbānaṃ anuppaviṭṭhā'ti yaṃ vadesi, katame girisikharassa pañca guṇā nibbānaṃ anuppaviṭṭhā?”Ti.

“Yathā mahārāja girisikharaṃ accuggataṃ, evameva kho mahārāja nibbānaṃ accuggataṃ. Ayaṃ mahārāja girisikharassa paṭhamo guṇo nibbānaṃ anuppaviṭṭho. Puna ca paraṃ mahārāja girisikharaṃ acalaṃ, evameva kho mahārāja nibbānaṃ acalaṃ. Ayaṃ mahārāja girisikharassa dutiyo guṇo nibbānaṃ anuppaviṭṭho puna ca paraṃ mahārāja girisikharaṃ dūradhirohaṃ. Evameva kho mahārāja nibbānaṃ dūradhirohaṃ sabbakilesānaṃ. Ayaṃ mahārāja girisikharassa tatiyo guṇo nibbānaṃ anuppaviṭṭho. Puna ca paraṃ mahārāja girisikharaṃ sabbabījānaṃ avirūhaṇaṃ. Evameva kho mahārāja nibbānaṃ sabbakilesānaṃ avirūhanaṃ. Ayaṃ mahārāja girisikharassa catuttho guṇo nibbānaṃ anuppaviṭṭho puna ca paraṃ mahārāja girisikharaṃ anunayapaṭighavippamuttaṃ, evameva kho mahārāja nibbānaṃ anunayapaṭighavippamuttaṃ. Ayaṃ mahārāja girisikharassa pañcamo guṇo nibbānaṃ anuppaviṭṭho. [PTS page 323] ime kho mahārāja girisikharassa pañca guṇā nibbānaṃ anuppaviṭṭhā”ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Nibbānarūpasaṇṭhānapañho dasamo.

11. Nibbānasacchikaraṇapañho.

1. “Bhante nāgasena, tumhe haṇatha 'nibbānaṃ na atītaṃ, na anāgataṃ, na paccuppannaṃ, na uppannaṃ, na anuppannaṃ na uppādanīya'nti. Idha bhante nāgasena yokoci sammā paṭipanno nibbānaṃ sacchikaroti, so uppannaṃ sacchikaroti? Udāhu uppādetvā sacchikarotī”?Ti.

“Yo koci mahārāja sammā paṭipanno nibbānaṃ sacchikaroti, so na uppannaṃ sacchikaroti, na uppādetvā sacchikaroti. Api ca mahārāja atthesā nibbānadhātu, yaṃ so sammā paṭipanno sacchikarotī” ti.

[SL Page 282] [\x 282/]

“Mā bhante nāgasena, imaṃ pañhaṃ paṭicchannaṃ katvā dīpehi. Vivaṭaṃ pākaṭaṃ katvā dīpehi. Chandajāto ussāhajāto yaṃ te sikkhitaṃ. Taṃ sabbaṃ etthevākirāhi. Etthāyaṃ jano sammūḷho vimatijāto saṃsayapakkhanno-157. Bhindetaṃ antodosasallanti. ”

2. “Atthesā mahārāja nibbānadhātu santā sukhā paṇitā. Taṃ sammāpaṭipanno jinānusatthiyā saṅkhāre sammasanto paññāya sacchikaroti. Yathā mahārāja antevāsiko ācariyānusatthiyā vijjaṃ paññāya sacchikaroti, evameva kho mahārāja sammā paṭipanno jinānusatthiyā paññāya nibbānaṃ sacchikarotī” ti.

“Kathampana nibbānaṃ daṭṭhabbanti?”.

“Anītito nirupaddavato abhayato khemato santato sukhato sātato paṇītato sucito sītalato daṭṭhabbaṃ. Yathā mahārāja puriso bahukaṭṭhapuñjena jalitakaṭhitena agginā ḍayhamāno vāyāmena tato muccitvā niraggikokāsaṃ [PTS page 324] pavisitvā tattha paramasukhaṃ labheyya, evameva kho mahārāja yo sammā paṭipanno, so yonisomanasikārena vyapagatatividhaggisantāpaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja aggi evaṃ tividhaggi daṭṭhabbo. Yathā aggigato puriso evaṃ sammāpaṭipanno daṭṭhabbo. Yathā niraggikokāso evaṃ nibbānaṃ daṭṭhabbaṃ.

3. Yathā vā pana mahārāja puriso ahikukkuramanussakuṇapasarīravalañjakoṭṭhāsarāsigato kuṇapajaṭājaṭitantaramanuppaviṭṭhovāyāmena tato muccitvā nikkuṇapokāsaṃ pavisitvā tattha paramasukhaṃ labheyya, evameva kho mahārāja yo sammā paṭipanno, so yoniso manasikārena vyapagatakilesakuṇapaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja kuṇapaṃ, evaṃ pañcakāmaguṇā daṭṭhabbā. Yathā kuṇapagato puriso, evaṃ sammā paṭipanno daṭṭhabbo yathā nikkuṇapokāso, evaṃ nibbānaṃ daṭṭhabbaṃ.

Yathā vā pana mahārāja puriso bhīto tasito kampito viparītavibbhantacitto vāyāmena tato muccitvā daḷhaṃ thiramacalamabhayaṭṭhānaṃ pavisitvā tattha paramasukhaṃ labheyya, evameva kho mahārāja yo sammā paṭipanno so yoniso manasikārena vyapagatabhayasantāsaṃparamasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja bhayaṃ, evaṃ jātijarāvyādhimaraṇaṃ paṭicca aparāparaṃ pavattabhayaṃ daṭṭhabbaṃ. Yathā bhīto puriso, evaṃ sammā paṭipanno daṭṭhabbo. Yathā abhayaṭṭhānaṃ, evaṃ nibbānaṃ daṭṭhabbaṃ.


157. Saṃsayapakkhando (ma)

[SL Page 283] [\x 283/]

Yathā vā pana mahārāja puriso kiliṭṭhamalinakalalakaddamadese patito vāyāmena taṃ kalalakaddamaṃ. Apavāhetvā parisuddhavimaladesamupagantvā tattha paramasukhaṃ labheyya, evamevakho mahārāja yo sammā paṭipanno so yonisomanasikārena vyapagatakilesamalakaddamaṃ paramasukhaṃ nibbānaṃ sacchikaroti yathā mahārāja kalalaṃ evaṃ [PTS page 325] lābhasakkārasiloko daṭṭhabbo yathā kalalagato puriso evaṃ sammā paṭipanno daṭṭhabbo. Yathā parisuddhavimaladeso evaṃ nibbānaṃ daṭṭhabbaṃ. ”

4. “Tañca pana bhante nibbānaṃ sammā paṭipanno kitti sacchikarotī?” Ti.

“Yo so mahārāja sammā paṭipanno so saṅkhārānaṃ pavattaṃ sammasati. Pavattaṃ sammasamāno tattha jātiṃ passati jaraṃ passati, vyādhiṃ passati, maranaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati, ādito'pi majjhato'pi pariyosānato'pi so tattha na kiñci gayahūpagaṃ passati.

Yathā mahārāja puriso divasasnatatte ayoguḷe jalite tatte kaṭhite ādito'pi majjhato'pi pariyosānato'pi na kiñci gayahūpagaṃ padesaṃ passati, evameva kho mahārāja yo saṅkhārānaṃ pavattaṃ sammasati, so pavattaṃ sammasamāno tattha jātiṃ passati, jaraṃ passati, vyādhiṃ passati, maraṇaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati, ādito'pi majjhato'pi pariyosānato'pi na kiñci gayhūpagaṃ passati. Tassa gayhūpagaṃapassantassa citte arati saṇṭhāti, kāyasmiṃ ḍāho okkamati. So attāṇo asaraṇoasaraṇībhuto bhavesu nibbindati. Yathā mahārāja puriso jalitajālaṃ mahantaṃ aggikkhandhaṃ paviseyya. So tattha attāṇo asaraṇo asaraṇībhuto aggimhi nibbindeyya, evameva kho mahārāja tassa gayhūpagaṃ apassantassa citte arati saṇṭhāti, kāyasmiṃ ḍāho okkamati, so attāno asaraṇo asaraṇībhuto bhavesu nibbindati. Tassa pavatte bhayadassāvissa evaṃ cittaṃ uppajjati'santattaṃ kho panetaṃ pavattaṃ ādittaṃ sampajjalitaṃ bahudukkhaṃ bahūpāyāsaṃ. Yadi koci labhetha appavattaṃ, etaṃ santaṃ etaṃ paṇitaṃ yadidaṃ sabbasaṅkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna'nti. Iti hidaṃ tassa appavatte cittaṃ pakkhandati [PTS page 326] pasīdati pahaṃsati-158. Tussati-159. 'Paṭiladdhaṃ kho me nissaraṇanti. ' Yathā mahārāja puriso vippanaṭṭho videsapakkhanno nibbāhanamaggaṃ disvā tattha pakkhandati pasīdati pahaṃsati tussati 'paṭiladdho me nibbāhanamaggo'ti, evameva kho mahārāja pavatte bhayadassāvissa appavatte cittaṃ pakkhandati

158. Pahaṃsayati (ma), pahaṃsīyati (sī. Mu. ) 159. Tusayati (ma, ) kuhīyati (sī. Mu. )

[SL Page 284] [\x 284/]

Pasīdati pahaṃsati tussati 'paṭiladdhaṃ kho me nissaraṇanti' so appavattāya maggaṃ āyūhati gavesati bhāveti bahulīkaroti tassa tadatthaṃ sati santiṭṭhati, tadatthaṃ viriyaṃ santiṭṭhati, tadatthaṃ pīti santiṭṭhati. Tassa taṃ cittaṃ aparāparaṃ manasikaroto pavattaṃ samatikkamitvā appavattaṃ okkamati appavattamanuppatto mahārāja sammā paṭipanno nibbānaṃ sacchikarotīti vuccatī” ti.

“Sādhu bhante nāgasena! Evametaṃ tathā sampaṭicchāmī” ti.

Nibbānasacchikaraṇapañho ekādasamo.

12. Nibbānasannihitapañho

1. “Bhante nāgasena, atthi so padeso puratthimāya vā disāya dakkhiṇāya vā disāya uttarāya vā disāya uddhaṃ vā adho vā tiriyaṃ vā yattha nibbānaṃ santihitanti?”.

“Natthi mahārāja so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya uddhaṃ vā adho vā tiriyaṃ vā yattha nibbānaṃ sannihitanti. ”

“Yadi bhante nāgasena natthi nibbānassa sannihitokāso, tena hi natthi nibbānaṃ, yesañca taṃ nibbānaṃ sacchikataṃ tesampi sacchikiriyā micchā. Kāraṇaṃ tattha vakkhāmi: yathā bhante nāgasena mahiyā dhañkdūṭṭhānaṃ khettaṃ atthi, gandhuṭṭhānaṃ pupphaṃ atthi, pupphūṭṭhānaṃ gumbo atthi, phaluṭṭhānaṃ rukkho atthi, ratanuṭṭhānaṃ ākaro atthi, tattha yo koci yaṃ yaṃ icchati, so tattha gantvā taṃ taṃ harati. Evameva kho bhante nāgasena [PTS page 327] yadi nibbānaṃ atthi, tassa nibbānassa uṭṭhānokāso'pi icchitabbo yasmāca kho bhante nāgasena nibbānassa uṭṭhānokāso natthi, tasmā natthi nibbānanti brūmi. Yesañca nibbānaṃ sacchikataṃ tesampi sacchikiriyā micchā”ti.

2. “Natthi mahārāja nibbānassa sannihitokāso. Atthi cetaṃ nibbānaṃ. Sammā paṭipanno yoniso manasikārena nibbānaṃ sacchikaroti. Yathā pana mahārāja atthi aggi nāma, natthi tassa sannihatākāso, dve kaiṭṭhāni saṅghaṭṭento aggiṃ adhigacchati, evameva kho mahārāja atthi nibbānaṃ, natthi tassa sannihitokāso. Sammāpaṭipanno yoniso manasikārena nibbānaṃ sacchikaroti.

[SL Page 285] [\x 285/]

3. Yathā vā pana mahārāja atthi sattaratanāni nāma, seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanaṃ, na ca tesaṃ ratanānaṃ sannihitokāso atthi, khattiyassa pana sammā paṭipannassa paṭipattibalena tāni ratanāni upagacchanti, evameva kho mahārāja atthi nibbānaṃ, natthi tassa sannihitokāso, sammā paṭipanno yoniso manasikārena nibbānaṃ sacchikarotī” ti.

4. “Bhante nāgasena, nibbānassa sannihitokāso mā hoti. Atthi pana taṃ ṭhānaṃ, yattha ṭhito sammā paṭipanno nibbānaṃ sacchikarotī?”Ti.

“Āma mahārāja, atthi taṃ ṭhānaṃ yattha ṭhito sammā paṭipanno nibbānaṃ sacchikarotī”ti.

“Katamaṃ pana bhante taṃ ṭhānaṃ yattha ṭhito sammā paṭipanno nibbānaṃ sacchikarotī?” Ti.

“Sīlaṃ mahārāja ṭhānaṃ. Sīle patiṭṭhito yoniso manasikaronto sakayavane'pi cīnavilāte'pi alasande'pi nikumbe'pi kāsikosale'pi kasmīre'pi gandhāre'pi nagamuddhanipi brahmaloke'pi yattha katthaci'pi ṭhito sammā paṭipanno nibbānaṃ sacchikaroti.

Yathā mahārāja yo koci [PTS page 328] cakkhumā puriso sakayavane'pi cīnavilāte'pi alasande'pi nikumbe'pi kāsikosalesu'pi kasmīre'pi gandhāre'pi nagamuddhani'pi brahmaloke'pi yattha katthaci'pi ṭhito ākāsaṃ passati, evameva kho mahārāja sīle patiṭṭhito yoniso manasikaronto sakayavane'pi cīnavilāte'pi alasande'pi nikumbe'pi kāsikosale'pi kasmīre'pi gandhāre'pi nagamuddhani pi brahmaloke'pi yattha katthaci'pi ṭhito sammā paṭipanno nibbānaṃ sacchikaroti.
Yathā vā pana mahārāja sakayavane'pi cīnavilāte'pi alasande'pi nikumbe'pi kāsikosale'pi kasmīre'pi gandhāre'pi nagamuddhani pi brahmaloke'pi yattha katthaci'pi ṭhitassa pubbadisā atthi, evameva kho mahārāja sīle patiṭṭhitassa yoniso manasikarontassa sakayavane'pi cīnavilāte'pi alasande'pi nikumbe'pi kāsikosale'pi kasmīre'pi gandhāre'pi nagamuddhani pi brahmaloke'pi yattha katthaci'pi ṭhitassa sammā paṭipinnassa atthi nibbānasacchikiriyā” ti.

“Sādhu bhante nāgasena! Desitaṃ tayā nibbānaṃ, desitā nibbānasacchikiriyā, parikkhatāsīlaguṇā, dassitā sammāpaṭipatti, ussāpito dhammaddhajo, saṇṭhapitā dhammanetti, avañjho suppayuttānaṃ sammappayogo evametaṃ gaṇivarapavara, tathā sampaṭicchāmī”ti. [PTS page 329]

Nibbānasannihitapañho bārasamo

Vessantaravaggo tatiyo.
(Imasmiṃ vagge bārasa pañhā)

[SL Page 286] [\x 286/]

4. Anumānavaggo

Anumānapañho

1. Atha kho milindo rājā yenāyasmā nāgaseno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgasenaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho milindo rājā ñātukāmo, sotukāmo, dhāretukāmo, ñāṇālokaṃ daṭṭhukāmo, aññāṇaṃ bhinditukāmo, ñāṇālokaṃ uppādetukāmo adhimattaṃ dhitiñca ussāhañca satiñca sampajaññañca upaṭṭhapetvā āyasmantaṃ nāgasenaṃ etadavoca:

2. “Bhante nāgasena, kimpana buddho tayā diṭṭho?”Ti.

“Na hi mahārājā” ti.

“Kimpana te ācariyehi buddho diṭṭho?”Ti.

“Na hi mahārājā” ti.

“Bhante nāgasena, na kira tayā buddho diṭṭho, na pi kira te ācariyehi buddho diṭṭho. Tena hi bhante nāgasena natthi buddho. Na hettha buddho paññāyatī” ti.

“Atthi pana te mahārāja pubbakā khattiyā ye te tavakhattiyavaṃsassa pubbaṅgamā?”Ti.

“Āma bhante. Ko saṃsayo? Atthi pubbakā khattiyā, ye mama khattiyavaṃsassa pubbaṅgamā”ti.

“Diṭṭhapubbā tayā maharāja, pubbakā khattiyā?” Ti.

“Na hi bhante” ti.

“Ye pana taṃ mahārāja anusāsanti purohitā senāpatayo akkhadassā mahāmattā, tehi pubbakā khattiyā diṭṭhapubbā?”Ti.

“Na hi bhante” ti.

“Yadi pana te mahārāja pubbakā khattiyā na diṭṭhā, nāpi kira te anusāsakehi pubbakākhattiyā diṭṭhā, kattha pubbakā khattiyā? Na hettha pubbakā khattiyā paññāyantī?”Ti.

“Dissanti bhante nāgasena pubbakānaṃ khattiyānaṃ anubhūtāni paribhogabhaṇḍāni, seyyathīdaṃ [PTS page 330] - setacchattaṃ uṇhīsaṃ pādukā vāḷavījanī khaggaratanaṃ mahārahāni ca sayanāni, yehi mayaṃ jāneyyāma, saddaheyyāma, 'atthi pubbakā khattiyā'ti. ”

[SL Page 287] [\x 287/]

“Evameva kho mahārāja, mayampetaṃ bhagavantaṃ jāneyyāma, saddaheyyāma. Atthi taṃ kāraṇaṃ yena mayaṃ kāraṇena jāneyyāma saddaheyyāma 'atthi so bhagavā'ti. ”

“Katamaṃ taṃ kāraṇaṃ?”

“Atthi kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena anubhūtāniparibhogabhaṇḍāni, seyyathīdaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, yehi sadevako loko jānāti saddahati 'atthi so bhagavā'ti. Iminā mahārāja kāraṇena iminā hetunā iminā tayena iminā anumānena ñātabbaṃ 'atthi so bhagavā'ti.

“Bahu jane tārayitvā nibbuto upadhikkhaye,
Anumānena ñātabbaṃ atthi so dīpaduttamo” ti.

3. “Bhante nāgasena, opammaṃ karohī” ti.

“Yathā mahārāja nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ tāva samaṃ anunnatamanonataṃ asakkharapāsāṇaṃ nirupaddavamanavajjaṃ ramaṇīyaṃ bhumibhāgaṃ anuviloketvā, yaṃ tattha visamaṃ, taṃ samaṃ kāropetvā khāṇukaṇṭakaṃ visodhāpetvā tattha nagaraṃ māpeyya. Sobhanaṃ vibhattaṃ bhāgaso mitaṃ ukkiṇṇaparikhāpākāraṃ daḷhagopuraṭṭālakoṭṭhakaṃ puthuvaccaracatukkasandhisiṅghāṭakaṃ sucisamatalarājamaggaṃ sucibhattantarāpaṇaṃ ārāmuyyānataḷākapokkharaṇīudapānasampannaṃ bahuvidhadevaṭṭhānapatimaṇḍitaṃ sabbadosavirahitaṃ, so tasmiṃ nagare sabbathā vepullappatte aññadesaṃ upagaccheyya. Atha taṃ nagaraṃ aparena samayena iddhaṃ bhaveyya phitaṃ subhikkhaṃ [PTS page 331] khemaṃ samiddhaṃ sivaṃ anītikaṃ nirupaddavaṃ nānājanasamākulaṃ, puthukhattiyā brāhmaṇā vessā suddā hatthārohā assārohā rathikā pattikā dhanuggahā tharuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā vammino yodhino dāsaputtā-160. Bhaṭṭiputtā-161. Mallagaṇā-162 āḷārikā sudā kappakā nahāpakā cundā mālākārā suvaṇṇakārā sajjhukārā sīsakārā tipūkārā lohakārā vaṭṭakārā ayakkārā maṇikārā pesakārā kumbhakārā loṇakārā cammakārā rathakārādantakārā rajjukārā kocchakārā suttakārā vilīvakārā dhanukārā jiyakārāusukārā cittakārā raṅgakārā rajakā tantavāyā tunnavāyā heraññikā dussikā gandhikā tiṇahārakā kaṭṭhahārakā hatakā

160. Dāsikaputto (ma) 161. Bhaṭīputtā (ma) 162. Mallakā gaṇakā (ma. )

[SL Page 288] [\x 288/]

Paṇṇikā elikā mūlikā odanikā pūvikā macchikā maṃsikā majjikā naṭakā naccakā laṅghakā indajālikā vetālikā mallā chavaḍāhakā pupphachaḍḍakā venā nesādā gaṇikā lāsikā kumbhadāsiyo sakayavanacīnavilātaujjenakā bhārukacchakā kāsikosalā parantakā māgadhakāsāketakā soraṭṭhakā pāṭheyyakā koṭumbaramādhurakā alasandakasmīragandhārā taṃ nagaraṃ vāsāya upagatā nānāvisayino janā navaṃ suvibhattaṃ adosamanavajjaṃ ramaṇīyaṃ taṃ nagaraṃ passitvā anumānena jānanti 'chekovata bho so nagaravaḍḍhakī, yo imassa nagarassa māpetā'ti, evameva kho mahārāja so bhagavā asamo asamasamo appaṭisamo asadiso atulo asaṅkheyyo appameyyo aparimeyyo amitaguṇo guṇapāramippatto anantadhiti anantatejo anantaviriyo anantabalo buddhabalapāramiṃ [PTS page 332] gato sasenaṃ māraṃ parājetvā diṭṭhijālaṃ padāletvā avijjaṃ khepetvā vijjaṃ uppādetvā dhammukkaṃ dhārayitvā sabbaññutaṃ pāpuṇitvā nijjitavijitasaṅgāmo dhammanagaraṃ māpesi.

Bhagavato kho mahārāja dhammanagaraṃ sīlapākāraṃ hiriparikhaṃ ñāṇadvārakoṭṭhakaṃ viriyaaṭṭālakaṃ saddhāesikaṃ satidovārikaṃ paññāpāsādaṃ suttantavaccaraṃ abhidhammasiṅghāṭakaṃ vinayavinicchayaṃ satipaṭṭhānavithikaṃ. Tassa kho pana mahārāja satipaṭṭhānavithiyaṃ evarūpā āpaṇā pasāritā honti, seyyathīdaṃ-pupphāpaṇaṃ gandhāpaṇaṃphalāpaṇaṃ agadāpaṇaṃ osadāpaṇaṃ amatāpaṇaṃ ratanāpaṇaṃ sabbāpaṇanti. ”

4. “Bhante nāgasena katamaṃ buddhassa bhagavato pupphāpaṇanti?”

'Atthi kho pana mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena ārammaṇavibhattiyo akkhātā, seyyathīdaṃ aniccasaññā dukkhasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā virāgasaññā nirodhasaññā sabbaloke anabhiratasaññā sabbasaṅkhāresu aniccasaññā ānāpānasati uddhumātakasaññā vinīlakasaññā vipubbakasaññā vicchiddakasaññā vikkhāyitakasaññā vikkhittakasaññā hatavikkhittakasaññā lohitakasaññā puḷavakasaññā aṭṭhikasaññā mettāsaññā karuṇāsaññā muditāsaññā upekkhāsaññā maraṇānussati kāyagatāsati imā kho mahārāja buddhena bhagavatā ārammaṇavibhattiyo akkhātā. Tattha yo koci jarāmaraṇā muccitukāmo so tesu aññataraṃ ārammaṇaṃ gaṇhāti, tena ārammaṇena rāgā vimuccati, dosā vimuccati, mohā vimuccati, mānato vimuccati, diṭṭhito vimuccati, saṃsāraṃ tarati, taṇhāsotaṃnivāreti, tividhaṃ malaṃ visodheti, sabbakilese upahantvā

[SL Page 289] [\x 289/]

Amalaṃ virajaṃ suddhaṃ paṇḍaraṃ [PTS page 333] ajātiṃ ajaraṃ amaraṃ sukhaṃ sītibhūtaṃ abhayaṃ nagaruttamaṃ nibbānanagaraṃ pavisitvā arahatte cittaṃ vimoceti. Idaṃ vuccati mahārāja bhagavato pupphāpaṇanti.

“Kammamūlaṃ gahetvāna āpaṇaṃ upagacchatha.
Ārammaṇaṃ kiṇitvāna tato muccatha muttiyā”ti.

5. “Bhante nāgasena, katamaṃ buddhassa bhagavato gandhāpaṇanti?”.

“Atthi kho mahārāja tena bhagavatā sīlavibhattiyo akkhātā, yena sīlagandhena anulittābhagavato puttā sadevakaṃ lokaṃ sīlagandhena dhūpenti sampadhūpenti, disampi anudisampi anuvātampi paṭivātampi vāyanti ativāyanti, eritvā tiṭṭhanti. Katamā tā sīlavibhattiyo? Saraṇasīlaṃ pañcasīlaṃ aṭṭhaṅgasīlaṃ dasaṅgasīlaṃ pañcuddesapariyāpannaṃ pātimokkhasaṃvarasīlaṃ. Idaṃ vuccati mahārāja bhagavato gandhāpaṇanti. Bhāsitampetaṃ mahārāja bhagavatā devātidevena:

'Na pupphagandho paṭivātameti
Na candanaṃ tagaramallikā vā
Satañca gandho paṭivātameti
Sabbā disā sappuriso pavāti.

Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī
Etesaṃ gandhajātānaṃ sīlagandho anuttaro.
Appamatto ayaṃ gandho yāyaṃ tagaracandanī.
Yo ca sīlavataṃ gandho vāti devesu uttamo”ti.

6. “Bhante nāgasena, katamaṃ buddhassa bhagavato phalāpaṇanti?”

“Phalāni kho mahārāja bhagavatā akkhātāni, seyyathīdaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ suññataphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti. [PTS page 334] tattha yo koci yaṃ phalaṃ icchati, so kammamūlaṃ datvā patthitaṃ phalaṃ kiṇāti, yadi sotāpattiphalaṃ, yadi sakadāgāmiphalaṃ, yadi anāgāmiphalaṃ, yadi arahattaphalaṃ, yadi suññataphalasamāpattiṃ, yadi animittaphalasamāpattiṃ, yadi appaṇihitaphalasamāpattiṃ. Yathā mahārāja kassaci purisassa dhuvaphalo ambo bhaveyya, so na tāva tato phalāni pāteti, yāva kayiko na āgacchati,

[SL Page 290] [\x 290/]

Anuppatte pana kayike mūlaṃ gahetvā evaṃ ācikkhati 'ambho purisa eso kho dhuvaphalo ambo, tato yaṃ icchasi ettakaṃ phalaṃ gaṇhāhi, salāṭukaṃ vā dovilaṃ vā kesikaṃ vā āmaṃ vā pakkaṃ vāti, so tena attanā dinnamūlena yadi salāṭukaṃ icchati salāṭukaṃ gaṇhāti, yadi dovilaṃ icchati dovilaṃ gaṇhāti, yadi kesikaṃ icchati kesikaṃgaṇhāti, yadi āmakaṃ icchati āmakaṃ gaṇhāti, yadi pakkaṃ icchati pakkaṃ gaṇhāti. Evameva kho mahārāja yo yaṃ phalaṃ icchati so kammamūlaṃ datvā patthitaṃ phalaṃ gaṇhāti, yadi sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ suññataphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti. Tattha yo koci yaṃ phalaṃ icchati, so kammamūlaṃ datvā patthitaṃ phalaṃ kiṇāti, yadi sotāpattiphalaṃ, yadi sakadāgāmiphalaṃ, yadi anagāmiphalaṃ, yadi arahattaphalaṃ, yadi suññataphalasamāpattiṃ, yadi animittaphalasamāpattiṃ, yadi appaṇihitaphalasamāpattiṃ. Idaṃ vuccati mahārāja bhagavato phalāpaṇanti. ”

“Kammamūlaṃ janā datvā gaṇhanti amatamphalaṃ,
Tena te sukhitā honti ye kītā amatamphalanti”

7. “Bhante nāgasena, katamaṃ buddhassa bhagavato agadāpaṇanti?”

“Agadāni kho mahārāja bhagavatā akkhātāni, yehi agadehi so bhagavā sadevakaṃ lokaṃ kilesavisato parimoceti. Katamāni pana tāni agadāni? Yānimāni mahārāja bhagavatā cattāri ariyasaccāni akkhātāni, seyyathidaṃ- dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminīpaṭipadā ariyasaccaṃ. Tattha ye keci aññāpekkhā catusaccaṃ dhammaṃ sūṇanti, te jātiyā [PTS page 335] parimuccanti, jarāya parimuccanti, maraṇā parimuccanti, sokaparidevadukkhadomanassūpāyāsehi parimuccanti. Idaṃ vuccati mahārāja bhagavato agadāpaṇanti. ”

“Ye keci loke agadā visānaṃ paṭibāhakā
Dhammāgadasamaṃ natthi etaṃ pivatha bhikkhavo”ti.

8. “Bhante nāgasena, katamaṃ buddhassa bhagavato osadhāpaṇanti?”

“Osadhāni kho mahārāja bhagavatā akkhātāni, yehi osadhehi so bhagavā devamanusse tikicchati, seyyathīdaṃ- cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Etehi osadhehi bhagavā micchādiṭṭhiṃ vireceti, micchāsaṅkappaṃ vireceti, micchāvācaṃ vireceti, micchākammantaṃ vireceti, micchājīvaṃ vireceti, micchāvāyāmaṃvireceti, micchāsatiṃ vireceti, micchāsamādhiṃ vireceti, lobhavamanaṃ kāreti, dosavamanaṃ kāreti, mohavamanaṃ kāreti, mānavamanaṃ kāreti, diṭṭhivamanaṃ kāreti,

[SL Page 291] [\x 291/]

Vicikicchāvamanaṃ kāreti, uddhaccavamanaṃ kāreti, thinamiddhavamanaṃ kāreti, abhirikānottappavamanaṃ kāreti, sabbakilesavamanaṃ kāreti. Idaṃ vuccati mahārāja bhagavato osādhāpaṇanti. ”

“Ye keci osadhā loke vijjanti vividhā bahū
Dhammosadhasamaṃ natthi etaṃ vivatha bhikkhavo.
Dhammosadhaṃ pivitvāna ajarāmaraṇā siyuṃ
Bhāvayitvā ca passitvā nibbutā upadhikkhaye”ti.

9. “Bhante nāgasena, katamaṃ buddhassa bhagavato amatāpaṇanti?”

“Amataṃ kho mahārāja bhagavatā akkhātaṃ, yena amatena so bhagavā sadevakaṃ lokaṃ [PTS page 336] abhisiñci, yena amatena abhisittā devamanussā jātijarāvyādhimaraṇasokaparidevadukkhadomanassūpāyāsehi parimucciṃsu. Katamaṃ taṃ amataṃ?Yadidaṃ kāyagatāsati. Bhāsitampetaṃ mahārāja bhagavatā devātidevena 'amataṃ te bhikkhave paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī'ti. Idaṃ vuccati mahārāja bhagavato amatāpaṇanti. ”

“Byādhitaṃ janataṃ disvā amatāpaṇaṃ pasārayi
Kammena taṃ kiṇitvāna amataṃ ādetha bhikkhavo”ti.

10. “Bhante nāgasena, katamaṃ buddhassa bhagavato ratanāpaṇanti?”

“Ratanāni kho mahārāja bhagavatā akkhātāni, yehi ratanehi bhusitā bhagavato puttā sadevakaṃ lokaṃ virocenti obhāsenti pabhāsenti, jalanti pajjalanti, uddhaṃ adho tiriyaṃ ālokaṃ dassenti katamāni tāni ratanāni? Sīlaratanaṃ samādhiratanaṃ paññāratanaṃ vimuttiratanaṃ vimuttiñāṇadassanaratanaṃ paṭisambhidāratanaṃ bojjhaṅgaratanaṃ.

Katamaṃ mahārāja bhagavato sīlaratanaṃ? Pātimokkhasaṃvarasīlaṃ indriyasaṃvarasīlaṃ ājīvapārisuddhisīlaṃ paccayasannissitasīlaṃ cullasīlaṃ majjhimasīlaṃ mahāsīlaṃ maggasīlaṃ phalasīlaṃ. Sīlaratanena kho mahārāja vibhusitassa puggalassa sadevako loko samārako sabrahamako sassamaṇabrāhmaṇī pajā pihayati pattheti sīlaratanapiladdho-163. Kho mahārāja bhikkhu disampi anudisampi uddhampi adho'pi tiriyampi virocati atirocati, heṭṭhato avīciṃ uparito bhavaggaṃ upādāya etthantare sabbaratanāni atikkamitvā atisayitvā

163. Pilandho (ma. , Sī. Mu. )

[SL Page 292] [\x 292/]

Ajjhottharitvā tiṭṭhati. Evarūpāni kho mahārāja sīlaratanāni bhagavato ratanāpaṇe pasāritāni. Idaṃ vuccati mahārāja bhagavato sīlaratananti. [PTS page 337]

“Evarūpāni sīlāni santi buddhassa āpaṇe, “
Kammena taṃ kiṇitvāna ratanaṃ vo pilandhathā”ti.

11. Katamaṃ mahārāja bhagavato samādhiratanaṃ? Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi, suññato samādhi, animitto samādhi, appaṇihito samādhi. Samādhiratanaṃ kho mahārāja piladdhassa-164. Bhikkhuno ye te kāmavitakkā byāpādavitakkā vihiṃsavitakkā mānauddhaccadiṭṭhivicikicchākilesavatthūni vividhāni ca kuvitakkāni te sabbe samādhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇṭhahanti na upalippanti. Yathā mahārāja vāri pokkharapatte vikirati vidhamati viddhaṃsati na saṇṭhāti na upalippati, - taṃ kissa hetu? Parisuddhattā padumassa- evameva kho mahārāja samādhiratanaṃ piladdhassa bhikkhuno ye te kāmavitakkavyāpādavitakkavihiṃsavitakkamānuddhaccadiṭṭhivicikicchā kilesavatthūni vividhāni ca kuvitakkāni te sabbe samādhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇṭhahanti na upalippanti. Taṃ kissa hetu? Parisuddhattā samādhissa. Idaṃ vuccati mahārāja bhagavato samādhiratanaṃ. Evarūpāni kho mahārāja samādhiratanāni bhagavato ratanāpaṇe pasāritānī”ti.

“Samādhiratanamālassa kuvitakkā na jāyare,
Na ca vikkhipate cittaṃ etaṃ tumhe pilandhathā”ti.

12. Katamaṃ mahārāja bhagavato paññāratanaṃ? Yāya mahārāja paññāya ariyasāvako idaṃ kusalanti yathābhūtaṃ pajānāti, idaṃ akusalanti yathābhūtaṃ pajānāti, idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhaṃ idaṃ [PTS page 338] sukkaṃ idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ pajānāti, idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Idaṃ vuccati mahārāja bhagavato paññāratananti. ”

“Paññāratanamālassa na ciraṃ vattate bhavo,
Khippaṃ phasseti amataṃ na ca so rocate bhave”ti.


164. Pilandhassa (sī. Mu, ma. )

[SL Page 293] [\x 293/]

13. Katamaṃ mahārāja bhagavato vimuttiratanaṃ? Vimuttiratananti kho mahārāja arahattaṃ vuccati, arahattaṃ patto kho mahārāja bhikkhu vimuttiratanaṃ piladdho'ti vuccati. Yathā mahārāja puriso muttākalāpamaṇikanakapavāḷābharaṇapatimaṇḍito akalū-165. Tagaratālīsakalohitacandanānulittagatto nāgapunnāgasalaḷacampakayuthikātimuttakapāṭalūppalavassikamallikāvicitto sesajaneatikkamitvā virocati atirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati mālāgandharatanābharaṇehi, evameva kho mahārāja arahattaṃ patto khīṇāsavo vimuttiratanapiladdho upādāyupādāya vimuttānaṃ bhikkhūnaṃ atikkamitvā samatikkamitvā virocati atirocati obhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati vimuttiyā? Taṃ kissa hetu? Aggaṃ mahārāja etaṃ pilandhanaṃ sabbapilandhanānaṃ yadidaṃ vimuttipilandhanaṃ. Idaṃ vuccati mahārāja bhagavato vimuttiratananti. ”

“Maṇimālādharaṃ geha jano sāmiṃ udikkhati
Vimuttiratanamālantu udikkhanti sadevakā”ti.

14. Katamaṃ mahārāja bhagavato vimuttiñāṇadassanaratanaṃ? Paccavekkhanañāṇaṃ mahārāja bhagavato vimuttiñāṇadassanaratananti [PTS page 339] vuccati yena ñāṇena ariyasāvako maggaphalanibbānāni pahīnakilesāvasiṭṭhakilese ca paccavekkhati.

“Yena ñāṇena bujjhanti ariyā katakiccataṃ,
Taṃ ñāṇaratanaṃ laddhuṃ vāyametha jinorasā”ti.

15. Katamaṃ mahārāja bhagavato paṭisambhidāratanaṃ? Catasso kho mahārāja paṭisambhidāyo atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā'ti. Imehi kho mahārāja catūhi paṭisambhidāratanehi samalaṅkato bhikkhu yaṃ yaṃ parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhuto abhīruacchambhi anutrāsī vigatalomahaṃso parisaṃ upasaṃkamati. Yathā mahārāja yodho saṅgāmasūro sannaddhapañcāvudho asambhīto saṅgāmaṃ otarati 'sace amittā dūre bhavissanti usanā pātayissāmi, tato orato bhavissanti sattiyā paharissāmi, tato orato bhavissanti kaṇayena paharissāmi, upagataṃ santaṃ maṇḍalaggena dvidhā chindissāmi, kāyūpagataṃ churikāya vijjhissāmī'ti. Evameva kho mahārāja catupaṭisambhidāratanamaṇḍito bhikkhu asambhīto parisaṃ upasaṅkamati 'yo koci maṃ atthapaṭisambhide
—–
165. Agalū (ma)

[SL Page 294] [\x 294/]

Pañhaṃ pucchissati, tassa atthena atthaṃ kathayissāmi, kāraṇena kāraṇaṃ kathayissāmi, hetunā hetuṃ kathayissāmi, nayena nayaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena yo koci maṃ dhammapaṭisambhide pañhaṃpucchissati, tassa dhammena dhammaṃ kathayissāmi. Amatena amataṃ kathayissāmi, asaṅkhatena asaṅkhataṃ kathayissāmi, nibbānena nibbānaṃ kathayissāmi, suññatāya suññataṃ [PTS page 340] kathayissāmi, animittena animittaṃ kathayissāmi, appanihitena appanihitaṃ kathayissāmi, anejena anejaṃkathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena. Yo koci maṃ niruttipaṭisambhide pañhaṃ pucchissati, tassa niruttiyā niruttiṃ kathayissāmi, padena padaṃ kathayissāmi, anupadena anupadaṃ kathayissāmi, akkharena akkharaṃ kathayissāmi, sandhiyā sandhiṃ kathayissāmi, byañjanena byañjanaṃ kathayissāmi, anubyañjanena anubyañjanaṃ kathayissāmi, vaṇṇena vaṇṇaṃ kathayissāmi, sarena saraṃ kathayissāmi, paññattiyā paññattiṃ kathayissāmi, vohārena vohāraṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena yo koci maṃ paṭibhānapaṭisambhide pañhaṃ pucchissati, tassa paṭibhānena paṭibhānaṃ kathayissāmi, opammena opammaṃ kathayissāmi, lakkhaṇena lakkhaṇaṃ kathayissāmi, rasena rasaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇenā'ti. Idaṃ vuccati mahārāja bhagavato paṭisambhidāratananti.

“Paṭisambhidā kiṇitvāna ñāṇena phassayeyya yo,
Asamabhīto anubbiggo atirocati sadevake”ti.

16. Katamaṃ mahārāja bhagavato bojjhaṅgaratanaṃ? Sattime mahārāja bojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo'ti. Imehi kho mahārāja sattahi sambojjhaṅgaratanehi patimaṇḍito bhikkhu sabbaṃ tamaṃ abhibhuyya sadevakaṃ lokaṃ obhāseti pabhāseti ālokaṃ janeti. Idaṃ vuccati mahārāja bhagavato bojjhaṅgaratananti. [PTS page 341]

“Bojjhagaratanamālassa uṭṭhahanti-166. Sadevakā.
Kammena taṃ kiṇitvāna ratanaṃ vo pilandhathā”ti.

17. “Bhante nāgasena katamaṃ buddhassa bhagavato sabbāpaṇanti?”

[SL Page 295] [\x 295/]

“Sabbāpaṇaṃ kho mahārāja bhagavato navaṅgaṃ buddhavacanaṃ, sārīrikāni pāribhogikāni cetiyāni, saṅgharatanañca. Sabbāpaṇe mahārāja bhagavā jātisampatti pasāritā, bhogasampatti pasāritā, āyusampatti pasāritā, ārogyasampatti pasāritā, vaṇṇasampatti pasāritā, paññāsampatti pasāritā, mānusikasampatti pasāritā, dibbasampatti pasāritā, nibbānasampatti pasāritā, tattha ye taṃ taṃ sampattiṃ icchanti, te kammamūlaṃ datvā patthitapatthitaṃ sampattiṃ kiṇanti. Keci sīlasamādānena kiṇanti, keci uposathakammena kiṇanti, appamattakenapi kammamūlena upādāyupādāya sampattiyo paṭilabhanti. Yathā mahārāja āpaṇikassa āpaṇe tilamuggamāse parittakenapi taṇḍulamuggamāsena appakenapi mūlena upādāyupādāya gaṇhanti, evameva kho mahārāja bhagavato sabbāpaṇe appamattakenapi kammamūlena upādāyūpādāya sampattiyo paṭilabhanti idaṃ vuccati mahārāja bhagavato sabbāpaṇanti.

“Āyu arogatā vaṇṇaṃ saggaṃ uccākulīnatā,
Asaṅkhatañca amataṃ atthi sabbāpaṇe jine.
Appena bahukenāpi kammamūlena gayhati,
Kiṇitvā saddhāmūlena samiddhā hotha bhikkhavo”ti.

18. Bhagavato kho mahārāja dhammanagare evarūpā janāpaṭivasanti suttantikā venayikāābhidhammikā dhammakathikā jātakabhāṇakā dīghabhāṇakā majjhimabhāṇakā [PTS page 342] saṃyuttabhāṇakāaṅguttarabhāṇakā buddakabhāṇakā sīlasampannā samādhisampannā paññāsampannā bojjhaṅgabhāvanāratā vipassakā sadatthamanuyuttā āraññikā rukkhamūlikā abbhokāsikā palālapuñjakā sosānikā nesajjikā paṭipannakā phalaṭṭhā sekhā phalasamaṅgino sotāpannā sakadāgāmino anāgāmino arahanto tevijjā chaḷabhiññā iddhimanto paññāya pāramiṃ gatā satipaṭṭhānasammappadhānaiddhipādaindriyabalabojjhaṅgamaggavarajhānavi- mokkharūpārūpasantasukhasa māpattikusalā, tehi arahantehi ākulaṃ samākulaṃ ākiṇṇaṃ samākiṇṇaṃ naḷavanasaravanamivadhammanagaraṃ ahosi. Bhavatīha-

“Vītarāgā vītadosā vītamohā anāsavā,
Vītataṇhā anādānā dhammanagare vasanti te.

Āraññakā dhūtadharā jhāyino lūkhacīvarā,
Vivekābhiratā dhīrā dhammanagare vasanti te.

Nesajjikā santhatikā atho'pi ṭhānacaṅkamā,
Paṃsukūladharā sabbe dhammanagare vasanti te.

[SL Page 296] [\x 296/]

Ticīvaradharā santā cammakhaṇḍacatutthikā
Ratā ekāsane viññū dhammanagare vasanti te.

Appicchā nipakā dhīrā appāhārā alolūpā
Lābhālābhena santuṭṭhā dhammanagare vasanti te.

Jhāyī jhānaratā dhīrā santacittā samāhitā
Ākiñcaññaṃ patthayānā dhammanagare vasanti te.

Paṭipannā phaladdhā ca sekhā phalasamaṅgino
Āsiṃsakā uttamatthaṃ dhammanagare vasanti te.

Sotāpannā ca vimalā sakadāgāmino ca ye
Anāgāmī ca arahanto dhammanagare vasanti te.

Satipaṭṭhānakusalā bojjhaṅgabhāvanāratā
Vipassakā dhammadharā dhammanagare vasanti te. [PTS page 343]

Iddhipādesu kusalā samādhibhāvanā ratā
Sammappadhānamanuyuttā dhammanagare vasanti te.

Abhiññāpāramippattā pettike gocare ratā
Antalikkhamhi caraṇā dhammanagare vasanti te.

Okkhittacakkhū mitabhāṇī guttadvārā susaṃvutā
Sudantā uttame dhamme dhammanagare vasanti te.

Tevijjaja chaḷabhiññā ca iddhiyā pāramiṃgatā
Paññāya pāramippattā dhammanagare vasanti te” ti.

19. Ye kho mahārāja bhikkhū aparimitañāṇavaradharā asaṅgā atuliyaguṇā atulayasā atulabalā atulatejā dhammacakkānuppavattakā paññāpāramiṃ gatā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare 'dhammasenāpatino'ti vuccanti.

Ye pana te mahārāja bhikkhū iddhimanto adhigatapaṭisambhidā pattavesārajjā gaganavarā durāsadā duppasahā anālambavarā sasāgaramahīdharapaṭhavikampakācandasuriyaparimajjakāvikubbaṇādhiṭṭhānābhinīhā- rakusalā iddhiyā pāramiṃ gatā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare'purohitā'ti vuccanti.

Ye pana te mahārāja bhikkhū dhutaṅgamanugatā appicchā santuṭṭhā viññattimanesanajigucchakā piṇḍāya sapadānacārino bhamarā'va gandhamanughāyitvā pavisanti vicittakānanaṃ kāye ca jīvite ca

[SL Page 297] [\x 297/]

Nirapekkhā arahattamanuppattā dhutaṅgaguṇe agganikkhittā. Evarūpā kho mahārāja bhikkhu bhagavato dhammanagare 'akkhadassā'ti vuccanti.

Ye pana te mahārāja bhikkhū parisuddhā vimalā nikkilesā cutupapātakusalā dibbacakkhumhi pāramiṃ gatā, evarūpā kho mahārāja bhikkhu bhagavato dhammanagare 'nagarajotakā'ti vuccanti.

Ye pana te mahārāja bhikkhu [PTS page 344] bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā sithiladhanitadīgharassagarukalahukakkharaparicchedakusalā navaṅgasāsanadharā, evarūpā kho mahārāja bhikkhu bhagavato dhammanagare 'dhammarakkhā'ti vuccanti.
Ye pana te mahārāja bhikkhu vinayaññū vinayakovidā nidānapaṭhanakusalā āpatti - anāpatti- garuka - satekiccha - atekiccha -vuṭṭhāna - desanā - niggaha - paṭikamma osāraṇa - nissāraṇa - paṭisāraṇa - kusalā vinaye pāramiṃ gatā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare 'rūpadakkhā'ti-213. Vuccanti.

Ye pana te mahārāja bhikkhu vimuttivarakusumamālābaddhā varapavaramahagghaseṭṭhabhāvamanuppattā bahujanakantamahipatthitā, evarūpā kho mahārāja bhikkhu bhagavato dhammanagare 'pupphāpaṇikā'ti vuccanti.

Ye pana te mahārāja bhikkhu catusaccābhisamayapaṭividdhā diṭṭhasaccā viññātasāsanā catusu sāmaññaphalesu tiṇṇavicikicchā paṭiladdhaphalasukhā aññesampi paṭipannānaṃ te phale saṃvibhajanti, evarūpā kho mahārāja bhikkhu bhagavato dhammanagare 'phalāpaṇikā'ti vuccanti.

Ye pana te mahārāja bhikkhū sīlavarasugandhamanulittā anekavidhabahuguṇadharā kilesamaladuggandhavidhamakā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare 'gandhāpaṇikā'ti vuccanti.

Ye pana te mahārāja bhikkhu dhammakāmā piyasamudāhārā abhidhamme abhivinaye uḷārapāmojjā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi dhammavararasaṃ pivanti, kāyena vācāya manasā dhammavararasamogāḷhā adhimattapaṭibhānā dhammesu dhammesanapaṭipannā ito vā tato vā yattha yattha appicchakathā santuṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā [PTS page 345] vattate, tattha tattha gantvā taṃ taṃ kathārasaṃ pivanti, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare 'soṇḍā pipāsā'ti vuccanti.


213. Rūparakkhā (ma).

[SL Page 298] [\x 298/]
Ye pana te mahārāja bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyuttā nisajjaṭṭhānacaṅkamehi rattindivaṃ vītināmenti bhāvanānuyogamanuyuttā kilesapaṭibāhanāya sadatthapasutā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare 'nagaraguttikā'ti vuccanti.

Ye pana te mahārāja bhikkhū navaṅgaṃ buddhavacanaṃ atthato ca byañjanato ca nayato ca kāraṇato ca hetuto ca udāharaṇato ca vācenti anuvācenti bhāsanti anubhāsanti, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare 'dhammapaṇikā'ti vuccanti.

Ye pana te mahārāja bhikkhu dhammaratanabhogena āgamapariyattisutabhogena bhogino dhanino niddiṭṭhasarabyañjanalakkhaṇapaṭivedhā viññū pharaṇā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare dhammaseṭhino'ti vuccanti.

Ye pana te mahārāja bhikkhū uḷāradesanāpaṭivedhā parivaṇṇārammaṇavibhattiniddesā sikkhāguṇapāramippattā, evarūpā kho mahārāja bhikkhū bhagavato dhammanagare vissutadhammikā'ti vuccanti.

Evaṃ suvibhattaṃ kho mahārāja bhagavato dhammanagaraṃ, evaṃ sumāpitaṃ, evaṃ suvihitaṃ, evaṃ suparipuritaṃ, evaṃ suvavatthāpitaṃ, evaṃ surakkhitaṃ, evaṃ sugopitaṃ, evaṃ duppasayhaṃ paccatthikehi paccāmittehi. Iminā mahārāja kāraṇena iminā hetunā iminā nayena iminā anumānena ñātabbaṃ atthi 'so bhagavā'ti.

“Yathāpi nagaraṃ disvā suvibhattaṃ manoramaṃ,
Anumānena jānanti vaḍḍhakissa mahattanaṃ.

Tatheva lokanāthassa disvā dhammapuraṃ varaṃ,
Anumānena jānanti atthi so bhagavā iti. [PTS page 346]

Anumānena jānanti ummī disvāna sāgare,
Yathāyaṃ dissate ummī mahanto so bhavissati.
Tathā buddhaṃ sokanudaṃ sabbatthamaparājitaṃ,
Taṇhakkhayamanuppattaṃ bhavasaṃsāramocanaṃ.

Anumānena ñātabbaṃ ummī disvā sadevake,
Yathā dhammūmmivipphāro aggo buddho bhavissati.

Anumānena jānanti disvā accuggataṃ giriṃ
Yathā accuggato eso himavā so bhavissati.
[SL Page 299] [\x 299/]

Tathā disvā dhammagiriṃ sītībhūtaṃ nirupadhiṃ
Accuggataṃ bhagavato acalaṃ suppatiṭṭhitaṃ.

Anumānena ñātabbaṃ disvāna dhammapabbataṃ
Tathā hi so mahāvīro aggo buddho bhavissati.

Yathā'pi gajarājassa padaṃ disvāna mānusā
Anumānena jānanti mahā eso gajo iti.

Tatheva buddhanāgassa padaṃ disvā vibhāvino
Anumānena jānanti uḷāro so bhavissati.

Anumānena jānānti bhīte disvāna kummige
Migarājassa saddena bhītā me kummigā iti.

Tatheva titthiye disvā vitthate bhītamānase
Anumānena ñātabbaṃ dhammarājena gajjitaṃ.

Nibbutaṃ paṭhaviṃ disvā haritapattaṃ mahodikaṃ.
Anumānena jānanti mahāmeghena nibbutaṃ

Tathevimaṃ janaṃ disvā āmoditapamoditaṃ
Anumānena ñātabbaṃ dhammameghena tappitaṃ.

Laggaṃ disvā bhusaṃ paṅkaṃ kalaladdagataṃ mahiṃ.
Anumānena jānanti vārikkhandho mahā gato.

Tathevimaṃ janaṃ disvā rajapaṅkasamohitaṃ
Vahitaṃ dhammanadiyā vissaṭṭhaṃ dhammasāgare

Dhammāmatagataṃ disvā sadevakamimaṃ mahiṃ
Anumānena ñātabbaṃ dhammakkhandho mahā gato. [PTS page 347]

Anumānena jānanti ghāyitvā gandhamuttamaṃ
Yathāyaṃ vāyati gandho bhessanti pupphitā dumā

Tathevāyaṃ sīlagandho pavāyati sadevake
Anumānena ñātabbaṃ atthi buddho anuttaro”ti.

20. Evarūpena kho mahārāja kāraṇasatena kāraṇasahassena hetusatena hetusahassena nayasatena nayasahassena opammasatena opammasahassena sakkā buddhabalaṃ upadassayituṃ. Yathā mahārāja dakkho mālākāro nānāpuppharāsimhā ācariyānusatthiyā

[SL Page 300] [\x 300/]

Paccattapurisakārena vicittaṃ mālāguṇarāsiṃ kareyya, evameva kho mahārāja so bhagavā vicittapuppharāsi viya anantaguṇo appameyyaguṇo. Ahametarahi jinasāsane mālākāro viya pupphaganthako pubbakānaṃ ācariyānaṃ maggenapi mayhaṃ buddhibalenapi asaṅkheyyenapi kāraṇena anumānena buddhabalaṃ dīpayissāmi. Tvampanettha chandaṃ janehi savaṇāyā”ti.

21. “Dukkaraṃ bhante nāgasena aññesaṃ evarūpena kāraṇena anumānena buddhabalaṃ upadassayituṃ. Nibbuto'smi bhante nāgasena tumhākaṃ paramavicittena pañhaveyyākaraṇenā”ti.

Anumānapañho [PTS page 348] paṭhamo.

2. Dhutaṅgapañho.

“Passathāraññake bhikkhū ajjhogāḷhe dhūte guṇe
Pūna passati gihī rājā anāgāmiphale ṭhite.

Ubho'pi te viloketvā uppajjī saṃsayo mahā
Bujjheyya ce gihī dhamme dhutaṅgaṃ nipphalaṃ siyā.

Paravādivādamathanaṃ nipuṇaṃ piṭakattaye,
Handa pucche kathiseṭṭhaṃ so me kaṅkhaṃ vinessatī” ti.

1. Atha kho milindo rājā yenāyasmā nāgaseno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgasenaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca 'bhante nāgasena atthi koci gihī agāriko kāmabhogī puttadārasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārayanto jātarūparajataṃ sādiyanto maṇimuttākañcanavicittamolibaddho, yena santaṃ paramatthaṃ nibbānaṃ sacchikatanti?”

“Na mahārāja ekaññeva sataṃ na dve satāni na tīṇi catupañca satāni na sahassaṃ na koṭisataṃ na koṭisahassaṃ na koṭisatasahassaṃ tiṭṭhatu mahārāja dasannaṃ vīsatiyā satassasahassassa abhisamayo, katamena te pariyāyena anuyogaṃ dammīti. ”

“Tvamevataṃ brūhi”ti.

[SL Page 301] [\x 301/]

“Tena hi te mahārāja kathayissāmi satena vā sahassena vā satasahassena vā koṭiyā vā koṭisatena vā koṭisahassena vā koṭisatasahassena vā. Yā kāci navaṅge buddhavacane sallekhitācārapaṭipattidhutaguṇavaraṅganissitā [PTS page 349] kathā, tā sabbā idha samosarissanti. Yathā mahārāja ninnunnatasamavisamathalāthaladesabhāge abhivaṭṭhaṃ udakaṃ sabbantaṃ tato vinigalitvā mahodadhiṃ sāgaraṃ samosarati, evameva kho mahārāja sampādake sati yā kāci navaṅge buddhavacane sallekhitācārapaṭipattidhutaguṇavaraṅganissitā kathā, tā sabbā idha samosarissanti.

Mayhampettha mahārāja paribyattatāya buddhiyā kāraṇaparidīpanaṃ samosarissati teneso attho sivibhatto vicitto paripuṇṇo samānīto bhavissati. Yathā mahārāja kusalo lekhācariyo anusiṭṭho lekhaṃ osārento attano byattatāya buddhiyā kāraṇaparidīpanena lekhaṃ paripūreti, evaṃ sā lekhā samattā paripuṇṇā anūnikā bhavissati, evameva mayhampettha paribyattatāya buddhiyā kāraṇaparidīpanaṃ samosarissati, tena so attho suvibhatto vicitto paripuṇṇo parisuddho samānīto bhavissati.

2. Nagare mahārāja sāvatthiyā pañcakoṭimattā ariyasāvakā bhagavato upāsakaupāsikāyo sattapaññāsasahassānī tīṇisatasahassāni anāgāmiphale patiṭṭhitā, te sabbe'pi gihīyeva na pabbajitā.

Puna tattheva gaṇḍambamūle yamakapāṭihāriye vīsatipāṇakoṭiyo abhisamiṃsu. Puna mahārāhulovāde, mahāmaṅgalasuttante, samacittapariyāye, parābhavasuttante, purābhedasuttante, kalahavivādasuttante, cūḷabyuhasuttante, mahābyuhasuttante, tuvaṭakasuttante, sāriputtasuttante gaṇanapathamatītānaṃ devatānaṃ dhammābhisamayo ahosi.

Nagare rājagahe paññāsasahassāni tīṇisatasahassāni ariyasāvakā bhagavato upāsakaupāsikāyo. Puna tattheva dhanapālahatthināgadamane navutipāṇakoṭiyo, pārāyaṇasamāgame pāsāṇake cetiye cuddasapāṇakoṭiyo, puna indasālaguhāyaṃ asītidevatākoṭiyo, puna bārāṇasiyaṃ [PTS page 350] isipatane migadāye paṭhame dhammadesane aṭṭhārasabrahmakoṭiyo aparimāṇā ca devatāyo, puna tāvatiṃsabhavane paṇḍukambalasilāyaṃ abhidhammadesanāya asītidevatākoṭiyo, devorohaṇe saṅkassanagaradvāre lokavivaraṇapāṭihāriye pasannānaṃ naramarūnaṃ tiṃsakoṭiyo abhisamiṃsu.

[SL Page 302] [\x 302/]

Puna sakkesu kapilavatthusmiṃ nigrodhārāme buddhavaṃsadesanāya mahāsamayasuttantadesanāya cagaṇanapathamatītānaṃ devatānaṃ dhammābhisamayo ahosi. Puna sumanamālākārasamāgame garahadinnasamāgame ānandaseṭṭhisamāgame jambukājīvakasamāgame maṇḍukadevaputtasamāgame maṭṭakuṇḍalīdevaputtasamāgame sulasānagarasobhinīsamāgame sirimānagarasobhinīsamāgame pesakāradhitusāmagame cūlasubhaddāsamāgame sāketabrāhmaṇassa ālāhanadassanasamāgame sunāparantakasamāgame sakkapañhasamāgame tirokuḍḍasamāgame ratanasuttasamāgame paccekaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.

Yāvatā mahārāja bhagavā loke aṭṭhāsi tāva tīsu maṇḍalesu soḷasasu mahājanapadesu yattha yattha bhagavā vihāsi, tattha tattha yebhuyyena dve tayo catupañcasataṃ sahassaṃ satasahassaṃ devā ca manussā ca santaṃ paramatthaṃ nibbānaṃ sacchikariṃsu. Ye te mahārāja devā gihīyeva te. Na te pabbajitā. Etāni ceva mahārāja aññāni ca anekāni devatākoṭisatasahassāni gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikariṃsū”ti.

4. “Yadi bhante nāgasena gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, atha imāni dhutaṅgāni kamatthaṃ sādhenti? Tena kāraṇena dhūtaṅgāni [PTS page 351] akiccakarāni honti. Yadi bhante nāgasena vinā mantosadhehi byādhayo vūpasammanti, kiṃ vamanavirecanādinā sarīradubbalakaraṇena yadi muṭṭhihi paṭisattuniggaho bhavati, kiṃ asisattisaradhanukodaṇḍalaguḷamuggarehi. Yadi gaṇṭhikuṭilasusirakaṇṭalatāsākhā ālambitvā rukkhamabhirūhanaṃ bhavati, kiṃ dīghadaḷhanisseṇipariyesanena? Yadi thaṇḍilaseyyāya dhātusamatā bhavati, kiṃ sukhasamphassassa mahatimahāsirisayanassa pariyesanena? Yadi ekako sāsaṅkasabhayavisamakantārataraṇasamattho bhavati, kiṃ sannaddhasajjamahatimahāsatthapariyesanena? Yadi nadīsaraṃ bāhunā tarituṃ samattho bhavati, kiṃ dhūvasetu - nāvā - pariyesanena. Yadi sakasantekena ghāsacchādanaṃ kātuṃ pahoti, kiṃ parūpasevanā piyasamullāpapacchāpūredhāvanena? Yadi akhātataḷāke udakaṃ labbhati, kiṃ udapānataḷākapokkharaṇīkhaṇanena? Evameva kho bhante nāgasena yadi gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, kiṃ dhutaguṇavarasamādiyanenā?” Ti.

5. “Aṭṭhavīsati kho panime mahārāja dhutaṅgaguṇā yathābhuccaguṇā yehi guṇehi dhutaṅgāni sabbabuddhānaṃ pihayitāni patthitāni katame aṭṭhavīsati? Idha mahārāja dhutaṅgaṃ suddhājīvaṃ sukhaphalaṃ

[SL Page 303] [\x 303/]

Anavajjaṃ na paradukkhāpanaṃ abhayaṃ asampīḷanaṃ ekantavaḍḍhikaṃ aparihāṇiyaṃ amāyaṃ ārakkhā patthitadadaṃ sabbasattadamanaṃ saṃvarahitaṃ patirūpaṃ anissitaṃ vippamuttaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ mānappahānaṃ kuvitakkacchedanaṃ kaṅkhāvitaraṇaṃ kosajjaviddhasanaṃaratippahānaṃ khamanaṃ atulaṃ appamāṇaṃ sabbadukkhakkhayagamanaṃ. Ime khomahārāja aṭṭhavīsati dhutaṅgaguṇā yathābhuccaguṇā yehi [PTS page 352] guṇehi dhutaṅgāni sabbabuddhānaṃ pihayitāni patthitāni.

Ye kho te mahārāja dhutaguṇe sammā upasevanti te aṭṭhārasahi guṇehi samūpetā bhavanti. Katamehi aṭṭhārasahi? Cāro-214. Tesaṃ suvisuddho hoti, paṭipadā supuritā hoti, kāyikaṃ vācasikaṃ surakkhitaṃ hoti, manosamācāro suvisuddho hoti, viriyaṃ supaggahītaṃ hoti, bhayaṃ vūpasammati, attānudiṭṭhi byapagatā hoti, āghāto uparatohoti, mettā upaṭṭhitā hoti, sabbasattānaṃ garukato hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, aniketo hoti, yatthā phāsu tattha vihārī hoti, pāpajegucchi hoti, vivekārāmo hoti satataṃ appamatto hoti. Ye te mahārāja dhutaguṇe sammā upasevanti, te imehi aṭṭhārasahi guṇehi samupetā bhavanti.

6. Dasa ime mahārāja puggalā dhutaguṇārahā. Katame dasa? Saddho hoti hirimā dhitimā akuho atthavasī alolo sikkhākāmo daḷhasamādāno anujjhānabahulo mettāvihārī. Ime kho mahārāja dasapuggalā dhutaguṇārahā.

7. Ye te mahārāja gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, sabbe te purimāsu jātīsu terasasu dhutaguṇesu katupāsanā katabhumikammā. Te tattha vārañca paṭipattiñca sodhayitvā ajjetarahi gihī'va santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Yathā mahārāja kusalo issattho antevāsike paṭhamaṃ tāva upāsanasālāyaṃ cāpabhedacāpāropaṇagahaṇamuṭṭhipatipīḷana - aṅgulivināmana - pādaṭhapana saragahaṇa sandahana - ākaḍḍhana - sandhāraṇa lakkhaniyamana - khipane tiṇapurisakachaṇaka - tiṇapalāla - mattikāpuñja -phalaka - lakkhavedhe anusikkhāpetvā rañño santike upāsanaṃ ārādhayitvā ājaññarathagaja - turaga - dhana - dañña hirañña - suvaṇṇa - dāsi dāsa - bhariyā - gāmacaraṃ [PTS page 353] - labhati, evameva kho mahārāja ye te gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātīsu terasasu dhutaguṇesu katupāsanā katabhumikammā. Te tattheva

——
214. Ācāro (ma)

[SL Page 304] [\x 304/]

Vārañca paṭipattiñca sodhayitvā ajjetarahi gihīyeva santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Na mahārāja dhutaguṇesu pubbāsevanaṃ vinā ekissā yeva jātiyā arahattasacchikiriyā hoti, uttamena pana viriyena uttamāya paṭipattiyā tathārūpena ācariyena kalyāṇamittena arahattasacchikiriyā hoti.

8. Yathā vā pana mahārāja bhisakko sallakatto ācariyaṃ dhanena vā vattapaṭipattiyāvā ārādhetvā satthagahaṇa - chedana - lekhana - vedhana - salalūddharaṇa -vaṇadhovana sosana - bhesajjānulimpanavamanavirecanānuvāsana - kiriyamanusikkhitvā vijjāsu katasikkho katupāsāno katahattho āture upasaṅkamati tikicchāya, evameva kho mahārāja ye te gihī agārikā kāmabhogino santiṃ paramatthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātīsu terasasu dhutaguṇesu katupāsanā katabhumikammā te tattheva cārañca paṭipattiñca sodhayitvā ajjetarahi gihīyeva santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Na mahārāja dhutaguṇehi avisuddhānaṃ dhammābhisamayo hoti. Yathā mahārāja udakassa asevanena bījānaṃ avirūhanaṃ hoti, evameva kho mahārāja dhutaguṇehi avisuddhānaṃ dhammābhisamayo na hoti. Yathā pana mahārāja akatakusalānaṃ akatakalyāṇānaṃ sugatigamanaṃ na hoti, evameva kho mahārāja dhutaguṇehi avisuddhānaṃ dhammābhisamayo na hoti.

9. Paṭhavisamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ patiṭṭhāṭṭhena. Āposamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbakilesamaladhovanaṭṭhena. Tejosamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbakilesavanajjhāpanaṭṭhena. [PTS page 354] vāyosamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbakilesamalarajopavāhanaṭṭhena agadasamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbakilesabyādhivūpasamanaṭṭhena. Amatasamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbakilesavisanāsanaṭṭhena. Khettasamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbasāmaññaguṇasassavirūhaṇaṭṭhena. Manoharasamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ patthiticchitasabbasampattivaradadaṭṭhena. Nāvāsamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ saṃsāramahaṇṇavapāragamanaṭṭhena. Bhīruttānasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ jarāmaraṇabhītānaṃ assāsakaraṇaṭṭhena. Mātusamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ kilesadukkhapatipīḷitānaṃ anuggāhakaṭṭhena. Pitusamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ kusalavaḍḍhikāmānaṃ sabbasāmaññaguṇajanakaṭṭhena. Mittasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ sabbasāmaññaguṇa pariyesanaavisaṃvādakaṭṭhena padumasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ sabbakilesamalehi anupalittaṭṭhena.

[SL Page 305] [\x 305/]

Catujātiyavaragandhasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ kilesaduggandha - paṭivinodaneṭṭhena. Girirājavarasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ aṭṭhalokadhammavātehi akampiyaṭṭhena. Ākāsasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ sabbatthagahaṇāpagata - uru - visaṭa - vitthata - mahantaṭṭhena. Nadīsamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ kilesamalavāhanaṭṭhena. Sudesikasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ jātikantāra kilesavanagahananittharaṇaṭṭhena. Mahāsatthavāhasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ sabbabhayasuññakhemaabhayavarapavaranibbānanagarasampāpanaṭṭhena. [PTS page 355] sumajjitavimalādāsasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ saṅkhārānaṃ sahāvadassanaṭṭhena. Phalakasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ sabba - kilesa - laguḷa - sara - satti - paṭibāhanaṭṭhena. Chattasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ kilesavassa - tividhaggi - santāpa - paṭibāhanaṭṭhena. Candasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ pihayitapatthitaṭṭhena. Suriyasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ mohatama - timira - nāsanaṭṭhena. Sāgarasamaṃ mahārāja dhūtaguṇaṃ visuddhikāmānaṃ anekavidhasāmaññaguṇavararatanuṭṭhānaṭṭhena, aparimitamasaṅkheyyamappameyyaṭṭhena ca.

10. Evaṃ kho mahārāja dhūtaguṇaṃ visuddhikāmānaṃ bahūpakāraṃ sabbadarathapariḷāhanudaṃ aratinudaṃ bhayanudaṃ bhavanudaṃ khilanudaṃ malanudaṃ sokanudaṃ dukkhanudaṃ dosanudaṃ mohanudaṃ mānanudaṃ diṭṭhinudaṃ sabbākusaladhammanudaṃ, yasāvahaṃ hitāvahaṃ sukhāvahaṃ, phāsukaraṃ pītikaraṃ yogakkhemakaraṃ anavajjaṃ iṭṭhasukhavipākaṃ guṇarāsiṃ guṇapuñjaṃ aparimitāppameyyaguṇaṃ, varaṃ pavaraṃ aggaṃ.

Yathā mahārāja manussā upatthambhavasena bhojanaṃ upasevanti, hitavasanena bhesajjaṃ upasevanti, upakāravasena mittaṃ upasevanti, tāraṇavasena nāvaṃ upasevanti, sugandhavasena mālāgandhaṃ upasevanti, abhayavasena bhīruttānaṃ upasevanti, sippavasena ācariyaṃ upasevanti, yasavasena rājānaṃ upasevanti, kāmadadavasena maṇiratanaṃ upasevanti, evameva kho mahārāja sabbasāmaññaguṇadadavasena ariyā dhūtaguṇaṃ upasevanti.

11. Yathā vā pana mahārāja udakaṃ bījavirūhanāya, [PTS page 356] aggijhapanāya, āhāro balāharaṇāya, latā bandhanāya, satthaṃ chedanāya, pānīyaṃ pipāsāvinayanāya, nidhi assāsakaraṇāya, nāvā tīrasampāpanāya, bhesajjaṃ byādhivūpasamanāya, yānaṃ sukhagamanāya, bhīruttānaṃ bhayavinodanāya, rājā ārakkhatthāya, phalakaṃ daṇḍaleḍaḍūlaguḷasarasattipaṭibāhanāya, ācariyo anusāsanāya, mātā posanāya, ādāso olokanāya, alaṅkāro sobhāya, vatthaṃ

[SL Page 306] [\x 306/]

Paṭicchādanāya, nisseṇi ārohaṇāya, tulā nikkhepanāya, mantaṃ parijapanāya, āvudhaṃ tajjaniyapaṭibāhanāya, padīpo andhakāravidhamanāya, vāto pariḷāhanibbāpanāya, sippaṃ vuttinipphādanāya, agadaṃ jīvitarakkhanāya, ākaro ratanuppādāya, ratanaṃ alaṅkārāya, āṇā anatikkamanāya, issariyaṃ vasavattanāya, evameva kho mahārāja dhūtaguṇaṃ sāmaññabījavirūhaṇāya kilesamalajhāpanāya iddhibalāharaṇāya satisaṃvaranibandhanāya vimativicikicchāsamucchedanāya, taṇhāpipāsāvinayanāya, abhisamayassāsakaraṇāya caturoghanittharaṇāya kilesabyādhivūpasamāya, nibbānasukhapaṭilābhāya jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsabhayavinodanā- ya sāmaññaguṇaparirakkhanāya aratikuvitakkapaṭibāhānāya sakalasāmaññatthānusāsanāya sabbasāmaññaguṇaposanāya samathavipassanāmaggaphalanibbānadassanāya sakalalokathutathomitamahatimahāsobhākaraṇāya sabbāpāyapidahanāya sāmaññatthaselasikharamuddhani abhirūhaṇāya vaṅkakuṭilavisamacittanikkhepanāya sevitabbāsevitabbadhamme sādhu sajjhāyakaraṇāya sallakilesapaṭisattutajjanāya avijjandhakāravidhamanāya tividhaggisantāpapariḷāhanibbāpanāya saṇhasukhumasantasamāpattinipphādanāya sakalasāmaññaguṇaparirakkhanāya bojjhaṅgavararatanuppādāya yogijanālaṅkaraṇāya anavajjanipuṇasukhumasantisukhānatikkamanāya [PTS page 357] sakalasāmaññaariyadhammavasavattanāya. Iti mahārāja imesaṃ guṇānaṃ adhigamāya yadidaṃ ekamekaṃ dhutaguṇaṃ. Evaṃ mahārāja atuliyaṃ dhūtaguṇaṃ appameyyaṃ asamaṃ appaṭisamaṃ appaṭibhāgaṃ appaṭiseṭṭhaṃ uttaraṃ seṭṭhaṃ visiṭṭhaṃ adhikaṃāyataṃ puthulaṃ visaṭaṃ vitthataṃ garukaṃ bhāriyaṃ mahantanti.

12. Yo kho mahārāja puggalo pāpiccho icchāpakato kuhako luddho odariko lābhakāmo yasakāmo kittikāmo ayutto appatto ananucchaviko anāraho appatirūpo dhutaṅgaṃ samādiyati, so dviguṇaṃ daṇḍamāpajjati sabbaguṇaghātamāpajjati diṭṭhadhammikaṃ hīḷanaṃ khīlanaṃ garahanaṃ uppaṇḍanaṃ khipanaṃ asambhogaṃ nissāraṇaṃ nicchubhanaṃ pavāhanaṃ pabbājanaṃ paṭilabhati, samparāye'pi satayojanike avīcimahāniraye uṇhakaṭhita tattasantatta accijālāmālake anekavassakoṭisatasahassāni uddhamadho tiriyaṃ pheṇuddehakaṃ samparivattakaṃ paccati, tato muccitvā kisapharusakālaṅgapaccaṅgo sūnuddhumātasūcimukhappamāṇasusiruttamaṅgo chāto pipāsito visama bhīmarūpavaṇṇo bhaggakaṇṇasoto ummīlitanimīlitanettanayano arugattapakkagatto puḷavākiṇṇasabbakāyo, vātamukhe jalamāno viya aggikkhandho anto jalamāno pajjalamano attāṇo asaraṇo ārunnarunnakāruññaravaṃ paridevamāno nijjhāmataṇhiko samaṇamahāpeto hutvā āhiṇḍamāno mahiyā aṭṭassaraṃ karoti.
[SL Page 307] [\x 307/]

Yathā mahārāja koci ayutto appatto ananucchaviko anāraho appatirūpo hīno kujātiko khattiyābhisekena abhisiñcati, so labhati hatthapādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ [PTS page 358] bilaṅgathālikaṃ saṅkhamuṇḍikaṃ rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cirakavāsikaṃ phaṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇakaṃ khārāpatacchikaṃ paḷighaparivattikaṃ palālapiṭhakaṃ, tattena telena osiñcanaṃ, sunakhehi khādāpanaṃ, jīvasūlāropanaṃ, asinā sīsacchedaṃ, anekavihitampi kammakaraṇaṃ anubhavati, kiṃkāraṇā? Ayutto appatto ananucchavikoanāraho appatirūpo hīno kujātiko mahante issariye ṭhāne attānaṃ ṭhapesi, velaṃ ghātesi, evameva kho mahārāja yo koci puggalo pāpiccho icchāpakato kuhako luddho odariko lābhakāmo yasakāmo kittikāmo ayutto appatto ananucchaviko anāraho appatirūpo dhutaṅgaṃ samādiyati, so dviguṇaṃ daṇḍamāpajjati sabbaguṇaghātamāpajjati diṭṭhadhammikaṃ hīḷanaṃ khīlanaṃ garahanaṃ uppaṇḍanaṃ khipanaṃ asambhogaṃ nissāraṇaṃ nicchubhanaṃ pavāhanaṃ pabbājanaṃ paṭilabhati, samparāye'pi satayojanike avīcimahāniraye uṇhakaṭhita tattasantatta accijālāmālake anekavassakoṭisatasahassāni uddhamadho tiriyaṃ pheṇuddehakaṃ samparivattakaṃ paccati, tato muccitvā kisapharusakālaṅgapaccaṅgo sūnuddhumātasūcimukhappamāṇasusiruttamaṅgo chāto pipāsito visama bhīmarūpavaṇṇo bhaggakaṇṇasoto ummīlitanimīlitanettanayano arugattapakkagatto puḷavākiṇṇasabbakāyo, vātamukhe jalamāno viya aggikkhandho anto jalamāno pajjalamano attāṇo asaraṇo ārunnarunnakāruññaravaṃ paridevamāno nijjhāmataṇhiko samaṇamahāpeto hutvā āhiṇḍamāno mahiyā aṭṭassaraṃ karoti.

13. Yo pana mahārāja puggalo yutto patto anucchaviko araho patirūpo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo pahitatto asaṭho amāyo na odariko na lābhakāmo na yasakāmo na kittikāmo saddho saddhāpabbajito jarāmaraṇā muccitukāmo sāsanaṃ paggaṇhissāmīti dhutaguṇaṃ samādiyati, so diguṇaṃ pūjaṃ arahati, devānañca manussānañca piyo hoti manāpo pihayito patthito, jātisumanamallikādīnaṃ viya pupphaṃ nahātānulittassa, jigacchitassa viya paṇitabhojanaṃ, pipāsitassa viya sītalavimalasurabhipānīyaṃ, visagatassa viya osadhavaraṃ, sīghagamanakāmassa viya ājaññarathavaruttamaṃ, atthakāmassa viya manoharamaṇiratanaṃ, abhisiñcitukāmassa viya paṇḍaravimalasetacchattaṃ, dhammakāmassa viya arahattaphalādhigamamanuttaraṃ. Tassa cattāro satipaṭṭhānā bhāvanā pāripūraṃ gacchanti, cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcalāni sattabojjhaṅgāariyo aṭṭhaṅgiko maggo bhāvanā pāripūraṃ gacchanti, samathavipassanāadhigacchati, adhigamapaṭipatti pariṇamati, cattāri sāmaññaphalāni [PTS page 359] catasso paṭisambhidā tisso vijjā chaḷabhiññā kevalo ca samaṇadhammo sabbe tassādheyyā honti. Vimuttipaṇḍaravimalasetacchattena abhisiñcati. Yathā mahārāja rañño khattiyassa abhijātakulakalīnassa khattiyābhisekena abhisittassa paricaranti saraṭṭha -negama - jānapada - bhaṭa - balatthā, aṭṭhatiṃsā ca rājaparisā naṭanaccakā mukhamaṅgalikā sotthivācakā samaṇabrāhmaṇasabbapāsaṇḍagaṇā abhigacchanti, yaṃ kiñci paṭhaviyā paṭṭana - ratanākara - nagara - suṅkaṭṭhāna - verajjaka - chejja - bhejja - janānusāsanaṃsabbattha sāmiko bhavati, evameva kho mahārāja yo koci puggalo yutto patto anucchaviko araho patirūpo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo pahitatto asaṭho amāyo na odariko na lābhakāmo na yasakāmo na kittikāmo saddho saddhāpabbajito jarāmaraṇā muccitukāmo sāsanaṃ paggaṇhissāmīti dhutaguṇaṃ samādiyati, so diguṇaṃ pūjaṃ arahati, devānañca manussānañca piyo hoti manāpo pihayito patthito, jātisumanamallikādīnaṃ viya pupphaṃ nahātānulittassa, jigacchitassa viya paṇitabhojanaṃ, pipāsitassa viya sītalavimalasurabhipānīyaṃ, visagatassa viya osadhavaraṃ, sīghagamanakāmassa viya ājaññarathavaruttamaṃ, atthakāmassa viya manoharamaṇiratanaṃ, abhisiñcitukāmassa viya paṇḍaravimalasetacchattaṃ, dhammakāmassa viya arahattaphalādhigamamanuttaraṃ. Tassa cattāro satipaṭṭhānā bhāvanā pāripūraṃ gacchanti, cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo bhāvanā pāripūraṃ gacchanti, samathavipassanāadhigacchati, adhigamapaṭipatti pariṇamati, cattāri sāmañcaphalāni catasso paṭisambhidā tisso vijjā chaḷabhiññā kevalo ca samaṇadhammo sabbe tassādheyyā honti. Vimuttipaṇḍaravimalasetacchattena abhisiñcati.

[SL Page 308] [\x 308/]

14. Terasime mahārāja dhutaṅgāni yehi suddhikato nibbānamahāsamuddaṃ pavisitvā bahuvidhadhammakīḷamabhikīḷati, rūpārūpaaṭṭhasamāpattiyo vaḷañjeti, iddhividhaṃ dibbasotadhātuṃ paracittavijānanaṃ pubbenivāsānussatiṃ dibbacakkhuṃ sabbāsavakkhayañca pāpuṇāti. Katame terasa? Paṃsukulikaṅgaṃ tecīvarikaṅgaṃ piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅgaṃ āraññakaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsatthatikaṅgaṃ nesajjikaṅgaṃ. Imehi kho mahārāja terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇeṇahi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati, tassādheyyā honti kevalā santā sukhā samāpattiyo.

Yathā mahārāja sadhano nāviko paṭṭane suṭṭhukatasuṅko mahāsamuddaṃ pavisitvā vaṅgaṃ takkolaṃ cīnaṃ sovīraṃ suraṭṭhaṃ alasandaṃ kolapaṭṭaṃ suvaṇṇabhumiṃ gacchati aññampi yaṃ kiñci nāvāsañcaraṇaṃ, evameva kho mahārāja imehi terasahi dhutaguṇehi [PTS page 360] pubbe āsitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati, tassādheyyā honti kevalā santā sukhā samāpattiyo.

Yathā mahārāja kassako paṭhamaṃ khettadosaṃ tiṇakaṭṭhapāsāṇaṃ apanetvā kasitvā vapitvā sammā udakaṃ pavesetvā rakkhitvā gopetvā lavaṇamaddanena bahudhaññako hoti, tassādheyyā bhavanti ye keci adhanā kapaṇā daḷiddā duggatajanā, evameva kho mahārāja imehi terasahi dhūtaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati, tassādheyyā honti kevalā santā sukhā samāpattiyo.

Yathā vā pana mahārāja khattiyo muddhāvasitto abhijātakulakalīno chejjabhejjajanānusāsane issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca mahāpaṭhavī tassādheyyā hoti, evameva kho mahārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi jinasāsanavare issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca samaṇaguṇā tassādheyyā honti.

15. Nanu mahārāja thero upaseno vaṅgantaputto sallekhadhutaguṇe paripūrakāritāya anādiyitvā sāvatthiyā saṅghassa katikaṃ sapariso naradammasārathiṃ paṭisallānagataṃ upasaṅkamitvā bhagavato pāde sirasā vanditvā ekamantaṃ nisīdi. Bhagavā ca taṃ suvinītaṃ parisaṃ oloketvā haṭṭhatuṭṭho pamudito udaggo parisāya saddhiṃ sallāpaṃ sallapitvā asambhinnena brahmassarena etadavoca:
[SL Page 309] [\x 309/]

'Pāsādikā kho pana tyāyaṃ upasena parisā. Kathaṃ tvaṃ upasena parisaṃ vinesī?'Ti. So'pi sabbaññutā dasabalena devātidevena puṭṭho yathābhūtasabhāvaguṇavasena bhagavantaṃ etadavoca: 'yo koci maṃ bhante upasaṅkamitvā pabbajjaṃ vā nissayaṃ vā yācati, tamahaṃ [PTS page 361] evaṃ vadāmi 'ahaṃ kho āvuso āraññako piṇḍapātiko paṃsukuliko tecīvariko. Sace tvampi āraññako bhavissasi. Piṇḍapātiko paṃsukuliko tecīvariko, evāhantaṃ pabbājessāmi, nissayaṃ dassāmi'ti. Sace so me bhante paṭissuṇitvā nandati oramati, evāhantaṃ pabbājemi, nissayaṃ demi evāhaṃ bhante parisaṃ vinemī'ti. Evampi mahārāja dhutaguṇavarasamādinno jinasāsanavare issaro hoti vasavattī sāmiko icchākaraṇo. Tassādheyyā honti kevalā santā sukhā samāpattiyo.

Yathā mahārāja padumaṃ abhivuddhaparisuddhaudiccajātippabhavaṃ siniddhaṃ mudu lobhaniyaṃ sugandhaṃ piyaṃ patthitaṃ pasatthaṃ jālakaddamānupalittaṃ anupattakesarakaṇṇikābhimaṇḍitaṃ bhamaragaṇasevitaṃ sītalasalilasāvaddhaṃ, evameva kho mahārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi ariyasāvako tiṃsaguṇavarehi samupeto hoti. Katamehi tiṃsaguṇavarehi?

Siniddhamudumaddavamettacitto hoti,

Ghātitahatavihatakileso hoti,

Hatanihatamānadappo hoti,

Acala - daḷhaniviṭṭha - nibbematika - saddho hoti,

Paripuṇṇapīṇitapahaṭṭhalobhaniyasantasukhasamāpattilābhī hoti,

Sīlavarapavaraasamasucigandhaparibhāvito hoti,

Devamanussānaṃ piyo hoti manāpo,

Khīṇāsavaariyavarapuggalapatthito devamanussānaṃ vanditapūjito,

Budhavibudhapaṇḍitajanānaṃ thutathavitathomitapasattho,

Idha vā huraṃ vā lokena anupalitto, appalokavajje pi bhayadassāvī,

Vipulavarasampattikāmānaṃ maggaphalavaratthasādhano,

Āyācitavipulapaṇītapaccayabhāgī,

Aniketasayano,

Jhānajjhositatappavaravihārī, [PTS page 362] -215.
—–
215. Jhānajjhāsita. . . . . (Sī. Mu. )

[SL Page 310] [\x 310/]

Vījaṭitalilesajālavatthu,

Bhinnabhaggasaṅkuṭitasaṃchinnagatinīvaraṇo,

Akuppadhammo,

Abhinītavāso,

Anavajjabhogī,

Gativimutto,

Uttiṇṇasabbavicikiccho,

Vimuttijjhositatto, -216.

Diṭṭhadhammo,

Acaladaḷhabhīruttānamupagato,

Samucchinnānusayo

Sabbāsavakkhayaṃ patto,

Santasukhasamāpattivihārabahulo,

Sabbasamaṇaguṇasamupeto.

Imehi tisaṃguṇavarehi samupeto hoti.

Nanu mahārāja thero sāriputto dasasahassiyā lokadhātuyā aggapuriso ṭhapetvā dasabalaṃ lokācariyaṃ. So'pi aparimitāsaṅkheyyakappe samācitakusalamūlo brāhmaṇakulakulīno manāpikaṃ kāmaratiṃ anekasatasaṅkhyaṃ dhanavarañca ohāya jinasāsane pabbajitvā imehi terasahi dhutaguṇehi kāyavacīcittaṃ damayitvā ajjetarahi anantaguṇasamannāgato gotamassa bhagavato sāsanavare dhammacakkamanuppavattako jāto. Bhāsitampetaṃ mahārāja bhagavatā devātidevena ekaṅguttaranikāyavaralañjake “nāhaṃ bhikkhave aññaṃ ekapuggalampi samanupassāmi yo tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī yathayidaṃ sāriputto sāriputto bhikkhave tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī” ti.

“Sādhu bhante nāgasena. Yaṃ kiñci navaṅgaṃ buddhavacanaṃ yā ca lokuttarā kiriyā, yā ca loke adhigamavipulavarasampattiyo, sabbantaṃ terasasu dhutaguṇesu samodhānopagatanti.

Dhutaṅgavaggo dutiyo.

Anumānapañhā samattā. [PTS page 363]

—-
216. Vimuttijjhāsitattā (sī. Mu. )

[SL Page 311] [\x 311/]

6. Opammakathā pañhā.

Mātikā.

1. “Bhante nāgasena, katīhi aṅgehi samannāgato bhikkhū arahattaṃ sacchikarotī?” Ti.

“Idha mahārāja arahattaṃ sacchikātukāmena bhikkhunā ghorassarassa ekaṃ aṅgaṃ gahetabbaṃ.

Kukkuṭassa pañca aṅgāni gahetabbāni. Kalandakassa ekaṃ aṅgaṃ gahetabbaṃ. Dīpiniyā ekaṃ aṅgaṃ gahetabbaṃ. Dīpikassa dve aṅgāni gahetabbāni. Kummassa pañca aṅgāni gahetabbāni. Vaṃsassa ekaṃ aṅgaṃ gahetabbaṃ cāpassa ekaṃ aṅgaṃ gahetabbaṃ vāyassa dve aṅgāni gahetabbāni. Makkaṭassa dve aṅgāni gahetabbāni. Lāpulatāya ekaṃ aṅgaṃ gahetabbaṃ. Padumassa tīṇi aṅgāni gahetabbāni. Sālakalyāṇikāya ekaṃ aṅgaṃ gahetabbaṃ nāvāya tīṇi aṅgāni gahetabbāni. Nāvālakanakassa-217. Dve aṅgāni gahetabbāni. Kūpassa ekaṃ aṅgaṃ gahetabbaṃ. Niyāmakassa tīni aṅgāni gahetabbāni kammakarassa-218. Ekaṃ aṅgaṃ gahetabbaṃ. Samuddassa pañca aṅgāni gahetabbāni. Paṭhaviyā pañca aṅgāni gahetabbāni. Āpassa pañca aṅgāni gahetabbāni. Tejassa pañca aṅgāni gahetabbāni.


217. Nāvālagganakassa (ma) 218. Kammakārassa. (Ma)

[SL Page 312] [\x 312/]

Ākāsassa pañca aṅgāni gahetabbāni. Candassa pañca aṅgāni gahetabbāni. Suriyassa satta aṅgāni gahetabbāni. Sakkassa tīṇi aṅgāni gahetabbāni. Cakkavattissa cattāri aṅgāni gahetabbāni. Upacikāya ekaṃ aṅgaṃ gahetabbaṃ. Biḷārassa dve aṅgāni gahetabbāni. Undurassa eka aṅgaṃ gahetabbaṃ. Vicchikasa ekaṃ aṅgaṃ gahetabbaṃ. Nakulassa ekaṃ [PTS page 364] aṅgaṃ gahetabbaṃ. Jarasigālassa dve aṅgāni gahetabbāni. Migassa tīṇi aṅgāni gahetabbāni. Gorūpassa cattāri aṅgāni gahetabbāni. Varāhassa dve aṅgāni gahetabbāni. Hatthissa pañca aṅgāni gahetabbāni. Sīhassa satta aṅgāni gahetabbāni. Cakkavākassa tīṇi aṅgāni gahetabbāni. Peṇāhikāya dve aṅgāni gahetabbāni. Gharakapotassa ekaṃ aṅgaṃ gahetabbaṃ. Ulukassa dve aṅgāni gahetabbāni. Satapattassa ekaṃ aṅgaṃ gahetabbaṃ. Vaggulissa dve aṅgāni gahetabbāni. Jalūkāya ekaṃ aṅgaṃ gahetabbaṃ. Sappassa tīni aṅgāni gahetabbāni. Ajagarassa ekaṃ aṅgaṃ gahetabbaṃ. Panthamakkaṭassa ekaṃ aṅgaṃ gahetabbaṃ. Thanasitadārakassa ekaṃ aṅgaṃ gahetabbaṃ. Cittakadharakummassa ekaṃ aṅgaṃ gahetabbaṃ. Pavanassa pañca aṅgāni gahetabbāni. Rukkhassa tīṇi aṅgāni gahetabbāni. Meghassa pañca aṅgāni gahetabbāni.

[SL Page 313] [\x 313/]

Maṇiratanassa tīṇi aṅgāni gahetabbāni. Māgavikassa cattāri aṅgāni gahetabbāni. Bāḷisikassa dve aṅgāni gahetabbāni. Tacchakassa dve aṅgāni gahetabbāni. Kumbhassa ekaṃ aṅgaṃ gahetabbaṃ. Kāḷāyasassa dve aṅgāni gahetabbāni. Chattassa tīṇi aṅgāni gahetabbāni. Khettassa tīṇi aṅgāni gahetabbāni. Agadassa dve aṅgāni gahetabbāni. Bhojanassa tīṇi aṅgāni gahetabbāni. Issatthassa cattāri aṅgāni gahetabbāni. Rañño cattāri aṅgāni gahetabbāni. Dovārikassa dve aṅgāni gahetabbāni. Nisadāya ekaṃ aṅgaṃ gahetabbaṃ. Padīpassa dve aṅgāni gahetabbāni. Mayurassa dve aṅgāni gahetabbāni. Turagassa dve aṅgāni gahetabbāni. Soṇḍikassa dve aṅgāni gahetabbāni. Indakhīlassa dve aṅgāni gahetabbāni. Tulāya ekaṃ aṅgaṃ gahetabbaṃ. Khaggassa dve aṅgāni gahetabbāni. Macchassa dve aṅgāni gahetabbāni. Iṇagāhakassa [PTS page 365] ekaṃ aṅgaṃ gahetabbaṃ. Byādhitassa dve aṅgāni gahetabbāni. Matassa-219. Dve aṅgāni gahetabbāni. Nadiyā dve aṅgāni gahetabbāni. Usabhassa ekaṃ aṅgaṃ gahetabbaṃ. Maggassa dve aṅgāni gahetabbāni. Suṅkasāyikassa-220. Ekaṃ aṅgaṃ gahetabbaṃ.


219. Mattassa (kesuci. ) 220. Suṅkaghāyakassa (kesuci. )

[SL Page 314] [\x 314/]

Corassa tīṇi aṅgāni gahetabbāni. Sakuṇagghiyā ekaṃ aṅgaṃ gahetabbaṃ. Sunakhassa ekaṃ aṅgaṃ gahetabbaṃ. Tikicchakassa tīṇi aṅgāni gahetabbāni. Gabbhiniyā dve aṅgāni gahetabbāni. Camariyā ekaṃ aṅgaṃ gahetabbaṃ. Kikiyā dve aṅgāni gahetabbāni. Kapotikāya tīṇi aṅgāni gahetabbāni. Ekanayanassa dve aṅgāni gahetabbāni. Kassassa tīṇi aṅgāni gahetabbāni. Jambukasigāliyā ekaṃ aṅgaṃ gahetabbaṃ. Vaṅgavārakassa dve aṅgāni gahetabbāni. Dabbiyā ekaṃ aṅgaṃ gahetabbaṃ. Iṇasādhakassa tīṇi aṅgāni gahetabbāni. Anuvicinakassa ekaṃ aṅgaṃ gahetabbaṃ. Sārathissa dve aṅgāni gahetabbāni. Bhojakassa dve aṅgāni gahetabbāni. Tunnavāyassa ekaṃ aṅgaṃ gahetabbaṃ. Nāvāyikassa ekaṃ aṅgaṃ gahetabbaṃ. Bhamarassa dve aṅgāni gahetabbānī” ti.

Mātikā samattā.

Gadubhavaggo

1. Gadrabhaṅgapañho.

1. “Bhante nāgasena ghorassarassa ekaṃ aṅgaṃ gahetabbā'nti yaṃ vadesi, katamantaṃekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja gadrabho nāma saṅkārakūṭe'pi catukke'pi siṅghāṭake'pi gāmadvāre'pi thusarāsimbhi'pi yattha katthaci sayati, na sayanabahulo hoti, [PTS page 366] evameva kho mahārāja yoginā yogāvacarena tiṇasatthare'pi paṇṇasanthare'pi kaṭṭhamañcakepi chamāya'pi yattha katthaci

[SL Page 315] [\x 315/]

Cammakhaṇḍaṃ pattharitvā sayitabbaṃ. Na sayanabahulena bhavitabbaṃ, idaṃ mahārāja ghorassarassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena: 'kaliṅgarūpadhānā bhikkhave etarahi mama sāvakā viharanti appamattā ātāpino padhānasmi”nti. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā pi:

“Pallaṅkena nisinnassa jaṇṇukenābhivassati,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno”ti.

Gadrabhaṅgapañho paṭhamo.

2. Kukkuṭaṅgapañho

1. “Bhante nāgasena, kukkuṭassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”?Ti.

“Yathā mahārāja kukkuṭo kālena samayena patisallīyati. Evameva kho mahārāja yoginā yogāvacarena kālena samayeneva cetiyaṅgaṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sarīraṃ paṭijaggitvā nahāyitvā cetiyaṃ vanditvā buḍḍhānaṃ bhikkhūnaṃ dassanāya gantvā kālena samayena suññāgāraṃ pavisitabbaṃ. Idaṃ mahārāja kukkuṭassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja kukkuṭo kālena samayeneva vuṭṭhāti. Evameva kho mahārāja yoginā yogāvacarena kālena samayeneva vuṭṭhahitvā cetiyaṅgaṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sarīraṃ paṭijaggitvā cetiyaṃ vanditvā punadeva suññāgāraṃ pavisitabbaṃ. Idaṃ mahārāja kukkuṭassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja kukkuṭo paṭhaviṃ khaṇitvā ajjhehāraṃ ajjhoharati. Evameva kho mahārāja yoginā yogāvacarena paccavekkhitvā paccavekkhitvā ajjhohāraṃ ajjhoharitabbaṃ 'neva davāya na [PTS page 367] madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā'ti.

Idaṃ mahārāja kukkuṭassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-

'Kantāre puttamaṃsaṃ 'va akkhassabbhañjanaṃ yathā
Evaṃ āhari āhāraṃ yāpanatthāya mucchito'ti.

[SL Page 316] [\x 316/]

4. Punacaparaṃ mahārāja kukkuṭo sacakkhuko'pi ratti andho hoti, evameva kho mahārāja yoginā yogāvacarena anandheneva andhena viya bhavitabbaṃ, araññe'pi gocaragāme'pi piṇḍāya carantenapi rajanīyesu rūpasaddagandharasaphoṭṭhabbadhammesu andhenabadhirena mūgena viya bhavitabbaṃ. , Na nimittaṃ gahetabbaṃ, nānubyañjanaṃ gahetabbaṃ. Idaṃ mahārāja kukkuṭassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena mahākaccāyanena-

“Cakkhumāssa yathā andho sotavā badhīro yathā
Jivhavāssa yathā mūgo balavā dubbalori va,
Atha atthe samuppanne sayetha matasāyika'nti.

5. Punacaparaṃ mahārāja kukkuṭo leḍḍūdaṇḍalaguḷamuggarehi paripātiyanto'pi sakaṃ gehaṃ na vijahati, evameva kho mahārāja yoginā yogāvacarena cīvarakammaṃ karontenapi navakammaṃ karontenapi vattapaṭivattaṃ karontenapi uddisantenapi uddisāpentanapi yoniso manasikāro na vijahitabbo. Sakaṃ kho panetaṃ mahārāja yogino gehaṃ yadidaṃ yoniso manasikāro idaṃ mahārāja kukkuṭassa pañcamaṃ aṅgaṃ [PTS page 368] gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena - 'ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo yadidaṃ cattāro satipaṭṭhānā'ti. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatināpi-

Yatā supanto-221. Mātaṅgo sakaṃ soṇḍaṃ na maddati,
Bhakkhābhakkhaṃ vijānāti attano vuttikappanaṃ.

Tatheva buddhaputtena appamattena vā pana,
Jinavacanaṃ na madditabbaṃ manasikāravaruttama'nti.

Kukkuṭaṅgapañho dutiyo.

3. Kalandakaṅgapañho.

1. “Bhante nāgasena 'kalandakassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja kalandako paṭisattumhi opatante naṅguṭṭhaṃ papphoṭetvā mahantaṃ katvā teneva naṅguṭṭhalaguḷena paṭisattuṃ paṭibāhati. Evameva kho mahārāja yoginā yogāvacarena


221. Supanto. Supanno.

[SL Page 317] [\x 317/]

Kilesasattumhi opatante satipaṭṭhānalaguḷaṃ papphoṭetvā mahantaṃ katvā teneva satipaṭṭhānaguḷena sabbe kilesā paṭibāhitabbā. Idaṃ mahārāja kalandakassa ekaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja therena cullapanthakena-

'Yadā kilesā opatanti sāmaññaguṇadhaṃsanā,
Satipaṭṭhānalaguḷena hantabbā te punappuna'nti.

Kalandakaṅgapañho tatiyo.

4. Dīpiniyaṅgapañho

1. “Bhante nāgasena 'dīpiniyā ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃaṅgaṃ gahetabbanti?”

“Yathā mahārāja dīpinī sakiṃyeva gabbhaṃ ganhāti, na punappunaṃ purisaṃ upeti, evameva kho mahārāja yoginā yogāvacarena āyatipaṭisandhiṃ uppattiṃ gabbhaseyyaṃ cutiṃ bhedaṃ khayaṃ vināsaṃ saṃsārabhayaṃ duggatiṃ visamaṃ sampīḷitaṃ disvā [PTS page 369] punabbhave na paṭisandahissāmīti yoniso manasikāro karaṇīyo. Idaṃ mahārāja dīpiniyā ekaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja bhagavatā devātidevena suttanipāte dhaniyagopālakasutte-

'Usabhoriva jetva bandhanāni nāgo putilataṃ'va dālayitvā
Nāhaṃ puna upessaṃ gabbhaseyyaṃ atha ce patthayasī pavassa devā'ti.

Dīpiniyaṅgapañho catuttho.

5. Dīpikaṅgapañho

1. “Bhante nāgasena dīpikassa dve aṅgāni gahetabbānī' ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja dīpiko araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nīliyitvā mige gaṇhāti, evameva kho mahārāja yoginā yogāvacarena vivekaṃ sevitabbaṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyaṃkaṃ paṭisallānasāruppaṃ vivekaṃ sevamāno hi mahārāja

[SL Page 318] [\x 318/]

Yogī yogāvacaro nacirasseva chalabhiññāsu vasībhāvaṃ pāpuṇāti idaṃ mahārāja dīpikassa paṭhamaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja therehi dhammasaṅgāhakehi-

'Yathā'pi dīpiko nāma nīliyitvā gaṇhatī mige,
Tathevāyaṃ buddhaputto yuttayogo vipassako
Araññaṃ pavisitvāna gaṇhāti phalamuttama'nti.

2. Punacaparaṃ mahārāja dīpiko yaṃ kiñci pasuṃ vadhitvā vāmena passena patitaṃ na bhakkhati, evameva kho mahārāja yoginā yogāvacarena veḷudānena vā pattadānenavā pupphadānena vā phaladānena vā sinānadānena vā mattikādānena vā cuṇṇadānena vā dantakaṭṭhadānena [PTS page 370] vā mukhodakadānena vā cāṭukamyatāya vā muggasuppatāya vā pāribhaṭṭakatāya vā jaṅghapesanīyena vā vejjakammena vā dāsakammena vā pahiṇagamanena vā piṇḍapatipiṇḍena vā dānānuppadānena vā vatthuvijjāya vā nakkhattavijjāya vā aṅgavijjāya vā aññataraññatarena vā buddhapatikuṭṭhena micchājīvena nipphāditaṃ bhojanaṃ na paribhuñjitabbaṃ vāmena passena patitaṃ pasuṃ viya dīpiko. Idaṃ mahārāja dīpikassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-

'Vacīviññattivipphārā uppannaṃ madhupāyasaṃ
Sace bhutto bhaveyyāhaṃ sājīve gaharito mama.

Yadi'pi me antaguṇaṃ nikkhamitvā bahī care
Neva bhindeyya ājīvaṃ cajamāno'pi jīvita'nti.

Dīpikaṅgapañho pañcamo.

6. Kummaṅgapañho

1. “Bhantenāgasena, 'kummassa pañca aṅgāni gahetabbānī?'Ti. Yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja kummo udakacaro udakeyeva vāsaṃ kappeti, evameva kho mahārāja yoginā yogāvacarena sabbapāṇabhūtapuggalānaṃ hitānukampinā mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena sabbāvantaṃ lokaṃ pharitvā viharitabbaṃ. Idaṃ mahārāja kummassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

[SL Page 319] [\x 319/]

2. Punacaparaṃ mahārāja kummo udake uppilavanto sīsaṃ ukkhipitvā yadi koci passati, tattheva nimujjati gāḷhamogāhati 'mā maṃ te puna passeyyu'nti, evameva kho mahārāja yoginā yogāvacarena kilesesu opatantesu ārammaṇasare nimujjitabbaṃ gāḷhamogāhitabbaṃ'mā maṃ kilesā puna passeyyu'nti. Idaṃ mahārāja kummassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ [PTS page 371] mahārāja kummo udakato nikkhimitvā kāyaṃ otāpeti, evameva kho mahārāja yoginā yogāvacarena nisajjajaṭhānasayanavaṅkamato mānasaṃ nīharitvā sammappadhāne mānasaṃ otāpetabbaṃ. Idaṃ mahārāja kummassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja kummo paṭhaviṃ khaṇitvā vivitte vāsaṃ kappeti, evameva khomahārāja yoginā yogāvacarena lābhasakkārasilokaṃ pajahitvā suññaṃ vivittaṃ kānanaṃ vanapatthaṃ pabbataṃ kandaraṃ giriguhaṃ appasaddaṃ appanigghosaṃ pavivittamogāhitvā vivitteyeva vāsamupagantabbaṃ. Idaṃ mahārāja kummassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena upasenena vaṅgantaputtena-

'Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ
Seve senāsanaṃ bhikkhū paṭisallānakāraṇā'ti.

5. Punacaparaṃ mahārāja kummo cārikaṃ caramāno yadi kañci passati vā saddaṃ suṇātivā, soṇḍipañcamāni aṅgāni sake kapāle nidahitvā appossukko tuṇhībhuto tiṭṭhati kāyamanurakkhanto, evameva kho mahārāja yoginā yogāvacarena sabbattha rūpasaddagandharasaphoṭṭhabbadhammesu āpatantesu chasu dvāresu saṃvarakavāṭaṃ anugghāṭetvā mānasaṃ samodahitvā saṃvaraṃ katvā satena sampajānena vihātabbaṃ samaṇadhammaṃ anurakkhamānena. Idaṃ mahārāja kummassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare kummūpamasutte-

'Kummo'va aṅgāni sake kapāle samodahaṃ bhikkhū mano vitakke
[PTS page 372] anissīto aññamaheṭhayāno parinibbuto na upavadeyya kañcī'ti.

Kummaṅgapañho pañcamo

[SL Page 320] [\x 320/]

6. Vaṃsaṅga pañho

1. “Bhante nāgasena 'vaṃsassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃaṅgaṃ gahetabbanti?”

“Yathā mahārāja vaṃso yattha vāto tattha anulometi nāññatthānudhāvati, evameva kho mahārāja yoginā yogāvacarena yaṃ buddhena bhagavatā bhāsitaṃ navaṅgaṃ satthusāsanaṃ, taṃ anulomayitvā kappiye anavajje ṭhatvā samaṇadhammaṃ yeva pariyesitabbaṃ idaṃ mahārāja vaṃsassa ekaṃ aṅgaṃ gahetabbaṃ.

Bhāsitampetaṃ mahārāja therena rāhulena-

'Navaṅgaṃ buddhavacanaṃ anulometvāna sabbadā
Kappiye anavajjasmiṃ ṭhatvā'pāyaṃ samuttari'nti.

Vaṃsaṅgapañho chaṭṭho

7. Cāpaṅgapañho.

1. “Bhante nāgasena 'cāpassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃaṅgaṃ gahetabbanti?”

“Yathā mahārāja cāpo sutacchito mito yāvaggamūlaṃ sakeyeva anumati na paṭitthambhati, evameva kho mahārāja yoginā yogāvacarena theranavakamajjhimasamakesu anunamitabbaṃ na paṭippharitabbaṃ idaṃ mahārāja cāpassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena vidhurapuṇṇakajātake-

'Cāpe vānuname-222. Dhīro vaṃso'va anulomayaṃ,
Paṭilomaṃ na vatteyya sa rājavasatiṃ vase'ti.

Cāpaṅgapañho sattamo.

8. Vāyasaṅgapañho

1. “Bhante nāgasena, 'vāyasassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja vāyaso āsaṅkitaparisaṅkito [PTS page 373] yattapayatto carati, evameva kho mahārāja yoginā yogāvacarena āsaṅkitaparisaṅkitena yattapayattena upaṭṭhitāya satiyā saṃvutehi indriyehi caritabbaṃ. Idaṃ mahārāja vāyasassa paṭhamaṃ aṅgaṃ gahetabbaṃ.


222. Cāpe vunūdaro (ma)

[SL Page 321] [\x 321/]

2. Punacaparaṃ mahārāja vāyaso yaṃ kiñci bhojanaṃ disvā ñātīhi saṃvibhajitvā bhuñjati, evameva kho mahārāja yoginā yogāvacarena ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhoginā bhavitabbaṃ sīlavantehi sabrahmacārīhi. Idaṃ mahārāja vāyasassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-

'Sace me upanāmenti yathā laddhaṃ tapassino
Sabbesaṃ vibhajitvāna tato bhuñjāmi bhojana'nti.

Vāyasaṅgapañho aṭṭhamo

9. Makkaṭaṅgapañho

1. “Bhante nāgasena, 'makkaṭassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja makkaṭo vāsamūpagacchanto tathārūpe okāse mahati mahārukkhe pavivitte sabbattha pasākhe bhīruttāṇe vāsamupagacchati, evameva kho mahārāja yoginā yogāvacarena lajjiṃ pesalaṃ sīlavantaṃ kalyāṇadhammaṃ bahussutaṃ dhammadharaṃ piyaṃ garuṃ bhāvanīyaṃ vattāraṃ vacanakkhamaṃ ovādakaṃ viññāpakaṃ sandassakaṃ samādapakaṃ samuttejakaṃ sampahaṃsakaṃ evarūpaṃ kalyāṇamittaṃ ācariyaṃ upanissāya viharitabbaṃ. Idaṃ mahārāja makkaṭassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja makkaṭo rukkheyeva carati tiṭṭhati nisīdati. Yadi middhaṃ okkamati tattheva ratti vāsamanubhavati. Evameva kho mahārāja yoginā yogāvacarena pavanābhimukhena bhavitabbaṃ. Pavaneyeva ṭhānacaṅkamanisajjāsayanaṃ [PTS page 374] niddaṃ okkamitabbaṃ, tattheva satipaṭṭhānamanubhavitabbaṃ. Idaṃ mahārāja makkaṭassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-

Caṅkamanto'pi tiṭṭhanto nisajjasayanena vā
Pavane sobhate bhikkhu pavanantaṃ'va vaṇṇita'nti.

Uddānaṃ: -

Ghorassaro ca kukkuṭo kalando dīpini dīpiko
Kummo vaṃso ca cāpo ca vāyaso atha makkaṭo'ti.

Gadubhavaggo paṭhamo.

[SL Page 322] [\x 322/]

2. Samuddavaggo

1. Lāpūlataṅgapañho

1. “Bhante nāgasena, 'lāpulatāya-221. Ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja lāpulatā tiṇe vā kaṭṭhe vā latāya vā soṇḍikāhi ālambitvā tassupari vaḍḍhati, evameva kho mahārāja yoginā yogāvacarena arahatte ahivaḍḍhitukāmena manasā ārammaṇaṃ ālambitvā arahatte abhivaḍḍhitabbaṃ. Idaṃ mahārāja lāpulatāya ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā
'Yathā lāpulatā nāma tiṇe kaṭṭhe latāya vā
Ālambitvā soṇḍikāhi tato upari vaḍḍhati-222.

Tatheva buddhaputtenārahattaphalakāminā
Ārammaṇaṃ ālambitvā vaḍḍhitabbaṃ asekhaphale'ti.

Lāpulataṅgapañho paṭhamo.

2. Padumaṅgapañho.

1. “Bhante nāgasena, 'padumassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti. [PTS page 375]

“Yathā mahārāja padumaṃ udake jātaṃ udake saṃvaddhaṃ anupalittaṃ udakena, evameva kho mahārāja yoginā yogāvacarena kule gaṇe lābhe yase sakkāre sammānanāya paribhogapaccayesu ca sabbattha anupalittena bhavitabbaṃ. Idaṃ mahārāja padumassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Punacaparaṃ mahārāja padumaṃ udakā accuggamma tiṭṭhati, evameva kho mahārāja yoginā yogāvacarena sabbalokaṃ abhibhavitvā accuggamma lokuttaradhamme ṭhātabbaṃ. Idaṃ mahārāja padumassa dutiyaṃ aṅgaṃ gahetabbaṃ.

Punacaparaṃ mahārāja padumaṃ appamattakenapi anilena īritaṃ calati, evameva kho mahārāja yoginā yogāvacarena appamattakesu pi kilesesu saññamo karaṇīyo, bhayadassāvinā viharitabbaṃ.


221. Lābulatāya. (Ma) 222. Vaḍḍhati uppari (ma) (ma. Sī. Mu. )

[SL Page 323] [\x 323/]

Idaṃ mahārāja padumassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena 'anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesū'ti.

Padumaṅgapañho dutiyo

3. Bījaṅgapañho.

1. “Bhante nāgasena, 'bījassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja bījaṃ appakampi samānaṃ bhaddake khette vuttaṃ deve sammādhāraṃ pavecchante subahūni phalāni anudassati, evameva kho mahārāja yoginā yogāvacarena yathāpaṭipāditaṃ sīlaṃ kevalaṃ sāmaññaphalamanudassati, evaṃ sammā paṭipajjitabbaṃ. Idaṃ mahārāja bījassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Punacaparaṃ mahārāja bījaṃ suparisodhite khette ropitaṃ khippameva saṃvirūhati, evamevakho mahārāja yoginā yogāvacarena mānasaṃ supariggahītaṃ suññāgāre parisodhitaṃ satipaṭṭhānakhettavare khittaṃ khippameva virūhati. Idaṃ mahārāja bījassa dutiyaṃ aṅgaṃ [PTS page 376] gahetabbaṃ. Bhāsitampetaṃ mahārāja therena anuruddhena-

'Yathā khette parisuddhe bījaṃ cassa patiṭṭhitaṃ
Vipulaṃ tassa phalaṃ hoti api toseti kassakaṃ,

Tatheva yogino cittaṃ suññāgāre visodhitaṃ
Satipaṭṭhānakhettamhi khippameva virūhatī?'Ti;
Bījaṅgapañho tatiyo

4. Sālakalyāṇikaṅgapañho.

1. “Bhante nāgasena, 'sālakalyāṇikāya ekaṃ aṅgaṃ gahetabbanti' yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja sālakalyāṇikā anto paṭhaviyaṃyeva abhivaḍḍhati hatthasatampi bhiyyo pi, evameva kho mahārāja yoginā yogāvacarena cattārisāmaññaphalāni catasso paṭisambhidā chaḷabhiññāyo kevalañca samaṇadhammaṃ suññāgāreyeva paripūrayitabbaṃ. Idaṃ mahārāja sālakalyāṇikāya ekaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja therena rāhulena-

[SL Page 324] [\x 324/]

'Sālakalyāṇikā nāma pādapo dharaṇiruho,
Anto paṭhaviyaṃyeva satahattho pi vaḍḍhati.

Yathā kālamhi sampatte paripākena so dumo
Uggañjitvāna ekāhaṃ satahattho pi vaḍḍhati.

Evamevāhaṃ mahāvīra sālakalyāṇikā viya,
Abbhantare suññāgāre dhammato abhivaḍḍhisa”nti.

Sālakalyāṇikaṅgapañhā catuttho

5. Nāvaṅgapañho

1. “Bhante nāgasena 'nāvāya tīṇi aṅgāni gahetabbānasī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja nāvā bahuvidhadārusaṅghāṭasamavāyena bahumpi janaṃ tārayati, evameva kho mahārāja yoginā yogāvacarena ācārasīlaguṇavattapaṭivattabahuvidhadhammasaṅghāṭasamavāyena sadevako loko tārayitabbo. Idaṃ mahārāja nāvāya paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja nāvā [PTS page 377] bahuvidhumitthanitavegavisaṭamāvaṭṭavegaṃ sahati, evameva kho mahārāja yoginā yogāvacarena bahuvidhakilesūmivegaṃ lābhasakkārayasasilokapūjanavandanaṃ parakulesu nindāpasaṃsāsukhadukkhasammānabahuvidhadosumivegañca sahitabbaṃ. Idaṃ mahārāja nāvāya dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja nāvā aparimitamanantamapāramakkhobhitagambhīre mahatimahāghose timitimiṅgalamakaramacchagaṇākule mahati mahāsamudde carati, evameva kho mahārāja yoginā yogāvacarena tiparivaṭṭadvādasākāracatusaccābhisamayapaṭivedhe mānasaṃ sañcārayitabbaṃ. Idaṃ mahārāja nāvāya tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare saccasaṃyutte - vitakkentā ca kho tumhe bhikkhave idaṃ dukkhanti vitakkeyyātha, ayaṃ dukkhasamudayo'ti vitakkeyyātha, ayaṃ dukkhanirodho'ti vitakkeyyātha, ayaṃ dukkhanirodhagāminīpaṭipadā'ti vitakkeyyāthā”ti.

Nāvaṅgapañho pañcamo

[SL Page 325] [\x 325/]

6. Nāvālakanakaṅgapañho

1. “Bhante nāgasena, 'nāvālakanakassa-223. Dve aṅgāni gahetabbātī'ti, yaṃ vadesi katamāni tāni dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja nāvālakanakaṃ bahūmijālākulavikkhohitasalilatale mahati mahāsamudde nāvaṃlaketi-223. Ṭhapeti, na deti disāvidisaṃ harituṃ, evameva kho mahārāja yoginā yogāvacarena rāgadosamohumijāle mahatimahāvitakkasampahāre cittaṃ laketabbaṃ, na dātabbaṃ disāvidisaṃ harituṃ. Idaṃ mahārāja nāvālakanakassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Punacaparaṃ mahārāja nāvālakanakaṃ na pilavati, 225. Visīdati, hatthasate'pi udake nāvaṃ laketi ṭhānamūpaneti, evameva kho mahārāja yoginā yogāvacarena lābhayasasakkāramānanavandanapūjanaapacitisu lābhaggayasagge [PTS page 378] pi na pilavitabbaṃ, sarīra yāpanamattakeyeva cittaṃ ṭhapetabbaṃ. Idaṃ mahārāja nāvālakanakassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenā patinā-

Yathā samudde lakanaṃ na palavati visīdati
Tatheva lābhasakkāre mā palavatha visidathā”ti.

Nāvālakanakaṅgapañhochaṭṭho.

7. Kupaṅgapañho

“Bhante nāgasena, 'kupassa ekaṃ aṅgaṃ gahetabbanti' yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja kupo rajjuñca varattañca lakārañca dhāreti, evameva kho mahārāja yoginā yogāvacarena satisampajaññasamannāgatena bhavitabbaṃ abhikkante paṭikkante ālokite vilokite samiñjite pasārite saṅghāṭipattacīvaradhāraṇe asite pīte khāyite sāyite uccārapassāvakamme gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārinā bhavitabbaṃ. Idaṃ mahārāja kupassa ekaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja bhagavatā devātidevena, sato bhikkhave bhikkhū vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanī”ti.

Kupaṅgapañho sattamo

223. Nāvālagganakassa. 224. Laggeti (ma). 225. Jalavati (ma)

[SL Page 326] [\x 326/]

8. Niyāmakaṅgapañho.

1. “Bhante nāgasena, 'niyāmakassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja niyāmako rattindivaṃ satataṃ samitaṃ appamatto yattapayatto nāvaṃ sāreti, evameva kho mahārāja yoginā yogāvacarena cittaṃ niyāmayamānena rattindivaṃ satataṃ samitaṃ appamattena yoniso manasikārena cittaṃ niyāmetabbaṃ. Idaṃ mahārāja niyāmakassa paṭhamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena dhammapade-
[PTS page 379]
“Appamādaratā hotha sacittamanurakkhetha
Duggā uddharathattānaṃ paṅke santo'va kuñjaro”ti.

2. Punacaparaṃ mahārāja niyāmakassa yaṃ kiñci mahāsamudde kalyāṇaṃ vā pāpakaṃ vā sabbantaṃ viditaṃ hoti evameva kho mahārāja yoginā yogāvacarena kusalākusalaṃ sāvajjānavajjaṃ hīnappaṇitaṃ kaṇhasukkasappaṭibhāgaṃ vijānitabbaṃ. Idaṃ mahārāja niyāmakassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja niyāmako yante muddikaṃ deti'mā koci yantaṃ amasitthā'ti. Evameva kho mahārāja yoginā yogāvacarena citte saṃvaramuddikā dātabbā'mā kañci pāpakaṃ akusalavitakkaṃ vitakkesī'ti. Idaṃ mahārāja niyāmakassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare'mā bhikkhave pāpake akusale vitakke vitakkeyyātha, seyyathīdaṃ kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakka”nti.

Niyāmakaṅgapañho aṭṭhamo

9. Kammakaraṅgapañho

1. “Bhante nāgasena, 'kammakarassa ekaṃ aṅgaṃ gahetabbanti'yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja kammakaro evaṃ cintayati 'bhatako ahaṃ imāya nāvāya kammaṃ karomi, imāyāhaṃ nāvāya vāhasā bhattavetanaṃ labhāmi, na me pamādo karaṇīyo, appamādena me ayaṃ nāvā vāhetabbā'ti, evameva kho mahārāja yoginā yogāvacarena evaṃcintayitabbaṃ 'imaṃ kho ahaṃ cātummahābhūtikaṃ kāyaṃ sammasanto

[SL Page 327] [\x 327/]

Satataṃ samitaṃ appamatto upaṭṭhitasati sato sampajāno samāhito ekaggacitto jātijarā byādhimaraṇasokaparidevadukkhadomanassupāyāsehi parimuccissāmīti appamādo me karaṇīyo'ti. Idaṃ mahārāja kammakarassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-
[PTS page 380]
“Kāyaṃ imaṃ sammasatha parijānātha punappunaṃ
Kāye sabhāvaṃ disvāna dukkhassantaṃ karissathā”ti.

Kammakaraṅgapañho navamo

10. Samuddaṅgapañho

1. “Bhante nāgasena, 'samuddassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja mahāsamuddo matena kuṇapena saddhiṃ na saṃvasati, evameva kho mahārāja yoginā yogāvacarena rāga-dosa-moha-māna-diṭṭhi-makkha-paḷāsa-issāmacchariya-māyā– sāṭheyya-koṭillavisamaduccaritakilesamalehi saddhiṃ na saṃvasitabbaṃ. Idaṃ mahārāja samuddassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Punacaparaṃ mahārāja samuddo muttā-maṇi-veḷuriya-saṅkha-silā-pavāḷa-phaḷika-maṇi -vividharatananicayaṃ dhārentā pidahati, na bahi vikirati. Evameva kho mahārāja yoginā yogāvacarena magga-phala-jhāna-vimokkha-samādhi-samāpatti-vipassanābhiññā-vividha guṇaratanāni adhigantvā pidahitabbāni, na bahi nīharitabbāni. Idaṃ mahārāja samuddassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja samuddo mahatimahābhutehi saddhiṃ saṃvasati. Evameva kho mahārāja yoginā yogāvacarena appicchaṃ santuṭṭhaṃ dhutavādaṃ sallekhavuttiṃ ācārasampannaṃ lajjiṃ pesalaṃ garuṃ bhāvanīyaṃ vattāraṃ vacanakkhamaṃ vodakaṃ pāpagarahiṃ ovādakaṃ anusāsakaṃ viññāpakaṃ sandassakaṃ samādapakaṃ samuttejakaṃ sampahaṃsakaṃ kalyāṇamittaṃ sabrahmacāriṃ upanissāya vasitabbaṃ. Idaṃ mahārāja samuddassa tatiyaṃ aṅgaṃ gahetabbaṃ.

Punacaparaṃ mahārāja samuddo navasalila-sampuṇṇa-gaṅgā-yamunā-aciravatī-sarabhu-mahī-ādīhi nadīsatasahassehi antaḷikkhe saliladhārāhi ca purito pi sakaṃ velaṃ nātivattati. Evameva kho mahārāja yoginā yogāvacarena lābhasakkāra-siloka-vandana-

[SL Page 328] [\x 328/]

Mānana pūjanakāraṇā jīvitahetu pi sañcicca sikkhāpadavītikkamo na karaṇiyo. Idaṃ mahārāja samuddassa [PTS page 381] catutthaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja bhagavatā devātidevena-seyyathāpi pahārāda mahāsamuddo ṭhitadhammo velaṃ nātikkamati, evameva kho pahārāda yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī'ti.

4. Punacaparaṃ mahārāja samuddo sabbasavantīhi gaṅgā yamunā-aciravatī-sarabhu-mahīhi antaḷikkhe udakadhārāhi pina paripūrati, evameva kho mahārāja yoginā yogāvacarena uddesa-paripucchā-savaṇa-dhāraṇa-vinicchaya-abhidhamma-vinayogāḷhasutta- nta-viggahapadanikkhapa-pada sandhi-padavibhatti-navaṅgajinasāsanavaraṃ suṇantenāpi na tappitabbaṃ. Idaṃ mahārāja samuddassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena sutasomajātake-

'Aggi yathā tiṇakaṭṭhaṃ ḍahanto
Na tappati sāgaro vā nadīhi,
Evaṃ hime-226. Paṇḍitā rājaseṭṭha
Sutvā na tappanti subhāsitenā'ti.

Samuddaṅgapañho dasamo

Samuddavaggo dutiyo
[PTS page 382]
Tassuddānaṃ- lāpūlatā ca padumaṃ bījaṃ sālakalyāṇikā,
Nāvā ca nāvālakanaṃ kupo niyāmako tathā
Kammakaro samuddo ca vaggo tena pavuccatī ti.

3. Paṭhavivaggo

1. Paṭhavyaṅgapañho

1. “Bhante nāgasena 'paṭhaviyā pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja paṭhavi iṭṭhāniṭṭhāni kapapūrāgaru-tagara-candana-kuṅkumādīni ākirante pi pitta-semha-pubbaruhira-seda-meda-khela-siṅghāṇikā-lasikā-mutta– karīsādīni ākirante pi tādisāyeva, evameva kho mahārāja yoginā yogāvacarena iṭṭhāniṭṭhe


226. Evampi. Ve. (Ma. )

[SL Page 329] [\x 329/]

Lābhālābhe yasāyase nindāpasaṃsāya sukhe dukkhe sabbattha tādināyeva bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja paṭhavī maṇḍanavibhūsanāpagatā sakagandhaparibhāvitā. Evameva kho mahārāja yoginā yogāvacarena vibhusanāpagatena sakasīlagandhaparibhāvitena bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacapaṃ mahārāja paṭhavī nirantarā acchiddā asusirā bahalā ghanā vitthachiṇṇā. Evameva kho mahārāja yoginā yogāvacarena nirantaramakhaṇḍācchiddāsusira-bahala-ghanavitthiṇṇasīlena bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja paṭhavī gāma-nigama-nagara-janapada-rukkhapabbata-nadī-taḷākapokkharaṇi-migapakkhi- -manuja-nara-nārī-gaṇaṃ-dhārentī pi akilāsu hoti. Evameva kho mahārāja yoginā yogāvacarena ovadantena pi anusāsantena pi viññāpentana pi sandassentena pi samādapentena pi samuttejentena pi sampahaṃsentena pi dhammadesanāsu akilāsunā bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja paṭhavī anunayapaṭighavippamuttā. Evameva kho mahārāja yoginā yogāvacarena anunayapaṭighavippamuttena paṭhavisamena cetasā viharitabbaṃ. Idaṃ mahārāja paṭhaviyā pañcamaṃ aṅgaṃ gahetabbaṃ. [PTS page 383] bhāsitampetaṃ mahārāja upāsikāya cullasubhaddāya sakasamaṇe parikittayamānāya:

'Ekañce bāhaṃ vāsiyā taccheyya kupitamānasā
Ekañce bāhaṃ gandhena ālimpeyya pamoditā
Amusmiṃ paṭigho natthi rāgo asmiṃ na vijjati
Paṭhavisamacittā te tādisā samaṇā mamā'ti.

Paṭhavyaṅgapañho paṭhamo.

2. Āpaṅgapañho

1. “Bhante nāgasena 'āpassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja āpo susaṇṭhitākampitālulitasabhāvaparisuddho, evameva kho mahārāja yoginā yogāvacarena kuhana-lapana
[SL Page 330] [\x 330/]

Nemittika-nippesakataṃ apanetvā susaṇṭhitākampitālulitasabhāvaparisuddhācārena bhavitabbaṃ. Idaṃ mahārāja āpassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja āpo sītalasabhāvasaṇṭhito. Evameva kho mahārāja yogināyogāvacarena sabbasattesu khantimettānuddayāsampannena hitesinā anukampakena bhavitabbaṃ. Idaṃ mahārāja āpassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja āpo asuciṃ suciṃ karoti. Evameva kho mahārāja yoginā yogāvacarena gāme vā araññe vā upajjhāye ācariye ācariyamattesu sabbattha anadhikaraṇena bhavitabbaṃ anavakāsakārinā. Idaṃ mahārāja āpassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja āpo bahujanapatthito. Evameva kho mahārāja yoginā yogāvacarena appiccha-santuṭṭha. Pavivitta-paṭisallānena satataṃ sabbalokābhipatthitena bhavitabbaṃ. Idaṃ mahārāja āpassa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja āpo na kassaci ahitamupadahati. Evameva kho mahārāja yoginā yogāvacarena para-bhaṇḍana-kalaha-viggaha-vivāda-rittajjhāna-arati-jananaṃ [PTS page 384] kāyavacīcittehi pāpakaṃ na karaṇīyaṃ. Idaṃ mahārāja āpassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena kaṇhajātake:

Varañca me adho sakka sabbabhūtānamissara
Na mano vā sarīraṃ vā maṅkato sakka kassaci
Kadāci upahaññetha etaṃ sakka varaṃ vare”ti.

Āpaṅgapañho dutiyo

3. Tejaṅgapañho

“Bhante nāgasena, 'tejassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja tejo tiṇakaṭṭhasākhāpalāsaṃ ḍahati, evameva kho mahārāja yoginā yogāvacarena ye te abbhantarā vā bāhirā vā kilesā iṭṭhāniṭṭhārammaṇānubhavanā, sabbe te ñāṇagginā ḍahitabbā. Idaṃ mahārāja tejassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

[SL Page 331] [\x 331/]

2. Punacaparaṃ mahārāja tejo niddayo akāruṇiko. Evameva kho mahārāja yoginā yogāvacarena sabbakilesesu kāruññamanuddayā na kātabbā. Idaṃ mahārāja tejassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja tejo sītaṃ paṭihanti. Evameva kho mahārāja yoginā yogāvacarena viriyasantāpatejaṃ abhijanetvā kilesā paṭihantabbā. Idaṃ mahārāja tejassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja tejo anunayapaṭighavippamutto uṇhamabhijaneti. Evameva kho mahārāja yoginā yogāvacarena anunayapaṭighavippamuttena tejosamena cetasā viharitabbaṃ. Idaṃ mahārāja tejassa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja tejo andhakāraṃ vidhamati, ālokaṃ dasseti. Evameva kho mahārāja yoginā yogāvacarena avijjandhakāraṃ vidhamitvā ñāṇāloko dassayitabbo. Idaṃ mahārāja tejassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja 'bhagavatā devātidevena sakaputtaṃ rāhulaṃ [PTS page 385] ovadantena tejosamaṃ rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te rāhula bhāvanaṃ bhāvayato anuppannā ceva akusalā dhammā na uppajjanti uppannā ca akusalā dhammā cittaṃ na pariyādāya ṭhassanti”ti.

Tejaṅgapañho tatiyo

4. Vāyuṅgapañho

1. Bhante nāgasena, 'vāyussa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja vāyu supupphitavanasaṇḍantaramabhivāyati, evameva kho mahārāja yoginā yogāvacarena vimuttivarakusumapupphitārammaṇavanantare ramitabbaṃ. Idaṃ mahārāja vāyussa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja vāyu dharaṇīrūha-pādapa-gaṇe mathayati. Evameva kho mahārāja yoginā yogāvacarena vanantaragatena saṅkhāre vicinantena kilesā mathayitabbā. Idaṃ mahārāja vāyussa dutiyaṃ aṅgaṃ gahetabbaṃ.

[SL Page 332] [\x 332/]

3. Punacaparaṃ mahārāja vāyu ākāse carati. Evameva kho mahārāja yoginā yogāvacarena lokuttaradhammesu mānasaṃ sañcārayitabaṃ. Idaṃ mahārāja vāyussa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja vāyu gandhamanubhavati. Evameva kho mahārāja yoginā yogāvacarena attano sīlasurabhigandho anubhavitabbo. Idaṃ mahārāja vāyussa catutthaṃ aṅgaṃ gahatebbaṃ.

5. Punacaparaṃ mahārāja vāyu nirālayo aniketavāsī. Evameva kho mahārāja yoginā yogāvacarena nirālayamaniketamasanthavena sabbattha vimuttena bhavitabbaṃ. Idaṃ mahārāja bhagavatā devātidevena suttanipāte-

Santhavāto bhayaṃ jāti niketā jāyatī rajo
Aniketamasanthavaṃ etaṃ ve munidassana”nti.

Vāyuṅgapañho catuttho

5. Pabbataṅga pañho

1. “Bhante nāgasena, 'pabbatassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti. [PTS page 386]

“Yathā mahārāja pabbato acalo akampiyo asampavedhī, evameva kho mahārāja yoginā yogāvacarena sammānane vimānane sakkāre asakkāre garukāre agarukāre yase ayase nindāya pasaṃsāya sukhe dukkhe iṭṭhāniṭṭhesu sabbattha rūpasaddagandharasaphoṭṭhabbadhammesu rajanīyesu na rajjitabbaṃ, dussanīyesu na dussitabbaṃ, muyhanīyesu na muyhitabbaṃ. Na kampitabbaṃ na calitabbaṃ. Pabbatena viya acalena bhavitabbaṃ. Idaṃ mahārāja pabbatassa paṭhamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-

Selo yathā ekaghano vātena na samīrati
Evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitāni.

2. Punacaparaṃ mahārāja pabbato thaddho na kenaci saṃsaṭṭho. Evameva kho mahārāja yoginā yogāvacarena thaddhena asaṃsaṭṭhena bhavitabbaṃ. Na kenaci saṃsaggo karaṇīyo. Idaṃ mahārāja pabbatassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-

[SL Page 333] [\x 333/]

Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ
Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇanti.

3. Punacaparaṃ mahārāja pabbate bījaṃ na virūhati. Evameva kho mahārāja yoginā yogāvacarena sakamānase kilesa na virūhāpetabbā. Idaṃ mahārāja pabbatassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena subhūtinā-

Rāgupasaṃhitaṃ cittaṃ sadā uppajjate mama,
Sayameva paccavekkhitvā ekako taṃ damemahaṃ.

Rajjasi rajanīyesu dussanīyesu dussasi
Muyhasi mohanīyesu nikkhamassū vanā tuvaṃ. [PTS page 387]

Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ
Mā kho visuddhaṃ dusesi nikkhamassu vanā tuva'nti.

4. Punacaparaṃ mahārāja pabbato accuggato. Evameva kho mahārāja yoginā yogāvacarena ñāṇaccuggatena bhavitabbaṃ. Idaṃ mahārāja pabbatassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-

Pamādaṃ appamādena yadā nūdati paṇḍito,
Paññāpāsādamāruyha asoko sokinaṃ pajaṃ,
Pabbataṭṭho'va bhummaṭṭhe dhīro bāle avekkhatīti.

5. Punacaparaṃ mahārāja pabbato anunnato anonato. Evameva kho mahārāja yoginā yogāvacarena unnatāvanti na karaṇīyā. Idaṃ mahārāja pabbatassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja upāsikāya cullasubhaddāya sakasamaṇe parikittayamānāya-

Lābhena unnato loko alābhena ca onato,
Lābhālābhena ekaṭṭhā tādisā samaṇā mamāti. ”

Pabbataṅgapañho pañcamo

6. Ākāsaṅgapañho

1. “Bhante nāgasena, 'ākāsassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamānitāni pañca aṅgāni gahetabbāni?”Ti.

[SL Page 334] [\x 334/]

“Yathā mahārāja ākāso sabbaso agayho, evameva kho mahārāja yoginā yogāvacarena sabbaso kilesehi agayhena bhavitabbaṃ. Idaṃ mahārāja ākāsassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja ākāso isitāpasabhūtadijagaṇānusañcarito. Evameva kho mahārāja yoginā yogāvacarena aniccaṃ dukkhamanattāti saṅkhāresu mānasaṃ sañcārayitabbaṃ. Idaṃ mahārāja ākāsassa tatiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja ākāso santāsanīyo, evameva kho [PTS page 388] mahārāja yoginā yogāvacarena sabbabhavapaṭisandhisu mānasaṃ ubbejayitabbaṃ, assādo na kātabbo. Idaṃ mahārāja ākasassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja ākāso ananto appamāṇo aparimeyyo evameva kho mahārāja yoginā yogāvacarena anantasīlena aparimitañāṇena bhavitabbaṃ. Idaṃ mahārāja ākāsassa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja ākāso alaggo asatto appaniṭṭhito apaḷibuddho. Evameva kho mahārāja yoginā yogāvacarena kule gaṇe lābhe āvāse paḷibodhepaccaye sabbakilesesu ca sabbattha alaggena bhavitabbaṃ, anāsattena appatiṭṭhitena apaḷibuddhena bhavitabbaṃ. Idaṃ mahārāja ākasassa pañcamaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja bhagavatā devātidevena sakaputtaṃ rāhulaṃovadantena-'seyyathāpirāhula ākāso na katthaci patiṭṭhito, evameva kho tvaṃ rāhula ākāsasamaṃ bhāvanaṃ bhāvehi. Ākāsasamaṃ hi te rāhula bhāvanaṃ bhāvayato uppannuppannā manāpā manāpā phassā cittaṃ na pariyādāya ṭhassantī'ti. ”

Ākāsaṅgapañho chaṭṭho

7. Candaṅgapañho

1. “Bhante nāgasena, 'candassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja cando sukkapakkhe udayanto uttaruttariṃ vaḍḍhati, evameva kho mahārāja yoginā yogāvacarena ācārasīlaguṇavattapaṭipattiyā āgamādhigame paṭisallāne satipaṭṭhāne

[SL Page 335] [\x 335/]

Indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyoge uttaruttariṃ vaḍḍhitabbaṃ. Idaṃ mahārāja candassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja cando uḷārādhipati. Evameva kho mahārāja yoginā yogāvacarena uḷāracchandādhipatinā bhavitabbaṃ. Idaṃ mahārāja candassa dutiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja cando nisāya carati. Evameva kho mahārāja yoginā yogāvacarena pavivittena bhavitabbaṃ. Idaṃ mahārāja candassa tatiyaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja cando vimānaketu, evameva kho mahārāja yoginā yogāvacarena sīlaketunā bhavitabbaṃ. Idaṃ mahārāja candassa [PTS page 389] catutthaṃ aṅgaṃ gahetabbaṃ.

6. Punacaparaṃ mahārāja cando āyācitapatthito udeti. Evameva kho mahārāja yoginā yogāvacarena āyācitapatthitena kulāni upasaṅkamitabbāni. Idaṃ mahārāja candassa pañcamaṃ aṅgaṃ gahetabbaṃ.

Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare'candūpamā bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccaṃ naviyā-227. Kulesu appagabbhā'ti.

Candaṅgapañho sattamo.

8. Suriyaṅgapañho

1. “Bhante nāgasena, 'suriyassa satta aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni satta aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja suriyo sabbaṃ udakaṃ parisoseti, evameva kho mahārāja yoginā yogāvacarena sabbakilesā anavasesaṃ parisosetabbā idaṃ mahārāja suriyassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja suriyo tamandhakāraṃ vidhamati. Evameva kho mahārāja yogināyogāvacarena sabbaṃ rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ sabbaṃ duccaritatamaṃ vidhamitabbaṃ. Idaṃ mahārāja suriyassa dutiyaṃ aṅgaṃ gahetabbaṃ.


227. Nicicaṃ navā.

[SL Page 336] [\x 336/]

3. Punacaparaṃ mahārāja suriyo abhikkhaṇaṃ carati, evameva kho mahārāja yoginā yogāvacarena abhikkhaṇaṃ yoniso manasikāro kātabbo. Idaṃ mahārāja suriyassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja suriyo raṃsimālī. Evameva kho mahārāja yoginā yogāvacarena ārammaṇamālinā bhavitabbaṃ. Idaṃ mahārāja suriyassa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja suriyo mahājanakāyaṃ santāpentā carati evameva kho mahārāja yoginā yogāvacarena ācārasīlaguṇavattapaṭipattiyā [PTS page 390] jhāna-vimokkha-samādhisamāpatti-indriya-balabojjhaṅga-satipaṭṭhā- na-sammappadhāna-iddhipādehi sadevako loko santāpayitabbo. Idaṃ mahārāja suriyassa pañcamaṃ aṅgaṃ gahetabbaṃ.

6. Punacaparaṃ mahārāja puriyo rāhubhayā bhito carati. Evameva kho mahārāja yoginā yogāvacarena duccarita-duggati-visamakantāra-vipāka-vinipāta-kilesajāla-jaṭite diṭṭhi-saṅghāṭapaṭimukke kupatha-pakkhanne kummaggapaṭipanne satte disvā mahatā saṃvegabhayena mānasaṃ saṃvejetabbaṃ. Idaṃ mahārāja suriyassa chaṭṭhaṃ aṅgaṃ gahetabbaṃ.

7. Punacaparaṃ mahārāja suriyo kalyāṇapāpake dasseti. Evameva kho mahārāja yoginā yogāvacarena indriya-bala-bojjhaṅga-satipaṭṭhāna-sammappadhāna-iddhipādalokiya- lokuttara- dhammā dassetabbā. Idaṃ mahārāja suriyassa sattamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena vaṅgasena-

'Yathāpi suriyo udayanto rūpaṃ dasseti pāṇinaṃ
Suciñca asuciñcāpi kalyāṇañcāpi pāpakaṃ
Tathā bhikkhu dhammadharo avijjāpihitaṃ janaṃ
Pathaṃ dasseti vividhaṃ ādicco'vudayaṃ yathā'ti.

Suriyaṅgapañho aṭṭhamo.

9. Sakkaṅgapañho.

1. “Bhante nāgasena 'sakkassa tiṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja sakko ekantasukhasamappito, evameva kho mahārāja yoginā yogāvacarena ekantapavivekasukhābhiratena bhavitabbaṃ. Idaṃ mahārāja sakkassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

[SL Page 337] [\x 337/]

2. Punacaparaṃ mahārāja sakko deve disvā paggaṇhāti hāsamahijaneti, evameva khomahārāja yoginā yogāvacarena kusalesu dhammesu alīnamatanditaṃ santaṃ mānasaṃ paggahetabbaṃ, hāsamahijanetabbaṃ, uṭṭhahitabbaṃ ghaṭitabbaṃ vāyamitabbaṃ. [PTS page 391] idaṃ mahārāja sakkassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja sakkassa anabhirati na uppajjati, evameva kho mahārāja yoginā yogāvacarena suññāgāre anabhirati na uppādetabbā. Idaṃ mahārāja sakkassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena subhūtinā-

'Sāsane te mahāvīra yato pabbajito ahaṃ
Nābhijānāmi uppannaṃ mānasaṃ kāmasaṃhita”nti.

Sakkaṅgapañho navamo.

10. Cakkavatyaṅgapañho

1. “Bhante nāgasena, cakkavattissa cattāri aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja cakkavatti catūhi saṅgahavatthūhi janaṃ saṅgaṇhāti, evameva kho mahārāja yoginā yogāvacarena catassannaṃ parisānaṃ mānasaṃ saṅgahetabbaṃ anuggahetabbaṃ sampahaṃsetabbaṃ. Idaṃ mahārāja cakkavattissa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja cakkavattissa vijite corā na uṭṭhahanti. Evameva kho mahārāja yoginā yogāvacarena kāmarāgabyapādavihiṃsāvitakkā na uppādetabbā. Idaṃ mahārāja cakkavattissa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-
Vitakkupasame ca yo rato asubhaṃ bhāvayati sadā sato
Esa kho byantikāhiti esa jecchati mārabandhana'nti.

3. Punacaparaṃ mahārāja cakkavatti divase divase samuddapariyantaṃ mahāpaṭhaviṃ anuyāyati kalyāṇapāpakāni vicinamāno. Evameva kho mahārāja yoginā yogāvacarena kāyakammaṃ vacīkammaṃ manokammaṃ divase divase paccavekkhitabbaṃ 'kinnu kho me imehitīhi ṭhānehi anupavajjassa divaso vītivattatīti. Idaṃ

[SL Page 338] [\x 338/]

Mahārāja [PTS page 392] cakkavattissa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena ekuttarikanikāyavare-228. 'Kathamabhūtassa me rantindivā vitipatantiti pabbajitena abhiṇhaṃ paccavekkhitabba'nti.

4. Punacaparaṃ mahārāja cakkavattissa abbhantarabāhirārakkhā susaṃvihitā hoti. Evameva kho mahārāja yoginā yogāvacarena abbhantarānaṃ bāhirānaṃ kilesānaṃ ārakkhāya satidovāriko ṭhapetabbo. Idaṃ mahārāja cakkavattissa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena- 'satidovāriko bhikkhaveariyasāvako akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti suddhamattānaṃ pariharatī'ti.

Cakkavattayaṅgapañho dasamo.
Paṭivivaggo tatiyo

Tassuddānaṃ- paṭhavī āpo ca tejo ca vāyo ca pabbatena ca
Ākāso candasuriyo ca sakko ca cakkavattināti.

4. Upacikāvaggo

1. Upacikaṅgapañho.

1. “Bhante nāgasena, 'upacikāya ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja upacikā uparicchadanaṃ katvā attānaṃ pidahitvā gocarāya carati, evameva kho mahārāja yoginā yogāvacarena sīlasaṃvarachadanaṃ katvā mānasaṃ pidahitvā piṇḍāya caritabbaṃ. Sīlasaṃvarachadanena kho mahārāja yogī yogāvacaro sabbabhayasamatikkanto hoti. Idaṃ mahārāja upacikāya ekaṃ aṅgaṃ [PTS page 393] gahetabbaṃ. Bhāsitampetaṃ mahārāja therena upasenena vaṅgantaputtena-

'Sīlasaṃvaracchadanaṃ yogī katvāna mānasaṃ
Anupalitto lokena bhayā ca parimuccatī”ti.

Upacikaṅgapañho paṭhamo.

—-228. Aṅguttarikanikāyavare (ma)

[SL Page 339] [\x 339/]

2. Biḷālapañho

1. “Bhante nāgasena, 'biḷālassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbāni?”Ti.

“Yathā mahārāja biḷālo guhāgato'pi susiragato'pi hammiyantaragato'pi unduraṃyeva pariyesati, evameva kho mahārāja yoginā yogāvacarena gāmagatenāpi araññagatenāpi rukkhamūlagatenāpi suññāgāragatenāpi satataṃ samitaṃ appamattena kāyagatāsatibhojanaṃyeva pariyesitabbaṃ. Idaṃ mahārāja biḷālassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja biḷālo āsanneyeva gocaraṃ pariyesati. Evameva kho mahārāja yoginā yogāvacarena imeyuseva pañcasūpādānakkhandhesu udayabbayānupassināviharitabbaṃ 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo'ti. Idaṃ mahārāja biḷālassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-

'Na ito dūre bhavitabbaṃ bhavaggaṃ kiṃ karissati
Paccuppannamhi vohāre sake kāyamhi vindathā'ti.

Biḷālaṅgapañho dutiyo.

3. Unduraṅgapañho.

1. “Bhante nāgasena, 'undurassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja unduro itocito ca vicaranto āhārūpasiṃsako yeva carati, evameva kho mahārāja [PTS page 394] yoginā yogāvacarena itocito ca vicarantena yoniso manasikārūpasiṃsake neva bhavitabbaṃ. Idaṃ mahārāja undurassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena upasenena vaṅgantaputtena-

'Dhammasīsaṃ karitvāna viharanto vipassako,
Anolino viharati upasanto sadā sato'ti.

Unduraṅgapañho tatiyo.

[SL Page 340] [\x 340/]

4. Vicchikaṅgapañho

1. “Bhante nāgasena, 'vicchikassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja vicchiko naṅguṭṭhāvudho naṅguṭṭhaṃ ussāpetvā carati, evameva kho mahārāja yoginā yogāvacarena ñāṇāvudhena bhavitabbaṃ, ñāṇaṃ ussāpetvā viharitabbaṃ. Idaṃ mahārāja vicchikassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena upasenena vaṅgantaputtena-

'Ñāṇakhaggaṃ gahetvāna viharanto vipassako
Parimuccati sabbabhayā duppasaho ca so bhave'ti.

Vicchikaṅgapañho catuttho.

5. Nakulaṅgapañho

”“Bhante nāgasena, 'nakulassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja nakulo uragamugacchanto bhesajjena kāyaṃ paribhāvetvā uragamupagacchati gahetuṃ, evameva kho mahārāja yoginā yogāvacarena kodhāghātabahulaṃ kalahaviggahavivādavirodhābhibhūtaṃ lokamupagaccha'ntena mettābhesajjena mānasaṃ anulimpitabbaṃ. Idaṃ mahārāja nakulassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārājatherena sārīputtena dhammasenāpatinā-

'Tasmā sakaṃ paresampi kātabbā mettabhāvanā
Mettacittena eritabbaṃ etaṃ buddhānasāsananti. [PTS page 395]

Nakulaṅgapañho pañcamo.

6. Jarasigālaṅgapañho

1. “Bhante nāgasena, 'jarasigālassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja jarasigālo bhojanaṃ paṭilabhitvā ajigucchamāno yāvadatthaṃ āhārayati, evameva kho mahārāja yoginā gogāvacarena bhojanaṃ paṭilabhitvā ajigucchamānena sarīrayāpanamattameva paribhuñjitabbaṃ idaṃ mahārāja jarasigālassa paṭhamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena mahākassapena

[SL Page 341] [\x 341/]

'Senāsanamhā oruyha gāmaṃ piṇḍāya pāvisiṃ
Bhuñjantaṃ purisaṃ kuṭṭhiṃ sakkacca naṃ upaṭṭhahiṃ.

So me pakkena hatthena ālopaṃ upanāmayī,
Ālopaṃ pakkhipantassa aṅgulimpettha jijjatha.

Kuḍaḍamūlañca nissāya ālopaṃ paribhuñjisaṃ
Bhuñjamāne va bhutte vā jegucchaṃ me na vijjatī'ti.

2. Punacaparaṃ mahārāja jarasigālo bhojanaṃ paṭilabhitvā na vicināti'lūkhaṃ vā paṇītaṃ vā'ti. Evameva kho mahārāja yoginā yogāvacarena bhojanaṃ paṭilabhitvā navicinitabbaṃ 'lūkhaṃ vā paṇītaṃ vā sampannaṃ vā asampannaṃ vā'ti. Yathāladdhena santusitabbaṃ-229 idaṃ mahārāja therena upasenena vaṅgantaputtena-

“Lūkhena pi ca santusse nāññaṃ patthe rasaṃ bahuṃ
Rasesu anugiddhassa jhāne na ramatī mano,
Itarītarena santuṭṭhe sāmaññaṃ paripūratī”ti.

Jarasigālaṅgapañho chaṭṭho.

7. Migaṅgapañho

1. “Bhante nāgasena, migassa tīṇi aṅgāni, gahetabbānī'ti yaṃ vadesi, katamāni tānitīṇi aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja migo divā araññe vasati, rattiṃ abbhokāse, evameva kho mahārāja yoginā yogāvacarena divā araññe viharitabbaṃ rattiṃ abhokāse. Idaṃ mahārāja [PTS page 396] migassa paṭhamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena lomahaṃsanapariyāye- 'so kho ahaṃ sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbhokāse vihārāmi divā vanasaṇḍe, gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe” ti.

2. “Punacaparaṃ mahārāja migo sattikambhi vā sare vā opatante vañceti palāyati na kāyamupaneti. Evameva kho mahārāja yoginā yogāvacarena kilesesu opatantesu vañcayitabbaṃ. Idaṃ mahārāja migassa dutiyaṃ aṅgaṃ gahetabbaṃ.


229. Santussitabbaṃ (ma. Sī. Mu. )

[SL Page 342] [\x 342/]

3. Punacaparaṃ mahārāja migo manusse disvā yena vā tena vā palāyati'mā maṃ te addasaṃsū'ti. Evameva kho mahārāja yoginā yogāvacarena bhaṇḍanakalahaviggahavivādasīle dussīle kusīte saṅgaṇikārāme disvā yena vā tena vā palāyitabbaṃ 'mā maṃ te addasaṃsu, ahañca te mā addasanti. ' Idaṃ mahārāja migassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-

'Mā me kadācī pāpiccho kusīto hīnaviriyo,
Appassuto anācāro sameto-230. Katthaci ahū'ti.

Migaṅgapañho aṭṭhamo.

9. Gorūpaṅgapañho.

1. “Bhante nāgasena, gorūpassa cattāri aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja gorūpo sakaṃ gehaṃ na vijahati, evameva kho mahārāja yoginā yogāvacarena sako kāyo na vijahitabbo. 'Aniccucchādanaparimaddanabhedanavikiraṇaviddhaṃsanadhammo ayaṃ kāyo'ti. Idaṃ mahārāja gorūpassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punaca paraṃ mahārāja gorūpo ādinnadhuro sukhadukkhena dhūraṃ vahati. Evameva kho mahārāja yoginā yogāvacarena [PTS page 397] ādinnabrahmacariyena sukhadukkhena yāva jīvitapariyādānā āpāṇakoṭikaṃ brahmacariyaṃ caritabbaṃ. Idaṃ mahārāja gorūpassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja gorūpo chandena ghāyamāno pānīyaṃ pivati. Evameva khomahārāja yoginā yogāvacarena ācariyupajjhāyānaṃ anusatthi chandena pemena pasādena ghāyamānena paṭiggahetabbā. Idaṃ mahārāja gorūpassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja gorūpo yena kenaci vāhiyamāno vahati, evameva kho mahārāja yoginā yogāvacarena theranavakamajjhimabhikkhūnampi gihiupāsakassāpi ovādānusāsanī sirasā sampaṭicchitabbā. Idaṃ mahārāja gorūpassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-

—-
230. Sammato (ma. )

[SL Page 343] [\x 343/]

'Tadahu pabbajito santo jātiyā sattavassiko,
So'pi maṃ anusāseyya sampaṭicchāmi muddhanā.

Tibbaṃ chandañca pemañca tasmiṃ disvā upaṭṭhape
Ṭhapeyyācariye ṭhāne sakkacca naṃ punappuna'nti.

Gorūpaṅgapañho navamo.

10. Varāhaṅgapañho.

1. Bhante nāgasena, 'varāhassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja varāho santattakaṭhine gimhasamaye sampatte udakaṃ upagacchati, evamevakho mahārāja yoginā yogāvacarena dosena citte āluḷita-khalita-vibbhanta-santatte sītalāmatapaṇītamettābhāvanaṃ upagantabbaṃ. Idaṃ mahārāja varāhassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja varāho cikkhallamudakamupagantvā nāsikāya paṭhaviṃ khaṇitvā doṇiṃ katvā doṇikāya sayati. Evameva kho mahārāja yoginā [PTS page 398] yogāvacarena mānase kāyaṃ nikkhipitvā ārammaṇantaragatena sayitabbaṃ. Idaṃ mahārāja varāhassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena piṇḍolabhāradvājena–

'Kāye sabhāvaṃ disvāna vicinitvā vipassako
Ekākiyo adutiyo seti ārammaṇantaro'ti.

Varāhaṅgapañho dasamo.

11. Hatthiṅgapañho

1. “Bhante nāgasena, 'hatthissa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.
“Yathā mahārāja hatthi nāma caranto yeva paṭhaviṃ dāḷeti evameva kho mahārāja yoginā yogāvacarena kāyaṃ sammasamāneneva sabbe kilesā dāletabbā. Idaṃ mahārāja hatthissa paṭhamaṃ aṅgaṃ gahetabbaṃ.

[SL Page 344] [\x 344/]

2. Punacaparaṃ mahārāja hatthi sabbakāyeneva apaloketi, ujukaṃyeva pekkhati, na disāvidisaṃ viloketi. Evameva kho mahārāja yoginā yogāvacarena sabbakāyena apalokinā bhavitabbaṃ, na disāvidisā viloketabbā, na uddhaṃ ulloketabbaṃ, na adho oloketabbaṃ, yugamattapekkhinā bhavitabbaṃ. Idaṃ mahārāja hatthissa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja hatthi anibaddhasayano gocarāya gantvā na tameva desaṃ vāsatthamupagacchati na dhuvappatiṭṭhālayo. Evameva kho mahārāja yoginā yogāvacarenaanibaddhasayanena bhavitabbaṃ, nirālayena piṇḍāya gantabbaṃ yadi passati vipassako manuññaṃ patirūpaṃ ruciradese bhavaṃ maṇḍapaṃ vā rukkhamūlaṃ vā guhaṃ vā pabbhāraṃ vā, tattheva tena vāsamupagantabbaṃ, dhuvapatiṭṭhālayo na kātabbo. Idaṃ mahārāja hatthissa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja hatthi udakaṃ ogāhitvā sucivimalasītalasalilaparipuṇṇaṃ kumuduppalapadumapuṇḍarīkasañchannaṃ mahatimahantaṃ [PTS page 399] padumasaraṃ ogāhitvā kīḷati gajavarakīḷaṃ. Evameva kho mahārāja yoginā yogāvacarena sucivimalavippasannamanāviladhammavaravāripuṇṇaṃ vimuttikusumasañchannaṃ mahāsatipaṭṭhānapokkharaṇiṃ ogāhitvā ñāṇena saṅkhārā odhunitabbā, vidhunitabbā. Yogāvacarakīḷā kīḷitabbā. Idaṃ mahārāja hatthissa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja hatthi sato pādaṃ uddharati, sato pādaṃ nikkhipati. Evameva kho mahārāja yoginā yogāvacarena satena sampajānena pādaṃ uddharitabbaṃ, satena sampajānena pādaṃ nikkhipitabbaṃ, abhikkamapaṭikkame sammiñjanapasāraṇe sabbattha satena sampajānena bhavitabbaṃ idaṃ mahārāja hatthissa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare-

'Kāyena saṃvaro sādhu sādhu vācāya saṃvaro
Manasā saṃvaro sādhu sādhu sabbattha saṃvaro
Sabbattha saṃvuto lajjī rakkhitoti pavuccatī'ti.

Hatthiṅgapañho dasamo.
Upacikāvaggo catuttho. [PTS page 400]

Tassuddānaṃ: upacikā biḷālo ca unduro vicchikena ca
Nakulo sigālo migo gorūpo varāho hatthinā dasāti,

[SL Page 345] [\x 345/]

5. Sīhavaggo

1. Sīhaṅgapañho.

1. “Bhante nāgasena, 'sīhassa satta aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni satta aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja sīho nāma setavimalaparisuddhapaṇḍaro, evameva kho mahārāja yoginā yogāvacarena setavimalaparisuddhapaṇḍaracittena byapagatakukkuccena bhavitabbaṃ. Idaṃ mahārāja sīhassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja sīho catuccaraṇo vikkantacārī. Evameva kho mahārāja yoginā yogāvacarena caturiddhipādacaraṇena bhavitabbaṃ idaṃ mahārāja sīhassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja sīho abhirūparūcirakesarī. Evameva kho mahārāja yoginā yogāvacarena abhirūparucirasīlakesarinā bhavitabbaṃ. Idaṃ mahārāja sīhassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja sīho jīvitapariyādāne'pi na kassaci onamati. Evameva kho mahārāja yoginā yogāvacarena cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārapariyādāne'pi na kassaci onamitabbaṃ. Idaṃ mahārāja sīhassa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ mahārāja sīho sapadānabhakkho yasmiṃ okāse nipatti tattheva yāvadatthaṃ bhakkhayati, na varamaṃsaṃ vicināti. Evameva kho mārāja yoginā yogāvacarena sapadānabhakkhena bhavitabbaṃ. Na kulāni vicinitabbāni. Na pubbagehaṃ hitvā kulāni upasaṅkamitabbāni. Na bhojanaṃ vicinitabbaṃ. Yasmiṃ okāse kabalaṃ ādiyati, tasmiṃyeva okāse bhuñjitabbaṃ sarīrayāpanamattaṃ na varabhojanaṃ vicinitabbaṃ. Idaṃ mahārāja sīhassa pañcamaṃ aṅgaṃ gahetabbaṃ.

6. Punacaparaṃ mahārāja sīho asannidhibhakkho sakiṃ gocaraṃ bhakkhayitvā na puna taṃ upagacchati. Evameva kho mahārāja yoginā yogāvacarena asannidhikāraparibhoginā bhavitabbaṃ. Idaṃ mahārāja sīhassa chaṭṭhaṃ aṅgaṃ gahetabbaṃ.

7. Punacaparaṃ [PTS page 401] mahārāja sīho bhojanaṃ aladdhā na paritassati, laddhā pi bhojanaṃ agathito-231. Amucchito anajjhāpanno paribhuñjati. Evameva kho mahārāja yoginā yogāvacarena bhojanaṃ


231. Agadhito (ma)

[SL Page 346] [\x 346/]

Aladdhā na paritassitabbaṃ. Laddhā pi bhojanaṃ agathitena amucchitena anajjhāpannena ādīnavadassāvinā nissaraṇapaññena paribhuñjitabbaṃ. Idaṃ mahārāja sīhissa sattamaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare theraṃ mahākassapaṃ parikittayamānena- 'santuṭṭho'yaṃ bhikkhave kassapo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca piṇḍapātaṃ na paritassati. Laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatī” ti.

Sīhaṅgapañho paṭhamo

2. Cakkavākaṅgapañho

1. “Bhante nāgasena, 'cakkavākassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja cakkavāko yāva jīvitapariyādānā dutiyikaṃ na vijahati, evameva kho mahārāja yoginā yogāvacarena yāvajīvitapariyādānā yoniso manasikāro na vijahitabbo. Idaṃ mahārāja cakkavākassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Punacaparaṃ mahārāja cakkavāko sevālapaṇakabhakkho tena ca santuṭṭhiṃ āpajjati. Tāya ca santuṭṭhiyā balena ca vaṇṇena ca na parihāyati. Evameva kho mahārāja yoginā yogāvacarena yathālābhasantoso karaṇīyo. Yathālābhasantuṭṭho kho pana mahārāja yogī yogāvacaro na parihāyati sīlena, na parihāyati samādhinā, na parihāyati paññāya, na parihāyati vimuttiyā, na parihāyati vimuttiñāṇadassanena, na parihāyati sabbehi kusalehi dhammehi. Idaṃ mahārāja [PTS page 402] cakkavākassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja cakkavāko pāṇe na viheṭhayati. Evameva kho mahārāja yoginā yogāvacarena nihitadaṇḍena nihitasatthena lajjinā dayāpannena sabbapāṇabhutahitānukampinā bhavitabbaṃ. Idaṃ mahārāja bhagavatā devātidevena cakkavākajātake-

Yo na hanti na ghātehi na jināti na jāpaye
Ahiṃsā sabbabhutesu veraṃ tassa na kenacī”ti

Cakkavākaṅgapañho dutiyo

[SL Page 347] [\x 347/]

3. Peṇāhikaṅgapañho

1. “Bhante nāgasena, 'peṇāhikāya dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbāni?” Ti.

“Yathā mahārāja peṇāhikā sakapatimhi usūyāya chāpake na posayati. Evameva kho mahārāja yoginā yogāvacarena sakamane kilese uppanne usūyāyitabbaṃ. Satipaṭṭhānena sammāsaṃvarasusire pakkhipitvā manodvāre kāyagatāsati bhāvetabbā. Idaṃ mahārāja peṇāhikāya paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja peṇāhikā pavane divasaṃ gocaraṃ caritvā sāyaṃ pakkhigaṇaṃ upeti attano guttiyā. Evameva kho mahārāja yoginā yogāvacarena ekākinā-232. Pavivekaṃ sevitabbaṃ saṃyojanaparimuttiyā tatra rataṃ alabhamānena upavādabhayaparirakkhanāya saṅghaṃ osaritvā saṅgarakkhitena vasitabbaṃ. Idaṃ mahārāja peṇahikāya dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja brahmunā sahampatinā bhagavato santike-

Sevetha pantāni senāsanāni
Careyya saṃyojanavippamokkhaṃ
Sace ratiṃ nādhigaccheyya tattha
Saṅghe vase rakkhitattosatīmā”ti. [PTS page 403]

Peṇāhikaṅgapañho tatiyo

4. Gharakapotaṅgapañho

1. “Bhante nāgasena, 'gharakapotassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja gharakapoto paragehe vasamāno na tesaṃ kiñci bhaṇḍassa nimittaṃ gaṇhāti, majjhattho vasati saññābahulo, evameva kho mahārāja yoginā yogāvacarena parakulaṃ upagatena tasmiṃ kule itthinaṃ vā purisānaṃ vā mañce vā pīṭhe vā vatthe vā alaṅkāre vā upabhoge vā paribhoge vā bhojanavikatīsu vā na nimittaṃ gahetabbaṃ. Majjhatthena bhavitabbaṃ. Samaṇasaññā


232. Ekākikena (sī. Mu. ), Ekakena (ma. )

[SL Page 348] [\x 348/]

Paccupaṭṭhapetabbā. Idaṃ mahārāja gharakapotassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃmahārāja bhagavatā devātidevena cullanāradajātake-

'Pavisitvā parakulaṃ pānesu bhojanesu vā
Mitaṃ khāde mitaṃ bhuñje na ca rūpe manaṃ kare'ti.

Gharakapotaṅgapañho catuttho.

5. Ulūkaṅgapañho

1. “Bhante nāgasena, 'ulūkassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tani dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja uluko kākehi paṭiviruddho rattiṃ kākasaṅghaṃ gantvā bahū pi kākebhanti, evameva kho mahārāja yoginā yogāvacarena aññāṇena paṭiviruddho kātabbo. Ekena raho nisīditvā aññāṇaṃ sampamadditabbaṃ, mūlato jinditabbaṃ. Idaṃ mahārāja ulūkassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja ulūko supaṭisalalīno hoti. Evameva kho mahārāja yoginā yogāvacarena paṭisallānārāmena bhavitabbaṃ paṭisallānaratena. Idaṃ mahārāja ulūkassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare'idha bhikkhave bhikkhu paṭisallānārāmo paṭisallānarato, idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ [PTS page 404] pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānātī'ti”

Ulūkaṅgapañho pañcamo

6. Satapattaṅgapañho.

1. “Bhante nāgasena, satapattassa ekaṃ aṅgaṃ gahetabbanti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja satapatto ravitvā paresaṃ khemaṃ vā bhayaṃ vā ācikkhati, evameva kho mahārāja yoginā yogāvacarena paresaṃ dhammaṃ desayamānena vinipātaṃ bhayatodassiyitabbaṃ, nibbānaṃ

[SL Page 349] [\x 349/]

Khemato dassayitabbaṃ. Idaṃ mahārāja satapattassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena piṇḍolabhāradvājena-

'Niraye bhayasantāsaṃ nibbāne vipulaṃ sukhaṃ
Ubhayānetāni atthāni dassetabbāni yoginā'ti”

Satapattaṅgapañho chaṭṭho.

7. Vagagulyaṅgapañho.

1. “Bhante nāgasena, 'vaggulissa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja vaggulī gehaṃ pavisitvā vicaritvā nikkhamati, na tattha paḷibuddhati, evamevakho mahārāja yoginā yogāvacarena gāmaṃ piṇḍāya pavisitvā sapadānaṃ vicaritvā paṭiladdhalābhena khippameva nikkhamitabbaṃ, na tattha paḷibuddhena bhavitabbaṃ. Idaṃ mahārāja vaggulissa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja vaggulī paragehe vasamāno na tesaṃ parihāniṃ karoti. Evameva kho mahārāja yoginā yogāvacarena kulāni upasaṅkamitvā atiyācanāya vā viññattibahulatāya vā kāyadosabahulatāya vā atibhāṇitāya vā samānasukhadukkhatāya vā na tesaṃ koci vippaṭisāro karaṇīyo, na pi tesaṃ mūlakammaṃ parihāpetabbaṃ, sabbathā vaḍḍhiyeva icchitabbā. Idaṃ mahārāja vaggulissa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃmahārāja [PTS page 405] bhagavatā devātidevena dīghanikāyavare lakkhaṇasuttante-

'Saddhāya sīlena sutena buddhiyā
Cāgena dhammena bahūhi sādhuhi
Dhanena dhaññena ca khettavatthunā
Puttehi dārehi catuppadehi ca

Ñātīhi mithi ca bandhavehi
Balena vaṇṇena sukhena cūbhayaṃ
Kathaṃ na hāyeyyuṃ pareti icchati
Atthassa middhiñca panāhikaṅkhatī” ti.

Vaggulyaṅgapañho sattamo.

[SL Page 350] [\x 350/]

8. Jalūkaṅgapañho.

“Bhante nāgasena, 'jalūkāya ekaṃ aṅgaṃ gahetabbanti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja jalukā yattha allīyati tattheva daḷhaṃ allīyitvā ruhiraṃ pivati, evamevakho mahārāja yoginā yogāvacarena yasmiṃ ārammaṇe cittaṃ allīyati, taṃ ārammaṇaṃ vaṇṇato ca saṇṭhānato ca disāto ca okāsato ca paricchedato ca liṅgato ca nimittato ca daḷhaṃ patiṭṭhāpetvā tenevārammaṇena vimuttirasamasevanakaṃ pātabbaṃ. Idaṃ mahārāja jalukāya ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena anuruddhena.

'Parisuddhena cittena ārammaṇe patiṭṭhīya
Tena cittena pātabbaṃ vimuttirasamasevana”nti.

Jalūkaṅgapañho aṭṭhamo.

9. Sappaṅgapañho.

1. Bhante nāgasena, 'sappassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja sappo urena gacchati, evameva kho mahārāja yoginā yogāvacarena paññāya caritabbaṃ. Paññāya caramānassa kho mahārāja yogino cittaṃ ñāye carati, vilakkhaṇaṃ vivajjeti salakkhaṇaṃ bhāveti. Idaṃ [PTS page 406] mahārāja sappassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja sappo caramāno osadhaṃ parivajjento carati. Evameva khomahārāja yoginā yogāvacarena duccaritaṃ parivajjentena caritabbaṃ. Idaṃ mahārāja sappassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja sappo manuse disvā tappati socati cintayati. Evameva kho mahārāja yoginā yogāvacarena kuvitakke vitakketvā aratiṃ uppādayitvā tappitabbaṃ socitabbaṃ cintayitabbaṃ 'pamādena me divaso vītināmito, na so puna sakkā laddhunti'. Idaṃ mahārāja sappassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā bhallāṭiyajātake dvinnaṃ kinnarānaṃ-

[SL Page 351] [\x 351/]

'Yamekarattiṃ vippavasimha ludda
Akāmakā aññamaññaṃ sarantā
Tamekarattiṃ anutappamānā
Socāma sā ratti puna na hessati-233. ” Ti.

Sappaṅgapañho navamo.

10. Ajagaraṅgapañho.

“Bhante nāgasena, 'ajagarassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja ajagaro mahatimahākāyo bahū pi divase ūnudaro dinataro kucchipuraṃāhāraṃ na labhati, aparipuṇṇoyeva yāvadeva sarīrayāpanamattakena yāpeti, evameva kho mahārāja yogino yogāvacarassa bhikkhācariyapasutassa parapiṇḍamūpagatassa paradinnapāṭikaṅkhīssa sayaṅgāhapaṭiviratassa dullabhaṃ udaraparipūraṃ āhāraṃ, api ca atthavasikena kulaputtena cattāro pañca ālope abhuñjitvā avasesaṃ udakena paripūretabbaṃ. Idaṃ mahārāja ajagarassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā- [PTS page 407]

'Allaṃ sukkhañca bhuñjanto na bāḷhaṃ suhito siyā
Ūnūdaro mitāhāro sato bhikkhu paribbaje.

Cattāro pañca ālope abhutvā udakaṃ pive
Alaṃ phāsuvihārāya pahitattassa bhikkhuno”ti.

Ajagaraṅgapañho dasamo.

Sīhavaggo pañcamo.

Tassuddānaṃ– kesarī cakkavāko ca peṇāhi gharakapotako
Ulūko satapatto ca vaggulī ca jalūkikā
Sappo ajagaro ceva vaggo tena pavuccatīti.

233. Pūnanabhessati. (Ma. )

[SL Page 352] [\x 352/]

6. Makkaṭakavaggo.

1. Makkaṭakaṅgapañho.

1. “Bhante nāgasena, 'panthamakkaṭakassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja panthamakkaṭako panthe makkaṭajālavitānaṃ katvā yadi tattha jālake laggati kimi vā makkhikā vā paṭaṅgo vā taṃ gahetvā bhakkhayati, evameva kho mahārāja yoginā yogāvacarena chasu dvāresu satipaṭṭhānajālavitānaṃ katvā yadi tattha kilesamakkhikā bajjhanti, tattheva ghātetabbā. Idaṃ mahārāja panthamakkaṭakassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena anuruddhena-

Cittaṃ niyame chasu dvāresu satipaṭṭhānavaruttame.
Kilesā tattha laggā ce hantabbā te vipassīnā” ti.

Makkaṭakaṅgapañho paṭhamo

2. Thanassītadārakaṅgapañho

1. “Bhante nāgasena, thanassitadārakassa ekaṃ aṅgaṃ gahetabbanti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ [PTS page 408] gahetabbanti?” “Yathā mahārāja thanassitadārako sadatthe-234. Laggati khiratthiko rodati, evameva kho mahārāja yoginā yogāvacarena sadatthe laggitabbaṃ, sabbattha dhammañāṇena bhavitabbaṃ uddese paripucchāya sammappayoge paviveke garusaṃvāse kalyāṇamittasevane. Idaṃ mahārāja thanassitadārakassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena dīghanikāyavare parinibbānasuttante 'iṅgha tumhe ānanda sadatthe ghaṭatha, sadatthe anuyujjatha, sadatthe appamattā ātāpino pahitattā viharathā” ti.

Thanassītadārakaṅgapañho dutiyo.


234. Sakatthe (sī. Mu. )

[SL Page 353] [\x 353/]

3. Kummaṅga pañho

1. “Bhante nāgasena cittakadharakummassa ekaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabbanti?”

“Yathā mahārāja cittakadharakummo udakabhayā udakaṃ parivajjetvā vicarati, tāya ca pana udakaparivajjanāya āyunā na parihāyati, evameva kho mahārāja yoginā yogāvacarena pamāde bhayadassāvinā bhavitabbaṃ, appamāde guṇavisesadassāvinā. Tāya ca pana bhayadassāvitāya na parihāyati sāmaññā, nibbānassa santike upeti. Idaṃ mahārāja cittakadharakummassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena dhammapade-

'Appamādarato bhikkhū pamāde bhayadassī vā
Ahabbo parihāṇāya nibbānasseva santike”ti.

Kummaṅga pañho tatiyo

4. Pavanaṅgapañho

1. “Bhante nāgasena, 'pavanassa pañca aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja pavanaṃ nāma asucijanaṃ paṭicchādeti, evameva kho mahārāja yoginā yogāvacarena paresaṃ aparādho khalitaṃ paṭicchādetabbaṃ, na vivaritabbaṃ. Idaṃ mahārāja pavanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja pavanaṃ suññaṃ pacurajanehi. Evameva kho mahārāja yoginā [PTS page 409] yogāvacarena rāgadosamohamānadiṭṭhijālehi sabbehi ca kilesehi suññena bhavitabbaṃ. Idaṃ mahārāja pavanassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja pavanaṃ vivittaṃ janasambādharahitaṃ. Evameva kho mahārāja yoginā yogāvacarena pāpakehi akusalehi dhammehi anariyehi pavivittena bhavitabbaṃ. Idaṃ mahārāja pavanassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja pavanaṃ santaṃ parisuddhaṃ. Evameva kho mahārāja yoginā yogāvacarena santena parisuddhena bhavitabbaṃ. Nibbutena pahīnamānena pahīnamakkhena bhavītabbaṃ. Idaṃ mahārāja pavanassa catuttaṃ aṅgaṃ gahetabbaṃ.

[SL Page 354] [\x 354/]

Punacaparaṃ mahārāja pavanaṃ ariyajanasaṃsevitaṃ. Evameva kho mahārāja yoginā yogāvacarena ariyajanasaṃsevitena bhavitabbaṃ. Idaṃ mahārāja pavanassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavare-

Pavivittehi ariyehi pahitattehi jhāyihi
Niccaṃ āraddhaviriyehi paṇḍitehi sahā vase”ti.

Pavanaṅgapañho catuttho

5. Rukkhaṅgapañho

1. “Bhante nāgasena, 'rukkhassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja rukkho nāma pupphaphaladharo, evameva kho mahārāja yoginā yogāvacarena vimuttipupphasāmaññaphaladhārinā bhavitabbaṃ. Idaṃ mahārāja rukkhassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja rukkho upagatānamanuppaviṭṭhānaṃ janānaṃ chāyaṃ deti. Evameva kho mahārāja yoginā yogāvacarena upagatānamanuppaviṭṭhānaṃ puggalānaṃ āmisapaṭisanthārena vā dhammapaṭisanthārena vā paṭisantharitabbaṃ. Idaṃ mahārāja rukkhassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja rukkho [PTS page 410] chāyāvemattaṃ na karoti. Evameva kho mahārāja yoginā yogāvacarena sabbasattesu vemattā na kātabbā. Coravadhakapaccatthikesu'pi attani'pi samasamā mettābhāvanā kātabbā 'kinti ime sattā averā abyāpajjhā anīghā sukhī attānaṃ parihareyyu'nti. Idaṃ mahārāja rukkhassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputte dhammasenāpatinā-

'Vadhake devadattamhi core aṅgulimālake,
Dhanapāle rāhule ceva sabbattha samako munī” ti.

Rukkhaṅgapañho pañcamo

[SL Page 355] [\x 355/]

6. Meghaṅgapañho
1. “Bhante nāgasena, 'meghassa pañca aṅgāni gahetabbānī'ti. Yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja megho uppannaṃ rajojallaṃ vūpasameti, evameva kho mahārāja yoginā yogāvacarena uppannaṃ kiselarajojallaṃ vūpasametabbaṃ. Idaṃ mahārāja meghassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja megho paṭhaviyā uṇhaṃ nibbāpeti. Evameva kho mahārāja yoginā yogāvacarena mettabhāvanāya sadevako loko nibbāpetabbo. Idaṃ mahārāja meghassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja megho sabbabījāni virūhāpeti, evameva kho mahārāja yoginā yogāvacarena sabbasattānaṃ saddhaṃ uppādetvā taṃ saddhābījaṃ tīsu sampattisu ropetabbaṃ dibbamānusikāsu sampattīsu yāvaparamatthanibbāṇasukhasampatti. Idaṃ mahārāja meghassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja megho ututo samuṭṭhahitvā dharaṇitalaruhe tiṇarukkhalatāgumbaosadhivanaspatayo parirakkhati. Evameva kho mahārāja yoginā yogāvacarena yonisomanasikāraṃ nibbattetvā tena yonisomanasikārena samaṇadhammo parirakkhitabbo. Yoni so manasikāramūlakā sabbo kusalā dhammā. Idaṃmahārāja meghassa catutthaṃ aṅgaṃ gahetabbaṃ.

5. Punacaparaṃ [PTS page 411] mahārāja megho vassamāno nadītaḷākapokkharaṇīyo kandara-padara-sara-sobbha-udapānāni ca paripūreti udakadhārāhi. Evameva kho mahārāja yoginā yogāvacarena āgamapariyattiyā dhammameghamabhivassayitvā adhigamakāmānaṃ mānasaṃ paripūrayitabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatinā-

“Bodhaneyyaṃ janaṃ disvā satasahasse'pi yojane
Khaṇena upagantvāna bodheti taṃ mahāmunī” ti.

Meghaṅgapañhochaṭṭho.

[SL Page 356] [\x 356/]

7. Maṇiratanaṅgapañho

1. “Bhante nāgasena, 'maṇiratanassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja maṇiratanaṃ ekantaparisuddhaṃ, evameva kho mahārāja yoginā yogāvacarena ekantaparisuddhājīvena bhavitabbaṃ. Idaṃ mahārāja maṇiratanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacapabaraṃ mahārāja maṇiratanaṃ na kenaci saddhiṃ missīyati. Evameva kho mahārāja yoginā yogāvacarena pāpehi pāpasahāyehi saddhiṃ na missitabbaṃ. Idaṃ mahārāja maṇiratanassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja maṇiratanaṃ jātiratanehi yojiyati. Evameva kho mahārāja yoginā yogāvacarena uttamavarajātimantehi saddhiṃ saṃvasitabbaṃ, paṭipannakaphalaṭṭhasekhaphalasamaṅgīhi sotāpanna - sakadāgāmi - anāgāmiarahanta - tevijja - chaḷabhiññasamaṇamaṇiratanehi saddhiṃ saṃvasitabbaṃ. Idaṃ mahārājamaṇiratanassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena suttanipāte-

'Suddhā suddhehi saṃvāsaṃ kappayavho patissatā
Tato samaggā nipakā dukkhassantaṃ karissathā”ti. [PTS page 412]

Maṇiratanaṅgapañho sattamo

8. Māgavikaṅgapañho.

1. “Bhante nāgasena, 'māgavikassa cattāri aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja māgaviko appamiddho hoti, evameva kho mahārāja yoginā yogāvacarena appamiddhena bhavitabbaṃ. Idaṃ mahārāja māgavikassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja māgaviko migesuyeva cittaṃ upanibandhati. Evameva kho mahārāja yoginā yogāvacarena ārammaṇesuyeva cittaṃ upanibandhitabbaṃ. Idaṃ mahārāja māgavikassa dutiyaṃ aṅgaṃ gahetabbaṃ.

[SL Page 357] [\x 357/]

3. Punacaparaṃ mahārāja māgaviko kālaṃ kammassa jānāti, evameva kho mahārāja yoginā yogāvacarena paṭisallānassa kālo jānitabbo, 'ayaṃ kālo paṭisallānassa ayaṃ kālo nikkhamanāyā'ti. Idaṃ mahārāja māgavikassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja māgaviko migaṃ disvā hāsamabhijaneti. 'Imaṃ lacchāmī'ti. Evameva kho mahārāja yoginā yogāvacarena ārammaṇe abhiramitabbaṃ, hāso abhijanetabbā, 'uttariṃ visesamadhigacchissāmī'ti. Idaṃ mahārāja māgavikassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena mogharājena-

Ārammaṇe labhitvāna pahitattena bhikkhunā
Bhiyyo hāso janetabbo adhigacchissāmi uttari”nti.

Māgavikaṅgapañho aṭṭhamo.

9. Bāḷisikaṅgapañho

1. “Bhante nāgasena, 'bāḷisikassa dve aṅgāni gahetabbāni'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja bāḷisiko baḷisena macche uddharati, evameva kho mahārāja yoginā yogāvacarena ñāṇena uttariṃ sāmaññaphalāni uddharitabbāni. Idaṃ mahārāja bāḷisikassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja bāḷisiko parittakaṃ vadhitvā vipulaṃ lābhamadhigacchati. Evameva kho mahārāja [PTS page 413] yoginā yogāvacarena parittalokāmisamattaṃ pariccajitabbaṃ, lokāmisamattaṃ mahārāja pariccajitvā yogī yogāvacaro vipulaṃ sāmaññaphalamadhigacchati. Idaṃ mahārāja bāḷisikassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena rāhulena-

Suññatañcānimittañca vimokkhañcāppaṇihitaṃ
Caturo phale chaḷabhiññā cajitvā lokāmisaṃ labhe”ti.

Bāḷisikaṅgapañho navamo.

[SL Page 358] [\x 358/]

10. Tacchakaṅgapañho

1. “Bhante nāgasena, 'tacchakassa dve aṅgāni gahetabbānī”ti yaṃ vadesi, katamānitāni dve aṅgāni gahetabbānī?” Ti.

“Yathā mahārāja tacchako kāḷasuttaṃ anulometvā rukkhaṃ tacchati, evameva kho mahārāja yoginā yogāvacarena jinasāsanamanulomayitvā sīlapaṭhaviyaṃ patiṭṭhahitvā saddhāhatthena paññāvāsiṃ gahetvā kilesā tacchitabbā-235. Idaṃ mahārāja tacchakassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
2. Punacaparaṃ mahārāja tacchako phegguṃ apaharitvā sāramādiyati. Evameva kho mahārāja yoginā yogāvacarena sassataṃ, ucchedaṃ, tāñjīvataṃsarīraṃ, aññajīvaaññasarīraṃ, taduttamaṃ aññaduttamaṃ, akaṭamabhabbaṃ, apurisakāraṃ, abrahmacariyavāsaṃ, sattavināsaṃ, navasattapātubhāvaṃ, yo karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, kammaphaladassanaṃ ca kiriyaphaladiṭṭhiṃ ca iti evarūpāni ceva aññānica vivādapathāni apanetvā saṅkhārānaṃ sabhāvaṃ paramasuññataṃ nirīhanivajjitaṃ-236. Accantaṃ suññataṃ ādiyitabbaṃ. Idaṃ mahārāja tacchakassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena suttanipāte-
[PTS page 414]
Kāraṇaṅvaṃ niddhamatha kasambuñcāpakassatha
Tato palāpe vāhethacha assamaṇe samaṇamānine.

Niddhamitvāna pāpicche pāpaācāragocare,
Suddhā suddhehi saṃvāsaṃ kappayavho patissatā” ti.

Tacchakaṅgapañho dasamo.

Makkaṭakavaggo chaṭṭho.

Tassuddānaṃ- makkaṭo dārako kummo vanaṃ rukkho ca pañcamo
Megho mani māgaviko bāḷisī tacchakena cāti.

—–
235. Tacchetabbā (sīmu. Ma. ( 236. Nisattanijjivataṃ (ka. )

[SL Page 359.] [\x 59/]

7. Kumbhavaggo

1. Kumbhaṅgapañho

“Bhante nāgasena, 'kumbhassa sakaṃ aṅgaṃ gahetabba'nti yaṃ vadesi, katamantaṃ ekaṃ aṅgaṃ gahetabba?”Nti.

“Yathā mahārāja kumbho sampuṇṇo na saṇati, evameva kho mahārāja yoginā yogāvacarena āgame adhigame pariyattiyaṃ sāmaññe pāramiṃ patvā na saṇitabbaṃ, na tena māno karaṇīyo, na dappo dassetabbo, nihatamānena nihatadappena bhavitabbaṃ ujukena amukharena avikatthinā. Idaṃ mahārāja kumbhassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena suttanipāte-

Yadunakaṃ taṃ saṇati yaṃ pūraṃ santameva taṃ
Rittakumbhupamo bālo rahado pūro'va paṇḍito “ti.

Kumbhaṅgapañho paṭhamo.

2. Kāḷāyasaṅgapañho

1. “Bhante nāgasena, 'kāḷāyasassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?”Ti. [PTS page 415]

“Yathā mahārāja kāḷāyaso supīto vahati-237. Evameva kho mahārāja yogino yogāvacarassa mānasaṃ yonisomanasikāre appitaṃ vahati. -238. Idaṃ mahārāja kāḷāyasassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja kāḷāyaso sakiṃ pītaṃ udakaṃ na vamati. Evameva kho mahārāja yoginā yogāvacarena yo sakiṃ uppanno pasādo na puna so vamitabbo 'uḷāro so bhagavā sammāsambuddho, svākkhāto dhammo, suppaṭipanno saṅgho'ti. 'Rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccanti yaṃ sakiṃ uppannaṃ ñāṇaṃ, na puna taṃ vamitabbaṃ. Idaṃ mahārāja kaḷāyasassa dutiyaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja bhagavatā devātidevena-


237. Vamati (ma. ) 238. Yonisomanasikārena apitaṃ vamati (ma. )

[SL Page 360] [\x 360/]

Dassanamhi parisodhito naro
Ariyadhamme niyato visesagu
Na pavedhati anekabhāgaso
Sabbato ca mukhabhāvameva-339. So”ti.

Kāḷāyasaṅgapañho dutiyo.

3. Chattaṅgapañho.

1. “Bhante nāgasena, 'chattassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja chattaṃ upari muddhani carati, evameva kho mahārāja yoginā yogāvacarena kilesānaṃ upari muddhani carena bhavitabbaṃ idaṃ mahārāja chattassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja chattaṃ muddhanupatthambhaṃ hoti. Evameva kho mahārāja yoginā yogāvacarena yonisomanasikārupatthambhena bhavitabbaṃ. Idaṃ mahārāja chattassa dutiyaṃ aṅgaṃ gahetabbaṃ.
3. Punacaparaṃ mahārāja chattaṃ vātātapameghavuṭṭhiyo paṭihanti. Evameva kho mahārājayoginā yogāvacarena nānāvidhadiṭṭhikaputhusamaṇabrāhmaṇānaṃ matavāta tividhaggisantāpa - kilesavuṭṭhiyo paṭihantabbaṃ. [PTS page 416] idaṃ mahārāja chattassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sāriputtena dhammasenāpatiyā-

Yathā'pi chattaṃ vipulaṃ acchiddaṃ thirasaṃhataṃ
Vātātapaṃ nivāreti mahatī devavuṭṭhiyo-240.
Tatheva buddhaputto'pi silacchattadharo suci
Kilesavuṭṭhiṃ vāreti santāpa-tividhaggayo”ti.

Chattaṅgapañho tatiyo

4. Khettaṅgapañho.

1. “Bhante nāgasena, 'khettassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.


239. Mukhabhāvānameva (sī. Mu. ) 240. Meghavuṭṭhiyo. (Ma. )

[SL Page 361] [\x 361/]

“Yathā mahārāja khettaṃ mātikāsampannaṃ hoti, evameva kho mahārāja yoginā yogāvacarena sucarita-vatta-paṭivatta-mātikā-sampannena bhavitabbaṃ. Idaṃ mahārāja khettassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja khettaṃ mariyādāsampannaṃ hoti. Tāya ca mariyādāya udakaṃ rakkhitvā dhaññaṃ paripācenti. Evameva kho mahārāja yoginā yogāvacarena sīlahirimariyādāsampannena bhavitabbaṃ, tāya ca sīlahirimariyādāya sāmaññaṃ rakkhitvā cattāri sāmaññaphalāni gahetabbāni. Idaṃ mahārāja khettassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja khettaṃ uṭṭhānasampannaṃ hoti kassakassa hāsajanakaṃ, appampi bījaṃ vuttaṃ bahu hoti, bahu vuttaṃ bahutaraṃ hoti. Evameva kho mahārāja yoginā yogāvacarena uṭṭhānasampannena vipulaphaladāyinā bhavitabbaṃ, dāyakānaṃ hāsajanakena bhavitabbaṃ. Yathā appaṃ dinnaṃ bahu hoti bahu dinnaṃ bahutaraṃ hoti. Idaṃmahārāja khettassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena upālinā vinayadharena-

Khetatūpamena bhavitabbaṃ uṭṭhānavipuladāyinā
Esa khettavaro nāma yo dade vipulaṃ phala”nti. [PTS page 417]

Khettaṅgapañho catuttho.

5. Agadaṅgapañho

1. Bhante nāgasena, 'agadassa dve aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja agade kimī na saṇṭhahanti, evameva kho mahārāja yoginā yogāvacarena mānase kilesā na saṇṭhapetabbā. Idaṃ mahārāja agadassa paṭhamaṃ aṅgaṃgahetabbaṃ.

2. Punacaparaṃ mahārāja agado daṭṭhaphuṭṭhaasitapītakhāyitasāyitaṃ sabbaṃ visaṃ paṭihanti. Evameva kho mahārāja yoginā yogāvacarena rāgadosamohamānadiṭṭhivisaṃ sabbaṃ paṭihantabbaṃ. Idaṃ mahārāja agadassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja bhagavatā devātidevena-

[SL Page 362] [\x 362/]

Saṅkhārānaṃ sabhāvatthaṃ daṭṭhukāmena yoginā
Agadeneva hotabbaṃ kilesavisanāsane”ti.

Agadaṅgapañho pañcamo.

6. Bhojanaṅgapañho.

1. “Bhante nāgasena, 'bhojanassa tīṇi aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja bhojanaṃ sabbasattānaṃ upatthambho, evameva kho mahārāja yogināyogāvacarena sabbasattānaṃ maggupatthambhena bhavitabbaṃ idaṃ mahārāja bhojanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja bhojanaṃ sattānaṃ balaṃ vaḍḍheti, evameva kho mahārāja yoginā yogāvacarena puññavaḍḍhiyā vaḍḍhitabbaṃ. Idaṃ mahārāja bhojanassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja bhojanaṃ sabbasattānaṃ abhipatthitaṃ evavema kho mahārāja yoginā yogāvacarena sabbalokābhipatthitena bhavitabbaṃ. Idaṃ mahārāja bhojanassa tatiyaṃ aṅgaṃ gahetabbaṃ bhāsitampetaṃ mahārāja therena mahāmoggallānena-
[PTS page 418]
Saṃyamena niyamena sīlena paṭipattiyā
Patthitena bhavitabbaṃ sabbalokassa yoginā”ti.

Bhojanaṅgapañho chaṭṭho.

7. Issāsaṅgapañho.

1. “Bhante nāgasena, 'issāsassa cattāri aṅgāni gahetabbānī'ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī?”Ti.

“Yathā mahārāja issāso sare pātayanto ubho pāde paṭhaviyaṃ daḷhaṃ patiṭṭhāpeti, jaṇṇuṃ avekallaṃ karoti, sarakalāpaṃ kaṭisandimhi ṭhapeti, kāyaṃ upatthaddhaṃ karoti, dve hatthe sandhiṭṭhānaṃ āropeti, muṭṭhiṃ pīḷayati, aṅguliyo nirantaraṃ karoti, gīvaṃ paggaṇhāti, cakkhūni mukhañca pidahati, nimittaṃ

[SL Page 363] [\x 363/]

Ujuṃ karoti, hāsamuppādeti 'vijjhissāmī'ti, evameva kho mahārāja yogināyogāvacarena sīlapaṭhaviyaṃ viriyapādā patiṭṭhāpetabbā, khantisoraccaṃ avekallaṃ kātabbaṃ, saṃvare cittaṃ ṭhapetabbaṃ, saṃyamaniyame attā upanetabbo, icchāmucchā pīḷayitabbā, yoniso manasikāre cittaṃ nirantaraṃ kātabbaṃ, viriyaṃ paggahetabbaṃ, chadvārā pidahitabbā, sati upaṭṭhāpetabbā, hāso uppādetabbo, -241. 'Sabbakilesa ñāṇanārācena vijjhissāmī'ti. Idaṃ mahārāja issāsassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

2. Punacaparaṃ mahārāja issāso āḷakaṃ pariharati vaṅkajimhakuṭilanārācassa ujukaraṇāya. Evameva kho mahārāja yoginā yogāvacarena imasmiṃ kāye satipaṭṭhānaāḷakaṃ pariharitabbaṃ vaṅkajimhakuṭilacittassa ujukaraṇāya. Idaṃ mahārāja issāsassa dutiyaṃ aṅgaṃ gahetabbaṃ.

3. Punacaparaṃ mahārāja issāso lakkhe upāseti, evameva kho mahārāja yogināyogāvacarena imasmiṃ kāye upāsitabbaṃ. Kathaṃ mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ-242. Aniccato upāsitabbaṃ, rogato -pe- gaṇḍato, sallato, aghato, ābādhato, parato, palokato, ītito, upaddavato, bhayato, upassaggato, calato, pabhaṅguto, addhuvato, attāṇato, aleṇato, asaraṇato, asaraṇībhūtato, rittato, suññato, ādīnavato, asārato, [PTS page 419] aghamūlato, vadhakato, sāsavato, saṅkhatato, jātidhammato, jarādhammato, byādhidhammato, maraṇadhammato, sokadhammato, paridevadhammato, upāyāsadhammato, saṅkilesadhammato. Evaṃ kho mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ. Idaṃ mahārāja issāsassa tatiyaṃ aṅgaṃ gahetabbaṃ.

4. Punacaparaṃ mahārāja issāso sāyampātaṃ upāsati, evameva kho mahārāja yoginā yogāvacarena sāyampātaṃ arāmmaṇe upāsitabbaṃ. Idaṃ mahārāja issāsassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ mahārāja therena sārīputtena dhammasenāpatinā-

Yathā issāsako nāma sāyampātaṃ upāsati
Upāsanaṃ ariñcanto labhate bhattavetanaṃ
Tatheva buddhaputto'pi karoti kāyupāsanaṃ
Kāyupāsanaṃ ariñcanto arahattamadhigacchatī”ti.

Issāsaṅgapañho pañcamo.

241. Hāsamuppādetabbaṃ. (Sī. Mu. Ma) 242. Upāseti. (Sī. Mu. Ma. )

[SL Page 364] [\x 364/]

Kumbhavaggo sattamo

Tassuddānaṃ- kumbho ca kāḷāyaso ca
Chattaṃ khettañca agado
Bhojanena ca issāso
Vuttandāni vidūhi ti.

Opammakathāpañho niṭṭhito.

Ni ga ma naṃ

Iti chasu kaṇḍesu bāvīsativaggapatimaṇḍitesu dvāsaṭṭhiadhikā dvesatā imasmiṃ potthake āgatā milindapañhā samattā. Anāgato ca pana dvācattāḷīsa honti. Āgatā ca anāgatā ca sabbe samodhānetvā catūhi adhikā tisatapañhā honti. Sabbeva 'milindapañhā'ti saṅkhaṃ gacchanti.

Rañño ca therassa ca pucchāvissajjanāvasāne caturāsītisatasahassayojanabahalā udakapariyantaṃ katvā ayaṃ mahāpaṭhavī chaddhā kampittha, vijjullatā nicchariṃsu, devatā dibbapupphavassaṃ pavassayiṃsu, mahābrahmā sādhukāramadāsi, mahāsamuddakucchiyaṃ meghatthanitanigghoso viya mahāghoso ahosi. Iti so milindo rājā ca orodhagaṇā ca sirasā añjaliṃ paṇāmetvā vandiṃsu. [PTS page 420]

Milindo rā ativiya pamuditahadayo buddhasāsane sāramatiko ratanattaye sunikkaṅkho niggumbo nitthaddho hutvā therassa guṇesu pabbajjāsu paṭipadā iriyāpathesu ca ativiya pasanno vissattho nirālayo nihatamānadappo uddhaṭadāṭho viya bhujagindo evamāha-

'Sādhu sādhu bhante nāgasena! Bhuddhavisayā pañhā tayā vissajjitā. Imasmiṃ buddhasāsane ṭhapetvā dhammasenāpatiṃ sāriputtattheraṃ añño tayā sadiso pañhavissajjane natthi. Khamatha me bhante nāgasena mama accayaṃ. Upāsakaṃ maṃ bhante nāgasena dhāretha ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Tadā rājā balakāyehi nāgasenattheraṃ payirupāsitvā milindaṃ nāma vihāraṃ kāretvātherassa niyyādetvā catūhi paccayehi koṭisatehi khīṇāsavehi bhikkhūhi nāgasenattheraṃ paricari. Punapi therassa paññāya pasīditvā puttassa rajjaṃ niyyādetvā agārasmā anagāriyaṃ pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti. Tena vuttaṃ–

[SL Page 365] [\x 365/]

“Paññā pasatthā lokasmiṃ kathā saddhammaṭhitiyā
Paññāya vimataṃ hantvā santiṃ papponti paṇḍitā.

Yasmiṃ khandhe ṭhitā paññā sati yattha anūnakā
Pūjāvisesassa dharo aggo so'va anuttaro.

Tasmā hi paṇḍito poso sampassaṃ atthamattano
Paññāvante'bhipūjeyya cetiyaṃ viya pūjiya”nti.


Laṅkāyaṃ doṇinagare vasatā doṇināminā-243.
Mahātherena lekhitvā suṭṭhapitaṃ yathāsutaṃ

Milindarājapañho ca nāgasenavisajjanaṃ
Milindo hi mahāpaññe nāgaseno supaṇḍito

Iminā puññakammena ito gacchāmi tusitaṃ
Metteyyaṃ 'nāgate passe suṇeyyaṃ dhammamuttamanti.

Milindapañho niṭṭhito.


243. Imā tisso gāthāyo marammakkharapotthakesuyeva dissanti.


Help | About | Contact | Scope of the Dhamma gift | Collaboration
Anumodana puñña kusala!

en/tipitaka/sltp/mil_utf8.txt · Last modified: 2019/10/30 14:53 by Johann