en:tipitaka:sltp:sn_iii_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:sn_iii_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:sn_iii_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== SN III_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>SN III_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[PTS Vol S - 3] [\z S /] [\f III /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol S - 3] [\z S /] [\w III /]     \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Suttantapiṭake
 +
 +Saṃyuttanikāyo
 +
 +Tatiyo bhāgo
 +
 +Khandhakavaggo
 +
 +1. Khandhasaṃyuttaṃ
 +
 +1. Mūlapaṇṇāsako
 +
 +Nakulapituvaggo\\
 +Namo tassa bhagavato arahato sammāsambuddhassa. 
 +
 +1. 1. 1. 1 Nakulapitu suttaṃ
 +
 +1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire1 bhesakalāvane migadāye. 
 +
 +Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekaekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca. Ca. "Ahamasmi bhante, jiṇṇo vuddho mahallako\\
 +Addhagato vayo anuppatto āturakāyo abhiṇhātaṅko. 2 Aniccadassāvī kho panāhaṃ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti. 
 +
 +"Evametaṃ gahapati, evametaṃ gahapati, āturo bha'yaṃ3 gahapati, kāyo aṇḍabhūto4 pariyonaddho. Yo hi gahapati. Imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evaṃ hi te gahapati, sikkhitabbanti. "
 +
 +1. Susumāragire - machasaṃ\\
 +2. Abhikkhaṇātaṃko - machasaṃ, syā, sī, 1- abhiṇhāyātaṅko - sī, 2-\\
 +3. Āturohāyaṃ - machasaṃ, syā, āturo te - sī1, 2, [PTS]\\
 +4. Addhabhūto - [PTS.] 
 +
 +<span bjt_page #bjt.004>[BJT page 004]</span>  
 +
 +Atha kho nakulapitā gahapati bhagavato bhāsitaṃ <span pts_page #pts.002>[PTS page 002]</span> abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca: "vippasannāni kho te gahapati, indriyāni, parisuddho mukhavaṇṇo pariyodāto, alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā"ti. Kiṃ hi1 no siyā bhante, idānāhaṃ bhante, bhagavatā dhammiyā kathāya amatena abhisittoti. "Yathākathaṃ pana tvaṃ gahapati, bhagavatā dhammiyā kathāya amatena abhisitto"ti. ?
 +
 +"Idhāhaṃ bhante, yena bhagavā tenupasaṅkamiṃ. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho'haṃ bhante, bhagavantaṃ etadavocaṃ: ahamasmi bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto āturakāyo abhiṇhātaṅko aniccadassāvī kho panāhaṃ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyāti. 
 +
 +Evaṃ vutte maṃ bhante bhagavā etadavoca: "evametaṃ gahapati, evametaṃ gahapati, āturo ha'yaṃ gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṃ sikkhitabbā: āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evaṃ hi te gahapati, sikkhitabbanti. Evaṃ khohaṃ bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti. 
 +
 +"Na hi pana taṃ2 gahapati, paṭibhāsi taṃ bhagavantaṃ uttariṃ paṭipucchituṃ: kittāvatā nu kho bhante, āturakāyo ceva hoti āturacitto ca? Kittāvatā ca pana āturakāyo hi3 kho hoti, no ca āturacittoti?" <span pts_page #pts.003>[PTS page 003]</span> dūratopi kho mayaṃ bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa atthoti. 
 +
 +"Tena hi gahapati, suṇāhi sādhukaṃ manasi karohi, bhāsissāmīti" 'evambhanteti' kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca:
 +
 +Kathañca gahapati, āturakāyo ceva hoti āturacitto ca:
 +
 +Idha gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, 
 +
 +1. Kathaṃ hi - machasaṃ\\
 +2. Na hi pana tvaṃ - syā. \\
 +3. Āturakāyopi - syā. 
 +
 +<span bjt_page #bjt.006>[BJT page 006]</span>  
 +
 +Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ mama rūpa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ rūpaṃ, mama rūpa'nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa 'ahaṃ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhavipariṇamati vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa ahaṃ saññā mama saññā'ti. Pariyuṭṭhaṭṭhāyino. \\
 +Sā saññā vipariṇamati, aññathā hoti. Tassa\\
 +Saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhamenassupāyāsā. \\
 +Saṅkhāre attato attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā,mama saṅkhārā,ti pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saṃkhārā, mama saṃkhārā'ti. Pariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti. Tassa saṃkhāravipariṇāmaññathābhāvā <span pts_page #pts.004>[PTS page 004]</span> uppajjanti sokaparidevadukkhadomanassupāyāsā.
 +
 +Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ viññāṇaṃ, mama viññāṇa'nti. Pariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Evaṃ kho gahapati, āturakāyo ceva hoti āturacitto ca. 
 +
 +Kathañca gahapati, āturakāyo hi1 kho hoti, no ca āturacitto. 
 +
 +Idha gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ, mama rūpa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃsa' ahaṃ rūpaṃ, mama rūpa'nti apariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.\\
 +1. Āturakāyo'pi - sīmu. 
 +
 +<span bjt_page #bjt.008>[BJT page 008]</span>  \\
 +Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ vedanā, mama vedanā'ti. Pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññāthābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saññā mama saññā'ti. \\
 +Apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti. Tassa\\
 +Saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. \\
 +<span pts_page #pts.005>[PTS page 005]</span> na saṅkhāre attato samanupassati na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā, mama saṃkhārapariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saṃkhārā, mama saṃkhārā'ti. Apariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti saṃkhāravipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. \\
 +Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ viññāṇaṃ, mama viññāṇa'nti. Apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. \\
 +Evaṃ kho gahapati, āturakāyo hoti, no ca āturacittoti. 
 +
 +Idamavoca āyasmā sāriputto attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandī'ti. 
 +
 +1. 1. 1. 2\\
 +Devadaha suttaṃ
 +
 +2. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu 1 viharati devadahaṃ nāma sakyānaṃ nigamo. 
 +
 +Atha kho sambahulā pacchābhumagamikā2 bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: icchāma mayaṃ bhante, pacchābhumaṃ janapadaṃ gantuṃ. Pacchābhume janapade nivāsaṃ kappetunti. 
 +
 +1. Sakkyesu -syā. 2. Pacchābhummagamikā - aṭṭhakathā. 
 +
 +<span bjt_page #bjt.010>[BJT page 010]</span>  \\
 +Apalokito pana vo bhikkhave, sāriputtoti? 'Na kho no bhante, apalokito āyasmā sāriputto'ti apaloketha bhikkhave, sāriputtaṃ. Paṇḍito bhikkhū anuggāhako sabrahmacārīnanti. <span pts_page #pts.006>[PTS page 006]</span> evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. 
 +
 +Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalagumbe* nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ: "icchāma mayaṃ āvuso sāriputta, pacchābhumaṃ janapadaṃ gantuṃ, pacchābhume janapade nivāsaṃ kappetunti. Apalokito no satthā"ti. 
 +
 +Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi, gahapatipaṇḍitāpi, samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: 'kiṃvādī panāyasmantānaṃ 1 satthā kimakkhāyīti? Kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya,yathā byākaramānāyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṃ abhūtena abbhācikkheyyātha, dhammassa vānudhammaṃ vyākareyyātha. Na ca koci sahadhammiko vādānuvādo2 gārayhaṃ ṭhānaṃ āgaccheyyāti?
 +
 +"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vatāyasmantaṃ ye va sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti. 
 +
 +Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ, sāriputto etadavoca:\\
 +<span pts_page #pts.007>[PTS page 007]</span> \\
 +Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi buhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaṃsakā: "kiṃvādī panāyasmantānaṃ satthā kimakkhāyī'ti. \\
 +Evaṃ puṭṭhā tumbhe āvuso evaṃ byākareyyātha: 'chandarāgavinayakkhāyī kho no āvuso, satthā'ti. \\
 +Evaṃ byākatepi kho āvuso, assuyeva3 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaṃsakā: "kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā"ti. 
 +
 +1. Kiṃvādāyasmantānaṃ - syā. \\
 +2. Vādānupāto syā, sī 1, 2. \\
 +3. Assuññeva - sīmu, sī1,2. \\
 +*Eḷagalāgumbogumbe - bahusu
 +
 +<span bjt_page #bjt.012>[BJT page 012]</span>  
 +
 +Evaṃ puṭṭhā tumhe āvuso, evaṃ byākareyyātha: "rūpe kho āvuso, chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti. \\
 +Evaṃ byākatepi kho āvuso, assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: kiṃ "panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāga vinayakkhāyī satthāti". \\
 +Evaṃ puṭṭhā tumhe āvuso, evaṃ byākareyyātha: "rūpe kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, vedanāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saññāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saṃkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa\\
 +Avigatapariḷāhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā. Vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti. 
 +
 +<span pts_page #pts.008>[PTS page 008]</span> evaṃ khyākatepi kho āvuso, assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: kimpanāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāvinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti"' \\
 +Evaṃ puṭṭhā tumhe āvuso, evaṃ khyākareyyātha: "rūpe kho āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā nūpajjanti sokaparidevadukkhadomanassupāyāsā. Saññāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Saṃkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti. 
 +
 +1. Assuññeva - sīmu, sī 1, 2. \\
 +2. Avītarāgassa - syā. 
 +
 +<span bjt_page #bjt.014>[BJT page 014]</span>  
 +
 +Sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā vedanāya chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti. 
 +
 +Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho āvuso. Akusale dhamme upasampajja viharato diṭṭheva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti. 
 +
 +Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupayāso <span pts_page #pts.009>[PTS page 009]</span> sapariḷāho kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, nayidaṃ1 bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya, yasmā ca kho āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti. 
 +
 +Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti. 
 +
 +1. 1. 1. 3. \\
 +Hāliddikāni suttaṃ
 +
 +3. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare2 papāte3 pabbate. Atha kho hāliddikāni4 gahapati yenāyasmā mahākaccano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante, bhagavatā aṭṭhakavaggiye5 māgandiya6 pañhe -
 +
 +'Okaṃ pahāya aniketasārī\\
 +Gāme akubbaṃ muni satthavāni, \\
 +Kāmehi ritto apurekkharāno7\\
 +Kathaṃ na viggayha janena kayirā"ti. 
 +
 +----
 +
 +1. Na kho - sīmu. \\
 +2. Kulaghare - machasaṃ. 3. Pavatte - sīmu.\\
 +4. Haliddikāni - syā.\\
 +5. Aṭṭhakavaggike - sī 1, 2. [PTS]\\
 +6. Māgajhiya - syā, machasaṃ\\
 +7. Apurakkharāno - machasaṃ, syā, [PTS,] sī 1, 2. 
 +
 +<span bjt_page #bjt.016>[BJT page 016]</span>  
 +
 +Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti?
 +
 +Rūpadhātu kho gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca1 pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho gahapati viññāṇassa oko, vedanādhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. <span pts_page #pts.010>[PTS page 010]</span> saññādhātu kho gahapati, viññāṇassa oko, saññādhāturāgavinibaddhañca pana viññāṇaṃ okasārī'ti vuccati. Saṃkhāradhātu kho gahapati, viññāṇassa oko. Saṃkhāradhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho gahapati, okasārī hoti. 
 +
 +Kathañca gahapati, anokasārī hoti: rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tthāgato anokasārīti vuccati. Saññādhātuyā kho gahapati, yo chando yo rāgo yā nnadi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Saṃkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Viññaṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā talāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati. Evaṃ kho gahapati, anokasārī hoti. 
 +
 +Kathañca gahapati, niketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, niketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Evaṃ kho gahapati, niketasārī hoti. 
 +
 +Kathañca gahapati, aniketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā <span pts_page #pts.011>[PTS page 011]</span> āyatiṃ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Evaṃ kho gahapati, aniketasārī hoti. 
 +
 +1. Vinibandhañci - syā, machasaṃ\\
 +2. Upādāyānupādānā - sīmu. \\
 +3. Anabhāvaṃ katā - machasaṃ. Syā [PTS]\\
 +. 4. Vinibaddhā katthaci. 
 +
 +<span bjt_page #bjt.018>[BJT page 018]</span>  
 +
 +Kathañca gahapati, gāme santhavajāto hoti: idha gahapati ekacco gihīhi saṃsaṭṭho1 viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti. 
 +
 +Kathañca gahapati, gāme na santhavajāto hoti: idha gahapati ekacco gihīhi asaṃsaṭṭho2 viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṃ3, āpajjati. Evaṃ kho gahapati gāme na santhavajāto hoti. 
 +
 +Kathañca gahapati, kāmehi aritto hoti: idha gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho gahapati kāmehi aritto hoti. 
 +
 +Kathañca gahapati, kāmehi ritto hoti: idha gahapati ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho gahapati kāmehi ritto hoti. 
 +
 +Kathañca gahapati, purekkharāno hoti: idha gahapati ekaccassa\\
 +Evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño4 siyaṃ anāgatamaddhānaṃ, evaṃsaṅakhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho gahapati, purekkharāno hoti. 
 +
 +Kathañca gahapati, apurekkharāno hoti: idha gahapati ekaccassa evaṃ na hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsaññi siyaṃ anāgatamaddhānaṃ, evaṃ saṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃ <span pts_page #pts.012>[PTS page 012]</span> viññāṇo siyaṃ anāgatamaddhānaṃ, evaṃ kho gahapati apurekkharāno hoti. 
 +
 +Kathañca gahapati, kathaṃ viggayha janena kattā hoti: idha gahapati, ekacco evarūpaṃ kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca. Sahitaṃ me asahitaṃ te. Āciṇṇaṃ 5 te viparāvattaṃ. Āropito te vādo. Cara vādappamokkhāya niggahitosi. Nibbeṭhehi6 vā sace pahosī" ti, evaṃ kho gahapati, kathaṃ viggayha janena kattā hoti. 
 +
 +----
 +
 +1. Gihisaṃsaṭṭho - machasaṃ\\
 +2. Gihiasaṃsaṭṭho - machasaṃ\\
 +3. Tesu yogaṃ - machasaṃ. Syā. [PTS. 4.] Evaṃ sasaññī - sī. 5. Adhiciṇṇante - machasaṃ syā. [PTS.] Sī. 1, 2. Sī sīmu. \\
 +6. Nibbedhehi syā. Sī. 1, 2. 
 +
 +<span bjt_page #bjt.020>[BJT page 020]</span>  
 +
 +Kathañca gahapati, kathaṃ na viggayha janena kattā hoti: idha gahapati, ekacco na evarūpiṃ kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammā paṭipanno. Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, sahitaṃ me asahitaṃ te, āciṇṇaṃ te viparāvattaṃ āropito te vādo, cara vādappamokkhāya niggahitosi. Nibbeṭhehi vā sace pahosī" ti, evaṃ kho gahapati, kathaṃ na viggayha janena kattā hoti. 
 +
 +Iti gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgandiyapañhe
 +
 +"Okaṃ pahāya aniketasārī\\
 +Gāme akubbaṃ muni satthavāni\\
 +Kāmehi ritto apurekkharāno\\
 +Kathaṃ na viggayha janena kayirāti. "
 +
 +Imassa kho gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
 +
 +1. 1. 1. 4. \\
 +Dutiya hāliddikāni suttaṃ
 +
 +4. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuriraghare papāte pabbate. <span pts_page #pts.013>[PTS page 013]</span> atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca: \\
 +Vuttamidaṃ bhante, bhagavatā sakkapañhe "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino\\
 +Accantapariyosānā seṭṭhā devamanussāna"nti. Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo?Ti. 
 +
 +Rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Saññādhātuyā kho gahagati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Saṅkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Viññāṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. 
 +
 +<span bjt_page #bjt.022>[BJT page 022]</span>  
 +
 +Iti kho gahapati, yantaṃ vuttaṃ bhagavatā sakkapañhe: "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna"nti imassa kho gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
 +
 +1. 1. 1. 5. \\
 +Samādhi bhāvanā suttaṃ
 +
 +5. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 +
 +Samādhiṃ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, <span pts_page #pts.014>[PTS page 014]</span> saññāya samudayañca atthagamañca, saṃkhārānaṃ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca. 
 +
 +Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṃkhārānaṃ samudayo, ko viññāṇassa samudayo:
 +
 +Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati: rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṃ tassūpādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati tassa vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṅkhāresu nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +<span bjt_page #bjt.024>[BJT page 024]</span>  
 +
 +Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā viññāṇe nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Ayaṃ bhikkhave, rūpassa samudayo, ayaṃ vedanāya samudayo, ayaṃ saññāya samudayo, ayaṃ saṃkhārānaṃ samudayo. Ayaṃ viññāṇassa samudayo. 
 +
 +Ko ca bhikkhave, atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saṃkhārānaṃ atthagamo, ko viññāṇassa atthagamo:
 +
 +Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato\\
 +Yā rūpe nandi sā nirujjhati tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ\\
 +Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa vedanaṃ anabhinandato anabhivadato anajjhosāya <span pts_page #pts.015>[PTS page 015]</span> tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānarodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṃ anabhinandato\\
 +Anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati. \\
 +Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa saṃkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati. \\
 +Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Ayaṃ bhikkhave, rūpassa atthagamo, ayaṃ vedanāya atthagamo, ayaṃ saññāya atthagamo, ayaṃ saṃkhārānaṃ atthagamo, ayaṃ viññāṇassa atthagamoti. 
 +
 +<span bjt_page #bjt.026>[BJT page 026]</span>  \\
 +1. 1. 1. 6. \\
 +Paṭisallāna suttaṃ\\
 +6. Sāvatthiyaṃ: \\
 +Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīno bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñci yathābhūtaṃ pajānāti: rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, saññāya samudayañca atthagamañca, saṃkhārānaṃ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca. 
 +
 +Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṃkhārānaṃ samudayo, ko viññāṇassa samudayo. 
 +
 +Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati\\
 +Abhivadati ajjhosāya tiṭṭhati, rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṃ. Tassupādānappaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa\\
 +Dukkhakkhandhassa samudayo hoti. 
 +
 +Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ\\
 +Sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassakevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṃ abhinandato\\
 +Abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Saṃkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṃkhāre nandi tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā\\
 +Jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā\\
 +Sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, yā viññāṇe nandi tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Ayaṃ bhikkhave, rūpassa samudayo, ayaṃ vedanāya samudayo, ayaṃ saññāya samudayo, ayaṃ saṃkhārānaṃ samudayo, ayaṃ viññāṇassa samudayo. 
 +
 +Koca bhikkhave, rūpassa atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saṃkhārānaṃ atthagamo, ko viññāṇassa atthagamo:
 +
 +Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ\\
 +Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +<span bjt_page #bjt.028>[BJT page 028]</span>  \\
 +Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. \\
 +Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṃkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassanirodho hoti. 
 +
 +Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati. \\
 +Tassa nandinirodhā upādānanirodho. Upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
 +
 +Ayaṃ bhikkhave, rūpassa atthagamo, ayaṃ vedanāya atthagamo, ayaṃ saññāya atthagamo, ayaṃ saṃkhārānaṃ atthagamo, ayaṃ viññāṇassa atthagamoti. 
 +
 +1. 1. 1. 7. \\
 +Paṭhama upādāparitassanā suttaṃ\\
 +7. Sāvatthiyaṃ
 +
 +Upādā1 paritassanañca vo bhikkhave, desissāmi anupādā2 aparitassanañca. Taṃ suṇātha, sādhukaṃ manasikarotha bhāsissāmīti. <span pts_page #pts.016>[PTS page 016]</span> evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 +
 +Kathañca bhikkhave, upādāparitassanā hoti:
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto. Rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā3 paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati. 
 +
 +Vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati. 
 +
 +1. Upādāna - syā - sī 1, 2. \\
 +2. Anupādāna - syā - sī 1, 2. \\
 +3. Parivattajā - sīmu. [PTS.] \\
 +<span bjt_page #bjt.030>[BJT page 030]</span>  
 +
 +Saññaṃ attato samanupassati. Saññaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ, tassa sā saññāya vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā saññāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati. 
 +
 +Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṅkhāresu vā attānaṃ. Tassa te saṃkharā vipariṇamanti, aññathā honti. Tassa saṃkhārānaṃ vipariṇāmaññathābhāvā saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa\\
 +Saṃkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati. 
 +
 +Viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa <span pts_page #pts.017>[PTS page 017]</span> viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa1\\
 +Viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti, vighātavā ca, apekkhavā ca. Upādāya ca paritassati. 
 +
 +Evaṃ kho bhikkhave, upādāparitassanā hoti. 
 +
 +Kathañca bhikkhave, anupādā aparitassanā hoti. 
 +
 +Idha bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā2 hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati. 
 +
 +Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanā vipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanā vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati. Cetaso apariyādānā na ceva uttāsavā hoti. Na vighātavā, na apekkhavā, anupādāya ca na paritasasti. 
 +
 +Na saññaṃ attato samanupassati. Na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Tassa sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā na saññāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa\\
 +Saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati. \\
 +Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā, na apekkhavā. Anupādāya ca na paritassati. \\
 +Na saṅkhāre attato samanussati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre. Na saṅkhāresu vā attānaṃ. Tassa te saṃkhārā vipariṇamanti, aññathā honti. \\
 +1. Tasmiṃ - sī. 1, 2. \\
 +2. Na cevuttāsavā - sīmu. Na ca uttāsavā - sī. 1, 2. 
 +
 +<span bjt_page #bjt.032>[BJT page 032]</span>  
 +
 +Tassa saṃkhāravipariṇāmaññathābhāvā na saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṃkhāra vipariṇāmānuparivattijā <span pts_page #pts.018>[PTS page 018]</span> paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā, anupādāya ca na parissati. 
 +
 +Na viññāṇaṃ attato samanupassati. Na viññāṇavattaṃ, vā attanaṃ, na attanti vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ, tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti tassa viññāṇa vipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti, tassa viññāṇaviparināmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati. 
 +
 +Evaṃ kho bhikkhave, anupādā aparitassanā hotīti. 
 +
 +1. 1. 1. 8. \\
 +Dutiya upādāparitassanā suttaṃ
 +
 +8. Sāvatthiyaṃ -\\
 +Upādāparitassanañca vo bhikkhave, desissāmi, anupādā aparitassanañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 +
 +Kathañca bhikkhave, upādāparitassanā hoti:
 +
 +Idha bhikkhave, assutavā puthujjano rūpaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā. 
 +
 +Vedanaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ vedanaṃ vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā. 
 +
 +Saññaṃ "etaṃ mama, eso'hamasmi eso me attā"ti. Samanupassati. Tassa taṃ saññaṃ vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā. 
 +
 +Saṃkhāre "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ saṃkhāre vipariṇamati, aññathā hoti, tassa saṃkhāravipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā. 
 +
 +Viññāṇaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā. 
 +
 +Evaṃ kho bhikkhave, upadāparitassanā hoti. 
 +
 +Kathañca bhikkhave, anupādāaparitassanā hoti:
 +
 +Idha bhikkhave, sutavā āriyasāvako rūpaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa\\
 +Taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +<span pts_page #pts.019>[PTS page 019]</span> idha bhikkhave, sutavā āriyasāvako vedanaṃ "netaṃ mama, neso'hamasmi na me so attā"ti. Samanupassati. Tassa taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Saññaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṃ saññaṃ vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. \\
 +Saṃkhāre "netaṃ mama, neso 'hamasmi na me so attā"ti. Samanupassati, tassa\\
 +Saṃkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Viññāṇaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa\\
 +Viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Evaṃ kho bhikkhave, anupādāaparitassanā hotīti. 
 +
 +<span bjt_page #bjt.034>[BJT page 034]</span>  
 +
 +1. 1. 1. 9\\
 +Paṭhama atītānāgata suttaṃ
 +
 +9. Sāvatthiyaṃ\\
 +Rūpaṃ bhikkhave, aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. \\
 +Vedanā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. 
 +
 +Saññā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ\\
 +Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti. \\
 +Saṅkhārā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, anāgataṃ saṃkhāraṃ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Viññāṇaṃ saññā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Aaa saññā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave, saṃkhārā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ\\
 +Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Saṃkhāra aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave, viññāṇaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ\\
 +Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti. Ṃṃṃ 
 +
 +1. 1. 1. 10\\
 +Dutiya atītanāgata suttaṃ
 +
 +10. Sāvatthiniyaṃ-
 +
 +Rūpaṃ bhikkhave, dukkhaṃ atītānāgataṃ, ko pana <span pts_page #pts.020>[PTS page 020]</span> vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. \\
 +Vedanā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati. Paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Saññā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti. \\
 +Saṅkhārā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Viññāṇaṃ dukkhaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotiti. 
 +
 +1. 1. 1. 11\\
 +Tatiya atītanāgata suttaṃ
 +
 +11. Sāvatthiniyaṃ-
 +
 +Rūpaṃ bhikkhave, anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. \\
 +Vedanā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ\\
 +Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Saññā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +<span bjt_page #bjt.036>[BJT page 036]</span>  
 +
 +Saṃkhārā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, anāgataṃ saṅkhāraṃ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Viññāṇaṃ anattaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. 
 +
 +Nakulapituvaggo paṭhamo
 +
 +Tassuddānaṃ:\\
 +Nakulapitā devadahā dvepi hāliddikāni ca\\
 +Samādhi paṭisallānaṃ <span pts_page #pts.021>[PTS page 021]</span> upādāparitassanā duve\\
 +Atītānāgatā tiṇi vaggo tena pavuccati. 
 +
 +<span bjt_page #bjt.038>[BJT page 038]</span>  \\
 +2. Aniccavaggo\\
 +1. 1. 2. 1. \\
 +Anicca suttaṃ
 +
 +12. Sāvatthiyaṃ-\\
 +Rūpaṃ bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +1. 1. 2. 2. \\
 +Dukkha suttaṃ
 +
 +13. Sāvatthiyaṃ-
 +
 +Rūpaṃ bhikkhave, aniccaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ, evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ\\
 +Karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +Aaa rūpaṃ bhikkhave, saññā dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +Rūpaṃ bhikkhave, saṃkhārā dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +Rūpaṃ bhikkhave, viññāṇaṃ dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. Ṃṃṃ 
 +
 +1. 1. 2. 3. \\
 +Anatta suttaṃ
 +
 +14. Sāvatthiyaṃ-
 +
 +Rūpaṃ bhikkhave, anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattaṃ, evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati\\
 +Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +Aaa rūpaṃ bhikkhave, vedanā attatā, evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +Rūpaṃ bhikkhave, saññā atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +Rūpaṃ bhikkhave, saṃkhāra atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +Rūpaṃ bhikkhave, viññāṇa atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. Ṃṃṃ 
 +
 +1. 1. 2. 4. \\
 +Yadanicca suttaṃ\\
 +15.Sāvatthiyaṃa- <span pts_page #pts.022>[PTS page 022]</span> rūpaṃ bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. \\
 +<span bjt_page #bjt.040>[BJT page 040]</span>  
 +
 +Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ 
 +
 +Bhikkhave, saññā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saññā aniccā yadaniccaṃ taṃ dukkhaṃ, dukkhaṃ tacanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ 
 +
 +Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ, dukkhaṃ tacanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ 
 +
 +Viññāṇaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 1. 2. 5. \\
 +Yaṃdukkha suttaṃ\\
 +16. Sāvatthiyaṃ-\\
 +Rūpaṃ bhikkhave, dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā dukkhā yaṃ dukkhaṃ, tadattatā yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ 
 +
 +Saññā dukkhā yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saññā dukkhā yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ 
 +
 +Saṅkhārā dukkhā yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saṃkhārā dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ 
 +
 +Viññāṇaṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 1. 2. 6. \\
 +Yadanatta suttaṃ\\
 +17. Sāvatthiyaṃ-\\
 +Rūpaṃ bhikkhave, anantā, yadantatā taṃ "netaṃ <span pts_page #pts.023>[PTS page 023]</span> mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. \\
 +Vedanā attatā yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +Rūpaṃ bhikkhave, anantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.Ṃṃṃ saññā anattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +Rūpaṃ bhikkhave, anattā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ṃṃṃ saṃkhārā anattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +Rūpaṃ bhikkhave, anantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ṃṃṃ viññāṇaṃ anattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhutaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ\\
 +Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 1. 2. 7\\
 +Paṭhama hetu suttaṃ\\
 +18. Sāvatthinidānaṃ-
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati. \\
 +Vedanā aniccā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saññā aniccā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saññaṃ kuto niccaṃ bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saṃkhārā aniccā yopi hetu yopi paccayo saṃkhārassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saṅkhāraṃ kuto niccaṃ bhavissati. 
 +
 +Evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ viññāṇaṃ aniccaṃ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati. 
 +
 +Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +<span bjt_page #bjt.042>[BJT page 042]</span> 
 +
 +1. 1. 2. 8\\
 +Dutiya hetu suttaṃ\\
 +19. Sāvatthiyaṃ-
 +
 +Rūpaṃ bhikkhave, dukkhaṃ yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ bhikkhave, rūpaṃ, kuto sukhaṃ bhavissati. \\
 +Vedanā dukkhā \\
 +Yopi hetu yopi paccayo vedanassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, vedanā kuto sukhaṃ bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saññā dukkhā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saññaṃ kuto sukhaṃ bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saṃkhārā dukkhā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, saṅkhāraṃ kuto sukhaṃ bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti. 
 +
 +Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ viññāṇaṃ <span pts_page #pts.024>[PTS page 024]</span> dukkhaṃ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto sukhaṃ bhavissati. 
 +
 +Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ buhmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 1. 2. 9\\
 +Tatiya hetu suttaṃ\\
 +20. Sāvatthiyaṃ-
 +
 +Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati. \\
 +Vedanā anattā yopi hetu yopi paccayo vedanassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, vedanaṃ kuto anattā bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ saññā anattā yopi hetu yopi paccayo saññassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, saññāṇaṃ kuto anattā bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ saṃkhārā anattā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, saṅkhāraṃ kuto anattā bhavissati. 
 +
 +Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ viññāṇaṃ anattā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, viññāṇaṃ kuto anattā bhavissati. 
 +
 +Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nibbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 1. 2. 10\\
 +Ānanda suttaṃ
 +
 +21. Atha kho āyasmā ānando yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 +
 +Nirodho nirodhoti bhante vuccati, katamesānaṃ kho bhante dhammānaṃ nirodhā nirodhoti vuccatīti?
 +
 +<span bjt_page #bjt.044>[BJT page 044]</span>  \\
 +Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodhā nirodhoti vuccati, \\
 +Vedanā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati. 
 +
 +Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti. 
 +
 +Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ saññā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati. 
 +
 +Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti. 
 +
 +Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ saṃkhārā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tesaṃ nirodhā nirodhoti vuccati. 
 +
 +Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti. 
 +
 +Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ <span pts_page #pts.025>[PTS page 025]</span> khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ viññāṇaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tassa nirodhā nirodhoti vuccatīti. 
 +
 +Imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti. 
 +
 +Aniccavaggo dutiyo. 
 +
 +Tassuddānaṃ:\\
 +Aniccaṃ dukkhaṃ anattā yadaniccāpare tayo\\
 +Hetunāpi tayo vuttā ānandena pūrito vaggo. 
 +
 +<span bjt_page #bjt.046>[BJT page 046]</span> 
 +
 +3. Bhāravaggo\\
 +1. 1. 3. 1\\
 +Bhāra suttaṃ
 +
 +Sāvatthiyaṃ-\\
 +Bhārañca bhikkhave desissāmi bhārahārañca, bhārādānañca, bhāranikkhepanañca. Taṃ suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca: \\
 +Katamo ca bhikkhave bhāro: pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave bhāro. 
 +
 +Katamo ca bhikkhave bhārahāro: puggalotissa vacanīyaṃ, yo'yaṃ āyasmā evannāmo evaṃgotto, ayaṃ vuccati bhikkhave, bhārahāro. 
 +
 +<span pts_page #pts.026>[PTS page 026]</span> katamañca bhikkhave, bhārādānaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ vuccati bhikkhave bhārādānaṃ. 
 +
 +Katamañca bhikkhave bhāranikkhepanaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati bhikkhave bhāranikkhepananti. 
 +
 +Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 +
 +1. Bhārā bhave pañcakkhandhā bhārahāro ca puggalo, \\
 +Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ. 
 +
 +2. Nikkhipitvā garuṃ bhāraṃ aññaṃ bhāraṃ anādiya, \\
 +Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto. 
 +
 +1. 1. 3. 2\\
 +Pariññā suttaṃ
 +
 +23. Sāvatthiyaṃ-\\
 +Pariññeyye ca bhikkhave dhamme desissāmi pariññañca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissamiti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca
 +
 +1. Dukkhaṃ - sīmu. Machasaṃ, 
 +
 +<span bjt_page #bjt.048>[BJT page 048]</span>  
 +
 +Katame ca bhikkhave pariññeyyā dhammā:
 +
 +Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṃkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo ime vuccanti bhikkhave, pariññeyyā dhammā. 
 +
 +Katamā ca bhikkhave, pariññā:
 +
 +Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati bhikkhave pariññāti \\
 +1. 1. 3. 3\\
 +Abhijāna suttaṃ
 +
 +24. Sāvatthiyaṃ-\\
 +<span pts_page #pts.027>[PTS page 027]</span> rūpaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Vedanaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. 
 +
 +Saññaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. 
 +
 +Saṅkhāre bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. 
 +
 +Viññāṇaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. 
 +
 +Rūpañca bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. \\
 +Vedanaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. 
 +
 +Saññaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. 
 +
 +Saṃkhāre abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. 
 +
 +Viññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. 
 +
 +1. 1. 3. 4\\
 +Chandarāga suttaṃ
 +
 +25. Sāvatthiyaṃ -\\
 +Yo bhikkhave, rūpasmiṃ chandarāgo, taṃ pajahatha, evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammaṃ. 
 +
 +Yo vedanāya chandarāgo, taṃ pajābhatha, evaṃ sā vedanā pahīnā bhavissati\\
 +Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +So saññāya chandarāgo taṃ pajahatha evaṃ taṃ saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu chandarāgo taṃ pajahatha, evaṃ te saṃkhārā pahīnā bhavissanti ucchinnamūlā tālavatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Yo viññāṇasmiṃ chandarāgo, taṃ pajābhatha, evaṃ sā viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammanti. 
 +
 +<span bjt_page #bjt.050>[BJT page 050]</span>  
 +
 +1. 1. 3. 5\\
 +Paṭhama assāda suttaṃ
 +
 +26. Sāvatthiyaṃ -\\
 +Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: \\
 +Ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ:\\
 +Ko vedanāya assādo, ko ādīnavo kiṃ nissaraṇaṃ: \\
 +Ko nu kho saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
 +
 +Ko nu kho saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
 +
 +Ko nu kho viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
 +
 +<span pts_page #pts.028>[PTS page 028]</span> tassa mayhaṃ bhikkhave etadahosi: yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādinavo, yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpasasa nissaraṇaṃ. 
 +
 +Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanassa assādo, yaṃ vedanaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ vedanassa ādinavo, yo vedanasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanassa nissaraṇaṃ. 
 +
 +Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saññassa assādo, yaṃ saññaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ saññassa ādinavo, yo\\
 +Saññasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ saññassa nissaraṇaṃ. 
 +
 +Yaṃ saṃkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṃkhārānaṃ assādo, ye saṃkhārā aniccā dukkhā viparināmadhammā, ayaṃ saṃkhārānaṃ ādinavo, yo saṃkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṃkhārānaṃ nissaraṇaṃ. 
 +
 +Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ viññāṇassa ādinavo, yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ. 
 +
 +Yāvakīvañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, nevatāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti1 paccaññāsiṃ
 +
 +Yatoca kho'haṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti1 paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti. 
 +
 +1. Abhisambuddho - sīmu. 
 +
 +<span bjt_page #bjt.052>[BJT page 052]</span>  
 +
 +1. 1. 3. 6\\
 +Dutiya assāda suttaṃ
 +
 +27. <span pts_page #pts.029>[PTS page 029]</span> sāvatthiyaṃ -\\
 +Rūpassāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo rūpassa assādo tadajjhagamaṃ, yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ, yo rūpassa ādīnavo tadajjhagamaṃ, yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho, rūpassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpassa nissaraṇaṃ tadajjhagamaṃ, yāvatā rūpassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. 
 +
 +Vedanāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo vedanassa assādo tadajjhagamaṃ, yāvatā vedanassa assādo paññāya me so sudiṭṭho. Vedanassāhaṃ bhikkhave, ādinavapariyesanaṃ acariṃ, yo vedanassa ādīnavo tadajjhagamaṃ, yāvatā vedanassa ādīnavo paññāya me so sudiṭṭho, vedanassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ vedanassa nissaraṇaṃ tadajjhagamaṃ, yāvatā vedanassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. \\
 +Saññāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo saññassa assādo tadajjhagamaṃ, yāvatā saññassa assādo paññāya me so sudiṭṭho, saññassāhaṃ bhikkhave ādinavapariyesanaṃ acariṃ, yo saññassa ādīnavo tadajjhagamaṃ yāvatā saññassa ādīnavo paññāya me so sudiṭṭho. Saññassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ saññassa nissaraṇaṃ tadajjhagamaṃ, yāvatā saññassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. 
 +
 +Saṅkhārāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo saṅkhārassa assādo tadajjhagamaṃ, yāvatā saṅkhārassa assādo paññāya me so sudiṭṭho, saṅkhārassāhaṃ bhikkhave ādinavapariyesanaṃ acariṃ, yo saṅkhārassa ādīnavo tadajjhagamaṃ yāvatā saṅkhārassa ādīnavo paññāya me so sudiṭṭho. Saṅkhārassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ saṅkhārassa nissaraṇaṃ tadajjhagamaṃ, yāvatā saṅkhārassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. 
 +
 +Viññāṇāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo viññāṇassa assādo tadajjhagamaṃ, yāvatā viññāṇassa assādo paññāya me so sudiṭṭho, viññāṇassāhaṃ bhikkhave ādinavapariyesanaṃ acariṃ, yo viññāṇassa ādīnavo tadajjhagamaṃ yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ viññāṇassa nissaraṇaṃ tadajjhagamaṃ, yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. 
 +
 +Yāvakīvañcāhaṃ bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ. Nevatāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. 
 +
 +Yato ca kho' haṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ. Athāhaṃ bhikkhave, sadevake loke samārake sabrahamake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsabodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti. 
 +
 +1. 1. 3. 7\\
 +Tatiya assāda suttaṃ
 +
 +Sāvatthiyaṃ -\\
 +No cedaṃ bhikkhave, rūpassa assādo abhavissa, nayidaṃ <span pts_page #pts.030>[PTS page 030]</span> sattā rūpasmiṃ sārajjeyyuṃ,10 yasmā ca kho bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ sārajjanti. 
 +
 +10 [BJT] sārajjeyuṃ [PTS] sārajjeyyum
 +
 +<span bjt_page #bjt.054>[BJT page 054]</span>  \\
 +No cedaṃ bhikkhave, rūpassa ādīnavo abhavissa, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ, yasmā ca kho bhikkhave, atthī rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti. 
 +
 +No cedaṃ bhikkhave, rūpassa nissaraṇaṃ abhavissa, nayidaṃ sattā rūpasmā nissareyyuṃ, yasmā ca kho bhikkhave, atthī rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti. 
 +
 +No cedaṃ bhikkhave, vedanāya assādo abhavissa, nayidaṃ sattā vedanāya sārajjeyyuṃ, yasmā ca kho bhikkhave, atthi vedanāya assādo, tasmā sattā\\
 +Vedanāya sārajjanti. 
 +
 +No cedaṃ bhikkhave, vedanāya ādīnavo abhavissa, nayidaṃ sattā vedanāya nibbindeyyuṃ, yasmā ca kho bhikkhave, atthi vedanāya ādīnavo, tasmā sattā vedanāya nibbindanti. 
 +
 +No cedaṃ bhikkhave, vedanāya nissaraṇaṃ abhavissa, nayidaṃ sattā vedanāya nissareyyuṃ, yasmā ca kho bhikkhave, atthī vedanāya nissaraṇaṃ, tasmā sattā vedanāya nissaranti. 
 +
 +No cedaṃ bhikkhave, saññāya assādo abhavissa, nayidaṃ sattā saññāya sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī saññāya assādo, tasmā sattā\\
 +Saññāya sārajjanti. 
 +
 +No cedaṃ bhikkhave, saññāya ādīnavo abhavissa, nayidaṃ sattā saññāya nibbindeyyuṃ, yasmā ca kho bhikkhave, atthī saññāya ādīnavo, tasmā sattā saññāya nibbindanti. 
 +
 +No cedaṃ bhikkhave, saññāya nissaraṇaṃ abhavissa, nayidaṃ sattā saññāya nissareyyuṃ, yasmā ca kho bhikkhave, atthī saññāya nissaraṇaṃ, tasmā sattā saññāya nissaranti. 
 +
 +No cedaṃ bhikkhave, saṃkhārassa assādo abhavissa, nayidaṃ sattā saṃkhārasmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī saṃkhārassa assādo, tasmā sattā saṃkhārasmiṃ sārajjanti. 
 +
 +No cedaṃ bhikkhave, saṃkhārassa ādīnavo abhavissa, nayidaṃ sattā saṃkhārasmiṃ nibbindeyyuṃ. Yasmā ca kho bhikkhave atthī saṃkhārassa ādīnavo, tasmā sattā saṃkhārasmiṃ nibbindanti. 
 +
 +No cedaṃ bhikkhave, saṃkhārassa nissaraṇaṃ abhavissa, nayidaṃ sattā saṃkhārasmā nissareyyuṃ, yasmā ca kho bhikkhave, atthī saṃkhārassa nissaraṇaṃ, tasmā sattā saṃkhārasmā nissaranti. 
 +
 +No cedaṃ bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti. 
 +
 +No cedaṃ bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho bhikkhave atthī viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti. 
 +
 +No cedaṃ bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ, yasmā ca kho bhikkhave, atthī viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti. 
 +
 +Yāvakivañca bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva bhikkhave, sattā sadevakā lokā samārakā <span pts_page #pts.031>[PTS page 031]</span> sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu. 
 +
 +Yato ca kho bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca\\
 +Assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha kho bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti. 
 +
 +1. 1. 3. 8\\
 +Abhinandanaṃ suttaṃ
 +
 +20. Sāvatthiyaṃ -
 +
 +Yo bhikkhave, rūpaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. Yo vedanaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. 
 +
 +Yo bhikkhave, saññaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. 
 +
 +Yo bhikkhave, saṅkhāre abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. 
 +
 +Yo bhikkhave, viññāṇaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi. 
 +
 +<span bjt_page #bjt.056>[BJT page 056]</span>  
 +
 +Yo ca kho bhikkhave, rūpaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi. \\
 +Yo vedanaṃ nābhinandati dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi. 
 +
 +Yo ca kho bhikkhave, saññaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi. 
 +
 +Yo ca kho bhikkhave, saṅkhāre nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi. 
 +
 +Yo ca kho bhikkhave, viññāṇaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi. 
 +
 +1. 1. 3. 9\\
 +Uppāda suttaṃ
 +
 +30. Sāvatthiyaṃ -\\
 +Yo bhikkhave, rūpassa uppādo ṭhīti abhinibbatti pātubhāvo, <span pts_page #pts.032>[PTS page 032]</span> dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. \\
 +Yo vedanāya uppādo ṭhīti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. 
 +
 +Yo bhikkhave, saññāya uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. 
 +
 +Yo bhikkhave, saṅkhārānaṃ uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. Pātubhāvo, 
 +
 +Yo bhikkhave, viññāṇassa uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthaṃgamo, dukkhasseso nirodho rogānaṃ vupasamo jarāmaraṇassa atthaṃgamo. \\
 +Yo vedanāya nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo. 
 +
 +Yo saññāya nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo. 
 +
 +Yo saṃkhārānaṃ nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo. 
 +
 +Yo viññāṇassa nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṃgamo. 
 +
 +1. 1. 3. 10\\
 +Aghamūla suttaṃ\\
 +31. Sāvatthiyaṃ-\\
 +Aghañca kho bhikkhave, desissāmi, aghamūlañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca.
 +
 +Katamañca bhikkhave aghaṃ:
 +
 +Rūpaṃ bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṃkhārā aghaṃ, viññāṇaṃ aghaṃ. Idaṃ muccati bhikkhave, aghaṃ. 
 +
 +Katamañca bhikkhave, aghamūlaṃ:
 +
 +Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati bhikkhave, aghamūlanti. 
 +
 +1. Atthagamo - sīmu machasaṃ
 +
 +<span bjt_page #bjt.058>[BJT page 058]</span>  
 +
 +1. 1. 3. 11\\
 +Pabhaṃgu suttaṃ
 +
 +32. Sāvatthiyaṃ -\\
 +Pabhaṃguñca vo kho bhikkhave, desissāmi appabhaṃguñca. Taṃ suṇātha. Sādhukaṃ manasikarotha bhāsissamīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca:
 +
 +Kiñca bhikkhave, pabhaṃgu, kiṃ appabhaṃgu:
 +
 +<span pts_page #pts.033>[PTS page 033]</span> rūpaṃ bhikkhave, pabhaṃgu yo tassa nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgu. Vedanā pabhaṃgu, yo tassā nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgu. Saññā pabhaṃgu, yo tassā nirodho vūpasamo atthaṃgamo, idaṃ appabhaṃgu, saṃkhārā pabhaṃgu, yo tesaṃ nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgu. Viññāṇaṃ pabhaṃgu, yo tassa nirodho vūpasamo atthaṃgamo idaṃ appabhaṃgūti. 
 +
 +Bhāravaggo tatiyo. 
 +
 +Tassuddānaṃ:\\
 +Bhāraṃ pariññaṃ abhijānaṃ chandarāgena tayo ca assādā\\
 +Abhindanā ca uppādo aghamūlaṃ pabhaṃgu cāti. 
 +
 +<span bjt_page #bjt.060>[BJT page 060]</span>  \\
 +4. Natumhāka vaggo\\
 +1. 1. 4. 1
 +
 +33. Sāvatthiyaṃ -\\
 +Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. 
 +
 +Yaṃ bhikkhave. Na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Kiñca bhikkhave, na tumhākaṃ:
 +
 +Rūpaṃ bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Saññā na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +<span pts_page #pts.034>[PTS page 034]</span> saṃkhārā na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Viññāṇaṃ na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. 
 +
 +Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa: "amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karoti"ti. 
 +
 +No hetaṃ bhante. 
 +
 +Taṃ kissa hetu?
 +
 +Na hi no etaṃ bhante, attā vā attaniyaṃ vāti. 
 +
 +Evameva kho bhikkhave, rūpaṃ na tumbhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Saññā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Saṃkhārā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Viññāṇaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. 
 +
 +1. 1. 4. 2\\
 +Dutiya natumhāka suttaṃ
 +
 +34. Sāvatthiyaṃ-\\
 +Yaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +<span bjt_page #bjt.062>[BJT page 062]</span>  
 +
 +Kiñca bhikkhave, na tumhākaṃ:
 +
 +Rūpaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati, vedanā na tumhākaṃ taṃ pajahatha taṃ vo pahītaṃ hitāya sukhāya bhavissati. 
 +
 +Saññā na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Saṃkhārā na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati. 
 +
 +Yaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. 
 +
 +1. 1. 4. 3\\
 +Paṭhama bhikkhu suttaṃ
 +
 +35. Sāvatthiyaṃ -\\
 +<span pts_page #pts.035>[PTS page 035]</span> atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: 
 +
 +Sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. 
 +
 +Yaṃ kho bhikkhu, anuseti tena saṅkhaṃ gacchati, yaṃ nānuseti na tena saṅkhaṃ gacchatīti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatāti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti? \\
 +Rūpaṃ ce bhante, anuseti tena saṃkhaṃ gacchati, vedanaṃ ce anuseti tena saṅkhaṃ gacchati, saññaṃ ce anuseti tena saṅkhaṃ gacchati saṃkhāre ce anuseti tena saṅkhaṃ gacchati, viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. 
 +
 +Rūpaṃ ce bhante, nānuseti tena saṅkhaṃ gacchati, vedanaṃ ce nānuseti tena saṅkhaṃ gacchati, saññaṃ ce nānuseti tena saṅkhaṃ gacchati saṃkhāre ce nānuseti tena saṅkhaṃ gacchati, viññāṇaṃ ce nānuseti tena saṅkhaṃ gacchati. Imassa khohaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitasasa vitthārena atthaṃ ājānāsi, rūpaṃ ce bhikkhu, anuseti tena saṅkhaṃ gacchati, vedanaṃ ce anuseti tena saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṃkhāre ce anuseti tena saṃkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṃkhaṃ gacchati. 
 +
 +<span bjt_page #bjt.064>[BJT page 064]</span>  
 +
 +Rūpaṃ ce bhikkhu, nānuseti na tena saṅkhaṃ gacchati, vedanaṃ ce nānuseti na tena saṅkhaṃ gacchati. Saññaṃ ce nānuseti na tena saṅkhaṃ gacchati. Saṃkhāre ce nānuseti na tena saṅkhaṃ gacchati. Viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
 +
 +Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā <span pts_page #pts.036>[PTS page 36]</span> anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataṃ ahositi. 
 +
 +1. 1. 4. 4\\
 +Dutiya bhikkhu suttaṃ
 +
 +36. Sāvatthiyaṃ -\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. 
 +
 +Yaṃ kho bhikkhu, anuseti taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati, yaṃ nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṃkhaṃ gacchatīti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatāti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti? \\
 +Rūpaṃ ce bhante, anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati, saññaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati.Saṅkhāre ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati. 
 +
 +<span bjt_page #bjt.066>[BJT page 066]</span>  
 +
 +Rūpaṃ ce bhante, nānuseti na taṃ anumīyati, yaṃ <span pts_page #pts.037>[PTS page 037]</span> nānumīyati na tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati, yaṃ nānumīyati na tena saṃkhaṃ gacchati. Saññaṃ ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati. Saṅkhāre ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati.Viññāṇaṃ ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa kho'haṃ bhante, bhagavatā saṃkhittena bhasitassa evaṃ vitthārena atthaṃ ājānāmīti. 
 +
 +Sādhu sādhu bhikkhū, sādhu kho tvaṃ bhikkhu mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi: rūpañce bhikkhu, anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati. Cedanañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Saññañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Saṃkhāre ce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Viññāṇañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. 
 +
 +Rūpañce bhikkhu, nānuseti, na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, vedanañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati. Saññañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati. Saṃkhare ce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, viññāṇañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, imassa kho bhikkhu, mayā saṃkhitte na bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
 +
 +Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 1. 4. 5\\
 +Paṭhama ānanda suttaṃ
 +
 +37. Sāvatthiyaṃ -\\
 +Atha kho āyasmā ānando yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 +
 +Sace taṃ ānanda, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī ti. Evaṃ puṭṭho tvaṃ ānanda, kinti khyākareyyāsīti?
 +
 +<span bjt_page #bjt.068>[BJT page 068]</span>  
 +
 +<span pts_page #pts.038>[PTS page 038]</span> sace maṃ bhante, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī ti .Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyaṃ: rūpassa kho āvuso, uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, saññāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, saṃkhārānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, imesaṃ kho āvuso. Dhammānaṃ uppādo paññāyati, vayo paññāyati. Ṭhitassa aññathattaṃ paññātīti, evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyanti. 
 +
 +Sādhu sādhu ānanda, rūpassa kho ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Saññāya uppādo paññāyati,vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Saṃkhārānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho ānnada, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda, evaṃ khyākareyyāsīti. 
 +
 +1. 1. 4. 6\\
 +Dutiya ānanda suttaṃ
 +
 +38 Sāvatthiyaṃ:\\
 +Atha kho āyasmā ānando yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 +
 +Sace taṃ ānanda, evaṃ puccheyyuṃ: "katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha, katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññāyissati. Ṭhitassa aññathattaṃ paññāyissati, katamesaṃ dhammānaṃ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyati. Evaṃ puṭṭho tvaṃ ānanda, kinti khyākareyyāsīti?
 +
 +Sace maṃ bhantena, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha,katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññayissati, ṭhitassa <span pts_page #pts.039>[PTS page 039]</span> aññathattaṃ paññāyissati, katamesaṃ āvuso ānanda. Dhammānaṃ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho ahaṃ bhante, evaṃ khyākareyyaṃ: yaṃ kho āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha, yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yā saññā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yā saṃkhārā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññayittha, imesaṃ kho āvuso, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. 
 +
 +<span bjt_page #bjt.070>[BJT page 070]</span>  
 +
 +Yaṃ kho āvuso, rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati, vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññatatthaṃ, paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ, paññāyissati. Ye saṃkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ, paññāyissati. Viññāṇaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho āvuso dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati. 
 +
 +Yaṃ kho āvuso, rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā <span pts_page #pts.040>[PTS page 040]</span> vedanā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati, yā saññā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati. Yā saṃkhārā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati.Yaṃ viññāṇaṃ chātaṃ pātubhūtaṃ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyanti. 
 +
 +Sādhu sādhu ānanda, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaṃ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ, paññāyittha. Uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaṃ paññāyati. Yā saññā atītaṃ niruddhā vipariṇatā, tassa yā saññā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Ye saṃkhārā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. 
 +
 +Yaṃ kho ānanda, rūpaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Ye saṃkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. 
 +
 +Yaṃ kho ānanda, rūpaṃ jātaṃ pātubhutaṃ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhutā tassa uppādo paññāyati, vayo paññāti, ṭhitassa aññathattaṃ paññāyati. Yā saññā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Ye saṃkhārā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yaṃ viññāṇaṃ jātaṃ pātubhutaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda, evaṃ khyākareyyāsīti. 
 +
 +1. 1. 4. 7\\
 +Paṭhama anudhamma suttaṃ
 +
 +39. Sāvatthiyaṃ:\\
 +Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti. 
 +
 +Yaṃ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya nibbidābahulo vihareyya, saṃkhāresu nibbidā bahulo vihareyya, viññāṇe nibbidābahulo vihareyya, 
 +
 +<span bjt_page #bjt.072>[BJT page 072]</span>  \\
 +So rūpe nibbidābahulo viharanto <span pts_page #pts.041>[PTS page 041]</span> vedanāya nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti.Saññaṃ parijānāti,saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ, parimuccati rūpamhā, parimuccati vedanāya,parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti. 
 +
 +So rūpe nibbidābahulo viharanto saññāya nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti.Saṅkhāre parijānāti,viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti. 
 +
 +So rūpe nibbidābahulo viharanto saṃkhāresu nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti. 
 +
 +So rūpe nibbidābahulo viharanto viññāṇe nibbidā bahulo viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti. 
 +
 +1. 1. 4. 8\\
 +Dutiya anudhamma suttaṃ
 +
 +40. Sāvatthiyaṃ:\\
 +Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:
 +
 +Yaṃ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto,rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññaṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati,jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati\\
 +Dukkhasmāti vadāmiti. 
 +
 +Yaṃ rūpe aniccānupassī vihareyya, saññāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto, rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti. Saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya parimuccati saṃkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti. 
 +
 +Yaṃ rūpe aniccānupassī vihareyya, saṃkhāresu vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto rūpaṃ parijānāti,vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti. 
 +
 +Yaṃ rūpe aniccānupassī vihareyya, viññāṇe aniccānupassī vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto, viññaṇe aniccānupassī viharanto rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā,parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti. 
 +
 +1. 1. 4. 9\\
 +Tatiya anudhamma suttaṃ
 +
 +41. Sāvatthiyaṃ:\\
 +Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:
 +
 +Yaṃ rūpe dukkhānupassī vihareyya, vedanāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati. Viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti. 
 +
 +Yaṃ rūpe dukkhānupassī vihareyya, saññāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti. 
 +
 +Yaṃ rūpe dukkhānupassī vihareyya, saṃkhāresu dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto saṃkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati saṃkhāre parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti. 
 +
 +Yaṃ rūpe dukkhānupassī vihareyya, viññāṇe dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanetā saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +<span bjt_page #bjt.074>[BJT page 074]</span>  
 +
 +1.1.4.10. \\
 +Catuttha anudhamma suttaṃ
 +
 +42. Sāvatthiyaṃ:\\
 +Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:
 +
 +Yaṃ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā.Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +Yaṃ rūpe anattānupassī vihareyya, saññāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati, parimuccati viññāṇamhā.Parimaccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +Yaṃ rūpe anattānupassī vihareyya, saṃkhāresu anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto,saññāya anattānupassī viharanto saṃkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ saṃkhāre parijānaṃ parimuccati rūpamhā vedanāya parimuccati saññāya parimuccati saṅkharehi parimuccati parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +Yaṃ rūpe anattānupassī vihareyya, viññāṇe anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, vedanāya parimuccati,saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +Natumhākavaggo catuttho
 +
 +Tassuddānaṃ:
 +
 +<span pts_page #pts.042>[PTS page 042]</span> na tumhākena dve vuttā bhikkhuhi apare duve\\
 +Ānandena duve vuttā anudhammehi dve dukāti. 
 +
 +<span bjt_page #bjt.076>[BJT page 076]</span> 
 +
 +5. Attadīpavaggo\\
 +1. 1. 5. 1
 +
 +Attadīpa suttaṃ \\
 +43. Sāvatthiyaṃ:\\
 +Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā. \\
 +Attadīpānaṃ bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ, yoniyeva upaparikkhitabbā1- "kiñjātikā sokaparidevadukkhadomanassupāyāsā. Kiṃpahotikā"ti. 
 +
 +Kiñjātikā ca bhikkhave, sokaparidevadukkhadomanassupāyāsā: kiṃpahotikā:
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ. Attani vā vedanaṃ,vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ. Attani vā saññaṃ, saññāya vā attānaṃ. Tassa sā saññā vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ. Attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Tassa te saṃkhārā vipariṇamanti, aññathā honti. Tassa saṃkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. 
 +
 +Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. <span pts_page #pts.043>[PTS page 043]</span> tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. \\
 +1. Upaparikkhitabbo - sīmu. 
 +
 +<span bjt_page #bjt.078>[BJT page 078]</span>  
 +
 +Rūpassa tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati. 
 +
 +Vedanā tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati. 
 +
 +Saññāya tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati. 
 +
 +Saṃkhārānaṃ tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce saṃkhārā etarahi ca sabbe saṃkhārā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati. 
 +
 +Viññāṇassa tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu 'tadaṅganibbuto"ti vuccati. 
 +
 +1. 1. 5. 2\\
 +Paṭipadā suttaṃ
 +
 +44. Sāvatthiyaṃ:\\
 +<span pts_page #pts.044>[PTS page 044]</span> sakkāyasamudayagāminiñca vo bhikkhave, paṭipadaṃ desissāmi, sakkāyanirodhagāminiñca paṭipadaṃ, taṃ suṇatha sādhukaṃ \\
 +Manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca. \\
 +Katamā ca bhikkhave, sakkāyasamudayagāminī paṭipadā:
 +
 +Idha bhikkhave. Assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ. Attani vā vedanaṃ, vedanāya vā attānaṃ, 
 +
 +<span bjt_page #bjt.080>[BJT page 080]</span>  
 +
 +Saññaṃ attato samanupassati, saññaṃ vā attānaṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ, saṅkhāre attato samanupassati,saṅkhāraṃ vā attānaṃ, attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sakkāyasamudayagāminīpaṭipadāti. Itihidaṃ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha attho. 
 +
 +Katamā ca bhikkhave, sakkāyanirodhagāminī paṭipadā: 
 +
 +Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati,na rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ,na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ, na vedanasmiṃ vā attānaṃ, na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ na attani vā saññaṃ, na saññasmiṃ vā attānaṃ.Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ,na attani vā saṅkhāraṃ, na saṅkhārasmiṃ vā attānaṃ.Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati bhikkhave, \\
 +Sakkāyasamudayagāminīpaṭipadā sakkāyanirodhagāminī paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha atthoti. 
 +
 +Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, saññā attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho. 
 +
 +Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, saṃkhāre attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho. 
 +
 +Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho. 
 +
 +1. 1. 5. 3\\
 +Paṭhama aniccatā suttaṃ
 +
 +45. Sāvatthiniyaṃ:\\
 +Rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ <span pts_page #pts.045>[PTS page 045]</span> yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati, vimuccati anupādāya āsavehi. Vedanā aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ\\
 +Sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi. 
 +
 +Saññā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi. 
 +
 +Saṃkhārā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi. 
 +
 +Viññāṇaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi. 
 +
 +Rūpadhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi, vedanādhātuyā ce bhikkhave bhikkhuno cittaṃ caīrattaṃ vimuttaṃ hoti anupādāya āsavehi, saññādhātuyā ce bhikkhave bhikkhuno cittaṃ saṃkhāradhātuyā ce bhikkhave bhikkhuno viññāṇadhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati, "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti. 
 +
 +<span bjt_page #bjt.082>[BJT page 082]</span>  \\
 +1. 1. 5. 4\\
 +Dutiya aniccatā suttaṃ
 +
 +46. Sāvatthiyaṃ
 +
 +Rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, neso'hamasmi, na me so attā"taī. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappañañāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhīnaṃ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti. Vedanā aniccā yadaniccaṃ yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Pubbantānudiṭṭhitaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti. 
 +
 +Vedanā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, neso'hamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti. 
 +
 +Saññā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti. 
 +
 +Saṅkhārā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati <span pts_page #pts.046>[PTS page 046]</span> aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti. 
 +
 +Viññāṇaṃ bhikkhave aniccaṃ,yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama neso 'hamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati,aparitassaṃ paccattaṃyeva parinibbāyati."Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti.
 +
 +1. 1. 5. 5 Samanupassanā suttaṃ
 +
 +47. Sāvatthiyaṃ:\\
 +Ye hi keci bhikkhave, samaṇāvā brahmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti, sabbe te pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ. 
 +
 +Katame pañca:
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attati vā rūpaṃ, rūpasmiṃ vā attānaṃ, 
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attati vā vedanaṃ,vedanasmiṃ vā attānaṃ, 
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ. 
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saṅkhāre attato samanupassati saṅkharāvantaṃ vā attānaṃ attati vā saṅkhāraṃ,saṅkhārasmiṃ vā attānaṃ, 
 +
 +Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attati vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
 +
 +<span bjt_page #bjt.084>[BJT page 084]</span>  
 +
 +Iti ayañceva samanupassanā asmīti cassa avigataṃ hoti. Asmīti kho pana bhikkhave avigate, pañcannaṃ indriyānaṃ avakkanti hoti: cakkhunadriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi bhikkhave mano atthi dhammā, atthi avijjādhātu avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa asmīti'pissa hoti, ayamahamasmīti'pissa hoti bhavissanti pi'ssa hoti, rūpī bhavissanti'pissa hoti, arūpī bhavissanti'pissa hoti. Saññī bhavissanti'pissa hoti, asañañī bhavissanti'pissa hoti. Nevasaññīnāsañañī bhavissanti'pissa hoti. 
 +
 +<span pts_page #pts.047>[PTS page 047]</span> tiṭṭhanti kho pana bhikkhave, tattheva pañcindriyāni, athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati, tassa avijjāvirāgā vijjuppādā asmīti'pissa na hoti. Ayamahamasmiti'pissa na hoti, bhavissanti'pissa na hoti, na bhavissanti'pissa na hoti, saññī bhavissanti'pissa na hoti, asaññī bhavissanti'pissa na hoti, nevasaññīnāsaññi bhavissanti' pissa na hotīti. 
 +
 +1. 1. 5. 6\\
 +Khandha suttaṃ
 +
 +48. Sāvatthiyaṃ\\
 +Pañca ca bhikkhave, khandhe desissāmi, pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti  evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca.
 +
 +Katame ca bhikkhave, pañcakkhandhā: yaṃ kiñci bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. 
 +
 +Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati vedanakkhandho.
 +
 +Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati saññākkhandho.
 +
 +Ye keci saṃkhārā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati saṅkhārakkhandho.
 +
 +Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave, pañcakkhandhā. 
 +
 +Katame ca bhikkhave, pañcakkhandhā: yaṃ kiñci bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādānīyaṃ, ayaṃ vuccati rūpūpādānakkhandho. 
 +
 +<span bjt_page #bjt.086>[BJT page 086]</span>  
 +
 +Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ, ayaṃ vuccati vedanūpādānakkhadho. 
 +
 +Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati saññūpādānakkhadho. 
 +
 +Ye keci saṃkhārā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati saṅkhārūpādānakkhandho. 
 +
 +<span pts_page #pts.048>[PTS page 048]</span> yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati viññāṇūpādānakkhandho. 
 +
 +Ime vuccanti bhikkhave, pañcupādānakkhandhāti. 
 +
 +1. 1. 5. 7\\
 +Paṭhamasoṇa suttaṃ
 +
 +49. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca:
 +
 +Ye hi keci soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti, sadisohamasmīti vā samanupassanti, hīnohamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyohamasmīti vā samanupassanti, sadiso 'hamasmīti vā samanupassanti, hino'hamasmīti vā samanupassanti. Kimaññatra yathābhūtassa adassanā. Aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccehi saṃkhārehi dukkhehi vipariṇāmadhammehi seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti vā samanupassanti sadiso' hamasmīti vā samanupassanti, hīno' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. 
 +
 +Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, <span pts_page #pts.049>[PTS page 049]</span> hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā. 
 +
 +Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā. 
 +
 +Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saṃkhārā dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā. 
 +
 +Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā. 
 +
 +Taṃ kimmaññasi soṇa, rūpaṃ niccaṃ vā aniccaṃ cāti?\\
 +Aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti?\\
 +Dukkhaṃ bhantena, 
 +
 +<span bjt_page #bjt.088>[BJT page 088]</span>  
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ\\
 +Etaṃ mama, eso'hamasmi, eso me attā'ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccā vā aniccā vāti?
 +
 +Aniccā bhante, 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti?
 +
 +No heṃ bhante. 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attā'ti?
 +
 +No hetaṃ bhante, 
 +
 +Saṃkhārā niccā vā aniccā vāti?
 +
 +Aniccā bhante, 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti?
 +
 +No heṃ bhante. 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, eso'hamasmi, eso me attāti?
 +
 +No hetaṃ bhante. 
 +
 +Tasmātiha soṇa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ mama, neso'hamasmi, na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yā keci saṃkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ "netaṃ mama neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ <span pts_page #pts.050>[PTS page 050]</span> ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama neso'hamasmi, na me so attā"ti. Eyametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ soṇa, sutavā ariyasāvako rūpasmi'mpi nibbindati, vedanāya'pi nibbindati. Saññāya'pi nibbindati, saṃkhāresu'pi nibbindati viññāṇasmi'mpi nibbindati. Nibbindaṃ virajjati, cirāgā vimuccati, vimuttasmīṃ vimuttamiti ñāṇaṃ hoti. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti. 
 +
 +<span bjt_page #bjt.090>[BJT page 090]</span>  \\
 +1. 1. 5. 8\\
 +Dutiya soṇa suttaṃ
 +
 +50. \\
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca:
 +
 +Ye keci soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti rūpasamudayaṃ nappajānanti rūpanirodhaṃ nappajānanti rūpanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vāsamaṇasammatā brāhmaṇesu vā brāhmaṇasammatā,na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye keci soṇa, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti vedanāsamudayaṃ nappajānanti vedanānirodhaṃ nappajānanti vedanānirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye keci soṇa, samaṇā vā brāhmaṇā vā saññaṃ nappajānanti saññāsamudayaṃ nappajānanti saññānirodhaṃ nappajānanti saññānirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti saṅkhāra samudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti, na mete soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 +
 +Ye ca kho keci soṇa, samaṇā vā brahmaṇā vā rūpaṃ pajānanti rūpasamudayaṃ pajānanti rūpanirodhaṃ pajānanti rūpanirodhāgāminiṃ paṭipadaṃ pajānanti, te kho soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañecava brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti vedanāsamudayaṃ pajānanti vedanānirodhaṃ pajānanti vedanānirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saññaṃ pajānanti saññāsamudayaṃ pajānanti saññānirodhaṃ pajānanti saññānirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre <span pts_page #pts.051>[PTS page 051]</span> pajānanti saṅkhārasamudayaṃ pajānanti saṅkhāranirodhaṃ pajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti viññāṇasamudayaṃ pajānanti viññāṇanirodhaṃ pajānanti viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā, te ca panāyasmanetā sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 +
 +1. 1. 5. 9\\
 +Paṭhama nandikkhaya suttaṃ
 +
 +51. Sāvatthiyaṃ\\
 +Aniccaññeva bhikkhave, bhikkhu rūpaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammāpassaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. 
 +
 +Aniccaññeva bhikkhave, bhikkhu vedanaṃ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. 
 +
 +Aniccaññeva bhikkhave, bhikkhu saññaṃ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. 
 +
 +Aniccaññeva bhikkhave, bhikkhu saṃkhāre aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. 
 +
 +Aniccaññeva bhikkhave, bhikkhu viññāṇaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatīti. 
 +
 +<span bjt_page #bjt.092>[BJT page 092]</span>  \\
 +1. 1. 5. 10\\
 +Dutiya nandikkhaya suttaṃ
 +
 +52. Sāvatthitayaṃ\\
 +<span pts_page #pts.052>[PTS page 052]</span> rūpaṃ bhikkhave. Yoniso manasi karotha, rūpāniccatañca yathābhūtaṃ samanupassatha, rūpaṃ bhikkhave, bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati. 
 +
 +Vedanaṃ bhikkhave, yoniso manasikarotha, vedanāniccatañca yathābhūtaṃ samanupassatha. Vedanaṃ bhikkhave bhikkhu yoniso manasikaronto vedanāniccatañca yathābhūtaṃ samanupassanto vedanasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati. 
 +
 +Saññaṃ bhikkhave, yoniso manasikarotha, saññāniccatañca yathābhūtaṃ samanupassatha. Saññaṃ bhikkhave bhikkhu yoniso manasikaronto saññāniccatañca yathābhūtaṃ samanupassanto saññasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati. 
 +
 +Saṃkhāre bhikkhave, yoniso manasikarotha, saṅkhāraniccatañca yathābhūtaṃ samanupassatha. Saṅkhāraṃ bhikkhave bhikkhu yoniso manasikaronto saṅkhāraniccatañca yathābhūtaṃ samanupassanto saṅkhārasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati. 
 +
 +Viññāṇaṃ bhikkhave, yoniso manasikarotha, viññāṇāniccatañca yathābhūtaṃ samanupassatha. Viññāṇaṃ bhikkhave bhikkhu yoniso manasikaronto viññāṇāniccatañca yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccatīti. 
 +
 +Attadīpavaggo pañcamo
 +
 +Tassuddānaṃ:
 +
 +Attadīpā paṭipadā - dve ca honti aniccatā\\
 +Samanupassanā khandhā dve soṇā dve nandikkhayena cāti. 
 +
 +Mulapaṇṇāsakaṃ samattaṃ
 +
 +Tassa mūlapaṇṇāsakassa vagguddānaṃ:
 +
 +<span pts_page #pts.053>[PTS page 053]</span> nakulapitā anicco ca - bhāro na tumhākena ca attadīpena paññāsaṃ - paṭhamaṃ tena vuccatīti. 
 +
 +<span bjt_page #bjt.094>[BJT page 094]</span>  
 +
 +2. Majjhimapaṇṇāsako\\
 +1. Upayavaggo\\
 +1. 2. 1. 1\\
 +Upaya suttaṃ
 +
 +53. Sāvatthiyaṃ:\\
 +Upayo bhikkhave, avimutto, anupayo vimutto, rūpūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyya, 
 +
 +Upayo bhikkhave, avimutto, anupayo vimutto, vedanūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, vedanārammaṇaṃ vedanappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ 
 +
 +Upayo bhikkhave, avimutto, anupayo vimutto, saññūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saññārammaṇaṃ saññappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyya,
 +
 +Upayo bhikkhave, avimutto, anupayo vimutto, saṃkhārūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyya. 
 +
 +Yo bhikkhave evaṃ vadeyya: ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati. 
 +
 +Rūpadhātuyā ce bhikkhave, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, saṃkhāradhātuyā ce bhikkhave bhikkhuno rāgassa pahino hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave, bhikkhunā rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, tadappatiṭṭaṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhi saṅkhacca <span pts_page #pts.054>[PTS page 054]</span> vimuttaṃ, vimuttattā ṭhitaṃ ṭhitattā santusitaṃ, santusitattā na paritassati aparitassaṃ paccattaṃ yeva parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti. 
 +
 +1. 2. 1. 2\\
 +Khīja suttaṃ
 +
 +52. Sāvatthiyaṃ:
 +
 +Pañcamāni bhikkhave khījajātāni, katamāni pañca: mūla bījaṃ khandhakhījaṃ eḷubījaṃ aggabījaṃ bījabījañceva pañcamaṃ. Imāni cassu bhikkhave pañca khīja jātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāyīni sukhasayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca khījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyanti. 
 +
 +<span bjt_page #bjt.096>[BJT page 096]</span>  
 +
 +No hetaṃ bhante. 
 +
 +Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vātātapahatāni asārādāyīni na sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti?
 +
 +No hetaṃ bhante, 
 +
 +Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bijajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti?
 +
 +Evaṃ bhante, 
 +
 +Seyyathāpi bhikkhave paṭhavidhātu evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā seyyathāpi bhikkhave āpodhātu evaṃ nandirāgo daṭṭhabbo. Seyyathāpi bhikkhave pañca bijajātāni evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ. 
 +
 +Rūpūpayaṃ bhikkhave viññāṇaṃ tiṭṭhamānaṃ <span pts_page #pts.055>[PTS page 055]</span> tiṭṭheyya. Rūpārammaṇaṃ rūpappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya, vedanūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Vedanārammaṇaṃ vedanappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya ,saññūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Saññārammaṇaṃ saññappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya, saṅkhārūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya, 
 +
 +Yo bhikkhave evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati. 
 +
 +Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +<span bjt_page #bjt.098>[BJT page 098]</span>  \\
 +1. 2. 1. 3\\
 +Udāna suttaṃ
 +
 +55. Sāvatthiyaṃ:\\
 +Tatra kho bhagavā udānaṃ udānesi "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatīti evaṃ <span pts_page #pts.056>[PTS page 056]</span> vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānī"ti. 
 +
 +Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "yathākathaṃ pana bhante, no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatīti, evaṃ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānī"ti?
 +
 +Idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, cīññāṇasmiṃ vā attaṃnaṃ. 
 +
 +So aniccaṃ rūpaṃ 'aniccaṃ rūpa'nti yathābhūtaṃ nappajānāti aniccaṃ vedanā 'aniccā vedanā'ti yathābhūtaṃ nappajānāti. Aniccaṃ saññaṃ'aniccā saññā'ti yathābhūtaṃ nappajānāti. Anicce saṃkhāre aniccā saṃkhārā'ti yathābhūtaṃ nappajānāti. Aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇa'nti yathābhūtaṃ nappajānāti. 
 +
 +Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ nappajānāti. Dukkhaṃ vedanaṃ 'dukkhā vedanā'ti yathābhūtaṃ nappajānāti. Dukkhaṃ saññaṃ 'dukkhā saññā'ti yathābhūtaṃ nappajānāti. Dukkhe saṃkhāre 'dukkhā saṃkhārā'ti yathābhūtaṃ nappajānāti. Dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti. 
 +
 +Anattaṃ rūpaṃ 'anattaṃ rūpanti yathābhūtaṃ nappajānāti. Anattaṃ vedanaṃ 'anattā vedanā'ti yathābhūtaṃ nappajānāti. Anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ na ppajānāti. Anatte saṃkhāre 'anattā saṃkhārā'ti yathābhūtaṃ nappajānāti. Anattaṃ viññāṇaṃ 'anattaṃ viññāṇanti yathābhūtaṃ nappajānāti. 
 +
 +Saṃkhataṃ rūpaṃ 'saṃkhataṃ rūpa'nti yathābhūtaṃ nappajānāti. Saṃkhataṃ vedanaṃ 'saṃkhatā vedanā'ti yathābhūtaṃ nappajānāti. Saṃkhataṃ saññaṃ 'saṃkhatā saññā'ti yathābhūtaṃ nappajānāti. Saṃkhate saṃkhāre 'saṅkhatā saṃkhārā'ti yathābhūtaṃ nappajānāti. Saṃkhataṃ viññāṇaṃ 'saṃkhataṃ viññāṇanti yathābhūtaṃ nappajānāti. \\
 +<span bjt_page #bjt.100>[BJT page 100]</span>  
 +
 +Rūpaṃ vibhavissatīti yathābhūtaṃ nappajānāti. Vedanā vibhavissatīti yathābhūtaṃ nappajānāti. Saññā vibhavissatīti yathābhūtaṃ nappajānāti. Saṃkhārā vibhavissantīti yathābhūtaṃ nappajānāti. Viññāṇaṃ vibhavissatīti yathābhūtaṃ nappajānāti. 
 +
 +<span pts_page #pts.057>[PTS page 057]</span> sutvā ca kho bhikkhu, 1- ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ, saññā attato samanupassati, na saññāvanantaṃ vā attānaṃ, na attani vā saññaṃ na saññāya vā attānaṃ, saṃkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre attānaṃ, na saṃkhāresu vā attānaṃ, na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ, 
 +
 +So aniccaṃ rūpaṃ 'aniccaṃ rūpanti' yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ 'aniccā vedanā'ti yathābhutaṃ pajānāti. Aniccaṃ saññaṃ 'aniccā saññāya'ti yathābhūtaṃ pajānāti. Anicce saṃkhāre 'aniccā saṃkhārā'ti yathābhūtaṃ pajānāti. 
 +
 +Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ pajānāti. Dukkhaṃ vedanaṃ 'dukkhā vedanā'ti yathābhūtaṃ pajānāti. Dukkhaṃ saññaṃ 'dukkhā saññā'ti yathābhūtaṃ pajānāti. Dukkhe saṃkhāre 'dukkhā saṃkhārā'ti yathābhūtaṃ pajānāti. Dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Anattaṃ rūpaṃ anattaṃ rūpa'nti yathābhūtaṃ pajānāti. Anattaṃ vedanaṃ 'anattā vedanā'ti yathābhūtaṃ pajānāti. Anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ pajānāti. Anatte saṃkhāre anatte saṃkhāre'ti yathābhūtaṃ pajānāti. Anattaṃ viññāṇaṃ 'anattaṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Saṃkhataṃ rūpaṃ 'saṃkhataṃ rūpanti yathābhūtaṃ pajānāti. Saṃkhataṃ vedanaṃ saṃkhataṃ vedananti yathābhūtaṃ pajānāti. Saṃkhataṃ saññaṃ 'saṃkhataṃ saññaṃ'ti yathābhūtaṃ pajānāti. Saṃkhate saṃkhāre 'saṃkhatā saṃkhārā'ti yathābhūtaṃ pajānāti. Saṃkhataṃ viññāṇaṃ 'saṃkhataṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti. Vedanā vibhavissatīti yathābhūtaṃ pajānāti. Saññā vibhavissatīti yathābhūtaṃ pajānāti. Saṃkhārā vibhavissantīti yathābhūtaṃ pajānāti. Viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti. 
 +
 +So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saṃkhārānaṃ vibhavā. Viññāṇassa vibhavā evaṃ kho bhikkhu "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissati, na me bhavissatī"ti, evaṃ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānīti?
 +
 +Evaṃ vimuccamāno bhante, bhikkhu jindeyyorambhāgiyāni saṃyojanānīti. 
 +
 +1. Bhikkhave - sīmu. 
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  
 +
 +"Kathaṃ pana bhante, jānato kathaṃ pana passato anantarā āsavānaṃ khayo hotī"ti?
 +
 +Idha bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati, tāso heso bhikkhu, assutavato puthujjanassa "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatī'ti. 
 +
 +Sutavā ca kho bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati. Na heso bhikkhu, tāso sutavato ariyasāvakassa no cassaṃ, no ca me siyā, na bhavissati. Na me bhavissati.
 +
 +<span pts_page #pts.058>[PTS page 058]</span> \\
 +Rūpūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. \\
 +Vedanūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, vedanārammaṇaṃ vedanāppatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. \\
 +Saññupayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saññārammaṇaṃ saññappatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. \\
 +Saṃkhārūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. 
 +
 +Yo bhikkhu, 1- evaṃ vadeyya: ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati. 
 +
 +Rūpadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saṃkhārādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti, viññāṇadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ. Vimuttattā ṭhitaṃ ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaṃ yeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ kho bhikkhu, jānato evaṃ passato anantarā āsavānaṃ khāyo hotīti. 
 +
 +1. 2. 1. 4\\
 +Upādāna parivatta suttaṃ
 +
 +56. Sāvatthiyaṃ\\
 +Pañcime bhikkhave, upādānakkhandhā, katame pañca: seyyathīdaṃ: rūpūpādānakkhandho, <span pts_page #pts.059>[PTS page 059]</span> vedanūpādākkhandho, saññūpādānakkhandho, saṃkhārūpādānakkhandho, viññāṇūpādānakkhandho, yāvakīvañcāhaṃ bhikkhave, ime pañcupādānakkhandhe catuparivattaṃ 2- yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ
 +
 +1. So bhikkhu - sīmu\\
 +2. Catuparivaṭṭaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  
 +
 +Sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca khohaṃ bhikkhave, ime pañcupādānakkhandhe catuparivattaṃ yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. 
 +
 +Kathaṃ catuparivattaṃ 1-:
 +
 +Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ, rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ, vedanaṃ abbhaññāsiṃ, vedanāsamudayaṃ abbhaññāsiṃ, vedanānirodhaṃ abbhaññāsiṃ, vedanānirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Saññaṃ abbhaññāsiṃ,saññāsamudayaṃ abbhaññāsiṃ, saññānirodhaṃ abbhaññāsiṃ, saññānirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Saṃkhāre abbhaññāsiṃ, saṅkhārasamudayaṃ abbhaññāsiṃ, saṃkhāranirodhaṃ abbhaññāsiṃ, saṃkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. 
 +
 +Katamañca bhikkhave, rūpaṃ:
 +
 +Cattaro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammā kammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. 
 +
 +Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpaṃ nirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā2, ye supaṭipannā. Te imasmiṃ dhammavinaye gādhanti. 
 +
 +Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpaṃ nirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya. 
 +
 +Katamā ca bhikkhave, vedanā:
 +
 +Chayime ca bhikkhave, <span pts_page #pts.060>[PTS page 060]</span> vedanākāyā: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā ayaṃ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāmīni paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammā kammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
 +
 +1. Catuparivaṭṭaṃ - machasaṃ\\
 +2. Suppaṭipannā - sīmu, machasaṃ. 
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  
 +
 +Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā. Ye supaṭipannā, te imasmiṃ dhammavinaye gādhanti. 
 +
 +Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya. 
 +
 +Katamā ca bhikkhave, saññā:
 +
 +Chayime bhikkhave, saññākāyā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā, ayaṃ vuccati bhikkhave, saññā. Phassasamudayā saññāsamudayo, phassanirodhā saññānirodho, ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminīpaṭipadā: seyyathidaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. 
 +
 +Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya evaṃ saññāsamudayaṃ abhiññāya evaṃ saññānirodhaṃ abhiññāya evaṃ saññānirodhagāminiṃ paṭipadaṃ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya. 
 +
 +Katame ca bhikkhave, saṃkhārā:
 +
 +Chayime bhikkhave, cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā, ime vuccanti bhikkhave, saṃkhārā. Phassasamudayā saṃkhārasamudayo, phassanirodhā saṃkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṃkhāranirodhagāminī paṭipadā: seyyathīdaṃ:sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
 +
 +Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṃkhāre abhiññāya evaṃ saṃkhārāsamudayaṃ abhiññāya evaṃ saṃkhāranirodhaṃ abhiññāya evaṃ saṃkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṃkhārāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya. 
 +
 +Katamā ca bhikkhave, viññāṇaṃ:
 +
 +Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ, ghānaviññāṇaṃ jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā: seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
 +
 +Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā <span pts_page #pts.061>[PTS page 061]</span> virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā, te imasmiṃ dhammavinaye gādhanti. 
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  
 +
 +Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā ye suvimuttā te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāyāti. 
 +
 +1. 2. 1. 5\\
 +Sattaṭṭhāna suttaṃ
 +
 +57. Sāvatthiyaṃ:\\
 +Sattaṭṭhānakusalo bhikkhave, bhikkhu .Tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti. 
 +
 +Kathañca bhikkhave, bhikkhu sattaṭṭhānakusalo hoti:
 +
 +<span pts_page #pts.062>[PTS page 062]</span> idha bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti, rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti. 
 +
 +Vedanaṃ pajānāti, vedanāsamudayaṃ pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti, vedanāya assādaṃ pajānāti, vedanāya ādīnavaṃ pajānāti, vedanāya nissaraṇaṃ pajānāti. 
 +
 +Saññaṃ pajānāti, saññāsamudayaṃ pajānāti, saññānirodhaṃ pajānāti, saññānirodhagāminiṃ paṭipadaṃ pajānāti, saññāya assādaṃ pajānāti, saññāya ādīnavaṃ pajānāti, saññāya nissaraṇaṃ pajānāti. 
 +
 +Saṃkhāre pajānāti, saṃkhārasamudayaṃ pajānāti, saṃkhārānirodhaṃ pajānāti, saṃkhārānirodhagāminiṃ paṭipadaṃ pajānāti, saṃkhārānaṃ assādaṃ pajānāti, saṃkhārānaṃ ādīnavaṃ pajānāti, saṃkhārānaṃ nissaraṇaṃ pajānāti. 
 +
 +Viññāṇaṃ pajānāti, viññaṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti, viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti. 
 +
 +Katamañca bhikkhave, rūpaṃ:
 +
 +Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati bhikkhave rūpaṃ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ. 
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  
 +
 +Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ rūpassa assādaṃ abhiññāya evaṃ rūpassa ādīnavaṃ abhiññāya evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā te imasmiṃ dhammavinaye gādhanti. 
 +
 +Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ rūpassa assādaṃ abhiññāya evaṃ rūpassa ādīnavaṃ abhiññāya evaṃ rūpassa <span pts_page #pts.063>[PTS page 063]</span> nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā, ye suvimuttā te kevalino, ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. 
 +
 +Katamā ca bhikkhave, vedanā:
 +
 +Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā, manosamphassajā vedanā ayaṃ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammaājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo, yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo, yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. 
 +
 +Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ vedanāya assādaṃ abhiññāya evaṃ vedanāya ādīnavaṃ abhiññāya evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā. Te supaṭipannā, ye supaṭipannā te imasmiṃ dhammavinaye gādhanti. 
 +
 +Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ vedanāya assādaṃ abhiññāya evaṃ vedanāya ādīnavaṃ abhiññāya evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. 
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  
 +
 +Katamā ca bhikkhave saññā:
 +
 +Chayive bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā. Ayaṃ vuccati bhikkhave, saññā.
 +
 +Ye ca kho keci bhikkhave,samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya evaṃ saññāsamudayaṃ abhiññāya evaṃ saññā nirodhaṃ abhiññāya evaṃ saññānirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ saññāya assādaṃ abhiññāya evaṃ saññāya ādīnavaṃ abhiññāya evaṃ saññāya nissaraṇaṃ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
 +
 +Katame ca bhikkhave, saṅkhārā:
 +
 +Chayime bhikkhave cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā. Ime vuccanti bhikkhave saṅkhārā.
 +
 +Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya evaṃ saṅkhārasamudayaṃ abhiññāya evaṃ saṅkhāra nirodhaṃ abhiññāya evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ saṅkhārassa assādaṃ abhiññāya evaṃ saṅkhāre ādīnavaṃ abhiññāya evaṃ saṅkhārassa nissaraṇaṃ abhiññāya saṅkhārassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino.Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
 +
 +[Pts is not possible to place as -pe- is not correct yet.] \\
 +<span pts_page #pts.064>[PTS page 064]</span> 
 +
 +Katamañca bhikkhave, viññāṇaṃ: 
 +
 +Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghāṇaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviñañāṇaṃ, manoviññāṇaṃ, idaṃ vuccati bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāmādhi. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ.
 +
 +Ye hi keci bhikkhave,samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāyaṃ evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ viññāṇassa assādaṃ abhiññāya evaṃ viññāṇassa ādīnavaṃ abhiññāya evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti. 
 +
 +<span pts_page #pts.065>[PTS page 065]</span> ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ viññāṇassa assādaṃ abhiññāya evaṃ viññāṇassa ādīnavaṃ abhiññāya evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhāanupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino, ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho bhikkhave, bhikkhu sattaṭṭhānakusalo hoti. 
 +
 +Kathañca bhikkhave, bhikkhu tividhūpaparikkhī hoti:
 +
 +Idha bhikkhave, bhikkhu dhātuso upaparikkhati. Āyatanaso upaparikkhati. Paṭiccasamuppādaso upaparikkhati, evaṃ kho bhikkhave, bhikkhu tividhūpaparikkhī hoti
 +
 +Sattaṭṭhānakusalo bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhamma vinaye kevalī vusitavā uttamapurisoti vuccatīti. 
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  
 +
 +1. 2. 1. 6\\
 +Sambuddha suttaṃ
 +
 +58. Sāvatthiyaṃ:\\
 +Tathāgato bhikkhave, arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati. 
 +
 +Tathāgato bhikkhave, arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto vedanāya nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati. 
 +
 +Tathāgato bhikkhave, arahaṃ sammāsambuddho saññāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saññāya nibbidā virāgā <span pts_page #pts.066>[PTS page 066]</span> nirodhā anupādā vimutto 'paññāvimutto'ti vuccati. 
 +
 +Tathāgato bhikkhave, arahaṃ sammāsambuddho saṃkhārānaṃ nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati. 
 +
 +Tathāgato bhikkhave, arahaṃ sammāsambuddho viññāṇassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati. 
 +
 +Tatra bhikkhave, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti?
 +
 +Bhagavaṃmūlakā no bhantena, dhammā bhagavaṃnettikā bhagavaṃpaṭi saraṇā, sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. 
 +
 +Tena hi bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 +
 +Tathāgato bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā. Asañjātassa maggassa sañjanetā. Anakkhātassa maggassa akkhātā. Maggaññu maggavidu maggakovido, maggānugā ca bhikkhave, etarahi sāvakā viharanti, pacchā samannāgatā. 
 +
 +Ayaṃ kho bhikkhave, viseso ayaṃ adhippāyo, idaṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti. 
 +
 +1. 2. 1. 7\\
 +Pañcavaggiya suttaṃ
 +
 +59. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi, "bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  
 +
 +Rūpaṃ bhikkhave, anattā, rūpañca hidaṃ bhikkhave, attā abhavissa nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati. Na ca labbhati rūpe "evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti. 
 +
 +Vedanā bhikkhave, anattā, vedanañca hidaṃ bhikkhave, attā abhavissa nayidaṃ vedanaṃ ābādhāya saṃvatteyya, labbhetha <span pts_page #pts.067>[PTS page 067]</span> ca vedanā "evaṃ me vedanā hotu, evaṃ me vedanaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, vedanaṃ anattā, tasmā vedanaṃ ābādhāya saṃvattati. Na ca labbhati vedanā "evaṃ me vedanaṃ hotu, evaṃ me vedanaṃ mā ahosī"ti. 
 +
 +Saññā bhikkhave, anattā, saññañca hidaṃ bhikkhave, attā abhavissa nayidaṃ saññaṃ ābādhāya saṃvatteyya, labbhetha ca saññā "evaṃ me saññā hotu, evaṃ me saññaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, saññaṃ anattā, tasmā saññaṃ ābādhāya saṃvattati. Na ca labbhati saññe "evaṃ me saññā hotu, evaṃ me saññaṃ mā ahosī"ti. 
 +
 +Saṃkhārā bhikkhave, anattā, saṃkhārañca hidaṃ bhikkhave, attā abhavissa nayidaṃ saṃkhāraṃ ābādhāya saṃvatteyya, labbhetha ca saṃkhārā "evaṃ me saṃkhāraṃ hotu, evaṃ me saṃkhāraṃ mā ahosī'ti. Yasmā ca kho bhikkhave, saṃkhāraṃ anattā, tasmā saṃkhāraṃ ābādhāya saṃvattati. Na ca labbhati saṃkhāre "evaṃ me saṃkhāraṃ hotu, evaṃ me saṃkhāraṃ mā ahosī"ti. 
 +
 +Viññāṇaṃ bhikkhave, anattā, viññāṇañca hidaṃ bhikkhave, attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe "evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati. Na ca labbhati viññāṇe "evamme viññāṇaṃ hotu, evamme viññāṇaṃ mā ahosī"ti. 
 +
 +Taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante. 
 +
 +Vedanā niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante.
 +
 +Saññā niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ,kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante.
 +
 +Saṅkhārā niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante.
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama, eso,hamasmi, eso me attā'ti? No hetaṃ bhante. 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. 
 +
 +Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? <span pts_page #pts.068>[PTS page 068]</span> \\
 +Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ, 'etaṃ mama, eso'hamasmi, eso me attā'ti? No hetaṃ bhante. 
 +
 +Tasmā tiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ, netaṃ mama, nesohamasmi. Na me so attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yā kāci vedanā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yā kāci saññā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama, neso'hamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Ye keci saṃkhārā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ saṃkhāraṃ 'netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ viññāṇaṃ 'netaṃ mama, neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  
 +
 +Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāya'pi nibbindati, saṃkhāresu'pi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccatī, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti. 
 +
 +Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
 +
 +1. 2. 1. 8\\
 +Mahāli suttaṃ
 +
 +60. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgāra sālāyaṃ, atha kho mahāli licchavi yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā <span pts_page #pts.069>[PTS page 069]</span> ekamantaṃ nisīdi, ekamantaṃ nisinno kho mahāli licchavi bhagavannaṃ etadavoca:
 +
 +Puraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya. Ahetu appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu appaccayā sattā visujjhantī"ti. Idha bhagavā kimāhātī. 
 +
 +Atthi mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya, sahetu sappaccayā sattā saṃkilissanti, atthi mahāli, hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhantīti. 
 +
 +Katamo pana bhante, hetu katamo paccayo sattānaṃ saṃkilesāya, kathaṃ sahetu sappaccayā sattā saṃkilissantīti?
 +
 +Rūpañca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ, anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena1- tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evaṃ sahetu sappaccayā sattā saṃkilissanti. 
 +
 +Vedanā ca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṃ sattā vedanāya sārajjeyyuṃ, yasmā ca kho mahāli, vedanā sukhā sukhānupatitā, anavakkantā dukkhena tasmā sattā vedanāya sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi sahetu sappaccayā sattā saṃkilissanti. 
 +
 +1. Avakkantaṃ sukhena - sīmu. 
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  
 +
 +Saññā ca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṃ sattā saññasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, saññā sukhā sukhānupatitā, sukhāvakkantā <span pts_page #pts.070>[PTS page 070]</span> anavakkantā dukkhena tasmā sattā saññasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi sahetu sappaccayā sattā saṃkilissanti. 
 +
 +Saṃkhārā ca hidaṃ mahāli, ekantadukkhā abhavissaṃsu, dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṃ sattā saṃkhāresu sārajjeyyuṃ, yasmā ca kho mahāli, saṃkhārā sukhā sukhānupatitā, sukhāvakkantā anavakkantā dukkhena tasmā sattā saṃkhāresu sārajjanti, sārāgā saṃyujjanti, saññogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi kho sahetu sappaccayā sattā saṃkilissanti. 
 +
 +Viññāṇañca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ, anavakkantaṃ sukhena, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, viññāṇasmiṃ sukhaṃ sukhānupatitaṃ, sukhāvakkantaṃ anavakkantā dukkhena tasmā sattā viññāṇasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evaṃ sahetu sappaccayā sattā saṃkilissantīti. 
 +
 +Katamo pana bhante, hetu katamo paccayo sattānaṃ visuddhiyā, kathaṃ sahetu sappaccayā sattā visujjhantīti?
 +
 +Rūpañca hidaṃ mahāli, ekantasukhaṃ abhavissa, sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, rūpaṃ dukkhaṃ. Dukkhānupatitaṃ, dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti, nibbindaṃ virajjanti, virāgā visujjhanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evampi sahetu sappaccayā sattā visujjhanti. 
 +
 +Vedanā ca hidaṃ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaṃ sattā vedanasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, vedanā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vedanā nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti. 
 +
 +Saññā ca hidaṃ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena,nayidaṃ sattā saññasmiṃ nibbindeyyuṃ, yasmā ca khe mahāli, saññā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saññasmiṃ nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti. 
 +
 +Saṃkhārā ca hidaṃ mahāli, ekantasukhā abhavissaṃsu sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaṃ sattā saṃkhārasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, saṃkhāresu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saṃkhāresu nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti. 
 +
 +Viññāṇañca hidaṃ mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ, sukhāvakkantaṃ, anavakkantaṃ dukkhena, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā viññāṇasmiṃ nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. <span pts_page #pts.071>[PTS page 071]</span> ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti. 
 +
 +1. 2. 1. 9\\
 +Āditta suttaṃ\\
 +61. Sāvatthiyaṃ:
 +
 +Rūpaṃ bhikkhave, ādittaṃ. Vedanā ādittaṃ saññā ādittā, saṃkhārā ādittā, viññāṇaṃ ādittaṃ. 
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyati pajānātī'ti. 
 +
 +1. 2. 1. 10\\
 +Niruttipatha suttaṃ
 +
 +62. Sāvatthiyaṃ:\\
 +Tayo me bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi. 
 +
 +Katame tayo:
 +
 +Yaṃ bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, 'ahosī'ti tassa saṃkhā, 'ahosī'ti tassa samaññā, 'ahosī'ti tassa paññatti, na tassa saṃkhā 'atathī'ti. Na tassa saṃkhā 'bhavissatī'ti. 
 +
 +Yā vedanā atītā niruddhā vipariṇatā, 'ahosī'ti tassā saṃkhā, 'ahosī'ti tassā samaññā, 'ahosī'ti tassā paññatti, na tassā saṃkhā 'atthī'ti. Na tassā saṃkhā 'bhavissatī'ti. 
 +
 +Yā saññā atītā niruddhā vipariṇatā, 'ahosī'nti tesaṃ saṃkhā, 'ahesu'nti tesaṃ samaññā, ahesu'nti tesaṃ paññatti. Na tesaṃ saṃkhā 'atthī'ti na tesaṃ saṃkhā 'bhavissantī'ti. 
 +
 +<span pts_page #pts.072>[PTS page 072]</span> ye saṃkhārā atītā niruddhā vipariṇatā, 'ahosi'nti tesaṃ saṃkhā, 'ahesu'nti tesaṃ samaññā, ahesu'nti tesaṃ paññatti. Na tesaṃ saṃkhā 'atthī'ti na tesaṃ saṃkhā 'bhavissantī'ti. 
 +
 +Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, 'ahosī'ti tassa saṃkhā, 'ahesī'ti tassa samaññā, 'ahesī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti na tassa saṃkhā 'bhavissatī'ti. 
 +
 +Yaṃ bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti, na tassa saṃkhā 'atathī'ti na tassa saṃkhā 'ahosī'ti. 
 +
 +Yā vedanā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti. 
 +
 +Yā saññā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissati'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti. 
 +
 +Ye saṃkhārā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti. 
 +
 +Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthi'ti. Na tassa saṃkhā 'ahosī'ti. 
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  
 +
 +Yaṃ bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti, na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā'bhavissatī'ti. 
 +
 +Yā vedanā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti. 
 +
 +Yā saññā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti. 
 +
 +Yā saṃkhārā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti. 
 +
 +Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ 'atthī'ti tassa saṃkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti. 
 +
 +Ime kho bhikkhave, tayo niruttipathā, adhivacanapathā, paññattipathā, asaṅkiṇṇā asaṅkiṇṇapubbā, na saṃkīyanti, <span pts_page #pts.073>[PTS page 073]</span> na saṃkiyissanti appatikuṭṭhā, samaṇehi brāhmaṇehi viññūhi. 
 +
 +Yepi te bhikkhave, ahesuṃ ukkalā vassabhaññā, ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ maññiṃsu. Taṃ kissa hetu: nindākhyārosaupāramhabhayā'ti. 
 +
 +Upayavaggo paṭhamo
 +
 +Tassuddānaṃ:\\
 +Upayo khījaṃ udānaṃ upādānaparivaṭṭañca sattaṭṭhānaṃ\\
 +Buddho pañcavaggi mahāli āditto niruttipathenacāti. 
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  
 +
 +2. Arahatta vaggo\\
 +1. 2. 2. 1\\
 +Upādiya suttaṃ
 +
 +63. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti, 
 +
 +Upādiyamāno kho bhikkhu, baddho1- mārassa, anupādiyamāno mutto pāpimato'ti. 
 +
 +<span pts_page #pts.074>[PTS page 074]</span> aññātaṃ bhagavā aññātaṃ sugatā'ti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti? 
 +
 +Rūpaṃ kho bhante, upādiyamāno baddho1- mārassa, anupādiyamāno mutto pāpimato. Vedanaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṃkhāra upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Vedanaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṃkhāre upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 +
 +Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto
 +
 +1. Khandho - sīmu. 
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +Viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 2. 2. 2\\
 +Maññamāna suttaṃ
 +
 +64. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ <span pts_page #pts.075>[PTS page 075]</span> etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Maññamāno kho bhikkhu, baddho mārassa, amaññamāno mutto pāpimato'ti
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti? \\
 +Rūpaṃ kho bhante, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṃ baddho mārassa, amaññamāno mutto pāpimato. Saññaṃ baddho mārassa, amaññamāno mutto pāpimato. Saṃkhāre baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saññaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saṃkhāre maññamāno baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. 
 +
 +Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vibhāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  \\
 +1. 2. 2. 3\\
 +Abhinandana suttaṃ
 +
 +65. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenunapasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. 
 +
 +Abhinandamāno, kho bhikkhu, baddho mārassa, anabhinandamāno mutto pāpimato'ti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 +
 +Rūpaṃ kho bhante, abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Vedanaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato.Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato <span pts_page #pts.076>[PTS page 076]</span> imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. 
 +
 +Rūpaṃ kho bhikkhu, abhinandamāno baddho mārassa anabhinandamāno mutto pāpimato. Vedanaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 +
 +Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 2. 2. 4\\
 +Anicca suttaṃ
 +
 +66. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti. 
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>  
 +
 +Yaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo'ti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 +
 +Rūpaṃ kho bhante, aniccaṃ, tatra me chando pahātabbo, vedanā aniccā tatra me chando pahātabbo, saññā aniccā tatra me chando pahātabbo, saṃkhārā aniccā tatra me chando pahātabbo, viññāṇaṃ aniccaṃ tatra me chando pahātabbo, imassa khvā'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo. Vedanā aniccā tatra te chando pahātabbo. Saññā aniccā tatra te chando pahātabbo saṃkhārā aniccā, tatra te chando pahātabbo viññāṇaṃ aniccaṃ tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti. \\
 +<span pts_page #pts.077>[PTS page 077]</span> \\
 +Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 2. 2. 5\\
 +Dukkha suttaṃ
 +
 +67. Sāvatthiyaṃ:
 +
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti. 
 +
 +Yaṃ kho bhikkhu, dukkhaṃ, tatra te chando pahātabbo'ti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 +
 +Rūpaṃ kho bhante, dukkhaṃ, tatra me chando pahātabbo, vedanā dukkhā tatra me chando pahātabbo, saññā dukkhā tatra me chando pahātabbo, saṃkhārā dukkhā tatra me chando pahātabbo, viññāṇaṃ dukkhaṃ tatra me chando pahātabbo, imassa khavā'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti. 
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhū, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, dukkhaṃ, tatra te chando pahātabbo. Vedanā dukkhā tatra te chando pahātabbo saññā dukkhā tatra te chando pahātabbo saṃkhārā dukkhā tatra te chando pahātabbo viññāṇaṃ dukkhaṃ tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
 +
 +Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 2. 2. 6\\
 +Anatta suttaṃ
 +
 +68. Sāvatthiyaṃ:
 +
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti. 
 +
 +Yo kho bhikkhu, anattā, tatra te chando pahātabbo'ti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +<span pts_page #pts.078>[PTS page 078]</span> yathākathaṃ pana tvaṃ bhikkhu,mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti.? \\
 +Rūpaṃ kho bhante, anattā, tatra me chando pahātabbo, vedanā anattā tatra me chando pahātabbo, saññā anattā tatra me chando pahātabbo, saṃkhārā anattā tatra me chando pahātabbo, viññāṇaṃ anattā tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, anattā, tatra te chando pahātabbo. Vedanā anattā, tatra te chando pahātabbo saññā anattā, tatra te chando pahātabbo saṃkhārā anattā, tatra te chando pahātabbo viññāṇaṃ anattā, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti. 
 +
 +Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>  \\
 +1. 2. 2. 7\\
 +Anattaniya suttaṃ
 +
 +69. Sāvatthiyaṃ:
 +
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu,yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti. 
 +
 +Yaṃ kho bhikkhu, anattaniyaṃ, tatra te chando pahātabbo'ti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?
 +
 +Rūpaṃ kho bhante, anattaniyaṃ, tatra me chando pahātabbo, vedanā anattaniyā tatra me chando pahātabbo, saññā anattaniyā tatra me chando pahātabbo, saṃkhārā anattaniyā tatra me chando pahātabbo, viññāṇaṃ anattaniyaṃ tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, anattaniyaṃ, tatra te chando pahātabbo. <span pts_page #pts.079>[PTS page 079]</span> vedanā anattaniyā tatra te chando pahātabbo saññā anattaniyā tatra te chando pahātabbo, anattaniyā tatra te chando pahātabbo, saṅkhārā anattaniyā, tatra te chando pahātabbo viññāṇaṃ anattaniyaṃ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti. 
 +
 +Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 2. 2. 8\\
 +Rajanīya suttaṃ
 +
 +70. Sāvatthiyaṃ:
 +
 +Atha kho aññataro bhikkhū yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti. 
 +
 +Yaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo'ti. 
 +
 +Aññātaṃ bhagavā, aññātaṃ sugatā'ti. 
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  
 +
 +Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī ?
 +
 +Rūpaṃ kho bhante, rajanīyasaṇṭhitaṃ, tatra me chando pahātabbo, vedanā rajanīyasaṇṭhitā trata me chando pahātabbo, saññā rajanīyasaṇṭhitā tatra me chando pahātabbo, saṃkhārā rajanīyasaṇṭhitā tatra me chando pahātabbo, viññāṇaṃ rajanīyasaṇṭhitaṃ tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti. 
 +
 +Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo. Vedanā rajanīyasaṇṭhitā, tatra te chando pahātabbo saññā rajanīyasaṇṭhitā tatra te chando pahātabbo saṃkhārā rajanīyasaṇṭhitā tatra te chando pahātabbo viññāṇaṃ rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti. 
 +
 +Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. 
 +
 +1. 2. 2. 9
 +
 +Rādha suttaṃ
 +
 +71. Sāvatthiyaṃ:\\
 +Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. <span pts_page #pts.080>[PTS page 080]</span> upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca:
 +
 +"Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāra mānānusayā na hontī"ti. ?
 +
 +Yaṃ kiñci rādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kañci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ 
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  
 +
 +Viññāṇaṃ "netaṃ mama, nesohamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho rādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāramānānusayā na hontīti. Atha kho so rādho, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so rādho eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so rādho arahataṃ ahosīti. 
 +
 +1. 2. 2. 10
 +
 +Surādha suttaṃ
 +
 +72. Sāvatthiyaṃ:
 +
 +Atha kho āyasmā surādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho āyasmā surādho bhagavantaṃ etadavoca:
 +
 +Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāra mānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ santaṃ suvimuttanti?
 +
 +Yaṃ kiñci surādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Yā kāci vedanā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā vedanā "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti. 
 +
 +Yā kāci saññā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saññā "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti. 
 +
 +Ye keci saṃkhārā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saṃkhārā "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti. 
 +
 +<span pts_page #pts.081>[PTS page 081]</span> yaṃ kiñci viññāṇaṃ atītatānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti. 
 +
 +Evaṃ kho surādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāramānāpagataṃ mānasaṃ hoti. Vidhā samatikkantaṃ santaṃ suvimuttanti. 
 +
 +Atha kho so surādho, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so surādho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so surādho arahataṃ ahosīti. 
 +
 +Tassuddānaṃ:\\
 +Upādiya maññamāno athopi abhinandanā\\
 +Aniccaṃ dukkhaṃ anattā ca anattaniyaṃ rajanīyasaṇṭhitaṃ\\
 +Rādha surādhena veca dutiyo pūrito vaggo. 
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>  \\
 +3.Khajjanīyavaggo
 +
 +1. 2. 3. 1\\
 +Assāda suttaṃ
 +
 +73. Sāvatthiyaṃ:\\
 +Assutavā bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. 
 +
 +Sutavā ca kho bhikkhave ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, <span pts_page #pts.082>[PTS page 082]</span> vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saññāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti. 
 +
 +1. 2. 3. 2
 +
 +Paṭhama samudaya suttaṃ
 +
 +74. Sāvatthiyaṃ:\\
 +Assutavā bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saṃkhārānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. 
 +
 +Sutavā ca kho bhikkhave ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saṃkhāranaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti. \\
 +Yathābhūtaṃ pajānāti. 
 +
 +1. 2. 3. 3\\
 +Dutiya samudaya suttaṃ
 +
 +75. Sāvatthiyaṃ:\\
 +Sutavā bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti. 
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  
 +
 +1. 2. 3. 4
 +
 +Paṭhama arahanta suttaṃ
 +
 +76. Sāvatthiyaṃ:\\
 +Rūpaṃ bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ <span pts_page #pts.083>[PTS page 083]</span> mama, neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjatī, virāgā vimuccati. Vimuttaṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
 +
 +Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā ete seṭṭhā lokasmiṃ yadidaṃ arahanto'ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 +
 +1. Sukhino vata arahanto - taṇhā tesaṃ na vijjati\\
 +Asmimāno samucchinno - mohajālaṃ padālitaṃ. 
 +
 +2. Anejaṃ te anuppattā - cittaṃ tesaṃ anāvilaṃ\\
 +Loke anupalittā te - brahmabhūtā anāsavā. 
 +
 +3. Pañcakkhandhe pariññāya - sattasaddhammagocarā\\
 +Pāsaṃsiyā sappurisā - puttā buddhassa orasā. 
 +
 +4. Sattaratanasampannā - tīsu sikkhāsu sikkhitā\\
 +Anuvicaranti mahāvīrā - pahīnabhayabheravā. 
 +
 +5. Dasahaṅgehi sampannā - mahānāgā samāhitā\\
 +Ete kho seṭṭhā lokasmiṃ - taṇhā tesaṃ na vijjati. 
 +
 +6. Asekhañāṇaṃ uppannaṃ - antimoyaṃ samussayo\\
 +Yo sāro brahmacariyassa - tasmiṃ aparapaccayā. 
 +
 +<span pts_page #pts.084>[PTS page 084]</span> 
 +
 +7. Vidhāsu na vikampanti - vippamuttā punabbhavā\\
 +Dantabhumiṃ anuppattā - te loke vijitāvino. 
 +
 +8. Uddhaṃ tiriyaṃ apācīnaṃ - nandī tesaṃ na vijjati\\
 +Nadanti te sīhanādaṃ - buddhā loke anuttarā'ti. 
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  
 +
 +1. 2. 3. 5
 +
 +Dutiya arahanta suttaṃ
 +
 +77. Sāvatthiyaṃ:\\
 +Rūpaṃ bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi, nameso attā"ti evametaṃ yathābhūtaṃ sammappaññāva daṭṭhabbaṃ. Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjatī, virāgā vimuccati. Vimuttaṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
 +
 +Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā ete seṭṭhā lokasmiṃ yadidaṃ arahanto'ti. 
 +
 +1. 2. 3. 6
 +
 +Sīhopama suttaṃ
 +
 +78. Sāvatthiyaṃ:
 +
 +Sīho bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. 
 +
 +<span pts_page #pts.085>[PTS page 085]</span> ye keci bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti, yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti, bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti. Yepi te bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi carattehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiko kho bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃ mahesakkho evaṃ mahānubhāvo. 
 +
 +Evameva kho bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā, so dhammaṃ deseti: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā iti vedanassa samudayo, iti vedanassa atthagamo. Iti saññā, iti saññassa samudayo, iti saññassa atthaṅgamo. Iti saṅkhārā iti saṅkhārassa samudayo, iti saṅkhārassa atthaṅgamo. Iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo. 
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  
 +
 +Yepi te bhikkhave, devā dīghayukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti. Aniccāva kira bho mayaṃ samānā niccamhāti amaññimha, addhuvāva kira bho mayaṃ samānā dhuvambhāti amaññimha, mayaṃ'pi kira bho aniccā addhuvā asassatā sakkāyapariyāpannāti. 
 +
 +Evaṃ mahiddhiko kho bhikkhave, tathāgato sadevakassa lokassa evaṃ mahesakkho evaṃ mahānubhāvoti idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 +
 +<span pts_page #pts.086>[PTS page 086]</span> yadā buddho abhiññāya dhammacakkaṃ pavattayi\\
 +Sadevakassa lokassa satthā appaṭipuggalo, 
 +
 +Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ\\
 +Ariyaṃ caṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ, 
 +
 +Yepi dīghāyukā devā vaṇṇavanto yasassino\\
 +Bhītā santāsamāpāduṃ sīhassevitare migā. 
 +
 +Avītivattā sakkāyaṃ aniccā kira bho mayaṃ\\
 +Sutvā arahato vākyaṃ vippamuttassa tādinoti. \\
 +1.2.3.7.
 +
 +Khajjanīya suttaṃ
 +
 +79.Sāvatthiyaṃ: 
 +
 +Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā anussaranti, sabbe te pañcupādānakkhandhe anussaranti, etesaṃ vā aññataraṃ. 
 +
 +"Evaṃrūpo ahosiṃ atītamaddhānanti" iti vā hi bhikkhave, anussaramāno rūpaññeva anussarati. "Evaṃvedano ahosīṃ atītamaddhānanti" iti vā bhikkhave, anussaramāno vedanaññe ca anussarati. Evaṃsaññī1- ahosiṃ atītamaddhānanti iti vā bhikkhave anussaramāno saññaṃ yeva anussarati. Evaṃ saṃkhāro ahosiṃ atītamaddhānanti iti vā hi, bhikkhave, anussaramāno saṃkhāreyeva anussarati. Evaṃ viññāṇo ahosiṃ atītamaddhānanti iti vā hi bhikkhave, anussaramāno viññāṇameva\\
 +Anussarati. 
 +
 +Kiñca bhikkhave, rūpaṃ vadetha: rūppatīti kho bhikkhave, tasmā rūpanti vuccati. Kena rūppati: sītena'pi ruppati uṇhena'pi ruppati jighacchāya'pi ruppati pipāsāya'pi ruppati ḍaṃsamakasavātātapasiriṃsapasamphassena'pi ruppati. Ruppatīti kho bhikkhave, tasmā rūpanti vuccati. 
 +
 +1. Evaṃ sañño - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  
 +
 +Kiñca bhikkhave, vedanaṃ vadetha: vediyatīti 1- kho bhikkhave, tasmā vedanāti vuccati kiñca vediyati 1sukhampi vediyati dukkhampi vediyati <span pts_page #pts.087>[PTS page 087]</span> adukkhamasukhampi vediyati. Vediyatīti kho bhikkhave, tasmā vedanāti vuccati. 
 +
 +Kiñca bhikkhave, saññaṃ vadetha: sañjānātīti kho bhikkhave, tasmā saññāti vuccati kiñca sañjānāti: nīlampi sañjānāti; pītakampi sañjānāti; lohitakampi sañjānāti. Odātampi sañjānāti; sañjānātīti kho bhikkhave, tasmā saññāti vuccati. 
 +
 +Kiñca bhikkhave, saṃkhāre vadetha: saṃkhataṃ abhisaṃkharontīti bhikkhave, tasmā saṃkhārāti vuccanti. Kiñca saṃkhataṃ abhisaṃkharonti: rūpaṃ rūpattāya 2- saṃkhataṃ abhisaṃkharonti. Vedanaṃ vedanattāya saṃkhataṃ abhisaṃkharonti. Saññaṃ saññattāya saṃkhataṃ abhisaṃkharonti. Saṃkhāre saṃkhārattāya saṃkhataṃ abhisaṃkharonti. Viññāṇaṃ viññāṇattāya saṃkhataṃ abhisaṃkharonti. Saṃkhataṃ abhisaṃkharontīti kho bhikkhave, tasmā saṃkhārāti vuccanti. 
 +
 +Kiñca bhikkhave, viññāṇaṃ vadetha: vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati. Kiñca vijānāti: ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurakampi 3- vijānāti, khārikampi vijānāti, akhārikampi vijānāti,loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati. 
 +
 +Tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: ahaṃ kho etarahi rūpena khajjāmī, atītampahaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahaṃ ceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anagatampahaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmīti. So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekho hoti anāgataṃ rūpaṃ nābhinandati paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Ahaṃ kho etarahi vedanāya khajjāmi, atītampahaṃ addhānaṃ evameva vedanāya khajjiṃ seyyathāpi etarahi <span pts_page #pts.088>[PTS page 088]</span> paccuppannāya vedanāya khajjāmi. Ahaṃ ceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṃkhāya atītāya vedanāya anapekho hoti, anāgataṃ vedanaṃ nābhinandati paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +1. Vedayatīti - machasaṃ, syā\\
 +2. Rūpatthāya - aṭṭhakathā. \\
 +3. Madhurampi - machasaṃ, syā
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  
 +
 +Ahaṃ kho etarahi saññāya khajjāmi, atītampahaṃ addhānaṃ evameva saññāya khajjiṃ seyyathāpi etarahi paccuppannāya saññāya khajjāmi. Ahaṃ ceva kho pana anāgataṃ saññaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva saññāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṅkhāya atītāya saññāya anapekho hoti, anāgataṃ saññaṃ nābhinandati paccuppannāya saññāya nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Ahaṃ kho etarahi saṃkhārehi khajjāmi, atītampahaṃ addhānaṃ evameva saṃkhārehi khajjiṃ seyyathāpi etarahi paccuppannehi saṃkhārehi khajjāmi. Ahaṃ ceva kho pana anāgate saṃkhāre abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva saṃkhārehi khajjeyyaṃ, seyyathāpi etarahi paccuppannehi saṃkhārehi khajjāmīti. So iti paṭisaṃkhāya atītesu saṃkhāresu anapekho hoti, anāgate saṃkhāre nābhinandati paccuppannānaṃ saṃkharānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Ahaṃ kho etarahi viññāṇena khajjāmi, atītampahaṃ addhānaṃ evameva viññāṇena khajjiṃ seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahaṃ ceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī. So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante, 
 +
 +Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? "Aniccā bhante, " yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā vāti? "Dukkhaṃ bhantena', yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante"
 +
 +Taṃ kiṃ maññatha bhikkhave, saññā niccā vā aniccā vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante, 
 +
 +Taṃ kiṃ maññatha bhikkhave, saṅkhārā niccā vā aniccā vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante, 
 +
 +Taṃ kiṃ maññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante, " <span pts_page #pts.089>[PTS page 089]</span> 
 +
 +Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭabbaṃ. Yā kāci saññā atītākāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ netaṃ mama, neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Ayaṃ vuccati bhikkhave, ariyasāvako apacināti, no ācināti, pajahati, na upādiyati, visineti, no ussineti 1- vidhupeti, na sandhūpeti. 
 +
 +1. Viseneti, no ussenoti. - Sīmu
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  \\
 +Kiñca apacināti, no ācināti: rūpaṃ apacināti, no ācināti. Vedanaṃ apacināti. No ācināti saññaṃ apacināti, no ācināti. Saṃkhāre apacināti, no ācināti. Viññāṇaṃ apacināti, no ācināti. 
 +
 +Kiñca pajahati. Na upādiyati: rūpaṃ pajahati na upādiyati. Vedanaṃ pajahati na upādiyati. Saññaṃ pajahati na upādiyati. Saṃkhāre pajahati na upādiyati. Viññāṇaṃ pajahati na upādiyati. 
 +
 +Kiñca visineti, ussineti: rūpaṃ visineti na ussineti. Vedanaṃ visineti na ussineti. Saññaṃ visineti na ussineti. Saṃkhāre visineti na ussineti. <span pts_page #pts.090>[PTS page 090]</span> viññāṇaṃ visineti na ussineti. 
 +
 +Kiñca vidhūpeti, na sandhūpeti: rūpaṃ vidhūpeti, na sandhūpeti. Vedanaṃ vidhūpeti, na sandhūpeti. Saññaṃ vidhūpeti, na sandhūpeti. Saṃkhāre vidhūpeti, na sandhūpeti. Viññāṇaṃ vidhūpeti, na sandhūpeti. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati bhikkhave, bhikkhu nevācināti na apacināti. Apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā ṭhito. Neva visineti na ussineti. Visinetvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito
 +
 +Kiñca nevācināti na apacināti apacinitvā ṭhito; rūpaṃ nevācināti, na apacināti, apacinitvā ṭhito. Vedanaṃ nevācināti, na apacināti, apacinitvā ṭhito. Saññaṃ nevācināti, na apacināti. Apacinitvā ṭhito. Saṃkhare nevācināti, na apacināti. Apacinitvā ṭhito. Viññāṇaṃ nevācināti, na apacināti. Apacinitvā ṭhito. 
 +
 +Kiñca neva pajahati na upādiyati pajahitvā ṭhito: rūpaṃ neva pajahati na upādiyati pajahitvā ṭhito. Vedanaṃ neva pajahati na upādiyati pajahitvā ṭhito. Saññaṃ neva pajahati na upādiyati. Pajahitvā ṭhito. Saṃkhare neva pajahati na upādiyati. Pajahitvā ṭhito. Viññāṇaṃ neva pajahati na upādiyati. Pajahitvā ṭhito. 
 +
 +Kiñca neva visineti, na ussineti, visinetvā ṭhito: rūpaṃ neva visineti na ussineti visinetvā ṭhito vedanaṃ neva visineti na ussineti visinetvā ṭhito. Saññaṃ neva visineti na ussineti visinetvā ṭhito. Saṃkhāre neva visineti na ussineti visinetvā ṭhito. Viññāṇaṃ neva visineti na ussineti visinetvā ṭhito. 
 +
 +Kiñca neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito: rūpaṃ neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Vedanaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saññaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saṃkhāre neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Viññāṇaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. 
 +
 +Evaṃ vimuttacittaṃ kho bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
 +
 +<span pts_page #pts.091>[PTS page 091]</span> "namo te purisājañña namo te purisuttama, \\
 +Yassa te nābhijānāma yampi nissāya jhāyasīti"
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  
 +
 +1. 2. 3. 8
 +
 +Piṇḍolya suttaṃ
 +
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaṃghaṃ paṇāmetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ1piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta paṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya, mahāvanaṃ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi. 
 +
 +Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 'mayā kho bhikkhusaṃgho pavāḷho. 2Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo. Evamevaṃ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo, seyyathāpi nāma khījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ, siyā vipariṇāmo. Evametaṃ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ mamaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. Yannūnāhaṃ yatheva mayā pubbe bhikkhusaṃgho anuggahito, evamevaṃ etarahi anuggaheyyaṃ bhikkhusaṅghanti. 
 +
 +Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke antarahito bhagavato purato pāturahosi. 
 +
 +<span pts_page #pts.092>[PTS page 092]</span> atha kho brahmā samampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: "evametaṃ bhagavā, evametaṃ sugata, bhagavatā bhante, bhikkhusaṅgho pavāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo. Evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhu navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. 
 +
 +Abhinandatu bhante, bhagavā bhikkhusaṅghaṃ abhivadatu bhante, bhagavā bhikkhusaṅghaṃ. Yatheva bhante, bhagavatā pubbe bhikkhusaṅgho anuggahito, evamevaṃ etarahi anuggaṇhātu bhikkhusaṅghanti. 
 +
 +1. Kapilavatthusmiṃ - sī. 1, 2, Syā\\
 +2. Pabāḷho - syā, machasaṃ. 
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  
 +
 +Adhivāsesi bhagavā tuṇahībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. 
 +
 +Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi 1yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkameyyuṃ. 
 +
 +"Tepi bhikkhū ekadvihikāya sārajjamānurūpā yena <span pts_page #pts.093>[PTS page 093]</span> bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho te bhikkhu bhagavā etadavoca: "antamidaṃ bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ2 lokasmiṃ piṇḍolo vicarasi pattapāṇīti" taṃ ca kho evaṃ bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca, neva rājābhinītā na corābhinītā na iṇaṭṭā na bhayaṭṭā na ājivikāpakatā. Api ca kho otiṇṇamhā jātiyā jarāmaraṇena3sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. 
 +
 +Evaṃ pabbajito cāyaṃ bhikkhave, kulaputto so ca hoti abhijjhālū kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaṃkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi bhikkhave, chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati, nāraññe kaṭṭhatthaṃ pharati, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi gihībhogā ca parihīno sāmaññatthañca na paripūreti. 
 +
 +Tayo me bhikkhave, akusalavitakkā. Kāmavitakko vyāpāda vitakko vihiṃsāvitakko. Ime ca kho bhikkhave, tayo akusala citakkā taṃ kva aparisesā nirujjhanti: catusu vā satipaṭṭhānesu supatiṭṭhitacittassa viharato animittaṃ vā samādhiṃ bhāvayato. 
 +
 +Yāvañcidaṃ bhikkhave alameva animitto samādhi bhāvetuṃ animitto bhikkhave, samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṃso. 
 +
 +Dvemā bhikkhave, diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca <span pts_page #pts.094>[PTS page 094]</span> tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: "atthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assa"nti so evaṃ pajānāti: natthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assaṃ. Ahaṃ ca rūpaññeva upādiyamāno upādiyeyyaṃ, 
 +
 +1. Abhisaṃkhāresi - syā. \\
 +2. Abhisāpeyyaṃ - sī 1, 2. \\
 +3. Jarāya maraṇena - machasaṃ, syā, [PTS]
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>  
 +
 +Vedanaññeva upādiyamāno upādiyeyyaṃ, saññaññeva upādiyamāno upādiyeyyaṃ. Saṃkhāreyeva upādiyamāno upādiyeyyaṃ. Viññāṇaññeva upādiyamāno upādiyeyyaṃ, tassa me assa upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhaveyyuṃ. Evametassa kevalassa dukkhakkhandhassa samudayo assa. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attāti"? No hetaṃ bhante, vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. 
 +
 +Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, neso'hamasmi, na me so attā "ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññā 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhārā 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati viññāṇasmimpi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇājāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 2. 3. 9\\
 +Pārileyyaka suttaṃ
 +
 +81. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā, pattacīvaramādāya kosambiyaṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ <span pts_page #pts.095>[PTS page 095]</span> senāsaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkāmi. 
 +
 +<span bjt_page #bjt.162>[BJT page 162]</span>  
 +
 +Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "ehā'vuso ānanda, bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacivaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkantoti. 
 +
 +Yasmiṃ āvuso samaye bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkamati ekova bhagavā tasmiṃ samaye viharitukāmo hoti. Na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotīti. 
 +
 +Atha kho bhagavā anupubbena cārikaṃ caramāno yena pārileyyakaṃ1tadavasari. Tatra sudaṃ bhagavā pārileyyake viharati bhaddasālamūle atha kho sambahulā bhikkhu yena āyasmā ānando tenupasaṅkamiṃsu. Upasaṃkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: "cirassutā kho no āvuso ānanda bhagavato sammukhā dhammīkathā icchāma mayaṃ āvuso ānanda, bhagavato sammukhā dhammiṃ kathaṃ sotunti"
 +
 +Atha kho āyasmā ānando tehi bhikkhūhi saddhiṃ yena pārileyyakaṃ bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi. Samādapesi samuttejasi. Sampahaṃsesi. 
 +
 +<span pts_page #pts.096>[PTS page 096]</span> tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī"ti. 
 +
 +Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi: "vicayaso desito bhikkhave, mayā dhammo: vicayaso desitā cattāro satipaṭṭhānā. Vicayaso desitā cattāro sammappadhānā. Vicayaso desitā cattāro iddhipādā vicayaso desitāni pañcindriyāni. Vicayaso desitāni pañcabalāni vīcayaso desitā sattabojjhaṅgā. Vicayaso desito ariyo aṭṭhaṅgiko maggo. Evaṃ vicayaso kho desito bhikkhave, mayā dhammo. Evaṃ vicayaso desite kho bhikkhave, mayā dhamme atha ca panidhekaccassa bhikkhuno evaṃ cetaso parivitakko udapādi: "kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī"ti. 
 +
 +1. Pālileyyakaṃ - machasaṃ, syā. \\
 +Pārināyyanagaraṃ - aṭṭhakathā. 
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>  
 +
 +Kathaṃ ca bhikkhave, jānato kathaṃ passato anantarā āsavānaṃ khayo hoti: idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati yā kho pana sā bhikkhave, samanupassanā, saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavoti: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro. 
 +
 +Iti kho bhikkhave, sopi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno, sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. <span pts_page #pts.097>[PTS page 097]</span> evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti. 
 +
 +Na heva kho rūpaṃ attato samanupassati api ca kho rūpavantaṃ attānaṃ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so, so pana saṅkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā, so'pi phasso anicco saṅkhato paṭiccasamuppanno, sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti. 
 +
 +Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati. Api ca kho attani rūpaṃ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṃkhāro. 
 +
 +Iti kho bhikkhave, sopi kho saṃkhāro anicco saṃkhato paṭiccasamuppanno, sāpi <span pts_page #pts.098>[PTS page 098]</span> taṇhā aniccā saṃkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṃkhatā paṭiccasamuppannā. Sopi phasso anicco saṃkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti. 
 +
 +Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati. Na attani rūpaṃ samanupassati api ca kho rūpasmiṃ attānaṃ samanupassati. Yā kho pana bhikkhave, samanupassanā saṃkhāro so.So pana saṃkhāro kinnidāno 
 +
 +<span bjt_page #bjt.166>[BJT page 166]</span> -
 +
 +Kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṃkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṃkhato paṭiccasamuppanno. Sā'pi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 +
 +Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Api ca kho <span pts_page #pts.099>[PTS page 099]</span> vedanaṃ attato samanupassati api ca kho vedanāvantaṃ attānaṃ samanupassati api ca kho attani vedanaṃ samanupassati api ca kho vedanāya attānaṃ samanupassati. Api ca kho saññaṃ attato samanupassati api ca kho saññāvantaṃ attānaṃ samanupassati api ca kho attani saññaṃ samanupassati api ca kho saññāya attānaṃ samanupassati. Api ca kho saṃkhāre attato samanupassati api ca saṃkhāravantaṃ attānaṃ samanupassati api ca kho attani saṃkhāre samanupassati na saṃkhāresu attānaṃ samanupassati, api ca kho viññāṇaṃ attato samanupassati api ca kho viññāṇavantaṃ attānaṃ samanupassati api ca kho attani viññāṇaṃ samanupassati.Api ca kho viññāṇasmiṃ attānaṃ samanupassati. 
 +
 +Yā kho pana sā bhikkhave samanupassanā,saṅkhāro so. So pana saṅkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo:avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.Evampi kho bhikkhave, jānato passato anantarā āsavānaṃ khayo hoti. 
 +
 +Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya attānaṃ samanupassati. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati na saññāya attānaṃ samanupassa ti.Na saṅkhāre attato samanupassati na saṅkhāravantaṃ attānaṃ samanupassati na attani saṅkhāre samanupassati na saṅkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati na viññāṇasmiṃ attānaṃ samanupassati. 
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  
 +
 +Api ca kho evaṃ diṭṭhi hoti: " so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo"ti. Yā kho pana sā bhikkhave, sassatadiṭṭhi saṃkhāro so, so pana saṃkhāro kinnidāno kiṃsamudayo kiñjatiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṃkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saṃkhatā paṭiccasamuppannā. So'pi phasso anicco saṃkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti. 
 +
 +Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanaṃ attato samanupassati vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya attānaṃ samanupassatī. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati na saññāya attānaṃ samanupassati. Na saṃkhāre attato samanupassati na saṅkhāravantaṃ attānaṃ samanupassati na attani saṅkhare samanupassati. Na saṅkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati na viññāṇasmiṃ attānaṃ samanupassati. Nā'pi evaṃ diṭṭhi hoti. So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo'ti, api ca kho evaṃ diṭṭhi hoti. " No cassaṃ no ca me siyā na bhavissāmi' na me bhavissati"ti. Yā kho pana sā bhikkhave, ucchedadiṭṭhi saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasampanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti. 
 +
 +Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya attānaṃ samanupassati. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati. Na saññāya attānaṃ samanupassati. Na saṃkhāre samanupassati na saṃkhāravantaṃ attānaṃ samanupassati na attani saṃkhāre samanupassati na saṃkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati. Na viññāṇasmiṃ attānaṃ samanupassati. 
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>  
 +
 +Nā'pi evaṃ diṭṭhi hoti. 'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti. Nā'pi evaṃ diṭṭhi hoti: "no cassaṃ no ca me siyā na bhavissāmi1- na me bhavissatī"ti. Api ca kho "kaṅkhī hoti vecikicchī aniṭṭhaṅgato saddhamme" yā kho pana sā bhikkhave, kaṃkhitā vecikicchitā aniṭṭhaṅgatatā saddhamme, saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno, sā'pi taṇhā aniccā saṃkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saṃkhatā paṭiccasamuppannā. So'pi phasso anicco saṃkhato paṭiccasamuppanno, sā'pi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evaṃ pi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hotīti. 
 +
 +1. 2. 3. 10\\
 +Puṇṇamāsuttaṃ
 +
 +82. <span pts_page #pts.100>[PTS page 100]</span> ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde mahatā bhikkhusaṃghena saddhiṃ. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto ajjhokāse nisinno hoti. 
 +
 +Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ panāmetvā bhagavantaṃ etadavoca: "puccheyyāhaṃ bhante. Bhagavantaṃ kiñcideva desaṃ. Sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti. " "Tena hi tvaṃ bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasīti. "
 +
 +Evaṃ bhanteni kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṃ etadavoca: "ime nu kho bhante, pañcupādānakkhandhā, seyyathīdaṃ: rūpūpādānakkhandho. Vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandhoti" "ime kho bhikkhu, pañcupādānakkhandhā seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandhoti. 
 +
 +Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi. "Ime kho pana bhante, pañcupādānakkhandhā kimmūlakāti? "Ime kho bhikkhu, pañcupādānakkhandhā chandamulakā"ti. "Sādhu bhante"ti. Kho so bhikkhu 
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>  
 +
 +Bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "taññeva nu kho bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi1 upādānanti?""Na kho bhikkhu, taññeva upādānaṃ te pañcupādānakkhandhā <span pts_page #pts.101>[PTS page 101]</span> na'pi aññatra pañcupādānakkhandhehi1 upādānaṃ, api ca yo tattha chandarāgo taṃ tattha upādānanti. "
 +
 +Sādhu bhanteti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "siyā pana bhante, pañcupādānakkhandhesu chandarāgavemattatāti? "Siyā bhikkhūti" bhagavā avoca. "Idha bhikkhu ekaccassa evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃ saṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃ viññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatāti. 
 +
 +"Sādhu bhanteti, " kho2- so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kittāvatā nu kho bhante, khandhānaṃ khandhādhivacana " nti? Yaṃ kiñci bhikkhu rūpaṃ atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati rūpakkhandho. Yā kāci vedanā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati vedanakkhandho. Yā kāci saññā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati saññākkhandho. Yā kāci saṃkhārā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṃ khandhādhivacananti"
 +
 +"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā"ti? Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. <span pts_page #pts.102>[PTS page 102]</span> phasso hetu phasso paccayo saṃkhārakkhandhassa paññāpanāya. Nāmarūpaṃ hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyā"ti. 
 +
 +"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kathaṃ nu kho bhante, sakkāyadiṭṭhi hotīti? "Idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sasappurisa dhamme avinīto \\
 +Rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ. 
 +
 +1. Pañcahi upādānakkhandhehi - machasaṃ, syā, sīmu. \\
 +2. Kho iti ūnaṃ - katthavi. 
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  
 +
 +Samanupassati attani vā rūpaṃ samanupassati rūpasmiṃ vā attānaṃ samanupassati. Vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ samanupassati attani vā vedanaṃ samanupassati vedanāya vā attānaṃ samanupassati. Saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ samanupassati attani vā saññaṃ samanupassati saññāya vā attānaṃ samanupassati. Saṃkhāre attato samanupassati saṃkhārevantaṃ vā attānaṃ samanupassati attani vā saṃkhāra samanupassati saṃkhārāṇasmīṃ vā attānaṃ samanupassati viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ samanupassati attani vā viññāṇaṃ samanupassati viññāsmiṃ vā attānaṃ samanupassati evaṃ kho bhikkhu, sakkāyadiṭṭhi hotī"ti. 
 +
 +Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi. "Kathaṃ pana bhante, sakkāyadiṭṭhi na hotī"ti? "Idha bhikkhu sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ samanupassati na attani vā rūpaṃ samanupassati na rūpasmīṃ vā attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ samanupassati na attani vā vedanaṃ samanupassati na vedanāya vā attānaṃ samanupassati, na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ samanupassati na attani vā saññaṃ samanupassati na saññāya vā attānaṃ samanupassati, na saṃkhāre attato samanupassati na saṃkhārāvantaṃ vā attānaṃ samanupassati na attani vā saṃkhāre samanupassati na saṃkhārasmiṃ vā attānaṃ samanupassati, na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ samanupassati na attani vā viññāṇaṃ samanupassati na viññāṇasmiṃ vā attānaṃ samanupassati, evaṃ kho bhikkhu sakkāyadiṭṭhi na hotīti. 
 +
 +Sādhu bhanteni, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi. "Ko nu kho bhante, rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ, ko vedanā assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko saṃkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇanti"?
 +
 +"Yaṃ kho bhikkhu, rūpaṃ paṭicca upajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāga vinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇaṃ, yaṃ <span pts_page #pts.103>[PTS page 103]</span> saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññāya assādo. Yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ saññāya ādīnavo. Yaṃ saññāya chandarāga vinayo chandarāgappahānaṃ. Idaṃ saññāya nissaraṇaṃ, ye saṃkhārā paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṃkhārānaṃ assādo. Ye saṃkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṃkhārānaṃ ādīnavo. Yo saṃkhāresu chandarāga vinayo chandarāgappahānaṃ. Idaṃ saṃkhārānaṃ nissaraṇaṃ, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇassa ādīnavo, yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇa"nti. 
 +
 +"Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kathaṃ nu kho bhante, jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṃkāramamiṃkāramānānusayā na honti. ? Yaṃ kiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddha vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>  
 +
 +"Netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati, yā vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, yā kāci saññā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, ye keci saṃkhārā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, evaṃ kho bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāra mānānussā na hontīti. 
 +
 +Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "iti kira bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā. Anattakatāni kammāni kathamattānaṃ phusissantīti. 
 +
 +Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhu āmantesi: "ṭhānaṃ kho panetaṃ bhikkhave,vijjati: yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhigatena1 cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya: "iti kira bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, anattakatāni <span pts_page #pts.104>[PTS page 104]</span> kammāni kathamattānaṃ phusissanantī"ti. Paṭipucchāvinitā kho me tumhe bhikkhave, tatra tatra tesu tesu dhammesu. "
 +
 +"Taṃ kiṃmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante. 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso 'hamasmi eso me attā"ti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attāti? No hetaṃ bhante,
 +
 +Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā "ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attāti? No hetaṃ bhante,
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā "ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attātā? No hetaṃ bhante,
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante. 
 +
 +1. Taṇhādhipateyyena - machasaṃ, [PTS.] 
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  
 +
 +Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhārānaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Khajjanīya vaggo tatiyo. 
 +
 +Tassuddānaṃ:\\
 +Assādo dve samudayā - arahantehi apare duve\\
 +Sīho khajjana piṇḍolyaṃ pārileyyena puṇṇamāti. 1-
 +
 +1. "Dve khandhā taññeva siyaṃ - adhivacanañca hetunā, \\
 +Sattā yena duve vuttā - assāda viññāṇakena ca, \\
 +Ete dasavidhā vuttā - hoti bhikkhu pucchāyātī"ti. \\
 +Dissateyaṃ gāthā machasaṃ, syā, [PTS.] Potthakesu. 
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  
 +
 +4. Theravaggo\\
 +1. 2. 4. 1\\
 +Ānanda suttaṃ
 +
 +83. <span pts_page #pts.105>[PTS page 105]</span> evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho, āyasmā ānando bhikkhu āmantesi: 'āvuso bhikkhavoti. 'Āvusoti kho te bhikkhu āyasmato ānandassa paccassosuṃ, āyasmā ānando etadavoca: puṇṇo nāma āvuso āyasmā mattāniputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati:
 +
 +Upādāya āvuso ānanda, 'asmi'ti hoti, no anupādāya. Kiñca upādāya'asmi'ti hoti no anupādāya: rūpaṃ upādāya'asmi'ti hoti no anupādāya. Vedanā upādāya 'asmi'ti hoti no anupādāya. Saññaṃ upādāya 'asmi'ti hoti no anupādāya. Saṃkhāre upādāya 'asmi'ti hoti no anupādāya. Viññāṇaṃ upādāya 'asmi'ti hoti no anupādāya. Seyyathāpi āvuso ānanda, itthi vā puriso vā daharo yuvā maṇaḍanajātiko 1- ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya. Evameva kho āvuso ānanda rūpaṃ upādāya asmīti hoti, no anupādāya, vedanaṃ upādāya asmīti hoti , no anupādāya, saññaṃ upādāya asmīti hoti, no anupādāya, saṅkhāre upādāya asmīti hoti, no anupādāya, viññāṇaṃ upādāya 'asmi'ti hoti, no anupādāya. 
 +
 +Taṃ kiṃ maññasi āvuso ānanda, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ āvuso. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso. 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso. 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso. 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso. 
 +
 +1. Maṇaḍanajātiyo - sīmu. 
 +
 +<span bjt_page #bjt.182>[BJT page 182]</span>  
 +
 +Tasmātiha āvuso, ānanda, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammapaññāya daṭṭhabbaṃ.
 +
 +Evaṃ passaṃ āvuso, ānanda, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbidanti. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khiṇā jāti vusitaṃ buhmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +Puṇṇo nāma āvuso, āyasmā mantāniputto amhākaṃ <span pts_page #pts.106>[PTS page 106]</span> navakānaṃ sataṃ bahūpakāro hoti, so amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāniputtassa dhammadesanaṃ sutvā dhammo abhisametoti. 1-
 +
 +1. 2. 4. 2\\
 +Tissa suttaṃ
 +
 +84. Sāvatthiyaṃ:\\
 +Tena kho pena samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti: "api me āvuso, madhurakajāto viya kāyo disāpi me na pakkhāyanti. 2- Dhammāpi maṃ nappaṭibhanti3-. Thinamiddhañca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṃ carāmi. Hoti ca me dhammesu vicikicchāti"
 +
 +Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "āyasmā bhante, tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti: 'api me āvuso, madhurakajāto viya kāyo. Disā'pi me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti. Thīnamiddhañca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṃ carāmi. Hoti ca me dhammesu vicikicchāti. " \\
 +1. Abhisamitoti - machasaṃ, syā\\
 +2. Pekkhāyanti - machasaṃ, syā\\
 +3. Na paṭibhantī - machasaṃ. 
 +
 +<span bjt_page #bjt.184>[BJT page 184]</span>  
 +
 +Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi. Ehi tvaṃ bhikkhu, mama vacanena tissaṃ bhikkhuṃ āmantehi: "satthā taṃ āvuso tissa āmantetī"ti. Evaṃ bhanteti, kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso tenupasaṃkami, upasaṃkamitvā āyasmantaṃ tissaṃ etadavoca:"satthā taṃ āvuso tissa āmantetī"ti. "Evamāvuso"ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā etadavoca:
 +
 +Saccaṃ kira tvaṃ tissa, sambahulānaṃ <span pts_page #pts.107>[PTS page 107]</span> bhikkhūnaṃ evamārocesi: api me āvuso madhurakajāto viya kāyo disāpi me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti. Thīnamiddhañca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṃ carāmi. Hoti ca me dhammesu vicikicchāti? Evaṃ bhante, 
 +
 +Taṃ kiṃ maññasi tissa, rūpe avigatarāgassa avihatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evambhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ rūpe avigatarāgassa. 
 +
 +Vedanāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ vedanāya avigatarāgassa. 
 +
 +Saññāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ saññāya avigatarāgassa. 
 +
 +Saṃkhāresu avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ saṃkhāresu avigatarāgassa. 
 +
 +Viññāṇe avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ viññāṇe avigatarāgassa. 
 +
 +Taṃ kiṃ maññasi tissa, rūpe vigatarāgassa vigatapemassa vigatapipāsassa vigatapariḷahassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? No hetaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ rūpaṃ vigatarāgassa. 
 +
 +<span bjt_page #bjt.186>[BJT page 186]</span>  
 +
 +Vedanāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ vedanāya vigatarāgassa. 
 +
 +Saññāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā tassā saññāya vigatarāgassa. 
 +
 +Saṃkhāresu vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ saṃkhāresu vigatarāgassa. 
 +
 +Viññāṇe vigatarāgassa, vigatachandassa <span pts_page #pts.108>[PTS page 108]</span> vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa, hoti yathā taṃ viññāṇe vigatarāgassa. 
 +
 +Taṃ kiṃ maññasi tissa rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti? No hetaṃ bhante,
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti? No hetaṃ bhante,
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attati? No hetaṃ bhante,
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. 
 +
 +Yaṃ panānāccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante, 
 +
 +Tasmātiha tissa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ tissa, sutavā ariyasāvako rūpasmimpi nibbandati vedanāyapi nibbandati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +Seyyathāpi1- tissa, dve purisā, eko puriso amaggakusalo eko puriso maggakusalo, tamenaṃ so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya, so evaṃ vadeyya: "ambho purisa, 2- ayaṃ maggo. Tena muhuttaṃ gaccha. Tena muhuttaṃ. 
 +
 +1. "Seyyathāpassu" - sīmu. \\
 +2. Ehi bho purisa - machasaṃ, evaṃ ho purisa - syā. 
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  
 +
 +Gantvā dakkhissasi dvidhā pathaṃ. Tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāhi. Tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi tibbaṃ vanasaṇḍaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi mahantaṃ ninnaṃ pallalaṃ, tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi sobbhaṃ papātaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi samaṃ bhumibhāgaṃ ramaṇīyaṃ. 
 +
 +Upamā kho myāyaṃ tissa, katā atthassa viññāpanāya. Ayaṃ cettha attho: puriso amaggakusaloti kho tissa, puthujjanassetaṃ adhivacanaṃ. 'Puriso maggakusaloti' kho tissa, tathāgatassetaṃ adhivacanaṃ. Arahato sammāsambuddhassa. 'Dvidhāpathoti 1- kho tissa, vicikicchāyetaṃ adhivacanaṃ. <span pts_page #pts.109>[PTS page 109]</span>     'vāmomaggo'ti kho tissa, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ seyyathīdaṃ: micchādiṭṭhiyā micchāsaṃkappassa micchāvācāya micchākammantassa micchāājivassa vicchāvāyāmassa vicchāsatiyā micchāsamādhissa. Dakkhiṇo maggoti kho tissa, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathīdaṃ: sammādiṭṭhiyā sammāsaṃkappassa sammāvācāya sammākammantassa sammāājivassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. 'Tibbo vanasaṇḍoti? Kho tissa, avijjāyetaṃ adhivacanaṃ. 'Mahantaṃ ninnaṃ pallalanti' kho tissa, kāmānametaṃ adhivacanaṃ.'Sobebhā papātoti' kho tissa, kodhupāyāsassetaṃ adhivacanaṃ. 'Samo bhumibhāgo ramaṇīyoti' kho tissa, nibbānassetaṃ adhivacanaṃ. 
 +
 +Abhirama tissa, abhirama tissa, ahamovādena ahamanuggahena ahamanusāsanīyāti, idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaṃ abhinandīti. 
 +
 +1. 2. 4. 3\\
 +Yamaka suttaṃ
 +
 +85. Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. 
 +
 +Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ, desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti. 
 +
 +Assosuṃ kho sambahulā bhikkhu yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhū kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti. 
 +
 +1. Dvedhāpathoti - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  
 +
 +Atha kho te bhikkhu yenāyasmā yamako tenupasaṃkamiṃsu. Upasaṃkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ: "saccaṃ kira te āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ "tathāhaṃ <span pts_page #pts.110>[PTS page 110]</span> bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ti. 
 +
 +Evaṃ kho'haṃ1- āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti. 
 +
 +Mā āvuso yamaka evaṃ avaca, bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, 2- na hi bhagavā evaṃ vadeyya: "khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti. 
 +
 +Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhagataṃ thāmasā parāmassa3abhinivissa voharati "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. "
 +
 +Yato kho te bhikkhū nāsakkhiṃsu. Āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavocuṃ: yamakassa nāma āvuso sāriputta, bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: "tathā'haṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti. Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. 
 +
 +Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami, upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ yamakaṃ etadavoca: saccaṃ kira te āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ? Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā <span pts_page #pts.111>[PTS page 111]</span> khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti. 
 +
 +Evañca khohaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi: "yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti. 
 +
 +1. Evaṃ khvāhaṃ - syā, machasaṃ\\
 +2. Abbhāvikkhanaṃ - machasaṃ. \\
 +3. Parāmāsā - machasaṃ. 
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>  
 +
 +"Taṃ kiṃ maññasi? Āvuso, yamaka "rūpa niccaṃ vā aniccaṃ vā"ti aniccaṃ āvuso. 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ āvuso. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama esohamasmi, eso me attā"ti? No hetaṃ āvuso, 
 +
 +Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attāti. No hetaṃ āvuso.
 +
 +Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso, 
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attāti. No hetaṃ āvuso.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso, 
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attāti. No hetaṃ āvuso.
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ āvuso. 
 +
 +Tasmātihāvuso yamaka, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃyathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ āvuso, yamaka sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +Taṃ kiṃ maññasi āvuso yamaka, 'rūpaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Vedanā tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Saññā tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Saṃkhāre tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Viññāṇaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Taṃ kiṃ maññasi āvuso yamaka, rūpasmiṃ "tathāgato'ti samanupassasīti? No hetaṃ āvuso
 +
 +Aññatra rūpā tathāgatoti samanupassasī'ti? No hetaṃ āvuso. 
 +
 +Aññatra vedanāya tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Aññatra saññāya tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Aññatra saṃkhāresu tathāgato'ti samanupassasīti? No hetaṃ āvuso. \\
 +Aññatra viññāṇasmiṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Aññatra viññāṇā tathāgati'ti samanupassasīti? No hetaṃ āvuso. \\
 +<span bjt_page #bjt.194>[BJT page 194]</span>  
 +
 +Taṃ kiṃ maññasi āvuso yamaka, ayaṃ so arūpī avedano asaññī asaṃkhāro aviññāṇo tathāgatoti samanupassīti. No hetaṃ āvuso. 
 +
 +<span pts_page #pts.112>[PTS page 112]</span> taṃ kiṃ maññasi āvuso yamaka, rūpaṃ vedanaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ saññaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ saṃkhāre 1tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ viññāṇaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso. 
 +
 +Ettha ca te āvuso yamaka diṭṭheva dhamme saccato thetato2 tathāgate anupalabbhiyamāne3- kallaṃ nu te taṃ veyyākaraṇaṃ "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti? Ahu kho me taṃ āvuso sariputta, pubbe aviddasuno pāpakaṃ diṭṭhīgataṃ idañaca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā tañeca ca pāpakaṃ diṭṭhigataṃ pahīnaṃ, dhammo ca me abhisametoti. 4-
 +
 +Sace taṃ āvuso yamaka, evaṃ puccheyyuṃ- "yo so\\
 +Āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hotiti evaṃ puṭṭho tva ṃ āvuso yamaka, kinti khyākareyyasī"ti?
 +
 +Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ, vedanā aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti". Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyanti. 
 +
 +Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ, saññā aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti". Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyanti. 
 +
 +Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ, saṃkhārā aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti". Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyanti. 
 +
 +Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ, viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti". Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyanti. 
 +
 +Sādhu sādhu āvuso yamaka, tenahāvuso yamaka, upamante karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya. 
 +
 +Seyyathāpi āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo, tassa <span pts_page #pts.113>[PTS page 113]</span> evamassa: "ayaṃ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno na vyāsukaro 5pasayiha jīvitā voropetuṃ, yannunāhaṃ anupakhajja jīvitā voropeyya'nti. So taṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṃkamitvā evaṃ vadeyya: "upaṭṭhaheyyaṃ taṃ bhante"ti. Tamenaṃ so gahapati vā gahapati putto vā upaṭṭhāpeyya, so upaṭṭhaheyya, pubbuṭṭhāyi pacchātipāti kiṃkārapaṭissāvi manāpacāri piyavādi. Tassa so gahapati vā
 +
 +----
 +
 +1. Vedanā - syā\\
 +2. Tathato - syā. \\
 +3. Tathāgato anupalabbhiyamāno - machasaṃ, syā\\
 +4. Abhisamito - machasaṃ, syā. \\
 +5. "Nāyaṃ sukaro - machasaṃ nahāyaṃ sukaro - syā. 
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>  
 +
 +Gahapatiputto vā mittato'pi naṃ saddaheyya. Suhajjato 'pi naṃ saddaheyya tasmiṃ vissāsaṃ āpajjeyya, yadā kho āvuso tassa purisassa evamassa: "saṃvissaṭṭho kho myāyaṃ gahapati vā gahapatiputto vāti. " Atha naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeyya. 
 +
 +Taṃ kiṃ maññasi āvuso yamaka, yadā'pi so puriso amuṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṃkamitvā evamāha: "upaṭṭhaheyyaṃ taṃ bhante, ti, tadāpi so vadhakova, vadhakañca pana santaṃ na aññāsi. "Vadhako me"ti yadā'pi so upaṭṭhāti pubbuṭṭhāyi pacchānipāti kiṃkārapaṭissāvī manānapacāri piyavādi. Tadā'pi so vadhakova, vadhakañca pana santaṃ na aññāsi. "Vadhako me"ti. Yadā'pi naṃ rahogataṃ viditvā tiṇhena satthena jīvitāvoropeti. Tadā'pi so vadhakova, vadhakañca pana santaṃ na aññāsi "vadhako me'ti. Evamāvusoti. 
 +
 +Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ
 +
 +Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, saññaṃ
 +
 +Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, saṃkhāre
 +
 +Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, 
 +
 +Viññāṇaṃ <span pts_page #pts.114>[PTS page 114]</span> attato samanupassati viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. So aniccaṃ rūpaṃ'aniccaṃ rūpanti yathābhūtaṃ nappajānāti, aniccaṃ vedanaṃ'aniccā vedanāti yathābhūtaṃ nappajānāti, aniccaṃ saññaṃ "aniccā saññāti yathābhūtaṃ nappajānāti, anicce saṃkhāre 'aniccā saṃkhārāti yathābhūtaṃ nappajānāti, aniccaṃ viññāṇaṃ 'aniccaṃ viññaṇanti yathābhūtaṃ nappajānāti. 
 +
 +Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ vedanaṃ'dukkhaṃ vedanātti yathābhūtaṃ nappajānāti. 
 +
 +Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ saṃññā'dukkhaṃ saññātti yathābhūtaṃ nappajānāti. 
 +
 +Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ saṃkhāre'dukkhaṃ saṃkhāretti yathābhūtaṃ nappajānāti. 
 +
 +Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ viññāṇaṃ'dukkhaṃ viññāṇatti yathābhūtaṃ nappajānāti. 
 +
 +Anattaṃ rūpaṃ 'anattā1- rūpanti yathābhūtaṃ nappajānāti, anattaṃ vedanaṃ anattā vedanāti yathābhūtaṃ nappajānāti, anattaṃ saññaṃ anattā saññāyati yathābhūtaṃ nappajānāti. Anatte saṃkhāre anattā saṃkhārāti yathābhūtaṃ nappajānāti, anattaṃ viññāṇaṃ anattaṃ viññāṇa"nti yathābhūtaṃ nappajānāti. 
 +
 +Saṃkhataṃ rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ nappajānāti, saṃkhataṃ vedanaṃ saṃkhatā vedanāti yathābhūtaṃ nappajānāti, saṃkhataṃ saññaṃ saṃkhatā saññāyati yathābhūtaṃ nappajānāti. Saṃkhate saṃkhāre saṃkhatā saṃkhārāti yathābhūtaṃ nappajānāti, saṃkhataṃ viññāṇaṃ saṃkhataṃ viññāṇa"nti yathābhūtaṃ nappajānāti. 
 +
 +Vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ nappajānāti, vadhakaṃ vedanaṃ vadhakā vedanāti yathābhūtaṃ nappajānāti, vadhakaṃ saññaṃ vadhakā saññāyati yathābhūtaṃ nappajānāti. Vadhake saṃkhāre saṃkhatā saṃkhārāti yathābhūtaṃ nappajānāti, vadhakaṃ viññāṇaṃ vadhakaṃ viññāṇa"nti yathābhūtaṃ nappajānāti. 
 +
 +1. Anattaṃ - sīmu. 
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>  
 +
 +So rūpaṃ upeti upādiyati adhiṭṭhāti 'attā me'ti, vedanaṃ upeti upādiyati adhiṭṭhāti 'attāmeti' saññaṃ upeti upādiyati adhiṭṭhāti 'attāmeti' saṃkhāre upeti upādiyati adhiṭṭhāti 'attāmeti' viññāṇaṃ upeti upādiyati adhiṭṭhāti 'attā me'ti, tassime pañavupādākakkhandhā upetā upādinnā dīgharattaṃ ahitāya dukkhāya paṃvattanti. 
 +
 +Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanā attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāsmiṃ vā attānaṃ. 
 +
 +Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na saññā attato samanupassati, na saññāṇavantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāsmiṃ vā attānaṃ. 
 +
 +Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na saṃkhare attato samanupassati, na saṃkhārāvantaṃ vā attānaṃ, na attani vā saṃkhārāṇaṃ, na saṃkhārāṇasmiṃ vā attānaṃ. 
 +
 +Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 
 +
 +<span pts_page #pts.115>[PTS page 115]</span> so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ vedanaṃ so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ saṃññā so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ saṃkhāre so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ viññāṇaṃ aniccaṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ vedanaṃ so dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ saṃññā so dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ saṃkhāre so dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ viññāṇaṃ dukkhaṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Anattaṃ rūpaṃ anattā rūpanti yathābhūtaṃ pajānāti anattaṃ vedanaṃ so anattā rūpaṃ anattā rūpanti yathābhūtaṃ pajānāti anattā saṃññā so anattā rūpaṃ anattā rūpanti yathābhūtaṃ pajānāti anattaṃ saṃkhāre so anattā rūpaṃ anattā rūpanti yathābhūtaṃ pajānāti anattā viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Saṃkhataṃ rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ pajānāti saṃkhataṃ vedanaṃ so saṃkhataṃ rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ pajānāti saṃkhataṃ saññā so saṃkhataṃ rūpaṃ rūpanti yathābhūtaṃ pajānāti saṃkhate saṃkhāre so anattā rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ pajānāti saṃkhataṃ viññāṇaṃ saṃkhataṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +Vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ pajānāti vadhakaṃ vedanaṃ so vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ pajānāti vadhakaṃ saññā so vadhakaṃ rūpaṃ rūpanti yathābhūtaṃ pajānāti vadhake saṃkhāre so vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ pajānāti vadhakaṃ viññāṇaṃ vadhakaṃ viññāṇanti yathābhūtaṃ pajānāti. 
 +
 +So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Vedanaṃ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti. 
 +
 +So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saññaṃ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti. 
 +
 +So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saṃkhāre na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti. 
 +
 +So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Viññāṇaṃ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti. 
 +
 +<span bjt_page #bjt.200>[BJT page 200]</span>  
 +
 +Evametaṃ 1- āvuso sāriputta hoti. Yesaṃ āyasmantādisā2sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā anupādāya āsavehi cittaṃ vimuttanti. 
 +
 +Idamavoca āyasmā sāriputto. Attamano āyasmā yamako āyasmato sāriputtassa bhāsitaṃ abhinandīti 3-
 +
 +1. 2. 4. 4\\
 +Anurādha suttaṃ
 +
 +<span pts_page #pts.116>[PTS page 116]</span> evaṃ me sutaṃ 4- ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ, tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṃkamiṃsu, upasaṃkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ:
 +
 +Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: hoti tathāgato parammaraṇā'ti vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgatato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti. 
 +
 +Evaṃ vutte āyasmā anurādho5- te aññatitthiye paribbājake etadavoca: "ye so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatiramehi 6catūhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā 'ne'va hoti na na hoti tathāgato parammaraṇāti vā"ti. 
 +
 +Evaṃ vutte te7- aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ: "so cāyaṃ bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo avyatto"ti. 
 +
 +1. Evañhetaṃ - syā. \\
 +2. Āyasmantānaṃ tādisā - machasaṃ, syā. \\
 +3. Ūnoyaṃ pāṭho -machasaṃ, syā. \\
 +4. Ūnoyaṃ pāṭho - machasaṃ, syā\\
 +5. Evaṃ vutte anurādho - [PTS]\\
 +6. Aññatra imehi - machasaṃ, syā\\
 +7. Evaṃ vutte - machasaṃ. 
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>  
 +
 +Atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu <span pts_page #pts.117>[PTS page 117]</span> atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:
 +
 +"Sace kho maṃ te aññatitthiyā paribbajakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ khyākaramāno nu kho'haṃ1- tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādi ceva bhagavāto assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ khyākareyyaṃ, na ca koci sahadhammiko vādānuvādo2gārayhaṃ ṭhānaṃ āgaccheyyā"ti. 
 +
 +Atha kho āyasmā anurādho yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca:
 +
 +"Idāhaṃ bhante. Bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṃkamiṃsu, upasaṃkamitvā mama saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ:
 +
 +Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgato parammaraṇāti vā "neva hoti na na hoti tathāgato parammaraṇāti vā'ti. 
 +
 +Evaṃ vuttā'haṃ bhante, te aññatitthiye paribbājake etadavocaṃ: "yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatiramehi catuhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā "neva hoti na na hoti tathāgato parammaraṇāti vā"ti. 
 +
 +Evaṃ vutte bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ: "so cā'yaṃ bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo abyatto"ti. 
 +
 +Atha kho maṃ bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. <span pts_page #pts.118>[PTS page 118]</span> tassa mayhaṃ bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:
 +
 +1. Nakhvāhaṃ - machasaṃ, syā. \\
 +2. Vādānupāto - sīmu. 
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  
 +
 +"Sace kho maṃ te aññatitthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ khyākaramāno nu kho'haṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādi ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ khyākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā"ti. 
 +
 +"Taṃ kiṃ maññasi anurādha, "rūpa niccaṃ vā aniccaṃ vā"ti aniccaṃ bhante. 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attāti" ? No hetaṃ bhante.
 +
 +Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante. 
 +
 +Tasmātiha anurādha, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Tasmātiha anurādha, yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Tasmātiha anurādha, yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Tasmātiha anurādha, ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Tasmātiha anurādha, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbindati nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
 +
 +Taṃ kiṃ maññasi anurādha, rūpasmiṃ tathāgato'ti samanupassasīti no hetaṃ bhante 
 +
 +Vedanaṃ tathāgato'ti samanupassasī'ti? No hetaṃ bhante. 
 +
 +Saññaṃ tathāgato'ti samanupassasīti? No hetaṃ bhante. 
 +
 +Saṃkhāre tathāgato'ti samanupassasīti? No hetaṃ bhante. 
 +
 +Viññāṇaṃ tathāgato'ti samanupassasīti? No hetaṃ bhante. 
 +
 +Taṃ kiṃ maññasi anurādha, rūpasmiṃ tathāgatoti samanupassasīti. No hetaṃ bhante.
 +
 +Aññatra rūpā tathāgato'ti samanupassasīti"ti? No hetaṃ bhante.
 +
 +<span bjt_page #bjt.206>[BJT page 206]</span>  
 +
 +Aññatra viññāṇā tathāgatoti samanupassasīti? No hetaṃ bhante. 
 +
 +Taṃ kiṃ maññasi anurādha, rūpaṃ tathāgato'ti samanupassasīti? No hetaṃ bhante. Vedanā tathāgato'ti samanupassasīti no hetaṃ bhante. Saññā tathāgato'ti samanupassasīti no hetaṃ bhante. Saṃkhārā tathāgato'ti samanupassasīti no hetaṃ bhante. Viññāṇaṃ tathāgato'ti samanupassasīti no hetaṃ bhante. 
 +
 +Taṃ kimmaññasi anurādha, ayaṃ so arūpī avedano asaññī asaṃkhāro aviññāṇo tathāgato'ti samanupassasiti? No hetaṃ bhante. 
 +
 +Ettha ca te anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne1 kallannu te taṃ vyākaraṇaṃ "yo so āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatiramehi <span pts_page #pts.119>[PTS page 119]</span> catūhi ṭhānehi paññāpayamāno paññāpeyya2- "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇā'ti vā neva hoti na na hoti tathāgato parammaraṇāti vā"ti? No hetaṃ bhante. 
 +
 +Sādhu sādhu anurādha, pubbe cāhaṃ anurādha, etarahi ca dukkhañce va paññāpemi dukkhassa ca nirodhanti. 
 +
 +1. 2. 4. 5\\
 +Vakkali suttaṃ
 +
 +87. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā vakkali kumhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno. 
 +
 +Atha kho āyasmā vakkali upaṭṭhāke āmantesi: etha tumhe āvuso, yena bhagavā tenupasaṃkamatha upasaṃkamitvā mama vacanena bhagavato pāde sirasā vandatha. Vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatīti evañca vadetha 'sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaṃkamatu anukampaṃ upādāya"ti. 
 +
 +Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha gilāno. So bhagavato pāde sirasā vandati "sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaṃkamatu anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena. 
 +
 +1. Tathāgato anupalabbhiyamāno - machasaṃ, syā. \\
 +2. Paññāpeti - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  
 +
 +Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṃkami. <span pts_page #pts.120>[PTS page 120]</span> addasā kho āyasmā vakkali bhagavantaṃ duratova āgacchantaṃ disvāna mañcena samañcosi. 1-
 +
 +Atha kho bhagavā āyasmantaṃ vakkaliṃ etadavoca: "alaṃ vakkali mā tvaṃ mañcena samañvosi10. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī, ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ vakkaliṃ etadavoca:
 +
 +Kacci te vakkali, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti no abhikkamanti. Paṭikkamosānaṃ paññāyati no abhikkamoti. 
 +
 +Na me bhante, khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamoti.
 +
 +Kacci te vakkali,na kiñci kukkuccaṃ na koci vippaṭisāroti? Taggha me bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāroti. 
 +
 +Kacci pana taṃ vakkali, attā sīlato na upavadatīti? Na kho maṃ bhante, attā sīlato upavadatīti. 
 +
 +No ce kira vakkali, attā sīlato upavadati, atha kiñca2- te kukkuccaṃ ko ca vippaṭisāroti? Cirapaṭikāhaṃ bhante, bhagavantaṃ dassanāya upasaṃkamitukāmo. Natthi ca me kāyasmīṃ tāvatikā balamattā, yāvatāhaṃ 3- bhagavantaṃ dassanāya upasaṃkameyyanti. 
 +
 +Alaṃ vakkali. Kiṃ te iminā pūtikāyena diṭṭhena, yo kho vakkali, dhammaṃ passati so maṃ passati, yo maṃ passati so dhammaṃ passati, dhammaṃ hi vakkali, passanto maṃ passati. Maṃ passanto dhammaṃ passati. Taṃ kiṃ maññasi vakkali, "rūpaṃ niccaṃ vā aniccaṃ vāti? <span pts_page #pts.121>[PTS page 121]</span> aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama. So'hamasmi, eso me attā"ti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante . \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attāti? No hetaṃ bhante. 
 +
 +1. Mañcake samadhosi - machasaṃ. \\
 +2. Kismiñca - sī 2. \\
 +3. Yāhaṃ - sīmu. Yāyāhaṃ - [PTS.] \\
 +10 [BJT] = samañvosi [PTS] = samadhosi
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>  
 +
 +Tasmātiha vakkali, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. . Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbindati nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +Atha kho bhagavā āyasmantaṃ vakkaliṃ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakuṭo pabbato tena pakkāmi. 
 +
 +Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi: "etha maṃ āvuso mañcakaṃ āropetvā yena isigilipassaṃ kāḷasīlā tenupasaṃkamatha. Kathaṃ hi nāma mādiso antaraghare kālaṃ kattabbaṃ maññeyyā"ti. 
 +
 +Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṃkamiṃsu. 
 +
 +Atha kho bhagavā tañca rattiṃ tañca divasāvasesaṃ gijjhakuṭe pabbate vihāsi. 
 +
 +Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca: vakkali bhante, bhikkhu vimokkhāya cetetī'ti. Aparā devatā bhagavantaṃ etadavoca: "so hi nūna bhante, 1- suvimutto vimuccissatī'ti, idamavocuṃ. Tā devatāyo idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. 
 +
 +Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: 'etha tumhe bhikkhave, yena vakkali bhikkhu tenupasaṃkamatha, upasaṃkamitvā vakkaliṃ bhikkhuṃ evaṃ vadetha: "suṇāvuso2- vakkali, bhagavato vacanaṃ <span pts_page #pts.122>[PTS page 122]</span> dvinnañca devatānaṃ, imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakuṭaṃ obhāsetvā yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho āvuso ekā devatā bhagavantaṃ etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaṃ etadavoca: "so hi nūna bhante2suvimutto vimuccissatī"ti, bhagavā ca taṃ āvuso vakkali, evamāha. "Mā bhāyi vakkali, apāpakaṃ te maraṇaṃ bhavissati apāpikā kālakiriyā"ti. 
 +
 +Evaṃ bhanteti kho te bhikkhu bhagavato paṭissutvā yenāyasmā vakkali tenupasaṃkamiṃsu. Upasaṃkamitvā āyasmantaṃ vakkaliṃ etadavocuṃ: "suṇāvuso vakkali, 3- bhagavato vacanaṃ dvinnañca devatāna"nti. 
 +
 +1. So bhante - sī, sīmu, syā. \\
 +2. So hi nuna so bhante - sīmu, sī, 2, syā. \\
 +3. Suṇāvuso tvaṃ - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>  
 +
 +Atha tho āyasmā vakkali upaṭṭhāke āmantesi: "etha maṃ āvuso, mañcakā oropetha, kathaṃ hi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṃ sotabbaṃ maññeyyā"ti. 
 +
 +Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakā oropesuṃ. 
 +
 +Imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakuṭaṃ obhāsetvā yena bhagavā tenupasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhītā kho āvuso ekā devatā bhagavantaṃ etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaṃ etadavoca: 'so hi nūna bhante, suvimutto vimuccissatī"ti. Bhagavā va taṃ āvuso vakkalī, evamāha: "mā bhāsi vakkali, mā bhāyi vakkali, apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā"ti. 
 +
 +Tenahāvuso mama vacanena bhagavato pāde sirasā vandatha. "Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati, evañca vadeti1- "rūpaṃ aniccaṃ tāhaṃ bhante, na kaṃkhāmi "yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi, <span pts_page #pts.123>[PTS page 123]</span> vedanā aniccā tāhaṃ bhante, na kaṃkhāmi. "Yadaniccaṃ taṃ dukkhanti na vicikicchāmi.Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi, saññā aniccā tāhaṃ bhante, na kaṃkhāmi. "Yadaniccaṃ taṃ dukkhanti na vicikicchāmi.Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ nanthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi, saṃkhārā aniccā tāhaṃ bhante, na kaṃkhāmi. "Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ nanthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi, viññāṇaṃ aniccaṃ tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi, yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me natthi chando vā rāgo vā pemaṃ vā"ti na vicikicchāmī"ti. 
 +
 +Evamāvusoti kho te bhikkhu āyasmato vakkalissa paṭissutvā pakkamiṃsu. 
 +
 +Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhusu satthaṃ aharesi. 2-\\
 +Atha kho te bhikkhu yena bhagavā tenupasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandati, evañca vadeti: rūpaṃ aniccaṃ, tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā aniccā, tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Saññā aniccā, tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Saṃkhārā aniccā tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Viññāṇaṃ aniccaṃ, tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī"ti. 
 +
 +1. Vandatīti tvaṃ ca vadetha - machasaṃ. \\
 +2. Āhāresi - sīmu. 
 +
 +<span bjt_page #bjt.214>[BJT page 214]</span>  
 +
 +Atha kho bhagavā bhikkhu āmantesi. Āyāma bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṃkamissāma, yattha vakkalinā kula puttena satthaṃ āharitanti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paccassosuṃ. 
 +
 +Atha kho bhagavā sambahulehi bhikkhuhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṃkami, addasā kho bhagavā āyasmantaṃ vakkaliṃ duratova mañcake vivattakkhandhaṃ semānaṃ. 
 +
 +<span pts_page #pts.124>[PTS page 124]</span> tena kho pana samayena dhumāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati1anudisaṃ. \\
 +Atha kho bhagavā bhikkhū āmantesi: "passatha no tumhe bhikkhave, etaṃ2- dhumāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisanti? Evaṃ bhante. 
 +
 +Eso kho bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṃ samanvesati, kattha vakkalissa kulaputtassa viññāṇaṃ patiṭṭhitanti. 
 +
 +Appatiṭṭhatena ca bhikkhave, viññāṇena vakkali kulaputto parinibbutoti. 
 +
 +1. 2. 4. 6\\
 +Assaji suttaṃ
 +
 +88. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno. 
 +
 +Atha kho āyasmā assaji upaṭṭhāke āmantesi "etha tumhe āvuso yena bhagavā tenupasaṃkamatha, upasaṃkamitvā mama vacanena bhagavato pāde sirasā vandatha "assaji bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī"ti, evañca vadetha: "sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaṃkamatu anukampaṃ upādāyāti. Evamāvusoti kho te bhikkhu āyasmato assajissa paṭissutvā yena bhagavā tenupasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: assaji bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evaṃ ca3vadeti sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaṃkamatu anukampaṃ upādāyā'ti. Adhivāsesi bhagavā tuṇhībhāvena. 
 +
 +1. Uddhaṃ disaṃ gacchati adho disaṃ - machasaṃ, syā\\
 +2. Evaṃ - syā\\
 +3. Evaṃ - syā
 +
 +<span bjt_page #bjt.216>[BJT page 216]</span>  
 +
 +<span pts_page #pts.125>[PTS page 125]</span> atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaṃkami. Addasā kho āyasmā assaji bhagavantaṃ duratova āgacchannaṃ. Disvāna mañcena samañcosi. 1-
 +
 +Atha kho bhagavā āyasmantaṃ assajiṃ etadavoca: alaṃ assaji, mā tvaṃ mañcena samañcosi, santimāni āsanāni paññattāni. Tatthāhaṃ nisīdissāmīti. Nisīdi bhagavā paññatena āsane, nissajja kho bhagavā āyasmantaṃ assajiṃ etadavoca: "kacci te assaji khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo'ti?
 +
 +Na me bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā, abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti. 
 +
 +Kacci te assaji na kiñci kukkuccaṃ na koci vippaṭisāroti?
 +
 +Taggha me bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāroti. 
 +
 +Kacci pana taṃ assaji, attā sīlato na upavadatīti?
 +
 +Na kho maṃ bhante, attā sīlato upavadatīti. 
 +
 +No ce kira taṃ assaji attā sīlato upavadati, 
 +
 +Atha kiñca te kukkuccaṃ, ko ca vippaṭisāroti?
 +
 +Pubbeva khvāhaṃ bhante, gelaññe2- passambhetvā kāyasaṃkhāre viharāmi. 3Sohaṃ5-. Ṃ taṃ samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ bhante, taṃ samādhiṃ appaṭilabhato evaṃ hoti "no ca khvāhaṃ parihāyāmī4ti. 
 +
 +Ye te assaji, samaṇabrāhmaṇā samādhisārakā samādhi sāmaññā tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti "no cassu mayaṃ parihāyāmā"ti. 
 +
 +Taṃ kiṃ maññasi assaji, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante.Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 +
 +Saññā niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante. Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 +
 +<span pts_page #pts.126>[PTS page 126]</span> viññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 +
 +Tasmātiha assaji, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbindati nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. Mañcake samadhosi - machasaṃ. \\
 +2. Gelaññaṃ - sīmu. \\
 +3. Vippaṭisārī viharāmi - sīmu. \\
 +4. Sotaṃ - [PTS]
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  
 +
 +So sukhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti. Anajjhositāni pajānāti anabhinanditāni pajānāti, dukkhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti anajjhositāni pajānāti anabhinanditāni pajānāti. Adukkhamasukhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti anajjhositāni pajānāti, anabhinanditāni pajānāti. 
 +
 +So sukhaṃ ce vedanaṃ vediyati visaññunto naṃ vediyati. Dukkhañce vedanaṃ vediyati visaññutto naṃ vediyati, adukkhama sukhañce vedanaṃ vediyati visaññutto naṃ vediyati, so kāya sukhañce vedanaṃ vediyati visaññutto naṃ vediyati, so kāya pariyantikañce vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jivitapariyantikañce vedanaṃ vediyamāno jivitapariyantikaṃ vedanaṃ vediyāmiti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti. 
 +
 +Seyyathāpi assaji, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho assaji bhikkhū kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jivitapariyantikaṃ vedanaṃ vediyamāno jivitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti, kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti. 
 +
 +1. 2. 4. 7\\
 +Khemaka suttaṃ
 +
 +89. Ekaṃ samayaṃ sambahulā therā bhikkhū kosambiyaṃ viharanti ghositārāme. Tena kho pana samayena āyasmā khemako badarikārāme viharati ābādhiko dukkhito bāḷhagilāno. 
 +
 +<span pts_page #pts.127>[PTS page 127]</span> atha kho therā bhikkhū sāyanhasamayaṃ paṭisallānā vuṭṭhitā āyasmantaṃ dāsakaṃ āmantesuṃ: "ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama, upasaṃkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi: therā taṃ āvuso khemaka, evamāhaṃsu: "kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamoti?
 +
 +"Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṃkami, upasaṃkamitvā āyasmantaṃ khemakaṃ etadacoca: "therā taṃ āvuso khemaka, evamāhaṃsu: kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamoti?
 +
 +<span bjt_page #bjt.220>[BJT page 220]</span>  
 +
 +Na me āvuso khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamaniti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. 
 +
 +Atha kho āyasmā dāsako yena therā bhikkhu tenupasaṃkami upasaṃkamitvā there bhikkhū etadavoca: khemako āvuso, bhikkhū evamāha: "na me āvuso khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. 
 +
 +Ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama. Upasaṃkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi "therā taṃ āvuso khemaka, evamāhaṃsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci attānaṃ1- vā attaniyaṃ vā samanupassatīti?
 +
 +Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṃkami upasaṃkamitvā āyasmantaṃ khemakaṃ etadavoca: "therā taṃ āvuso khemaka, evamāhaṃsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci attānaṃ1- vā attaniyaṃ vā samanupassatīti?
 +
 +<span pts_page #pts.128>[PTS page 128]</span> pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṃ āvuso pañcasupādānakkhandhesu na kiñci attānaṃ vā attanīyaṃ vā samanupassāmīti.
 +
 +Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṃkami. Upasaṃkamitvā there bhikkhū etadavoca: khemako āvuso bhikkhu evamāha: "pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṃ āvuso pañcasupādānakkhandhesu na kiñci attānaṃ vā attanīyaṃ vā samanupassāmīti.
 +
 +Ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama, upasaṃkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi: therā taṃ āvuso khemaka, evamāhaṃsu: " pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci attānaṃ vā attanīyaṃ vā samanupassati, tena'hāyasmā khemako arahaṃ khīṇāsavoti. \\
 +1. Attaṃ - machasaṃ\\
 +2. Khvāhaṃ - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.222>[BJT page 222]</span>  
 +
 +Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṃkami. Upasaṃkamitvā āyasmantaṃ khemakaṃ etadavoca: therā taṃ āvuso khemaka, evamāhaṃsu: pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci attānaṃ vā attanīyaṃ vā samanupassati. Tena'hāyasmā khemako arahaṃ khīṇāsavoti. 
 +
 +Pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṃ āvuso pañcasupādānakkhandhesu na kiñci attānaṃ vā attanīyaṃ vā samanupassāmi. Nacamhi1- arahaṃ khīṇāsavo, api ca me āvuso, pañcasupādānakkhandhesu 'asmī'ti adhigataṃ. "Ayamahamasmī"ti ca na samanupassāmīti. 
 +
 +<span pts_page #pts.129>[PTS page 129]</span> atha kho āyasmā dāsako yena therā bhikkhū tenupasaṃkami. Upasaṃkamitvā there bhikkhū etadavoca: "khemako āvuso: bhikkhu evamāhaṃ "pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu kho'haṃ āvuso pañcasupādānakkhandhesu na kiñci attānaṃ vā attanīyaṃ vā samanupassāmi. Na camhi arahaṃ khīṇāsavo, api ca me āvuso pañcasupādānakkhandhesu asamī'ti 'adhigataṃ, ayamahamasmīti ca na samanupassāmī"ti. 
 +
 +Ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama, upasaṃkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi: therā taṃ āvuso khemaka, evamāhaṃsu: " yametaṃ āvuso khemaka, 'asmī'ti vadesi, kimetaṃ 'asmīti' vadesi? Rūpaṃ 'asmī'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaṃ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaṃ 'asmīti'vadesi aññatra saññāya 'asmī'ti vadesi? Saṃkhāre 'asmīti' vadesi aññatra saṃkhārehi 'asmī'ti vadesi? Viññāṇaṃ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaṃ āvuso khemaka, 'asmī'ti vadesi kimetaṃ 'asmī'ti vadesī'ti?
 +
 +Evamāvusoti kho āyasmā dāsako, therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṃkami, upasaṃkamitvā āyasmantaṃ khemakaṃ etadavoca: therā taṃ āvuso khemaka, evamāhaṃsu: " yametaṃ āvuso khemaka, 'asmī'ti vadesi, kimetaṃ 'asmīti' vadesi? Rūpaṃ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaṃ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaṃ 'asmīti'vadesi aññatra saññāya 'asmi'ti vadesi? Saṃkhāre 'asmīti' vadesi aññatra saṃkhārehi 'asmī'ti vadesi? Viññāṇaṃ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaṃ āvuso khemaka, 'asmī'ti vadesi kimetaṃ 'asmī'ti vadesī'ti?
 +
 +Alaṃ āvuso dāsaka, kiṃ imāya sandhāvanikāya, āharāvuso daṇḍaṃ ahameva yena therā bhikkhū tenupasaṃkamissāmīti. 
 +
 +1. Na ca - machasaṃ. 
 +
 +<span bjt_page #bjt.224>[BJT page 224]</span>  
 +
 +Atha kho āyasmā khemako, daṇḍamolubbha yena therā bhikkhū tenupasaṃkami, upasaṃkamitvā therehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ visāretvā ekamantaṃ nisīdi. <span pts_page #pts.130>[PTS page 130]</span> ekamantaṃ nisinnaṃ kho āyasmantaṃ khemakaṃ therā bhikkhū etadavocuṃ: " yametaṃ āvuso khemaka, 'asmī'ti vadesi, kimetaṃ 'asmīti' vadesi? Rūpaṃ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanāya 'asmīti' vadesi aññatra vedanaṃ 'asmi'ti vadesi? Saññāya ' asmīti'vadesi aññatra saññaṃ 'asmi'ti vadesi? Saṃkhāre 'asmīti' vadesi aññatra saṃkhārehi ' asmi'ti vadesi? Viññāṇaṃ 'asmīti' vadesi? Aññatra viññāṇaṃ 'asmi'ti vadesi? Yametaṃ āvuso khemaka, 'asmi'ti vadesi kimetaṃ 'asmi'ti vadesī'ti?
 +
 +Na kho'haṃ āvuso rūpaṃ 'asmi'ti vadāmi aññatra rūpaṃ 'asmi'ti vadāmi. Na vedanaṃ 'asmi'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaṃ 'asmi'ti vadāmi napi aññatra saññāya 'asmi'ti vadāmi. Na saṃkhāre 'asmi'ti vadāmi napi aññatra saṃkhārehi 'asmi'ti vadāmi. Na viññāṇaṃ 'asmi'ti vadāmi napi aññatra viññāṇā 'asmi'ti vadāmi. Api ca me āvuso pañcasupādānakkhandhesu 'asamī'ti adhigataṃ "ayamahamasmi"ti na ca samanupassāmi. 
 +
 +Seyyathāpi āvuso, uppalassa vā padumassa vā puṇḍarīkassa vā gandho yo nu kho evaṃ vadeyya: "pattassa gandhoti vā vaṇṇassa gandhoti vā kiñjakkhassa gandhoti vā sammā nu kho so vadamāno vadeyyā'ti?
 +
 +No hetaṃ āvuso, 
 +
 +Yathā kathampanāvuso, sammā khyākaramāno khyākareyyāti?
 +
 +Pupphassa gandhoti kho āvuso, sammā khyākaramāno khyākareyyāti. 
 +
 +Evameva khohaṃ āvuso, na rūpaṃ 'asmī'ti vadāmi napi aññatra rūpaṃ 'asmī'ti vadāmi. Na vedanaṃ 'asmī'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaṃ 'asmī'ti vadāmi napi aññatra saññā 'asmī'ti vadāmi. Na saṃkhāre 'asmī'ti vadāmi napi aññatra saṃkhārehi 'asmī'ti vadāmi. Na viññāṇaṃ 'asmī'ti vadāmi napi aññatra viññāṇā'asmi'ti vadāmi. Api ca me āvuso pañcasupādānakkhandhesu 'asmi'ti adhigataṃ "ayamahamasmī"ti na ca samanupassāmi. 
 +
 +Kiñcāpi āvuso, ariyasāvakassa pañcorambhāgiyāni saññojanāni pahīnāni bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmi'ti chando 'asmi'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu udayabbayānupassī viharati "iti rūpaṃ iti rūpassa samudayo, iti <span pts_page #pts.131>[PTS page 131]</span> rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo,iti sa ññāya atthagamo, iti saṃkhārā iti saṃkhāre samudayo, iti saṃkhāre atthagamo, iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo asamūhato, so'pi samugghātaṃ gacchati. 
 +
 +<span bjt_page #bjt.226>[BJT page 226]</span>  
 +
 +Seyyathāpi āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ. Tamenaṃ sāmikā rajakassa anuppadajjuṃ, tamenaṃ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti kiñcā'pi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ. Atha khvassa hoteva1 aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, tamenaṃ rajako sāmikānaṃ deti. Tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yo'pissa hoti aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamuhato. So'pi samugghātaṃ gacchati. 
 +
 +Evameva kho āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saññojanāti pahīnāni bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmī'ti māno 'asmī'ti chando 'asmī'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu udayabbayānupassi viharati "iti rūpaṃ iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo,iti saññā, iti saññassa samudayo, iti saññassa atthagamo, iti saṃkhārā iti saṃkhāre samudayo, iti saṃkhāre atthagamo, iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yo'pissa hoti pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo asamūhato, so'pi samugghātaṃ gacchati. 
 +
 +Evaṃ vutte therā bhikkhū āyasmantaṃ khemakaṃ etadavocuṃ: "na kho mayaṃ āyasmantaṃ khemakaṃ <span pts_page #pts.132>[PTS page 132]</span> vihesāpekhā āpucchimhā2- api cāyasmā khemako pahoti tassa bhagavato sāsanaṃ vitthārena ācikkhituṃ desetuṃ paññapetuṃ3- paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ, tayidaṃ āyasmatā khemakena tassa bhagavato sāsanaṃ vitthārena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkatanti. 
 +
 +Idamavoca āyasmā khemako, attamanā therā bhikkhū āyasmato khemakassa bhāsitaṃ abhinanduṃ. 
 +
 +Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato ca khemakassāti. 
 +
 +1. 2. 4. 8\\
 +Channa suttaṃ
 +
 +90. Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti. Isipatane migadāye. Atha kho āyasmā channo sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpūraṇaṃ4- ādāya vihārena vihāraṃ
 +
 +1. Hoti yo - sīmu. \\
 +2. Pucchimha - machasaṃ. \\
 +3. Paññāpetuṃ machasaṃ. \\
 +4. Apāpūraṇaṃ - sīmu, syā. 
 +
 +<span bjt_page #bjt.228>[BJT page 228]</span>  
 +
 +Upasaṃkamitvā there bhikkhū etadavoca: "ovadantu maṃ āyasmanto. 1- Therā anusāsantu maṃ āyasmanto therā. Karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti. 
 +
 +Evaṃ vutte āyasmantaṃ channaṃ therā bhikkhū etadavocuṃ: "rūpaṃ kho āvuso channa, aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā aniccā, sabbe dhammā anattā"ti. 
 +
 +Atha kho āyasmato channassa etadahosi: mayhampi kho etaṃ evaṃ hoti: "rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā, <span pts_page #pts.133>[PTS page 133]</span> vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā aniccā, sabbe dhammā anattāti. Atha ca pana me sabbasaṃkhāra samathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati2paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha kho carahi me attāti, na kho panevaṃ3- dhammaṃ passato hoti "ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyya"nti. 
 +
 +Atha kho āyasmato channassa etadahosi. "Ayaṃ kho āyamā ānando kosambiyaṃ viharati ghositārāme. Satthu ceva saṃvaṇṇito sambhāvito ca viññūṇaṃ sabrahmacārīnaṃ pahoti ca me āyasmā ānando tathā dhammaṃ desetaṃ yathāhaṃ dhammaṃ passeyyaṃ, atthi ca me āyasmante ānande tāvatikā vissaṭṭhi,ya nnūnāhaṃ yenāyasmā ānando tenupasaṅkameyya"nti.
 +
 +Atha kho āyasmā channo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena kosambi ghositārāmo, yenāyasmā ānando tenupasaṃkami. Upasaṃkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ visāretvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho āyasmā channo āyasmantaṃ ānandaṃ etadavoca: "ekamidāhaṃ āvuso ānanda, samayaṃ bārāṇasiyaṃ viharāmi isipatane migadāye, atha kho ahaṃ āvuso sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpūraṇaṃ ādāya vihārena vihāraṃ upasaṃkamiṃ. Upasaṃkamitvā there bhikkhū etadavocuṃ: "ovadantu maṃ āyasmanto therā anusāsantu maṃ āyasmanto therā, karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyya"nti. 
 +
 +Evaṃ vutte maṃ āvuso, therā bhikkhū etadavocuṃ: rūpaṃ kho āvuso channa, aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā aniccā, sabbe dhammā anattāti. 
 +
 +1. Āyasmantā - sīmu, sī 2. \\
 +2. Na vimuccati - sīmu. \\
 +3. Nakhopanetaṃ - sīmu. 
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  
 +
 +Tassa mayhaṃ āvuso, etadahosi: "mayhampi kho <span pts_page #pts.134>[PTS page 134]</span> etaṃ evaṃ hoti: rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā aniccā, sabbe dhammā anattāti. 
 +
 +Atha ca pana me sabbasaṃkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaṃ uppajjati. Paccudāvattati mānasaṃ. Atha kho carahi me attāti. Na kho panetaṃ dhammaṃ passato hoti, ko nu kho me tathā dhammaṃ deyeyya yathāhaṃ dhammaṃ passeyya'nti. 
 +
 +Tassa mayhaṃ āvuso, etadahosi: "ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositārāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārinaṃ. Pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ, yathāhaṃ dhammaṃ passeyyaṃ. Atthi ca me āyasmante ānande tāvatikā vissaṭṭhi, yannūnāhaṃ yenāyasmā ānando tenupasaṃkameyya'nti. Ovadatu maṃ āyasmā ānando, anusāsatu maṃ āyasmā ānando, karotu me āyasmā ānando dhammiṃ kathaṃ, yathāhaṃ dhammaṃ passeyyanti. 
 +
 +Ettakenapi mayaṃ āyasmato channassa attamanā abhiraddhā, taṃ1āyasmā channo āvīakāsi. Khilaṃ pabhindi, 2- odahāvuso channa sotaṃ. Bhabbo'si dhammaṃ viññātunti. Atha kho āyasmato channassa tāvatakeneva3- uḷāraṃ pītipāmojjaṃ uppajji bhabbo kirasmi dhammaṃ viññātu"nti. 
 +
 +Sammukhā me taṃ āvuso channa, bhagavato sutaṃ sammukhā ca paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa "dvayanissito khoyaṃ kaccāna, loko <span pts_page #pts.135>[PTS page 135]</span> yebhuyyena atthitañce va natthitañca, lokasamudayaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke atthitā sā na hoti. Upayūpādānābhinivesavinibandho kho'yaṃ kaccāna, loko yebhuyyena, tañcāyaṃ upayūpādānaṃ cetaso adhiṭṭhānābhinivesānusayaṃ na upeti. Na upādiyati na adhiṭṭhāti 'attā me'ti dukkhameva uppajjamānaṃ uppajjati. Dukkhaṃ nirujjhamānaṃ nirujjhatī"ti. Na kaṅkhati na vicikicchati. Aparapaccayā ñāṇamevassa ettha hoti. Ettavatā kho kaccāna sammādiṭṭhi hoti. \\
 +----
 +
 +1. Attamanā apināma taṃ - machasaṃ, \\
 +2. Khīlaṃ chandi - machasaṃ. \\
 +3. Tāvadeva - sīmu. 
 +
 +<span bjt_page #bjt.232>[BJT page 232]</span>  
 +
 +"Sabbamatthi"ti kho kaccāna, ayameko anto, "sabbaṃ natthi"ti kho ayaṃ dutiyo anto, ete te kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: "avijjāpaccayā saṃkhārā, saṃkhārāpaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ nāmarūpa paccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upadānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
 +
 +Avijjāyatveva asesavirāganirodhā saṃkhāranirodho saṃkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatanirodhā phassanirodho phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. 
 +
 +Evametaṃ 1- āvuso ānanda hohi, yesaṃ āyasmantānaṃ tādisā sabrahmacārayo anukampakā attakāmā ovādakā anusāsakā. Idañca pana me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisametoti. 
 +
 +1. 2. 4. 9\\
 +Paṭhama rāhula suttaṃ
 +
 +91. Sāvatthiyaṃ:\\
 +Atha kho āyasmā rāhulo yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ <span pts_page #pts.136>[PTS page 136]</span> etadavoca
 +
 +Kathaṃnu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānānusayā2- na hontīti?
 +
 +Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā
 +
 +1. Ecañca te - sīmu. \\
 +2. "Ahaṃkāramamaṃkāramānānusayā - machasaṃ, syā, [PTS]
 +
 +<span bjt_page #bjt.234>[BJT page 234]</span>  
 +
 +Atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ "netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama nesohamasmi na moso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. 
 +
 +Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā na hontī"ti. 
 +
 +1. 2. 4. 10\\
 +Dutiya rāhula suttaṃ
 +
 +92. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca:
 +
 +Kathaṃnu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttanti?
 +
 +Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādavimutto hoti. 
 +
 +Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama nesohamasmi na meso attā"ti evametaṃ <span pts_page #pts.137>[PTS page 137]</span> yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttanti. 
 +
 +Theravaggo catuttho. 
 +
 +Tatruddānaṃ:\\
 +Ānando tisso yamako anurādho ca vakkali assaji khemako channo rāhulā apare duveti. 
 +
 +<span bjt_page #bjt.236>[BJT page 236]</span>  
 +
 +5. Pupphavaggo\\
 +1. 2. 5. 1
 +
 +93. Sāvatthiyaṃ:\\
 +Seyyathāpi bhikkhave, nadi pabbateyyā ohārinī duraṃgamā sīghasotā, tassā ubhosu tīresu1- kāsā cepi jātā assu. Te naṃ ajjholambeyyuṃ, kusā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Babbajā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Bīraṇā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Rukkhā cepi jātā assu. Te naṃ ajjholambeyyuṃ. 
 +
 +Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya. Kuse cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya babbaje cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya bīraṇe cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya rukkhe cepi gaṇheyya te <span pts_page #pts.138>[PTS page 138]</span> palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya
 +
 +Evameva kho bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, tassa taṃ rūpaṃ palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. 
 +
 +Vedanaṃ attato samanussati vedanāya vā attānaṃ. Attani vā vedanaṃ tassa sā vedanā palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. Saññaṃ attato samanupassati saññāya vā attānaṃ. Attani vā saññaṃ tassa sā saññā palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. Saṃkhāre attato samanupassati saṃkhāravantaṃ vā attānaṃ. Attani vā saṃkhāre saṃkhāresu vā attānaṃ, tassa te saṃkhārā palujjanti. So tato nidānaṃ anayavyasanaṃ āpajjati. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ. Attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +1. Ubhato tīre - sīmu. Ubhato tīrosu - syā. 
 +
 +<span bjt_page #bjt.238>[BJT page 238]</span>  
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi, eso me attāti"? No hetaṃ bhante.
 +
 +Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi, eso me attāti"? No hetaṃ bhante.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi,eso me attāti"? No hetaṃ bhante.
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante. 
 +
 +Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanāatītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbindati nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
 +
 +1. 2. 5. 2\\
 +Puppha suttaṃ
 +
 +94. Sāvatthiyaṃ:\\
 +Nāhaṃ bhikkhave, lokena vivadāmi. Loko ca1- kho bhikkhave, mayā vivadati. Na bhikkhave, dhammavādi kenaci lokasmiṃ vivadati. 
 +
 +Yaṃ bhikkhave, natthisammataṃ loke paṇḍitānaṃ ahampi taṃ natthīti vadāmi. 2- Yaṃ bhikkhave, atthisammataṃ loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. 
 +
 +Kiñca bhikkhave, natthisammataṃ loke paṇḍitānaṃ yamahaṃ natthiti vadāmi. 
 +
 +<span pts_page #pts.139>[PTS page 139]</span> rūpaṃ bhikkhave, niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ natthi sammataṃ loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Vedanā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Saññā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Saṃkhārā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ natthisammataṃ loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Idaṃ kho bhikkhave, natthisammataṃ loke paṇḍītānaṃ yamahaṃ natthiti vadāmi2-
 +
 +Kiñca bhikkhave, atthisammataṃ loke paṇḍitānaṃ yamahaṃ atthīti vadāmi. 
 +
 +Rūpaṃ bhikkhave, aniccaṃ dukkhaṃ viparināmadhammaṃ atthisammataṃ loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Vedanā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Saññā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Saṃkhārā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Viññāṇaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ atthisammataṃ loke paṇḍitānaṃ ahampi kaṃ atthīti vadāmi. \\
 +----
 +
 +1. Lokova - machasaṃ. \\
 +2. Natthi vadāmi - machasaṃ. 
 +
 +<span bjt_page #bjt.240>[BJT page 240]</span>  
 +
 +Idaṃ kho bhikkhave, atthisammataṃ loke paṇḍitānaṃ yamahaṃ atthīti vadāmi. 
 +
 +Atthi bhikkhave, loke lokadhammo yaṃ1- tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Kiñca bhikkhave, loke lokadhammo yaṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti?
 +
 +Rūpaṃ bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne <span pts_page #pts.140>[PTS page 140]</span> vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī. 
 +
 +Vedanā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī. 
 +
 +Saññā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī. 
 +
 +Saṃkhārā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī. 
 +
 +Viññāṇaṃ bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī. 
 +
 +Seyyathāpi bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaddhaṃ2- udakā accuggamma ṭhāti. Anupalittaṃ udakena, evameva kho bhikkhave, tathāgato loke jāto loke saṃvaddho lokaṃ abhibhuyya viharati anupalitto lokenāti. 
 +
 +1. 2. 5. 3\\
 +Pheṇapiṇḍūpama suttaṃ
 +
 +95. Sāvatthiyaṃ:\\
 +Ekaṃ samayaṃ bhagavā ayujjhāyaṃ3- viharati gaṃgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavoti, bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 +
 +1. Taṃ - machasaṃ, syā\\
 +2. Aṃvaṭṭaṃ - sī, syā\\
 +3. Ayojjhāyaṃ - sī 2. 
 +
 +<span bjt_page #bjt.242>[BJT page 242]</span>  
 +
 +Seyyathāpi bhikkhave, ayaṃ gaṃgānadī mahantaṃ pheṇapiṇḍaṃ āvaheyya tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upa parikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya kucchakaññe va, khāyeyya, asārakaññeva, khāyeyya kiṃ hi siyā bhikkhave, pheṇapiṇḍe1sāro?
 +
 +Evameva kho bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ <span pts_page #pts.141>[PTS page 141]</span> bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, rūpe sāro?
 +
 +Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante udake udakabubbuḷaṃ1uppajjati ceva nirujjhati ca. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, udakabubbuḷe sāro?
 +
 +Evameva kho bhikkhave, yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, vedanāya sāro?
 +
 +Seyyathāpi bhikkhave, gimhānaṃ pacchime māse ṭhite majjhantike kāle marici phandati, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, marīcikāya sāro?
 +
 +Evameva kho bhikkhave, yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, saññāya sāro?
 +
 +1. Pheṇapiṇḍassa - sīmu. \\
 +2. Udakapubbuḷhaṃ - machasaṃ, udake bubbulaṃ [PTS.] 
 +
 +<span bjt_page #bjt.244>[BJT page 244]</span>  
 +
 +Seyyathāpi bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ1- tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya. Kuto sāraṃ? Manaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso <span pts_page #pts.142>[PTS page 142]</span> upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya. Kiṃ hi siyā bhikkhave, kadalikkhandhe sāro?
 +
 +Evameva kho bhikkhave, ye keci saṃkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, saṃkhāresu sāro?
 +
 +Seyyathāpi bhikkhave, māyākāro vā māyākārantevāsī vā catummahāpathe2māyāṃ vidaṃseyya, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, māyāya sāro?
 +
 +Evameva kho bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave, viññāṇe sāro?
 +
 +Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṃkhāresu nibbindati viññāṇasmimpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ 'vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti pajānātīti. \\
 +Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 +
 +1.Pheṇapiṇḍūpamaṃ rūpaṃ vedanā bubbuḷupamā\\
 +Maricikupamā saññā saṃkhārā kadalūpamā, 
 +
 +Māyūpamañca viññāṇaṃ dīpitā 3diccabandhunā.
 +
 +----
 +
 +1. Akkusajātaṃ - sīmu. Akukkujakajātaṃ - syā. \\
 +2. Catumahāpathe - machasaṃ. \\
 +3. Desitā - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.246>[BJT page 246]</span>  
 +
 +2. Yathā yathā naṃ1- nijjhāyati2- yoniso upaparikkhati, \\
 +Rittakaṃ tucchakaṃ hoti yo naṃ passati yoniso
 +
 +3. Yo <span pts_page #pts.143>[PTS page 143]</span> imaṃ kāyaṃ gārayhaṃ3- bhuripaññena desitaṃ,\\
 +Pahānaṃ tiṇṇaṃ dhammānaṃ rūpaṃ passetha4- chaḍḍhitaṃ. 
 +
 +4. Āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ\\
 +Apaviddho tadā seti parabhattaṃ acetanaṃ. 
 +
 +5. Etādisāyaṃ santāno māyāyaṃ bālalāpinī, \\
 +Vadhako eso akkhāto sāro ettha na vijjati. 
 +
 +6. Evaṃ khandhe avekkheyya bhikkhu āraddhavīriyo, \\
 +Divā vā yadi vā ratti sampajāno patissato. 
 +
 +7. Pajahe6- sabbasaṃyogaṃ kareyya saraṇattano, \\
 +Careyyādittasīsova patthayaṃ accutaṃ padanti. 
 +
 +1. 2. 5. 4\\
 +Gomaya piṇḍupama suttaṃ
 +
 +96. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 +
 +Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati?
 +
 +Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ <span pts_page #pts.144>[PTS page 144]</span> niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 +
 +1. 'Naṃ' ūnaṃ - machasaṃ, syā, [PTS]\\
 +2. Nijjhāti - sī 2\\
 +3. Imañca kāyaṃ ārabbha - machasaṃ, syā, [PTS]\\
 +4. Passatha - machasaṃ\\
 +5. Paṭissato - machasaṃ, syā\\
 +6. Jaheyya - machasaṃ. 
 +
 +<span bjt_page #bjt.248>[BJT page 248]</span>  
 +
 +Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca: ettakopi kho bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo, ettako cepi bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato aviparināmadhammo nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya. 
 +
 +"Bhutapubbāhaṃ bhikkhu, rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuṃ kusāvatīrājadhānippamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuṃ dhammapāsādappamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikuṭāgārasahassati ahesuṃ mahābyūhakuṭāgārappamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni gonakatthatāni 1paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni <span pts_page #pts.145>[PTS page 145]</span> sauttaracchadāni2ubhatolohitakupadhānāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni hemajālapaṭicchantāni valāhakaassarājappamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni hemajālapaṭacchantāni vejayantarathappamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti itthisahassāni ahesuṃ subhaddādevippamukhāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti khattiyasahassāni ahesuṃ anuyuttāni 3parināyakaratanappamukhāni. 
 +
 +1. Sovaṇṇamayābhi gonakatthakatāni - machasaṃ\\
 +2. Sauttaracchādanāni, - [PTS,] sī 2. \\
 +3. Anuyantāni - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.250>[BJT page 250]</span>  
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītidhenusahassāni ahesuṃ dukūlasandanāni 2kaṃsupadhāraṇāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītivatthakoṭisahassāni ahesuṃ: khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni. 
 +
 +Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītithālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhiharittha. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yamahaṃ tena samayena ajjhāvasāmi kusāvatī rājadhāni. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā pasādasahassānaṃ <span pts_page #pts.146>[PTS page 146]</span> ekoyeva pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi dhammapāsādo. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā kuṭāgārasahassānaṃ ekaññeva taṃ kuṭāgāraṃ hoti yamahaṃ tena samayena ajjhāvasāmi mahākhyuhaṃ kuṭāgāraṃ. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā pallaṃkasahassānaṃ ekoyeva so pallaṃko hoti yamahaṃ tena samayena paribhuñjāmi dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā nagarasahassānaṃ ekoyeva so nāgo hoti yamahaṃ tena samayena abhiruhāmi uposatho nāgarājā. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā assasahassānaṃ ekoyeva so asso hoti yamahaṃ tena samayena abhiruhāmi valāhako assarājā. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā rathasahassānaṃ ekoyeva so ratho hoti yamahaṃ tena samayena abhiruhāmi vejayanto ratho. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā itthisahassānaṃ ekoyeva sā itthi hoti yā maṃ tena samayena paccupaṭṭhāti khattiyā vā velāmikā vā. 
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā. 
 +
 +1. Dukulasandānāni - machasaṃ, sī 2. 
 +
 +<span bjt_page #bjt.252>[BJT page 252]</span>  
 +
 +Tesaṃ kho pana bhikkhu, caturāsītiyā thālipākasahassānaṃ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca supeyyaṃ. 
 +
 +Iti kho bhikkhū, sabbe te saṃkhārā atītā niruddhā, viparinatā. Evaṃ aniccā kho bhikkhu, saṃkhārā, evaṃ addhuvā kho bhikkhu saṃkhārā, evaṃ anassāsikā kho bhikkhu saṃkhārā, <span pts_page #pts.147>[PTS page 147]</span> yāvañcidaṃ bhikkhu, alameva sabbasaṃkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. 
 +
 +1. 2. 5. 5\\
 +Nakhasikhopama suttaṃ
 +
 +97. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho so bhikkhu, bhagavantaṃ etadavoca:
 +
 +Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante,kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 +
 +Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 +
 +Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca: "ettakopi kho bhikkhu, rūpaṃ natthī niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ, sassatisamaṃ tatheva ṭhassati. Ettakampi ce bhikkhu, rūpaṃ abhavissa niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, <span pts_page #pts.148>[PTS page 148]</span> ettikāpi1kho bhikkhu, vedanā natthi niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati ettikāpi ce bhikkhu, vedanā abhavissa niccā dhuvā sassatā aviparināmadhammā nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettikāpi vedanā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saññā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saṃkhārā natthi niccā dhuvā sassatā aviparināmadhammā sasastisamaṃ tatheva ṭhassanti, ettakāpi bhikkhu, saṃkhārā abhavissaṃsu niccā dhuvā sassatā aviparināmadhammā nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca
 +
 +1. Ettakāpi bhikkhu - syā. 
 +
 +<span bjt_page #bjt.254>[BJT page 254]</span>  
 +
 +Kho bhikkhu,ettakāpi saṃkhārā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettakampi kho bhikkhu, viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati, ettampi ce bhikkhu, viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāma dhammaṃ tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya. 
 +
 +Taṃ kiṃ maññasi bhikkhu, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante,yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 +
 +Saññā niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi,eso me attāti"? No hetaṃ bhante.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vā"ti?
 +
 +Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? <span pts_page #pts.149>[PTS page 149]</span> dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ:" etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 +
 +Tasmātiha bhikkhu, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmipi nibbadanti nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +1. 2. 5. 6\\
 +Suddhika suttaṃ
 +
 +98. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu, bhagavantaṃ etadavoca:
 +
 +Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 +
 +Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 +
 +Natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?
 +
 +<span bjt_page #bjt.256>[BJT page 256]</span>  
 +
 +1. 2. 5. 7\\
 +Gaddulabaddha suttaṃ
 +
 +99. Sāvatthiyaṃ:\\
 +Anamataggoyaṃ bhikkhave saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. 
 +
 +Hoti kho so1- bhikkhave, samayo yaṃ mahāsamuddo ussussati visussati na bhavani, na tvevāhaṃ bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. 
 +
 +Hoti kho so bhikkhave, samayo yaṃ sinerupabbatarājā uḍḍayhati2- vinassati na bhavani, na tvevāhaṃ bhikkhave, <span pts_page #pts.150>[PTS page 150]</span> avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvitaṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. 
 +
 +Hoti kho so bhikkhave, samayo yaṃ mahāpaṭhavi uḍḍayhati vinassati na bhavani, na tvevāhaṃ bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. 
 +
 +Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ rūpassamiṃ vā attānaṃ. 
 +
 +Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ, attani vā vedanā vedanāssamiṃ vā attānaṃ. 
 +
 +Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saññaṃ attato samanupassati. Saññāvantaṃ vā attānaṃ, attani vā saññaṃ saññasmiṃ vā attānaṃ. 
 +
 +Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saṃkhāre attato samanupassati. Saṃkhārāvantaṃ vā attānaṃ, attani vā saṃkhāraṃ saṅkhārasmiṃ vā attānaṃ. 
 +
 +Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ, attani vā viññāṇasmiṃ vā attānaṃ. So rūpaññeva anuparidhāvati anuparivattati. Vedanaññeva anuparidhāvati anuparivattati, saññaññeva anuparidhāvati anuparivattati, saṃkhāreyeva anuparidhāvati anuparivattati. Viññaṇaññeva anuparidhāvati, anuparivattati. 
 +
 +So rūpaṃ anuparidhāvaṃ anuparivattaṃ. Na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na pirimuccati viññāṇamhā na parimuccati jātiyā jarā maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So vedanaṃ anuparidhāvaṃ anuparivattaṃ na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saññaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saṃkhāre anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññā ya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi parideve hi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. 
 +
 +1. Hoti so - machasaṃ, syā\\
 +2. Ḍayhati - machasaṃ, syā, [PTS.] 
 +
 +<span bjt_page #bjt.258>[BJT page 258]</span>  
 +
 +Sutavā ca kho bhikkhave, ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido ariyadhamme suvinīko sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, na vedanā attato samanupassati na vedanā vantaṃ vā attānaṃ na attani vā vedanaṃ na vedanasmiṃ vā attānaṃ. Na saññaṃ attato samanupassati na saññā vantaṃ vā attānaṃ na attani vā sañña na saññasmiṃ vā attānaṃ. Na saṃkhāre attato samanupassati na saṃkhāra vantaṃ vā attānaṃ na attani vā saṃkhāraṃ na saṃkhārasmiṃ vā attānaṃ. Na viññāṇaṃ attato samanupassati na viññāṇa vantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. 
 +
 +So rūpaṃ nānuparidhāvati nānuparivattati. Vedanaṃ nānuparidhāvati nānuparivattati saññaṃ nānuparidhāvati nānuparivattati saṃkhāre nānuparidhāvati nānuparivattati viññāṇaṃ nānuparidhāvati nānuparivattati . \\
 +So rūpaṃ ananuparidhāvaṃ ananuparivattataṃ. Parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimu ccati saṃkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi doma nassehi upāyāsehi parimuccati dukkhasmāti vadāmi. 
 +
 +So vedanaṃ ananuparidhāvaṃ ananuparivattaṃ parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi. 
 +
 +So saññaṃ ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi. 
 +
 +So saṃkhāre ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi. 
 +
 +So viññāṇaṃ ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi. 
 +
 +1. 2. 5. 8\\
 +Dutiya gaddulabaddha suttaṃ
 +
 +100. <span pts_page #pts.151>[PTS page 151]</span> sāvatthiyaṃ:\\
 +Anamataggo'yaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho so gacchati cepi tameva khīlaṃ vā thambhaṃ vā upatiṭṭhati, nisīdati ce'pi tameva khīlaṃ vā thambhaṃ vā upanisīdati, nipajjati. Cepi tameva khīlaṃ vā thambhaṃ vā upanipajjati. 
 +
 +"Evameva kho bhikkhave, assutavā puthujjano rūpaṃ "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati vedanaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Saññaṃ "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati saṃkhāre "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Viññāṇaṃ "etaṃ mama eso'hamasmi, eso me attā"ti samanupassati.So gacchati, ce'pi imeva pañcupādānakkhandhe upagacchati. Tiṭṭhati ce'pi imeva pañcupādānakkhandhe upatiṭṭhati, nisīdati cepi imeva pañcupādānakkhandhe upanisīdati. Nipajjati cepi imeva pañcupādānakkhandhe upanipajjati. 
 +
 +1. Upanigacchati - sīmu, sī 2. 
 +
 +<span bjt_page #bjt.260>[BJT page 260]</span>  
 +
 +Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ1- sakaṃ cittaṃ paccavekkhitabbaṃ dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ. Rāgena dosena mohenāti. Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti, diṭṭhaṃ vo bhikkhave, caraṇaṃ nāma cittanti?
 +
 +Evambhante, 
 +
 +Tampi kho bhikkhave, caraṇaṃ2- cittaṃ citteneva cittitaṃ tena'pi kho bhikkhave, caraṇena cittena cittana cittaññeva cittataraṃ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ "digharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā"ti. Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti. 
 +
 +<span pts_page #pts.152>[PTS page 152]</span> nāhaṃ bhikkhave, aññaṃ ekanikāyampi samanupassāmi, evaṃ cittaṃ yathayidaṃ bhikkhave, tiracchānagatā pāṇā. Te'pi kho bhikkhave, tiracchānagatā pāṇā citteneva cittitā, 3- tehi'pi kho bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṃ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ3sakaṃ cittaṃ paccavekkhitabbaṃ "dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā"ti. Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti. 
 +
 +Seyyathāpi bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīlāya vā5- mañjeṭṭhāya vā suparimaṭṭe7- vā phalake bhittiyā vā dussapaṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṃgapaccaṃgaṃ. Evameva kho bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti. Vedanaññeva abhinibbattento abhinibbatteti. Saññaññeva abhinibbattento abhinibbatteti. Saṃkhāreyeva abhinibbattento abhinibbatteti. Viññāṇaṃyeva abhinibbattento abhinibbatteti. 
 +
 +Taṃ kimaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante. 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attā"ti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attāti? No hetaṃ bhante. 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ" etaṃ mama eso'hamasmi, eso so me attāti? No hetaṃ bhante.
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi, eso me attāti? No hetaṃ bhante. 
 +
 +Viññāṇaṃ niccaṃ vā aniccā vāti? Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama eso'hamasmi, eso so attāti? No hetaṃ bhante.
 +
 +Tasmātiha bhikkhu, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbadanti nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
 +
 +----
 +
 +1. Bhikkhave abhikkhaṇaṃ - machasaṃ, syā, sī 2. \\
 +2. Caraṇaṃ nāma, machasaṃ, syā [PTS]\\
 +3. Cittatā - sī. 2. [PTS]\\
 +4. Bhikkhave abhikkhaṇaṃ - machasaṃ, syā. \\
 +5. Panīliyā vā - machasaṃ, sī 2. \\
 +6. Mañjiṭṭhāya - machasaṃ, mañjeṭṭhiyā - [PTS]\\
 +7. Suparimaṭṭhe - machasaṃ, [PTS]
 +
 +<span bjt_page #bjt.262>[BJT page 262]</span>  
 +
 +1. 2. 5. 9\\
 +Vāsijaṭopama suttaṃ
 +
 +101. Sāvatthiyaṃ:\\
 +Jānato'haṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi. No ajānato no apassato. 
 +
 +Kiñca bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti:
 +
 +Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo,evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. 
 +
 +Iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. 
 +
 +Iti saññā iti saññassa samudayo iti saññassa atthagamo, evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. 
 +
 +Iti saṃkhārā iti saṃkhārassa samudayo iti saṃkhārassa atthagamo, evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. 
 +
 +Iti viññāṇaṃ, iti viññāṇassa samudayo iti viññāṇassa <span pts_page #pts.153>[PTS page 153]</span> atthagamoti. Evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. 
 +
 +Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno viharato kiñcā'pi evaṃ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyā"ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. 
 +
 +Taṃ kissa hetu, 
 +
 +Kīssa abhāvitattā?
 +
 +Abhāvitattā tissa vacanīyaṃ. 
 +
 +Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhīpādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṃgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa. 
 +
 +Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho abhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. 
 +
 +Taṃ kisasa hetu?
 +
 +Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. 
 +
 +Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. 
 +
 +<span bjt_page #bjt.264>[BJT page 264]</span>  
 +
 +Taṃ kissa hetu, 
 +
 +Abhāvitattātissa vacanīyaṃ. 
 +
 +Kissa abhāvitattā:
 +
 +Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhipādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṃgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa. 
 +
 +Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno <span pts_page #pts.154>[PTS page 154]</span> viharato. Kiñcāpi evaṃ icchā uppajjeyya, 'aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. 
 +
 +Taṃ kissa hetu, 
 +
 +Bhāvitattātissa vacanīyaṃ. 
 +
 +Kissa bhāvitattā:
 +
 +Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa. 
 +
 +Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho bhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. 
 +
 +Taṃ kisasa hetu?
 +
 +Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. 
 +
 +Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. 
 +
 +Taṃ kissa hetu?
 +
 +Bhāvitattātissa vacanīyaṃ. 
 +
 +<span bjt_page #bjt.266>[BJT page 266]</span>  
 +
 +Kissa bhāvitattā?
 +
 +Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa. 
 +
 +Seyyathāpi bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissante vā aṃgulipadāni1dissanti aṃguṭṭhapadā2- no ca khvassa evaṃ ñāṇaṃ hoti: "ettakaṃ vata3- me ajja vāsijaṭaṃ khīṇaṃ ettakaṃ hiyyo, ettakaṃ pare"ti.* *Atha khvassa khīṇe khīṇaṃtveva ñāṇaṃ hoti. 
 +
 +Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa <span pts_page #pts.155>[PTS page 155]</span> bhikkhuno viharato kiñcāpi evaṃ ñāṇaṃ hoti "ettakaṃ vata me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare" ti. Atha khvassa khīṇe khīṇaṃtveva ñāṇaṃ hoti
 +
 +Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanakhaddhāya chammāsāni 4- udake pariyādāya5hemantikena6- thalaṃ ukkhittāya vātātapaparetāni khandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni7appakasirena paṭippassambhanti putikāni bhavanti. 
 +
 +Evameva kho bhikkhave, bhāvanānuyogamanuyuttassa bhikkhuno viharato appakasireneva saññojanāni paṭippassambhanti, putikāni bhavantīti. 
 +
 +1. 2. 5. 10\\
 +Aniccasaññā suttaṃ
 +
 +102. Sāvatthiyaṃ:\\
 +Aniccasaññā bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati, samūhanti8-
 +
 +1. Aṃguṭṭhapādāni - sīmu. \\
 +2. Aṃguṭṭhapadaṃ - sachasaṃ, \\
 +3. Ettakaṃ vā - simu, syā\\
 +. Ayaṃ pāṭho 'machasaṃ' potthake na dissate\\
 +4. Vassamāsāni - machasaṃ\\
 +5. Pariyodātāya - sī 2\\
 +6. Hemantike - machasaṃ\\
 +7. Abhippavaṭṭā - sī 2\\
 +8. Asmimānaṃ samuhanti - machasaṃ. 
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  
 +
 +Seyyathāpi bhikkhave, saradasamaye kassako mahānaṃgalena kasanto sabbāni mūlasantānakāni sampadālento kasati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati, samūhanti. 
 +
 +Seyyathāpi bhikkhave, babbajalāyako babbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyā diyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Seyyathāpi bhikkhave, ambapiṇḍiyā vaṇaṭacchinnāya <span pts_page #pts.156>[PTS page 156]</span> yāni tatra ambāni vaṇaṭupanibaddhāni1sabbāni tāni tadanvayāni2 bhavanti. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Seyyathāpi bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṃgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Seyyapi bhikkhave, ye keci mūlagandhā kālānusārī. 3- Tesaṃ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave,ani ccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati, samūhanti.
 +
 +Seyyathāpi bhikkhave, ye keci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Seyyathāpi bhikkhave, ye keci kuḍḍarājāno4- sabbe te rañño cakkavattissa anuyuttā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Seyyathāpi bhikkhave, ye keci tārakarūpānaṃ pabhā sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +1. Vaṇaṭappaṭibaddhāni - syā. \\
 +2. Tatvayāni - syā. \\
 +3. Kālānusārī gandho - machasaṃ. \\
 +4. Kuṭṭharājāno - syā. 
 +
 +<span bjt_page #bjt.270>[BJT page 270]</span>  
 +
 +Seyyathāpi bhikkhave, saradasamaye vīddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno1- sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca, tapate ca, virocate2- ca. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kataṃ <span pts_page #pts.157>[PTS page 157]</span> bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti. 
 +
 +Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti veda nāya atthagamo iti saññā iti saññassa samudayo iti saññassa atthagamo \\
 +Iti saṃkhārā iti saṃkhārassa samudayo iti saṃkhārassa atthagamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthagamoti. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulikatā sabbaṃ kāmarāgaṃ pariyādiyatā, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ pariyādiyati, samūhantīti. 
 +
 +Pupphavaggo pañcamo. 
 +
 +Tatruddānaṃ:
 +
 +Nadī pupphañca pheṇañca gomayañca nakhasikhaṃ\\
 +Suddhiṃ dve ca gaddulā vāsijaṭaṃ aniccatātī. 
 +
 +Majjhimapaṇṇāsakaṃ samattaṃ
 +
 +Tassa majjhimapaṇṇāsakassa vagguddānaṃ:
 +
 +Upayo arahanto ca khajjanīyo therasavhayo\\
 +Pupphavaggena paṇṇāso dutiyo tena vuccati. 
 +
 +1. Abbhussakkamāno - machasaṃ, syā. Abbhussukamāno - sīmu. \\
 +2. Virocati - sīmu. Sī 2. 
 +
 +<span bjt_page #bjt.272>[BJT page 272]</span>  
 +
 +3. Uparipaṇṇāsakaṃ
 +
 +1. 3. 1. 1\\
 +Anta suttaṃ
 +
 +103. Sāvatthiyaṃ:\\
 +Cattāro me bhikkhave, antā. Katame cattāro:
 +
 +<span pts_page #pts.158>[PTS page 158]</span> sakkāyanto sakkāyasamudayanto sakkāyanirodhanto sakkāyanirodhagāminipaṭipadanto. \\
 +Katamo ca bhikkhave, sakkāyanto:
 +
 +Pañcupādānakkhandhātissa vacanīyaṃ, 
 +
 +Katame pañca, 
 +
 +Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhanadho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, sakkāyanto. 
 +
 +Katamo ca bhikkhave, sakkāyasamudayanto, 
 +
 +Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, sakkāyasamudayanto. 
 +
 +Katamo ca bhikkhave, sakkāyanirodhanto, 
 +
 +Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati bhikkhave, sakkāyanirodhanto. 
 +
 +Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadanto. 
 +
 +Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadanto. Ime kho bhikkhave, cattāro antāti. 
 +
 +<span bjt_page #bjt.274>[BJT page 274]</span>  
 +
 +1. 3. 1. 2\\
 +Dukkha suttaṃ
 +
 +104. Sāvatthiyaṃ:
 +
 +Dukkhañca vo bhikkhave, desissāmi. Dukkhasamudayañca\\
 +Dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ taṃ sunātha:
 +
 +Katamañca bhikkhave, dukkhaṃ:
 +
 +Pañcupādānakkhandhātissa vacanīyaṃ, 
 +
 +Katame pañca, 
 +
 +Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, dukkhaṃ. 
 +
 +Katamo ca bhikkhave, dukkhasamudayo:
 +
 +Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, dukkhasamudayo. 
 +
 +Katamo ca bhikkhave, dukkhanirodho, 
 +
 +Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati bhikkhave, dukkhanirodho. 
 +
 +<span pts_page #pts.159>[PTS page 159]</span> katamo ca bhikkhave, dukkhanirodhagāminipaṭipadā:
 +
 +Ayame va ariyo aṭṭhaṃgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, dukkhanirodhagāminipaṭipadāti. 
 +
 +1. 3. 1. 3\\
 +Sakkāya suttaṃ
 +
 +105. Sāvatthiyaṃ:
 +
 +Sakkāyañca vo bhikkhave, desissāmi. Sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṃ taṃ suṇātha:
 +
 +Katamañca bhikkhave, sakkāyo:
 +
 +Pañcupādānakkhandhātissa vacanīyaṃ, 
 +
 +Katame pañca, 
 +
 +Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, sakkāyo. 
 +
 +<span bjt_page #bjt.276>[BJT page 276]</span>  
 +
 +Katamo ca bhikkhave, sakkāyasamudayo:
 +
 +Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, sakkāyasamudayo. 
 +
 +Katamo ca bhikkhave, sakkāyanirodho, 
 +
 +Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati bhikkhave, sakkāyanirodho. 
 +
 +Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadā:
 +
 +Ayame va ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadāti. 
 +
 +1. 3. 1. 4\\
 +Pariññeyya suttaṃ
 +
 +106. Sāvatthiyaṃ:
 +
 +Pariññeyye ca bhikkhave, dhamme desissāmi. Pariññañca pariññātāviñca puggalaṃ. Taṃ suṇātha:
 +
 +Katamañca ca bhikkhave, pariññeyyā dhammā:
 +
 +Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo. Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo saññā pariññeyyo dhammo saṃkhārā pariññeyyo dhammoviññāṇaṃ pariññeyyo dhammo, ime vuccanti bhikkhave, pariññeyyā dhammā. 
 +
 +<span pts_page #pts.160>[PTS page 160]</span> katamā ca bhikkhave, pariññā:
 +
 +Yo bhikkhave, rāgakkhayo1- dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhave, pariññā. 
 +
 +Katamo ca bhikkhave, pariññātāvi puggalo:
 +
 +Arahā'tissa vacanīyaṃ. Yo'yaṃ āyasmā evaṃnāmo evaṃgotto. Ayaṃ vuccati bhikkhave, pariññātāvi puggaloti. 
 +
 +1. Pariññā rāgakkhayo - machasaṃ, syā. 
 +
 +<span bjt_page #bjt.278>[BJT page 278]</span>  
 +
 +1. 3. 1. 5\\
 +Samaṇa suttaṃ
 +
 +107. Sāvatthiyaṃ:\\
 +Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 +
 +Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti. 
 +
 +Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Te kho bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasamanto sāmaññatthañaca brahmaññatthañaca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti. 
 +
 +1. 3. 1. 6\\
 +Dutiya samaṇa suttaṃ
 +
 +108. Sāvatthiyaṃ:
 +
 +Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 +
 +Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti. 
 +
 +1. 3. 1. 7\\
 +Sotāpanta suttaṃ
 +
 +109. Sāvatthiyaṃ:
 +
 +Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 +
 +Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca atthagamañaca <span pts_page #pts.161>[PTS page 161]</span> assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. \\
 +<span bjt_page #bjt.280>[BJT page 280]</span>  
 +
 +1. 3. 1. 8\\
 +Arahanta suttaṃ
 +
 +110. Sāvatthiyaṃ:
 +
 +Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho
 +
 +Yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ\\
 +Viditvā anupādo vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusito katakaraṇīyo mbahitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti. 
 +
 +1. 3. 1. 9\\
 +Paṭhama chandarāga suttaṃ
 +
 +111. Sāvatthiyaṃ:\\
 +Rūpe bhikkhave, yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha, evaṃ taṃ rūpaṃ pahītaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anunappādadhammaṃ. 
 +
 +Vedanā yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Saññāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. \\
 +Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saṃkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahinaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti
 +
 +1. 3. 1. 10\\
 +Dutiya chandarāga suttaṃ
 +
 +112. Sāvatthiyaṃ:
 +
 +Rūpe kho bhikkhave, yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānāhinivesānusayā te <span pts_page #pts.162>[PTS page 162]</span> pajahatha evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchannamūlaṃ tālājatthukanaṃ  anabhāvakataṃ āyatiṃ anuppādadhammaṃ.
 +
 +<span bjt_page #bjt.282>[BJT page 282]</span>  
 +
 +Vedanā yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā saṃkhāresu pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā viññāṇaṃ pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
 +
 +Antavaggo paṭhamo. 
 +
 +Tatruddānaṃ:\\
 +Anto dukkhañaca sakkāyo pariññeyyā samaṇā duve, \\
 +Sotāpanno arahā ca duve chandarāgiyāni
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  \\
 +2. Dhammakathikavaggo\\
 +1. 3. 2. 1\\
 +Avijjā suttaṃ
 +
 +113. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "avijjā avijjā"ti. Bhante vuccati. Katamā nu kho bhante, avijjā nittāvatā ca avijjāgato honīti. 
 +
 +Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, vedanaṃ nappajānāti vedanā samudayaṃ nappajānāti, vedanānirodhaṃ nappajānāti, vedanānirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti. 
 +
 +Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, saññaṃ nappajānāti saññā samudayaṃ nappajānāti, saññānirodhaṃ nappajānāti, saññānirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti. 
 +
 +Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, saṃkhāre nappajānāti saṃkhāre samudayaṃ nappajānāti, vedanānirodhaṃ nappajānāti, saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti. 
 +
 +Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, viññāṇaṃ nappajānāti viññāṇa samudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. <span pts_page #pts.163>[PTS page 163]</span> ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti. 
 +
 +1. 3. 2. 2\\
 +Vijjā suttaṃ
 +
 +114. Sāvatthiyaṃ\\
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjā"ti bhante, vuccati. Katamā nu kho bhante, vijjā nittāvatā ca vijjāgato hotīti. 
 +
 +Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, vedanaṃ pajānāti vedāna samudayaṃ pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti. 
 +
 +Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, saññā pajānāti saññā samudayaṃ pajānāti, saññānirodhaṃ pajānāti, saññānirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti. 
 +
 +Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, saṃkhāre pajānāti viññāṇa samudayaṃ pajānāti, saṃkhārenirodhaṃ pajānāti, saṃkhārenirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti. 
 +
 +Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, viññāṇaṃ pajānāti viññāṇa samudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti. 
 +
 +1. 3. 2. 3\\
 +Paṭhama dhammakathika suttaṃ
 +
 +115. Sāvatthiyaṃ\\
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotīti. 
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  
 +
 +Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāya. \\
 +Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +Saṃkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saṃkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saṃkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, viññāṇassa ce bhikkhu nibbidā <span pts_page #pts.164>[PTS page 164]</span> virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +1. 3. 2. 4\\
 +116. Sāvatthiyaṃ\\
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotī? Kittāvatā dhammānudhammapaṭipanno hoti? Kittāvatā diṭṭhadhammanibbānappatto hotī"ti?
 +
 +Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāya. \\
 +Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +Saṃkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Saṃkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saṃkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko bhikkhu"ti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti. 
 +
 +<span bjt_page #bjt.288>[BJT page 288]</span>  
 +
 +1. 3. 2. 5\\
 +Bandhana suttaṃ
 +
 +117. Sāvatthiyaṃ:\\
 +Assutavā bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati. Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati. 
 +
 +<span pts_page #pts.165>[PTS page 165]</span> vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ attani vā vedanāyasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano vedanābaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati. 
 +
 +Saññaṃ attato samanupassati. Saññāvantaṃ vā attānaṃ attani vā saññānasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano saññābandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati. 
 +
 +Saṃkhāre attato samanupassati. Saṃkhāravantaṃ vā attānaṃ attani vā saṃkhārasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano saṃkhārabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṃ lokaṃ gacchati. 
 +
 +Viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, baddho mīyati, baddho asmā lokā paraṃ lokaṃ gacchati. 
 +
 +Sutvā bhikkhave, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi. \\
 +Na vedanaṃ attato samanupassati. Na vedanāvantaṃ vā attānaṃ attani vā vedanāyasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na vedanābandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi. 
 +
 +1. Idha bhikkhave assutavā - machasaṃ, syā, [PTS]\\
 +4. Jiyati - machasaṃ, jiyyati - syā\\
 +3. Mīyyati - syā. 
 +
 +<span bjt_page #bjt.290>[BJT page 290]</span>  
 +
 +Na saññaṃ attato samanupassati. Na saññāvantaṃ vā attānaṃ attani vā saññānasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na saññābandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi. \\
 +Na saṃkhāre attato samanupassati. Na saṃkhāravantaṃ vā attānaṃ attani vā na saṃkhārasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na saṃkhārabandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi. 
 +
 +Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho tīradassi pāradassī, parimutto so dukkhasmāti vadāmīti. 
 +
 +1. 3. 2. 6\\
 +Paṭhama paripucchika suttaṃ
 +
 +118. Sāvatthiyaṃ:\\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, rūpaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, vedanaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, vedanaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, saññaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, saññaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, saṃkhāre "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, saṃkhāre bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, <span pts_page #pts.166>[PTS page 166]</span> viññāṇaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, viññāṇaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saṃkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 2. 7\\
 +Dutiya paripucchika suttaṃ
 +
 +119. Sāvatthiyaṃ:\\
 +Taṃ kimmaññatha bhikkhave, rūpaṃ "netaṃ mama nesohamasmi na me so attā"ti samanupassathāti? Evaṃ bhante. 
 +
 +Sādhu bhikkhave, rūpaṃ bhikkhave, "netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanaṃ "netaṃ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññaṃ "netaṃ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhāre "netaṃ mama nesuhamasmi na meso attā"ti samanupassathāti?"Netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ "netaṃ mama nesuhamasmi na me so attā"ti samanupassathāti?
 +
 +<span bjt_page #bjt.292>[BJT page 292]</span>  
 +
 +Evaṃ bhante, sādhu bhikkhave, viññāṇaṃ bhikkhave, "netaṃ mama nesohamasmi na mose attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saṃkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 2. 8\\
 +Saññojaniya suttaṃ
 +
 +120. Sāvatthiyaṃ:
 +
 +Saññojaniye ca bhikkhave, dhamme desissāmi saññojanañaca, taṃ suṇātha. 
 +
 +Katame ca bhikkhave, saññojaniyā dhammā, katamaṃ saññojanaṃ:
 +
 +Rūpaṃ bhikkhave, saññojaniyo dhammo. Yo tattha chandarāgo taṃ tattha saññojanaṃ. Vedanaṃ saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Saññā saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Saṃkhārā saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. <span pts_page #pts.167>[PTS page 167]</span> viññāṇaṃ saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Ime vuccanti bhikkhave, saññojaniyā dhammā, idaṃ saññojanaṃ. \\
 +1. 3. 2. 9\\
 +Upādāniya suttaṃ
 +
 +121. Sāvatthiyaṃ:\\
 +Upādāniye ca bhikkhave, dhamme desissāmi upādānañaca, taṃ suṇātha. 
 +
 +Katame ca bhikkhave, upādāniyā dhamma, katamaṃ upādānaṃ:
 +
 +Rūpaṃ bhikkhave, upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Vedanā upadāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Saññā upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Saṃkhārā upadāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Viññāṇaṃ upādāniyo dhammo yo tattha chandarāgo taṃ tattha upādānaṃ. Ime vuccanti bhikkhave, upādāniyā dhammā, idaṃ upādānanti. 
 +
 +<span bjt_page #bjt.294>[BJT page 294]</span>  
 +
 +1. 3. 2. 10\\
 +Sīla suttaṃ
 +
 +122. \\
 +Ekaṃ samayaṃ āyasmā sāriputto āyasmā ca mahākoṭṭhato, 1bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito1- sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṃkami, upasaṃkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhato āyasmantaṃ sāriputtaṃ etadavoca: "sīlavatā āvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā"ti. 
 +
 +Sīlavatāvuso koṭṭhata, bhikkhunā sañacupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā. Katame pañca, seyyathīdaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho sīlavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasi karonto sotāpattiphalaṃ sacchikareyyāti ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sīlaṃ bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṃ sacchikareyyāti. 
 +
 +Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti. \\
 +Sotaṃpannena'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sotāpanno <span pts_page #pts.168>[PTS page 168]</span> bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmīphalaṃ sacchikareyyāti. 
 +
 +Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti. \\
 +Sakadāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sakadāgāmi bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṃ sacchikareyyāti. 
 +
 +----
 +
 +1. Mahā koṭṭhīko - machasaṃ. 
 +
 +<span bjt_page #bjt.296>[BJT page 296]</span>  
 +
 +Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti? Anāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaṃ1sacchikareyyāti. 
 +
 +Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti. 
 +
 +Arahatā'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogāto ghaṇaḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbo, natthi kho āvuso, arahato uttariṃ karaṇīyaṃ, katassasa vā <span pts_page #pts.169>[PTS page 169]</span> paticayo2api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihāraya ceva saṃvattanti satisampajaññāya cāti. 
 +
 +1. 3. 2. 11\\
 +Sutavanta suttaṃ
 +
 +123. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti. 
 +
 +Sutavatāvuso koṭṭhita, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā. 
 +
 +Katame pañca, seyyathīdaṃ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇupādānakkhandho sutavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasitabbā. 
 +
 +Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṃ sacchikareyyāti. 
 +
 +Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmiphalaṃ sacchikareyyāti. 
 +
 +Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṃ sacchikareyyāti. 
 +
 +Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto arahattaphalaṃ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaṃ sacchikareyyāti. 
 +
 +1. Arahattaṃ - machasaṃ, syā\\
 +2. Paṭiccayo - syā, [PTS]
 +
 +<span bjt_page #bjt.298>[BJT page 298]</span>  
 +
 +Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti arahatāpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yeniso manasikātabbo, natthi kho āvuso, arahato uttariṃ karaṇīyaṃ, kassaca vā panicayo, api ca ime dhammā bhāvitā bahulīkatā diṭṭhidhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti. 
 +
 +1. 3. 2. 12\\
 +Paṭhama kappa suttaṃ
 +
 +124. Sāvatthiyaṃ:\\
 +Atha kho āyasmā kappo yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca:
 +
 +Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānānusayā na hontīti. 
 +
 +Yaṃ kiñci kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā 
 +
 +Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā\\
 +Sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā \\
 +Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā\\
 +Sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā \\
 +Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā \\
 +Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā \\
 +Evaṃ kho kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānānusayā na hontīti. 
 +
 +1. 3. 2. 13\\
 +Dutiya kappa suttaṃ
 +
 +125. <span pts_page #pts.170>[PTS page 170]</span> sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca: kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttanti. 
 +
 +<span bjt_page #bjt.300>[BJT page 300]</span>  
 +
 +Yaṃ kiñci kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya dismā anupādā vimutto hoti. 
 +
 +Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama, nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. 
 +
 +Evaṃ kho kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ sattaṃ suvimuttanti. 
 +
 +Dhammakathikavaggo dutiyo. 
 +
 +Tatruddānaṃ:\\
 +Avijjā vijjā dve kathikā bandhanā paripucchitā duve, \\
 +Saññojanaṃ upādānaṃ sīlaṃ sutavā dve ca kappenāti. 
 +
 +<span bjt_page #bjt.302>[BJT page 302]</span>  
 +
 +3. Avijjāvaggo\\
 +1. 3. 3. 1\\
 +Paṭhama samudayadhamma suttaṃ
 +
 +126. Sāvatthiyaṃ:\\
 +<span pts_page #pts.171>[PTS page 171]</span> atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "avijjā, avijjā"ti bhantena, vuccati. Katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotiti. 
 +
 +Idha bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ saṃkhāre samudayadhammaṃ saṃkhārāti' yathābhūtaṃ nappajānāti 'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ nappajānāti. Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ nappajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ nappajānāti. Ayaṃ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti. 
 +
 +Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjā"ti bhante vuccati. Katamā nu kho bhante, vijjā? Kittāvatā ca vijjāgato hoti?
 +
 +Idha bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ <span pts_page #pts.172>[PTS page 172]</span> pajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammaṃ vedanāti' yathābhūtaṃ pajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ pajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ saṃkhāre samudayadhammaṃ saṃkhārāti' yathābhūtaṃ pajānāti 'vayadhammaṃ saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ pajānāti. Samudayavayadhammaṃ saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ pajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ pajānāti. Vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti. Samudayavayadhammaṃ viññāṇaṃ samudayavayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti. 
 +
 +<span bjt_page #bjt.304>[BJT page 304]</span>  
 +
 +1. 3. 3. 2\\
 +Dutiya samudayadhamma suttaṃ
 +
 +127. Bārāṇasiyaṃ:\\
 +Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṃkami. Upasaṃkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti āvuso sāriputta, vuccati. Katamā nu kho āvuso, avijjā? Kittāvatā ca avijjāgato hotī"ti?
 +
 +Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammā vedanāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ nappajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ nappajānāti. Samudayadhamme saṃkhāre samudayadhammā saṃkhārāti' yathābhūtaṃ nappajānāti 'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ nappajānāti. Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ nappajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ nappajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ nappajānāti. Ayaṃ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti. 
 +
 +1. 3. 3. 3\\
 +Tatiya samudayadhamma suttaṃ
 +
 +128. <span pts_page #pts.173>[PTS page 173]</span> bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 +
 +Idhāvuso sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammā vedanāti' yathābhūtaṃ pajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ samudayadhammā saññāti' yathābhūtaṃ pajānāti. Vayadhammaṃ saññaṃ vayadhammā saññāti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ pajānāti. Samudayadhamme saṃkhāre samudayadhammā saṃkhārāti' yathābhūtaṃ pajānāti 'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ pajānāti. Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti ' yathābhūtaṃ pajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ pajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti. 
 +
 +<span bjt_page #bjt.306>[BJT page 306]</span>  
 +
 +1. 3. 3. 4\\
 +Paṭhama assāda suttaṃ
 +
 +129. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 +
 +Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Saṃkhārānaṃ assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso avijjā, ettavatā ca avijjāgato hotīti. 
 +
 +1. 3. 3. 5\\
 +Dutiya assāda suttaṃ
 +
 +130. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: <span pts_page #pts.174>[PTS page 174]</span> "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 +
 +Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso vijjā, ettavatā ca vijjāgato hotīti. 
 +
 +1. 3. 3. 6\\
 +Paṭhama samudaya suttaṃ
 +
 +131. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 +
 +Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca, assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṃ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṃ nappajānāti. Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti. 
 +
 +<span bjt_page #bjt.308>[BJT page 308]</span>  \\
 +1. 3. 3. 7\\
 +Dutiya samudaya suttaṃ
 +
 +132. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 +
 +"Idhāvuso sutavā ariyasāvako rūpassa samudayañca, atthagamañca, assādañca ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Viññāṇaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti. 
 +
 +1. 3. 3. 8\\
 +Koṭṭhita suttaṃ
 +
 +<span pts_page #pts.175>[PTS page 175]</span> \\
 +133. Bārāṇasiyaṃ:\\
 +Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṃkami. Upasaṃkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti, āvuso koṭṭhita, vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 +
 +"Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti. 
 +
 +Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: vijjā vijjāti āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?
 +
 +Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti. 
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  
 +
 +1. 3. 3. 9\\
 +Dutiya koṭṭhita suttaṃ
 +
 +134. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 +
 +"Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. <span pts_page #pts.176>[PTS page 176]</span> viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti. 
 +
 +Evaṃ vutte āyasmā sāriputto āyasntaṃ mahākoṭṭhitaṃ etadavoca: 'vijjā vijjāti' āvuso koṭṭhīta, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti
 +
 +"Idhāvuso sutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saṃkhārānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. <span pts_page #pts.176>[PTS page 176]</span> viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti. 
 +
 +1. 3. 3. 10\\
 +Tatiya koṭṭhita suttaṃ
 +
 +135. Bārāṇasiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?
 +
 +Idhāvuso assutavā puthujjano rūpaṃ nappajānāti. Rūpasumadayaṃ nappajānāti. Rūpanirodhaṃ nappajānāti. Rūpanirodhagāminiṃ paṭipadaṃ nappajānāti. 
 +
 +Vedanaṃ nappajānāti vedanā samudayaṃ nappajānāti. Vedanā nirodhaṃ nappajānāti. Vedanānirodhagāminiṃ paṭipadaṃ nappajānāti. Saññaṃ nappajānāti. Saññāsamudayaṃ nappajānāti. Saññānirodhaṃ nappajānāti. Saññānirodhagāminiṃ paṭipadaṃ nappajānāti. Saṃkhāre nappajānāti saṃkhārasamudayaṃ nappajānāti. Saṃkhāranirodhaṃ nappajānāti . Saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānāti. Viññāṇaṃ nappajānāti viññāṇasamudayaṃ nappajānāti. Viññāṇanirodhaṃ nappajānāti viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti. \\
 +<span bjt_page #bjt.312>[BJT page 312]</span>  
 +
 +Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: 'vijjā vijjāti' āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti?
 +
 +Idhāvuso sutavā ariyasāvako rūpaṃ pajānāti. Rūpasamudayaṃ <span pts_page #pts.177>[PTS page 177]</span> pajānāti. Rūpanirodhaṃ pajānāti. Rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ pajānāti. Vedanāsamudayaṃ pajānāti vedanānirodhaṃ pajānāti vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Saññaṃ pajānāti. Saññāsamudayaṃ pajānāti saññānirodhaṃ pajānāti saññānirodhagāminiṃ paṭipadaṃ pajānāti. Saṃkhāre pajānāti saṃkhārāsamudayaṃ pajānāti saṃkhārānirodhaṃ pajānāti saṃkhāranirodhagāminiṃ paṭipadaṃ pajānāti. Viññāṇaṃ pajānāti viññāṇasamudayaṃ pajānāti viññāṇanirodhaṃ pajānāti viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti. 
 +
 +Avijjāvaggo tatiyo
 +
 +Tatruddānaṃ:
 +
 +Samudayadhammena tīṇī assādā apare duve\\
 +Samudayena dve vuttā koṭṭhitena pare tayoti. 
 +
 +<span bjt_page #bjt.314>[BJT page 314]</span>  
 +
 +4. Kukkuḷavaggo\\
 +1. 3. 4. 1\\
 +Kukkuḷa suttaṃ
 +
 +136. Sāvatthiyaṃ:\\
 +Rūpaṃ bhikkhave kukkulaṃ, vedanā kukkulā, saññā kukkulā, saṃkhārā kukkulā, viññāṇaṃ kukkulaṃ. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +1. 3. 4. 2\\
 +Paṭhama anicca suttaṃ
 +
 +137. Sāvatthiyaṃ:
 +
 +Yaṃ hi bhikkhave aniccaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṃ. 
 +
 +<span pts_page #pts.178>[PTS page 178]</span> rūpaṃ bhikkhave aniccaṃ, tatra vo chando pahātabbo. Vedanā aniccā tatra vo chando pahātabbo. Saññā aniccā tatra vo chando pahātabbo. Saṃkhārā aniccā,tatra vo chando pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo chando pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo chando pahātabboti. 
 +
 +1. 3. 4. 3\\
 +Dutiya anicca suttaṃ
 +
 +138. Sāvatthiyaṃ:
 +
 +Yaṃ hi bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṃ. 
 +
 +Rūpaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Vedanā aniccā tatra vo rāgo pahātabbo. Saññā aniccā tatra vo rāgo pahātabbo. Saṃkhārā aniccā, tatra vo rāgo pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo rāgo pahātabboti. 
 +
 +<span bjt_page #bjt.316>[BJT page 316]</span>  
 +
 +1. 3. 4. 4\\
 +Tatiya anicca suttaṃ
 +
 +139. Sāvatthiyaṃ:
 +
 +Yaṃ hi bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṃ. 
 +
 +Rūpaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Vedanā aniccā tatra vo chandarāgo pahātabbo. Saññā aniccā tatra vo chandarāgo pahātabbo. Saṃkhārā aniccā, tatra vo chandarāgo pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo chandarāgo pahātabboti. 
 +
 +1. 3. 4. 5\\
 +Paṭhama dukkha suttaṃ
 +
 +140. Sāvatthiyaṃ:
 +
 +Yaṃ hi bhikkhave, dukkhaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṃ. 
 +
 +Rūpaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo. Vedanā dukkhā tatra vo chando pahātabbo. Saññā dukkhā tatra vo chando pahātabbo. Saṃkhārā dukkhā, tatra vo chando pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo chando pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ tatra vo chando pahātabboti. 
 +
 +1. 3. 4. 6\\
 +Dutiya dukkha suttaṃ
 +
 +141. Sāvatthiyaṃ:
 +
 +Yaṃ hi bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave, dukkhaṃ. 
 +
 +Rūpaṃ bhikkhave, dukkhaṃ, tatra vo rāgo pahātabbo. Vedanā dukkhā tatra vo rāgo pahātabbo. Saññā dukkhā tatra vo rāgo pahātabbo. Saṃkhārā dukkhā, tatra vo rāgo pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ tatra vo rāgo pahātabboti. \\
 +1. 3. 4. 7\\
 +Tatiya dukkha suttaṃ
 +
 +142. Sāvatthiyaṃ:
 +
 +Yaṃ hi bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṃ. \\
 +Rūpaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Vedanā dukkhā, tatra vo chandarāgo pahātabbo.Saññā dukkhā tatra vo chandarago pahātabbo. Saṃkhārā dukkhā, tatra vo chandarāgo pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ ,tatra vo chandarāgo pahātabboti. 
 +
 +<span bjt_page #bjt.318>[BJT page 318]</span>  
 +
 +1. 3. 4. 8\\
 +Anatta suttaṃ
 +
 +143. Sāvatthiyaṃ:
 +
 +Yo hi bhikkhave, anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā:
 +
 +Rūpaṃ bhikkhave anattā, tatra vo chando pahātabbo. Vedanā anattā tatra vo chando pahātabbo. Saññā anattā tatra vo chando pahātabbo. Saṃkhārā anattā, tatra vo chando pahātabbo. Viññāṇaṃ anattā, tatra vo chando pahātabbo. Yo hi bhikkhave ,anattā tatra vo chando pahātabboti. 
 +
 +1. 3. 4. 9\\
 +Dutiya anatta suttaṃ
 +
 +144. Sāvatthiyaṃ:
 +
 +Yo hi bhikkhave, anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anatto:
 +
 +Rūpaṃ bhikkhave anattā, tatra vo rāgo pahātabbo. Vedanā anattā tatra vo rāgo pahātabbo. Saññā anattā tatra vo rāgo pahātabbo. Saṃkhārā anattā, tatra vo rāgo pahātabbo.  Viññāṇaṃ anattā, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave anattā tatra vo rāgo pahātabboti. 
 +
 +1. 3. 4. 10\\
 +Tatiya anatta suttaṃ
 +
 +145. Sāvatthiyaṃ:
 +
 +Yo hi bhikkhave anattā tatra vo chandarāgo <span pts_page #pts.179>[PTS page 179]</span> pahātabbo. Ko ca bhikkhave anattā:
 +
 +Rūpaṃ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Vedanā anattā tatra vo chandarāgo pahātabbo. Saññā anattā tatra vo chandarāgo pahātabbo. Saṃkhārā anattā, tatra vo chandarāgo pahātabbo. Viññāṇaṃ anattā, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave anattā tatra vo chandarāgo pahātabboti. 
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span>  
 +
 +1. 3. 4. 11\\
 +Nibbidābahula suttaṃ
 +
 +146. Sāvatthiyaṃ:
 +
 +Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpaṃ nibbidābahulaṃ1 vihareyya, vedanāya nibbidābahulaṃ vihareyya. Saññāya nibbidābahulaṃ vihareyya. Saṃkhāresu nibbidābahulaṃ vihareyya. Viññāṇe nibbidābahulaṃ vihareyya. 
 +
 +So rūpe nibbidābahulaṃ viharanto, vedanāya nibbidābahulaṃ viharanto, saññāya nibbidābahulaṃ viharanto, saṃkhāresu nibbidābahulaṃ viharanto, viññāṇe nibbidābahulaṃ viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijanāti viññāṇaṃ parijanāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ paripānaṃ, saṃkhāre parijānaṃ, viññāṇaṃ parijānaṃ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmīti. 
 +
 +1. 3. 4. 12\\
 +Aniccānupassanā suttaṃ
 +
 +147. Sāvatthiyaṃ:
 +
 +Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya. Saññāya aniccānupassī vihareyya. Saṃkhāresu aniccānupassī vihareyya. Viññāṇe aniccānupassī vihareyya. 
 +
 +So rūpe aniccānupassī viharanto, vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto, saṃkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijanāti viññāṇaṃ parijanāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ paripānaṃ, saṃkhāre parijānaṃ, viññāṇaṃ parijānaṃ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. <span pts_page #pts.180>[PTS page 180]</span> parimuccati dukkhasmāti vadāmīti. 
 +
 +1. 3. 4. 13\\
 +Dukkhānupassanā suttaṃ
 +
 +148. Sāvatthiyaṃ: \\
 +Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe aniccānupassī vihareyya, vedanāya dukkhānupassī vihareyya. Saññāya dukkhānupassī vihareyya. Saṃkhāresu dukkhānupassī vihareyya. Viññāṇe dukkhānupassī vihareyya. \\
 +----
 +
 +1. Nibbidābahuleṃ - machasaṃ
 +
 +<span bjt_page #bjt.322>[BJT page 322]</span>  
 +
 +So rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupasassī viharanto , viññāṇe dukkhānupassī viharanto, rūpaṃ parijānāti. Vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijānāti viññāṇaṃ parijānāti. \\
 +So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +1. 3. 4. 14\\
 +Anattānupassanā suttaṃ
 +
 +149. Sāvatthiyaṃ:
 +
 +Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya. Saññāya anattānupassī vihareyya saṃkhāresu anattānupassī vihareyya. Viññāṇe anattānupassī vihareyya. 
 +
 +So rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto,saṃkhāresu anattānupassī viharanto, viññāṇe anattānupassī viharanto, rūpaṃ parijānāti. Vedanaṃ parijānāti. Saññaṃ parijānāti. Saṃkhāre parijānāti. Viññāṇaṃ parijānāti. \\
 +So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti. 
 +
 +Kukkulavaggo catuttho. 
 +
 +Tatruddānaṃ:
 +
 +Kukkulo tayo aniccena - dukkhena apare tayo\\
 +Anattena tayo vuttā - kulaputtena dve dukāti. 
 +
 +<span bjt_page #bjt.324>[BJT page 324]</span>  \\
 +5. Diṭṭhi vaggo\\
 +1. 3. 5. 1\\
 +Ajjhatta suttaṃ
 +
 +150. Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya uppajjati ajjhattaṃ sukhadukkhanti?
 +
 +<span pts_page #pts.181>[PTS page 181]</span> bhagavaṃmulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhu dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Vedanāya sati vedanaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Saññāya sati upādāya uppajjati ajjhatta sukhadukkhaṃ. Saṃkhāresu sati saṅkhāre upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Viññāṇe sati viññāṇaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yampināniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti? No hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati. Vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 2\\
 +Etaṃ mama suttaṃ
 +
 +151. Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati. 
 +
 +Bhagavaṃmūlakā no bhante, dhammā dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti. \\
 +<span bjt_page #bjt.326>[BJT page 326]</span>  
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ <span pts_page #pts.182>[PTS page 182]</span> abhinivissa etaṃ mama, eso'hamasmi, eso me atta"ti samanupassati. Vedanāya sati vedanaṃ upādāya vedanā abhinivissa "etaṃ mama, ese'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññaṃ upādāya saññā abhinivissa "etaṃ mama eso'hamasmi, eso me attā"ti samanupassati saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa " etaṃ mama eso'masmi, eso me attā'ti samanupassati. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati. 
 +
 +Taṃ kimamaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "etaṃ mama, eso'hamasmi eso me attāti samanupassati? No no hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "etaṃ mama, eso'hamasmi, eso me attā"ti samanupasseyyāti? No hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 3\\
 +So attā suttaṃ
 +
 +152. Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti
 +
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutthā bhikkhu dhāressantīti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi, nicco, dhuvo, sassato, aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanā abhinivissa "evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi. Nicco, dhuvo, sassato aviparināmadhammoti "ti. Saññāya sati saññāya upādāya saññā abhinivissa evaṃ diṭṭhi uppajjati. "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammoti. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati. "So attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo "ti. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa "evaṃ diṭṭhi <span pts_page #pts.183>[PTS page 183]</span> uppajjati "so attā, so loko so pecca bhavissāmi, nicco dhuvo, sassato aviparināmadhammo"ti. 
 +
 +Taṃ kimamaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti, no hetaṃ bhante, 
 +
 +<span bjt_page #bjt.328>[BJT page 328]</span>  \\
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti no hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 4\\
 +No ca me siyā sittaṃ
 +
 +153. Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ no ca me siyā, na bhavissāmi, na me bhavissati"ti3-
 +
 +Bhagavaṃmūlakā no bhante, dhammā dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ\\
 +Diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi na me bhavissati"ti. 
 +
 +Vedanāya sati vedanaṃ upādāya vedanā abhinivissa "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññāya upādāya saññā abhanivissa saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa <span pts_page #pts.184>[PTS page 184]</span> viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati "no cassaṃ, no ca me siyā, na bhavissāmi, "na me bhavissatīti. 
 +
 +Taṃ kiṃmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajjeyya "no ca me siyā, na bhavissāmi, na me bhavissāti"ti? Hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajajeyya "no cassaṃ, ca me siyā, na bhavissāmi, na me bhavissatīti?\\
 +. 3\\
 +No hetaṃ bhante, evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. Na bhavissati - syā. \\
 +2. Na bhavissaṃ na me bhavissatīti - machasaṃ. 
 +
 +<span bjt_page #bjt.330>[BJT page 330]</span>  
 +
 +1. 3. 5. 5\\
 +Micchādiṭṭhi suttaṃ
 +
 +154. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya abhinivissa micchādiṭṭhi uppajjatiti?
 +
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa micchādiṭṭhi uppajjati vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa micchādiṭṭhi uppajjati. Saññāya sati saññaṃ upādāya saññaṃ abhinivissa micchādiṭṭhi uppajjati.Saṃkhāre sati saṃkhāre upādāya saṃkhāre abhinivissa micchādiṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa micchādiṭṭhi uppajjati. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ, viparināmadhammaṃ api nu taṃ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? <span pts_page #pts.185>[PTS page 185]</span> aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 6\\
 +Sakkāyadiṭṭhi suttaṃ
 +
 +155. Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa sakkāyadiṭṭhi uppajjatīti? \\
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa sakkādiṭṭhi uppajjati. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa sakkāyadiṭṭhi uppajjati saññāya sati saññāya upādāya saññaṃ abhinivissa sakkāyadiṭṭhi uppajjati saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa sakkāyadiṭṭhi uppajjati viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa sakkāyadiṭṭhi uppajjati. 
 +
 +Taṃ kaṃ maññatha bhikkhave, rūpaṃ niccaṃ vaṃ aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +<span bjt_page #bjt.332>[BJT page 332]</span>  
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No no hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 7\\
 +Attānudiṭṭhi suttaṃ
 +
 +156. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya rūpaṃ abhinivissa attānudiṭṭhi uppajjatiti? \\
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutvā bhikkhu dhāressantīti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa attānudiṭhi uppajjati <span pts_page #pts.186>[PTS page 186]</span> vedanāya sati vedanaṃ upādāya vedanā abhinivissa attānudiṭṭhi uppajjati. Saññāya sati saññāya upādāya saññaṃ abhinivissa attānudiṭṭhi uppajjati. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa attānudiṭṭhi uppajjati viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa attānudiṭṭhi uppajjati
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaṃ bhante
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +<span bjt_page #bjt.334>[BJT page 334]</span>  
 +
 +1. 3. 5. 8\\
 +Paṭhama abhinivesa suttaṃ
 +
 +157. <span pts_page #pts.187>[PTS page 187]</span> sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa uppajjanti saññojanābhinivesavinibandhāti?
 +
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhā, vedanāya sati vedanaṃ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhā viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhā. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhāti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhanetata, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhāti. No hetaṃ bhante, 
 +
 +Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 9\\
 +Dutiya abhinivesa suttaṃ
 +
 +158. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānāti?
 +
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati ra paṃ upādāya rūpaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Vedanāya sati vedanaṃ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhājajhosānā. Saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. 
 +
 +----
 +
 +1. Saññojanavinivesavinibaddhāti - sīmu, sī 1, 2. 
 +
 +<span bjt_page #bjt.336>[BJT page 336]</span>  
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhājjhosānāti? No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ saññojanābhinivesavinibandhājjhosānāti. No hetaṃ bhante, 
 +
 +<span pts_page #pts.188>[PTS page 188]</span> evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +1. 3. 5. 10\\
 +Ānandā suttaṃ
 +
 +159. Sāvatthīyaṃ:
 +
 +Atha kho āyasmā ānando yena bhagavā tenupasaṃkami, <span pts_page #pts.189>[PTS page 189]</span> upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya"nti. 
 +
 +Taṃ kiṃ maññasi ānanda, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, eso hamasmi, eso me attā"ti no hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, eso hamasmi, eso me attā"ti no hetaṃ bhante. 
 +
 +<span bjt_page #bjt.338>[BJT page 338]</span>  
 +
 +Tasmātiha ānanda, yaṃ kiñci rūpaṃ atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ "netana mama, nesāhamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanā "netaṃ mama nosāhamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ "netaṃ mama nesohamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Ye keci saṃkhārā atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ "netaṃ mama nesohamasmi, na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama nesohamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
 +
 +Evaṃ passaṃ ānanda, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
 +
 +Diṭṭhivaggo pañcamo. 
 +
 +Tatruddānaṃ:
 +
 +Ajjhattikaṃ etaṃ mama so attā no ca me siyā, \\
 +Micchā sakkāya attānudvebhinivesā ānandenāti. 
 +
 +Uparipaṇṇāsako samatto. 
 +
 +Tatra vagaguddānaṃ:\\
 +Anto dhammakathīkāvijjā kukkulo diṭṭhipañcamaṃ, \\
 +Tatiyo paṇṇāsako vutto nipāto tena vuccatīti
 +
 +Khandhakavaggassa nipātake tipaṇṇāsakaṃ samattaṃ. 
 +
 +Khandhasaṃyuttaṃ niṭṭhitaṃ. 
 +
 +<span bjt_page #bjt.340>[BJT page 340]</span>  
 +
 +2. Rādhasaṃyuttaṃ\\
 +1. Paṭhama māravaggo\\
 +2. 1. 1\\
 +Māra suttaṃ
 +
 +160. Sāvatthīyaṃ:
 +
 +Atha kho āyasmā rādho yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante, mārotī1-
 +
 +Rūpe kho rādha, sati māro vā assa māretā vā so vā pana miyati. 2- Tasmā tihatvaṃ rādha rūpaṃ māroti passa, māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Vedanāya sati māro vā assa māretā vā yo vā pana mīyati2tasmātiha tvaṃ rādha, vedanaṃ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Saññāya sati māro vā assa māretā vā so vā pana mīyati2- tasmātiha tvaṃ rādha, saññaṃ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Saṃkhāresu sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ rādha, saṃkhāre māro'ti passa maretāti passa miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Viññāṇe sati māro vā assa māretā vā yo vā pana mīyati tasmātiha tvaṃ rādha, viññāṇaṃ māroti passa māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te te sammā  passanti. Te sammā passantīti. 
 +
 +Sammādassanaṃ pana bhante, kimatthiyanti?
 +
 +Sammādassakaṃ kho rādha, nibbidatthaṃ. 
 +
 +Nibbidā pana bhante, kimatthiyāti?
 +
 +Nibbidā kho rādha, virāgatthā. 
 +
 +Virāgo pana bhante kimatthiyoti?
 +
 +Virāgo kho rādha, vimuttattho. \\
 +----
 +
 +1. Māroti vuccati - sīmu, sī 2. \\
 +2. Mīyyati - syā. 
 +
 +<span bjt_page #bjt.342>[BJT page 342]</span>  
 +
 +Vimutti pana bhante, kimatthiyā'ti?
 +
 +Vimutti kho rādha, nibbānatthā. 
 +
 +Nibbānaṃ pana bhante, kimatthiyanti?
 +
 +Accasarā1- rādha, pañhaṃ. Nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi rādha, brahmacariyaṃ vussati nibbānaparāyanaṃ nibbānapariyosānanti. 
 +
 +2. 1. 2\\
 +Satta suttaṃ
 +
 +161. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ <span pts_page #pts.190>[PTS page 190]</span> etadavoca: satto sattoti bhante, vuccati kittāvatā nu kho bhante, sattoti vuccati?
 +
 +Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Tatra satto tatra visatto tasmā sattoti vuccati. Vedanāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. \\
 +Saññāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. 
 +
 +Seyyathā'pi rādha, kumārakā vā kumārikāyo2- vā paṃsvāgārakehi kīḷanti3 yāvakivañca tesu paṃsvāgārakesu avigata4rāgā honti avigata5- cchandā avigata4pemā avigata4pipāsā avigata4- pariḷāhā avigata4-taṇahā tāva tāni paṃsvāgārakāni allīyanti kelāyanti dhanāyanti. 5- Mamāyanti. 
 +
 +Yato ca kho rādha, kumārakā vā kumārikāyo vā tesu saṃsmāgārakesu vigatarāgā honti vigatachandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷanikaṃ. 6- Karonti. 
 +
 +Evameva kho rādha, tumbhepi rūpaṃ vikiratha vidhamatha viddhaṃsetha, vikiḷanikaṃ karotha. Taṇhakkhayāya paṭipajjatha. Vedanaṃ vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Saññaṃ vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Saṃkhāre vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Taṇhakkhayo hi rādha, nibbānanti. \\
 +----
 +
 +1. Accagārādha - machasaṃ. \\
 +2. Kumāriyo vā - sīmu, sī 1. \\
 +3. Paṃsvāgārakesukīḷantā - sīmu, sī 1. 2. \\
 +4. Avīta - syā. \\
 +5. Manāyanti - sīmu. [PTS.] \\
 +6. Vikiḷaniyaṃ - machasaṃ. \\
 +<span bjt_page #bjt.344>[BJT page 344]</span>  
 +
 +2. 1. 3\\
 +Bhavanetti suttaṃ
 +
 +162. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: bhavanetti bhavanettiti1- bhante, vuccati. Katamā nu kho bhante, bhavanetti. Katamo bhavanettinirodhoti?
 +
 +<span pts_page #pts.191>[PTS page 191]</span> rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, ayaṃ vuccati bhavanetti. Tesaṃ nirodhā2- bhavanettinirodho. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti. 
 +
 +2. 1. 4\\
 +Pariññeyya suttaṃ
 +
 +163. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pariññeyye ca rādha dhamme desessāmi. Pariññañca pariññātāviñca puggalaṃ taṃ suṇāhi : sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosi: bhagavā edacavoca. 
 +
 +Katame ca rādha, pariññeyyā dhammā: rūpaṃ kho rādha, pariññeyyo dhammo. Vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo saṅkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo, ime vuccati rādha, pariññeyyā dhammā. 
 +
 +Katamā ca rādha, pariññā: yo kho rādha, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati rādha, pariññā. 
 +
 +Katamo ca rādha, pariññātāvī puggalo?
 +
 +Arahātissa vacanīyaṃ yoyaṃ3- āyasmā evaṃnāmo evaṃgotto. Ayaṃ vuccati rādha, pariññātāvī puggaloti. \\
 +----------------------------------------------- -\\
 +1. "Bhavanettinirodho bhavanentinirodhoti - machasaṃ. \\
 +"Bhavanettibhavanettinirodhoti. [PTS]\\
 +2.Nīrodho - machasaṃ. \\
 +3. Yvāyaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.346>[BJT page 346]</span> 
 +
 +2. 1. 5\\
 +Samaṇa suttaṃ
 +
 +164. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brahmaṇā vā imesaṃ <span pts_page #pts.192>[PTS page 192]</span> pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brahmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānanti te kho te rādha, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaṃ ca brāhmaññatthaṃ ca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. 
 +
 +2. 1. 6\\
 +Dutiya samaṇa suttaṃ
 +
 +165. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assadaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Naca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
 +
 +Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti te kho te rādha, samaṇā vā brahmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaṃ ca brāhmaññatthaṃ ca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. 
 +
 +2. 1. 7\\
 +Sotāpanna suttaṃ
 +
 +166. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho, 
 +
 +<span pts_page #pts.193>[PTS page 193]</span> yato kho rādha, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assadaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti ayaṃ vuccati rādha, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span bjt_page #bjt.348>[BJT page 348]</span>  
 +
 +2. 1. 8\\
 +Arahanta suttaṃ
 +
 +167. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho, 
 +
 +Yato kho rādha, bhikkhu imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ viditvā anupādā mimutto hoti, ayaṃ vuccati rādha, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhiṇabhavasaññojano sammadaññā vimuttoti. 
 +
 +2. 1. 9\\
 +Chandarāga suttaṃ
 +
 +168. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etacavoca:
 +
 +Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ te saṃkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. <span pts_page #pts.194>[PTS page 194]</span> viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti. 
 +
 +2. 1. 10\\
 +Dutiya chandarāga suttaṃ
 +
 +169. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca:
 +
 +Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ
 +
 +1. Upayūpādānā - sīmu. 
 +
 +<span bjt_page #bjt.350>[BJT page 350]</span>  
 +
 +Anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ te saṃkhārā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti. 
 +
 +Māravaggo paṭhamo. 
 +
 +Tatruddānaṃ:
 +
 +Māro satto bhavanetti - pariññeyyo samaṇā duve, \\
 +Sotāpanno arahā ca - duve ca chandarāgiyāti. \\
 +----
 +
 +1. Upāyupādānā - sīmu. 
 +
 +<span bjt_page #bjt.352>[BJT page 352]</span>  
 +
 +2. Dutiya māravaggo\\
 +2. 2. 1\\
 +Māra suttaṃ
 +
 +170. <span pts_page #pts.195>[PTS page 195]</span> sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: 'māro māro'ti bhante, vuccati, katamo nu kho bhante mārotī?
 +
 +Rūpaṃ kho rādha māro, vedanā māro, saññā māro, saṃkhārā māro viññāṇaṃ māro. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +2. 2. 2\\
 +Māradhamma suttaṃ
 +
 +171. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: 'māradhammo māradhammo"ti bhante, vuccati, katamo nu kho bhante māradhammotī? 
 +
 +Rūpaṃ kho rādha māradhammo, vedanā māradhammo, saññā māradhammo, saṃkhārā māradhammo viññāṇaṃ māradhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +2. 2. 3\\
 +Anicca suttaṃ
 +
 +172. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "aniccaṃ aniccanti" bhante, vuccati, katamannu kho bhante aniccantī?
 +
 +Rūpaṃ kho rādha aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā viññāṇaṃ aniccaṃ. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +<span bjt_page #bjt.354>[BJT page 354]</span>  
 +
 +2. 2. 4\\
 +Aniccadhamma suttaṃ
 +
 +173. Sāvatthiyaṃ:\\
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "aniccadhammo aniccadhammoti" bhante, vuccati, katamo nu kho bhante aniccadhammoti?
 +
 +Rūpaṃ kho rādha aniccadhammo, vedanā aniccadhammo, <span pts_page #pts.196>[PTS page 196]</span> saññā aniccadhammo, saṃkhārā aniccadhammo viññāṇaṃ aniccadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +2. 2. 5\\
 +Dukkhaṃ suttaṃ
 +
 +174. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "dukkhaṃ dukkha"nti bhante, vuccati, katamannu kho bhante dukkhanti?
 +
 +Rūpaṃ kho rādha dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṃkhārā dukkhā viññāṇaṃ dukkhaṃ. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +2. 2. 6\\
 +Dukkhadhamma suttaṃ
 +
 +175. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "dukkhadhammo dukkhadhammoti" bhante, vuccati, katamo nu kho bhante dukkhadhammoti? \\
 +Rūpaṃ kho rādha dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṃkhārā dukkhadhammo viññāṇaṃ dukkhadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupinibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +<span bjt_page #bjt.356>[BJT page 356]</span>  
 +
 +2. 2. 7\\
 +Anatta suttaṃ
 +
 +176. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "anattā anattā"ti bhante, vuccati, katamo nu kho bhante anattāti? \\
 +Rūpaṃ kho rādha, anattā, vedanā anattā, saññā anattā, saṃkhārā anattā viññāṇaṃ anattā. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, \\
 +Vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +2. 2. 8\\
 +Anattadhamma suttaṃ
 +
 +177. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "anattadhammo anattadhammo"ti bhante, vuccati, katamo nu kho bhante anattadhammoti? \\
 +Rūpaṃ kho rādha anattadhammo, vedanā anattadhammo, <span pts_page #pts.197>[PTS page 197]</span> saññā anattadhammo, saṃkhārā anattadhammo viññāṇaṃ anattadhammo evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +2. 2. 9\\
 +Khayadhamma suttaṃ
 +
 +178. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "khayadhammo khayadhammo"ti bhante, vuccati, katamo nu kho bhante khayadhammoti?
 +
 +Rūpaṃ kho rādha khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṃkhārā khayadhammo viññāṇaṃ khayadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. \\
 +<span bjt_page #bjt.358>[BJT page 358]</span>  
 +
 +2. 2. 10\\
 +Vayadhamma suttaṃ
 +
 +179. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "vayadhammo vayadhammo"ti bhante, vuccati, katamo nu kho bhante vayadhammoti?
 +
 +Rūpaṃ kho rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṃkhārā vayadhammo viññāṇaṃ vayadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +2. 2. 11
 +
 +Samudayadhamma suttaṃ
 +
 +180. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "samudayadhammo samudayadhammo"ti bhante, vuccati, katamo nu kho bhante samudayadhammoti? \\
 +Rūpaṃ kho rādha samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṃkhārā samudayadhammo viññāṇaṃ samudayadhammo evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, \\
 +Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti\\
 +Pajānātīti. 
 +
 +2. 2. 12\\
 +Nirodhadhamma suttaṃ
 +
 +181. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "nirodhadhammo <span pts_page #pts.198>[PTS page 198]</span> nirodhadhammo"ti bhante, vuccati, katamo nu kho bhante nirodhadhammoti?
 +
 +Rūpaṃ kho rādha nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṃkhārā nirodhadhammo viññāṇaṃ nirodhadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
 +
 +Dutiya māravaggo
 +
 +Tatruddānaṃ:
 +
 +Māro ca māradhammo ca aniccena pare duve, \\
 +Dukkhena ca duve vuttā anattena tatheva ca\\
 +Khayavayasamudayadhammā nirodhadhammena dvādasāti. 
 +
 +<span bjt_page #bjt.360>[BJT page 360]</span>  
 +
 +3. Āyācanavaggo
 +
 +2. 3. 1
 +
 +Mārasuttaṃ
 +
 +182. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2- pahātabbo. Ko ca rādha, māro:
 +
 +Rūpaṃ kho rādha, māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo vedanā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo saññā māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo pahātabbo saṃkhārā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo viññāṇaṃ māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 3. 2\\
 +Māradhamma suttaṃ
 +
 +183. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca rādha, maradhammo:
 +
 +Rūpaṃ kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saṃkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo viññāṇaṃ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +----
 +
 +1. Tatra te rāgo - sīmu. \\
 +2. Tatra te chandarāgo - sīmu. 
 +
 +<span bjt_page #bjt.362>[BJT page 362]</span>  
 +
 +2. 3. 3\\
 +Anicca suttaṃ
 +
 +184. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +<span pts_page #pts.199>[PTS page 199]</span> yaṃ kho rādha, aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiñci rādha, aniccaṃ? Rūpaṃ kho rādha, aniccaṃ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo yaṃ kho rādha aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saṃkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṃ aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṃ kho rādha, aniccaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 3. 4
 +
 +Aniccadhamma suttaṃ
 +
 +185. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. 
 +
 +Ko ca rādha, aniccadhammo: rūpaṃ kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saṃkhārā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṃ aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṃ kho rādha, aniccadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 3. 5
 +
 +Dukkha suttaṃ
 +
 +186. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +<span bjt_page #bjt.364>[BJT page 364]</span>  
 +
 +Yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiṃ ca rādha, dukkhaṃ: rūpaṃ kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yaṃ kho rādha, dukkhaṃ , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +2. 3. 6\\
 +Dukkhadhamma suttaṃ
 +
 +187. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, dukkhadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, dukkhadhammo: rūpaṃ kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, dukkhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +2. 3. 7\\
 +Anatta suttaṃ
 +
 +188. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattā: rūpaṃ kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattā , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +<span bjt_page #bjt.366>[BJT page 366]</span>  
 +
 +2. 3. 8
 +
 +Anattadhamma suttaṃ
 +
 +189. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattadhammo: rūpaṃ kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, anattadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +2. 3. 9\\
 +Khayadhamma suttaṃ
 +
 +190. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, khayadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, khayadhammo: rūpaṃ kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo, vedanā khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo  saññā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, khayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +2. 3. 10\\
 +Vayadhamma suttaṃ
 +
 +191. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +<span bjt_page #bjt.368>[BJT page 368]</span>  
 +
 +Yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, 
 +
 +Ko ca rādha, vayadhammo:
 +
 +Rūpaṃ kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, vayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +2. 3. 11\\
 +Samudaya dhamma suttaṃ
 +
 +192. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +Yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāho pahātabbo, \\
 +Ko ca rādha, samudayadhammo: rūpaṃ kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, samudayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +2. 3. 12\\
 +Nirodha dhamma suttaṃ
 +
 +193. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti. 
 +
 +<span bjt_page #bjt.370>[BJT page 370]</span>  
 +
 +Yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, nirodhadhammo: rūpaṃ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā nirodhadhammā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, nirodhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. \\
 +Āyācanavaggo tatiyo. 
 +
 +Tatruddānaṃ:
 +
 +<span pts_page #pts.200>[PTS page 200]</span> māro ca māradhammo ca aniccena pare duve, \\
 +Dukkhena ca duve vuttā anattena tatheva ca, \\
 +Khayavayasamudayadhammā nirodhammena dvādasāti
 +
 +<span bjt_page #bjt.372>[BJT page 372]</span>  
 +
 +4. Upanisinnavaggo\\
 +2. 4. 1\\
 +Māra suttaṃ
 +
 +194. Sāvatthiyaṃ:
 +
 +Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. 
 +
 +Ko ca rādha, māro: rūpaṃ kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 2\\
 +Māradhamma suttaṃ
 +
 +195. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. 
 +
 +Ko ca rādha, māradhammo: rūpaṃ kho rādha, māradhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 3
 +
 +Anicca suttaṃ
 +
 +196. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yaṃ kho rādha, aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. 
 +
 +Ko ca rādha, aniccaṃ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ aniccaṃ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,aniccaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +<span bjt_page #bjt.374>[BJT page 374]</span>  
 +
 +. 92. 4. 4\\
 +Aniccadhamma suttaṃ
 +
 +197. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +. 02. 4. 5\\
 +Dukkha suttaṃ
 +
 +198. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: <span pts_page #pts.201>[PTS page 201]</span> yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. \\
 +Ko ca rādha, dukkhaṃ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ dukkhaṃ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 6\\
 +Dukkhadhamma suttaṃ
 +
 +199. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, dukkhadhammo: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, vedanā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 7\\
 +Anatta suttaṃ
 +
 +200. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. \\
 +Rūpaṃ kho rādha anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 8\\
 +Anattadhamma suttaṃ
 +
 +201 Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha anattadhammo tatra te chando pahātabbo rāgo pahātabebā chandarāgo pahātabbo. Vedanā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, saṅkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 9\\
 +Khayadhamma suttaṃ
 +
 +202. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarago pahātabbo, vedanā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +<span bjt_page #bjt.376>[BJT page 376]</span>  
 +
 +2. 4. 10\\
 +Vayadhamma suttaṃ
 +
 +203. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. \\
 +Rūpaṃ kho rādha vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 11\\
 +Samudayadhamma suttaṃ
 +
 +204. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha samudayadhammo, tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, vedanā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +2. 4. 12\\
 +Nirodhadhamma suttaṃ
 +
 +205. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. \\
 +Ko ca rādha, nirodhadhammo: rūpaṃ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ nirodhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. 
 +
 +Upanisinnavaggo catuttho
 +
 +Tatruddānaṃ:
 +
 +Māro ca māradhammo ca aniccenapare duve, \\
 +Dukkhena ca duve vuttā anattena tatheva ca, \\
 +Khayavayasamudayadhammā nirodhammena dvādasāti. 
 +
 +(Evaṃ mārasuttāni vitthāretabbāti, evaṃ nirodhadhammena jattiṃsaveyyākaraṇāni. Vitthāretabbāni. Evaṃ rādhasaṃyutte piṇḍite catunavuti veyyākaraṇāni honti. ) \\
 +Rādhasaṃyuttaṃ niṭṭhitaṃ. 
 +
 +<span bjt_page #bjt.378>[BJT page 378]</span>  
 +
 +3. Diṭṭhisaṃyuttaṃ\\
 +1. Sotāpattivaggo\\
 +3. 1. 1\\
 +Vāta suttaṃ
 +
 +206. <span pts_page #pts.202>[PTS page 202]</span> sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti?
 +
 +Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanni, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti vedanāya sati vedanaṃ upādāya vedanā abhinivissa evaṃ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saññāya upādāya saññā abhinivissa evaṃ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajjeyya"na vātā vāyanti, na najjo sandanti,na gabbhiniyo vijāyanti, na candimasuriyā udanti vā apenti vā esikaṭṭhāsiṭṭhitā"ti? \\
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, 
 +
 +<span bjt_page #bjt.380>[BJT page 380]</span>  
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi uppajajeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti ?
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ, sutaṃ, mutaṃ, viññātaṃ, pattaṃ, pariyesitaṃ,anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vāti? \\
 +Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +No hetaṃ bhante,
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu1 chasu ṭhānesu kaṅkhā pahīnā hoti, dukkhe'pissa kaṅkhā pahīnā hoti,dukkhasamudaye'pissa kaṅkhā pahīnā hoti, dukkhanirodhe'pissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyāpaṭipadāya'pissa kaṅkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano"ti.
 +
 +3. 1. 2\\
 +Etaṃmama suttaṃ
 +
 +207 Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso'hamasmi, eso me attā"ti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇa. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +<span pts_page #pts.204>[PTS page 204]</span> rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso'hamasmi, eso me attā'ti vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso'hamasmi, eso me attā'ti saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso'hamasmi, eso me attā'ti saṃkhāresu sati saṅkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:"etaṃ mama, eso'hamasmi, eso me attā'ti viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"etaṃ mama, eso'hamasmi, eso me attā'ti
 +
 +1. "Imesuca" - machasaṃ. 
 +
 +<span bjt_page #bjt.382>[BJT page 382]</span>  
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, esohamasmi, eso me attā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, esohamasmi, eso me attā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, esohamasmi, eso me attā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1. 3\\
 +Soattā suttaṃ
 +
 +208 Sāvatthiyaṃ:\\
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti. 
 +
 +<span bjt_page #bjt.384>[BJT page 384]</span>  
 +
 +<span pts_page #pts.205>[PTS page 205]</span> bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: " so attā so loko so pecca bhavissāmi. Nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṅkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"so attā so loko so pecca bhavissāmi, nicco dhuvo sasasto aviparināmadhammo"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, niccā dhuvo sassato aviparināmadhammo"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?
 +
 +No hetaṃ bhante, 
 +
 +<span bjt_page #bjt.386>[BJT page 386]</span>  
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1. 4\\
 +Nocamesiyā suttaṃ
 +
 +209 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī, 'ti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa <span pts_page #pts.206>[PTS page 206]</span> evaṃ diṭṭhi uppajjati: no cassaṃ no va me siyā na bhavissāmi na me bhavissatīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatīti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: no cassaṃ no ca me siyā na bhavissāmī, na me bhavissatīti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: no cassaṃ no ca me siyā, na bhavissāmi na me bhavissatīti?
 +
 +<span bjt_page #bjt.388>[BJT page 388]</span>  
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhepissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1. 5\\
 +Natthidinna suttaṃ
 +
 +210 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, <span pts_page #pts.207>[PTS page 207]</span> yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante,
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1ahutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +1. Bhassantā āhutiyo - machasaṃ. Syā
 +
 +<span bjt_page #bjt.390>[BJT page 390]</span>  
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā mbapapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni naññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāmatucchaṃ tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca <span pts_page #pts.208>[PTS page 208]</span> kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:\\
 +"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span bjt_page #bjt.392>[BJT page 392]</span>  
 +
 +3. 1. 6\\
 +Karato suttaṃ\\
 +211 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato1- chindato chedāpayato2- pacato pācayato3- socato4 socāpayato kilamato5 kilamāpayato phandato phandāpayoto6 pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8 gaccheyya <span pts_page #pts.209>[PTS page 209]</span> hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato3- socato ka socāpayato kilamato kilamāpayato phandato phandāpayato6pāṇamatipātayato6adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8- gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. \\
 +Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2- gaccheyya dadanto dāpento yajanto yājento, 9- natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +. 4"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya, \\
 +"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +1. Karoto kārayato - machasaṃ. \\
 +2. Vadato vadāpayato taṃ sahitaṃ. [PTS]\\
 +3. Pacāpayato - machasaṃ. \\
 +4. Socayato - sīmu. \\
 +5. Kilamayato - simu. \\
 +6. Khandhato khandhāpayato - sīmu. \\
 +7. Karato na karisyātipāpaṃ sīmu, 1. - 2, \\
 +Karoto nakamīyatī pāpaṃ machasaṃ. \\
 +8. Gaṃgātīraṃ - sī 1. \\
 +9.Yajāpento-machasaṃ, syā. 10. Saccavācena - sīmu. 
 +
 +<span bjt_page #bjt.394>[BJT page 394]</span>  
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya, \\
 +"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +No hetaṃ bhante,
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu jasu ṭhānesu kaṃkhā pahīnā hoti, dukkhepissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti. Dukkhanirodhepissa kaṃkhā pahīnā hoti. Dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1. 7\\
 +Hetu suttaṃ
 +
 +212. Sāvatthiyaṃ: <span pts_page #pts.210>[PTS page 210]</span> 
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +1. Vīriyaṃ - machasaṃ\\
 +2. Avīrāyā - machasaṃ
 +
 +<span bjt_page #bjt.396>[BJT page 396]</span>  
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā <span pts_page #pts.211>[PTS page 211]</span> hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1. 8\\
 +Mahādiṭṭhi suttaṃ
 +
 +213. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:
 +
 +1. "Animmitavidhā" - syā. "Animmitabbā tipipāṭho2-" saṃ - a:
 +
 +<span bjt_page #bjt.398>[BJT page 398]</span>  
 +
 +Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate2- vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta <span pts_page #pts.212>[PTS page 212]</span> dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā4 satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno5satasahassāni yāni6 bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe. Pariyantakaṭe 7saṃsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +1. "Khyādhentī" - syā. \\
 +2. "Nāgavāsasate" - machasaṃ. Syā\\
 +3. Pesāvā - sīmu, machasaṃ\\
 +4. Pavuṭā - machasaṃ, syā\\
 +Pamuṭā - sīmu. Si 1. Pabuṭā - dīghanikāya\\
 +5. "Mahākappino" - syā, machasaṃ. \\
 +6. "Yāni" ūnaṃ - sī 1, 2. \\
 +7. "Kate" - syā, machasaṃ. 
 +
 +<span bjt_page #bjt.400>[BJT page 400]</span>  
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +<span pts_page #pts.213>[PTS page 213]</span> \\
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
 +
 +<span bjt_page #bjt.402>[BJT page 402]</span>  
 +
 +Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1. 9.\\
 +Sassatalokasuttaṃ
 +
 +214. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti. 
 +
 +<span bjt_page #bjt.404>[BJT page 404]</span>  
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, \\
 +<span pts_page #pts.214>[PTS page 214]</span> \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 1.10.\\
 +Asassatalokasuttaṃ
 +
 +215. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, \\
 +----
 +
 +1.Imesu ca ṭhānesu - machasaṃ
 +
 +<span bjt_page #bjt.406>[BJT page 406]</span>  
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "asassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 1.11.\\
 +Antavāsuttaṃ
 +
 +216. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "antavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +<span pts_page #pts.215>[PTS page 215]</span> \\
 +<span bjt_page #bjt.408>[BJT page 408]</span>  
 +
 +3. 1.12.\\
 +Anantavāsuttaṃ
 +
 +217. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "anantavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 1. 13\\
 +Taṃ jivaṃ taṃ sarira suttaṃ
 +
 +218. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ taṃ sarīra"nti ?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. \\
 +<span bjt_page #bjt.410>[BJT page 410]</span>  
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 1. 14\\
 +Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ
 +
 +219. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +<span bjt_page #bjt.412>[BJT page 412]</span>  
 +
 +3. 1. 15\\
 +Hoti tathāgata suttaṃ
 +
 +220. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 1. 16\\
 +Na hoti tathāgata suttaṃ
 +
 +221. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti. \\
 +<span bjt_page #bjt.414>[BJT page 414]</span>  
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 1. 17\\
 +Hoti ca na ca hoti tathāgata suttaṃ
 +
 +222. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ <span pts_page #pts.216>[PTS page 216]</span> upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti? \\
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.\\
 +<span bjt_page #bjt.416>[BJT page 416]</span>  
 +
 +3. 1. 18\\
 +Neva hoti na nahoti tathāgata suttaṃ
 +
 +223. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span pts_page #pts.217>[PTS page 217]</span> \\
 +Sotāpatanivaggo paṭhamo
 +
 +Tatruddānaṃ:
 +
 +Vātaṃ etaṃ mama so attā no ca me siyā\\
 +Natthi karoto hetu ca mahādiṭṭhena cā'ṭṭhamaṃ\\
 +Sassato loko aparo asassato ca antavā\\
 +Anantavā ca taṃ vuttaṃ taṃ jivaṃ taṃ sarīranti\\
 +Aññaṃ jīvamaññaṃ sarīraṃ hoti tathāgatādi ca\\
 +Na hoti tathāgatādi parammaraṇasuttena\\
 +Neva hoti na na hoti tathāgato parammaraṇāti. 
 +
 +<span bjt_page #bjt.418>[BJT page 418]</span>  
 +
 +2.Gamana vaggo
 +
 +3. 2. 1\\
 +Vāta suttaṃ
 +
 +224. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +<span pts_page #pts.218>[PTS page 218]</span> \\
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span bjt_page #bjt.420>[BJT page 420]</span>  
 +
 +3. 2. 2\\
 +Etaṃ mamasuttaṃ
 +
 +225. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ mama eso hamasmi, eso me attā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attāti
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. \\
 +3. 2. 3\\
 +So attāsuttaṃ
 +
 +226. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 4\\
 +Noca me siyāsuttaṃ
 +
 +227. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 5
 +
 +Natthi dinnasuttaṃ
 +
 +228. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:\\
 +"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 6\\
 +Karato suttaṃ\\
 +229 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya, \\
 +"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. \\
 +<span bjt_page #bjt.422>[BJT page 422]</span>  
 +
 +3. 2. 7\\
 +Natthi hetu suttaṃ
 +
 +230. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 8\\
 +Mahādiṭṭhi suttaṃ
 +
 +231. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:
 +
 +Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
 +
 +Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 9.\\
 +Sassatalokasuttaṃ
 +
 +232. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 10.\\
 +Asassatalokasuttaṃ
 +
 +233. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "asassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 2. 11.\\
 +Antavālokasuttaṃ
 +
 +234. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "antavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 2. 12.\\
 +Anantavālokasuttaṃ
 +
 +235. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "anantavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +<span bjt_page #bjt.424>[BJT page 424]</span>  
 +
 +3. 2. 13\\
 +Taṃ jivaṃ taṃ sarira suttaṃ
 +
 +236. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ taṃ sarīra"nti ?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 2. 14\\
 +Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ
 +
 +237. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 2. 15\\
 +Hoti tathāgata suttaṃ
 +
 +238. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 2. 16\\
 +Na hoti tathāgata suttaṃ
 +
 +239. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 2. 17\\
 +Hoti ca na ca hoti tathāgata suttaṃ
 +
 +240. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti? \\
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ \\
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 18\\
 +Neva hoti na nahoti suttaṃ
 +
 +241. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +<span bjt_page #bjt.426>[BJT page 426]</span>  
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 2. 19\\
 +Rūpī attā suttaṃ
 +
 +242. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ <span pts_page #pts.219>[PTS page 219]</span> upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.
 +
 +3. 2. 20\\
 +Arūpī attā suttaṃ
 +
 +243. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: arūpī attā hoti arogo paraṃ maraṇāti. \\
 +<span bjt_page #bjt.428>[BJT page 428]</span>  
 +
 +3. 2. 21\\
 +Rūpīva arūpīva attā suttaṃ
 +
 +244. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti. 
 +
 +3. 2. 22\\
 +Neva rūpī nārūpī attā suttaṃ
 +
 +245. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti. 
 +
 +3. 2. 23\\
 +Ekantasukhī attā suttaṃ
 +
 +246. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti. 
 +
 +3. 2. 24\\
 +<span pts_page #pts.220>[PTS page 220]</span> ekantadukkhī attā suttaṃ \\
 +247. Sāvatthiyaṃ:
 +
 +<div notebox>
 +jtb 2010.08.23: PTS page numbering is wrong, until [[#pts.225|page 225]].</div>
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? <span pts_page #pts.220>[PTS page 220 {jtb: ???}]</span> "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 2. 25\\
 +Sukhadukkhī attā suttaṃ
 +
 +248. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ \\
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 2. 26\\
 +Adukkhamasukhī attā suttaṃ
 +
 +249. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +<span bjt_page #bjt.430>[BJT page 430]</span>  
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti. 
 +
 +Gamanavaggo dutiyo. 
 +
 +Tatruddānaṃ:\\
 +Vātaṃ etaṃ mama so attā no ca me siyā, \\
 +Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ. 
 +
 +Sassato <span pts_page #pts.221>[PTS page 221]</span> asassato ceva antā nantā ca vuccati, \\
 +Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro. 
 +
 +Rūpī attā yathā hoti arūpī ca tathā paraṃ, \\
 +Rūpī cārūpi ca attā neva rūpī nārūpī ca, 
 +
 +Ekantasukhī ca attā ekanta dukkhī tathā. \\
 +Sukhadukkhī attā ca adukkhamasukhī paraṃ, \\
 +Ime chabbīsasuttantā dutiyavāre sudesitāti. 
 +
 +<span bjt_page #bjt.432>[BJT page 432]</span>  
 +
 +2.Gamana vaggo
 +
 +3. 3. 1\\
 +Vāta suttaṃ
 +
 +250. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 2\\
 +Etaṃ mamasuttaṃ
 +
 +251. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ mama eso hamasmi, eso me attā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attāti
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 3\\
 +So attāsuttaṃ
 +
 +252. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 4\\
 +Noca me siyāsuttaṃ
 +
 +253. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 5
 +
 +Natthi dinnasuttaṃ
 +
 +254. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:\\
 +"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 6\\
 +Karato suttaṃ\\
 +255 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya, \\
 +"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +3. 3. 7\\
 +Natthi hetu suttaṃ
 +
 +256. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 8\\
 +Mahādiṭṭhi suttaṃ
 +
 +257. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:
 +
 +Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
 +
 +Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 9.\\
 +Sassatalokasuttaṃ
 +
 +258. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 10.\\
 +Asassatalokasuttaṃ
 +
 +259. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "asassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 11.\\
 +Antavālokasuttaṃ
 +
 +260. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "antavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 12.\\
 +Anantavālokasuttaṃ
 +
 +261. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "anantavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 13\\
 +Taṃ jivaṃ taṃ sarira suttaṃ
 +
 +262. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ taṃ sarīra"nti ?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 14\\
 +Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ
 +
 +263. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 15\\
 +Hoti tathāgata suttaṃ
 +
 +264. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 16\\
 +Na hoti tathāgata suttaṃ
 +
 +265. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 3. 17\\
 +Hoti ca na ca hoti tathāgata suttaṃ
 +
 +266. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti? \\
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ \\
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 18\\
 +Neva hoti na nahoti suttaṃ
 +
 +267. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 19\\
 +Rūpī attā suttaṃ
 +
 +268. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ <span pts_page #pts.219>[PTS page 219 {jtb: ???}]</span> upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.
 +
 +3. 3. 20\\
 +Arūpī attā suttaṃ
 +
 +269. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: arūpī attā hoti arogo paraṃ maraṇāti. \\
 +3. 3. 21\\
 +Rūpīva arūpīva attā suttaṃ
 +
 +270. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 22\\
 +Neva rūpī nārūpī attā suttaṃ
 +
 +271. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 23\\
 +Ekantasukhī attā suttaṃ
 +
 +272. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 24\\
 +Ekantadukkhī attā suttaṃ \\
 +273. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? <span pts_page #pts.220>[PTS page 220  {jtb: ???}]</span> "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 25\\
 +Sukhadukkhī attā suttaṃ
 +
 +274. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ \\
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 26\\
 +Adukkhamasukhī attā suttaṃ
 +
 +275. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesita anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti. 
 +
 +Gamanavaggo dutiyo. 
 +
 +Tatruddānaṃ:\\
 +Vātaṃ etaṃ mama so attā no ca me siyā, \\
 +Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ. 
 +
 +Sassato asassato ceva antā nantā ca vuccati, \\
 +Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro. 
 +
 +Rūpī attā yathā hoti arūpī ca tathā paraṃ, \\
 +Rūpī cārūpi ca attā neva rūpī nārūpī ca, 
 +
 +Ekantasukhī ca attā ekanta dukkhī tathā. \\
 +Sukhadukkhī attā ca adukkhamasukhī paraṃ, \\
 +Ime chabbīsasuttantā dutiyavāre sudesitāti. 
 +
 +)))))))))))))))))))))))))))))
 +
 +2.Gamana vaggo
 +
 +3. 4. 1\\
 +Vāta suttaṃ
 +
 +276. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 2\\
 +Etaṃ mamasuttaṃ
 +
 +277. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ mama eso hamasmi, eso me attā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso  aettāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attāti
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 3\\
 +So attāsuttaṃ
 +
 +278. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 4\\
 +Noca me siyāsuttaṃ
 +
 +279. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 5
 +
 +Natthi dinnasuttaṃ
 +
 +280. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:\\
 +"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 6\\
 +Karato suttaṃ\\
 +281 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya, \\
 +"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. \\
 +3. 4. 7\\
 +Natthi hetu suttaṃ
 +
 +282. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 8\\
 +Mahādiṭṭhi suttaṃ
 +
 +283. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:
 +
 +Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
 +
 +Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 9.\\
 +Sassatalokasuttaṃ
 +
 +284. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 10.\\
 +Asassatalokasuttaṃ
 +
 +285. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "asassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 11.\\
 +Antavālokasuttaṃ
 +
 +286. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "antavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 12.\\
 +Anantavālokasuttaṃ
 +
 +287. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "anantavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 13\\
 +Taṃ jivaṃ taṃ sarira suttaṃ
 +
 +288. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ taṃ sarīra"nti ?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 14\\
 +Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ
 +
 +289. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 15\\
 +Hoti tathāgata suttaṃ
 +
 +290. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 16\\
 +Na hoti tathāgata suttaṃ
 +
 +291. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃmaraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 17\\
 +Hoti ca na ca hoti tathāgata suttaṃ
 +
 +292. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti? \\
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ \\
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 18\\
 +Neva hoti na nahoti suttaṃ
 +
 +293. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi tti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 18\\
 +Neva hoti na nahoti suttaṃ
 +
 +293. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 3. 19\\
 +Rūpī attā suttaṃ
 +
 +294. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ <span pts_page #pts.219>[PTS page 219 {jtb: ???}]</span> upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.
 +
 +3. 3. 20\\
 +Arūpī attā suttaṃ
 +
 +295. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: arūpī attā hoti arogo paraṃ maraṇāti. \\
 +3. 3. 21\\
 +Rūpīva arūpīva attā suttaṃ
 +
 +296. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 22\\
 +Neva rūpī nārūpī attā suttaṃ
 +
 +297. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 23\\
 +Ekantasukhī attā suttaṃ
 +
 +298. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 24\\
 +Ekantadukkhī attā suttaṃ \\
 +299. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? <span pts_page #pts.220>[PTS page 220 {jtb: ???}]</span> "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 25\\
 +Sukhadukkhī attā suttaṃ
 +
 +300. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ \\
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 3. 26\\
 +Adukkhamasukhī attā suttaṃ
 +
 +301. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti. 
 +
 +Gamanavaggo dutiyo. 
 +
 +Tatruddānaṃ:\\
 +Vātaṃ etaṃ mama so attā no ca me siyā, \\
 +Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ. 
 +
 +Sassato asassato ceva antā nantā ca vuccati, \\
 +Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro. 
 +
 +Rūpī attā yathā hoti arūpī ca tathā paraṃ, \\
 +Rūpī cārūpi ca attā neva rūpī nārūpī ca, 
 +
 +Ekantasukhī ca attā ekanta dukkhī tathā. \\
 +Sukhadukkhī attā ca adukkhamasukhī paraṃ, \\
 +Ime chabbīsasuttantā dutiyavāre sudesitāti. 
 +
 +))))))))))))))))))))))))))
 +
 +2.Gamana vaggo
 +
 +3. 4. 1\\
 +Vāta suttaṃ
 +
 +224. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +<span pts_page #pts.218>[PTS page 218 {jtb: ???}]</span> \\
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span bjt_page #bjt.420>[BJT page 420]</span>  
 +
 +3. 4. 2\\
 +Etaṃ mamasuttaṃ
 +
 +225. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ mama eso hamasmi, eso me attā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti. 
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso  aettāti. 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attāti
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti. 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. \\
 +3. 4. 3\\
 +So attāsuttaṃ
 +
 +226. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 4\\
 +Noca me siyāsuttaṃ
 +
 +227. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti. \\
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 5
 +
 +Natthi dinnasuttaṃ
 +
 +228. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:\\
 +"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 6\\
 +Karato suttaṃ\\
 +229 Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ natthi puññassa āgamo"ti. 
 +
 +"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya, \\
 +"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. \\
 +<span bjt_page #bjt.422>[BJT page 422]</span>  
 +
 +3. 4. 7\\
 +Natthi hetu suttaṃ
 +
 +230. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 8\\
 +Mahādiṭṭhi suttaṃ
 +
 +231. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:
 +
 +Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti. 
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
 +
 +Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 9.\\
 +Sassatalokasuttaṃ
 +
 +232. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, \\
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 10.\\
 +Asassatalokasuttaṃ
 +
 +233. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "asassato loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 11.\\
 +Antavālokasuttaṃ
 +
 +234. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "antavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 12.\\
 +Anantavālokasuttaṃ
 +
 +235. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā loko"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā loko"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "anantavā loko"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +<span bjt_page #bjt.424>[BJT page 424]</span>  
 +
 +3. 4. 13\\
 +Taṃ jivaṃ taṃ sarira suttaṃ
 +
 +236. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ taṃ sarīra"nti ?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 14\\
 +Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ
 +
 +237. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 15\\
 +Hoti tathāgata suttaṃ
 +
 +238. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 16\\
 +Na hoti tathāgata suttaṃ
 +
 +239. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti tathāgato paraṃ maraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 +
 +3. 4. 17\\
 +Hoti ca na ca hoti tathāgata suttaṃ
 +
 +240. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti? \\
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti. \\
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?\\
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ \\
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti. 
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati. 
 +
 +Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍehigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. 
 +
 +Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 18\\
 +Neva hoti na nahoti suttaṃ
 +
 +241. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +<span bjt_page #bjt.426>[BJT page 426]</span>  
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +3. 4. 19\\
 +Rūpī attā suttaṃ
 +
 +242. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ <span pts_page #pts.219>[PTS page 219 {jtb: ???}]</span> upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.
 +
 +3. 4. 20\\
 +Arūpī attā suttaṃ
 +
 +243. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: arūpī attā hoti arogo paraṃ maraṇāti. \\
 +<span bjt_page #bjt.428>[BJT page 428]</span>  
 +
 +3. 4. 21\\
 +Rūpīva arūpīva attā suttaṃ
 +
 +244. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti. 
 +
 +3. 4. 22\\
 +Neva rūpī nārūpī attā suttaṃ
 +
 +245. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti. 
 +
 +3. 4. 23\\
 +Ekantasukhī attā suttaṃ
 +
 +246. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti. 
 +
 +3. 4. 24\\
 +<span pts_page #pts.220>[PTS page 220 {jtb: ???}]</span> ekantadukkhī attā suttaṃ \\
 +247. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? <span pts_page #pts.220>[PTS page 220 {jtb: ???}]</span> "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 4. 25\\
 +Sukhadukkhī attā suttaṃ
 +
 +248. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. \\
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ \\
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti. 
 +
 +3. 4. 26\\
 +Adukkhamasukhī attā suttaṃ
 +
 +249. Sāvatthiyaṃ:
 +
 +Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. 
 +
 +<span bjt_page #bjt.430>[BJT page 430]</span>  
 +
 +Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti. 
 +
 +Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Vedanā niccaṃ vā aniccaṃ vāti?
 +
 +Saññā niccaṃ vā aniccaṃ vāti?
 +
 +Saṃkhārā niccaṃ vā aniccaṃ vāti?
 +
 +Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 +
 +Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā'ti?
 +
 +Aniccaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
 +
 +Dukkhaṃ bhante, 
 +
 +Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?
 +
 +No hetaṃ bhante, 
 +
 +Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti. 
 +
 +Gamanavaggo dutiyo. 
 +
 +Tatruddānaṃ:\\
 +Vātaṃ etaṃ mama so attā no ca me siyā, \\
 +Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ. 
 +
 +Sassato <span pts_page #pts.221>[PTS page 221 {jtb: ???}]</span> asassato ceva antā nantā ca vuccati, \\
 +Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro. 
 +
 +Rūpī attā yathā hoti arūpī ca tathā paraṃ, \\
 +Rūpī cārūpi ca attā neva rūpī nārūpī ca, 
 +
 +Ekantasukhī ca attā ekanta dukkhī tathā. \\
 +Sukhadukkhī attā ca adukkhamasukhī paraṃ, \\
 +Ime chabbīsasuttantā dutiyavāre sudesitāti. 
 +
 +<span bjt_page #bjt.442>[BJT page 442]</span>  
 +
 +4. Okkantisaṃyuttaṃ\\
 +1. Cakkhuvaggo\\
 +4. 1. 1\\
 +Cakkhu suttaṃ
 +
 +<div notebox>
 +jtb 2010.08.23: page numbering returns to normal here.</div>
 +
 +302. <span pts_page #pts.225>[PTS page 225]</span> sāvatthiyaṃ:
 +
 +Cakkhuṃ bhikkhave, aniccaṃ viparināmī1- aññathābhāvi, sotaṃ aniccaṃ viparināmī aññathābhāvī, ghānaṃ aniccaṃ viparināmī aññathābhāvī, jivhā aniccā viparināmī aññathābhāvī, kāyo anicco viparināmī aññathābhāvī, mano anicco viparināmī aññathābhāvī. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhivuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vītivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va2- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. 
 +
 +Yassa kho bhikkhave, ime dhamme evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati dhammānusāri okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vītivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. 
 +
 +Yo bhikkhave, ime dhamme evaṃ jānāti3- evaṃ passati. Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +4. 1. 2\\
 +Rūpa suttaṃ
 +
 +303. Sāvatthiyaṃ:
 +
 +Rūpā bhikkhave, aniccā viparināmino aññathābhāvino, saddā aniccā viparināmino aññathābhāvino, gandhā aniccā viparināmino aññathābhāvino, rasā aniccā viparināmino aññathābhāvino, phoṭṭhabbā aniccā viparināmino aññathābhāvino, dhammā aniccā viparināmino aññathābhāvino. 
 +
 +1. Vipariṇamiṃ - sīmu sī 2, vipariṇamī. [PTS.] \\
 +2. Abhabbo ca - machasaṃ. \\
 +3. Pajānāti - machasaṃ. 
 +
 +<span bjt_page #bjt.444>[BJT page 444]</span>  
 +
 +<span pts_page #pts.226>[PTS page 226]</span> yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. Ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti \\
 +Yo bhikkhave, ime dhamme evaṃ jānāti passati. Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +4. 1. 3\\
 +Viññāṇa suttaṃ
 +
 +304. Sāvatthiyaṃ:
 +
 +Cakkhuviññāṇaṃ bhikkhave, aniccaṃ viparināmi aññathābhāvi, sotaviññāṇaṃ aniccaṃ viparināmī aññathābhāvi, ghānaviññāṇaṃ aniccaṃ viparināmī aññathābhāvi, jivhāviññāṇaṃ aniccaṃ viparināmi aññathābhāvi, kāyaviññāṇaṃ aniccaṃ viparināmi aññathābhāvi, manoviññāṇaṃ aniccaṃ viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti \\
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +. 84. 1. 4\\
 +Phassa suttaṃ
 +
 +305. Sāvatthiyaṃ:
 +
 +Cakkhusamphasso bhikkhave, anicco viparināmi aññathābhāvi, sotasamphasso anicco viparināmi aññathābhāvi, ghānasamphasso anicco viparināmi aññathābhāvi, jivhāsamphasso anicco viparināmi aññathābhāvi, kāyasamphasso anicco viparināmi aññathābhāvi, manosamphasso anicco viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti \\
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +4. 1. 5\\
 +Vedanā suttaṃ
 +
 +306. Sāvatthiyaṃ:
 +
 +Cakkhusamphassajā vedanā bhikkhave, aniccā viparināmi aññathābhāvi, sotasamphassajā vedanā aniccā viparināmi aññathābhāvi, ghānasamphassajā vedanā aniccā viparināmi. Aññathābhāvi, jivhāsamphassajā vedanā aniccā viparināmi aññathābhāvi, kāyasamphassajā vedanā aniccā viparināmi aññathābhāvi, manosamphassajā vedanā aniccā viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span bjt_page #bjt.446>[BJT page 446]</span>  
 +
 +4. 1. 6\\
 +Saññā suttaṃ
 +
 +307. <span pts_page #pts.227>[PTS page 227]</span> sāvatthiyaṃ:
 +
 +Rūpasaññā bhikkhave, aniccā viparināmi aññathābhāvi, saddasaññā aniccā viparināmi aññathābhāvi, gandhasaññā aniccā viparināmī aññathābhāvī, rasasaññā aniccā viparināmi aññathābhāvi, phoṭṭhabbasaññā aniccā viparināmi aññathābhāvi, dhammasaññā aniccā viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +4. 1. 7\\
 +Cetanā suttaṃ
 +
 +308. Sāvatthiyaṃ:
 +
 +Rūpasañcetanā bhikkhave, aniccā viparināmi aññathābhāvi, saddasañcetanā aniccā viparināmi aññathābhāvi, gandhasañcetanā aniccā viparināmi. Aññathābhāvi, rasasañcetanā aniccā viparināmi aññathābhāvi, phoṭṭhabbasañcetanā aniccā viparināmi aññathābhāvi, dhammasañcetanā aniccā viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti \\
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +4. 1. 8\\
 +Taṇhā suttaṃ
 +
 +309. Sāvatthiyaṃ:
 +
 +Rūpataṇhā bhikkhave, aniccā viparināmi aññathābhāvi, saddataṇhā aniccā viparināmi aññathābhāvi, gandhataṇhā aniccā viparināmi aññathābhāvi, rasataṇhā aniccā viparināmi aññathābhāvi, phoṭṭhabbataṇhā aniccā viparināmi aññathābhāvi, dhammataṇhā aniccā viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +4. 1. 9\\
 +Dhātu suttaṃ
 +
 +310. Sāvatthiyaṃ:
 +
 +Paṭhavidhātu bhikkhave, aniccā viparināmi aññathābhāvi, āpodhātu aniccā viparināmi aññathābhāvi, tejodhātu aniccā viparināmi. Aññathābhāvi, vāyodhātu aniccā viparināmi aññathābhāvi, ākāsadhātu aniccā viparināmi aññathābhāvi, viññāṇadhātu aniccā viparināmi aññathābhāvi. 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +<span bjt_page #bjt.448>[BJT page 448]</span>  
 +
 +4. 1. 10\\
 +Khandha suttaṃ
 +
 +311. Sāvatthiyaṃ:
 +
 +Rūpaṃ bhikkhave, aniccaṃ viparināmi aññathābhāvi. 
 +
 +Vedanā aniccā viparināmī aññathābhāvi, saññā aniccā viparināmi aññathābhāvi, saṃkhārā aniccā viparināmi. Aññathābhāvi, viññāṇaṃ aniccaṃ viparināmī aññathābhāvi, 
 +
 +Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ, <span pts_page #pts.228>[PTS page 228]</span> sappurisabhumiṃ okkanto, vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ1vā pettivisayaṃ vā upapajjeyya, abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. \\
 +Yassa kho bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ, sappurisabhumiṃ okkanto, vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya, abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikararoti. \\
 +Yo bhikkhave, ime dhamme evaṃ jānāti. Evaṃ passati, ayaṃ vuccati sotāpatanno avinipātadhammo niyato sambodhiparāyanoti. 
 +
 +Cakkhuvaggo paṭhamo. 
 +
 +Tatruddānaṃ:\\
 +Cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca, \\
 +Saññā ca cetanā taṇhā dhātukkhandhena te dasā \\
 +Okkantisaṃyuttaṃ niṭṭhitaṃ.
 +
 +1. Tiracchānayonīyaṃ - sī 1, 2. 
 +
 +<span bjt_page #bjt.450>[BJT page 450]</span>  
 +
 +5. Uppādasaṃyuttaṃ\\
 +1. Uppādavaggo\\
 +5. 1. 1\\
 +Cakkhu suttaṃ
 +
 +312. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo.Yo dukkhassa uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ghānassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, <span pts_page #pts.229>[PTS page 229]</span> dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, cakkhussa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo, yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 2\\
 +Rūpa suttaṃ
 +
 +313. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddānaṃ upāddo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo rasānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbānaṃ upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, rūpānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamoti. 
 +
 +Yo saddānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo gandhānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo rasānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo phoṭṭhabbānaṃ nirodho vūpasamo atthagamo dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +<span bjt_page #bjt.452>[BJT page 452]</span>  
 +
 +5. 1. 3\\
 +Viññāṇa suttaṃ
 +
 +314. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhuviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānaviññāṇassa uppādo, ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manoviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, cakkhuviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ghānaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manoviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 4\\
 +Phassa suttaṃ
 +
 +<span pts_page #pts.230>[PTS page 230]</span> \\
 +315. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhusamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, cakkhusamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo mano samphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 5\\
 +Vedanā suttaṃ
 +
 +316. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhusamphassajāya vedanā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manosamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 6\\
 +Saññāsuttaṃ
 +
 +317. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, rūpasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddasaññāya nirodho nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo rasasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +<span bjt_page #bjt.454>[BJT page 454]</span>  
 +
 +5. 1. 7\\
 +Cetanā suttaṃ
 +
 +318. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasañcetāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca bhikkhave, rūpasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo rasasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 8\\
 +Taṇhā suttaṃ
 +
 +319. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddataṇhāya ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +<span pts_page #pts.231>[PTS page 231]</span> \\
 +Yo ca bhikkhave, rūpataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo rasataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 9\\
 +Dhātu sutta\\
 +Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Ākāsadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. 
 +
 +Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo āpodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo tejodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo vāyodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ākāsadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +5. 1. 10\\
 +Khandha suttaṃ
 +
 +321. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa\\
 +Pātubhāvo. Yo saññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saṃkhārānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
 +
 +<span bjt_page #bjt.456>[BJT page 456]</span>  
 +
 +Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo saññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo saṃkhārānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. 
 +
 +Uppādavaggo paṭhamo. 
 +
 +Tatruddānaṃ:\\
 +Cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca, \\
 +Saññā ca cetanā taṇhā dhātukkhandhena te dasāti
 +
 +Uppādasaṃyuttaṃ samattaṃ. 
 +
 +<span bjt_page #bjt.458>[BJT page 458]</span>  
 +
 +6. Kilesasaṃyuttaṃ\\
 +1. Kilesavaggo\\
 +6. 1. 1\\
 +Cakkhu suttaṃ
 +
 +<span pts_page #pts.232>[PTS page 232]</span> \\
 +322. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhusmiṃ chandarāgo, cittasse'so upakkileso. Yo sotasmiṃ chandarāgo cittasse'so upakkileso yo ghānasmiṃ chandarāgo cittasse'so upakkileso yo jivhāya chandarāgo cittasse 'so upakkileso yo kāyasmiṃ chandarāgo, cittasse'so upakkileso, yo manasmiṃ chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti 
 +
 +6. 1. 2\\
 +Rūpa suttaṃ
 +
 +323. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpesu chandarāgo, cittasse'so upakkileso. Yo saddesu chandarāgo cittasse'so upakkileso yo gandhesu chandarāgo cittasse'so upakkileso yo jarasesu chandarāgo cittasse 'so upakkileso yo phoṭṭhabbesu chandarāgo, cittasse'so upakkileso, yo dhammesu chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +6. 1. 3\\
 +Viññāṇa suttaṃ
 +
 +324. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhuviññāṇasmiṃ chandarāgo, cittasse'so upakkileso. Yo sotaviññāṇasmiṃ chandarāgo cittasse'so upakkileso yo ghānaviññāṇasmiṃ chandarāgo cittasse'so upakkileso yo jivhāviññāṇasmiṃ chandarāgo cittasse 'so upakkileso yo kāyaviññāṇasmiṃ chandarāgo, cittasse'so upakkileso, yo manoviññāṇasmiṃ chandarāgo cittasse'so upakkileso. 
 +
 +<span bjt_page #bjt.460>[BJT page 460]</span>  
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +6. 1. 4\\
 +Phassa suttaṃ
 +
 +325. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhusamphassasmiṃ chandarāgo, cittasse'so upakkileso. Yo sotasamphassasmiṃ chandarāgo cittasse'so upakkileso yo ghānasamphassasmiṃ chandarāgo cittasse'so upakkileso yo jivhāsamphassasmiṃ chandarāgo cittasse 'so upakkileso yo kāyasamphassasmiṃ chandarāgo, cittasse'so upakkileso, yo manosamphassasmiṃ chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +6. 1. 5\\
 +Vedanā suttaṃ
 +
 +326. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, cakkhusamphassajāya vedanāya chandarāgo, cittasse'so upakkileso. Yo sotasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo ghānasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo jivhāsamphassajāya vedanāya chandarāgo cittasse 'so upakkileso yo kāyasamphassajāya vedanāya chandarāgo, cittasse'so upakkileso, yo manosamphassajāya vedanāya chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +6. 1. 6
 +
 +Saññā suttaṃ
 +
 +327. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpasaññāya chandarāgo, cittasse'so upakkileso. Yo saddasaññāya chandarāgo cittasse'so upakkileso yo gandhasaññāya chandarāgo cittasse'so upakkileso yo rasasaññāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasaññāya chandarāgo, cittasse'so upakkileso, yo dhammasaññāya chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +<span bjt_page #bjt.462>[BJT page 462]</span>  
 +
 +6. 1. 7\\
 +Cetanā suttaṃ
 +
 +328. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpasañcetanāya chandarāgo, cittasse'so upakkileso. Yo saddasañcetanāya chandarāgo cittasse'so upakkileso yo gandhasañcetanāya chandarāgo cittasse'so upakkileso yo rasasañcetanāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasañcetanāya chandarāgo, cittasse'so upakkileso, yo dhammasañcetanāya chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +6. 1. 8\\
 +Taṇhā suttaṃ
 +
 +329. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpataṇhāya chandarāgo, cittasse'so upakkileso. Yo saddataṇhāya chandarāgo cittasse'so upakkileso yo gandhataṇhāya chandarāgo cittasse'so upakkileso yo rasataṇhāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbataṇhāya chandarāgo, cittasse'so upakkileso, yo dhammataṇhāya chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati abhiññā sacchikaraṇiyesu dhammesūti. \\
 +6. 1. 9\\
 +Dhātu suttaṃ
 +
 +330. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, paṭhavidhātuyā chandarāgo, cittasse'so upakkileso. Yo āpodhātuyā chandarāgo cittasse'so upakkileso yo tejodhātuyā chandarāgo cittasse'so upakkileso yo vāyodhātuyā chandarāgo cittasse 'so upakkileso yo ākāsadhātuyā chandarāgo, cittasse'so upakkileso,yo viññāṇadhātuyā chandarāgo cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammanīyaṃ khāyanti abhiññā sacchikaraṇiyesu dhammesūti. 
 +
 +<span bjt_page #bjt.464>[BJT page 464]</span>  
 +
 +6. 1. 10\\
 +Khandha suttaṃ
 +
 +331. Sāvatthiyaṃ:
 +
 +Yo bhikkhave, rūpasmiṃ chandarāgo, cittasse'so upakkileso. Yo vedanāya chandarāgo cittasse'so upakkileso yo saññāya chandarāgo cittasse'so upakkileso yo saṃkhāresu chandarāgo cittasse 'so upakkileso yo viññāṇasmiṃ chandarāgo, cittasse'so upakkileso. 
 +
 +Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyanti abhiññā sacchikaraṇiyesu dhammesūti. 
 +
 +Kilesavaggo paṭhamo. 
 +
 +Tatruddānaṃ:
 +
 +<span pts_page #pts.235>[PTS page 235]</span> cakkhu rūpañca viññāṇaṃ samphasso vedanāya ca, \\
 +Saññā sañcetanā taṇhā dhātukkhandhena te dasāti. 
 +
 +Kilesa saṃyuttaṃ niṭṭhitaṃ. 
 +
 +. 1<span bjt_page #bjt.466>[BJT page 466]</span>  
 +
 +7. Sāriputta saṃyuttaṃ
 +
 +1. Sāriputtavaggo\\
 +7. 1. 1
 +
 +Vivekaja suttaṃ
 +
 +332. Sāvatthiyaṃ:
 +
 +Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ1- piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami. 
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhā'haṃ āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ2upasampajja viharāmi. Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamā jhānā vuṭṭhitoti vā"ti. 
 +
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamajhānā vuṭṭhitoti vā"ti. 
 +
 +1. Sāvatthiyaṃ - sī. 2. \\
 +2. Paṭhamajhānaṃ - sīmu. 
 +
 +<span bjt_page #bjt.468>[BJT page 468]</span>  
 +
 +7. 1. 2\\
 +Avitakka suttaṃ
 +
 +333. Sāvatthiyaṃ:
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhā'haṃ āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1- upasampajja viharāmi
 +
 +Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ dutiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyaṃ jhānaṃ vuṭṭhitoti vā"ti. 
 +
 +<span pts_page #pts.236>[PTS page 236]</span> tathā hi panāyasmato sāriputtassa dīgharattaṃabhiṃkāramamiṃkāramānānusayā susamūhatā, tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ dutiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyajhānā vuṭṭhitoti vā"ti. . 
 +
 +7. 1. 3
 +
 +Piti suttaṃ
 +
 +334. Sāvatthiyaṃ:
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti. 
 +
 +Idhāhaṃ āvuso, pitiyā ca virāgā upekkhako ca viharāmi,3 sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavīhārīti taṃ <span pts_page #pts.237>[PTS page 237]</span> tatiyaṃ jhānaṃ upasampajja viharāmi. 
 +
 +Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyaṃ jhānaṃ vuṭṭhitoti vā"ti. 
 +
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyajhānā vuṭṭhitoti vā"ti. 
 +
 +7. 1. 4
 +
 +Upekkhā suttaṃ
 +
 +335. Sāvatthiyaṃ:
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti. 
 +
 +1. Dutiyajjhānaṃ - sīmu. \\
 +2. Katamenapanāyasmā - sī. 2. \\
 +3. Vihāsiṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.470>[BJT page 470]</span>  
 +
 +Idhāhaṃ āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. 
 +
 +Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthaṃ jhānaṃ vuṭṭhitoti vā"ti. 
 +
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthajjhānā vuṭṭhitoti vā"ti. 
 +
 +7. 1. 5
 +
 +Ākāsānañcāyatana suttaṃ
 +
 +336. Sāvatthiyaṃ:
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhāhaṃ āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā "ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi. 
 +
 +Tassa mayhaṃ āvuso na evaṃ hoti: ahaṃ "ananto ākāsoti ākāsānañcāyatanaṃ" samājajjāmiti vā ahaṃ ananto ākāsoti ākāsanañcāyatanaṃ samāpannoti vā ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ vuṭṭhitoti vā"ti 
 +
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ samāpajjāmīti vā ahaṃ ananto ākāsoti ānāsānañcāyatanaṃ samāpannoti vā ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ vuṭṭhitoti vā"ti. 
 +
 +7. 1. 6\\
 +Viññāṇañcāyatana suttaṃ
 +
 +337. Sāvatthiyaṃ:
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhāhaṃ āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma "anattaṃ viññāṇa"nti viññāṇañcāyatanaṃ upasampajja viharāmi. \\
 +Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpajjāmīti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpannoti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ vuṭṭhitoti vā"ti. \\
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpajjāmīti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpannoti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ vuṭṭhito vā"ti.\\
 +Tatiyajhānā vuṭṭhitoti vā"ti. 
 +
 +7. 1. 7\\
 +Ākiñcaññāyatana suttaṃ
 +
 +338. Sāvatthiyaṃ:
 +
 +Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami. \\
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhāhaṃ āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma "natthi kiñcī"ti ākiñcaññāyatanaṃ upasampajja viharāmi. \\
 +Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpajjāmīti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpannoti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ vuṭṭhitoti vā"ti. \\
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ natthi kiñciti ākiñcaññāyatanaṃ samāpajjāmīti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpannoti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ vuṭṭhito vā"ti.
 +
 +7. 1. 8\\
 +Nevasaññā nāsaññayatana suttaṃ
 +
 +<span pts_page #pts.238>[PTS page 238]</span> \\
 +339. Sāvatthiyaṃ:
 +
 +Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami. \\
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhāhaṃ āvuso, sabbaso ākiñcaññāyatanaṃ samatikkamma "nevasaññānāsaññāyatanaṃ upasampajja viharāmi. \\
 +Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmīti vā ahaṃ nevasaññānāsaññāyatanaṃ samāpannoti vā ahaṃ nevasaññānāsaññāyatanaṃ vuṭṭhitoti vā"ti. \\
 +Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmīti vā ahaṃ nevasaññānāsaññāyatanaṃ samāpannoti vā ahaṃ nevasaññānāsaññāyatanaṃ vuṭṭhito vā"ti.
 +
 +<span bjt_page #bjt.472>[BJT page 472]</span>  
 +
 +7. 1. 9\\
 +Nirodha samāpatti suttaṃ
 +
 +340. Sāvatthiyaṃ:
 +
 +Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāhāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami. 
 +
 +Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti. 
 +
 +Idhāhaṃ āvuso, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vibharāmi. Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ saññāvedayitanirodhaṃ samāpajjāmī"ti. Vā ahaṃ saññāvedayitanirodhaṃ samāpanno"ti vā "ahaṃ saññāvedayitanirodhaṃ vuṭṭitoti vā"ti. 
 +
 +Tathā hi panāyasmātato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ saññāvedayatanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ vuṭṭhitoti vā"ti. 
 +
 +7. 1. 10\\
 +Sūcimukhī suttaṃ
 +
 +341. Sāvatthiyaṃ:
 +
 +Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati vephavane kālandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuḍḍamulaṃ1 nissāya bhuñjati. Atha kho sūcimukhi paribbājikā yenāyasmā sāriputto tenupasaṃkami upasaṃkamitvā āyasmantaṃ sāriputtaṃ etadavoca: kiṃ nu kho samaṇa, adhomukho bhuñajasīti. 
 +
 +1. Kuḍḍaṃ, sī 1, 2.Kuṭṭamulaṃ - machasaṃ. 
 +
 +<span bjt_page #bjt.474>[BJT page 474]</span>  
 +
 +Nakhvāhaṃ bhagini, adhomukho bhuñjāmīti. Tena hi samaṇa, uddhaṃmukho bhuñjasīti \\
 +Na khvāhaṃ bhagini, uddhaṃ mukho bhuñjāmiti. 
 +
 +<span pts_page #pts.239>[PTS page 239]</span> tena hi samaṇa, disāmukho bhuñjasiti. \\
 +Na khvāhaṃ bhagini, disāmukho bhuñjāmiti. 
 +
 +Tena hi samaṇa vidisāmukho bhuñjasiti. 
 +
 +Na khvāhaṃ bhagini, vidisāmukho bhuñjāmiti. 
 +
 +Kiṃ nu samaṇa, adhomukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, adhomukho bhuñjāmīti vadesi. Tena hi samaṇa, uddhaṃ mukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, uddhaṃmukho bhuñjāmiti vadesi. Tena hi samaṇa, disāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, disāmukho bhuñjāmīti vadesi. Tena hi samaṇa, vidisāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, vidisāmukho bhuñjamiti vadesi. Kathañcarahi samaṇa, bhuñjasīti. 
 +
 +Ye hi keci bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "adhomukhā bhuñjantī"ti ye hi keci bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "uddhaṃmukhā bhuñjantī"ti. \\
 +Ye hi keci bhagini, samaṇabrāhmaṇā dūteyyapahinagamanānuyogā micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "disāmukhā bhuñjantī"ti. Ye hi keci bhagini, samaṇabrāhmaṇā aṃgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "vidisāmukhā bhuñjantī"ti. \\
 +So khvāhaṃ bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Na nakkattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na dūteyyapahīnagamanānuyogā micchājīvena jīvikaṃ kappemi. Na aṃgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā bhuñjāmiti. 
 +
 +<span bjt_page #bjt.476>[BJT page 476]</span>  
 +
 +<span pts_page #pts.240>[PTS page 240]</span> atha kho sūcimukhi paribbājikā rājagahe rathiyāya rathiyaṃ siṃghāṭakena sīṃghāṭakaṃ upasaṃkamitvā evamārocesi: "dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti, anavajjaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti, detha samaṇānaṃ sakyaputtiyānaṃ piṇḍa"nti. 
 +
 +Sāriputtavaggo paṭhamo. 
 +
 +Tatruddānaṃ:
 +
 +Vivekajaṃ avitakkaṃ pītivirāgupekkhāhi\\
 +Ākāsānañaca viññāṇaṃ ākiñcaññena tīṇi ca\\
 +Nevasaññā ca nirodho sūcimukhī dasa suttāti. 
 +
 +Sāriputtasaṃyuttaṃ niṭṭhitaṃ. 
 +
 +<span bjt_page #bjt.478>[BJT page 478]</span>  
 +
 +8. Nāgasaṃyuttaṃ
 +
 +1. Nāgavaggo
 +
 +8. 1. 1
 +
 +Suddhika suttaṃ
 +
 +342. Sāvatthiyaṃ:
 +
 +Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṃsedajā nāgā opapātikā nāgā, imā kho bhikkhave, catasso nāgayoniyoti. 
 +
 +8. 1. 2\\
 +Paṇītatara suttaṃ
 +
 +343. Sāvatthiyaṃ:
 +
 +Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṃsedajā nāgā opapātikā nāgā, <span pts_page #pts.241>[PTS page 241]</span> tatra bhikkhave, aṇḍajehi nāgehi jalābujā ca saṃsedajā ca opapātikā ca nāgā paṇītatarā. 
 +
 +Tatra bhikkhave, aṇḍajehi ca jalābujehi ca nāgehi saṃsedajā ca opapātikā ca nāgā paṇītatarā. 
 +
 +Tatra bhikkhave, aṇḍajehi ca jalābujehi ca saṃsedajehi ca nāgehi opapātikā nāgā paṇītatarā, imā kho bhikkhave, catasso nāgayoniyoti. 
 +
 +8. 1. 3\\
 +Uposatha suttaṃ
 +
 +344. Sāvatthiyaṃ:
 +
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce aṇḍajā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti. 
 +
 +<span bjt_page #bjt.480>[BJT page 480]</span>  
 +
 +Idha bhikkhu ekaccānaṃ aṇḍajānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapannā. 
 +
 +Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce aṇḍajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. 
 +
 +8. 1. 4\\
 +Dutiya uposatha suttaṃ
 +
 +<span pts_page #pts.242>[PTS page 242]</span> \\
 +345. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce jalābujā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti. 
 +
 +Idha bhikkhu ekaccānaṃ jalābujānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapannā. 
 +
 +Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. 
 +
 +8. 1. 5\\
 +Tatiya uposatha suttaṃ
 +
 +346. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce saṃsedajā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti. 
 +
 +Idha bhikkhu ekaccānaṃ saṃsedajānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā saṃsedajā nāgānaṃ sahabyataṃ upapannā. 
 +
 +Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce saṃsedajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. 
 +
 +8. 1. 6\\
 +Catuttha uposatha suttaṃ
 +
 +347. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacce opapātikā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti. 
 +
 +<span bjt_page #bjt.482>[BJT page 482]</span>  
 +
 +Idha bhikkhu ekaccānaṃ opapātikānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā opapatikānaṃ nāgānaṃ sahabyataṃ upapannā. <span pts_page #pts.243>[PTS page 243]</span> sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce opapātikā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. 
 +
 +8. 1. 7\\
 +Suta suttaṃ
 +
 +348. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 8\\
 +Dutiya suta suttaṃ
 +
 +349. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. 
 +
 +<span pts_page #pts.244>[PTS page 244]</span> ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +<span bjt_page #bjt.484>[BJT page 484]</span>  
 +
 +8. 1. 9\\
 +Tatiya suta suttaṃ
 +
 +350. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
 +
 +8. 1. 10\\
 +Catuttha suta suttaṃ
 +
 +351. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena dvayakāri tassa sutaṃ hoti: opapātinā nāgā dīghāyukā vaṇṇavanno sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 11\\
 +Annadāyaka aṇḍaja suttaṃ
 +
 +352. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco <span pts_page #pts.245>[PTS page 245]</span> kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So antaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 12\\
 +Pānadāyaka aṇḍaja suttaṃ
 +
 +353. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So pānaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 13\\
 +Vatthadāyaka aṇḍaja suttaṃ
 +
 +354. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So vatthaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 14\\
 +Yānadāyaka aṇḍaja suttaṃ
 +
 +355. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So yānaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 15\\
 +Mālādāyaka aṇḍaja suttaṃ
 +
 +356. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So mālaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 16\\
 +Gandhadāyaka aṇḍaja suttaṃ
 +
 +357. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So gandhaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 17\\
 +Vilepanadāyaka aṇḍaja suttaṃ
 +
 +358. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 18\\
 +Seyyadāyaka aṇḍaja suttaṃ
 +
 +359. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So seyyaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. \\
 +8. 1. 19\\
 +Āvasathadāyaka aṇḍaja suttaṃ
 +
 +360. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +<span bjt_page #bjt.488>[BJT page 488]</span>  
 +
 +8. 1. 20\\
 +Padīpeyyadāyaka aṇḍaja suttaṃ
 +
 +361. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 21\\
 +Annadāyaka jalābuja suttaṃ
 +
 +362. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So annaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 22\\
 +Pānadāyaka jalābuja suttaṃ
 +
 +363. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So pānaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 23\\
 +Vatthadāyaka jalābuja suttaṃ
 +
 +364. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vatthaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 24\\
 +Yānadāyaka jalābuja suttaṃ
 +
 +365. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So yānaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 25\\
 +Mālādāyaka jalābuja suttaṃ
 +
 +366. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So mālaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 26\\
 +Gandhadāyaka jalābuja suttaṃ
 +
 +367. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kheī bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So gandhaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 27\\
 +Vilepanadāyaka jalābuja suttaṃ
 +
 +368. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 28\\
 +Seyyadāyaka jalābuja suttaṃ
 +
 +369. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So seyyaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 29\\
 +Āvasathadāyaka jalābuja suttaṃ
 +
 +370. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 30\\
 +Padīpeyyadāyaka jalābuja suttaṃ
 +
 +371. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 31\\
 +Annadāyaka saṃsedaja suttaṃ
 +
 +372. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So annaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 32\\
 +Pānadāyaka saṃsedaja suttaṃ
 +
 +373. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So pānaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 33\\
 +Vatthadāyaka saṃsedaja suttaṃ
 +
 +374. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vatthaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 34\\
 +Yānadāyaka saṃsedaja suttaṃ
 +
 +375. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So yānaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. \\
 +8. 1. 35\\
 +Mālādāyaka saṃsedaja suttaṃ
 +
 +376. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So mālaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 36\\
 +Gandhadāyaka saṃsedaja suttaṃ
 +
 +377. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So gandhaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 37\\
 +Vilepanadāyaka saṃsedaja suttaṃ
 +
 +378. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 38\\
 +Seyyadāyaka saṃsedaja suttaṃ
 +
 +379. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So seyyaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 39\\
 +Āvasathadāyaka saṃsedaja suttaṃ
 +
 +380. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 40\\
 +Padīpeyyadāyaka saṃsedaja suttaṃ
 +
 +381. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 41\\
 +Annadāyaka opapātika suttaṃ
 +
 +382. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So annaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 42\\
 +Pānadāyaka opapātika suttaṃ
 +
 +383. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So pānaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. \\
 +8. 1. 43\\
 +Vatthadāyaka opapātika suttaṃ
 +
 +384. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vatthaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 44\\
 +Yānadāyaka opapātika suttaṃ
 +
 +382. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So yānaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. \\
 +<span bjt_page #bjt.490>[BJT page 490]</span>  
 +
 +8. 1. 45\\
 +Mālādāyaka opapātika suttaṃ
 +
 +386. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So mālaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 46\\
 +Gandhadāyaka opapātika suttaṃ
 +
 +387. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So gandhaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 47\\
 +Vilepanadāyaka opapātika suttaṃ
 +
 +388. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 48\\
 +Seyyadāyaka opapātika suttaṃ
 +
 +389. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So seyyaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 49\\
 +Āvasathadāyaka opapātika suttaṃ
 +
 +390. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +8. 1. 50\\
 +Padīpeyyadāyaka opapātika suttaṃ
 +
 +391. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo <span pts_page #pts.246>[PTS page 246]</span> yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. \\
 +Nāgavaggo paṭhamo. \\
 +<span bjt_page #bjt.492>[BJT page 492]</span>  \\
 +Tatruddānaṃ: suddhikaṃ paṇītataraṃ caturo ca uposathā tassa sutena cattāro caturo sucaritena ca dānūpakārā cattāro nāge paññāsasuttānīti. Nāgasaṃyuttaṃ samattaṃ.\\
 +<span bjt_page #bjt.494>[BJT page 494]</span>  
 +
 +9. Supaṇṇa saṃyuttaṃ
 +
 +1. Supaṇṇavaggo
 +
 +9. 1. 1
 +
 +Suddhi suttaṃ
 +
 +392. Sāvatthiyaṃ:
 +
 +Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saṃsedajā supaṇṇā opapātikā supaṇṇā. Imā kho bhikkhave, catasso supaṇṇayoniyoti. 
 +
 +9. 1. 2\\
 +Haranti suttaṃ
 +
 +<span pts_page #pts.247>[PTS page 247]</span> \\
 +393. Sāvatthiyaṃ:
 +
 +Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saṃsedajā supaṇṇā opapātikā supaṇṇā. 
 +
 +Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje nāge haranti. Na jalābuje na saṃsedaje na opapātike. 
 +
 +Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti. Na saṃsedaje, na opapātike. 
 +
 +Tatra bhikkhave, saṃsedajā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca nāge haranti. Na opapātike. 
 +
 +Tatra bhikkhave,opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca opapātike ca nāge haranti. Imā kho bhikkhave, catasso supaṇṇayoniyoti. 
 +
 +9. 1. 3
 +
 +Dvayakāri suttaṃ
 +
 +394. Sāvatthiyaṃ:
 +
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassabhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti 
 +
 +<span bjt_page #bjt.496>[BJT page 496]</span>  
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvakārī manasā dvayakāri tassa sutaṃ hoti: "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +9. 1. 4\\
 +Dutiya dvayakāri suttaṃ
 +
 +395. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu <span pts_page #pts.248>[PTS page 248]</span> bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 5
 +
 +Tatiya dvayakāri suttaṃ
 +
 +396. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 6
 +
 +Catuttha dvayakāri suttaṃ
 +
 +397. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā opapatikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 7
 +
 +Annadāyaka aṇḍaja suttaṃ
 +
 +398. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +<span bjt_page #bjt.498>[BJT page 498]</span>  
 +
 +9. 1. 8
 +
 +Pānadāyaka aṇḍaja suttaṃ
 +
 +399. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 9
 +
 +Vatthadāyaka aṇḍaja suttaṃ
 +
 +400. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 10
 +
 +Yānadāyaka aṇḍaja suttaṃ
 +
 +401. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 11
 +
 +Mālādāyaka aṇḍaja suttaṃ
 +
 +402. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 12
 +
 +Gandhadāyaka aṇḍaja suttaṃ
 +
 +403. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 13
 +
 +Vilepanadāyaka aṇḍaja suttaṃ
 +
 +404. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 14
 +
 +Seyyadāyaka aṇḍaja suttaṃ
 +
 +405. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 15
 +
 +Āvasathadāyaka aṇḍaja suttaṃ
 +
 +406. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃsupaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +<span bjt_page #bjt.500>[BJT page 500]</span>  
 +
 +9. 1. 16
 +
 +Padīpeyyadāyaka aṇḍaja suttaṃ
 +
 +407. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 17.
 +
 +Annadāyaka jalābuja suttaṃ
 +
 +408. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu <span pts_page #pts.249>[PTS page 249]</span> bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 18.
 +
 +Pānadāyaka jalābuja suttaṃ
 +
 +409. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 19.
 +
 +Vatthadāyaka jalābuja suttaṃ
 +
 +410. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 20.
 +
 +Yānadāyaka jalābuja suttaṃ
 +
 +411. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 21.
 +
 +Mālādāyaka jalābuja suttaṃ
 +
 +412. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 22.
 +
 +Gandhadāyaka jalābuja suttaṃ
 +
 +413. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 23.
 +
 +Vilepanadāyaka jalābuja suttaṃ
 +
 +414. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 24.
 +
 +Seyyadāyaka jalābuja suttaṃ
 +
 +415. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 25.
 +
 +Āvasathadāyaka jalābuja suttaṃ
 +
 +416. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 26.
 +
 +Padīpeyyadāyaka jalābuja suttaṃ
 +
 +417. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 27.
 +
 +Annadāyaka saṃsedaja suttaṃ
 +
 +418. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. 
 +
 +9. 1. 28.
 +
 +Pānadāyaka saṃsedaja suttaṃ
 +
 +419. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 29.
 +
 +Vatthadāyaka saṃsedaja suttaṃ
 +
 +420. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 30.
 +
 +Yānadāyaka saṃsedaja suttaṃ
 +
 +421. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9 .1. 31.
 +
 +Mālādāyaka saṃsedaja suttaṃ
 +
 +422. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 32.
 +
 +Gandhadāyaka saṃsedaja suttaṃ
 +
 +423. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 33.
 +
 +Vilepanadāyaka saṃsedaja suttaṃ
 +
 +424. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 34.
 +
 +Seyyadāyaka saṃsedaja suttaṃ
 +
 +425. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 35.
 +
 +Āvasathadāyaka saṃsedaja suttaṃ
 +
 +426. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 36.
 +
 +Padīpeyyadāyaka saṃsedaja suttaṃ
 +
 +427. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti. \\
 +9. 1. 37.
 +
 +Annadāyaka opapātika suttaṃ
 +
 +428. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +9. 1. 38.
 +
 +Pānadāyaka opapātika suttaṃ
 +
 +429. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +9. 1. 39.
 +
 +Vatthadāyaka opapātika suttaṃ
 +
 +430. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +9. 1. 40.
 +
 +Yānadāyaka opapātika suttaṃ
 +
 +431. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +<span bjt_page #bjt.502>[BJT page 502]</span>  
 +
 +9. 1. 41.
 +
 +Mālādāyaka opapātika suttaṃ
 +
 +432. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +9. 1. 42.
 +
 +Gandhadāyaka opapātika suttaṃ
 +
 +433. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +9. 1. 43.
 +
 +Vilepanadāyaka opapātika suttaṃ
 +
 +434. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
 +
 +9. 1. 44.
 +
 +Seyyadāyaka opapātika suttaṃ
 +
 +435. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco takatatatīyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatī"ti. \\
 +9. 1. 45.
 +
 +Āvasathadāyaka opapātika suttaṃ
 +
 +436. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.\\
 +. \\
 +9. 1. 46.
 +
 +Padīpeyyadāyaka opapātika suttaṃ
 +
 +437. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.\\
 +Supaṇṇavaggo paṭhamo. 
 +
 +Tatruddānaṃ: \\
 +Suddhakaṃ haranti ceva dvakārī caturo ca,\\
 +Dānūpakārā cattāri supaṇṇe cha cattālīsāti.
 +
 +Supaṇṇasyuttaṃ samattaṃ.
 +
 +<span bjt_page #bjt.504>[BJT page 504]</span>  
 +
 +10. Gandhabbakāya saṃyuttaṃ
 +
 +1. Gandhabbavaggo
 +
 +10. 1. 1
 +
 +Suddhika suttaṃ
 +
 +438. Sāvatthiyaṃ:
 +
 +<span pts_page #pts.250>[PTS page 250]</span> \\
 +Gandhabbakāyike vo bhikkhave, deve desissāmi, taṃ suṇātha. 
 +
 +Katame ca bhikkhave, gandhabbakāyikā devā? Santi bhikkhave, mūlagandhe adhivatvā devā, santi bhikkhave, sāragandhe adhivatvā devā, santi bhikkhave, pheggugandhe adhivatvā devā, santi bhikkhave tacagandhe adhivatvā devā, santi bhikkhave, papaṭikāgandhe1adhivatvā devā, santi bhikkhave, pattagandhe adhivatvā devā, santi bhikkhave, pupphagandhe adhivatvā devā, santi bhikkhave, phalagandhe adhivatvā devā, santi bhikkhave rasagandhe adhivatvā devā, santi bhikkhave, gandhagandhe adhivatvā devā. Ime vuccanti bhikkhave, gandhabbakāyikā devāti. 
 +
 +10. 1. 2
 +
 +Sucarita suttaṃ
 +
 +439. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāsikānaṃ devānaṃ sahabyataṃ upapajjatīti.
 +
 +Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjati.
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +----
 +
 +1. Papaṭikagandho - machasaṃ syā [PTS.] 
 +
 +<span bjt_page #bjt.506>[BJT page 506]</span>  
 +
 +10. 1. 3\\
 +Mūlagandha suttaṃ
 +
 +440. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu <span pts_page #pts.251>[PTS page 251]</span> bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti mūlagandhānaṃ. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 4
 +
 +Sāragandha suttaṃ
 +
 +441. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti"sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti sāragandhānaṃ so kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 5\\
 +Pheggugandha suttaṃ
 +
 +442. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pheggugandhānaṃ. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 6
 +
 +Tacagandha suttaṃ
 +
 +443. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti tacagandhānaṃ. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 7\\
 +Papaṭikagandha suttaṃ
 +
 +444. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti papaṭikagandhānaṃ. So kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 8\\
 +Pattagandha suttaṃ
 +
 +445. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pattagandhānaṃ. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 9\\
 +Pupphagandha suttaṃ
 +
 +446. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pupphagandhānaṃ. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 10\\
 +Phalagandha suttaṃ
 +
 +447. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti phalagandhānaṃ. So kāyassa bhedā parammaraṇā phalagandha adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 11\\
 +Rasagandha suttaṃ
 +
 +448. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti rasagandhānaṃ. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +10. 1. 12\\
 +Gandhagandha suttaṃ
 +
 +449. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. <span pts_page #pts.252>[PTS page 252]</span> so dātā hoti gandhagandhānaṃ. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti. 
 +
 +<span bjt_page #bjt.508>[BJT page 508]</span>  
 +
 +10. 1. 13\\
 +Annadāna mūlagandha suttaṃ
 +
 +450. Sāvatthiyaṃ:\\
 +:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
 +
 +10. 1. 14.
 +
 +Pānadāna mūlagandha suttaṃ
 +
 +451 Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.15. \\
 +Vatthadāna mūlagandha suttaṃ
 +
 +452- Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.16.
 +
 +Yānadāna mūlagandha suttaṃ
 +
 +453- Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.17.
 +
 +Māladāna mūlagandha suttaṃ
 +
 +454- Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.18.
 +
 +Gandhadāna mūlagandha suttaṃ
 +
 +455-Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.19.
 +
 +Vilepanadāna mūlagandha suttaṃ
 +
 +456-Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.20.
 +
 +Seyyadāna mūlagandha suttaṃ
 +
 +457-Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.21.
 +
 +Āvasathadāna mūlagandha suttaṃ
 +
 +458 -Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +10.1.22.
 +
 +Padīpeyyadāna mūlagandha suttaṃ
 +
 +459 -Sāvatthiyaṃ
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. \\
 +Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +<span pts_page #pts.253>[PTS page 253]</span> \\
 +10. 1. 23
 +
 +Ananadāna sāragandha suttaṃ
 +
 +460 Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 24.
 +
 +Pānadāna sāragandha suttaṃ
 +
 +461. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 25.
 +
 +Vatthadāna sāragandha suttaṃ
 +
 +462. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 26
 +
 +Yānadāna sāragandha suttaṃ
 +
 +463. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 27
 +
 +Māladāna sāragandha suttaṃ
 +
 +464. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 28.
 +
 +Gandhadāna sāragandha suttaṃ
 +
 +465. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 29.
 +
 +Vilepanadāna sāragandha suttaṃ
 +
 +466. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 30.
 +
 +Seyyadāna sāragandha suttaṃ
 +
 +467. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 31.
 +
 +Āvasathadāna sāragandha suttaṃ
 +
 +468. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 32.
 +
 +Padīpeyyadāna sāragandha suttaṃ
 +
 +469. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 33.
 +
 +Annadāna pheggugandha suttaṃ
 +
 +470 Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 34.
 +
 +Pānadāna pheggugandha suttaṃ
 +
 +471. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 35.
 +
 +Vatthadāna pheggugandha suttaṃ
 +
 +472. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 36.
 +
 +Yānadāna pheggugandha suttaṃ
 +
 +473. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 37.
 +
 +Māladāna pheggugandha suttaṃ
 +
 +474. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 38.
 +
 +Gandhadāna pheggugandha suttaṃ
 +
 +475. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 39.
 +
 +Vilepanadāna pheggugandha suttaṃ
 +
 +476. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 40.
 +
 +Seyyadāna pheggugandha suttaṃ
 +
 +477. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 41.
 +
 +Āvasathadāna pheggugandha suttaṃ
 +
 +478. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 42.
 +
 +Padīpeyyadāna pheggugandha suttaṃ
 +
 +479. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 43.
 +
 +Annadāna tacagandha suttaṃ
 +
 +480. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 44.
 +
 +Pānadāna tacagandha suttaṃ
 +
 +481. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
 +
 +10. 1. 45.
 +
 +Vatthadāna tacagandha suttaṃ
 +
 +482. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 46.
 +
 +Yānadāna tacagandha suttaṃ
 +
 +483. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 47.
 +
 +Māladāna tacagandha suttaṃ
 +
 +484. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 48.
 +
 +Gandhadāna tacagandha suttaṃ
 +
 +485. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 49.
 +
 +Vilepanadāna tacagandha suttaṃ
 +
 +486. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 50.
 +
 +Seyyadāna tacagandha suttaṃ
 +
 +487. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 51.
 +
 +Āvasathadāna tacagandha suttaṃ
 +
 +488. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 52.
 +
 +Padīpeyyadāna tacagandha suttaṃ
 +
 +489. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 53.
 +
 +Annadāna papaṭikāgandha suttaṃ
 +
 +490. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 54.
 +
 +Pānadāna papaṭikāgandha suttaṃ
 +
 +491. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 55.
 +
 +Vatthadāna papaṭikāgandha suttaṃ
 +
 +492. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 56.
 +
 +Yānadāna papaṭikāgandha suttaṃ
 +
 +493. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 57.
 +
 +Māladāna papaṭikāgandha suttaṃ
 +
 +494. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 58.
 +
 +Gandhadāna papaṭikāgandha suttaṃ
 +
 +495. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 59.
 +
 +Vilepanadāna papaṭikāgandha suttaṃ
 +
 +496. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 60.
 +
 +Seyyadāna papaṭikāgandha suttaṃ
 +
 +497. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. \\
 +Bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 61.
 +
 +Āvasathadāna papaṭikāgandha suttaṃ
 +
 +498. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 62.
 +
 +Padīpeyyadāna papaṭikāgandha suttaṃ
 +
 +499. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 63.
 +
 +Annadāna pattagandha suttaṃ
 +
 +500. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 64.
 +
 +Pānadāna pattagandha suttaṃ
 +
 +501. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 65.
 +
 +Vatthadāna pattagandha suttaṃ
 +
 +502. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 66.
 +
 +Yānadāna pattagandha suttaṃ
 +
 +503. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 67.
 +
 +Māladāna pattagandha suttaṃ
 +
 +504. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 68.
 +
 +Gandhadāna pattagandha suttaṃ
 +
 +505. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 69.
 +
 +Vilepanadāna pattagandha suttaṃ
 +
 +506. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 70.
 +
 +Seyyadāna pattagandha suttaṃ
 +
 +507. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 71.
 +
 +Āvasathadāna pattagandha suttaṃ
 +
 +508. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 72.
 +
 +Padīpeyyadāna pattagandha suttaṃ
 +
 +509. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 73.
 +
 +Annadāna pupphagandha suttaṃ
 +
 +510. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 74.
 +
 +Pānadāna pupphagandha suttaṃ
 +
 +511. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 75.
 +
 +Vatthadāna pupphagandha suttaṃ
 +
 +512. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 76.
 +
 +Yānadāna pupphagandha suttaṃ
 +
 +513. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 77.
 +
 +Māladāna pupphagandha suttaṃ
 +
 +514. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 78.
 +
 +Gandhadāna pupphagandha suttaṃ
 +
 +515. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 79.
 +
 +Vilepanadāna pupphagandha suttaṃ
 +
 +516. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 80.
 +
 +Seyyadāna pupphagandha suttaṃ
 +
 +517. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 81.
 +
 +Āvasathadāna pupphagandha suttaṃ
 +
 +518. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 82.
 +
 +Padīpeyyadāna pupphagandha suttaṃ
 +
 +519. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 83.
 +
 +Annadāna phalagandha suttaṃ
 +
 +520. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 84.
 +
 +Pānadāna phalagandha suttaṃ
 +
 +521. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 85.
 +
 +Vatthadāna phalagandha suttaṃ
 +
 +522. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 86.
 +
 +Yānadāna phalagandha suttaṃ
 +
 +523. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 87.
 +
 +Māladāna phalagandha suttaṃ
 +
 +524. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 88.
 +
 +Gandhadāna phalagandha suttaṃ
 +
 +525. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 89.
 +
 +Vilepanadāna phalagandha suttaṃ
 +
 +526. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 90.
 +
 +Seyyadāna phalagandha suttaṃ
 +
 +527. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 91.
 +
 +Āvasathadāna phalagandha suttaṃ
 +
 +528. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 92.
 +
 +Padīpeyyadāna phalagandha suttaṃ
 +
 +529. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 93.
 +
 +Annadāna rasagandha suttaṃ
 +
 +530. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 94.
 +
 +Pānadāna rasagandha suttaṃ
 +
 +531. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 95.
 +
 +Vatthadāna rasagandha suttaṃ
 +
 +532. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 96.
 +
 +Yānadāna rasagandha suttaṃ
 +
 +533. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 97.
 +
 +Māladāna rasagandha suttaṃ
 +
 +534. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 98.
 +
 +Gandhadāna rasagandha suttaṃ
 +
 +535. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 99.
 +
 +Vilepanadāna rasagandha suttaṃ
 +
 +536. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 100.
 +
 +Seyyadāna rasagandha suttaṃ
 +
 +537. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 101.
 +
 +Āvasathadāna rasagandha suttaṃ
 +
 +538. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 102.
 +
 +Padīpeyyadāna rasagandha suttaṃ
 +
 +539. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 103.
 +
 +Annadāna gandhagandha suttaṃ
 +
 +540. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 104.
 +
 +Pānadāna gandhagandha suttaṃ
 +
 +541. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 105.
 +
 +Vatthadāna gandhagandha suttaṃ
 +
 +542. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 106.
 +
 +Yānadāna gandhagandha suttaṃ
 +
 +543. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 107.
 +
 +Māladāna gandhagandha suttaṃ
 +
 +544. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 108.
 +
 +Gandhadāna gandhagandha suttaṃ
 +
 +545. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 109.
 +
 +Vilepanadāna gandhagandha suttaṃ
 +
 +546. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 110.
 +
 +Seyyadāna gandhagandha suttaṃ
 +
 +547. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 111.
 +
 +Āvasathadāna gandhagandha suttaṃ
 +
 +548. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +10. 1. 112.
 +
 +Padīpeyyadāna gandhagandha suttaṃ
 +
 +549. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti. 
 +
 +Gandhabbavaggo paṭhamo.
 +
 +Tatruddānaṃ:
 +
 +Suddhikañca sucaritaṃ dātā hi apare dasa, \\
 +Dānupakārā dasadhā gandhabbekasataṃ dvādasāti. 
 +
 +Gandhabbakāsaṃyuttaṃ samattaṃ. 
 +
 +<span bjt_page #bjt.512>[BJT page 512]</span>  \\
 +<span pts_page #pts.254>[PTS page 254]</span> 
 +
 +11. Valāhakasaṃyuttaṃ
 +
 +1. Valāhakavaggo
 +
 +11. 1. 1
 +
 +Suddhika suttaṃ
 +
 +550-Sāvatthiyaṃ:
 +
 +Valāhakakāyike vo bhikkhave, deve desissāmi. Taṃ suṇātha. 
 +
 +Katame ca bhikkhave, valāhakakāyikā devā: santi bhikkhave, sītavalāhakā devā. Santi bhikkhave, uṇhavalāhakā devā. Santi bhikkhave, abbhavalāhakā devā. Santi bhikkhave, vātavalāhakā devā. Santi bhikkhave, vassavalāhakā devā. Ime vuccanti bhikkhave, valāhakakāyikā devā. 
 +
 +11. 1. 2
 +
 +Sucarita suttaṃ
 +
 +551. Sāvatthiyaṃ:\\
 +Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ upapajjeyya"nti.So kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.
 +
 +<span bjt_page #bjt.514>[BJT page 514]</span>  
 +
 +11. 1. 3 .\\
 +Annadāyaka sītavalāhaka suttaṃ
 +
 +552. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu <span pts_page #pts.255>[PTS page 255]</span> bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 4 .
 +
 +Pānadāyaka sītavalāhaka suttaṃ
 +
 +553. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 5 .
 +
 +Vatthadāyaka sītavalāhaka suttaṃ
 +
 +554. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 6 .
 +
 +Yānadāyaka sītavalāhaka suttaṃ
 +
 +555. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devā sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 7 .
 +
 +Māladāyaka sītavalāhaka suttaṃ
 +
 +556. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 8 .
 +
 +Gandhadāyaka sītavalāhaka suttaṃ
 +
 +557. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 9 .
 +
 +Vilepanadāyaka sītavalāhaka suttaṃ
 +
 +558. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 10 .
 +
 +Seyyadāyaka sītavalāhaka suttaṃ
 +
 +559. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti.So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 11 .
 +
 +Āvasathadāyaka sītavalāhaka suttaṃ
 +
 +560 - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 12 .
 +
 +Padīpeyyadāyaka sītavalāhaka suttaṃ
 +
 +561. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 13 .\\
 +Annadāyaka uṇhavalāhaka suttaṃ
 +
 +562. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 14 .
 +
 +Pānadāyaka uṇhavalāhaka suttaṃ
 +
 +563. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 15 .
 +
 +Vatthadāyaka uṇhavalāhaka suttaṃ
 +
 +564. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 16 .
 +
 +Yānadāyaka uṇhavalāhaka suttaṃ
 +
 +565. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 17 .\\
 +Māladāyaka uṇhavalāhaka suttaṃ
 +
 +566. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 18 .
 +
 +Gandhadāyaka uṇhavalāhaka suttaṃ
 +
 +567. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 19 .
 +
 +Vilepanadāyaka uṇhavalāhaka suttaṃ
 +
 +568. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 20 .\\
 +Seyyadāyaka uṇhavalāhaka suttaṃ
 +
 +569. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 21 .\\
 +Āvasathadāyaka uṇhavalāhaka suttaṃ
 +
 +570. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 22 .
 +
 +Padīpeyyadāyaka uṇhavalāhaka suttaṃ
 +
 +571. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 23 .
 +
 +Annadāyaka abbhavalāhaka suttaṃ
 +
 +572. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 24 .
 +
 +Pānadāyaka abbhavalāhaka suttaṃ
 +
 +573. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 25 .
 +
 +Vatthadāyaka abbhavalāhaka suttaṃ
 +
 +574. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 26 .
 +
 +Yānadāyaka abbhavalāhaka suttaṃ
 +
 +575. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 27 .
 +
 +Māladāyaka abbhavalāhaka suttaṃ
 +
 +576. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 28 .
 +
 +Gandhadāyaka abbhavalāhaka suttaṃ
 +
 +577. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 29 .
 +
 +Vilepanadāyaka abbhavalāhaka suttaṃ
 +
 +578. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 30 .
 +
 +Seyyadāyaka abbhavalāhaka suttaṃ
 +
 +579. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 31.
 +
 +Āvasathadāyaka abbhavalāhaka suttaṃ
 +
 +580. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 32.
 +
 +Padīpeyyadāyaka abbhavalāhaka suttaṃ
 +
 +581. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 33 .
 +
 +Annadāyaka vātavalāhaka suttaṃ
 +
 +582. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +11. 1. 34.
 +
 +Pānadāyaka vātavalāhaka suttaṃ
 +
 +583. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 35.
 +
 +Vatthadāyaka vātavalāhaka suttaṃ
 +
 +584. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 36.
 +
 +Yānadāyaka vātavalāhaka suttaṃ
 +
 +585. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 37.
 +
 +Māladāyaka vātavalāhaka suttaṃ
 +
 +586. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 38.
 +
 +Gandhadāyaka vātavalāhaka suttaṃ
 +
 +587. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 39.
 +
 +Vilepanadāyaka vātavalāhaka suttaṃ
 +
 +588. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 40.
 +
 +Seyyadāyaka vātavalāhaka suttaṃ
 +
 +589. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 41.
 +
 +Āvasathadāyaka vātavalāhaka suttaṃ
 +
 +590. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 42.
 +
 +Padīpeyyadāyaka vātavalāhaka suttaṃ
 +
 +591. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 43 .
 +
 +Annadāyaka vassavalāhaka suttaṃ
 +
 +592. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 44.
 +
 +Pānadāyaka vassavalāhaka suttaṃ
 +
 +593. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 11. 1. 45.
 +
 +Vatthadāyaka vassavalāhaka suttaṃ
 +
 +594. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 46 .
 +
 +Yānadāyaka vassavalāhaka suttaṃ
 +
 +595. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 47.
 +
 +Māladāyaka vassavalāhaka suttaṃ
 +
 +596. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 48.
 +
 +Gandhadāyaka vassavalāhaka suttaṃ
 +
 +597. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 49.
 +
 +Vilepanadāyaka vassavalāhaka suttaṃ
 +
 +598. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 50.
 +
 +Seyyadāyaka vassavalāhaka suttaṃ
 +
 +599. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 51.
 +
 +Āvasathadāyaka vassavalāhaka suttaṃ
 +
 +600. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. 
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +11. 1. 52.
 +
 +Padīpeyyadāyaka vassavalāhaka suttaṃ
 +
 +601. - Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 
 +
 +Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati. \\
 +----
 +
 +1.Sītavalāhakakāyikānaṃ - sīmu.
 +
 +<span bjt_page #bjt.516>[BJT page 516]</span>  
 +
 +Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. \\
 +<span pts_page #pts.256>[PTS page 256]</span> \\
 +11. 1. 53\\
 +Sītavalāhaka suttaṃ
 +
 +602. Sāvatthīyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā sitaṃ hotīti. 
 +
 +Sanni bhikkhu, sītavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya sītaṃ hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā sītaṃ hotīti. 
 +
 +11. 1. 54\\
 +Uṇhavalāhaka suttaṃ
 +
 +603. Sāvatthīyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā uṇhaṃ hotīti. 
 +
 +Sanni bhikkhu, uṇhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya uṇhaṃ hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā uṇhaṃ hotīti. 
 +
 +11. 1. 55\\
 +Abbhavalāhaka suttaṃ
 +
 +604. Sāvatthīyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā abhaṃ hotīti. 
 +
 +Sanni bhikkhu, abhavalāhakā nāma devā. Tesaṃ yadā eva hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya abhaṃ hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā abhaṃ hotīti. 
 +
 +<span bjt_page #bjt.518>[BJT page 518]</span>  
 +
 +11. 1. 56\\
 +Vātavalāhaka suttaṃ
 +
 +605. Sāvatthīyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā vāto hotīti. 
 +
 +Sanni bhikkhu, vātavalāhakā nāma devā. Tesaṃ <span pts_page #pts.257>[PTS page 257]</span> yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya vāto hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā vāto hotīti. 
 +
 +11. 1. 57\\
 +Vassavalāhaka suttaṃ
 +
 +606. Sāvatthīyaṃ:
 +
 +Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā devo vassatīti. 
 +
 +Sanni bhikkhu, vassavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya devo vassati. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā devo vassatīti. 
 +
 +Valāhakavaggo paṭhamo. 
 +
 +Tassuddānaṃ:\\
 +Suddhikaṃ sucaritañca dānehi dasa pañcakaṃ, \\
 +Sītaṃ uṇhañca abbhañca vāta vassavalāhakāti. 
 +
 +Valāhakasaṃyuttaṃ samattaṃ. 
 +
 +<span bjt_page #bjt.520>[BJT page 520]</span>  
 +
 +12. Vacchagottasaṃyuttaṃ\\
 +Vacchagottavaggo\\
 +12. 1. 1\\
 +Rūpa aññāṇa suttaṃ
 +
 +607. Sāvatthiyaṃ:
 +
 +Atha kho vacchaggotto paribbājako yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako <span pts_page #pts.258>[PTS page 258]</span> bhagavantaṃ etadavoca: \\
 +Ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, aññāṇā rūpasamudaye aññāṇā rūpanirodhe aññāṇā rūpanirodhagāminiyā paṭipadāya aññāṇā, evimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vāantavā lokoti vā , anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti. 
 +
 +12. 1. 2\\
 +Vedanā aññāṇa suttaṃ
 +
 +608. Sāvatthiyaṃ: \\
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +1. Evamāni - sīmu. 
 +
 +<span bjt_page #bjt.522>[BJT page 522]</span>  \\
 +Vedanā kho vaccha, aññāṇā vedanāsamudaye aññāṇā vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +12. 1. 3\\
 +Saññā aññāṇa suttaṃ
 +
 +609. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto <span pts_page #pts.259>[PTS page 259]</span> paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, aññāṇā saññāsamudaye aññāṇā saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 4\\
 +Saṃkhāra aññāṇa suttaṃ
 +
 +610. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, aññāṇā saṃkhārasamudaye aññāṇā saṃkhāranirodhe aññāṇā, saṃkhāranirodhagāminiyā paṭipadāya aññāṇa evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva 
 +
 +<span bjt_page #bjt.524>[BJT page 524]</span>  
 +
 +Hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 5\\
 +Viññāṇa aññāṇa suttaṃ
 +
 +611. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti <span pts_page #pts.260>[PTS page 260]</span> vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, aññāṇā viññāṇasamudaye aññāṇā viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā , anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 6\\
 +Rūpa adassana suttaṃ
 +
 +612. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, adassanā rūpasamudaye adassanā rūpanirodhe adassanā, rūpanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 7\\
 +Vedanā adassana suttaṃ
 +
 +613. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, adassanā vedanāsamudaye adassanā vedanānirodhe adassanā, vedanānirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +<span bjt_page #bjt.526>[BJT page 526]</span>  \\
 +12. 1. 8\\
 +Saññā adassana suttaṃ
 +
 +614. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, adassanā saññāyasamudaye adassanā saññāyanirodhe adassanā, saññāyanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 9\\
 +Saṃkhāra adassana suttaṃ
 +
 +615. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, adassanā saṃkhārasamudaye adassanā saṃkhāranirodhe adassanā, saṃkhāranirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 10\\
 +Viññāṇa adassana suttaṃ
 +
 +616. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, adassanā viññāṇasamudaye adassanā viññāṇanirodhe adassanā, viññāṇanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.
 +
 +12. 1. 11\\
 +Rūpa anabhisamaya suttaṃ
 +
 +617. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, anabhisamayā rūpasamudaye anabhisamayā rūpanirodhe anabhisamayā, rūpanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 12\\
 +Vedanā anabhisamaya suttaṃ
 +
 +618. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, anabhisamayā vedanāsamudaye anabhisamayā vedanānirodhe anabhisamayā, vedanānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +1.Ma.Syā.I. Potthakesu nayidaṃ dissati.
 +
 +<span bjt_page #bjt.528>[BJT page 528]</span>  
 +
 +12. 1. 13\\
 +Saññā anabhisamaya suttaṃ
 +
 +619. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, anabhisamayā saññāsamudaye anabhisamayā saññānirodhe anabhisamayā ,saññānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 14\\
 +Saṃkhāra anabhisamaya suttaṃ
 +
 +620. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, anabhisamayā saṃkhārasamudaye anabhisamayā saṃkhāranirodhe anabhisamayā, saṃkhāranirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 15\\
 +Viññoṇa anabhisamaya suttaṃ
 +
 +621. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, anabhisamayā viññāṇasamudaye anabhisamayā viññāṇanirodhe anabhisamayā, viññāṇanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Tathāgato parammaraṇāti vāti. 
 +
 +<span pts_page #pts.261>[PTS page 261]</span> \\
 +12. 1. 16\\
 +Rūpa ananubodha suttaṃ
 +
 +622. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, ananubodhā rūpasamudaye ananubodhā rūpanirodhe ananubodhā rūpanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 17\\
 +Vavavavedanā ananubodha suttaṃ
 +
 +623. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, ananubodhā vedanāsamudaye ananubodhā vedanānirodhe ananubodhā vedanānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 18\\
 +Saññā ananubodha suttaṃ
 +
 +624. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, ananubodhā saññāsamudaye ananubodhā saññānirodhe ananubodhā saññānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +<span bjt_page #bjt.530>[BJT page 530]</span>  
 +
 +12. 1. 19
 +
 +Saṃkhāra ananubodha suttaṃ
 +
 +625. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, ananubodhā saṃkhārasamudaye ananubodhā saṃkhāranirodhe ananubodhā saṃkhāranirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hota tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 20\\
 +Viññāṇa ananubodha suttaṃ
 +
 +626. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, ananubodhā viññāṇasamudaye ananubodhā viññāṇanirodhe ananubodhā viññāṇanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 21\\
 +Rūpa appaṭivedha suttaṃ
 +
 +627. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, appaṭivedhā rūpasamudaye appaṭivedhā rūpanirodhe appaṭivedhā rūpanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 22\\
 +Vedanā appaṭivedha suttaṃ
 +
 +628. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, appaṭivedhā vedanāsamudaye appaṭivedhā vedanānirodhe appaṭivedhā vedanānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 23\\
 +Saññā appaṭivedha suttaṃ
 +
 +629. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, appaṭivedhā saññāsamudaye appaṭivedhā saññānirodhe appaṭivedhā saññānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 24\\
 +Saṃkhāra appaṭivedha suttaṃ
 +
 +630. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, appaṭivedhā saṃkhārasamudaye appaṭivedhā saṃkhāranirodhe appaṭivedhā saṃkhāranirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 25\\
 +Viññāṇa appaṭivedha suttaṃ
 +
 +631. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, appaṭivedhā viññāṇasamudaye appaṭivedhā viññāṇanirodhe appaṭivedhā viññāṇanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +<span bjt_page #bjt.532>[BJT page 532]</span>  
 +
 +12. 1. 26\\
 +Rūpa asallakkhaṇa suttaṃ
 +
 +632. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, asallakkhaṇā rūpasamudaye asallakkhaṇā rūpanirodhe asallakkhaṇā rūpanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 27.\\
 +Vedanā asallakkhaṇa suttaṃ
 +
 +633. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, asallakkhaṇā vedanāsamudaye asallakkhaṇā vedanānirodhe asallakkhaṇā vedanānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 28.\\
 +Saññā asallakkhaṇa suttaṃ
 +
 +634. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, asallakkhaṇā saññāsamudaye asallakkhaṇā saññānirodhe asallakkhaṇā saññānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 29.\\
 +Saṃkhāra asallakkhaṇa suttaṃ
 +
 +635. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, asallakkhaṇā saṃkhārasamudaye asallakkhaṇā saṃkhāranirodhe asallakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 30.\\
 +Viññāṇa asallakkhaṇa suttaṃ
 +
 +636. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, asallakkhaṇā viññāṇasamudaye asallakkhaṇā viññāṇanirodhe asallakkhaṇā viññāṇanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 31.\\
 +Rūpa anupalakkhaṇa suttaṃ
 +
 +637. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, anupalakkhaṇā rūpasamudaye anupalakkhaṇā rūpanirodhe anupalakkhaṇā rūpanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 32.\\
 +Vedanā anupalakkhaṇa suttaṃ
 +
 +638. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, anupalakkhaṇā vedanāsamudaye anupalakkhaṇā vedanānirodhe anupalakkhaṇā vedanānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 33.\\
 +Saññā anupalakkhaṇa suttaṃ
 +
 +639. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, anupalakkhaṇā saññāsamudaye anupalakkhaṇā saññānirodhe anupalakkhaṇā saññānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 34.\\
 +Saṃkhāra anupalakkhaṇa suttaṃ
 +
 +640. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, anupalakkhaṇā saṃkhārasamudaye anupalakkhaṇā saṃkhāranirodhe anupalakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 35.\\
 +Viññāṇa anupalakkhaṇa suttaṃ
 +
 +641. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, anupalakkhaṇā viññāṇasamudaye anupalakkhaṇā viññāṇanirodhe anupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 36.\\
 +Rūpa apaccupalakkhaṇa suttaṃ
 +
 +642. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, apaccupalakkhaṇā rūpasamudaye apaccupalakkhaṇā rūpanirodhe apaccupalakkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 37.\\
 +Vedanā apaccupalakkhaṇa suttaṃ
 +
 +643. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, apaccupalakkhaṇā vedanāsamudaye apaccupalakkhaṇā vedanānirodhe apaccupalakkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 38.\\
 +Saññā apaccupalakkhaṇa suttaṃ
 +
 +644. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, apaccupalakkhaṇā saññāsamudaye apaccupalakkhaṇā saññānirodhe apaccupalakkhaṇā saññānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 39.\\
 +Saṅkhāra apaccupalakkhaṇa suttaṃ
 +
 +645. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, apaccupalakkhaṇā saṃkhārasamudaye apaccupalakkhaṇā saṃkhāranirodhe apaccupalakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +12. 1. 40.\\
 +Viññāṇa apaccupalakkhaṇa suttaṃ
 +
 +646. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, apaccupalakkhaṇā viññāṇasamudaye apaccupalakkhaṇā viññāṇanirodhe apaccupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 41.\\
 +Rūpa asamapekkhaṇa suttaṃ
 +
 +647. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, asamapekkhaṇā rūpasamudaye asamapekkhaṇā rūpanirodhe asamapekkhaṇā rūpanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 42.\\
 +Vedanā asamapekkhaṇa suttaṃ
 +
 +648. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, asamapekkhaṇā vedanāsamudaye asamapekkhaṇā vedanānirodhe asamapekkhaṇā vedanānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 43.\\
 +Saññā asamapekkhaṇa suttaṃ
 +
 +649. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, asamapekkhaṇā saññāsamudaye asamapekkhaṇā saññānirodhe asamapekkhaṇā saññānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +12. 1. 44.\\
 +Saṃkhāra asamapekkhaṇa suttaṃ
 +
 +650. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, asamapekkhaṇā saṃkhārasamudaye asamapekkhaṇā saṃkhāranirodhe asamapekkhaṇā saṃkhāranirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 45.\\
 +Viññāṇa asamapekkhaṇa suttaṃ
 +
 +651. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, asamapekkhaṇā viññāṇasamudaye asamapekkhaṇā viññāṇanirodhe asamapekkhaṇā viññāṇanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 46.\\
 +Rūpa apaccupekkhaṇa suttaṃ
 +
 +652. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, apaccupekkhaṇā rūpasamudaye apaccupekkhaṇā rūpanirodhe apaccupekkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 47.\\
 +Vedanā apaccupekkhaṇa suttaṃ
 +
 +653. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, apaccupekkhaṇā vedanāsamudaye apaccupekkhaṇā vedanānirodhe apaccupekkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 48.\\
 +Saññā apaccupekkhaṇa suttaṃ
 +
 +654. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, apaccupekkhaṇā saññāsamudaye apaccupekkhaṇā saññānirodhe apaccupekkhaṇā saññānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 49.\\
 +Saṃkhāra apaccupekkhaṇa suttaṃ
 +
 +655. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, apaccupekkhaṇā saṃkhārasamudaye apaccupekkhaṇā saṃkhāranirodhe apaccupekkhaṇā saṃkhāranirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 50.\\
 +Viññāṇa apaccupekkhaṇa suttaṃ
 +
 +656. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, apaccupekkhaṇā viññāṇasamudaye apaccupekkhaṇā viññāṇanirodhe apaccupekkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +<span bjt_page #bjt.534>[BJT page 534]</span>  
 +
 +12. 1. 51.\\
 +Rūpa apaccakkhakamma suttaṃ
 +
 +657. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Rūpe kho vaccha, apaccakkhakammā rūpasamudaye apaccakkhakammā rūpanirodhe apaccakkhakammā rūpanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 52.\\
 +Vedanā apaccakkhakamma suttaṃ
 +
 +658. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Vedanāya kho vaccha, apaccakkhakammā vedanāsamudaye apaccakkhakammā vedanānirodhe apaccakkhakammā vedanānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +12. 1. 53.\\
 +Saññā apaccakkhakamma suttaṃ
 +
 +659. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saññāya kho vaccha, apaccakkhakammā saññāsamudaye apaccakkhakammā saññānirodhe apaccakkhakammā saññānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 54.\\
 +Saṃkhāra apaccakkhakamma suttaṃ
 +
 +660. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Saṃkhāresu kho vaccha, apaccakkhakammā saṃkhārasamudaye apaccakkhakammā saṃkhāranirodhe apaccakkhakammā saṃkhāranirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +12. 1. 55.\\
 +Viññāṇa apaccakkhakamma suttaṃ
 +
 +661. Sāvatthiyaṃ:
 +
 +Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. 
 +
 +Viññāṇe kho vaccha, apaccakkhakammā viññāṇasamudaye apaccakkhakammā viññāṇanirodhe apaccakkhakammā viññāṇanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke <span pts_page #pts.263>[PTS page 263]</span> uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +-------------------------------1.Appaccakkhakammā-ma- chasaṃ,syā. <span bjt_page #bjt.536>[BJT page 536]</span>  
 +
 +Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. \\
 +Vacchagottavaggo paṭhamo. 
 +
 +Tassuddānaṃ:\\
 +Aññāṇā adassanā ceva anabhisamayā ananubodhā appaṭivedhā asallakkhaṇā anupalakkhaṇā apaccupalakkhaṇā asamapekkhanā apaccupekkhanā apaccakkhakammāti.
 +
 +Vacchagottasaṃyuttaṃ samattaṃ.
 +
 +<span bjt_page #bjt.538>[BJT page 538]</span>  
 +
 +13. Jhānasaṃyuttaṃ
 +
 +Jhānavaggo
 +
 +13. 1. 1
 +
 +Ṭhiti kusala suttaṃ
 +
 +663. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +<span pts_page #pts.264>[PTS page 264]</span> idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ samādhikusalo, idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ ṭhitikusalo ca. 
 +
 +<span bjt_page #bjt.540>[BJT page 540]</span>  
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ <span pts_page #pts.265>[PTS page 265]</span> imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. 
 +
 +Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 
 +
 +13. 1. 3\\
 +Vuṭṭhāna kusala suttaṃ
 +
 +664. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ vuṭṭhānakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti. Na samādhismiṃ samādhikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ vuṭṭhānakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ vuṭṭhānakusalo, ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 
 +
 +13. 1. 4\\
 +Kallita kusala suttaṃ
 +
 +665. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ kallitakusalo. 1-
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ samādhikusalo
 +
 +1. Kallakusalo; [PTS] sī 2. Kallana - sī 1. 
 +
 +<span bjt_page #bjt.542>[BJT page 542]</span>  \\
 +<span pts_page #pts.266>[PTS page 266]</span> \\
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ kallitakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ kallitakusalo, ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ kallitakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
 +
 +13. 1. 5\\
 +Ārammaṇa kusala suttaṃ
 +
 +666. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samādhikusalo idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ āmmaṇakusalo, ca. \\
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ ārammaṇakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. 
 +
 +Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 6\\
 +Gocara kusala suttaṃ
 +
 +667. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo, hoti, na samādhismiṃ samādhikusalo
 +
 +<span bjt_page #bjt.544>[BJT page 544]</span>  \\
 +<span pts_page #pts.267>[PTS page 267]</span> \\
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ gocarakusalo, ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ gocarakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 13. 1. 7\\
 +Abhinīhāra kusala suttaṃ
 +
 +668. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samādhikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ abhinīhārakusalo, ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ abhinīhārakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 8\\
 +Sakkaccakāri suttaṃ
 +
 +669. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī, hoti, na samādhismiṃ samādhikusalo
 +
 +<span bjt_page #bjt.546>[BJT page 546]</span>  
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ sakkaccakārī. 
 +
 +<span pts_page #pts.268>[PTS page 268]</span> \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ sakkaccakārī ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 9\\
 +Sātaccakārī suttaṃ
 +
 +670. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī, hoti, na samādhismiṃ samādhikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ sātaccakāri ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. 
 +
 +Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 10\\
 +Sappāyakārī suttaṃ
 +
 +671. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ samādhikusalo
 +
 +<span bjt_page #bjt.548>[BJT page 548]</span>  
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +<span pts_page #pts.269>[PTS page 269]</span> \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ sappāyakāri ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ sappāyakāri ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 11\\
 +Samāpattiṭhitikusala suttaṃ
 +
 +672. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ ṭhitikusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ ṭhitikusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ ṭhitikusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 12\\
 +Samāpattivuṭṭhānakusala suttaṃ
 +
 +673. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ vuṭṭhānakusalo. 
 +
 +---------------------------------1. Na ca samādhismiṃ - machasaṃ
 +
 +<span bjt_page #bjt.550>[BJT page 550]</span>  
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ vuṭṭhānakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ <span pts_page #pts.270>[PTS page 270]</span> samāpattikusalo ca hoti. Samādhismiṃ vuṭṭhānakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 13\\
 +Samāpattikallitakusala suttaṃ
 +
 +674. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ kallitakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ kallitakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ kallitakusalo, ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ kallatakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 14\\
 +Samāpatti ārammaṇa kusala suttaṃ
 +
 +675. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ ārammaṇakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo, hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ ārammaṇakusalo. 
 +
 +<span bjt_page #bjt.552>[BJT page 552]</span>  
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ ārammaṇakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ āmmaraṇakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 15\\
 +Samāpatti gocara kusala suttaṃ
 +
 +676. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. <span pts_page #pts.271>[PTS page 271]</span> na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo, hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ gocarakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ gocarakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 16\\
 +Samāpatti abhinīhāra kusala suttaṃ
 +
 +677. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo, hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ abhinīhārakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ abhinīhārakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 17\\
 +Samāpatti sakkaccakārī suttaṃ
 +
 +678. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ sakkaccakārī 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ sakkaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sakkaccakārī ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 18\\
 +Samāpatti sātaccakārī suttaṃ
 +
 +679. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sātaccakārī ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +<span bjt_page #bjt.554>[BJT page 554]</span>  
 +
 +13. 1. 19.
 +
 +Samāpatti sappāyakāri suttaṃ
 +
 +680. Sāvatthiyaṃ:
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ sappāyakārī
 +
 +<span pts_page #pts.272>[PTS page 272]</span> \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ samāpattikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismi samāpattikusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 20\\
 +Ṭhitivuṭṭhāna suttaṃ
 +
 +681. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ vuṭṭhānakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ ṭhitikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ vuṭṭhānakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ vuṭṭhānakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +<span pts_page #pts.273>[PTS page 273]</span> \\
 +13. 1. 21\\
 +Ṭhiti kallita suttaṃ
 +
 +682. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ kallitakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ kallitakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ kallitakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ kallitakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +<span bjt_page #bjt.556>[BJT page 556]</span>  
 +
 +13. 1. 22\\
 +Ṭhiti ārammaṇa suttaṃ
 +
 +683. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ ārammaṇakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ ārammaṇakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ ārammaṇakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ ārammaṇakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 23\\
 +Ṭhiti gocara suttaṃ\\
 +684. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ gocarakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ gocarakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ gocarakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 24\\
 +Ṭhiti abhinihāra suttaṃ
 +
 +685. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ abhinīhārakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ abhinīhārakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ abhinīhārakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 25\\
 +Ṭhiti sakkaccakārī suttaṃ\\
 +686. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sakkaccakārī.
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sakkaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 26\\
 +Ṭhiti sātaccakārī suttaṃ
 +
 +687. Sāvatthiyaṃ: \\
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 27\\
 +Ṭhiti sappāyakārī suttaṃ\\
 +688. Sāvatthiyaṃ
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +<span bjt_page #bjt.558>[BJT page 558]</span>  
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ ṭhitikusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sappāyakāri. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ sappāyakāri ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 28\\
 +Vuṭṭhāna kallita suttaṃ\\
 +689. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyī katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ kallitakusalo. 
 +
 +<span pts_page #pts.274>[PTS page 274]</span> \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ vuṭṭhānakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ kallitakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ kallitakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 29\\
 +Vuṭṭhāna ārammaṇa suttaṃ\\
 +690. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyī katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ arammaṇakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ arammaṇakusalo, hoti, na samādhismiṃ vuṭṭhānakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ ārammaṇakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ ārammaṇakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +<span bjt_page #bjt.560>[BJT page 560]</span>  
 +
 +13. 1. 30\\
 +Vuṭṭhāna gocara suttaṃ
 +
 +691. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ gocarakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ gocarakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ gocarakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 31\\
 +Vuṭṭhāna abhinīhāra suttaṃ
 +
 +692. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ abhinīhārakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ abhinīhārakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ abhinīhārakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 32\\
 +Vuṭṭhāna sakkaccakārī suttaṃ
 +
 +693. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ sakkaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ sakkaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃvuṭṭhāna kusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 33\\
 +Vuṭṭhāna sāttaccakārī suttaṃ
 +
 +694. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ sātaccakārī.
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 34\\
 +Vuṭṭhāna sappāyakārī suttaṃ\\
 +695. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyi katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ vuṭṭhānakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +<span bjt_page #bjt.562>[BJT page 562]</span>  
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 
 +
 +<span pts_page #pts.275>[PTS page 275]</span> \\
 +13. 1. 35\\
 +Kalalita ārammaṇa suttaṃ
 +
 +696. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyi katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ ārammaṇakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo, hoti, na samādhismiṃ kallitakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ ārammaṇakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ arammaṇakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 36\\
 +Kallita gocara suttaṃ\\
 +697. Sāvatthiyaṃ-
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ gocarakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ gocarakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ gocarakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
 +
 +13. 1. 37\\
 +Kallita abhinīhāra suttaṃ\\
 +698. Sāvatthiyaṃ-
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ abhinīhārakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ abhinīhārakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ abhinīhārakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 38\\
 +Kallita sakkaccakārī suttaṃ\\
 +699. Sāvatthiyaṃ-
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sakkaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sakkaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. <span bjt_page #bjt.564>[BJT page 564]</span>  
 +
 +13. 1. 39\\
 +Kallita sātaccakāri suttaṃ\\
 +700. Sāvatthiyaṃ-
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 40\\
 +Kallita sappāyakāri suttaṃ\\
 +701. Sāvatthiyaṃ-
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ sappāyakārī.
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sappāyakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 41\\
 +Ārammaṇa gocara suttaṃ\\
 +702. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyi katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo, hoti, samādhismiṃ ārammaṇakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ gocarakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ gocarakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 
 +
 +<span pts_page #pts.276>[PTS page 276]</span> \\
 +13. 1. 42\\
 +Ārammaṇa abhinihāra suttaṃ\\
 +703. Sāvatthiyaṃ-
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo, hoti, na samādhismiṃ abhinīhārakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ abhinīhārakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ abhinīhārakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +<span bjt_page #bjt.566>[BJT page 566]</span>  
 +
 +13. 1. 43\\
 +Ārammaṇa sakkaccakārī suttaṃ\\
 +704. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ sakkaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ sakkaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 44\\
 +Ārammaṇa sātaccakārī suttaṃ\\
 +705. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 45\\
 +Ārammaṇa sappāyakāri suttaṃ\\
 +706. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ sappāyakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ sappāyakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 46\\
 +Gocara abhinīhāra suttaṃ\\
 +707. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ abhinīhārakusalo. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ gocarakusalo
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ abhinīhārakusalo. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ abhinīhārakusalo ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 47\\
 +Gocara sakkaccakāri suttaṃ\\
 +708. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sakkaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sakkaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +<span bjt_page #bjt.568>[BJT page 568]</span>  
 +
 +13. 1. 48\\
 +Gocara sātaccakārī suttaṃ\\
 +709. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 49\\
 +Gocara sappāyakārī suttaṃ\\
 +710. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ sappāyakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sappāyakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 50
 +
 +Abhinihāra sakkaccakāri suttaṃ
 +
 +711. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti. <span pts_page #pts.277>[PTS page 277]</span> na samādhismiṃ sakkaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ sakkaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo ca hoti. Samādhismiṃ sakkaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +--13. 1. 51
 +
 +Abhinihāra sātaccakāri suttaṃ
 +
 +712. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sātaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 52\\
 +Abhinīhārasappāyakāri suttaṃ\\
 +713. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sappāyakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ sappāyakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.- Pe- idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sappāyakārī - pe-
 +
 +<span bjt_page #bjt.570>[BJT page 570]</span>  
 +
 +13. 1. 53\\
 +Sakkaccasātaccakārī suttaṃ\\
 +714. Sāvatthiyaṃ \\
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ sātaccakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ sakkaccakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ sātaccakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī ca hoti. Samādhismiṃ sātaccakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 54\\
 +Sakkaccasappāyakārī suttaṃ\\
 +715. Sāvatthiyaṃ:
 +
 +Cattārome bhikkhave, jhāyī. Katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ sappāyakārī. 
 +
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ sappāyakārī
 +
 +Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ sappāyakārī. \\
 +Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī ca hoti. Samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. \\
 +13. 1. 55
 +
 +Sātaccasappāyakārī suttaṃ \\
 +716. Sāvatthiyaṃ
 +
 +Cattārome bhikkhave, jhāyi katame cattāro:
 +
 +Idha bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti. Na samādhismiṃ sappāyakārī. Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ sātaccakārī. Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ sātaccakārī hoti. Na sappāyakāri <span pts_page #pts.278>[PTS page 278]</span> idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakāri ca hoti, samādhismiṃ sappāyakārī ca. 
 +
 +Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakāri ca hoti, samādhismiṃ sappāyakārī ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 
 +
 +<span bjt_page #bjt.572>[BJT page 572]</span>  
 +
 +Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 
 +
 +Jhānavaggo paṭhamo. 
 +
 +Tatruddānaṃ:\\
 +Samādhi samāpatti ṭhiti ca - vuṭṭhānaṃ kallitārammaṇena ca, \\
 +Gocara abhinīhāra sakkacca - sātacca athopi sappāyā ti. 
 +
 +Jhānasaṃyuttaṃ samattaṃ. 
 +
 +Tatruddānaṃ:\\
 +Nakulapitā aniccañca bhāraṃ na tumhākena ca\\
 +Attadīpena paññāso paṭhamoti pavuccati. 
 +
 +Upayo'rahaṃ khajjanīyo theraṃ pupphena pañcamaṃ\\
 +Majjhe paṇṇāsako eso sambuddhena pakāsito. 
 +
 +Attaṃ dhammakathikāvijjā kukkuḷaṃ diṭṭhi pañcamaṃ\\
 +Tatiyo paṇṇāsako vutto nipātoti pavuccati. 
 +
 +Gandha diṭṭhi ca okkanti uppādo kilesena ca\\
 +Sāriputto ca nāgo ca supaṇṇa gandhabbakāyikā\\
 +<span pts_page #pts.279>[PTS page 279]</span> valāho vacchagotto ca jhānena bhavati aṭṭhārasāti.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "SN III_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 21 Februar 2011, [[http://www.accesstoinsight.org/tipitaka/sltp/SN_III_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/SN_III_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/sn_iii_utf8.txt · Last modified: 2019/10/30 14:53 by Johann