en:tipitaka:sltp:pv_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:pv_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:pv_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Pv_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Pv_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.7]\\
 +[PTS Vol Pv - ] [\z Pv /] [\f I /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol Pv - ] [\z Pv /] [\w I /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  
 +
 +Suttantapiṭake
 +
 +Petavatthupāḷi
 +
 +Namo tassa bhagavato arahato sammā sambuddhassa. 
 +
 +Uragavaggo paṭhamo
 +
 +1. 1
 +
 +<span pts_page #pts.003>[PTS page 003]</span> 
 +
 +1. Khettūpamā arahanto dāyakā kassakūpamā, \\
 +Bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ
 +
 +<span anchor #v.2>2</span>. Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca, \\
 +Taṃ petā paribhūñjanti dātā puññena vaḍḍhati. 
 +
 +<span anchor #v.3>3</span>. Idheva kusalaṃ katvā pete ca paṭipūjiya\\
 +Saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddaka'nti. 
 +
 +Khettūpamapetavatthu paṭhamaṃ. 
 +
 +1. 2
 +
 +<span anchor #v.4>4</span>. Kāyo te sabbasovaṇṇo sabbā obhāsate disā, \\
 +Mukhaṃ te sūkarasseva kiṃ kammamakari pūreti. 
 +
 +<span anchor #v.5>5</span>. Kāyena saññato āsiṃ vācāyāsimasaññato, 1\\
 +Tena me tādiso vaṇṇo yathā passasi nārada. 
 +
 +<span anchor #v.6>6</span>. Taṃ tyāhaṃ2 nārada brūmi sāmaṃ diṭṭhamidaṃ tayā, \\
 +Mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū'ti. 
 +
 +Sūkaramukhapetavatthu dutiyaṃ. 
 +
 +1. Vācāyāsiṃ asaññato sīmu[ii] syā. \\
 +2. Tāhaṃ - pa. 
 +
 +<span bjt_page #bjt.4>[BJT page 4]</span>  
 +
 +1. 3
 +
 +<span anchor #v.7>7</span>. Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ\\
 +Vebhāsayaṃ tiṭṭhasi antalikkhe, \\
 +Mukhañca te kimayo pūtigandhaṃ\\
 +Khādanti kiṃ kammamakāsi pubbeti?. \\
 +<span pts_page #pts.004>[PTS page 004]</span> \\
 +<span anchor #v.8>8</span>. Samaṇo ahaṃ pāpo1 duṭṭhavāco\\
 +Tapassirūpo mukhasā asaññato, \\
 +Laddhā ca me tapasā vaṇṇadhātu\\
 +Mukhañca me pesūniyena pūti. 
 +
 +<span anchor #v.9>9</span>. Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ\\
 +Anukampakā ye kusalā vadeyyuṃ, \\
 +Mā pesunaṃ mā ca musā abhāṇī\\
 +Yakkho tuvaṃ bhohisi kāmakāmī'ti. 
 +
 +Putimukhapetavatthu tatiyaṃ. 
 +
 +1. 4
 +
 +<span anchor #v.10>10</span>. Yaṃ kiñcārammaṇaṃ katvā dajjā dānaṃ amaccharī, \\
 +Pubbapete ca ārabbha athavā vatthu devatā. 
 +
 +<span anchor #v.11>11</span>. Cattāro ca mahārāje lokapāle yasassino, \\
 +Kuveraṃ dhataraṭṭhaṃ ca virūpakkhaṃ virūḷhakaṃ, \\
 +Te ceva pūjitā honti dāyakā ca anipphalā. 
 +
 +<span anchor #v.12>12</span>. Na hi ruṇṇaṃ ca soko vā yā caññā paridevanā, \\
 +Na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo. 
 +
 +<span anchor #v.13>13</span>. Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā, \\
 +Dīgharattaṃ hitāyassa ṭhānaso upakappatī'ti. 
 +
 +Piṭṭhadhītalikapetavatthu catutthaṃ. 
 +
 +1. Pāpoti - machasaṃ. 
 +
 +<span bjt_page #bjt.6>[BJT page 6]</span>  
 +
 +1. 5
 +
 +<span anchor #v.14>14</span>. Tirokuḍḍhesu tiṭṭhanti sandhisiṅghāṭakesu ca, \\
 +Dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. 
 +
 +<span anchor #v.15>15</span>. Pahūte antapānamhi khajjabhojje upaṭṭhite, \\
 +Na tesaṃ koci sarati santānaṃ kammapaccayā. 
 +
 +<span anchor #v.16>16</span>. Evaṃ dadanti ñātīnaṃ ye honti anukammapakā, \\
 +Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ. \\
 +Idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo, 
 +
 +<span anchor #v.17>17</span>. Te ca tattha samāgantvā ñātipetā samāgatā. \\
 +Pahūte annapānamhi sakkaccaṃ anumodare, 
 +
 +<span anchor #v.18>18</span>. Cīraṃ jīvantu no ñāti yesaṃ hetu labhāmase. \\
 +Amhākañca katā pūjā dāyakā ca anipphalā, 
 +
 +<span pts_page #pts.005>[PTS page 005]</span> 
 +
 +<span anchor #v.19>19</span>. Na hi tattha kasī atthi gorakkhettha na vijjati. \\
 +Vaṇijjā tādisī natthi hiraññena kayākkayaṃ, \\
 +Ito dinnena yāpenti petā kālakatā tahiṃ. 
 +
 +<span anchor #v.20>20</span>. Unname udakaṃ vaṭṭhaṃ1 yathā ninnaṃ pavattati, \\
 +Evameva ito dinnaṃ petānaṃ upakappati. 
 +
 +<span anchor #v.21>21</span>. Yathā vārivahā pūrā paripūrenti sāgaraṃ, \\
 +Evameva ito dinnaṃ petānaṃ upakappati. 
 +
 +<span anchor #v.22>22</span>. Adāsi me akāsi me ñātimittā sakhā ca me, \\
 +Petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ. 
 +
 +<span anchor #v.23>23</span>. Na hi ruṇṇaṃ va soko vā yā caññā paridevanā, \\
 +Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo. 
 +
 +<span anchor #v.24>24</span>. Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā, \\
 +Dīgharattaṃ hitāyassa ṭhānaso upakappati. 
 +
 +<span anchor #v.25>25</span>. So ñātidhammo ca ayaṃ nidassito\\
 +Petāna pūjā ca katā uḷārā, \\
 +Balañca bhikkhūnamanuppadinnaṃ\\
 +Tumhehi puññaṃ pasutaṃ anappaka'nti. 
 +
 +Tirokuḍḍapetavatthu pañcamaṃ. 
 +
 +1. Vuṭṭhaṃ - machasaṃ. 
 +
 +1. 6
 +
 +<span anchor #v.26>26</span>. Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi, \\
 +Makkhikā parikiṇṇāva kā nu tvaṃ idha tiṭṭhasi'?Ti. 
 +
 +<span anchor #v.27>27</span>. Ahaṃ bhabhadante petīmhi duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokamittā gatā. 
 +
 +<span anchor #v.28>28</span>. Kālena pañca puttāni sāyaṃ pañcaṃ punāpare, \\
 +Vijāyitvāna khādāmi tepi nā honti me alaṃ. 
 +
 +<span anchor #v.29>29</span>. Pariḍayhati dhūmāyati khudāya1 hadayaṃ mama, \\
 +Pānīyaṃ na labhe pātuṃ passa maṃ byasanaṃ gata'nti. 
 +
 +<span anchor #v.30>30</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena puttamaṃsāni khādasī'ti. 
 +
 +<span pts_page #pts.006>[PTS page 006]</span> 
 +
 +<span anchor #v.31>31</span>. Sapatti me gambhini āsi tassā pāpaṃ acetayiṃ, \\
 +Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. 
 +
 +<span anchor #v.32>32</span>. Tassā dvemāsiko gabbho lohitaññeva pagghari, \\
 +Tadassā mātā kupitā mayhaṃ ñātī samanayi. 
 +
 +<span anchor #v.33>33</span>. Sapathañca maṃ kāresi paribhāsāpayī ca maṃ, \\
 +Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ: \\
 +Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. 
 +
 +<span anchor #v.34>34</span>. Tassa kammassa vipākena musāvādassa cūbhayaṃ, \\
 +Puttamaṃsāni khādāmi pubbalohitamakkhitā'ti. \\
 +Pañcaputtakhādakapetavatthu chaṭṭhamaṃ. 
 +
 +1. 7
 +
 +<span anchor #v.35>35</span>. Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi, \\
 +Makkhikāparikiṇṇāva kā nu tvaṃ idha tiṭṭhasī?'Ti. \\
 +1. Khuddāya - katthaci. 
 +
 +<span bjt_page #bjt.10>[BJT page 10]</span>  
 +
 +<span anchor #v.36>36</span>. Ahaṃ bhadante petīmhi duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokamito gatā. 
 +
 +<span anchor #v.37>37</span>. Kālena satta puttāna sāyaṃ satta punāpare, \\
 +Vijāyitvāna khādāmi tepi nā honti me alaṃ. 
 +
 +<span anchor #v.38>38</span>. Pariḍayhati dhūmāyati khudāya hadayaṃ mama, \\
 +Nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape'ti. 
 +
 +<span anchor #v.39>39</span>. Ninnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena puttamaṃsāni khādasī?Ti. 
 +
 +<span anchor #v.40>40</span>. Ahū mayhaṃ dupe puttā ubho sampannayobbanā, \\
 +Sāhaṃ puttaba lupetā sāmikaṃ atimaññisaṃ. 
 +
 +<span anchor #v.41>41</span>. Tato me sāmiko kuddho sapattiṃ aññamānayī, \\
 +Sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ. 
 +
 +<span anchor #v.42>42</span>. Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ, \\
 +Tassā temāsiko gabbho pūtilohitako pati. 
 +
 +<span anchor #v.43>43</span>. Tadassā mātā kupitā mayhaṃ ñātī samānayi, \\
 +Sapathañca maṃ kāresi paribhāsāpayī ca maṃ. 
 +
 +<span anchor #v.44>44</span>. Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ, \\
 +Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. \\
 +<span pts_page #pts.007>[PTS page 007]</span> \\
 +<span anchor #v.45>45</span>. Tassa kammassa vipākena musāvādassa cūbhayaṃ, \\
 +Puttamaṃsāni khādāmi pubbalohitamakkhitā'ti. 
 +
 +Sattaputtakhādakapetavatthu sattamaṃ. 
 +
 +1. 8
 +
 +<span anchor #v.46>46</span>. Kinnu ummattarūpova lāyitvā haritaṃ tiṇaṃ. \\
 +Khāda khādati lapasi gatasattaṃ jaraggavaṃ. 
 +
 +<span anchor #v.47>47</span>. Na bhi annena pānena mato goṇo samuṭṭhahe, \\
 +Tvaṃsi bālo ca dummedho yathā tañño ca dummatī'ti. 
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>  
 +
 +<span anchor #v.48>48</span>. Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhī. \\
 +Nettā tatheva tiṭṭhanti ayaṃ goṇo samuṭṭhahe. 
 +
 +<span anchor #v.49>49</span>. Nāyyakassa hatthapādā kāyo sīsañca dissati. \\
 +Rudaṃ mattikathūpasmiṃ na nu tvaññeva dummati'ti. 
 +
 +<span anchor #v.50>50</span>. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +<span anchor #v.51>51</span>. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ, \\
 +Yo me sokaparetassa pitusokaṃ apānudi. 
 +
 +<span anchor #v.52>52</span>. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto, \\
 +Na socāmi na rodāmi tava sutvāna māṇava. 
 +
 +<span anchor #v.53>53</span>. Evaṃ karonti sappaññā ye honti anukammapakā, \\
 +Vinivattayanti sokamhā sujāto pitaraṃ yathā'ti. 
 +
 +Goṇapetavatthu aṭṭhamaṃ. 
 +
 +1. 9
 +
 +<span anchor #v.54>54</span>. Gūthañca muttaṃ ruhirañca pubbaṃ \\
 +Paribhūñjati kissa2 ayaṃ vipāko, \\
 +Ayannu kiṃ kammakāsi nārī\\
 +Yā sabbadā lohitapubbabhakkhā. 
 +
 +<span anchor #v.55>55</span>. Navāni vatthāni subhāni ceva\\
 +Muduni suddhāni ca lomasāni. \\
 +Dinnāni missā kitakā bhavanti\\
 +Ayannu kiṃ kammamakāsi nārī'ti. 
 +
 +<span pts_page #pts.008>[PTS page 008]</span> 
 +
 +<span anchor #v.56>56</span>. Bhariyā mamesā ahū bhadante\\
 +Adāyikā macchariṇī kadariyā, \\
 +Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ\\
 +Akkosatī paribhāsatī ca. 
 +
 +<span anchor #v.57>57</span>. Gūthañca muttaṃ ruhirañca pubbaṃ \\
 +Paribhuñja tvaṃ asuciṃ sabbakālaṃ, \\
 +Etañca te paralokasmiṃ hotu\\
 +Vatthā ca te kitakasamā bhavantu, etādisaṃ duccaritaṃ caritvā\\
 +Idhāgatā cirarattāya khādati'ti. 
 +
 +Mahāpesakārapetavatthu navamaṃ. 
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>  
 +
 +1. 10
 +
 +<span anchor #v.58>58</span>. Kā nu antovimānasmiṃ tiṭṭhanti nūpanikkhami, \\
 +Upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhika'nti. 
 +
 +59. Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi, kesehamhi paṭicchannā puññaṃ me appakaṃ kata'nti. 
 +
 +<span anchor #v.60>60</span>. Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya\\
 +Imaṃ dussaṃ nivāsetvā bahi nikkhama sobhane: \\
 +Upanikkhamassu bhadde tvaṃ passāma taṃ bahiṭṭhita'nti. 
 +
 +<span anchor #v.61>61</span>. Hatthena hatthe te dinnaṃ na mayhaṃ upakappati, \\
 +Esetthupāsako saddho sammā sambuddhasāvako. 
 +
 +<span anchor #v.62>62</span>. Etaṃ acchādayitvāna mama dakkhiṇamādisa, \\
 +Athāhaṃ sukhitā hessaṃ sabbakāmasami dhinī'ti. 
 +
 +<span anchor #v.63>63</span>. Taṃ ca te nahāpayitvāna vilimpitvāna1 vāṇijā, \\
 +Vatthebhacchādayitvāna tassā dakkhiṇamādisuṃ. 
 +
 +<span anchor #v.64>64</span>. Samantarā nuddiṭṭhe vipāko udapajjatha, \\
 +Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. 
 +
 +<span anchor #v.65>65</span>. Tato suddhā sucivasanā kāsikuttamadhāriṇī, \\
 +Hasanti vimānā nikkhami dakkhiṇāya idaṃ phalanti'. \\
 +<span anchor #v.66>66</span>. Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati, \\
 +Devate pucchitācikkha kissa kammassidaṃ phala'nti. 
 +
 +<span pts_page #pts.009>[PTS page 009]</span> 
 +
 +<span anchor #v.67>67</span>. Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ, \\
 +Adāsiṃ ujubhūtassa vippasantena cetasā
 +
 +<span anchor #v.68>68</span>. Tassa kammassa kusalassa vipākaṃ dīghamantaraṃ, \\
 +Anubhomi vimānasmiṃ tañcedāni parittakaṃ. 
 +
 +<span anchor #v.69>69</span>. Uddhaṃ catūhi māsehi kālakiriyā bhavissati, \\
 +Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ. 
 +
 +1. Vilimpetvāna - machasaṃ. 
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>  
 +
 +<span anchor #v.70>70</span>. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgayo mitaṃ, \\
 +Ayopākārapariyantaṃ ayasā paṭikujjitaṃ. 
 +
 +<span anchor #v.71>71</span>. Tassa ayomayā bhūmi jalitā tejasā yutā, \\
 +Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. 
 +
 +<span anchor #v.72>72</span>. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ, \\
 +Phalañca pāpakammassa tasmā socāmahaṃ bhusa'nti. 
 +
 +Khallāṭiyapetavatthu dasamaṃ. 
 +
 +1. 11
 +
 +<span anchor #v.73>73</span>. Puratova setena paleti hatthinā\\
 +Majjhe pana assatarīrathena, \\
 +Pacchāca kaññā sivikāya niyyati\\
 +Obhāsayanti dasa sabbaso1 disā. 
 +
 +<span anchor #v.74>74</span>. Tumhe pana muggarahatthapāṇino\\
 +Rudammukhā bhinnapabhinnagattā, \\
 +Manussabhūtā kimakattha pāpaṃ\\
 +Yenañña maññassa pivātha lohita'nti. 
 +
 +<span anchor #v.75>75</span>. Puratova yo gacchati kuñjarena\\
 +Setena nāgena catukkamena, \\
 +Amhāka putto ahu jeṭṭhako so2\\
 +Dānāni datvāna sukhī pamodati. 
 +
 +<span pts_page #pts.010>[PTS page 010]</span> 
 +
 +<span anchor #v.76>76</span>. Yo so majjhe assatarī rathena catubbhi yuttena suvaggitena, \\
 +Amhāka putto ayu majjhimo so\\
 +Amaccharī dānapatī virocati. 
 +
 +<span anchor #v.77>77</span>. Yā sā ca pacchā sivikāya niyyati\\
 +Nāri sapaññā migamandalocanā, \\
 +Amhāka dhītā ahu sā kaniṭṭhā\\
 +Bhāgaḍḍhabhāgena sukhī pamodati. 
 +
 +<span anchor #v.78>78</span>. Ete ca dānāni adaṃsu pubbe \\
 +Pasannacittā samaṇabrāhmaṇānaṃ, \\
 +Mayampana maccharino ahumhā\\
 +Paribhāsakā samaṇabrāhmaṇānaṃ. \\
 +Ete padatvā paricārayanti\\
 +Mayañca sussāma naḷova khitto'ti. 
 +
 +1. Sabbato - machasaṃ. \\
 +2. Ahujeṭṭhaposo - machasaṃ. 
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>  
 +
 +<span anchor #v.79>79</span>. Kiṃ tumhākaṃ bhojanaṃ kiṃ sayanaṃ \\
 +Kathaṃsu1 yāpetha supāpadhammino, \\
 +Pahūtabhogesu anappakesu\\
 +Sukhaṃ virādhāya2 dukhajja pattā'ti. 
 +
 +<span anchor #v.80>80</span>. Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ\\
 +Bahuṃ pitvā na dhātā homa nacchādimbhase mayaṃ. 
 +
 +<span anchor #v.81>81</span>. Icceva vaccā paridevayanti\\
 +Adāyakā pecca yamassa ṭhāyino, \\
 +Ye te vidhitvā3 adhigamma bhoge\\
 +Na bhuñjare nāpi karonti puññaṃ. 
 +
 +<span anchor #v.82>82</span>. Te khuppipāsūpagatā parattha\\
 +Petā ciraṃ jhāyare ḍayhamānā, \\
 +Kammāni katvāna dukhudrayāni\\
 +Anubhonti dukkhaṃ kaṭukapphalāni. \\
 +<span pts_page #pts.011>[PTS page 011]</span> \\
 +<span anchor #v.83>83</span>. Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ, \\
 +Ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito. 
 +
 +<span anchor #v.84>84</span>. Ye te evaṃ pajānanti narā dhammassa kovidā\\
 +Te dāne nappamajjanti sutvā arahataṃ vaco'ti. 
 +
 +Nāgapetavatthu ekādasamaṃ. 
 +
 +1. 12
 +
 +<span anchor #v.85>85</span>. Uragova vacaṃ jiṇṇaṃ hitvā gacchati saṃtanuṃ, \\
 +Evaṃ sarīre nibbhoge pete kālakate sati. 
 +
 +<span anchor #v.86>86</span>. Anavahito5 tato āga nānuññato ito gato, \\
 +Yathāgato tathāgato kā tattha paridevanā. 
 +
 +1. Kathañca - machasaṃ. \\
 +2. Cirāgāya - syā. \\
 +3. Vidicca - machasaṃ. \\
 +4. Evaṃ na socāmi - machasaṃ. \\
 +5. Anabbhito - machasaṃ. 
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>  
 +
 +<span anchor #v.88>88</span>. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ, \\
 +Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti. 
 +
 +<span anchor #v.89>89</span>. Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā, \\
 +Ñātimittasubhajjānaṃ bhiyyo no aratī siyā. 
 +
 +<span anchor #v.90>90</span>. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ \\
 +Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti. 
 +
 +<span anchor #v.91>91</span>. Yathāpi dārako candaṃ gacchantamanurodati, \\
 +Evaṃ sampadamevetaṃ yo petamanusocati. 
 +
 +<span anchor #v.92>92</span>. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ, \\
 +Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti. 
 +
 +<span anchor #v.93>93</span>. Yathāpi brahme udakumbho bhinno appaṭisandhiyo, \\
 +Evaṃ sampadamevetaṃ yo petamanusocati. 
 +
 +<span anchor #v.94>94</span>. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ, \\
 +Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti. 
 +
 +Uragapetavatthu dvādasamaṃ. 
 +
 +Uragavaggo paṭhamo niṭṭhito. 
 +
 +Tassuddānaṃ: -
 +
 +Khettañca sūkaraṃ pūti piṭṭhañcāpi tirokuḍḍaṃ, \\
 +Pañcāpi sattaputtañca goṇañca pesakārakaṃ, \\
 +Tathā khallāṭiyaṃ nāgaṃ uragañceva dvādasatāti. \\
 +[K-7-02]\\
 +<span bjt_page #bjt.22>[BJT page 22]</span>  
 +
 +2. Umbarī vaggo
 +
 +2. 1
 +
 +<span pts_page #pts.012>[PTS page 012]</span> 
 +
 +<span anchor #v.95>95</span>. Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā, \\
 +Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī'?Ti. 
 +
 +<span anchor #v.96>96</span>. Ahaṃ bhadante petīmhi duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokamito gatā'ti. 
 +
 +<span anchor #v.97>97</span>. Kinnu bhadante petīmhi duggatā yamalokikā, \\
 +Kissa kammavipākena petalokamito gatā?'Ti. 
 +
 +<span anchor #v.98>98</span>. Anukampakā mayhaṃ nāhesuṃ bhante\\
 +Pitā ca mātā athavāpi ñātakā, ye maṃ niyojeyyuṃ dadāhi dānaṃ\\
 +Pasannacittā samaṇabrāhmaṇānaṃ. 
 +
 +<span anchor #v.99>99</span>. Ito ahaṃ vassa satāni pañca\\
 +Yaṃ evarūpā vicarāmi naggā, \\
 +Khudāya taṇhāya ca khajjamānā\\
 +Pāpassa kammassa phalaṃ mamedaṃ. 
 +
 +<span anchor #v.100>100</span>. Vandāmi taṃ ayya pasannacittā\\
 +Anukampa maṃ dhīra1 mahānubhāva, \\
 +Datvā ca me ādissa yaṃ hi kiñci\\
 +Mocehi maṃ duggatiyā bhadanteti. 
 +
 +<span anchor #v.101>101</span>. Sādhūti so paṭisasutvā sāriputtonukampako, \\
 +Bhikkhunaṃ ālopaṃ datvā pāṇimattañca celakaṃ: \\
 +Thālakassa ca pānīyaṃ tassā dakkhiṇamādisi. 
 +
 +<span anchor #v.102>102</span>. Samanantarānuddiṭṭhe vipāko udapajjatha, 2\\
 +Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. 
 +
 +<span anchor #v.103>103</span>. Tato suddhā sucivasanā kāsikuttamadhāriṇi, \\
 +Vicittavatthābharaṇā sāriputtamupasaṅkamī'ti. 
 +
 +<span anchor #v.104>104</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā. 
 +
 +1. Vīra - machasaṃ. \\
 +2. Uppajjatha - sīmu [ii] 
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>  
 +
 +<span pts_page #pts.013>[PTS page 013]</span> 
 +
 +<span anchor #v.105>105</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā?
 +
 +<span anchor #v.106>106</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhātā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'?Ti
 +
 +<span anchor #v.107>107</span>. Uppaṇḍuki kisaṃ chātaṃ naggaṃ āpatitacchaviṃ1\\
 +Muni kāruṇiko loke taṃ mamaddakkhi dukkhitaṃ. 
 +
 +<span anchor #v.108>108</span>. Bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ, \\
 +Thālakassa ca pānīyaṃ mama dakkhiṇamādisi. 
 +
 +<span anchor #v.109>109</span>. Āpopassa phalaṃ passa bhattaṃ vassasataṃ dasa, \\
 +Bhuñjāmi kāmakāminī anekarasabyañjanaṃ
 +
 +<span anchor #v.110>110</span>. Pāṇimattassa colassa vipākaṃ passa yādisaṃ, \\
 +Yāvatā nandarājassa vijitasmiṃ paṭicchadā. 
 +
 +<span anchor #v.111>111</span>. Tato bahutarā bhante vatthānacchādanāni me, \\
 +Koseyyakambalīyāni khomakappāsikāni ca, 
 +
 +<span anchor #v.112>112</span>. Vipalā ca mahagghā ca tepākāseva lambare, \\
 +Sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ, 
 +
 +<span anchor #v.113>113</span>. Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ, \\
 +Gambhirā caturassā ca pokkharañño sunimmitā. 
 +
 +<span anchor #v.114>114</span>. Sātodakā2 suppatitthā natā appaṭigandhiyā, \\
 +Padumuppalasañchannā vārikiñjakkhapūritā. 
 +
 +<span anchor #v.115>115</span>. Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā, \\
 +Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti. 
 +
 +Saṃsāramocakapetavatthu paṭhamaṃ. 
 +
 +1. Samapatitacchavī - machasaṃ. \\
 +2. Setodakā - sīmu. 
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>  
 +
 +2. 2
 +
 +<span anchor #v.116>116</span>. Naggā dubbaṇṇarūpisi kisā dhamanisanthatā, \\
 +Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī'ti. 
 +
 +<span anchor #v.117>117</span>. Ahaṃ te sakiyā mātā pubbe aññāsu jātisu, \\
 +Uppannā pettivisayaṃ khuppipāsasampapitā. 
 +
 +<span pts_page #pts.014>[PTS page 014]</span> 
 +
 +<span anchor #v.118>118</span>. Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ, \\
 +Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ. 
 +
 +<span anchor #v.119>119</span>. Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ\\
 +Khudāparetā bhuñjāmi itthipurisanissitaṃ. 
 +
 +<span anchor #v.120>120</span>. Pubbalohitabhakkhāyasmi1 pasūnaṃ mānusāna ca, \\
 +Alenā anagārā ca nīlamañca parāyanā. 
 +
 +<span anchor #v.121>121</span>. Dehi puttaka me dānaṃ datvāna uddisāhi2 me, \\
 +Appeva nāma muñceyyaṃ pubbalohitabhojanā. 
 +
 +<span anchor #v.122>122</span>. Mātuyā vacanaṃ sutvā upatissonukampako, \\
 +Āmantayī moggallānaṃ anuruddhañca kappinaṃ. 
 +
 +<span anchor #v.123>123</span>. Catasso kuṭiyo katvā saṅghe cātuddise adā, \\
 +Kuṭiyo annapānañca mātu dakkhiṇamādisi. 
 +
 +<span anchor #v.124>124</span>. Samanantarānuddiṭṭhe vipāko udapajjatha, \\
 +Bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ. 
 +
 +<span anchor #v.125>125</span>. Tato suddhā sucivasanā kāsikuttamadhāriṇī, \\
 +Vicittavatthābharaṇā kolitaṃ upasaṅkami. 
 +
 +<span anchor #v.126>126</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā. 
 +
 +<span anchor #v.127>127</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā. \\
 +1. Pubbalohitaṃ bhakkhāmi - machasaṃ. \\
 +2. Anavādisāhi - machasaṃ. 
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  
 +
 +<span anchor #v.128>128</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ: \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsati. 
 +
 +<span anchor #v.129>129</span>. Sāriputtassahaṃ mātā pubbe aññāsu jātiyā, \\
 +Uppannā pettivisayaṃ khuppipāsasamappitā. 
 +
 +<span anchor #v.130>130</span>. Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ, \\
 +Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ. 
 +
 +<span anchor #v.131>131</span>. Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ, \\
 +Khudāparetā bhuñjāmi itthipurisanissitaṃ. 
 +
 +<span anchor #v.132>132</span>. Pubbalohitabhakkhāsmi pasūnaṃ mānusāna ca, \\
 +Alenā anagārā ca nīlamañca parāyanā. 
 +
 +<span anchor #v.133>133</span>. Sāriputtassa dānena modāmi akutobhayā, \\
 +Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti. 
 +
 +Sāriputtattherassa mātupetavatthu dutiyaṃ. 
 +
 +2. 3
 +
 +<span anchor #v.134>134</span>. Naggā dubbaṇṇarūpāsi kisā dhamani santhatā, \\
 +Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasi?
 +
 +<span anchor #v.135>135</span>. Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ, \\
 +Pāpakammaṃ karitvāna petalokamito gatāti. 
 +
 +<span anchor #v.136>136</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena petalokamito gatā?
 +
 +<span anchor #v.137>137</span>. Caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā, 1\\
 +Tāhaṃ duruttaṃ vatvāna petalokamito gatā. 
 +
 +1. Saṭhī - sīmu [ii] 
 +
 +<span bjt_page #bjt.030>[BJT page 030]</span>  \\
 +<span pts_page #pts.015>[PTS page 015]</span> 
 +
 +<span anchor #v.138>138</span>. Sabbaṃ1 ahampi jānāmi yathā tvaṃ caṇḍikā ahu, \\
 +Aññañca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā2. 
 +
 +<span anchor #v.139>139</span>. Sīsaṃ nahātā tvaṃ āsi sucīvatthā alaṅkatā, \\
 +Ahañca kho taṃ adhimattaṃ samalaṅkatatarā tayā. 
 +
 +<span anchor #v.140>140</span>. Tassā me pekkhamānāya sāmikena samantayi, \\
 +Tato me issā vipulā kodho me samajāyatha. 
 +
 +<span anchor #v.141>141</span>. Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ, \\
 +Tassa kammavipākena tenamhi paṃsukuṇṭhitā. 
 +
 +<span anchor #v.142>142</span>. Sabbaṃ ahampi jānāmi paṃsunā maṃ tvamokiri, \\
 +Aññañca kho taṃ pucchāmi kena khajjasi kacchuyā. 
 +
 +<span anchor #v.143>143</span>. Bhesajjahāri ubhayo vanantaṃ agamimbhase, \\
 +Tvañca bhesajjamāhari ahañca kapikacchuno. 
 +
 +<span anchor #v.144>144</span>. Tassā tyājānamānāya seyyaṃ tyāhaṃ samokiriṃ, \\
 +Tassa kammavipākena tena khajjāmi kacchuyā. 
 +
 +<span anchor #v.145>145</span>. Sabbaṃ ahampi jānāmi seyyaṃ me tvaṃ samokiri, \\
 +Aññañca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ. 
 +
 +<span anchor #v.146>146</span>. Sahāyāna samayo āsi ñātinaṃ samitī ahu, \\
 +Tvañca āmantitā āsi sasāminī no ca kho ahaṃ. 
 +
 +<span anchor #v.147>147</span>. Tassā tyājānamānāya dussantyāhaṃ apānudiṃ, \\
 +Tassa kammavipākena tenamhi naggiyā ahaṃ. 
 +
 +1. Saccaṃ - machasaṃ. \\
 +2. Kuṭṭhitā - sīmu [i] 
 +
 +<span bjt_page #bjt.032>[BJT page 032]</span>  
 +
 +<span anchor #v.148>148</span>. Sabbaṃ1 ahampi jānāmi dussaṃ me tvaṃ apānudi, \\
 +Aññañca kho taṃ pucchāmi kenāsi gūthagandhinī. 
 +
 +<span anchor #v.149>149</span>. Tava gandhañca mālañca paccagghañca vilepanaṃ. \\
 +Gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā: \\
 +Tassa kammavipākena tenamhi gūthagandhini. 
 +
 +<span anchor #v.150>150</span>. Sabbaṃ ahampi jānāmi naṃ pāpaṃ pakataṃ tayā, \\
 +Aññañca kho taṃ pucchāmi kenāsi duggatā tuvaṃ. 
 +
 +<span anchor #v.151>151</span>. Ubhinnaṃ samakaṃ āsi yaṃ gebhe vijjate dhanaṃ, \\
 +Santesu deyyadhammesu dipaṃ nākāsimattano, \\
 +Tassa kammavipākena tenamhi duggatā ahaṃ. 
 +
 +<span pts_page #pts.016>[PTS page 016]</span> \\
 +<span anchor #v.152>152</span>. Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi\\
 +Na hi pāpehi kammehi sulabhā hoti suggati. 
 +
 +<span anchor #v.153>153</span>. Vāmato tvaṃ maṃ paccesi athopi maṃ usuyyasi\\
 +Passa pāpānaṃ kammānaṃ vipāko hoti yādiso. 
 +
 +<span anchor #v.154>154</span>. Te gharadāsiyo āsuṃ tānevāharaṇāni me, \\
 +Te caññe parivārentī na bhogā honti sassatā. 
 +
 +<span anchor #v.155>155</span>. Idāni bhūtassa pitā āpaṇā gehamehīti, \\
 +Appeva te dade kiñci mā su tāva ito agā. 
 +
 +<span anchor #v.156>156</span>. Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā, \\
 +Kopīnametaṃ itthinaṃ mā maṃ bhūtapitāddasa, 
 +
 +<span anchor #v.157>157</span>. Handa kiṃ tāhaṃ dammi kiṃ vā ca te karomyahaṃ, \\
 +Yena tvaṃ sukhitā assa sabbakāmasamiddhinī. 
 +
 +1. Saccaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>  
 +
 +<span anchor #v.158>158</span>. Cattāro bhikkhu saṅghato cattāro puna puggalā. \\
 +Aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisa, \\
 +Tadāhaṃ sukhitā hessaṃ sabbakāmasmiddhinī. 
 +
 +<span anchor #v.159>159</span>. Sādhūti sā paṭissutvā bhojayitvāṭṭha bhikkhavo, \\
 +Vatthehacchādayitvāna tassā dakkhiṇamādisi. 
 +
 +<span anchor #v.160>160</span>. Samanantarānuddiṭṭhe vipāko udapajjatha, \\
 +Bhojanacchādanapānīyaṃ dakkhiṇāyā idaṃ phalaṃ
 +
 +<span anchor #v.161>161</span>. Tato suddhā sucivasanā kāsikuttamadhāriṇī, \\
 +Vicittavatthābharaṇā sapattiṃ upasaṅkami. 
 +
 +<span anchor #v.162>162</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā. 
 +
 +<span anchor #v.163>163</span>. Kena te tādiso vaṇṇo kena te idhamijjhati\\
 +Uppajjanti ca te bhogā ye keci manaso piyā. 
 +
 +<span anchor #v.164>164</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī?Ti. 
 +
 +<span anchor #v.165>165</span>. Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ, \\
 +Pāpakammaṃ karitvāna petalokamito gatā. 
 +
 +<span anchor #v.166>166</span>. Tava dānena dinnena modāmi akuto bhayā, \\
 +Ciraṃ jīvāhi bhagini saha sabbehi ñātibhi. 
 +
 +<span anchor #v.167>167</span>. Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ, \\
 +Idha dhammaṃ caritvāna dānaṃ datvāna sobhane. \\
 +Vineyya maccheramalaṃ samūlaṃ, \\
 +Aninditā saggamupehi ṭhānanti. 
 +
 +Mattāpetavatthu tatiyaṃ. 
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>  
 +
 +2. 4
 +
 +<span pts_page #pts.017>[PTS page 017]</span> \\
 +168 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā, \\
 +Piṅgalāsi kaḷārāsi na taṃ maññāmi mānusinti. 
 +
 +<span anchor #v.169>169</span>. Ahaṃ nandā nandasena1 bhariyā te pure ahuṃ, \\
 +Pāpakammaṃ karitvāna petalokamito gatāti. 
 +
 +<span anchor #v.170>170</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena petalokamito gatā. 
 +
 +<span anchor #v.171>171</span>. Caṇḍī pharusavācā ca tayi cāsiṃ agāravā, 2\\
 +Tāhaṃ duruttaṃ vatvāna petalokamito gatā. 
 +
 +<span anchor #v.172>172</span>. Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya, \\
 +Imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ. 
 +
 +<span anchor #v.173>173</span>. Vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā, \\
 +Putte ca te pasasissasi sunisāyo ca dakkhasi. 
 +
 +<span anchor #v.174>174</span>. Hatthena hatthe te dinnaṃ na mayhaṃ upakappati, \\
 +Bhikkhu ca sīlasampanne vitarāge bahussute. 
 +
 +<span anchor #v.175>175</span>. Tappehi annapānena mama dakkhiṇamādisa, \\
 +Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. 
 +
 +<span anchor #v.176>176</span>. Sādhūti so paṭissutvā dānaṃ vipulamākiri, \\
 +Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca. 
 +
 +<span anchor #v.177>177</span>. Chattaṃ gandhañca mālañca vividhā ca upāgatā, \\
 +Bhikkhū ca sīlasampanne vītarāge bahussute: \\
 +Tappetvā annapānena tassā dakkhiṇamādisi. 
 +
 +<span anchor #v.178>178</span>. Samanantarānuddiṭṭhe vipāko udapajjatha, \\
 +Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. 
 +
 +<span anchor #v.179>179</span>. Tato suddhā suvivasanā kāsikuttamadhāriṇī, \\
 +Vicittavatthābharaṇā sāmikaṃ upasaṅkami. 
 +
 +1. Nandisena - machasaṃ. \\
 +2. Caṇḍi ca pharusā cāsiṃ tayi cāpi agāravā - machasaṃ. 
 +
 +<span bjt_page #bjt.38>[BJT page 38]</span>  
 +
 +<span anchor #v.180>180</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā. 
 +
 +<span anchor #v.181>181</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā. \\
 +<span anchor #v.182>182</span>. Puccāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti. 
 +
 +<span anchor #v.183>183</span>. Ahaṃ nandā nandasena1 hariyā te pure ahuṃ, \\
 +Pāpakammaṃ karitvāna petalokamito gatā. 
 +
 +<span anchor #v.184>184</span>. Tava dinnena dānena modāmi akuto bhayā, \\
 +Ciraṃ jīvāhi2 gahapati saha sabbehi ñātībhi. 
 +
 +<span anchor #v.185>185</span>. Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ, \\
 +Idha dhammaṃ caritvāna dānaṃ datvāna gahapati. \\
 +Vineyya maccheramalaṃ samūlaṃ, \\
 +Anindito saggamupehi ṭhāna'nti\\
 +<span pts_page #pts.018>[PTS page 018]</span> \\
 +Nandāpetavatthu catutthaṃ. 
 +
 +2. 5
 +
 +<span anchor #v.186>186</span>. Alaṅkato maṭṭakuṇḍalī\\
 +Mālādhārī3 haricandanussado, \\
 +Bāhā paggayha kandasi\\
 +Vanamajjhe kiṃ dukkhito tuvanti?
 +
 +<span anchor #v.187>187</span>. Sovaṇṇamayo pabhassaro\\
 +Uppanno rathapañjaro mama, \\
 +Tassa cakkayugaṃ na vindāmi\\
 +Tena dukkhena jahissaṃ4 jīvitanti. 
 +
 +<span anchor #v.188>188</span>. Sovaṇṇamayaṃ maṇimayaṃ\\
 +Lohitaṅkamayaṃ atha rūpiyāmayaṃ, \\
 +Ācikkha me bhaddamāṇava\\
 +Cakkayugaṃ paṭilābhayāmi teti. 
 +
 +1. Nandisena - machasaṃ. \\
 +2. Jīva - sīmu, machasaṃ. \\
 +3. Mālābhāri - machasaṃ. \\
 +4. Jahāmi - dha, a, machasaṃ. \\
 +<span anchor #v.189>189</span>. So māṇavo tassa pāvadi\\
 +Candasuriyā ubhayettha dissare, \\
 +Sovaṇṇamayo ratho mama\\
 +Tena cakkayugena sobhatiti. 
 +
 +<span anchor #v.190>190</span>. Bālo kho tvamasi māṇava\\
 +Yo tvaṃ patthayase apatthiyaṃ, \\
 +Maññāmi tuvaṃ marissasi\\
 +Na hi tvaṃ lacchasi candasuriyeti. 
 +
 +<span anchor #v.191>191</span>. Gamanāgamanampi dissati\\
 +Vaṇṇadhātu ubhayettha vīthiyo, \\
 +Peto pana kālakato na dissati\\
 +Konidha kandataṃ bālyataroti. 
 +
 +<span anchor #v.192>192</span>. Saccaṃ kho vadesi māṇava ahameva kandataṃ bālyataro\\
 +Candaṃ viya dārako rudaṃ \\
 +Petaṃ kālakatābhipatthayaṃ. 
 +
 +<span anchor #v.193>193</span>. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +<span anchor #v.194>194</span>. Abbahī vata me sallaṃ sokaṃ hadayanissītaṃ, \\
 +Yo me sokaparetassa puttasokaṃ apānudi. 
 +
 +<span anchor #v.195>195</span>. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto, \\
 +Na socāmi na rodāmi tava sutvāna māṇava. 
 +
 +<span anchor #v.196>196</span>. Devatānusi gandhabbo ādu sakko purindado, \\
 +Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ
 +
 +<span anchor #v.197>197</span>. Yañca kandasi yañca rodasi \\
 +Puttaṃ āḷāhane sayaṃ dahitvā, \\
 +Svāhaṃ kusalaṃ karitvā kammaṃ\\
 +Tidāsānaṃ sahavyataṃ patto. 
 +
 +<span anchor #v.198>198</span>. Appaṃ vā bahuṃ vā nāddasāma1\\
 +Dānaṃ dadantassa sake agāre, \\
 +Uposathakammaṃ vā tādisaṃ\\
 +Kena kammena gātosi devalokanti. 
 +
 +1. Nāddasaṃ - dha. 
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>  
 +
 +<span anchor #v.199>199</span>. Ābādhikohaṃ dukkhito bāḷhagilāno1\\
 +Āturarūpomhi sake nivesane, \\
 +Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ\\
 +Addakkhiṃ sugataṃ anomapaññaṃ. 
 +
 +<span anchor #v.200>200</span>. Svāhaṃ muditamano pasannacitto\\
 +Añjaliṃ akariṃ tathāgatassa, \\
 +Tāhaṃ kusalaṃ karitvā kammaṃ\\
 +Tidasānaṃ sahavyataṃ patto. 
 +
 +<span anchor #v.201>201</span>. Acchariyaṃ vata abbhūtaṃ \\
 +Añjalikammassa ayamīdiso vipāko, \\
 +Ahampi muditamano pasannacitto\\
 +Ajjeva buddhaṃ saraṇaṃ vajāmi. 
 +
 +<span anchor #v.202>202</span>. Ajjeva buddhaṃ saraṇaṃ vajāhi\\
 +Dhammañca saṅghañca pasannacitto, \\
 +Tatheva sikkhāya padāsi pasañca\\
 +Akhaṇḍaphullāni samādiyassū. 
 +
 +<span anchor #v.203>203</span>. Pāṇātipātā viramassu khippaṃ\\
 +Loke adinnaṃ parivajjayassu, \\
 +Amajjapo mā ca musā bhaṇāhi\\
 +Sakena dārena ca hohi tuṭṭho. 
 +
 +<span anchor #v.204>204</span>. Atthakāmosi me yakkha hitakāmosi devate, \\
 +Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama. 
 +
 +<span anchor #v.205>205</span>. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ, \\
 +Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ. 
 +
 +<span anchor #v.206>206</span>. Pāṇātipātā viramāmi khippaṃ\\
 +Loke adinnaṃ parivajjayāmi\\
 +Amajjapo no ca musā bhaṇāmi\\
 +Sakena dārena ca homi tuṭṭhoti. 
 +
 +Maṭṭakuṇḍalīpetavatthu pañcamaṃ. 
 +
 +2. 6
 +
 +<span anchor #v.207>207</span>. Uṭṭhehi kaṇha kiṃ sesi ko attho supanena te, \\
 +Yo ca tuyhaṃ sako bhātā bhadayaṃ cakkhuñca dakkhiṇaṃ, \\
 +Tassa vātā balīyanti sasaṃ jappati kesava, 
 +
 +1. Gilāno - machasaṃ. 
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>  
 +
 +<span anchor #v.208>208</span>. Tassa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo\\
 +Taramānarūpo uṭṭhāsi bhātusokena aṭṭito. 
 +
 +<span anchor #v.209>209</span>. Kinnu ummattarūpova kevalaṃ dvārakaṃ imaṃ, \\
 +Saso sasoti lapasi kīdisaṃ sasamicchasi. 
 +
 +<span anchor #v.210>210</span>. Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ, 1\\
 +Saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. 
 +
 +<span anchor #v.211>211</span>. Santi aññepi sasakā araññe vanagocarā, 2\\
 +Tepi te ānayissāma kīdisaṃ sasamicchasi. 
 +
 +<span anchor #v.212>212</span>. Nāhamete sase icche ye sasā paṭhavinissitā3\\
 +Candato sasamicchāmi taṃ me āhara kesava. 
 +
 +<span anchor #v.213>213</span>. So nūna madhuraṃ ñāti jīvitaṃ vijahissasi, \\
 +Apatthayaṃ patthayasi candato sasamicchasi. \\
 +<span pts_page #pts.019>[PTS page 019]</span> \\
 +<span anchor #v.214>214</span> Evañce kaṇha jānāsi yathaññamanusāsasi, \\
 +Kasmā pure mataṃ puttaṃ ajjāpi anusocasi. 
 +
 +<span anchor #v.215>215</span>. Ye na labbhā manussena amanussena vā pana, \\
 +Jāto me mā marī putto kuto labbhā alabbhiyaṃ, 
 +
 +<span anchor #v.216>216</span>. Na mantā mūlabhesajjā osadhehi dhanena vā, \\
 +Sakkā ānayituṃ kaṇha yaṃ petamanusocasi. 
 +
 +<span anchor #v.217>217</span>. Mahaddhanā mahābhogā raṭṭhavantopi khattiyā, \\
 +Pahūtadhanadhaññā ye tepi no ajarāmarā. 
 +
 +<span anchor #v.218>218</span>. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā, \\
 +Ete caññe ca jātiyā tepi no ajāmarā. 
 +
 +<span anchor #v.219>219</span>. Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ\\
 +Ete caññe ca jātiyā tepi no ajarāmarā. 
 +
 +1. Rūpiyamayaṃ - machasaṃ. \\
 +2. Araññavanagocarā - machasaṃ. \\
 +3. Paṭhavissitā - sīmu. 
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>  
 +
 +<span anchor #v.220>220</span>. Isayo vāpi ye santā saññatattā tapassino, \\
 +Sarīraṃ tepi kālena vijahanti tapassino. 
 +
 +<span anchor #v.221>221</span>. Bhāvitattā arahanto katakiccā anāsavā, \\
 +Nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā. 
 +
 +<span anchor #v.222>222</span>. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +<span anchor #v.223>223</span>. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ, \\
 +Yo me sokaparetassa puttasokaṃ apānudi. 
 +
 +<span anchor #v.224>224</span>. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto, \\
 +Na socāmi na rodāmi tava sutvāna bhātika1. 
 +
 +<span anchor #v.225>225</span>. Evaṃ karonti sappaññā ye honti anukampakā, \\
 +Vinivattayanti sokamhā ghato jeṭṭhaṃva bhātaraṃ, 
 +
 +<span anchor #v.226>226</span>. Yassa etādisā honti amaccā paricārakā, \\
 +Subhāsitena anventi ghato jeṭṭhaṃva bhātaranti. 
 +
 +Kaṇhapetavatthu chaṭṭhaṃ. 
 +
 +2. 7
 +
 +<span pts_page #pts.020>[PTS page 020]</span> \\
 +<span anchor #v.227>227</span>. Naggo dubbaṇṇarūposi kiso dhamani santhato, \\
 +Upphāsuliko kisiko ko nu tvampi mārisa. 
 +
 +<span anchor #v.228>228</span> Ahaṃ bhadante petomhi duggato yamalokiko, \\
 +Pāpakammaṃ karitvāna petalokamito gato
 +
 +<span anchor #v.229>229</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ\\
 +Kissa kammavipākena petalokamito gato. 
 +
 +1. Bhāsitaṃ - sī. 
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  
 +
 +<span anchor #v.230>230</span>. Nagaraṃ atthi dasannānaṃ erakacchantivissutaṃ, \\
 +Tattha seṭṭhi pure āsiṃ dhanapāloti maṃ viduṃ. 
 +
 +<span anchor #v.231>231</span>. Asīti sakaṭavāhānaṃ hiraññassa ahosi me, \\
 +Pahūtaṃ me jātarūpaṃ muttā veḷuriyā bahū. 
 +
 +<span anchor #v.232>232</span>. Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu, \\
 +Pidahitvā dvāraṃ bhuñjāmi mā maṃ yācanakāddasuṃ. 
 +
 +<span anchor #v.233>233</span>. Assaddho maccharī cāsiṃ kadariyo paribhāsako, \\
 +Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ. 
 +
 +<span anchor #v.234>234</span>. Vipāko natthi dānassa saññamassa kuto phalaṃ, \\
 +Pokkharaññodapānā ārāmāni ca ropite. 
 +
 +<span anchor #v.235>235</span>. Papāyo ca vināsesiṃ dugge saṅkamanāni ca, \\
 +Svāhaṃ akatakalyāṇo katapāpo tato cuto. 
 +
 +<span anchor #v.236>236</span>. Upapanno pettivisayaṃ khuppipāsāsamappito, \\
 +Pañca paṇṇāsavassāni katapāpo tato cuto. 
 +
 +<span anchor #v.237>237</span>. Nābhijānāmi bhuttaṃ vā pītaṃ vaṃ pana pānīyaṃ, \\
 +Yo saṃyamo so vināso yo vināso so saṃyamo. 
 +
 +<span anchor #v.238>238</span>. Petā hi kira jānanti yo saṃyamo so vināso, \\
 +Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane. 
 +
 +<span anchor #v.239>239</span>. Santesu deyyadhammesu dīpaṃ nākāsimattano, \\
 +Sohaṃ pacchānutappāmi attakammaphalupago. 
 +
 +<span anchor #v.240>240</span>. Uddhaṃ catūhi māsehi kālakiriyā bhavissati. \\
 +Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ. \\
 +<span pts_page #pts.021>[PTS page 021]</span> \\
 +<span anchor #v.241>241</span>. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ, \\
 +Ayopākārapariyantaṃ ayasā paṭikujjitaṃ. 
 +
 +<span anchor #v.242>242</span>. Tassa ayomayā bhūmi jalitā tejasā yutā. \\
 +Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. 
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>  
 +
 +<span anchor #v.243>243</span>. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ, \\
 +Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ. 
 +
 +<span anchor #v.244>244</span>. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā, \\
 +Mākattha pāpakaṃ kammaṃ āvi vā yadi vā raho. 
 +
 +<span anchor #v.245>245</span>. Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā, \\
 +Na co dukkhā pamuttyatthi uppaccāpi palāyataṃ. 
 +
 +<span anchor #v.246>246</span>. Matteyyā hotha petteyyā kule jeṭṭhāpacāyakā, \\
 +Sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā'ti. 
 +
 +Dhanapālapetavatthu sattamaṃ. 
 +
 +2. 8
 +
 +<span anchor #v.247>247</span>. Naggo kiso pabbajitosi bhante, \\
 +Rattiṃ kuhiṃ gacchasi kissa hetu1, \\
 +Ācikkha me taṃ api sakkuṇemu\\
 +Sabbena cittaṃ paṭipādaye tuvaṃ. 
 +
 +<span anchor #v.248>248</span>. Bārāṇasīnagaraṃ dūraghuṭṭhaṃ\\
 +Tatthāhaṃ gahapati aḍḍhako dīno, \\
 +Adātā gedhitamano āmisasmiṃ\\
 +Dussīlyena yamavisayamhi patto. 
 +
 +<span pts_page #pts.022>[PTS page 022]</span> 
 +
 +<span anchor #v.249>249</span>. So sūcikāya kilamito tehi \\
 +Teneva ñātīsu yāmi āmisahetuṃ, \\
 +Adānasīlā na ca saddahanti\\
 +Dānaphalaṃ hoti paramhi loke. 
 +
 +<span anchor #v.250>250</span>. Dhītā ca mayhaṃ lapate abhikkhaṇaṃ\\
 +Dassāmi dānaṃ pitunaṃ pitāmahānaṃ, \\
 +Upakkhaṭaṃ parivisayanti brāhmaṇe\\
 +Yāmyahaṃ andhakavindaṃ bhottunti. 
 +
 +<span anchor #v.251>251</span>. Tamavoca rājā anubhaviyāna tampi \\
 +Eyyāsi khippaṃ ahampi karissaṃ pūjaṃ, \\
 +Ācikkha me taṃ yadi atthi hetu\\
 +Saddhāyitaṃ hetuvaco suṇomi. 
 +
 +1. Kiñcakkha hetu - katthaci. 
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>  
 +
 +<span anchor #v.252>252</span>. Tathāti vatvā agamāsi tattha\\
 +Bhuñjisu bhattaṃ na ca pana dakkhiṇārahā, \\
 +Paccāgami rājagahaṃ punāparaṃ\\
 +Pāturahosi purato janādhipassa
 +
 +<span anchor #v.253>253</span>. Disvāna petaṃ punareva āgataṃ\\
 +Rājā avoca ahampi kiṃ dadāmi, \\
 +Ācikkha me taṃ yadi atthi hetu\\
 +Yena tuvaṃ cirataraṃ piṇito siyāti. 
 +
 +<span anchor #v.254>254</span>. Buddhañca saṅghaṃ parivisiyāna rāja\\
 +Antena pānenapi cīvarena. \\
 +Taṃ dakkhiṇaṃ ādisa me hitāya\\
 +Evaṃ ahaṃ cirataraṃ pīṇito siyā. 
 +
 +<span anchor #v.255>255</span>. Tato ca rājā nipatitva tāvade \\
 +Dānaṃ sahatthā atulaṃ daditvā saṅghe, \\
 +Ārocayī pakatiṃ tathāgatassa\\
 +Tassa ca petassa dakkhiṇaṃ ādisittha. 
 +
 +<span anchor #v.256>256</span>. So pūjito ativiya sobhamāno\\
 +Pāturahosi purato janādhipassa, \\
 +Yakkhohamasmi parividdhippatto\\
 +Na mayhamiddhisamasadisā manussā. 1
 +
 +<span pts_page #pts.023>[PTS page 023]</span> 
 +
 +<span anchor #v.257>257</span>. Passānubhāvaṃ aparimitaṃ mamedaṃ\\
 +Tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe, 2\\
 +Santappito satataṃ sadā bahuhi\\
 +Yāmyahaṃ sukhito manussadevā'ti. 
 +
 +Cullaseṭṭhipetavatthu aṭṭhamaṃ. 
 +
 +Bhāṇavāraṃ paṭhamaṃ. 
 +
 +2. 9
 +
 +<span anchor #v.258>258</span>. Yassa atthāya gacchāma kambojaṃ dhanahārākā, \\
 +Ayaṃ kāmadado yakkho imaṃ yakkhaṃ nayāmase. 
 +
 +<span anchor #v.259>259</span>. Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā, \\
 +Yānaṃ āropayitvāna khippaṃ gacchāma dvārakanti. 
 +
 +<span anchor #v.260>260</span>. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā, \\
 +Na tassa sākhaṃ bhañjeyya mittadubbhe hi pāpako. 
 +
 +1. Na mayhamatthi samāsadisā mānusā - machasaṃ. \\
 +2. Tayānusiṭṭhaṃ atulaṃ datvā saṅghe - machasaṃ. 
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>  
 +
 +<span anchor #v.261>261</span>. Yassa rukkhassa chāyāya nasīdeyya sayeyya vā, \\
 +Khandhampi tassa chindeyya attho ce tādiso siyā'ti. 
 +
 +<span anchor #v.262>262</span>. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā, \\
 +Na tassa pattaṃ bhindeyya mittadubbho hi pāpako'ti. 
 +
 +<span anchor #v.263>263</span>. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā, \\
 +Samūlampi taṃ abbuheyya attho ce tādiso siyā'ti. 
 +
 +<span anchor #v.264>264</span>. Yassekarattimpi ghare vaseyya\\
 +Yatthannapānaṃ puriso labhetha, \\
 +Na tassa pāpaṃ manasāpi cintaye\\
 +Kataññutā sappurisehi vaṇṇitā. 
 +
 +<span anchor #v.265>265</span>. Yassekarantimpi vaseyya\\
 +Antena pānena upaṭṭhito siyā, \\
 +Na tassa pāpaṃ manasāpi cintaye1\\
 +Adūbbhapāṇī dahate mittadubbhiṃ. 
 +
 +<span anchor #v.266>266</span>. Yo pubbe katakalyāṇo pacchā pāpena hiṃsati, \\
 +Allapāṇihato poso na so bhadrāni passatī'ti
 +
 +<span pts_page #pts.024>[PTS page 024]</span> 
 +
 +<span anchor #v.267>267</span>. Yo appaduṭṭhassa narassa dussati\\
 +Suddhassa posassa anaṅgaṇassa, \\
 +Tameva bālaṃ pacceti pāpaṃ\\
 +Sukhumo rajo paṭivātaṃva khitto'ti. 
 +
 +<span anchor #v.268>268</span>. Nāhaṃ devena vā manussena vā\\
 +Issariyena vāhaṃ na suppasayho, \\
 +Yakkhohamasmi paramiddhipatto\\
 +Dūraṅgamo vaṇṇakhalūpapanno'ti. 
 +
 +269. Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo, nānā rasā paggharanti maññehaṃ taṃ purindadanti. 
 +
 +1. Cetaye - sī. 
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  
 +
 +<span anchor #v.270>270</span>. Namhi devo na gandhabbo napi sakko purindado\\
 +Petaṃ maṃ aṅkura jānāhi bheruvamhā idhāgatanti. 
 +
 +<span anchor #v.271>271</span>. Kiṃsīlo kiṃsamācāro bheruvasmiṃ pure tuvaṃ, \\
 +Kena te brahmacariyena puññaṃ pāṇimhi ijjhatī'ti
 +
 +<span anchor #v.272>272</span>. Tunnavāyo pure āsiṃ bheruvasmiṃ tadā ahaṃ, \\
 +Sukicchavutti kapaṇo na me vijjati dātave. 
 +
 +<span anchor #v.273>273</span>. Āvesanañca1 me āsi asayyassa upantike, \\
 +Saddhassa dānapatino katapuññassa lajjino. 
 +
 +<span anchor #v.274>274</span>. Tattha yācanakā yanti nānāgottā vaṇibbakā, \\
 +Te ca maṃ tattha pucchanti asayhassa nivesanaṃ. 
 +
 +<span anchor #v.275>275</span>. Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyate, \\
 +Tesāhaṃ puṭṭho vakkhāmi asayhassa nivesanaṃ. 
 +
 +<span anchor #v.276>276</span>. Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo, \\
 +Ettha dānaṃ padīyate asayhassa nivesane. 
 +
 +<span anchor #v.277>277</span>. Tena pāṇi kāmadado tena pāṇi madhussavo, \\
 +Tena me brahmacariyena puññaṃ pāṇimhi ijjhati'ti. 
 +
 +<span anchor #v.278>278</span>. Na kira tvaṃ adā dānaṃ sakapāṇihi kassaci, \\
 +Parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. 
 +
 +<span anchor #v.279>279</span>. Tena pāṇi kāmadado tena pāṇi madhussavo, \\
 +Tena te brahmacariyena puññaṃ pāṇimhi ijjhati. 
 +
 +<span pts_page #pts.025>[PTS page 025]</span> 
 +
 +<span anchor #v.280>280</span>. Yo so dānamadā bhante pasanto sakapāṇihi, \\
 +So hitvā mānusaṃ dehaṃ kinnu so disataṃ gato'ti
 +
 +1. Nivesanañca - machasaṃ. 
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>  
 +
 +<span anchor #v.281>281</span>. Nāhaṃ pajānāmi asayhasāhino\\
 +Aṅgīrasassa gatiṃ āgatiṃ vā sutañca me vessavaṇassa santike\\
 +Sakkassa sahavyataṃ gato asayho'ti. 
 +
 +<span anchor #v.282>282</span>. Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ, \\
 +Pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. 
 +
 +<span anchor #v.283>283</span>. So hi nūna ito gantvā anuppatvāna dvārakaṃ, \\
 +Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ. 
 +
 +<span anchor #v.284>284</span>. Dassāmannañca pānañca vatthasenāsanāni ca, \\
 +Papañca udapānañca dugge saṅkamanāni ca. 
 +
 +<span anchor #v.285>285</span>. Kena te aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ, \\
 +Akkhinī ca paggharanti kiṃ pāpaṃ pakataṃ tayā'ti. 
 +
 +<span anchor #v.286>286</span>. Aṅgīrasassa gahapatino saddhassa gharamesino, \\
 +Tassāhaṃ dānavissagge dāne adhikato ahuṃ. 
 +
 +<span anchor #v.287>287</span>. Tattha yācanake disvā āgate bhojanatthike, \\
 +Ekamantaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ. 
 +
 +<span anchor #v.288>288</span>. Tena me aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ, \\
 +Akkhinī ca paggharanti taṃ pāpaṃ pakataṃ mayā'ti. 
 +
 +<span anchor #v.289>289</span>. Dhammena te kāpurisa mukhañca kuṇḍalīkataṃ, \\
 +Akkhini ca paggharanti, \\
 +Yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhanti. 
 +
 +<span anchor #v.290>290</span>. Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ, \\
 +Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni cā'ti. 
 +
 +<span anchor #v.291>291</span>. So hi nūna ito gantvā anuppatvāna dvārakaṃ, \\
 +Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ. 
 +
 +<span anchor #v.292>292</span>. Dassāmananañca pānañca vatthasenāsanāni ca, \\
 +Papañca udapānañca dugge saṅkamanāni cā'ti. 
 +
 +<span bjt_page #bjt.60>[BJT page 60]</span>  
 +
 +<span anchor #v.293>293</span>. Tato hi so nivattitvā anuppatvāna dvārakaṃ, \\
 +Dānaṃ paṭṭhāpayi aṅkuro yaṃ tumassa sukhāvahaṃ. 
 +
 +<span pts_page #pts.026>[PTS page 026]</span> 
 +
 +<span anchor #v.294>294</span>. Adā annañca pānañca vatthasenāsanāni ca, \\
 +Papañca udapānañca vippasantena cetasā. 
 +
 +<span anchor #v.295>295</span>. Ko chāto ko ca tasito ko vatthaṃ parivassati, \\
 +Kassa santāni yoggāni ito yojentu vāhanaṃ. 
 +
 +<span anchor #v.296>296</span>. Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ, \\
 +Itissu tattha ghosenti kappakā sūdamāgadhā: \\
 +Sadā sāyañca pato ca aṅkurassa nivesane'ti. 
 +
 +<span anchor #v.297>297</span>. Sukhaṃ supati aṅkuro iti jānāti maṃ jano, \\
 +Dukkhaṃ supāmi sindhaka yaṃ na passāmi yācake. 
 +
 +<span anchor #v.298>298</span>. Sukhaṃ supati aṅkuro iti jānāti maṃ jano, \\
 +Dukkhaṃ supāmi nindhake appakesu vaṇibbake. 
 +
 +<span anchor #v.299>299</span>. Sakko ce te varaṃ dajjā tāvatiṃsānamissaro, \\
 +Kissa sabbassa lokassa varamāno varaṃ vare'ti. 
 +
 +<span anchor #v.300>300</span>. Sakko ce me varaṃ dajjā tāvatiṃsānamissaro, \\
 +Kāluṭṭhitassa me sato suriyassuggamanaṃ pati. \\
 +Dibbā bhakkhā pātūbhaveyyuṃ sīlavanto ca yācakā, 
 +
 +<span anchor #v.301>301</span>. Dadato me na khīyetha datvā nānutapeyyahaṃ, \\
 +Dadaṃ cittaṃ pasādeyyaṃ evaṃ sakkaṃ1 varaṃ vare'ti. 
 +
 +<span anchor #v.302>302</span>. Na sabbavittāni pare pavecche\\
 +Dadeyya dānañca dhanañca rakkhe, \\
 +Tasmā hi dānā dhanameva seyyo\\
 +Atippadānena kulā na honti. 
 +
 +<span anchor #v.303>303</span>. Adānamatidānañca nappasaṃsanti paṇḍitā\\
 +Tasmā hi dānā dhanameva seyyo, \\
 +Samena vatteyya sadhīradhammo'ti. 
 +
 +1. Etaṃ sakka - machasaṃ. 
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>  
 +
 +<span anchor #v.304>304</span>. Aho vatāre ahameva dajjaṃ\\
 +Santo hi maṃ sappurisā bhajeyyuṃ, \\
 +Meghova ninnānabhipūrayanto1\\
 +Santappaye sabbavaṇibbakānaṃ. 
 +
 +<span anchor #v.305>305</span>. Yassa yācanake disvā mukhavaṇṇo pasīdati, \\
 +Datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. 
 +
 +<span anchor #v.306>306</span>. Yassa yācanake disvā mukhavaṇṇo pasīdati, \\
 +Datvā attamano hoti esā yaññassa2 sampadā. 
 +
 +<span pts_page #pts.027>[PTS page 027]</span> 
 +
 +<span anchor #v.307>307</span>. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye, \\
 +Datvā cattamano hoti esā yaññassa sampadā'ti. 
 +
 +<span anchor #v.308>308</span>. Saṭṭhivāhasahassāni aṅkurassa nivesane, \\
 +Bhojanaṃ dīyate niccaṃ yaññapekkhassa jantuno. 
 +
 +<span anchor #v.309>309</span>. Tisahassāni sūdā hi āmuttamaṇikuṇḍalā, \\
 +Aṅkuraṃ upajīvanti dāne yaññassa vyāvaṭā. 
 +
 +<span anchor #v.310>310</span>. Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā, \\
 +Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. 
 +
 +<span anchor #v.311>311</span>. Soḷasitthisahassāni sabbālaṅkārarabhūsitā, \\
 +Aṅkurassa mahādāne vidhā piṇḍenti nāriyo. 
 +
 +<span anchor #v.312>312</span>. Soḷasitthisahassāni sabbālaṅkārabhūsitā, \\
 +Aṅkurassa mahādāne sabbigāhā upaṭṭhitā. 
 +
 +<span anchor #v.313>313</span>. Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo, \\
 +Sakkaccañca sahatthā ca cittīkatvā punappunaṃ. 
 +
 +<span anchor #v.314>314</span>. Bahū māse ca pakkhe ca utusaṃvaccarāni ca, \\
 +Mahādānaṃ pavattesi aṅkuro dīghamantaraṃ. 
 +
 +<span anchor #v.315>315</span>. Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ, \\
 +So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū'ti. 
 +
 +<span anchor #v.316>316</span>. Kaṭacchubhikkhaṃ datvāna anuruddhassa indako, \\
 +So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū. 
 +
 +<span anchor #v.317>317</span>. Dasahi ṭhānehi aṅkuraṃ indako atirocati, \\
 +Rūpe sadde rase gandhe phoṭṭhabbe ca manorame. 
 +
 +<span anchor #v.318>318</span>. Āyunā yasasā ceva vaṇṇena ca sukhena ca, \\
 +Ādhipaccena aṅkuraṃ indiko atirocatī'ti. 
 +
 +1. Ninnaṃ paṭipūriyanto - machasaṃ. \\
 +2. Puññassa - sī. Mu. Pa. 
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  
 +
 +<span anchor #v.319>319</span>. Mahādānaṃ tayā dinnaṃ aṅkuro dīghamantaraṃ, \\
 +Atidūre nisinnosi āgaccha mama santike'ti. 
 +
 +<span anchor #v.320>320</span>. Tāvatiṃse yadā buddho silāyaṃ paṇḍukambale, \\
 +Pāricchattakamūlamhī vibhāsi purisuttamo. 
 +
 +<span anchor #v.321>321</span>. Dasasu lokadhātūsu sannipatitvāna devatā, \\
 +Payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. 
 +
 +<span anchor #v.322>322</span>. Na koci devo vaṇṇena sambuddhaṃ atirocati, \\
 +Sabbe deve adhigayha sambuddhova virocati. 
 +
 +<span pts_page #pts.028>[PTS page 028]</span> 
 +
 +<span anchor #v.323>323</span>. Yojanāni dasa dve ca aṅkuroyaṃ tadā ahu, \\
 +Avidūreva buddhassa indako atirocati. 
 +
 +<span anchor #v.324>324</span>. Oloketvāna samubuddho aṅkurañcāpi indikaṃ, \\
 +Dakkhiṇeyyaṃ pabhāvento idaṃ vacanamabuvī. 
 +
 +<span anchor #v.325>325</span>. Mahādānaṃ tayā dinnaṃ aṅkuro dighamantaraṃ, \\
 +Atidure nininnosi āgaccha mama santike. 
 +
 +<span anchor #v.326>326</span>. Codito bhāvitattena aṅkuro idamabruvi, \\
 +Kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. 
 +
 +<span anchor #v.327>327</span>. Ayaṃ so indiko yakkho dajjā dānaṃ parittakaṃ, \\
 +Atirocati amhehi cando tārāgaṇe yathā. 
 +
 +<span anchor #v.328>328</span>. Ujjaṅgale yathā khette bījaṃ bahukampi1 ropitaṃ, \\
 +Na vipulaṃ phalaṃ hoti napi toseti kassakaṃ. 
 +
 +<span anchor #v.329>329</span>. Tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ, \\
 +Na vipulaṃ phalaṃ hoti napi toseti dāyakaṃ. 
 +
 +<span anchor #v.330>330</span>. Yathāpi bhaddake khette bījaṃ appampi ropitaṃ, \\
 +Sammā dhāraṃ pavecchante phalaṃ toseti kassakaṃ. 
 +
 +<span anchor #v.331>331</span>. Tatheva sīlavantesu guṇavantesu tādisu, \\
 +Appakampi kataṃ kāraṃ puññaṃ hoti mahapphala'nti. 
 +
 +<span anchor #v.332>332</span>. Viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ, \\
 +Viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. 
 +
 +<span anchor #v.333>333</span>. Viceyya dānaṃ sugatappasatthaṃ\\
 +Ye dakkhiṇeyyā idha jīvaloke, \\
 +Etesu dinnāni mahapphalāni\\
 +Bījāni vuttāni yathā sukhette'ti. 
 +
 +Aṅkurapetavatthu navamaṃ. 
 +
 +1. Bahumpi - machasaṃ. \\
 +2. Himavantāva machasaṃ, 
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  
 +
 +2. 10
 +
 +<span anchor #v.334>334</span>. Divāvihāragataṃ bhikkhuṃ gaṅgatīre nisinnakaṃ, \\
 +Taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā. \\
 +<span anchor #v.335>335</span>. Kesā cassā atidīghā yāva bhūmāvalambare, \\
 +Kesehi sā paṭicchannā samaṇaṃ etadabuvī. 
 +
 +<span pts_page #pts.029>[PTS page 029]</span> 
 +
 +<span anchor #v.336>336</span>. Pañcapaṇṇāsavassāni yato kālakatā ahaṃ, \\
 +Nābhijānāmi bhuttaṃ vā pītaṃ vā pana pānīyaṃ: \\
 +Dehi tvaṃ pānīyaṃ bhante tasitā pānīyāya me'ti. 
 +
 +<span anchor #v.337>337</span>. Ayaṃ sītodikā gaṅgā himavannato sandati, \\
 +Piva etto gahetvāna kiṃ maṃ yācasi jānīyaṃ. 
 +
 +<span anchor #v.338>338</span>. Sacāhaṃ bhante gaṅgāya sayaṃ gaṇhāmi pāniyaṃ, \\
 +Lohitaṃ me parivattati tasmā yācāmi pānīyaṃ. 
 +
 +<span anchor #v.339>339</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena gaṅgā te hoti lohitanti. 
 +
 +<span anchor #v.340>340</span>. Putto me uttaro nāma saddho āsi upāsako, \\
 +So mayhaṃ akāmāya samaṇānaṃ pavecchati. 
 +
 +<span anchor #v.341>341</span>. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ, \\
 +Tamhaṃ paribhāsāmi maccherena upaddutā. 
 +
 +<span anchor #v.342>342</span>. Yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi, \\
 +Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ. 
 +
 +<span anchor #v.343>343</span>. Etaṃ te paralokasmiṃ lohitaṃ hotu uttaraṃ\\
 +Tassa kamma vipākena gaṅgā me hoti lohita'nti. 
 +
 +Uttaramātupetavatthu dasamaṃ. 
 +
 +2. 11
 +
 +<span anchor #v.344>344</span>. Ahaṃ pure pabbajitassa bhikkhuno \\
 +Suttaṃ adāsiṃ upagamma yācitā, \\
 +Tassa vipāko vipulaphalupalabbhati\\
 +Bahū ca me upapajjare vatthakoṭiyo. 
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  
 +
 +<span anchor #v.345>345</span>. Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ \\
 +Anekacittaṃ naranārisevitaṃ, \\
 +Sāhaṃ bhuñjāmi ca pārupāmi ca\\
 +Pahutacittā1 na ca tāva khīyati. 
 +
 +<span pts_page #pts.030>[PTS page 030]</span> 
 +
 +<span anchor #v.346>346</span>. Tasseva kammassa vipākamanvayā \\
 +Sukhañca sātañca idhūpalabbhati, \\
 +Sāhaṃ gantvā punareva mānusaṃ\\
 +Kāhāmi puññāni nayayyaputta maṃ. 
 +
 +<span anchor #v.347>347</span>. Satta tuvaṃ vassasatā idhāgatā\\
 +Jiṇṇā ca vuddhā ca tahiṃ bhavissasi, \\
 +Sabbeva te kālakatā ca ñātakā\\
 +Kiṃ tattha gantvāna ito karissasi. 
 +
 +<span anchor #v.348>348</span>. Satteva vassāni idhāgatāya me \\
 +Dibbañca sukhañca samappitāya, \\
 +Sāhaṃ gantvā punareva mānusaṃ\\
 +Kāhāmi puññāni nayayyaputta manti. 
 +
 +<span anchor #v.349>349</span>. So taṃ gahetvāna pasayha bāhāyaṃ\\
 +Paccānayitvāna theriṃ sudubbalaṃ, \\
 +Vadesi aññampi jalaṃ idhāgataṃ\\
 +Karotha puññāni sukhūpalabbhati. 
 +
 +<span anchor #v.350>350</span>. Diṭṭhā mahā akatena sādhunā\\
 +Petā vibaññanti tatheva mānusā, \\
 +Kammañca katvā sukhavedanīyaṃ\\
 +Devā manussā ca2 sukhe ṭhitā3 pajāti. 
 +
 +Suttapetavatthu ekādasamaṃ. 
 +
 +2. 12
 +
 +<span anchor #v.351>351</span>. Sovaṇṇa sopānaphalakā sovaṇṇa4 vālukasanthatā\\
 +Tattha sogandhiyā vaggu sucīgandhā manoramā. 
 +
 +<span anchor #v.352>352</span>. Nānā rukkhehi sañchannā nānāgandhasameritā, \\
 +Nānāpadumasañchannā puṇḍarīkasamotatā. 5
 +
 +<span anchor #v.353>353</span>. Surabhī sampavāyantī manuññā māluteritā, \\
 +Haṃsā koñcābhirudā cakkavākābhikūjitā. 
 +
 +<span anchor #v.354>354</span>. Nānā dijagaṇākiṇṇā nānāgharagaṇāyutā, \\
 +Nānāphaladharā rukkhā nānāpupphadharā vanā
 +
 +1. Pahūtavatthā - sī. \\
 +2. Manussā - machasaṃ. \\
 +3. Subedhitā - pu. \\
 +4. Soṇṇa - sīmu [i]\\
 +5. Samogatā- sīmu [ii] pa. 
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  
 +
 +<span pts_page #pts.031>[PTS page 031]</span> 
 +
 +<span anchor #v.355>355</span>. Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ\\
 +Pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā
 +
 +<span anchor #v.356>356</span>. Daddallamānā ābhanti1 samantā caturo disā, \\
 +Pañcadāsisatā tuyhaṃ yā temā2 paricārikā. 
 +
 +<span anchor #v.357>357</span>. Tā kambukeyūradharā3 kañcanāveḷa4 bhūsitā, \\
 +Pallaṅkā bahukā tuyhaṃ sovaṇṇarūpiyāmayā. 
 +
 +<span anchor #v.358>358</span>. Kādalimigasañchannā sajjā gonakasanthatā, \\
 +Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī \\
 +<span anchor #v.359>359</span>. Sampattāyaḍḍharattāya tato uṭṭhāya gacchasi, \\
 +Uyyānabhūmiṃ gantvāna pokkharaññā samantato. 
 +
 +<span anchor #v.360>360</span>. Tassā tīre tuvaṃ ṭhāsi harite saddale subhe, \\
 +Tato te kaṇṇamuṇḍo sunakho aṅgamaṅgāni khādati. 
 +
 +<span anchor #v.361>361</span>. Yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā, \\
 +Ogāhasi pokkharaṇiṃ hoti kāyo yathā pure. 
 +
 +<span anchor #v.362>362</span>. Tato tvaṃ aṅgapaccaṅgī sucārupiyadassanā, \\
 +Vatthena pārupitvāna āyāsi mama santikaṃ. 
 +
 +<span anchor #v.363>363</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena kaṇṇamuṇḍo ca sunakho. \\
 +Aṅgakamaṅgāni khādati. 
 +
 +<span anchor #v.364>364</span>. Kimbilāyaṃ gahapati saddhoāsi upāsako, \\
 +Tassāhaṃ bhariyā āsiṃ dussīlā aticāriṇī. 
 +
 +<span anchor #v.365>365</span>. So maṃ aticaramānāya sāmiko etadabravī, \\
 +Netaṃ channaṃ nappatirūpaṃ yaṃ tvaṃ aticarāsi maṃ. 
 +
 +<span anchor #v.366>366</span>. Sāhaṃ ghorañca sapathaṃ musāvādamabhāsisaṃ, \\
 +Nāhantaṃ aticarāmi kāyena uda cetasā. 
 +
 +<span anchor #v.367>367</span>. Svāhaṃ taṃ aticarāmi kāyena uda cetasā, \\
 +Ayaṃ kaṇṇamuṇḍo5 sunakho aṅgamaṅgāni khādatu. 
 +
 +1. Āhenti - sīmu. [I,] pa. \\
 +2. Yācemā - sīmu [ii]\\
 +3. Kākambukeyūdharā - sīmu [ii,] pa. \\
 +4. Kañcanācela - sīmu [ii,] pa. \\
 +5. Kaṇṇamuṇḍoca - sīmu, [i,] 
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  
 +
 +<span anchor #v.368>368</span>. Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ, \\
 +Sattavassasatāni ca1 anubhūtaṃ yato hi me, \\
 +Kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādati. 
 +
 +<span pts_page #pts.032>[PTS page 032]</span> 
 +
 +<span anchor #v.369>369</span>. Tvañca deva bahūkāro atthāya me idhāgato, \\
 +Sumuttāhaṃ kaṇḍamuṇḍassa asokā akutobhayā. 
 +
 +<span anchor #v.370>370</span>. Tāhaṃ deva namassāmi yācāmi pañjalīkatā, \\
 +Bhuñja amānuse kāme rama deva mayā saha. 
 +
 +<span anchor #v.371>371</span>. Bhutvā amānuse kāme2 ramitomhi tayā saha, \\
 +Tāhaṃ subhage yācāmi khippaṃ paṭinayāhi ma'nti. 
 +
 +Kaṇṇamuṇḍapetavatthu dvādasamaṃ. 
 +
 +2. 13
 +
 +<span anchor #v.372>372</span>. Ahu rājā brahmadatto pañcālānaṃ rathesabho, \\
 +Ahorattānamaccayā rājā kālaṅkarī tadā. 3
 +
 +<span anchor #v.373>373</span>. Tassa āḷāhanaṃ gantvā bhariyā4 kandati ubbari, \\
 +Brahmadattaṃ apassanti brahmadattāni kandati. 
 +
 +<span anchor #v.374>374</span>. Isī5 ca tattha āgañji sampannacaraṇo muni: \\
 +So ca tattha apucchittha ye tattha susamāgatā. 
 +
 +<span anchor #v.375>375</span>. Kassa cidaṃ āḷāhanaṃ nānāgandhasameritaṃ, \\
 +Kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ. 
 +
 +<span anchor #v.376>376</span>. Brahmadattaṃ apassanti brahmadattāti kandati, \\
 +Te ca tattha viyākaṃsu ye tattha susamāgatā. 
 +
 +<span anchor #v.377>377</span>. Buhmadattassa bhaddante buhmadattassa mārisa, \\
 +Tassa idaṃ āḷāhanaṃ nānāgandhameritaṃ. 
 +
 +<span anchor #v.378>378</span>. Tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, \\
 +Brahmadattaṃ apassantī buhmadattāti kandati. 
 +
 +<span anchor #v.379>379</span>. Chaḷāsīti sahassāni buhmadattasanāmakā, 6\\
 +Imasmiṃ āḷāhane daḍḍhā tesaṃ kaṃ anusocasi. 
 +
 +<span anchor #v.380>380</span>. Yo rājā cūḷanīputto pañcālānaṃ rathesabho, \\
 +Taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ. 
 +
 +<span anchor #v.381>381</span>. Sabbevahesuṃ rājāno buhmadattasanāmakā, \\
 +Sabbeva cūḷanīputtā pañcālānaṃ rathesabhā. 
 +
 +1. Satteva vassasatāni - sīmu [i]\\
 +2. Bhūtatā amānusā kāmā - sīmu. [I]\\
 +3. Kālamakubbatha - machasaṃ. \\
 +4. Bhariyaṃ - sīmu. [I]\\
 +5. Isī - sīmu. [I]\\
 +6. Brahmadattassa nāmakā - sīmu. [I,] sīmu. [Ii,] pa. 
 +
 +<span bjt_page #bjt.74>[BJT page 74]</span>  
 +
 +<span pts_page #pts.033>[PTS page 033]</span> 
 +
 +<span anchor #v.382>382</span>. Sabbesaṃ anupubbena mahesittamakārayi, \\
 +Kasmā purimake hitvā pacchimaṃ anusovasi. 
 +
 +<span anchor #v.383>383</span>. Ātume itthibhūtāya dīgharattāya mārisa, \\
 +Yassā me itthibhūta saṃsāre bahū bhāsasi. 
 +
 +<span anchor #v.384>384</span>. Ahū itthi ahū puriso pasuyonimpi āgamā, \\
 +Evametaṃ atītānaṃ pariyanto na dissati. 
 +
 +<span anchor #v.385>385</span>. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. 
 +
 +<span anchor #v.386>386</span>. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ, \\
 +Yo me sokaparetāya patisokaṃ apānudi. 
 +
 +<span anchor #v.387>387</span>. Sāhaṃ abbūḷhasallosmi sītibhūtosmi nibbutā, \\
 +Na socāmi na rodāmi tava sutvā mahāmuni. 
 +
 +<span anchor #v.388>388</span>. Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ, \\
 +Pattacīvaramādāya pabbaji anagāriyaṃ. 
 +
 +<span anchor #v.389>389</span>. Sā ca pabbajitā santā agārasmānagāriyaṃ, \\
 +Mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā. 
 +
 +<span anchor #v.390>390</span>. Gāmā gāmaṃ vicaranti nigame rājadhāniyo, \\
 +Uruvelā nāma so gāmo yattha kālamakubbatha. 
 +
 +<span anchor #v.391>391</span>. Mettacittaṃ ābhāvetvā buhmalokūpapattiyā, \\
 +Itthicittaṃ virājetvā buhmalokūpagā ahū'ti. 
 +
 +Ubbarīpetavatthu terasamaṃ. 
 +
 +Ubbarīvaggo dutiyo. 
 +
 +Tassuddānaṃ: 
 +
 +Paṇḍumātā ca pitā ca nandā kuṇḍalīneghaṭo. \\
 +Dve seṭṭhi tuṇṇavāyo ca: \\
 +Vihārasutta sopāṇa ubbarī'ti. 
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  
 +
 +3. 1
 +
 +<span anchor #v.392>392</span>. Abhijjamāne vārimhi gaṅgāya idha gacchasi, \\
 +Naggo pubbaddhapetova mālādhārī1 alaṅkato. \\
 +Kuhiṃ gamissasi peta kattha vāso bhavissatī'ti. 
 +
 +<span anchor #v.393>393</span>. Cundatthikaṃ2 gamissāmi peto so iti bhāsati\\
 +Antare vāsabhagāmaṃ bārāṇasiyā3 ca santike. 
 +
 +<span pts_page #pts.034>[PTS page 034]</span> 
 +
 +<span anchor #v.394>394</span>. Tañca disvā mahāmatto koliyo iti vissuto, \\
 +Sattuṃ bhattañca petassa pītakañca yugaṃ adā. 
 +
 +<span anchor #v.395>395</span>. Nāvāya tiṭṭhamānāya kappakassa adāpayī, \\
 +Kappakassa padinnamhi ṭhāne petassudissatha. 4
 +
 +<span anchor #v.396>396</span>. Tato suvatthavasano mālādhārī alaṅkato, \\
 +Ṭhāne ṭhitassa petassa dakkhiṇā upakappatha, \\
 +Tasmā dajjetha petānaṃ anukampāya punappunaṃ. 
 +
 +<span anchor #v.397>397</span>. Sātunna vasanā eke aññe kesanivāsanā. \\
 +Petā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. 
 +
 +<span anchor #v.398>398</span>. Dūre eke padhāvitvā aladdhā vinivattare, \\
 +Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. 
 +
 +<span anchor #v.399>399</span>. Keci tattha papatitvā bhūmiyaṃ paṭisumbhitā, \\
 +Pubbe akatakalyāṇā aggidaḍḍhāva ātape. 
 +
 +<span anchor #v.400>400</span>. Mayaṃ pubbe pāpadhammā apissu avakirīyati, \\
 +Sammaggate pabbajite na ca kiñci adamhase
 +
 +<span anchor #v.401>401</span>. Pahūtaṃ antapānampi apissu avakirīyati, \\
 +Sammaggate pabbajite na ca kiñci adamhase 
 +
 +<span anchor #v.402>402</span>. Akammakāmā alasā sādukāmā mahagghasā, \\
 +Ālopapiṇḍadātāro paṭiggahe paribhāsimhase. 
 +
 +1. Māladhārī machasaṃ mālābhārī - katvaci. \\
 +2. Cundatthiyaṃ - katthaci cundaṭṭhiyaṃ - machasaṃ. \\
 +3. Bārāṇasiṃ - machasaṃ. \\
 +4. Petassa dissatha - machasaṃ. \\
 +5. Kesanivāsino - syā. \\
 +6. Ke ca - machasaṃ. 
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  
 +
 +<span anchor #v.403>403</span>. Te gharā tā ca dāsiyo tānevābharaṇāni no, \\
 +Te aññe paricārenti mayaṃ dukkhassa bhāgino. \\
 +<span anchor #v.404>404</span>. Veṇī vā avaññā honti rathakārī ca dubbhikā, \\
 +Caṇḍālī kapaṇā honti nahāpikā1 ca punappunaṃ. 
 +
 +<span anchor #v.405>405</span>. Yāni yāni nihīnāni kulāni kapaṇāni ca, \\
 +Tesu teseva va jāyanti esā maccharīno gati. 
 +
 +<span anchor #v.406>406</span>. Pubbeva2 katakalyāṇā dāyakā vītamaccharā, \\
 +Saggaṃ te paripūrenti obhāsenti ca nandanaṃ. 
 +
 +<span anchor #v.407>407</span>. Vejayante ca pāsāde ramitvā kāmakāmino. \\
 +Uccākulesu morahatthehi kule jātā yasassino. 
 +
 +<span pts_page #pts.035>[PTS page 035]</span> 
 +
 +<span anchor #v.408>408</span>. Kūṭāgāre ca pāsāde pallaṅke goṇakatthate, \\
 +Vījitaṅgā3 morahatthehi kule jātā yasassino. 
 +
 +<span anchor #v.409>409</span>. Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā, \\
 +Dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino. 
 +
 +<span anchor #v.410>410</span>. Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ, \\
 +Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ. 
 +
 +<span anchor #v.411>411</span>. Sukhaṃ akatapuññānaṃ idha natthi parattha ca, \\
 +Sukhañca katapuññānaṃ idha ceva parattha ca, 
 +
 +<span anchor #v.412>412</span>. Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ, \\
 +Katapuññā hi modanti sagge bhogasamaṅgino'ti. 
 +
 +Abhijjamānapetavatthu paṭhamaṃ. 
 +
 +3. 2
 +
 +<span anchor #v.413>413</span>. Kuṇḍinagariyo4 thero sānuvāsī nivāsino, \\
 +Poṭṭhapādoti nāmena samaṇo bhāvitindriyo. 
 +
 +<span anchor #v.414>414</span>. Tassa mātā pitā bhātā duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokaṃ ito gatā. 
 +
 +1. Kappakā - machasaṃ. \\
 +2. Pubbe ca - machasaṃ. \\
 +3. Bijitaṅgā - machasaṃ. \\
 +4. Kuṇḍināgariyo - sīmu. [I]
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  
 +
 +<span anchor #v.415>415</span>. Te duggatā sūcikaṭṭā kilantā naggino kisā, \\
 +Uttasantā mahātāsā na dassenti kurūrino. 
 +
 +<span anchor #v.416>416</span>. Tassa bhātā vitaritvā naggo ekapathekako, \\
 +Catukuṇḍiko bhavitvāna therassa dassayī tumaṃ. 
 +
 +<span anchor #v.417>417</span>. Thero cāmanasī katvā tuṇhībhūto apakkami, \\
 +So ca viññāpayī theraṃ bhātā petagato ahaṃ. 
 +
 +<span anchor #v.418>418</span>. Mātā pitā ca te bhante duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokaṃ ito gatā. 
 +
 +<span anchor #v.419>419</span>. Te duggatā sucikaṭṭā kilantā naggino kisā, \\
 +Uttasantā1 mahātāsā2 na dassenti kurūrino. 
 +
 +<span pts_page #pts.036>[PTS page 036]</span> 
 +
 +<span anchor #v.420>420</span>. Anukampassu kāruṇīko datvā anvādisāhi no, \\
 +Tava dinnena dānena yāpessanti kurūrino. 
 +
 +<span anchor #v.421>421</span>. Thero caritvā piṇḍāya bhikkhu aññe va dvādasa, \\
 +Ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. 
 +
 +<span anchor #v.422>422</span>. Thero sabbeva te āha yathā laddhaṃ dadātha me, \\
 +Saṅghabhattaṃ karissāmi anukampāya ñātinaṃ. 
 +
 +<span anchor #v.423>423</span>. Niyyātayiṃsu therassa thero saṅghaṃ nimantayī, \\
 +Datvā anvādisi thero mātu pitu ca bhātuno. 
 +
 +<span anchor #v.424>424</span>. Idaṃ me ñātinaṃ hotu sukhitā hontu ñātayo, \\
 +Samanantarānudadiṭṭhe bhojanaṃ udapajjatha. 
 +
 +<span anchor #v.425>425</span>. Suciṃ paṇitaṃ sampannaṃ anekarasabyañjanaṃ, \\
 +Tato uddisayī bhātā vaṇṇavā balavā sukhī. 
 +
 +<span anchor #v.426>426</span>. Pahūtaṃ bhojanaṃ bhante passa naggāmbhase mayaṃ, \\
 +Tathā bhante parakkama yathā vatthaṃ labhāmase. 
 +
 +1. Ottappatta - syā. \\
 +2. Mahattāsā - machasaṃ. 
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  
 +
 +<span anchor #v.427>427</span>. Thero saṅkārakūṭamhā uccinitvānanantake, \\
 +Pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā. 
 +
 +<span anchor #v.428>428</span>. Datvā anvādisi thero mātu pitū ca bhātuno, \\
 +Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. 
 +
 +<span anchor #v.429>429</span>. Samantarānuddiṭṭhe vatthāni udapajjiṃsu1, \\
 +Tato suvatthavasano therassa dassayītu maṃ. 
 +
 +<span anchor #v.430>430</span>. Yāvatā nandarājassa vijitasmiṃ paṭicchadā, \\
 +Tato bahutarā bhante vatthānacchādanāni no. 
 +
 +<span anchor #v.431>431</span>. Koseyyakambalīyāni khomakappāsikāni ca, \\
 +Vipulā ca mahagghā ca tepākāseva lambare. 
 +
 +<span anchor #v.432>432</span>. Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ, \\
 +Tathā bhante parakkama yathā gehaṃ2 labhāmase. 
 +
 +<span anchor #v.433>433</span>. Thero paṇṇakuṭiṃ katvā saṅghe cātuddise adā, \\
 +Datvā anvādisi thero mātu pitu ca bhātuno. 
 +
 +<span pts_page #pts.037>[PTS page 037]</span> 
 +
 +<span anchor #v.434>434</span>. Kūṭāgāranivesanā vibhattā bhāgaso mitā, \\
 +Na manussesu īdisā yādisā no gharā idha. 
 +
 +<span anchor #v.435>435</span>. Kūṭāgāranivesanā vibhattā bhāgaso mitā, \\
 +Na manussesu īdisā yādisā no gharā idha. 
 +
 +<span anchor #v.436>436</span>. Api dibbesu yādisā tādisā no gharā idha, \\
 +Daddallamānā ābhantā samantā caturo disā. 
 +
 +<span anchor #v.437>437</span>. Tathā bhante parakkama yathā pānaṃ2 labhāmase, \\
 +Thero karakaṃ puretvā saṅghe cātuddise adā. 
 +
 +<span anchor #v.438>438</span>. Datvā anvādisi thero mātu pitu ca bhātuno, \\
 +Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. 
 +
 +<span anchor #v.439>439</span>. Samanantarānuddiṭṭhe pānīyaṃ udapajjatha, 3\\
 +Gambhīrā caturassā ca pokkharañño sunimmitā. 
 +
 +<span anchor #v.440>440</span>. Sītodikā sūpatitthā sītā appaṭigandhiyā, \\
 +Padumuppalasañchannā vārikiñjakkhapūritā. 
 +
 +1. Udapajjiṃsu - sīmu. [I]\\
 +2. Pānīyaṃ - machasaṃ. \\
 +3. Uppajjatha - machasaṃ. 
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  
 +
 +<span anchor #v.441>441</span>. Tattha nahātvā pivitvā ca therassa paṭidassayuṃ, \\
 +Pahūtaṃ pānīyaṃ bhante pādā dukkhaṃ phalanti no. 
 +
 +<span anchor #v.442>442</span>. Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake, \\
 +Tathā bhante parakkama yathā yānaṃ labhāmase. 
 +
 +<span anchor #v.443>443</span>. Thoro sipāṭikaṃ laddhā saṅghe cātuddise adā, \\
 +Datvā anvādisi thero mātu pītu ca bhātuno. 
 +
 +<span anchor #v.444>444</span>. Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo, \\
 +Samanantarānuddiṭṭhe petā rathenamāgamuṃ. 
 +
 +<span anchor #v.445>445</span>. Anukampitamha bhaddante bhattenacchādanena ca, \\
 +Gharena pānadānena yānadānena cūbhayaṃ: \\
 +Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti. 
 +
 +Sānuvāsī petavatthu dutiyaṃ. 
 +
 +3. 3
 +
 +<span pts_page #pts.038>[PTS page 038]</span> 
 +
 +<span anchor #v.446>446</span>. Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ\\
 +Vimānamāruyha anekacittaṃ, \\
 +Tatthacchasi devi mahānubhāve\\
 +Pathaddhanī1 paṇṇaraseva candimā2
 +
 +<span anchor #v.447>447</span>. Vaṇṇopi te kanakassa sanniho\\
 +Uttattarūpo bhusadassanīyo, \\
 +Pallaṅkaseṭṭhe atule nisinnā\\
 +Ekā tuvaṃ natthi ca tuyha sāmiko. 
 +
 +<span anchor #v.448>448</span>. Imā ca te pokkharañño samantā\\
 +Pahūtamālā bahupuṇḍarīkā, \\
 +Suvaṇṇacuṇṇehi samantamottā\\
 +Na tattha paṅko paṇako ca vijjati. 
 +
 +<span anchor #v.449>449</span>. Haṃsā cime dassanīyā manoramā\\
 +Udakasmiṃ anupariyanti sabbadā, \\
 +Samayya vaggū panadanti sabbe\\
 +Bindussarā dundubhinaṃva ghoso. 
 +
 +<span anchor #v.450>450</span>. Daddallamānā yasasā yasassinī\\
 +Nāvāya ca tvaṃ avalamba tiṭṭhasi, \\
 +Āḷārapamhe hasite piyaṃ vade\\
 +Sabbaṅgakalyāṇi bhusaṃ virocasi. 
 +
 +1. Samantato - sīmu. [I]\\
 +2. Cando - sīmu. [I]
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  
 +
 +<span anchor #v.451>451</span>. Idaṃ vimānaṃ virajaṃ same ṭhitaṃ\\
 +Uyyānavantaṃ ratinandivaḍḍhanaṃ, \\
 +Icchāmahaṃ nāri anomadassane\\
 +Tayā saha nandane idha modituṃ. 
 +
 +<span anchor #v.452>452</span>. Karohi kammaṃ idha vedanīyaṃ\\
 +Cittañca te idha nihitaṃ bhavatu, \\
 +Katvāna kammaṃ idha vedanīyaṃ\\
 +Evaṃ lacchasi kāmakāminiṃ, 
 +
 +<span pts_page #pts.039>[PTS page 039]</span> 
 +
 +<span anchor #v.453>453</span>. Sādhūti so tassā paṭissuṇitvā\\
 +Akāsi kammaṃ tahiṃ vedaniyaṃ, \\
 +Katvāna kammaṃ tahiṃ vedaniyaṃ \\
 +Uppajji so māṇavo tassā sahavyata'nti. 
 +
 +Rathakārapetavatthu tatiyaṃ. 
 +
 +Bhāṇavāraṃ dutiyaṃ. 
 +
 +3. 4
 +
 +<span anchor #v.454>454</span>. Bhusāni eko sāliṃ punāparo\\
 +Ayañca nārī sakamaṃsalohitaṃ, \\
 +Tuvañca gūthaṃ asuciṃ akantikaṃ\\
 +Paribhūñjasi kissa ayaṃ vipāko 
 +
 +<span anchor #v.455>455</span>. Ayaṃ pure mātaraṃ hiṃsesi1 ayaṃ pana kūṭavāṇijo, \\
 +Ayaṃ maṃsāni khāditvā musāvādena vañcesi. 2
 +
 +<span anchor #v.456>456</span>. Ahaṃ manussesu manussabhūtā agāriṇī sabbakulassa issarā, \\
 +Santesu pariguyhāmi mā ca kiñci ito adaṃ. 
 +
 +<span anchor #v.457>457</span>. Musāvādena chādemi natthi etaṃ mama gehe \\
 +Sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ. 
 +
 +<span anchor #v.458>458</span>. Tassa kammassa vipākena musāvādassa cūbhayaṃ, \\
 +Sugandhasālino bhattaṃ gūthaṃ me parivattati. 
 +
 +<span anchor #v.459>459</span>. Avañjhāni ca kammāni na hi kammaṃ vinassati, \\
 +Duggandhaṃ kimijaṃ mīḷahaṃ bhuñjāmi ca pivāmi cā'ti. 
 +
 +Bhusapetavatthu catutthaṃ. 
 +
 +1. Hiṃsati - sīmu. [Ii,] pa. \\
 +2. Vañceti - sīmu. [Ii,] pa. 
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  
 +
 +3. 5
 +
 +<span anchor #v.460>460</span>. Accherarūpaṃ sugatassa ñāṇaṃ\\
 +Satthā yathā puggalaṃ byākāsi. \\
 +Ussannapuññāpi bhavanti heke\\
 +Parittapuññāpi bhavanti heke. 
 +
 +<span anchor #v.461>461</span>. Ayaṃ kumāro sīvathikāya chaḍḍito\\
 +Aṅguṭṭhasnehena yāpeti rattiṃ, \\
 +Na yakkhabhūtā na siriṃsapā1 vā\\
 +Viheṭhayeyyuṃ katapuññaṃ kumāraṃ. \\
 +<span pts_page #pts.040>[PTS page 040]</span> \\
 +<span anchor #v.462>462</span>. Sunakhāpimassa palihiṃsu pāde\\
 +Dhaṅkā sigālā parivattayanti, \\
 +Gabbhāsayaṃ pakkhigaṇā haranti\\
 +Kākā pana akkhimalaṃ haranti. 
 +
 +<span anchor #v.463>463</span>. Na yimassa rakkhaṃ vidahiṃsu keci\\
 +Na osadhaṃ sāsapadhūpanaṃ vā, \\
 +Nakkhantayogampi na aggahesuṃ\\
 +Na sabbadhaññānipi ākiriṃsu. 
 +
 +<span anchor #v.464>464</span>. Etādisaṃ uttamakicchapattaṃ\\
 +Rattābhataṃ sīvathikāya chaḍḍhitaṃ, \\
 +Nonītapiṇḍaṃ va pavedhamānaṃ\\
 +Sasaṃsayaṃ jīvitasāvasesaṃ. 
 +
 +<span anchor #v.465>465</span>. Tamaddasā devamanussapūjito\\
 +Disvā ca taṃ byākari bhūripañño, \\
 +Ayaṃ kumāro nagarassimassa\\
 +Aggakulīno bhavissati bhogato2 ca. 
 +
 +<span anchor #v.466>466</span>. Kissa vataṃ kiṃ pana brahmacariyaṃ\\
 +Kissa suciṇṇassa ayaṃ vipāko, \\
 +Etādisaṃ vyasanaṃ pāpuṇitvā \\
 +Taṃ tādisaṃ paccanubhossatiddhiṃ. 
 +
 +<span anchor #v.467>467</span>. Buddhapamukhassa bhikkhusaṅghassa3\\
 +Pūjaṃ akāsi janatā uḷāraṃ, \\
 +Tatrassa cittassahu4 aññathattaṃ\\
 +Vācaṃ tādisaṃ paccanubhossatiddhiṃ. 
 +
 +<span anchor #v.468>468</span>. So taṃ vitakkaṃ paṭivinodayitvā. 5\\
 +Pītiṃ pasādaṃ paṭiladdhā pacchā, \\
 +Tathāgataṃ tetavane vasantaṃ\\
 +Yāguyā upaṭṭhāsi sattarattaṃ. 
 +
 +1. Sarīsapā - machasaṃ. \\
 +2. Bhogavā - sīmu [i]\\
 +3. Saṅghassa - machasaṃ. 4. Cittassa - sīmu [i]\\
 +5. Vinodayitvā - machasaṃ. \\
 +Pavinodayitvā - sīmu. [I]
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>  
 +
 +<span pts_page #pts.041>[PTS page 041]</span> 
 +
 +<span anchor #v.469>469</span>. Tassa vataṃ taṃ pana buhmacariyaṃ\\
 +Tassa suciṇṇassa ayaṃ vipāko, \\
 +Etādisaṃ byasanaṃ pāpuṇitvā\\
 +Taṃ tādisaṃ paccanubhossatiddhiṃ. 
 +
 +<span anchor #v.470>470</span>. Ṭhatvāna so vassasataṃ idheva\\
 +Sabbehi kāmehi samaṅgibhūto, \\
 +Kāyassa bhedā abhisamparāyaṃ\\
 +Sahavyataṃ gacchati vāsavassā'ti. 
 +
 +Kumārapetavatthu pañcamaṃ. 
 +
 +3. 6
 +
 +<span anchor #v.471>471</span>. Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā, \\
 +Upphāsulike kisike kānu tvaṃ idha tiṭṭhasi?
 +
 +<span anchor #v.472>472</span>. Ahaṃ bhadante petīmhi duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokamito gatā. 
 +
 +<span anchor #v.473>473</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena petalokaṃ ito gatā. 
 +
 +<span anchor #v.474>474</span>. Anāvaṭesu titthesu viciniṃ addhamāsakaṃ, \\
 +Santesu deyyadhammesu dīpaṃ nākāsimattano. 
 +
 +<span anchor #v.475>475</span>. Nadiṃ upemi tasitā rittakā parivattati, \\
 +Chāyaṃ upemi uṇhesu ātapo parivattati. 
 +
 +<span anchor #v.476>476</span>. Aggivaṇṇo ca me vāto dahanto upavāyati: \\
 +Etañca bhante arahāmi aññañca pāpakaṃ tato. 
 +
 +<span anchor #v.477>477</span>. Gantvāna hatthinīpuraṃ cajjesi mayha mātaraṃ, \\
 +Dhītā ca te mayā diṭṭhā duggatā yamalokikā. 
 +
 +<span anchor #v.478>478</span>. Pāpakammaṃ karitvāna petalokaṃ ito gatā, \\
 +Atthi ca me ettha nikkhittaṃ anakkhātañca naṃ mayā. 
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  
 +
 +<span anchor #v.479>479</span>. Cattāri satasahassāni pallaṅkassa ca heṭṭhato, \\
 +Tato me dānaṃ dadatu1 tassā ca hotu jivikā. 
 +
 +<span anchor #v.480>480</span>. Dānaṃ datvā ca me mātā dakkhiṇaṃ anudissatu2\\
 +Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. 
 +
 +<span anchor #v.481>481</span>. Sādhūti so paṭissutvā gantvāna hatthiniṃ puraṃ avoca tassā mātaraṃ, \\
 +Dhītā ca te mayā diṭṭhā duggatā yamalokikā. 
 +
 +<span anchor #v.482>482</span>. Pāpakammaṃ karitvāna petalokaṃ ito gatā, \\
 +Sā maṃ tattha samādapesi vajjesi mayha mātaraṃ. 
 +
 +<span anchor #v.483>483</span>. Dhītā ca te mayā diṭṭhā duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokaṃ ito gatā. 
 +
 +<span anchor #v.484>484</span>. Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā, \\
 +Cattāri satasahassāni pallaṅkassa ca heṭṭhato: \\
 +Tato me dānaṃ dadatu tassā ca hotu jīvikā. 
 +
 +<span anchor #v.485>485</span>. Dānaṃ datvāna me mātā dakkhiṇaṃ anudissatu, 3\\
 +Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. \\
 +<span pts_page #pts.042>[PTS page 042]</span> \\
 +<span anchor #v.486>486</span>. Tato hi sā dānamadā datvā ca tassā dakkhiṇanamādisi, \\
 +Peti ca sukhitā āsi sarīraṃ cārudassana'nti. 
 +
 +Seriṇīpetavatthu chaṭṭhaṃ. 
 +
 +3. 7
 +
 +<span anchor #v.487>487</span>. Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi, \\
 +Divasaṃ anubhosi kāraṇaṃ kimakāsi purimāya jātiyā. 
 +
 +<span anchor #v.488>488</span>. Ahaṃ rājagahe ramme ramaṇīye giribbaje, \\
 +Migaluddo pure āsiṃ lohitapāṇī dāruṇo. 
 +
 +<span anchor #v.489>489</span>. Avirodhakaresu pāṇīsu puthusattesu paduṭṭhamānaso, \\
 +Vicariṃ atidāruṇo tadā4 parahiṃsāya rato asaññato. 
 +
 +<span anchor #v.490>490</span>. Tassa me sahāyo suhado5 saddho āsi upāsako, \\
 +Sopi maṃ anukampanno nivāresi punappunaṃ. 
 +
 +1. Dadattha - sīmu [ii]\\
 +2. Ādissatu me - sīmu [ii]\\
 +Anudissati - sīmu [i]\\
 +3. Anudicchatu - machasaṃ, anvādissatu - syā\\
 +4. Sadā - machasaṃ. \\
 +5. Suhadayo - machasaṃ. 
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  
 +
 +<span anchor #v.491>491</span>. Mākāsi pāpakaṃ kammaṃ mā tāta duggati agā, \\
 +Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. 
 +
 +<span anchor #v.492>492</span>. Tassāhaṃ vacanaṃ sutvā sukhakāmissa hitānukampino, \\
 +Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. 
 +
 +<span anchor #v.493>493</span>. So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī, \\
 +Sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo. 
 +
 +<span anchor #v.494>494</span>. Svāhaṃ divā hanitva1 pāṇino virato rattimahosiṃ saññato, \\
 +Rattāhaṃ parivāremi divā khajjāmi duggato. 
 +
 +<span anchor #v.495>495</span>. Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ, \\
 +Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ. 
 +
 +<span pts_page #pts.043>[PTS page 043]</span> 
 +
 +<span anchor #v.496>496</span>. Ye ca te sattānuyogino dhuvaṃ payuttā sugatassa sāsane, \\
 +Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata'nti. 
 +
 +Migaluddakapetavatthu sattamaṃ. 
 +
 +3. 8
 +
 +<span anchor #v.497>497</span>. Kūṭāgāre ca pāsāde pallaṅke goṇakatthake, \\
 +Pañcaṅgikena turiyena ramasi suppavādite, 
 +
 +<span anchor #v.498>498</span>. Tato ratyā vyavasāne suriyassuggamanampati, \\
 +Apaviddho susānasmiṃ bahudukkhaṃ nigacchasi. 
 +
 +<span anchor #v.499>499</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena idaṃ dukkhaṃ nigacchasi. 
 +
 +<span anchor #v.500>500</span>. Ahaṃ rājagahe ramme ramaṇīye giribbaje, \\
 +Magaluddo pure āsiṃ luddo cāsimasaññato. 
 +
 +<span anchor #v.501>501</span>. Tassa me sahāyo suhado saddho āsi upāsako, \\
 +Tassa kulupago bhikkhu āsi gotamasāvako. 
 +
 +<span anchor #v.502>502</span>. Sopi maṃ anukampanno nivāresi punappunaṃ, \\
 +Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā. 
 +
 +1. Hanitvā - machasaṃ. 
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>  
 +
 +<span anchor #v.503>503</span>. Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. \\
 +Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino. 
 +
 +<span anchor #v.504>504</span>. Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā, \\
 +So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī. 
 +
 +<span anchor #v.505>505</span>. Sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo. \\
 +Svāhaṃ divā hanitva pāṇino virato rattimahosiṃ saṃyato. 
 +
 +<span anchor #v.506>506</span>. Rattāhaṃ paricāremi divā khajjāmi duggato, \\
 +Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ: \\
 +Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ. 
 +
 +<span anchor #v.507>507</span>. Ye ca te satatānuyogino dhuvayuttā sugatassa sāsane, \\
 +Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata'nti. 
 +
 +Dutiya migaluddakapetavatthu aṭṭhamaṃ. 
 +
 +3. 9
 +
 +<span anchor #v.508>508</span>. Mālī kiriṭī keyūri gattā te candanussadā, \\
 +Pasannamukhavaṇṇosi suriyavaṇṇova sobhasi. 
 +
 +<span anchor #v.509>509</span>. Amānusā pārisajjā ye teme paricārakā, \\
 +Dasakaññāsahassāni yā temā paricārakāka. 
 +
 +<span anchor #v.510>510</span>. Tā kambukeyūra dharā kañcanāvelabhūsitā, \\
 +Mahānubhāvosi tuvaṃ lomahaṃsanarūpavā: \\
 +Piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi. 
 +
 +<span anchor #v.511>511</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi. 
 +
 +<span pts_page #pts.044>[PTS page 044]</span> 
 +
 +<span anchor #v.512>512</span>. Attanohaṃ anatthāya jīvaloke acārisaṃ, \\
 +Pesuññāmusāvādena nikativañcanāya ca. 
 +
 +<span anchor #v.513>513</span>. Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite, \\
 +Atthaṃ dhammaṃ niraṃkatvā1 adhammamanuvattisaṃ. 
 +
 +1. Nirākatvā - sīmu
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  
 +
 +<span anchor #v.514>514</span>. Evaṃ so khādatattānaṃ yo hoti piṭṭhimaṃsiko, \\
 +Yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano, 
 +
 +<span anchor #v.515>515</span>. Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ\\
 +Anukampakā ye kusalā vadeyyuṃ, \\
 +Mā pesunaṃ mā ca musā abhāṇi\\
 +Mā khosi piṭṭhimaṃsiko tuva'nti. 
 +
 +Kūṭavinicchayikapetavatthu navamaṃ. 
 +
 +3. 10
 +
 +<span anchor #v.516>516</span>. Antaḷikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi, \\
 +Mukhañca te kimayo putigandhaṃkhādanti kiṃ kammaṃ makāsi pubbe
 +
 +<span anchor #v.517>517</span>. Tato satthaṃ gahetvāna okkanatanti punappunaṃ, \\
 +Kharena paripphositvā okkanatanti punappunaṃ. 
 +
 +<span anchor #v.518>518</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena idaṃ dukkhaṃ nigacchasīti. 
 +
 +<span anchor #v.519>519</span>. Ahaṃ rājagahe ramme ramaṇīye giribbaje, \\
 +Issaro dhanadhaññassa supahūtassa mārisa. 
 +
 +<span anchor #v.520>520</span>. Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me, tā mālaṃ uppalañcāpi paccagghañca vilepanaṃ\\
 +Thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā. 
 +
 +<span anchor #v.521>521</span>. Chaḷāsītisahassāni mayaṃ paccattavedanaṃ, \\
 +Thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ. 
 +
 +<span anchor #v.522>522</span>. Ye ca kho thūpapūjāya vattante arahato mahe. \\
 +Ādīnavaṃ pakāsenti vivecayatha1 ne tato. 
 +
 +<span anchor #v.523>523</span>. Imā ca passa āyantiyo mālādhārī alaṅkatā, \\
 +Mālāvipākaṃ anubhonti2 samiddhā tā yasassiniyo. \\
 +<span pts_page #pts.045>[PTS page 045]</span> \\
 +<span anchor #v.524>524</span>. Tañca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ, \\
 +Namo karonti sappaññā vandanti taṃ mahāmuniṃ. 
 +
 +<span anchor #v.525>525</span>. So hi nūna ito gantvā yoniṃ laddhāna mānusi, \\
 +Thūpapūjaṃ karissāmi appamatto punappunanti'
 +
 +Dhātuviviṇaṇikapetavatthu dasamaṃ. 
 +
 +Cūḷavaggo tatiyo. 
 +
 +Tassuddānaṃ: -
 +
 +Abhijjamāno koṇḍañño rathakārī bhūsena ca, \\
 +Kumāro gaṇikā ceva dve luddā piṭṭhapūjayo: \\
 +Vaggo tena pavuccatī'ti. 
 +
 +1. Vivecayetha - machasaṃ. \\
 +2. Anubhontiyo - machasaṃ. 
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  
 +
 +4. 1
 +
 +<span anchor #v.526>526</span>. Vesālī nāma nagaratthi vajjīnaṃ\\
 +Tattha ahu licchavi ambasakkharo, \\
 +Disvāna petaṃ nagarassa bāhiraṃ\\
 +Tattheva pucchitthaṃ taṃ kāraṇatthiko. 
 +
 +<span anchor #v.527>527</span>. Seyyā nisajjā nayimassa atthi\\
 +Abhikkamo natthi paṭikkamo vā1, \\
 +Asitapītakhāyitavatthabhogā\\
 +Paricārikā sāpi2 imassa natthi
 +
 +<span anchor #v.528>528</span>. Ye ñātakā diṭṭhasutā suhajjā\\
 +Anukampakā yassa pubbe ahesuṃ3, \\
 +Daṭṭhumpi te dāni na taṃ labhanti\\
 +Virādhitatto4 hi janena tena. 
 +
 +<span anchor #v.529>529</span>. Na oggatantassa bhavanti mittā\\
 +Jahanti mittā vikalaṃ viditvā, \\
 +Atthañca disvā parivārayanti\\
 +Bahū ca mittā uggatattassa honti. 
 +
 +<span anchor #v.530>530</span>. Nihīnatto sabbabhogenahi kiccho\\
 +Sammakkhito samparibhinta gatto, \\
 +Ussāvabinduva palippamāno5\\
 +Ajja suve jīvitassūparodho. 
 +
 +<span pts_page #pts.046>[PTS page 046]</span> 
 +
 +<span anchor #v.531>531</span>. Etādisaṃ uttamakicchapattaṃ\\
 +Uttāsitaṃ pucimandassa sūle, \\
 +Attha tvaṃ kena vaṇṇena vadesi yakkha\\
 +Jīva bho jīvitameva seyyoti. 
 +
 +<span anchor #v.532>532</span>. Sālohito esa ahosi mayhaṃ\\
 +Ahaṃ sarāmi purimāya jātiyā, \\
 +Disvā ca me kāruññamahosi rāja\\
 +Mā pāpadhammo nirayaṃ patāyaṃ. 
 +
 +<span anchor #v.533>533</span>. Ito cuto licchavi esa poso\\
 +Sattussadaṃ nirayaṃ ghorarūpaṃ, \\
 +Upapajjati dukkatakammakārī\\
 +Mahābhitāpaṃ kaṭukaṃ bhayānakaṃ
 +
 +1. Paṭikkamo ca - machasaṃ. \\
 +2. Pariharaṇā - pu. , Paricāraṇā - keci. \\
 +3. Ahesuṃ pubbe - machasaṃ. \\
 +4. Virājitatto - machasaṃ. \\
 +5. Palimpamāno - machasaṃ. 
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  
 +
 +<span anchor #v.534>534</span>. Anekabhāgena guṇena seyyo\\
 +Ayameva sūlo nirayena tena, \\
 +Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ\\
 +Ekantatippaṃ nirayaṃ patāyaṃ. 
 +
 +<span anchor #v.535>535</span>. Idañca sutvā vacanaṃ mameso\\
 +Dukkhūpanīto vijaheyya pāṇaṃ, \\
 +Tasmā ahaṃ santīke na bhaṇāmi\\
 +Mā me kato jīvitassūparodho. 
 +
 +<span anchor #v.536>536</span>. Aññato eso purisassa attho\\
 +Aññampi icchāmase pucchituṃ tuvaṃ, \\
 +Okāsakammaṃ sace no karosi\\
 +Pucchāmi taṃ na ca no kujjhitabbaṃ. 
 +
 +<span anchor #v.537>537</span>. Addhā paṭiññā me tadā ahu\\
 +Nācikkhanā appasantassa hoti, \\
 +Akāmā saddheyyavacoti katvā\\
 +Pucchassu maṃ kāmaṃ yathā visayhaṃ
 +
 +<span anchor #v.538>538</span>. Yaṃ kiñcāhaṃ cakkhunā passissāmi\\
 +Sabbatampi tāhaṃ abhisaddaheyyaṃ, \\
 +Disvāna taṃ nopi ce saddaheyyaṃ\\
 +Kareyyāsi me yakkha niyassakammaṃ. 
 +
 +<span pts_page #pts.047>[PTS page 047]</span> 
 +
 +<span anchor #v.539>539</span>. Saccappaṭiññā tava mesā hotu\\
 +Sutvāna dhammaṃ labhassuppasādaṃ, \\
 +Aññatthiko no ca paduṭṭhacitto\\
 +Yaṃ te sutaṃ asutaṃ cāpi dhammaṃ\\
 +Sabbaṃ ācikkhissaṃ yathā pajānaṃ
 +
 +<span anchor #v.540>540</span>. Setena assena alaṅkatena \\
 +Upayāsi sūlāvutakassa santike, \\
 +Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ\\
 +Kissetaṃ kammassa ayaṃ vipāko. 
 +
 +<span anchor #v.541>541</span>. Vesāliyā tassa nagarassa majjhe\\
 +Cikkhallamagge narakaṃ ahosi, \\
 +Gosīsamekāhaṃ pasannacitto\\
 +Setaṃ gahetvā narakasmiṃ nikkhipiṃ. 
 +
 +1. Paṭiññātame taṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  
 +
 +<span anchor #v.542>542</span>. Etasmiṃ pādāni patiṭṭhapetvā\\
 +Mayañca aññe ca atikkamimha, \\
 +Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ\\
 +Tasseva kammassa ayaṃ vipāko. 
 +
 +<span anchor #v.543>543</span>. Vaṇṇo ca te sabbadisā pabhāsati\\
 +Gandho ca te sabbadisā pavāyati, \\
 +Yakkhiddhipattosi mahānubhāvo\\
 +Naggo cāsi kissa ayaṃ vipāko. 
 +
 +<span anchor #v.544>544</span>. Akkodhano niccapasannacitto\\
 +Saṇhāhi vācāhi janaṃ lapemi, 1\\
 +Tasseva kammassa ayaṃ vipāko\\
 +Dibbo me vaṇṇo satataṃ pabhāsati. 
 +
 +<span anchor #v.545>545</span>. Yasañca kittiñca dhamme ṭhitānaṃ\\
 +Disvāna mantemi pasannacitto, \\
 +Tasseva kammassa ayaṃ vipāko\\
 +Dibbo me gandho satataṃ pavāyati. 
 +
 +<span pts_page #pts.048>[PTS page 048]</span> 
 +
 +<span anchor #v.546>546</span>. Sahāyanaṃ titthasmiṃ nahāyantānaṃ2\\
 +Thale gahetvā nidahissa dussaṃ, \\
 +Khiḍḍatthiko no ca paduṭṭhacitto\\
 +Tenamhi naggo kasirā ca vutti
 +
 +<span anchor #v.547>547</span>. Yo kīḷamāno pakaroti pāpaṃ\\
 +Tassidisaṃ3 kammavipākamāhu\\
 +Akīḷamāno pana yo karoti\\
 +Kiṃ tassa kammassa vipākamāhu. 
 +
 +<span anchor #v.548>548</span>. Ye duṭṭhasaṅkappamānā manussā\\
 +Kāyena vācāya ca saṅkiliṭṭhā, \\
 +Kāyassa bhedā abhisamparāyaṃ\\
 +Asaṃsayaṃ te nirayaṃ upenti. 
 +
 +<span anchor #v.549>549</span>. Apare pana sugatiṃ āsamānā\\
 +Dāne ratā saṃgahitattabhāvā, \\
 +Kāyassa bhedā abhisamparāyaṃ\\
 +Asaṃsayaṃ te sugatiṃ upenti. 
 +
 +1. Upemi - machasaṃ, \\
 +2. Nahāyantānaṃ - machasaṃ. \\
 +3. Tassedisaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  
 +
 +<span anchor #v.550>550</span>. Taṃ kinti jāneyyaṃ ahaṃ avecca\\
 +Kalyāṇapāpassa ayaṃ vipāko, \\
 +Kiṃ vāhaṃ disvā abhisaddabheyyaṃ\\
 +Ko vāpi maṃ saddabhāpeyya etaṃ
 +
 +<span anchor #v.551>551</span>. Disvā ca sutvā vā1 abhisaddahassu\\
 +Kalyāṇapāpe ubhaye asante\\
 +Kalyāṇapāpassa ayaṃ vipāko, \\
 +Siyā nu sattā sugatā duggatā vā. 
 +
 +<span anchor #v.552>552</span>. No cettha kammāni kareyyuṃ maccā\\
 +Kalyāṇipāpāni manussaloke, \\
 +Nāhesuṃ sattā sugatā duggatā vā\\
 +Hīnappaṇitā ca manussaloke. 
 +
 +<span anchor #v.553>553</span>. Yasmā ca kammāni karonti maccā\\
 +Kalyāṇapāpāni manussaloke, \\
 +Tasmā hi sattā sugatā duggatā vā\\
 +Hīnappaṇītā ca manussaloke
 +
 +<span pts_page #pts.049>[PTS page 049]</span> 
 +
 +<span anchor #v.554>554</span>. Dvayajja kammānaṃ vipākamāhu\\
 +Sukhassa dukkhassa ca vedanīyaṃ, \\
 +Tā devatāyo paricārayanti paccenti2 bālā dvayataṃ apassino. 
 +
 +<span anchor #v.555>555</span>. Namatthi kammāni sayaṃ katāni\\
 +Datvāpi me natthi so ādiseyya, acchādanaṃ sayanamathannapānaṃ\\
 +Tenamhi naggo kasirā ca vutti. 
 +
 +<span anchor #v.556>556</span>. Siyā nu kho kāraṇaṃ kiñca yakkha\\
 +Acchādanaṃ yena tuvaṃ labhetha, \\
 +Ācikkha me taṃ yadatthi hetu\\
 +Saddhāyitaṃ hetu vaco suṇoma. 
 +
 +<span anchor #v.557>557</span>. Kappinako3 nāma idhatthi bhikkhu\\
 +Jhāyī susīlo arahā vimutto. \\
 +Guttindriyo saṃvutapātimokkho\\
 +Sītībhūto uttamadiṭṭhipatto. 
 +
 +<span anchor #v.558>558</span>. Sakhilo vadaññū suvaco sumukho\\
 +Svāgamo suppaṭimuttako ca, \\
 +Puññassa khettaṃ araṇavihārī\\
 +Devamanussānañca dakkhiṇeyyo. 
 +
 +1. Sutvā - sīmu [i]\\
 +2. Paccanti - sīmu [i] \\
 +3. Kappitako - machasaṃ. \\
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +<span anchor #v.559>559</span>. Santo vidhūmo anīgho nirāso\\
 +Mutto visallo amamo avaṅko, \\
 +Nirūpadhi sabbapapañca khīṇo\\
 +Tisso vijjā anuppatto jūtīmā. 
 +
 +<span anchor #v.560>560</span>. Appaññāto disvāpi na sujāno\\
 +Munīti naṃ vajjisu voharanti, \\
 +Jānanti taṃ yakkhabhūtā anejaṃ\\
 +Kalyāṇadhammaṃ vicaranti1 loke. \\
 +<span anchor #v.561>561</span>. Tassa tuvaṃ ekaṃ yugaṃ duve vā\\
 +Mamuddisitvāna sace dadetha, \\
 +Paṭiggahītāni ca tāni assu\\
 +Mamañca passetha sannaddhadussaṃ. \\
 +<span pts_page #pts.050>[PTS page 050]</span> \\
 +<span anchor #v.562>562</span>. Kasmiṃ padese samaṇaṃ vasantaṃ\\
 +Gantvāna passemu mayaṃ idāni, \\
 +Samajja2 kaṅkhaṃ vicikicchitañca\\
 +Diṭṭhivisūkāni ca ko vinodaye. 3
 +
 +<span anchor #v.563>563</span>. Eso nisinno kapinaccanāyaṃ\\
 +Parivārito devatāhi bahūhi. \\
 +Dhammiṃ yathaṃ bhāsati saccanāmo\\
 +Sakasmimācerake appamatto. 
 +
 +<span anchor #v.564>564</span>. Tathāhaṃ kassāmi gantvā idāni\\
 +Acchādayissaṃ samaṇaṃ yugena, \\
 +Paṭiggahītāni ca tāni assu\\
 +Tuvañca passemu sannaddhadussaṃ. 
 +
 +<span anchor #v.565>565</span>. Mā akkhaṇe pabbajitaṃ upāgami\\
 +Sādhu vo licchavi nesa dhammo, \\
 +Tato ca kāle upasaṅkamitvā\\
 +Tattheva passāhi raho nisinnaṃ. 
 +
 +<span anchor #v.566>566</span>. Tathāti vatthā agamāsi tattha\\
 +Parivārito dāsagaṇena licchavi, \\
 +So taṃ nagaraṃ upasaṅkamitvā\\
 +Vāsūpagacchittha sake nivesane. 
 +
 +1. Vicarantaṃ - sīmu [i]\\
 +2. Yo majja - machasaṃ. 3. Vinodeyya me - machasaṃ. 
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  
 +
 +<span anchor #v.567>567</span>. Tato ca kāle gihikiccāni katvā \\
 +Nahātvā pivitvā ca khaṇaṃ labhitavā, \\
 +Viceyya peḷāto yugāni aṭṭha\\
 +Gāhāpayī dāsagaṇena licchavi. 
 +
 +<span pts_page #pts.051>[PTS page 051]</span> 
 +
 +<span anchor #v.568>568</span>. So taṃ padesaṃ upasaṅkamitvā\\
 +Tamaddasā samaṇaṃ santacittaṃ, \\
 +Paṭikkamantaṃ gocarato nivattaṃ\\
 +Sītibhūtaṃ rukkhamūle nisinnaṃ. 
 +
 +<span anchor #v.569>569</span>. Tamenaṃ avoca upasaṅkamitvā\\
 +Appābādhaṃ phāsuvihārañca pucchi. \\
 +Vesāliyaṃ licchavihaṃ bhadante\\
 +Jānanti maṃ liccavi ambasakkharo. 
 +
 +<span anchor #v.570>570</span>. Imāni me aṭṭhayugā subhāni\\
 +Patigaṇha bhante padadāmi tuyhaṃ. \\
 +Teneva atthena idhāgatosmi\\
 +Yathā ahaṃ attamano bhaveyyaṃ. 
 +
 +<span anchor #v.571>571</span>. Duratova samaṇā brāhmaṇā ca \\
 +Nivesanaṃ te parivajjayanti, \\
 +Pattāni bhijjanti ca te nivesane\\
 +Saṅghāṭiyo cāpi vipāṭayanti. 1
 +
 +<span anchor #v.572>572</span>. Athāpare pādakuṭhārikābhi\\
 +Avaṃsirā samaṇā pātayanti, \\
 +Etādisaṃ pabbajitā vihesaṃ\\
 +Tayā kataṃ samaṇā pāpuṇanti. 
 +
 +<span anchor #v.573>573</span>. Tiṇena telampi na tvaṃ adāsi\\
 +Mūḷahassa maggampi na pāvadāsi, \\
 +Andhassa daṇḍaṃ sayamādiyāsi\\
 +Etādiso kadariyo asaṃvuto2\\
 +Atha tvaṃ kena vaṇṇena kimeva disvā\\
 +Amhehi saha saṃvibhāgaṃ karosi, 
 +
 +<span anchor #v.574>574</span>. Paccemi bhante yaṃ tvaṃ vadesi\\
 +Vihesayiṃ samaṇe brāhmaṇe ca, \\
 +Khiḍḍhattiko no ca paduṭṭhacitto\\
 +Etampi me dukkaṭameva bhante. \\
 +<span pts_page #pts.052>[PTS page 052]</span> \\
 +1. Vidāḷayanti - machasaṃ. \\
 +2. Asaṃvuto tuvaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  
 +
 +<span anchor #v.575>575</span>. Khiḍḍāya yakkho pasavitva pāpaṃ\\
 +Cedeti dukkhaṃ asamatta bhogī, \\
 +Daharo yuvā nagganiyassa bhāgī\\
 +Kiṃsu tato dukkhatarassa hoti. 
 +
 +<span anchor #v.576>576</span>. Taṃ disvā saṃvegamalatthaṃ bhante\\
 +Tappaccayā tāhaṃ dadāmi dānaṃ, \\
 +Paṭigaṇha bhante vatthayugāni aṭṭha\\
 +Yakkhassimā gacchantu dakkhiṇāyo. 
 +
 +<span anchor #v.577>577</span>. Addhāhi dānaṃ bahudhā pasatthaṃ\\
 +Dadato ca te akkhayadhammamatthu, \\
 +Paṭigaṇhāmi te vatthayugāni aṭṭha\\
 +Yakkhassimā gacchantu dakkhiṇāyo. 
 +
 +<span anchor #v.578>578</span>. Tato ca so ācamayitva licchavi\\
 +Therassa datvāna yugāni aṭṭha, \\
 +Paṭiggahītāni ca tāni cassu \\
 +Yakkhañca passetha sannaddhadussaṃ. 
 +
 +<span anchor #v.579>579</span>. Tamaddasā candanasāralittaṃ\\
 +Ājaññamārūḷhamuḷāravaṇṇaṃ, \\
 +Alaṅkataṃ sādhu nivatthadussaṃ\\
 +Parivāritaṃ yakkhamahiddhipattaṃ
 +
 +<span anchor #v.580>580</span>. So taṃ disvā attamano udaggo\\
 +Pahaṭṭhacitto ca subhaggarūpo, \\
 +Kammañca disvāna mahāvipākaṃ\\
 +Sandiṭṭhikaṃ cakkhunā sacchikatvā. 
 +
 +<span anchor #v.581>581</span>. Tamenaṃ avoca upasaṅkamitvā\\
 +Dassāmi dānaṃ samaṇabrāhmaṇānaṃ, \\
 +Na cāpi me kiñci adeyyamatthi\\
 +Tuvaṃ ca me yakkha bahūpakāroti. 
 +
 +<span pts_page #pts.053>[PTS page 053]</span>
 +
 +<span anchor #v.582>582</span>. Tuvaṃ ca me licchavī ekadesaṃ\\
 +Adāsi dānāni amoghametaṃ, \\
 +Svāhaṃ karissāmi tayā ca1 sakkhiṃ\\
 +Amānuso mānusakena saddhinti. 
 +
 +1. Tayā ca - machasaṃ. 
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  
 +
 +<span anchor #v.583>583</span>. Gatī ca bandhū ca parāyaṇañca\\
 +Mitto mamāsi atha devatāsi, \\
 +Yācāmahaṃ1 pañjaliko bhavitvā\\
 +Icchāmi taṃ yakkha punāpi daṭṭhūnti. 
 +
 +<span anchor #v.584>584</span>. Sace tuvaṃ assaddho bhavissasi\\
 +Kadariyarūpo vippaṭipannacitto, \\
 +Teneva maṃ na licchasi dassanāya\\
 +Disvā ca taṃ nopi ca ālapissaṃ. 
 +
 +<span anchor #v.585>585</span>. Sace2 tuvaṃ bhavissasi dhammagāravo\\
 +Dāne rato saṅgahitattabhāvo, \\
 +Opānabhūto samaṇabrāhmaṇānaṃ\\
 +Evaṃ mamaṃ lacchasi dassanāya. 
 +
 +<span anchor #v.586>586</span>. Disvā ca taṃ ālapissaṃ bhadante\\
 +Imañca sūlato lahuṃ pamuñca, \\
 +Yato nidānaṃ akarimbha sakkhiṃ\\
 +Maññāma sūlāvutakassa kāraṇā. 
 +
 +<span anchor #v.587>587</span>. Te aññamaññaṃ akarimha sakkhiṃ \\
 +Ayañca sūlāvuto3 lahuṃ pamutto, \\
 +Sakkacca dhammāni samācaranto\\
 +Mucceyya so nirayā ca tamhā. 
 +
 +<span anchor #v.588>588</span>. Kammaṃ siyā aññatra vedanīyaṃ\\
 +Kapapinakañca <span pts_page #pts.054>[PTS page 054]</span> upasaṅkamitvā, \\
 +Teneva saha saṃvibhajitva kāle \\
 +Sayammukhenupanisajja puccha. 
 +
 +<span anchor #v.589>589</span>. So te akkhissati etamatthaṃ\\
 +Tameva bhikkhuṃ upasaṅkamitvā, \\
 +Pucchassu aññatthiko no ca paduṭṭhacitto\\
 +So te sutaṃ asutaṃ cāpi dhammaṃ, \\
 +Sabbampi akkhissati yathā pajānaṃ. 
 +
 +<span anchor #v.590>590</span>. So tattha rahassaṃ samullapitvā \\
 +Sakkhiṃ karitvāna amānusena, \\
 +Pakkāmi so licchavīnaṃ sakāsaṃ\\
 +Atha brūvi parisaṃ sannisinnaṃ. 
 +
 +1. Yācāmi taṃ - machasaṃ. \\
 +2. Sace pana - machasaṃ. \\
 +3. Sūlato - machasaṃ. \\
 +[K-7-03]
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  
 +
 +<span anchor #v.591>591</span>. Suṇantu bhonto mama ekavākyaṃ\\
 +Varaṃ varissa labhissāmi atthaṃ, \\
 +Sulāvuto puriso luddakammo\\
 +Paṇihitadaṇḍo anusattarūpo
 +
 +<span anchor #v.592>592</span>. Ettāvatā vīsati rattimattā\\
 +Yato āvuto neva jīvati na mato, \\
 +Tāhaṃ mocayissāmi dāni\\
 +Yathāmati anujānātu saṅghoti. \\
 +<span anchor #v.593>593</span>. Etañca aññaṃ ca lahuṃ pamuñca\\
 +Ko taṃ vadetha tathā karontaṃ, \\
 +Yathā pajānāsi tathā karohi\\
 +Yathāmati anujānāti saṅghoti. 
 +
 +<span anchor #v.594>594</span>. So taṃ padesaṃ upasaṅkamitvā\\
 +Sūlāvutaṃ mocayi khippameva, \\
 +Mā bhāyi sammāti ca taṃ avoca\\
 +Tikicchakānañca upaṭṭhapesi. 
 +
 +<span pts_page #pts.055>[PTS page 055]</span> 
 +
 +<span anchor #v.595>595</span> Kappinakañca upasaṅkamitvā\\
 +Tena samaṃ saṃvibhajitvā kāle, \\
 +Sayammukhenupanisajja licchavi\\
 +Tatheva pucchitthaṃ naṃ kāraṇatthiko. 
 +
 +<span anchor #v.596>596</span>. Sūlāvuto puriso luddakammo\\
 +Paṇihutadaṇḍo anusattarupo, \\
 +Ettāvatā vīsatirattimattā\\
 +Yato āvuto neva jīvati na mato. 
 +
 +<span anchor #v.597>597</span>. So mocito gantvā mayā idāni\\
 +Etassa yakkhassa vaco hi bhante, \\
 +Siyā nu kho kāraṇaṃ kiñcideva\\
 +Yena so nirayaṃ no vajeyya
 +
 +<span anchor #v.598>598</span>. Ācikkha yadi atthi hetu\\
 +Saddhāyitaṃ hetu vaco suṇoma, \\
 +Na tesaṃ kammānaṃ vināsamatthi\\
 +Avedayitvā idha byantibhāvo. 
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  
 +
 +<span anchor #v.599>599</span>. Sace sa dhammāni1 samācareyya\\
 +Sakkacca rattindivamappamatto\\
 +Mucceyya so nirayā ca tamhā\\
 +Kammaṃ siyā aññatra vedanīyanti. 
 +
 +<span anchor #v.600>600</span>. Aññato eso purisassa attho\\
 +Mamampidāni anukammapa bhante, \\
 +Anusāsa maṃ ovada bhūripañña\\
 +Yathā ahaṃ no nirayaṃ vajeyyanti. 
 +
 +<span anchor #v.601>601</span>. Ajjeva buddhaṃ saraṇaṃ upehi\\
 +Dhammañca saṅghañca pasannacitto, \\
 +Tatheva sikkhāya padāni pañca\\
 +Akhaṇḍa phullāni samādiyassu. 
 +
 +<span anchor #v.602>602</span>. Pāṇātipātā viramassu khippaṃ\\
 +Loke adinnaṃ parivajjayassu\\
 +Amajjapo mā ca musā abhāṇī \\
 +Sakena dārena ca hohi tuṭṭho, \\
 +Imañca ariyaṃ aṭṭhaṅgavarenupetā\\
 +Samādiyāhi kusalaṃ sukhudrayaṃ
 +
 +<span pts_page #pts.056>[PTS page 056]</span> 
 +
 +<span anchor #v.603>603</span>. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ\\
 +Antaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca, \\
 +Dadāhi ujubhūtesu vippasannena cetasā. 
 +
 +<span anchor #v.604>604</span>. Bhikkhū pi sīlasampanne vītarāge bahussute\\
 +Tappehi annapānena sadā puññaṃ pavaḍḍhati. 
 +
 +<span anchor #v.605>605</span>. Evañca dhammāni samācaranto\\
 +Sakkacca rattindivamappamatto, \\
 +Mucceyya so tvaṃ nirayā ca tamhā\\
 +Kammaṃ siyā aññatra vedanīyanti. 
 +
 +<span anchor #v.606>606</span>. Ajje va buddhaṃ saraṇaṃ upemi\\
 +Dhammañca saṅghañca pasannacitto, \\
 +Tatheva sikkhāya padāni pañca\\
 +Akhaṇuḍaphullāni samādiyāmi. 
 +
 +<span anchor #v.607>607</span>. Pāṇātipātā viramāmi khippaṃ\\
 +Loke adinnaṃ parivajjayāmi, \\
 +Amajjapo no ca musā bhaṇāmi\\
 +Sakena dārena va bhomi tuṭṭho, \\
 +Imañca ariyaṃ aṭṭhaṅga varenupetaṃ, \\
 +Samādiyāmi kusalaṃ sukhudrayaṃ
 +
 +1. Kammāni - pa, sīmu [ii]
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  
 +
 +<span anchor #v.608>608</span>. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ, \\
 +Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca. 
 +
 +<span anchor #v.609>609</span>. Bhikkhu pi sīlasampanne vītarāge bahussute, \\
 +Dadāmi na vikampāmi buddhānaṃ sāsane rato. 
 +
 +<span anchor #v.610>610</span>. Etādiso licchavi ambasakkharo\\
 +Vesāliyaṃ aññataro upāsako, \\
 +Saddho mudukārakaro ca bhikkhu\\
 +Saṅghañca sakkacca tadā upaṭṭhahi. 
 +
 +<span anchor #v.611>611</span>. Sūlāvuto ca arogo hutvā\\
 +Serī sukhī pabbajjaṃ upāgami, \\
 +Bhikkhuñca āgamma kappinakuttamaṃ\\
 +Ubhopi sāmaññaphalāni ajjhaguṃ. 
 +
 +<span pts_page #pts.057a>[PTS page 057a]</span> 
 +
 +<span anchor #v.612>612</span>. Etādisā sappurisāna sevanā\\
 +Mahapphalā hoti sataṃ vijānataṃ, \\
 +Sūlāvuto aggaphalaṃ aphassayi\\
 +Phalaṃ kaniṭṭhaṃ pana ambasakkharo'ti. 
 +
 +Ambasakkharapetavatthu paṭhamaṃ. 
 +
 +4. 2
 +
 +<span anchor #v.613>613</span>. Suṇātha1 yakkhassa ca vāṇijāna ca\\
 +Samāgamo yattha tadā ahosi, \\
 +Yathā kathaṃ itarītarena cāpi\\
 +Subhāsitaṃ tañca suṇātha1 sabbe. 
 +
 +<span anchor #v.614>614</span>. Yo so ahu rājā pāyāsi nāmo\\
 +Bhummānaṃ sahavyagato2 yasassī, \\
 +So modamānova sake vimāne\\
 +Amānuso mānuse ajjhahāsīti. 
 +
 +<span anchor #v.615>615</span>. Vaṅke araññe amunassaṭṭhāne\\
 +Kantāre appodake appabhakkhe, \\
 +Suduggame vaṇṇupathassa majjhe, \\
 +Vaṅkaṃ bhayā naṭṭhamanā manussā. 
 +
 +1. Suṇotha - sīmu [ii] machasaṃ. \\
 +2. Sahabya - machasaṃ. 
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  
 +
 +<span anchor #v.616>616</span>. Nayidha phalā mūlamayā ca santi\\
 +Upādānaṃ natthi kuto idha bhakkho, \\
 +Aññatra paṃsūhi ca vālukāhi ca\\
 +Tattāhi uṇhāhi ca dāruṇāhi ca. 
 +
 +<span anchor #v.617>617</span>. Ujjaṅgalaṃ tattamivaṃ kapālaṃ\\
 +Anāyasaṃ paralokena tulyaṃ, \\
 +Luddānamāvāsamidaṃ purāṇaṃ\\
 +Bhūmippadeso abhisattarūpo. 
 +
 +<span anchor #v.618>618</span>. Atha tumhe kena vaṇṇena \\
 +Kimāsamānā imaṃ padesaṃ hi. \\
 +Anuppaviṭṭhā sahasā samecca\\
 +Lobhā bhayā athavā sampamūḷhā. 
 +
 +<span anchor #v.619>619</span>. Magadhesu aṅgesu ca satthavāhā\\
 +Āropayitvā paṇiyaṃ puthuttaṃ, \\
 +Te yāmase sindhusovīrabhūmiṃ\\
 +Dhanatthikā uddayaṃ patthayānā
 +
 +<span anchor #v.620>620</span>. Divā pipāsaṃ'nadhi vāsayantā1\\
 +Yoggānukampañca samekkhamānā, \\
 +Etena vegena āyāma sabbe\\
 +Rattiṃ maggaṃ paṭipannā vikāle. 
 +
 +<span anchor #v.621>621</span>. Te duppayātā aparaddhamaggā\\
 +Andhākulā vippanaṭṭhā araññe, \\
 +Suduggame vaṇṇupathassa majjhe\\
 +Disaṃ na jānāma pamūḷhacittā. 
 +
 +<span anchor #v.622>622</span>. Idañca disvāna adiṭṭhapubbaṃ\\
 +Vimānaseṭṭhañca tuvañca yakkha, \\
 +Taduttariṃ jīvitamāsamānā\\
 +Disvā patīnā sumanā udaggāti. 
 +
 +<span anchor #v.623>623</span>. Pāraṃ samuddassa idañca vaṇṇuṃ\\
 +Vettācaraṃ saṅkupathañca maggaṃ, \\
 +Nadiyo pana pabbatānañca duggā\\
 +Puthuddisā gacchatha bhogahetu. 
 +
 +<span anchor #v.624>624</span>. Pakkhandiyāna vijitaṃ paresaṃ\\
 +Verajjake mānuse pekkhamānā, \\
 +Yaṃ vo sutaṃ vā athavāpi diṭṭhaṃ\\
 +Accherakaṃ taṃ vo suṇoma tātā. 
 +
 +1. Pipāsaṃ anadhivāsayantā - sīmu. [Ii]
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  
 +
 +<span anchor #v.625>625</span>. Itopi accherataraṃ kumāra\\
 +Na no sutaṃ vā athavāpi diṭṭhaṃ, \\
 +Atītamānusakkameva sabbaṃ\\
 +Disvāna tappāma anomavaṇṇaṃ. 
 +
 +<span anchor #v.626>626</span>. Vehāsayaṃ pokkharañño savanti\\
 +Pahūtamalyā bahupuṇḍarīkā, \\
 +Dumācime niccaphalūpapannā\\
 +Atīva gandhā surabhiṃ pavāyanti. 
 +
 +<span anchor #v.627>627</span>. Veḷuriyatthamhā satamussitāse\\
 +Silāppavāḷassa ca āyataṃsā, \\
 +Masāragallā saha lohitaṅkā\\
 +Thamhā ime jotirasāmayāse. 
 +
 +<span anchor #v.628>628</span>. Sahassatthambhaṃ atulānubhāvaṃ\\
 +Tesūpari sādhumidaṃ vimānaṃ, \\
 +Ratanantaraṃ kañcanavedimissaṃ\\
 +Tapanīyapaṭṭehi ca sādhu channaṃ. 
 +
 +<span anchor #v.629>629</span>. Jambonaduttattamidaṃ sumaṭṭho\\
 +Pāsādasopānaphalupapanno, \\
 +Daḷho ca vaggu sumukho susaṃgato1\\
 +Atīva nijjhānakhamo manuñño. 
 +
 +<span anchor #v.630>630</span>. Ratanantarasmiṃ bahuannapānaṃ\\
 +Parivārito accharāsaṃgaṇena, \\
 +Murajja2 āḷambaraturiyaghuṭṭho\\
 +Abhivanditosi thutivandanāya. 
 +
 +<span anchor #v.631>631</span>. So modayi nārigaṇappabodhano\\
 +Vimānapāsādavare manorame, \\
 +Acintiyo sabbaguṇūpapanno\\
 +Rājā yathā vessavaṇo naḷinyā. 
 +
 +<span anchor #v.632>632</span>. Devo nu āsi uda vāsi yakkho\\
 +Uduhu devindo manussabhūto, \\
 +Pucchanti taṃ vāṇijā satthavāhā\\
 +Ācikkha ko nāma tuvaṃsi yakkhāti. 
 +
 +<span anchor #v.633>633</span>. Serissako nāma ahampi yakkho\\
 +Kantāriyo vaṇṇupathamhi gutto, \\
 +Imaṃ padesaṃ abhipālayāmi\\
 +Vācaṅkaro vessavaṇassa rañño. 
 +
 +1. Vaggu ca susaṃgato ca - machasaṃ. \\
 +2. Maraja - ma. Cha. Sa. 
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  
 +
 +<span anchor #v.634>634</span>. Adhicca laddhaṃ pariṇāmajaṃ te \\
 +Sayaṃ kataṃ udāhu devehi dinnaṃ, \\
 +Pucchanti taṃ vāṇijā satthavāhā\\
 +Kathaṃ tayā laddhamidaṃ manuññanti. 
 +
 +<span anchor #v.635>635</span>. Nādhicca laddhaṃ na pariṇāmajaṃ me\\
 +Na sayaṃ kataṃ napi devehi dinnaṃ, \\
 +Sakehi kammehi apāpakehi\\
 +Puññehi me laddhamidaṃ manuññanti. 
 +
 +<span anchor #v.636>636</span>. Kinte vataṃ kiṃ pana brahmacariyaṃ\\
 +Kissa suciṇṇassa ayaṃ vipāko, \\
 +Pucchanti taṃ vāṇijā satthavāhā\\
 +Kathaṃ tayā laddhamidaṃ vimānanti. 
 +
 +<span anchor #v.637>637</span>. Mamaṃ1 pāyāsīti ahū samaññā\\
 +Rajjaṃ yadā kāriyiṃ kosalānaṃ, natthikadiṭṭhi kadariyo pāpadhammo\\
 +Ucchedavādī ca tadā ahosiṃ. 
 +
 +<span anchor #v.638>638</span>. Samaṇo ca kho āsi kumārakassapo\\
 +Bahussato cittakathi uḷāro, \\
 +So me tadā dhammakathaṃ akāsi2\\
 +Diṭṭhivisūkāni vinodayī me. 
 +
 +<span anchor #v.639>639</span>. Tāhaṃ tassa dhammakathaṃ suṇitvā\\
 +Upāsakattaṃ paṭivedayissaṃ, \\
 +Pāṇātipātā virato ahosiṃ\\
 +Loke adinnaṃ parivajjayissaṃ. \\
 +Amajjapo no ca musā abhāṇiṃ\\
 +Sakena dārena ca ahosiṃ3 tuṭṭho. 
 +
 +<span anchor #v.640>640</span>. Taṃ me vataṃ taṃ pana brahmacariyaṃ\\
 +Tassa suciṇṇassa ayaṃ vipāko, \\
 +Teheva kammehi apāpakehi\\
 +Puññehi me laddhamidaṃ vimānanti. 
 +
 +<span anchor #v.641>641</span>. Saccaṃ kirāhaṃsu narā sapaññā\\
 +Anaññathā vacanaṃ paṇḍitānaṃ, \\
 +Yahiṃ yahiṃ gacchati puññakammo\\
 +Tahiṃ tahiṃ modati kāmakāmī. 
 +
 +1. Mama - sīmu [ii]\\
 +2. Abhāsi - machasaṃ. \\
 +3. Ahosi - machasaṃ. 
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  
 +
 +<span anchor #v.642>642</span>. Yahiṃ yahiṃ sokapariddavo ca\\
 +Vadho ca bandho ca parikkileso, \\
 +Tahiṃ tahiṃ gacchati pāpakammo\\
 +Na muccati duggatiyā kadācīti. 
 +
 +<span anchor #v.643>643</span>. Sammūḷharūpo ca jano ahosi\\
 +Asmiṃ muhutte kalalīkatova, \\
 +Janassimassa tuyhañca kumāra\\
 +Appaccayo kena nu kho ahosi. 
 +
 +<span anchor #v.644>644</span>. Ime sirisūpavanā ca tātā\\
 +Dibbā gandhā surabhiṃ1 sampavanti, \\
 +Te sampavāyanti imaṃ vimānaṃ\\
 +Divā ca ratto ca tamaṃ nihantvā2
 +
 +<span anchor #v.645>645</span>. Imesaṃ ca kho vassasataccayena \\
 +Sipāṭikā phalati ekamekā, \\
 +Mānussakaṃ vassasataṃ atītaṃ\\
 +Yadante kāyamhi idhūpapanno. 
 +
 +<span anchor #v.646>646</span>. Disvānahaṃ vassasatāni pañca \\
 +Asmiṃ vimāne katvāna tātā, \\
 +Āyukkhayā puññakkhayā cavissaṃ\\
 +Teneva sokena pamucchitosmi, 
 +
 +<span anchor #v.647>647</span>. Kathaṃ nu soceyya tathāvidho so\\
 +Laddhaṃ vimānaṃ atulaṃ cirāya, \\
 +Ye cāpi kho ittaramupapannā\\
 +Te nūna soceyyuṃ parittapuññā
 +
 +<span anchor #v.648>648</span>. Anucchaviṃ ovadiyañca me taṃ\\
 +Yaṃ maṃ tumhe peyyavācaṃ vadetha\\
 +Tumhe ca kho tātā mayānuguttā\\
 +Yenicchakaṃ tena paletha sotthi, 
 +
 +<span anchor #v.649>649</span>. Gantvā mayaṃ sindhusovīrabhūmiṃ\\
 +Dhanatthikā uddiyaṃ patthayānā, \\
 +Yatā payogā paripuṇṇacāgā\\
 +Kāhāma serissamayaṃ uḷāraṃ. 
 +
 +1. Surahi - machasaṃ. \\
 +2. Nihantaṃ - pa\\
 +3. Dibbāni taṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  
 +
 +<span anchor #v.650>650</span>. Mā ceva serissamahaṃ akattha\\
 +Sabbañca vo bhavissati yaṃ vadetha, \\
 +Pāpāni kammāni vivajjayātha\\
 +Dhammānuyogañca adhiṭṭhahātha. 
 +
 +<span anchor #v.651>651</span>. Upāsako atthi imamhi saṅghe\\
 +Bahussuto sīlavatūpapanno, \\
 +Saddho ca cāgī ca supesalo ca\\
 +Vicakkhaṇo santusito matimā. 
 +
 +<span anchor #v.652>652</span>. Sañjānamāno na musā bhaṇeyya\\
 +Parūpaghātāya na cetayeyya, \\
 +Vebhūtikaṃ pisunaṃ no kareyya\\
 +Saṇahañca vācaṃ sakhilaṃ bhaṇeyya. 
 +
 +<span anchor #v.653>653</span>. Sagāravo sappatisso vinīto\\
 +Apāpako adhisīle visuddho, \\
 +So mātaraṃ pitarañcāpi jattū\\
 +Dhammena poseti ariyavutti. 
 +
 +<span anchor #v.654>654</span>. Maññe so mātāpitunnaṃ kāraṇā \\
 +Bhogāni pariyesati na attahetu. \\
 +Mātāpitunnañca yo accayena\\
 +Nekkhammapono carissati brahmacariyaṃ. 
 +
 +<span anchor #v.655>655</span>. Ujū avaṅko asaṭho amāyo\\
 +Na lesakappena ca vohareyya, \\
 +So tādiso sukkatakammakārī\\
 +Dhamme ṭhito kinti labhetha dukkhaṃ. 
 +
 +<span anchor #v.656>656</span>. Taṃ kāraṇā pātukatomhi attanā. 1\\
 +Tasmaṃ dhammaṃ2 passatha vāṇijāse, \\
 +Aññatra tenīha bhasmibhavetha\\
 +Andhākulā vippanaṭṭhā araññe. \\
 +Taṃ khippamānena lahuṃ parena \\
 +Sukho bhave sappurisena saṅgamo. 
 +
 +<span anchor #v.657>657</span>. Kiṃ nāma so kiñca karoti kammaṃ\\
 +Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ, \\
 +Mayampi naṃ daṭṭhūkāmbha yakkha\\
 +Yassānukampāya idhāgatosi\\
 +Lābhā hi tassa yassa tuvaṃ pihesi. 
 +
 +<span anchor #v.658>658</span>. Yo kappako sambhavanāmadheyyo\\
 +Upāsako kocchaphalūpajīvī, \\
 +Jānātha naṃ tumhākaṃ pesiyo so\\
 +Mā kho naṃ bhīḷittha3 supesalo so. 
 +
 +1. Attano - machasaṃ. \\
 +2. Tasmā - machasaṃ. \\
 +3. Mā ca kho hilittha - machasaṃ. 
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>  
 +
 +<span anchor #v.659>659</span>. Jānāmase yaṃ tvaṃ vadesi yakkha\\
 +Na kho naṃ jānāma sa īdisoti. \\
 +Mayampi naṃ pūjayissāma yakkha\\
 +Sutvāna tuyhaṃ vacanaṃ uḷāraṃ. 
 +
 +<span anchor #v.660>660</span>. Ye kecimasmiṃ satthe manussā\\
 +Daharā mahantā athavāpi majjhimā\\
 +Sabbeva te ālambantu1 vimānaṃ\\
 +Passantu puññāna phalaṃ kadariyā. 
 +
 +<span anchor #v.661>661</span>. Te tattha sabbeva ahaṃ pureti\\
 +Taṃ kappakaṃ tattha purakkhipitvā, \\
 +Sabbeva te ālambiṃsu vimānaṃ\\
 +Masakkasāraṃ viya vāsavassa. 
 +
 +<span anchor #v.662>662</span>. Te tattha sabbeva ahaṃ pureti\\
 +Upāsakattaṃ paṭivedayiṃsu, \\
 +Pāṇātipātā viratā ahesuṃ\\
 +Loke adinnaṃ parivajjayiṃsu. \\
 +Amajjapā no ca musā bhaṇiṃsu\\
 +Sakena dārena ca ahesuṃ tuṭṭhā. 
 +
 +<span anchor #v.663>663</span>. Te tattha sabbeva ahaṃ pureti\\
 +Upāsakattaṃ paṭivedayitvā, \\
 +Pakkāmi sattho anumodamāno\\
 +Yakkhiddhiyā anumato punappunaṃ. 
 +
 +<span anchor #v.664>664</span>. Gantvāna te sindhusovīrabhūmiṃ2\\
 +Dhatthikā udrayaṃ patthayānā, \\
 +Yathāpayogā paripuṇṇalābhā\\
 +Paccāgamuṃ pāṭaliputtamakkhataṃ. 
 +
 +<span anchor #v.665>665</span>. Gantvāna te saṅgharaṃ sotthimanto\\
 +Puttehi dārehi samaṅgibhūtā, \\
 +Ānanda cittā sumanā patītā\\
 +Akaṃsu serissamahaṃ uḷāraṃ. 
 +
 +<span anchor #v.666>666</span>. Serissakaṃ te pariveṇaṃ māpayiṃsu\\
 +Etādisā sappurisāna sevanā, \\
 +Mahatthikā dhammaguṇāna sevanā, \\
 +Ekassa atthāya upāsakassa\\
 +Sabbeva sattā sukhitā ahesu'nti. 
 +
 +Serissakapetavatthu dutiyaṃ. 
 +
 +Bhāṇavāraṃ tatiyaṃ. 
 +
 +1. Āruhantu - machasaṃ. \\
 +2. Suvīrabhūmiṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  
 +
 +4. 3
 +
 +<span pts_page #pts.057b>[PTS page 057b]</span> 
 +
 +667. Rājā piṅgalako nāma suraṭṭhānaṃ adhipati ahu, \\
 +Moriyānamupaṭṭhānaṃ gantvā suraṭṭhaṃ punarāgamā. 
 +
 +<span anchor #v.668>668</span>. Uṇhe majjhantike kāle rājā paṅkaṃ upāgami, \\
 +Addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ, 1
 +
 +<span anchor #v.669>669</span>. Sāratthiṃ āmantayī rājā ayaṃ maggo ramaṇīyo, \\
 +Khemo sovatthiko sivo iminā sārathi yāhi2\\
 +Suraṭṭhānaṃ santike ito. 
 +
 +<span anchor #v.670>670</span>. Tena pāyāsī soraṭṭho senāya caturaṅganiyā. \\
 +Ubbīggarūpo puriso soraṭṭhaṃ etadabravī. \\
 + 671. Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomhaṃsanaṃ\\
 +Purato padissati maggo pacchato ca na dissati. 
 +
 +<span anchor #v.672>672</span>. Kummaggaṃ paṭipannamhā yamapurisāna santike, \\
 +Amānuso vāyati gandho ghoso sūyati dāruṇo. \\
 +<span pts_page #pts.058>[PTS page 058]</span> \\
 +<span anchor #v.673>673</span>. Saṃviggo rājā soraṭṭho sārathiṃ etadabravi, \\
 +Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ, \\
 +Purato ca dissati maggo pacchato ca na dissati. 
 +
 +<span anchor #v.674>674</span>. Kummaggaṃ paṭipannamhā yamapurisāna santike, \\
 +Amānuso vāyati gandho ghoso sūyati dāruṇo. 
 +
 +<span anchor #v.675>675</span>. Hatthikkhandhañca āruyha olokento catuddisaṃ, 3\\
 +Addasa nigrodhaṃ ramaṇīyaṃ4 pādapaṃ chāyāsampannaṃ\\
 +Nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ. 
 +
 +<span anchor #v.676>676</span>. Sārathiṃ āmantayī rājā kiṃ eso dissati brahā, \\
 +Nīlabbhavaṇṇasadiso meghavaṇṇa sirīnibho. 
 +
 +<span anchor #v.677>677</span>. Nigrodho so mahārāja pādapo chāyāsampanno, \\
 +Nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho, 
 +
 +<span anchor #v.678>678</span>. Tena pāyāsi soraṭṭho yena so dissati brahā, \\
 +Nilabbhavaṇṇasadiso meghavaṇṇasirīnibho. 
 +
 +<span anchor #v.679>679</span>. Hatthikkhandheto oruyha rājā rukkhaṃ upāgami, \\
 +Nisīdi rukkhamūlaṃsmi sāmacco saparijjano. 
 +
 +1. Baṇṇanā pathaṃ - machasaṃ. \\
 +2. Yāma - machasaṃ. \\
 +3. Catuddisā - machasaṃ. \\
 +4. Addasa rukkhaṃ nīgrodha - machasaṃ. 
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>  
 +
 +<span anchor #v.680>680</span>. Pūraṃ pānīyakarakaṃ puve citte ca addasa, \\
 +Puriso ca devavaṇṇi sabbābharaṇabhūsito\\
 +Upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabruvi: 
 +
 +<span anchor #v.681>681</span>. Svāgataṃ te mahārāja atho te adurāgataṃ, \\
 +Pivatu devo pānīyaṃ pūve khāda arindama. 
 +
 +<span anchor #v.682>682</span>. Pivitvā rājā pānīyaṃ sāmacco saparijjano, \\
 +Pūve khāditvā ca pītvā ca soraṭṭho etadabravī: 
 +
 +<span anchor #v.683>683</span>. Devatā nusi gandhabbo ādu1 sakko purindado, \\
 +Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ. 
 +
 +<span anchor #v.684>684</span>. Namhi devo na gandhabbo napi2 sakko purindado, \\
 +Peto ahaṃ mahārāja suraṭṭhā idhamāgato. 
 +
 +<span pts_page #pts.059>[PTS page 059]</span> 
 +
 +<span anchor #v.685>685</span>. Kiṃ sīlo kiṃ samācāro suraṭṭhasmiṃ pure tuvaṃ, \\
 +Kena te buruhmacariyena anubhāvo3 ayaṃ tava?
 +
 +<span anchor #v.686>686</span>. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana. \\
 +Amaccā pārisajjā ca brāhmaṇo ca purohito. 
 +
 +<span anchor #v.687>687</span>. Suraṭṭhasmā ahaṃ deva puriso pāpacetaso \\
 +Micchādiṭṭhi ca dussīlo kadariyo paribhāsako
 +
 +<span anchor #v.688>688</span>. Dadantānaṃ karontānaṃ vārayissaṃ bayujjanaṃ, \\
 +Aññesaṃ dadamānānaṃ antarāyakaro ahaṃ. 
 +
 +<span anchor #v.689>689</span>. Vipāko natthi dānassa saṃyamassa kuto phalaṃ, \\
 +Natthi ācariyo nāma adantaṃ ko damessati. 
 +
 +<span anchor #v.690>690</span>. Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko, \\
 +Natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ. 
 +
 +<span anchor #v.691>691</span>. Natthi dāna phalaṃ nāma na visodheti verinaṃ, \\
 +Laddheyyaṃ labheta macco niyatipariṇāmajā. 
 +
 +1. Adu - machasaṃ. \\
 +2. Namhi - machasaṃ. \\
 +3. Ānubhāvo - sī. Mu [I,] sī, mu [II]
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  
 +
 +<span anchor #v.692>692</span>. Natthi mātā pitā bhātā loko natthi ito paraṃ, \\
 +Natthi dinnaṃ natthi hutaṃ sunihitampi na vijjati. 
 +
 +<span anchor #v.693>693</span>. Yopi bhaneyya purisaṃ parassa chindate siraṃ, \\
 +Na koci kiñci bhanati sattannaṃ vivaramantare
 +
 +<span anchor #v.694>694</span>. Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo, \\
 +Yojanānaṃ sataṃ pañca ko jīvaṃ chettumarahati. 
 +
 +<span anchor #v.695>695</span>. Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati, \\
 +Evamevampi so jīvo nibbeṭhento palāyati. 
 +
 +<span anchor #v.696>696</span>. Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati, \\
 +Evamevampi so jīvo aññaṃ kāyaṃ pavisati. 
 +
 +<span anchor #v.697>697</span>. Yathā gehato nikkhamma aññaṃ gehaṃ pavisati, \\
 +Evamevampi so jīvo aññaṃ bondiṃ1 pavisati. 
 +
 +<span anchor #v.698>698</span>. Cūḷāsītimahākappuno satasahassānipi hi ye bālā ye ca paṇḍitā, \\
 +Saṃsāraṃ khepayitvāna dukkhassantaṃ karissare. 
 +
 +<span anchor #v.699>699</span>. Mitāni sukhadukkhāni doṇehi piṭakehi ca, \\
 +Jino sabbaṃ pajānāti sammūḷhā itarā pajā. 
 +
 +<span anchor #v.700>700</span>. Evaṃ diṭṭhi pure āsiṃ sammūḷho mohapāruto, \\
 +Micchādiṭṭhi ca dussīlo kadariyo paribhāsako. 
 +
 +<span anchor #v.701>701</span>. Oraṃ me chahi2 māsehi kālakiriyā bhavissati, \\
 +<span pts_page #pts.060>[PTS page 060]</span> ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ. 
 +
 +<span anchor #v.702>702</span>. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ, \\
 +Ayopākāra pariyantaṃ ayasā paṭikujjitaṃ. 
 +
 +<span anchor #v.703>703</span>. Tassa ayomayā bhūmi jalitā tejasā yutā, \\
 +Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. 
 +
 +1. Bundiṃ - machasaṃ. \\
 +2. Orehi chahi - sī. 
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  
 +
 +<span anchor #v.704>704</span>. Vassasatasahassāni1 ghoso sūyati tāvade\\
 +Lakkhe eso mahārāja satabhāgavassa2 koṭiyo
 +
 +<span anchor #v.705>705</span>. Koṭisatasahassāni niraye paccare janā, \\
 +Micchādiṭṭhi ca dūssīlā ye ca ariyūpavādino. 
 +
 +<span anchor #v.706>706</span>. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ\\
 +Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ
 +
 +<span anchor #v.707>707</span>. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana, \\
 +Dhītā mayhaṃ mahārāja uttarā bhaddamatthu te. 
 +
 +<span anchor #v.708>708</span>. Karoti bhaddakaṃ kammaṃ sīlesūposathe3 rathā\\
 +Saññatā saṃvibhāgī ca vadaññū vītamaccharā. 
 +
 +<span anchor #v.709>709</span>. Akhaṇḍakārī sikkhāya saṇhā parakulesu ca, \\
 +Upāsikā sakyamunino sambuddhassa sirīmato, 
 +
 +<span anchor #v.710>710</span>. Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi. \\
 +Okkhittacakkhu satimā guttadvāro susaṃvuto. 
 +
 +<span anchor #v.711>711</span>. Sapadānaṃ caramāno agamā taṃ nivesanaṃ, \\
 +Tamaddasa mahārāja uttarā bhaddamatthu te. 
 +
 +<span anchor #v.712>712</span>. Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā, \\
 +Pitā me kālakato bhante tassetaṃ upakappatu, 
 +
 +<span anchor #v.713>713</span>. Samanantarānuddiṭṭhe vipāko upapajjatha, \\
 +Bhuñjāmi kāmakāmīhaṃ rājā vessavaṇo yathā. 
 +
 +<span anchor #v.714>714</span>. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana, \\
 +Sadevakassa lokassa buddho aggo pavuccati, \\
 +Taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. 
 +
 +<span pts_page #pts.061>[PTS page 061]</span> 
 +
 +<span anchor #v.715>715</span>. Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ, \\
 +Taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. 
 +
 +<span anchor #v.716>716</span>. Cattāro maggapaṭipannā4 cattāro ca phale ṭhitā. \\
 +Esa saṅgho ujubhūto paññāsīlasamāhito, \\
 +Taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama. 
 +
 +1. Vassāni satasahassāni - si. Mu. \\
 +2. Bhāgassa - machasaṃ. \\
 +3. Uposathe sīle - machasaṃ. \\
 +4. Cattāro ca paṭipannā - machasaṃ. 
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>  
 +
 +<span anchor #v.717>717</span>. Pāṇātipātā viramassu khippaṃ\\
 +Loke adinnaṃ parivajjayassu, \\
 +Amajjapo mā ca musā abhāṇi\\
 +Sakena dārena ca hohi tuṭṭho. 
 +
 +<span anchor #v.718>718</span>. Atthakāmosi me yakkha hitakāmosi devate, \\
 +Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama. 
 +
 +<span anchor #v.719>719</span>. Upemi buddhaṃ saraṇaṃ dhammañcāpi anuttaraṃ, \\
 +Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ. 
 +
 +<span anchor #v.720>720</span>. Pāṇātipātā viramāmi khippaṃ\\
 +Loke adinnaṃ parivajjayāmi, \\
 +Amajjapo no ca musā bhaṇāmi\\
 +Sakena dārena ca bhomi tuṭṭho. 
 +
 +<span anchor #v.721>721</span>. Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā, \\
 +Vamāmi pāpikaṃ diṭṭhiṃ buddhānaṃ sāsane rato. 
 +
 +<span anchor #v.722>722</span>. Idaṃ vatvāna soraṭṭho viramitvā pāpadassanā, \\
 +Namo bhagavato katvā pāmokkhā1 rathamāruhī'ti. 
 +
 +Nandaka petavatthu tatiyaṃ. 
 +
 +4. 4
 +
 +<span anchor #v.723>723</span>. Uṭṭhehi revate supāpadhamme\\
 +Apārutaṃ dvāraṃ2 adānasīle, \\
 +Nessāma taṃ yattha thunanti duggatā. 
 +
 +<span anchor #v.724>724</span>. Icceva vatvāna yamassa dutā2\\
 +Te dve yakkhā lohitakkhā brahantā, \\
 +Paccekabāhāsu gahetvāna revatiṃ\\
 +Pakkāmayuṃ devagaṇassa santike. 
 +
 +<span anchor #v.725>725</span>. Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ\\
 +Byamhaṃ subhaṃ kañcavanajālachannaṃ, \\
 +Kassetamākiṇṇajanaṃ vimānaṃ\\
 +Suriyassa raṃsīriva jotamānaṃ. 
 +
 +<span anchor #v.726>726</span>. Nārigaṇā candanasāralittā\\
 +Ubhato vimānaṃ upasobhayanti, \\
 +Taṃ dissati suriyasamānavaṇṇaṃ\\
 +Ko modati saggappatto vimāne. 
 +
 +1. Pāmukho - machasaṃ. \\
 +2. Apārutadavāre - machasaṃ. \\
 +3. Yakkhā duve lohitabhakkhā - machasaṃ. 
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  
 +
 +<span anchor #v.727>727</span>. Bārāṇasiyaṃ nandiyo nāmupāsako1\\
 +Amaccharī dānapatī vadaññū, \\
 +Tassetamākiṇṇajanaṃ vimānaṃ \\
 +Suriyassa raṃsīriva jotamānaṃ. 
 +
 +<span anchor #v.728>728</span>. Nārīgaṇā candanasāralittā\\
 +Ubhato vimānaṃ upasobhayanti, \\
 +Taṃ dissati suriyasamānavaṇṇaṃ\\
 +So modati saggappatto vimāne. 
 +
 +<span anchor #v.729>729</span>. Nandiyassāhaṃ bhariyā\\
 +Agārinī sabbakulassa issarā, \\
 +Bhattuvidhāne ramissāmi dānahaṃ2\\
 +Na patthaye nirayaṃ dassanāya. 
 +
 +<span anchor #v.730>730</span>. Eso3 te nirayo supāpadhamme\\
 +Puññaṃ tayā akataṃ jīvaloke, \\
 +Na hi maccharī rosako pāpadhammo\\
 +Saggūpagānaṃ4 labhatī sahavyataṃ. 
 +
 +<span anchor #v.731>731</span>. Kinnu gūthañca muttañca asuci patidissati, \\
 +Duggandhaṃ kimidaṃ mīḷahaṃ kimetaṃ upavāyati, 
 +
 +<span anchor #v.732>732</span>. Esa saṃsavako nāma gambhīro sataporiso, \\
 +Yattha vassasahassāni tuvaṃ paccasi revate. 
 +
 +<span anchor #v.733>733</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kena saṃsavako laddho gambhīro sataporiso. 
 +
 +<span anchor #v.734>734</span>. Samaṇe brāhmaṇe cāpi aññe cāpi vaṇibbakekha, \\
 +Musāvādena vañcepi taṃ pāpaṃ pakataṃ tayā. 
 +
 +<span anchor #v.735>735</span>. Tena saṃsavako laddho gambhīro sataporiso, \\
 +Tattha vassasahassāni tuvaṃ paccasi revate. 
 +
 +<span anchor #v.736>736</span>. Hatthepi chindanti athopi pāde\\
 +Kaṇṇepi chindanti athopi nāsaṃ, \\
 +Athopi kākoḷagaṇā samecca\\
 +Saṃgamma khādanti viphandamānaṃ. 
 +
 +<span anchor #v.737>737</span>. Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ, \\
 +Dānena samacariyāya saññamena damena ca, \\
 +Yaṃ katvā sukhitā honti na ca pacchānutappare. 
 +
 +1. Nāmāsī upāsako - sīmu [i] \\
 +2. Dānihaṃ - machasaṃ. \\
 +3. Eso hi - machasaṃ. \\
 +4. Saggamaggānaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  
 +
 +<span anchor #v.738>738</span>. Pure tuvaṃ pamajjitvā idāni paridevasi, \\
 +Sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasi. 
 +
 +<span anchor #v.739>739</span>. Ko devalokato manussalokaṃ\\
 +Gantvāna puṭṭho me evaṃ vadeyya, \\
 +Nikkhittadaṇḍesu dadātha dānaṃ\\
 +Acchādanaṃ sayana1 mathannapānaṃ\\
 +Na hi maccharī rosako pāpadhammo\\
 +Saggupagānaṃ labhati sahavyataṃ. 
 +
 +<span anchor #v.740>740</span>. Sāhaṃ nūna ito gantvā yoni laddhāna mānusiṃ, \\
 +Vadaññu sīlasampannā kāhāmi kusalaṃ bahuṃ: \\
 +Dānena samacariyāya saññamena damena ca. 
 +
 +<span anchor #v.741>741</span>. Ārāmāni ca ropissaṃ dugge saṅkamanāni ca, \\
 +Papañca udapānañca vippasannena cetasā 
 +
 +<span anchor #v.742>742</span>. Cātuddasi pañcadasiṃ yā ca pakkhassa aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. 
 +
 +<span anchor #v.743>743</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Na ca dāne pamajjissaṃ sāmaṃ diṭṭhamidaṃ mayaṃ. 
 +
 +<span anchor #v.744>744</span>. Iccevaṃ vippalapantiṃ endamānaṃ tato tato, \\
 +Khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ. 
 +
 +<span anchor #v.745>745</span>. Ahaṃ pure maccharinī ahosiṃ\\
 +Paribhāsikā samaṇabrāhmaṇānaṃ, \\
 +Vitathena ca sāmikaṃ vañcayitvā\\
 +Paccāmahaṃ niraye ghorarūpe'ti. 
 +
 +Revatīpetīvatthu catutthaṃ. 
 +
 +4. 5
 +
 +<span anchor #v.746>746</span>. Idaṃ mamaṃ ucchuvanaṃ mahantaṃ\\
 +Nibbattati puññaphalaṃ anappakaṃ, \\
 +Taṃ dāni ve paribhogaṃ na upeti3\\
 +Ācikkha bhante kissa ayaṃ vipāko. 
 +
 +<span pts_page #pts.062>[PTS page 062]</span> 
 +
 +<span anchor #v.747>747</span>. Haññāmi khajjāmi ca vāyamāmi\\
 +Parisakkāmi paribhuññajituṃ kiñci. \\
 +Svāhaṃ chinnathāmo kapaṇo lālapāmi \\
 +Kissa kammassa ayaṃ vipāko. 
 +
 +1. Seyya - sīmu [ii]\\
 +2. Uddhaṃ pādaṃ - machasaṃ. \\
 +3. Nadāni me taṃ paribhoga meti - sīmu [i] 
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  
 +
 +<span anchor #v.748>748</span>. Vighāto cāhaṃ paripatāmi chamāyaṃ\\
 +Parivattāmi vāricarova ghamme, \\
 +Rudato ca me assukā niggalanti\\
 +Ācikkha bhante kissa ayaṃ vipāko. 
 +
 +<span anchor #v.749>749</span>. Chāto kilanto ca pipāsito ca \\
 +Santasito sātasukhaṃ na vinde, \\
 +Pucchāmi taṃ etamatthaṃ bhadanta\\
 +Kathannu ucchuparibhogaṃ labheyyaṃ. 
 +
 +<span anchor #v.750>750</span>. Pure tuvaṃ kammamakāsi attanā\\
 +Manussabhūto purimāya jātiyā, \\
 +Ahaṃ ca taṃ etamatthaṃ vadāmi\\
 +Sutvāna tvaṃ etamatthaṃ vijāna. 
 +
 +<span anchor #v.751>751</span>. Ucchuṃ tuvaṃ khādamāno payāto\\
 +Puriso ca te piṭṭhito anvagacchi, 1\\
 +So ca taṃ paccāsaṃsanno kathesi\\
 +Tassa tuvaṃ na kiñci ālapittha. 
 +
 +<span anchor #v.752>752</span>. So ca taṃ abhaṇantaṃ ayāci \\
 +Dehayya ucchunti ca taṃ avoca, \\
 +Tassa tuvaṃ piṭṭhito ucchu adāsi\\
 +Tassetaṃ kammassa ayaṃ vipāko. 
 +
 +<span anchor #v.753>753</span>. Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ\\
 +Gahetvāna khādassu yāvadatthaṃ, \\
 +Teneva tvaṃ attamano bhavissasi\\
 +Bhaṭṭho cudaggo ca pamodito ca. 
 +
 +<span pts_page #pts.063>[PTS page 063]</span> 
 +
 +<span anchor #v.754>754</span>. Gantvāna so piṭṭhito aggahesi\\
 +Gahetvāna taṃ khādi yāvadatthaṃ, \\
 +Teneva so attamano ahosi\\
 +Haṭṭho cudaggo ca pamodito cā'ti. 
 +
 +Ucchupetavatthu pañcamaṃ. 
 +
 +4. 6
 +
 +<span anchor #v.755>755</span>. Sāvatthi nāma nagaraṃ himavantassa passato, \\
 +Tattha āsuṃ dve kumārā rājaputtāti me sutaṃ. 
 +
 +<span anchor #v.756>756</span>. Pamattā2 rajanīyesu kāmassādābhinandino, \\
 +Paccuppanne sukhe giddhā na te passiṃsu nāgataṃ. 
 +
 +1. Anugañchima - machasaṃ. \\
 +2. Sammattā - sīmu [i] 
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  
 +
 +<span anchor #v.757>757</span>. Te cutā ca manussattā paralokaṃ ito gatā. \\
 +Tedha ghosentyadissantā pubbe dukkaṭamattano. 
 +
 +<span anchor #v.758>758</span>. Bahūsu vata santesu deyyadhamme upaṭṭhite, \\
 +Nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ. 
 +
 +<span anchor #v.759>759</span>. Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā. \\
 +Uppannā1 pettivisayaṃ khuppipāsāsampapitā. 
 +
 +<span anchor #v.760>760</span>. Sāmino idha hutvāna honti assāmino tahiṃ, \\
 +Caranti2 khuppipāsāya manussā unnatonatā. 
 +
 +<span anchor #v.761>761</span>. Etamādīnavaṃ ñatvā issaramadasambhavaṃ\\
 +Pahāya issaramadaṃ bhave saggagato naro: \\
 +Kāyassa bhedā sappañño saggaṃ so upapajjati'ti. 
 +
 +Kumārapetavatthu chaṭṭhaṃ. 
 +
 +4. 7
 +
 +<span anchor #v.762>762</span>. Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ, \\
 +Rūpe sadde rase gandhe poṭṭhabbe ca manorame. 
 +
 +<span anchor #v.763>763</span>. Naccaṃ gītaṃ rati khiḍḍaṃ anubhutvā anappakaṃ, \\
 +Uyyāne paricaritvāna3 pavisanto giribbajaṃ. 
 +
 +<span pts_page #pts.064>[PTS page 064]</span> 
 +
 +<span anchor #v.764>764</span>. Isiṃ sunetta4 maddakkhi attadantaṃ samāhitaṃ\\
 +Appicchaṃ hirisampannaṃ uñche pattagate rataṃ. 
 +
 +<span anchor #v.765>765</span>. Hatthikkhandhato oruyha laddhā5 bhanteti ca bruvi, \\
 +Tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo. 
 +
 +<span anchor #v.766>766</span>. Thaṇḍile pattaṃ bhinditvā hasamāno apakkami, \\
 +Rañño kitavassahaṃ putto kiṃ maṃ bhikkhu karissasi. 
 +
 +<span anchor #v.767>767</span>. Tassa kammassa pharusassa vipāko kaṭuko ahu, \\
 +Yaṃ rājaputto vedesi nirayamhi samappito. 
 +
 +<span anchor #v.768>768</span>. Chaḷeva caturāsīti vassāni nahutāni ca, \\
 +Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. 
 +
 +1. Uppannā - pa. \\
 +2. Hamanti - machasaṃ. \\
 +3. Paricaritvā - machasaṃ. \\
 +4. Sunītaṃ - machasaṃ. \\
 +5. Laddhaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  
 +
 +<span anchor #v.769>769</span>. Uttānopi ca paccittha nikujjo vāmadakkhiṇo, \\
 +Uddhaṃpādo ṭhito ceva ciraṃ bālo apaccatha
 +
 +<span anchor #v.770>770</span>. Bahūni vassasahassāni pūgāni nahutāni ca, \\
 +Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. 
 +
 +<span anchor #v.771>771</span>. Etādisaṃ kho kaṭukaṃ appaduṭṭhappadosinaṃ. \\
 +Paccaniti pāpakammantā isimāsajja subbataṃ. 
 +
 +<span anchor #v.772>772</span>. So tattha bahuvassāni vedayitvā bahuṃ dukhaṃ, \\
 +Khuppipāsāhato nāma peto āsi tato cuto. 
 +
 +<span anchor #v.773>773</span>. Etamādīnavaṃ disvā1 issaramadasambhavaṃ, \\
 +Pahāya issaramadaṃ nivātamanuvattaye. 
 +
 +<span anchor #v.774>774</span>. Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo, \\
 +Kāyassa bhedā sappañño saggaṃ so upapajjati'ti. 
 +
 +Rājaputtapetavatthu sattamaṃ. 
 +
 +4. 8
 +
 +<span anchor #v.775>775</span>. Gūthakūpato uggantvā ko nu dīno hi tiṭṭhasi, 2\\
 +Nissaṃsayaṃ pāpakammanto kinnu saddahase tuvaṃ, \\
 +, 776. Ahaṃ bhaddanta petomhi duggato yamalokiko, \\
 +Pāpakammaṃ karitvāna petalokamito gato. 
 +
 +<span pts_page #pts.065>[PTS page 065]</span> 
 +
 +<span anchor #v.777>777</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena idaṃ dukkhaṃ nigacchasi. 
 +
 +<span anchor #v.778>778</span>. Ahu āvāsiko mayhaṃ issukī kulamaccharī, \\
 +Ajjhāsito3 mayhaṃ ghare kadariyo paribhāsako. 
 +
 +<span anchor #v.779>779</span>. Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ, \\
 +Tassa kammavipākena petalokamito gato. 
 +
 +<span anchor #v.780>780</span>. Amitto mittavaṇṇena yo te āsi kulupako, \\
 +Kāyassa bhedā duppañño kinnu pecca gatiṃ gato. 
 +
 +<span anchor #v.781>781</span>. Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake, \\
 +So ca paravisayaṃ patto mameva paricārako. 
 +
 +<span anchor #v.782>782</span>. Yaṃ bhaddanta4 hadantaññe etaṃ me hoti bhojanaṃ, \\
 +Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvati'ti. 
 +
 +Gūthakhādakapetavatthu aṭṭhamaṃ. 
 +
 +1. Ñatvā - machasaṃ. \\
 +2. Dīno patiṭṭhasi - machasaṃ. \\
 +3. Ajjho sito - sīmu [i,] sīmu [ii] \\
 +4. Bhadante - machasaṃ. 
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  
 +
 +4. 9
 +
 +<span anchor #v.783>783</span>. Gūthakūpato uggantvā kā nu dīnā hi tiṭṭhasi, \\
 +Nissaṃsayaṃ pāpakammantā1 kinnu saddahase tuvaṃ. 
 +
 +<span anchor #v.784>784</span>. Ahaṃ bhaddanta petīmhi duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokamito gatā. 
 +
 +<span anchor #v.785>785</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kamma vipākena idaṃ dukkhaṃ nigacchasi. 
 +
 +<span anchor #v.786>786</span>. Ahu āvāsiko mayhaṃ issukī kulamaccharī, \\
 +Ajjhāsito mayhaṃ ghare kadariyo paribhāsako. 
 +
 +<span anchor #v.787>787</span>. Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ, \\
 +Tassa kammavipākena petalokamito gatā. 
 +
 +<span anchor #v.788>788</span>. Amitto mittavaṇṇena yo te āsi kulūpako, \\
 +Kāyassa bhedā duppañño kinnu pecca gatiṃ gato. 
 +
 +<span anchor #v.789>789</span>. Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake, \\
 +So ca paravisayaṃ patto mameva paricārako. 
 +
 +<span anchor #v.790>790</span>. Yaṃ bhaddanta hadantaññe etaṃ me hoti bhojanaṃ, \\
 +Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvatī'ti. 
 +
 +Gūthakhādakapetivatthu navamaṃ. 
 +
 +4. 10
 +
 +<span anchor #v.791>791</span>. Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā2, \\
 +Upphāsulikā kisikā ke nu tumbhettha mārisā. 
 +
 +<span anchor #v.792>792</span>. Mayaṃ bhaddanta3 petāmhā duggatā yamalokikā, \\
 +Pāpakammaṃ karitvāna petalokamito gatā. 
 +
 +<span anchor #v.793>793</span>. Kinnu kāyena vācāya manāsā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena petalokamito gatā. 
 +
 +1. Kammanti - machasaṃ. \\
 +2. Saṇaṭhitā - machasaṃ. \\
 +3. Bhadante - machasaṃ. 
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  
 +
 +<span anchor #v.794>794</span>. Ānavaṭesu titthesu vicinimbhaddhamāsakaṃ, \\
 +Santesu deyyadhammesu dīpaṃ nākambha attano. 
 +
 +<span anchor #v.795>795</span>. Nadiṃ upema tasitā rittakā parivattati, \\
 +Chāyaṃ upema uṇhesu ātapo parivattati. 
 +
 +<span pts_page #pts.066>[PTS page 066]</span> 
 +
 +<span anchor #v.796>796</span>. Aggivaṇṇo ca no vāto dahanto upavāyati, \\
 +Etañca bhante1 arahāma aññañca pāpakaṃ tato. 
 +
 +<span anchor #v.797>797</span>. Adhi yojanāni gacchāma chātā āhāragedhino, \\
 +Aladdhāva nivattema aho no appapuññatā. 
 +
 +<span anchor #v.798>798</span>. Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā, \\
 +Uttānā patikirāma avakujjā patāmase. 
 +
 +<span anchor #v.799>799</span>. Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā, \\
 +Uraṃ sīsañca ghaṭṭema aho no appapuññatā. 
 +
 +<span anchor #v.800>800</span>. Etañca bhante arahāma aññaṃ ca pāpakaṃ tato, \\
 +Santesu deyyadhammesu dīpaṃ nākambha attano. 
 +
 +<span anchor #v.801>801</span>. Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ, \\
 +Vadaññū sīlasampannā kāhāma kusalaṃ bahu'nti. 
 +
 +Gaṇapetavatthu dasamaṃ. 
 +
 +4. 11
 +
 +<span anchor #v.802>802</span>. Diṭṭhā tayā nirayā tiracchānayoni \\
 +Petā asurā athavāpi manussā devā3\\
 +Sayamaddasa4 kammavipākamattano\\
 +Nessāmi taṃ pāṭaliputtamakkhataṃ\\
 +Tattha gantvā kusalaṃ karohi dhammaṃ. 
 +
 +<span anchor #v.803>803</span>. Atthakāmosi me yakkha hitakāmosi devate, \\
 +Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama. 
 +
 +<span anchor #v.804>804</span>. Diṭṭhā mayā nirayā tiracchānayoni\\
 +Petā asurā athavāpi manussā devā\\
 +Sayamaddasa kammavipākamattano\\
 +Kāhāmi puññāni anappakānī'ti. 
 +
 +Pāṭalīputtapetavatthu ekādasamaṃ. 
 +
 +1. Bhadante - machasaṃ. \\
 +2. Tatthappatīkā - machasaṃ. \\
 +3. Atha mānusā devā - machasaṃ. \\
 +4 Addasaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  
 +
 +4. 12
 +
 +<span anchor #v.805>805</span>. Ayañca te pokkharaṇi surammā\\
 +Samā suppatitthā mahodikā ca, 1\\
 +Supupphitā bhamaragaṇānukiṇṇā\\
 +Kathaṃ tayā laddhā ayaṃ manuññā. 
 +
 +<span pts_page #pts.067>[PTS page 067]</span> 
 +
 +<span anchor #v.806>806</span>. Idañca te ambavanaṃ surammaṃ\\
 +Sabbotukaṃ dhārayate phalāni, \\
 +Supupphītaṃ bhamaragaṇānukiṇṇaṃ\\
 +Kathaṃ tayā laddhamidaṃ vimānaṃ. 
 +
 +<span anchor #v.807>807</span>. Ambapakkodakā yāgu sītacchāyā manoramā, \\
 +Dhītarā dinnadānena tena me idha labbhati. 
 +
 +<span anchor #v.808>808</span>. Sandiṭṭhikaṃ kammaṃ evaṃ passatha\\
 +Dānassa damassa saṃyamassa vipākaṃ, \\
 +Dāsī ahaṃ ayyakulesu hutvā\\
 +Suṇisā homi agārassa ca issarā'ti. 
 +
 +Pokkharaṇīpetavatthu dvādasamaṃ. 
 +
 +4. 13
 +
 +<span anchor #v.809>809</span>. Yaṃ dadāti na taṃ hoti detheva dānaṃ datvā ubhayaṃ tarati, \\
 +Ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā'ti. 
 +
 +Ambarukkhapetavatthu terasamaṃ. 
 +
 +4. 14
 +
 +<span anchor #v.810>810</span>. Mayaṃ bhoge sambharimhā samena visamena ca, \\
 +Te aññe paribhuñjanti mayaṃ dukkhassa bhāginī'ti. 
 +
 +Bhogasaṃharaṇapetavatthu cuddasamaṃ. 
 +
 +4. 15
 +
 +<span anchor #v.811>811</span>. Saṭṭhivassasahassāni paripuṇṇāni sabbaso, \\
 +Niraye paccamānānaṃ kadā anto bhavissati. 
 +
 +<span anchor #v.812>812</span>. Natthi anto kuto anto na anto patidissati, \\
 +Tathā hi pakataṃ pāpaṃ mama tuyhaṃ2 ca mārisa. 
 +
 +1. Mahodakā ca - machasaṃ. \\
 +2. Tuyhaṃ mayhaṃ ca - machasaṃ. 
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>  
 +
 +<span pts_page #pts.068>[PTS page 068]</span> 
 +
 +<span anchor #v.813>813</span>. Dujjīvitaṃ ajīvimha ye sante na dadambhase, \\
 +Santesu deyyadhammesu dīpaṃ nākamha attano. 
 +
 +<span anchor #v.814>814</span>. So hi1 nūna ito gantvā yoniṃ laddhāna mānusiṃ, \\
 +Vadaññū sīlasampanno kāhāmi kusalaṃ bahu'nti. 
 +
 +Seṭṭhiputtapetavatthu paṇṇarasamaṃ. 
 +
 +4. 16
 +
 +<span anchor #v.815>815</span>. Kinnu ummattarūpo ca migo bhanto va dhāvasi, \\
 +Nissaṃsayaṃ pāpakammanto kinnu saddāyase tuvaṃ. 
 +
 +<span anchor #v.816>816</span>. Ahaṃ bhaddanta petomhi duggato yamalokiko, \\
 +Pāpakammaṃ karitvāna petalokaṃ ito gato. 
 +
 +<span anchor #v.817>817</span>. Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso, \\
 +Sīse mayhaṃ nipatanti te bhindanti ca2 matthakaṃ. 
 +
 +<span anchor #v.818>818</span>. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ, \\
 +Kissa kammavipākena idaṃ dukkhaṃ nigacchasi. 
 +
 +<span anchor #v.819>819</span>. Saṭṭhīkūṭasahassāni paripuṇṇāni sabbaso, \\
 +Sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ. 
 +
 +<span anchor #v.820>820</span>. Athaddasāsiṃ sambuddhaṃ sunettaṃ bhāvitindriyaṃ, \\
 +Nisinnaṃ rukkhamūlasmiṃ jhāyantamakutobhayaṃ. 
 +
 +<span anchor #v.821>821</span>. Sālittakappahārena bhindissaṃ tassa matthakaṃ, \\
 +Tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ. 
 +
 +<span anchor #v.822>822</span>. Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso, \\
 +Sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. 
 +
 +<span anchor #v.823>823</span>. Dhammena te kāpurisā-\\
 +Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso, \\
 +Sīse tuyhaṃ nipatanti te bhindanti ca matthaka'nti. 
 +
 +Saṭṭhikūṭasahassapetavatthu soḷasamaṃ. 
 +
 +Mahāvaggo catuttho. 
 +
 +Tassuddānā: -
 +
 +Ambasakkharo serissako piṅgalo revatī ucchukhādakā\\
 +Dve kumārā dve gūthakhādakā gaṇapāṭali pokkharañca ambarukkhabhogasaṃhārā seṭṭhiputta saṭṭhikūṭā iti soḷasavatthūni tena pavuccati'ti. 
 +
 +Petavatthu pāḷi samattā. 
 +
 +1. Sohaṃ - machasaṃ. \\
 +2. Vobhindanteva - dhammapadaṭṭhakathā.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Pv_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 8 Februar 2012, [[http://www.accesstoinsight.org/tipitaka/sltp/Pv_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Pv_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>