en:tipitaka:sltp:sn_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:sn_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:sn_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Sn_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Sn_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.5]\\
 +[PTS Vol Sn - ] [\z Sn /] [\f I /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol Sn - ] [\z Sn /] [\w I /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Khuddakanikāye\\
 +Suttanipāto
 +
 +Namotassa bhagavato arahato sammā sambuddhassa. 
 +
 +Uragavaggo
 +
 +1. 1 Uragasuttaṃ
 +
 +<span anchor #v.1>1</span>. Yo1 uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃca osadhehi, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ2 purāṇaṃ. 
 +
 +<span anchor #v.2>2</span>. Yo rāgamudacchidā asesaṃ bhisapupphaṃ'va saroruhaṃ vigayha, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.3>3</span>. Yo taṇhamudacchidā asesaṃ saritaṃ sīghasaraṃ visosayitvā, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.4>4</span>. Yo mānamudabbadhī asesaṃ naḷasetuṃ'va sudubbalaṃ mahogho, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.5>5</span>. Yo nājjhagamā bhavesu sāraṃ vicīnaṃ pupphamīva3 udumbaresu, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +1 Yo ce-syā. \\
 +2 Jiṇṇa mivatthacaṃ-machasaṃ. \\
 +3 Pupphamiṭā-sīmu2, machasaṃ. 
 +
 +<span bjt_page #bjt.4>[BJT page 4]</span>  \\
 +<span anchor #v.6>6</span>. Yassantarato na santi kopā iti bhavābhavataṃ ca vītivatto, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.7>7</span>. Yassa <span pts_page #pts.002>[PTS page 002]</span> citakkā vidhūpitā ajjhattaṃ suvikappitā asesā, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.8>8</span>. Yo nāccasārī na paccasārī sabbaṃ accagamā imaṃ papañcaṃ, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.9>9</span>. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti ñatva1 loke, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.10>10</span>. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītalobho, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.11>11</span>. Yo nāccasārī na paccasārī sabbaṃ vitathamīdanti vītarāgo, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.12>12</span>. Yo nāccasārī na paccasārī sabbaṃ vitathamida'nti vītadoso, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.13>13</span>. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītamoho, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.14>14</span>. Yassānusayā na santi keci mūlā akusalā samūhatāse, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +1 Ñatvā-machasaṃ, syā, [PTS,] pa. 
 +
 +<span bjt_page #bjt.6>[BJT page 6]</span>  \\
 +<span anchor #v.15>15</span>. Yassa darathajā na santi keci oraṃ āgamanāya paccayāse, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.16>16</span>. Yassa vanathajā na santī keci vinibandhāya1 bhavāya hetukappā, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +<span anchor #v.17>17</span>. Yo <span pts_page #pts.003>[PTS page 003]</span> nīvaraṇe pahāya pañca anīgho tiṇṇakathaṃ katho visallo, \\
 +So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. 
 +
 +Uragasuttaṃ niṭṭhitaṃ. 
 +
 +1. 2 Dhaniyasuttaṃ
 +
 +<span anchor #v.18>18</span>. Pakkodano duddhakhiro hamasmi (iti dhaniyo gopo)\\
 +Anutīre mahiyā samānavāso, \\
 +Channā kuṭi āhito 'gini\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.19>19</span>. Akkodhano vigatakhīlo hamasmi (iti bhagavā)\\
 +Anutīre mahiyekarattivāso, \\
 +Vivaṭā kuṭi nibbuto 'gini\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.20>20</span>. Andhakamakasā na vijjare (iti dhaniyo gopo)\\
 +Kacche rūḷhatiṇe caranti gāvo, \\
 +Vuṭṭhimpi saheyyumāgataṃ\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.21>21</span>. Baddhā hi2 bhisi susaṅkhatā (iti bhagavā)\\
 +Tiṇṇo pāragato vineyya oghaṃ, \\
 +Attho bhisiyā na vijjati\\
 +Atha ce patthayasi pavassa deva. 
 +
 +1 Vini baddhāya-sīmu. 2. \\
 +2 Khaddhā-sīmu. 2. 
 +
 +<span bjt_page #bjt.8>[BJT page 8]</span>  \\
 +<span anchor #v.22>22</span>. Gopī <span pts_page #pts.004>[PTS page 004]</span> mama assavā alolā (iti dhaniyo gopo)\\
 +Dīgharattaṃ saṃvāsiyā manāpā, \\
 +Tassa na suṇāmi kiñci pāpaṃ\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.23>23</span>. Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)\\
 +Dīgharattaṃ varibhāvitaṃ sudantaṃ, \\
 +Pāpaṃ pana me na vijjati\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.24>24</span>. Attavetanabhatohamasmī (iti dhaniyo gopo)\\
 +Puttā ca me samāniyā arogā, \\
 +Tesaṃ na suṇāmi kiñci pāpaṃ\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.25>25</span>. Nāhaṃ bhatako'smi kassaci (iti bhagavā)\\
 +Nibbiṭṭhena carāmi sabbaloke, \\
 +Attho bhatiyā1na vijjati\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.26>26</span>. Atthī masā atthi dhenupā (iti dhaniyo gopo)\\
 +Godharaṇiyo paveṇiyopi atthi, \\
 +Usabhopi gavampatīdha atthi\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.27>27</span>. Natthi vasā natthi dhenupā (iti bhagavā)\\
 +Godharaṇiyo paveṇiyopi natthī, \\
 +Usabhopi <span pts_page #pts.005>[PTS page 005]</span> gavampatīdha natthi\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.28>28</span>. Khīḷā nikhātā asampavedhī (iti dhaniyo gopo)\\
 +Dāmā muñjamāyā navā susaṇaṭhānā, \\
 +Na hi sakkhinti dhenupāpi chettuṃ\\
 +Atha ce patthayasi pavassa deva. 
 +
 +1 Haṭiyā-pu. 
 +
 +<span bjt_page #bjt.10>[BJT page 10]</span>  \\
 +<span anchor #v.29>29</span>. Usabhoriva chetva1 bandhanāni (iti bhagavā)\\
 +Nāgo putilataṃ va dāḷayitvā, 2\\
 +Nānahaṃ puna upessaṃ gabbhaseyyaṃ\\
 +Atha ce patthayasi pavassa deva. 
 +
 +<span anchor #v.30>30</span>. Ninnañca thalañca pūrayanto\\
 +Mahāmegho pāvassi tāvadeva, \\
 +Sutvā devassa vassato\\
 +Imamatthaṃ dhaniyo abhāsatha. 
 +
 +<span anchor #v.31>31</span>. Lābho vata no anappako\\
 +Ye mayaṃ bhagavantaṃ addasāma, \\
 +Saraṇaṃ taṃ upema cakkhuma\\
 +Satthā no hohi tuvaṃ mahāmuni. 
 +
 +<span anchor #v.32>32</span>. Gopī ca ahañca assavā\\
 +Brahmacariyaṃ sugate carāmase, \\
 +Jātimaraṇassa pāragā\\
 +Dukkhassantakarā bhavāmase. 
 +
 +<span anchor #v.33>33</span>. Nandati <span pts_page #pts.006>[PTS page 006]</span> puttehi puttimā (iti māro pāpimā)\\
 +Gomiko gohi tatheva nandati, \\
 +Upadhīhi narassa nandanā\\
 +Na hi so nandati yo nirūpadhī. 
 +
 +<span anchor #v.34>34</span>. Socati puttehi puttimā (iti bhagavā)\\
 +Gomiko gohi tatheva socati, \\
 +Upadhīhi narassa socanā\\
 +Na hi so socati yo nirūpadhīti. 
 +
 +Dhaniyasuttaṃ niṭṭhitaṃ. 
 +
 +1 Chetvā-syā, [PTS.] \\
 +2 Pūtilataṃ padāḷayitvā-sya, 
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>  \\
 +1. 3 Khaggavisāṇa suttaṃ
 +
 +<span anchor #v.35>35</span>. Abbesu bhūtesu nidhaya daṇaḍaṃ\\
 +Aviheṭhayaṃ aññatarampi tesaṃ, \\
 +Na puttamiccheyya kuto sahāyaṃ\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.36>36</span>. Saṃsaggajātassa bhavanti snehā\\
 +Snehanvayaṃ dūkkhamidaṃ pahoti, \\
 +Ādīnavaṃ snehajaṃ pekkhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.37>37</span>. Mitte suhajje anukampamāno\\
 +Hāpeti atthaṃ paṭibaddhacitto, \\
 +Etaṃ bhayaṃ santhave pekkhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.38>38</span>. Vaṃso vīsālo va yathā visatto\\
 +Puttesu dāresu ca yā apekhā, 1\\
 +Vaṃsakaḷīrova2 <span pts_page #pts.007>[PTS page 007]</span> asajjamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.39>39</span>. Migo araññamhi yathā abaddho3\\
 +Yenicchakaṃ gacchati gocarāya, \\
 +Viññū naro serinaṃ pekkhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.40>40</span>. Āmantanā hoti sahāyamajjhe\\
 +Vāse ṭhāne gamane cārikāya, \\
 +Anabhijjhataṃ seritaṃ pekkhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.41>41</span>. Khīḍḍā ratī hoti sahāyamajjhe\\
 +Puttesu ca vipulaṃ hoti pemaṃ, \\
 +Piyavippayogañca jigucchamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +1 Apekkhā-pa. \\
 +2 Vaṃsakakalīrova-machasaṃ. Vaṃsākalīrova-[PTS.] \\
 +3 Abanedhā-syā, [PTS.] 
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>  \\
 +<span anchor #v.42>42</span>. Cātuddiso appaṭīgho ca hoti\\
 +Santussamāno itarītarena, \\
 +Passariyānaṃ sahitā achambha\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.43>43</span>. Dussaṅgahā pabbajitāpi eke\\
 +Atho gahaṭṭhā gharamāvasantā, \\
 +Appossukko paraputtesu hutvā\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.44>44</span>. Oropayitvā gihī vyañjanāni\\
 +Saṃsīnapatto yathā koviḷāro, \\
 +Chetvāna <span pts_page #pts.008>[PTS page 008]</span> vīro gihībandhanāni\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.45>45</span>. Sace labhetha nipakaṃ sahāyaṃ\\
 +Saddhiṃ caraṃ sādhuvihāri dhīraṃ, \\
 +Abhibhuyya sabbāni parissayāni\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.46>46</span>. No ce labhetha nipakaṃ sahāyaṃ\\
 +Saddhiṃ caraṃ sādhuvihāri dhīraṃ, \\
 +Rājā'va raṭṭhaṃ vijitaṃ pahāya\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.47>47</span>. Addhā pasaṃsāma sahāyasampadaṃ\\
 +Seṭṭhā samāsevitabbā sahāyā, \\
 +Ete aladdhā anavajjabhojī\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.48>48</span>. Disvā suvaṇṇassa pabhassarāni\\
 +Kammāraputtena suniṭṭhitāni, \\
 +Saṅghaṭṭamānāni duve bhujasmiṃ\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.49>49</span>. Evaṃ dutiyena sahā mamassa\\
 +Vācābhilāpo abhisajjanā vā, \\
 +Etaṃ bhayaṃ āyatiṃ pekkhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>  \\
 +<span anchor #v.50>50</span>. Kāmā hi citrā madhurā manoramā\\
 +Virūparūpena mathenti cittaṃ, \\
 +Ādīnavaṃ kāmaguṇesu disvā\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.51>51</span>. Ratī ca gaṇḍo ca upaddavo ca\\
 +Rogo ca sallañca bhayañca metaṃ, \\
 +Etaṃ bhayaṃ kāmaguṇesu disvā\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.52>52</span>. Sītañca <span pts_page #pts.009>[PTS page 009]</span> uṇhañca khudaṃ pipāsaṃ\\
 +Vātātape ḍaṃsasiriṃsape ca, \\
 +Sabbāni petāni abhisambhavitvā\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.53>53</span>. Nāgo va yūthāni vivajjayitvā\\
 +Sañjātakhandho padumī uḷāro, \\
 +Yathābhirantaṃ vihare araññe\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.54>54</span>. Aṭṭhānataṃ saṅgaṇikāratassa\\
 +Yaṃ phassaye sāmayikaṃ vimuttiṃ, \\
 +Ādiccabandhassa vaco nisamma\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.55>55</span>. Diṭṭhīvisūkāni upātivatto\\
 +Patto niyāmaṃ paṭiladdhamaggo, \\
 +Uppannañāṇo'mhi anaññaneyyo\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.56>56</span>. Nillolupo nittuho nippipāso\\
 +Nimmakkho niddhantakasāvamoho, \\
 +Nirāsayo sabbaloke bhavitvā\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.57>57</span>. Pāpasahāyaṃ parivajjayetha\\
 +Anatthadassiṃ visame niviṭṭhaṃ, \\
 +Sayaṃ na sece pasutaṃ pamattaṃ\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>  \\
 +<span anchor #v.58>58</span>. Bahussutaṃ <span pts_page #pts.010>[PTS page 010]</span> dhammadharaṃ bhajetha\\
 +Mittaṃ uḷāraṃ paṭibhānavantaṃ, \\
 +Aññāya atthāni vineyya kaṅkhaṃ\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.59>59</span>. Khīḍḍaṃ ratiṃ kāmasukhañca loke\\
 +Analaṃkaritvā anapekkhamāno, \\
 +Vibhūsanaṭṭhānā virato saccavādī\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.60>60</span>. Puttañca dāraṃ pitarañca mātaraṃ\\
 +Dhanāni dhaññāni ca bandhavāni, \\
 +Hitvāna kāmāni yathodhikāni\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.61>61</span>. Saṅgo eso parittamettha sobyaṃ\\
 +Appassādo dukkhametthabhiyyo, \\
 +Gaḷo1 eso iti ñatvā mutīmā2\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.62>62</span>. Sandāḷayitvāna saṃyojanāni\\
 +Jālambhetvā salilambucārī, \\
 +Aggīva daḍḍhaṃ anivattamano\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.63>63</span>. Okakhitta cakkhu na ca pādalolo\\
 +Guttindriyo rakkhitamānasāno, \\
 +Anavassuto apariḍayhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.64>64</span>. Ohārayitvā gihīvyañjanāni\\
 +Sañchannapatto3 yathāpārichatto, \\
 +Kāsāyavattho <span pts_page #pts.011>[PTS page 011]</span> abhinikkhamitvā\\
 +Eko care khaggavisāṇakappo. 
 +
 +1 Galo-sīmu. 2. Gaṇḍo-syā. \\
 +2 Matīmā-syā. \\
 +3 Sañachinnapatto-syā, [PTS.] 
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>  \\
 +<span anchor #v.65>65</span>. Rasesu gedhaṃ akaraṃ alolo\\
 +Anaññaposī sapadānacārī, \\
 +Gule gule appaṭibaddhacitto\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.66>66</span>. Pahāya pañcāvaraṇāni cetaso\\
 +Upakkilese vyapanujja sabbe, \\
 +Anissito chetvā snehadosaṃ\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.67>67</span>. Vipiṭṭhikatvāna sukhaṃ dukhañca\\
 +Pubbeva ca somanassadomanassaṃ, \\
 +Laddhānupekkhaṃ samathaṃ visuddhaṃ\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.68>68</span>. Āraddhaviriyo paramatthapattiyā\\
 +Alīnacitto akusītavutti, \\
 +Daḷhanikkamo thāma khalūpapanno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.69>69</span>. Paṭisallānaṃ jhānamariñcamāno\\
 +Dhammesu niccaṃ anudhammacārī, \\
 +Ādīnavaṃ sammasitā bhavesu\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.70>70</span>. Taṇhakkhayaṃ patthayaṃ appamatto\\
 +Ānalamūgo sutavā satīmā, \\
 +Saṅkhātadhammo niyato padhānavā\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.71>71</span>. Sīho ca saddesu asantasanto\\
 +Vāto va jālamhi asajjamāno, \\
 +Padumaṃca toyena alippamāno1\\
 +Eko care khaggavisāṇakappo. 
 +
 +1 Alimpamāno-sīmu. 1. 2. 
 +
 +<span bjt_page #bjt.22>[BJT page 22]</span>  \\
 +<span anchor #v.72>72</span>. Sīho <span pts_page #pts.012>[PTS page 012]</span> yathā dāṭhabalī pasayha\\
 +Rājā migānaṃ dabhibhuyyacārī, \\
 +Sevetha pantāni1 senāsanāni\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.73>73</span>. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ\\
 +Āsevamāno muditañca kāle, \\
 +Sabbena lokena avirujjhamāno\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.74>74</span>. Rāgañca dosañca pahāya mohaṃ\\
 +Sandāḷayitvāna saṃyojanāni, \\
 +Asantasaṃ jīvitasaṅkhayamhi\\
 +Eko care khaggavisāṇakappo. 
 +
 +<span anchor #v.75>75</span>. Bhajanti sevanti ca kāraṇatthā\\
 +Nikkāraṇā dullabhā ajjavittā, \\
 +Attaṭṭhapaññā asuci manussā\\
 +Eko care khaggavisāṇakappo. 
 +
 +Khagaggavisāṇasuttaṃ niṭṭhitaṃ. 
 +
 +1. 4 Kasībhāradvājasuttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ <span pts_page #pts.013>[PTS page 013]</span> ekanāḷāyaṃ brāhmaṇagāme, tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. 
 +
 +Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena kasībharadvājassa brāhmaṇassa kammanto tenupasaṃkami. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa parivesanāvattati, atha kho bhagavā yena parivesanā tenupasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi, addasā kho kasībhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca: 
 +
 +1 Panthāni-sīmu. 1, 2. 
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>  \\
 +Ahaṃ kho samaṇa kasāmi ca vapāmi ca kasitvā ca capitvā ca bhuñjāmi tvampi samaṇa kasassu ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti. Ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti. 
 +
 +Na kho pana mayaṃ passāma gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā, atha ca pana bhavaṃ gotamo evamāha: ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti, atha kho kasībhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi: 
 +
 +<span anchor #v.76>76</span>. Kassako paṭijānāsi na ca passāma te kasiṃ, \\
 +Kasiṃ no pucchito brūhi yathā jānemu te kasiṃ. 
 +
 +<span anchor #v.77>77</span>. Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ, \\
 +Hiri īsā mano yottaṃ sati me phālapācanaṃ. 
 +
 +<span anchor #v.78>78</span>. Kāyagutto <span pts_page #pts.014>[PTS page 014]</span> vacīgutto āhāre udare yato, \\
 +Saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ. 
 +
 +<span anchor #v.79>79</span>. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ, \\
 +Gacchati anivattantaṃ yattha gantvā na socati. 
 +
 +<span anchor #v.80>80</span>. Evamesā kasīkaṭṭhā sā hoti amatapphalā\\
 +Etaṃ kasiṃ kayītvāna sabbadukkhā pamuccatīti. 
 +
 +Atha kho kasībhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi, bhuñjataa bhavaṃ gotamo pāyāsaṃ kassako bhavaṃ yaṃ hi bhavaṃ gotamo amataphalaṃ kasiṃ kasatīti. 
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>  \\
 +<span anchor #v.81>81</span>. Gāthābhigītaṃ me abhojayyeṃ\\
 +Sampassataṃ brāhmaṇa nesadhammo\\
 +Gāthābhigītaṃ panudanti buddhā\\
 +Dhamme satī brāhmaṇa vuttiresā. 
 +
 +<span anchor #v.82>82</span>. Aññena ca kevalinaṃ mahesiṃ\\
 +Khīṇāsavaṃ kukkuccamūpasantaṃ, \\
 +Annena pānena upaṭṭhahassu\\
 +Khettaṃ hi taṃ puññapekhassa hotīti. 
 +
 +Atha <span pts_page #pts.015>[PTS page 015]</span> kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti, 
 +
 +Na bavāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya yassa so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā, tena hi tvaṃ brāhmamaṇa taṃ pāyāsaṃ appaharite vā jaḍḍehi, appāṇake vā udake opilāpehīti, 
 +
 +Atha kho kasībhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesī. Atha kho so piyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, seyyathāpi nāma phālo divasasantatto udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, evameva so pāyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati, 
 +
 +Atha khe kasībhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto\\
 +Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: 
 +
 +Abhikkantaṃ bho gotama abhīkkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi <span pts_page #pts.016>[PTS page 016]</span> dhammañca bhikkhusaṅghañca, labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti. 
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  \\
 +Alattha kho kasībhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ, acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasse va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. 
 +
 +Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā apasampajja vibhāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataroca kho panāyasmā bhāradvājo arahataṃ ahosīti. 
 +
 +Kasībhāradvājasuttaṃ niṭṭhitaṃ. 
 +
 +1. 5 Cundasuttaṃ
 +
 +<span anchor #v.83>83</span>. Pucchāmi muniṃ pahūtapaññaṃ (iti cundo kammāraputto)\\
 +Buddhaṃ dhammassāmiṃ vītataṇhaṃ\\
 +Dīpaduttamaṃ sārathinaṃ pavaraṃ\\
 +Kati loke samaṇā tadiṅgha brūhi. 
 +
 +<span anchor #v.84>84</span>. Caturo samaṇā na pañcamatthī (cundāti bhagavā)\\
 +Te <span pts_page #pts.017>[PTS page 017]</span> te āvikaromi sakkhipuṭṭho\\
 +Maggajino maggadesako ca\\
 +Magge jīvati yo ca1 maggadūsi. 
 +
 +<span anchor #v.85>85</span>. Kaṃ maggajinaṃ vadanti buddhā (iti cundo kammāraputto)\\
 +Maggakkhāyī kathaṃ atulyo hoti, \\
 +Magge jīvati me brūhi puṭṭho\\
 +Atha me āvikarohi maggadūsiṃ. 
 +
 +1 No ca-sīmu. 2. 
 +
 +<span bjt_page #bjt.30>[BJT page 30]</span>  \\
 +<span anchor #v.86>86</span>. Yo tiṇṇakathaṃ katho visallo\\
 +Nibbānābhirato anānugiddho, \\
 +Lokassa sadevakassa nto\\
 +Tādiṃ maggajikaṃ vadanti buddhā. 
 +
 +<span anchor #v.87>87</span>. Paramaṃ paramanti yodha ñatvā\\
 +Akkhāti vibhajati idheva dhammaṃ, \\
 +Taṃ kaṅkhacchidaṃ muniṃ anejaṃ\\
 +Dutiyaṃ bhikkhūkamāhu maggadesiṃ. 
 +
 +<span anchor #v.88>88</span>. Yo dhammapade sudesite\\
 +Magge jīvati saññato satīmā, \\
 +Anavajjapadāni sevamāno\\
 +Tatiyaṃ bhikkhunamāhu maggajīviṃ. 
 +
 +<span anchor #v.89>89</span>. Chadanaṃ katvāna subbatānaṃ\\
 +Pakkhandi kuladūsako pagabbho, \\
 +Māyāvī asaññato palāpo\\
 +Patirūpena caraṃ sa maggadūsī. 
 +
 +<span anchor #v.90>90</span>. Ete ca paṭivijjha yo gahaṭṭho\\
 +Sutavā ariyasāvako sapañño\\
 +Sabbe <span pts_page #pts.018>[PTS page 018]</span> te tādisāti ñatvā\\
 +Iti disvā na hāpeti tassa saddhā\\
 +Kathaṃ hi duṭṭhena asampaduṭṭhaṃ\\
 +Suddhaṃ asuddhena samaṃ kareyyāti. 
 +
 +Cundasuttaṃ niṭṭhitaṃ. \\
 +1. 6 Parābhavasuttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā savatthiyaṃ viyarati jetavane anāthapiṇḍikassa ārāme atha ṇe accatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. \\
 +<span anchor #v.91>91</span>. Parābhavantaṃ purisaṃ mayaṃ pucchāma gotamaṃ, \\
 +Bhagavantaṃ puṭṭhumāgamma kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.92>92</span>. Suvijāno bhavaṃ hoti suvijāno parābhavo, \\
 +Dhammakāmo bhavaṃ hoti dhammadessī parābhavo. 
 +
 +93 Iti hetaṃ vijānāma paṭhamo so parābhavo, \\
 +Dutiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.94>94</span>. Asantassa pisā hontī sante na kuruta piyaṃ, \\
 +Asataṃ dhammaṃ roceti taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.95>95</span>. Iti hetaṃ vijānāma dutiyo so parābhavo, \\
 +Tatiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.96>96</span>. Niddāsīlī <span pts_page #pts.019>[PTS page 019]</span> sabhāsīlī anuṭṭhātā ca yo naro, \\
 +Alaso kodhapaññāṇo taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.97>97</span>. Iti hetaṃ vijānāma tatiyo so parābhavo, \\
 +Catutthaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.98>98</span>. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ, \\
 +Pahūsanta na bharati taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.99>99</span>. Iti hetaṃ vijānāma catuttho so parābhavo, \\
 +Pañcamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.100>100</span>. Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vāpi vaṇibbakaṃ, \\
 +Musāvādena vañceti taṃ parābhavato mukhaṃ, 
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>  \\
 +<span anchor #v.101>101</span>. Iti hetaṃ vijānāma pañcamo so parābhavo, \\
 +Chaṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.102>102</span>. Pahūtavitto puriso sahirañño sabhojano, \\
 +Eko bhuñjati sādūni taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.103>103</span>. Iti hetaṃ vijānāma chaṭaṭṭhamo so parābhavo, \\
 +Sattamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.104>104</span>. Jātitthadadho dhana tthaddho gottatthaddho ca yo naro, \\
 +Saññātiṃ atimaññeti taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.105>105</span>. Iti hetaṃ vijānāma sattamo so parābhavo, \\
 +Aṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.106>106</span>. Itthidhutto surādhutto akkhadhatto ca yo naro, \\
 +Laddhaṃ laddhaṃ vināseti taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.107>107</span>. Iti <span pts_page #pts.020>[PTS page 020]</span> hetaṃ vijānāma aṭṭhamo so parābhavo, \\
 +Navamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.108>108</span>. Sohi dārehasantuṭṭho vesiyāsu padissati, \\
 +Dissati paradāresu taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.109>109</span>. Iti hetaṃ vijānāma navamo so parābhavo, \\
 +Dasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.110>110</span>. Atītayobbano poso āneti timbarutthaniṃ, \\
 +Tassā issā na supati taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.111>111</span>. Iti hetaṃ vijānāma dasamo so parābhavo, \\
 +Ekādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>  \\
 +<span anchor #v.112>112</span>. Itthisoṇḍiṃ vikiraṇiṃ purīsaṃ vāpi tādisaṃ, \\
 +Issarīyasmīṃ ṭhāpeti taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.113>113</span>. Iti hetaṃ vijānāma ekādasamo so parābhavo, \\
 +Dvādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.114>114</span>. Appabhogo mahātaṇho khattiye jāyato kule, \\
 +Sodha rajjaṃ patthayati taṃ parābhavato mukhaṃ. 
 +
 +<span anchor #v.115>115</span>. Ete parābhave loke paṇḍito pamavekikhiya, \\
 +Ariyo dassanasampanno sa lokaṃ bhajate sivanti. 
 +
 +Parābhavasuttaṃ niṭṭhitā. 
 +
 +1. 7 Vasala suttaṃ
 +
 +Evaṃ <span pts_page #pts.021>[PTS page 021]</span> me sutaṃ: ekaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho bhagavā pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi. Tena kho pana samayena aggika bhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāyacaramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūrato'va āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: tatreva muṇḍaka tatreva samaṇaka tatreva vasalaka: tiṭṭhāhīti. 
 +
 +Evaṃ vutte bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca: jānāsi panātvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhammeti, 
 +
 +Kakhvāhaṃ bho gotama jānāmi vasalaṃ vā vasalakaraṇe vā dhamme. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhammeti. \\
 +<span bjt_page #bjt.38>[BJT page 38]</span>  \\
 +Tena hi brāhmaṇa suṇāhi sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ hoti kho aggīkabhāradvājo brāhmaṇo bhagavato paccassosī, bhagavā etadavoca: 
 +
 +<span anchor #v.116>116</span>. Kodhano upanābhi ca pāpamakkhī ca yo naro, \\
 +Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.117>117</span>. Ekajaṃ va dvījaṃ vāpi yodha pāṇāni hiṃsati, \\
 +Yassa pāṇe dayā natthi taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.118>118</span>. Yo <span pts_page #pts.022>[PTS page 022]</span> hanti parirundhati gāmāni nigamāni ca, \\
 +Niggāyako samaññāto taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.119>119</span>. Gāme vā yadi vā raññe yaṃ paresaṃ mamāyitaṃ, \\
 +Theyyā ādinnaṃ ādiyati taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.120>120</span>. Yo have iṇamādāya cujjamāno palāyati, \\
 +Nana hi te iṇamatthiti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.121>121</span>. Yo ce kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ, \\
 +Hantivā kiñcīkkhamādeti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.122>122</span>. Yo attabhetu parahetu dhanabhetū ca yo naro, \\
 +Sakikhīpuṭṭho musā brūti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.123>123</span>. Yo ñātinaṃ sakhānaṃ vā dāresu patidissati, \\
 +Sabhasā sampiyena vā taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.124>124</span>. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ, \\
 +Pahū santo na bharati taṃ jaññā vasalo iti. 
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>  \\
 +<span anchor #v.125>125</span>. Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ, \\
 +Bhanti roseti vācāya taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.126>126</span>. Yo atthaṃ pucchito santo anatthamanusāsati, \\
 +Paṭicchannena manteti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.127>127</span>. Yo katvā pāpakaṃ kammaṃ mā maṃ jaññāti icchati, \\
 +Yo paṭicchannakammanto taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.128>128</span>. Yo ve parakulaṃ gantvā bhutvāna sucibhojanaṃ, \\
 +Āgataṃ na paṭipūjeti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.129>129</span>. Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite, \\
 +Musāvādena vañceti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.130>130</span>. Yo <span pts_page #pts.023>[PTS page 023]</span> brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite, \\
 +Roseti vācā na ca deti taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.131>131</span>. Asataṃ yodha pabrūti mohena paḷiguṇṭhito, \\
 +Kiñcikkhaṃ nijigiṃsāno taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.132>132</span>. Yo cattānaṃ samukkaṃse parañca mavajānati, \\
 +Nihīno sena mānena taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.133>133</span>. Rosako kadariyo ca pāpiccho vaccharī saṭho, \\
 +Ahiriko anottāpī taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.134>134</span>. Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ, \\
 +Paribbājaṃ gahaṭṭhaṃ vā taṃ jaññā vasalo iti. 
 +
 +<span anchor #v.135>135</span>. Yo ce anarahā santo arahaṃ paṭijānati, \\
 +Coro sabrahmake loke esa kho vasalādhamo, \\
 +Ete kho vasalā vutthā mayā co ye pakāsitā. 
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>  \\
 +<span anchor #v.136>136</span>. Na jaccā vasalo hoti na jaccā hoti brāhmaṇo, \\
 +Kammanā vasalo hoti kammanā hoti brāhmaṇo. 
 +
 +<span anchor #v.137>137</span>. Tadamināpi jānātha yathā medaṃ nidassanaṃ, \\
 +Caṇḍālaputto sopāko mātaṅgo iti vissuto. 
 +
 +<span anchor #v.138>138</span>. So <span pts_page #pts.024>[PTS page 024]</span> yasaṃ paramaṃ patto mataṅgo yaṃ sudullabhaṃ, \\
 +Āgañchuṃ tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū. 
 +
 +<span anchor #v.139>139</span>. So devayānamāruyha virajaṃ so vahāpathaṃ, \\
 +Kāmarāgaṃ virājetvā brahmalokūpago ahū. 
 +
 +<span anchor #v.140>140</span>. Na naṃ jāti nivāresi brahmalokūpapattiyā, \\
 +Ajjhāyakakule jātā brāhmaṇā mattabandhuno. 
 +
 +<span anchor #v.141>141</span>. Te va pāpesu kammesu abhiṇhamupadissare, \\
 +Aṭṭheva dhamme gārayhā samparāye ca duggatiṃ, \\
 +Na te jāti nivāreti duggaccā garahāya vā. 
 +
 +<span anchor #v.142>142</span>. Na jaccā vasalo hoti na jaccā hoti brāhmaṇo, \\
 +Kammanā vasalo hoti kammanā hoti brāhmaṇo. 
 +
 +Evaṃ vutte aggīkabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: 
 +
 +Abhikkantaṃ bho gotama abhīkkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ <span pts_page #pts.025>[PTS page 025]</span> gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamā dharetu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. 
 +
 +Vasalasuttaṃ niṭṭhitaṃ. 
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>  \\
 +1. 8 Mettasuttaṃ
 +
 +<span anchor #v.143>143</span>. Karaṇīyamatthakusalena yaṃ taṃ santaṃ padaṃ abhisamecca, \\
 +Sakko ujū ca sūjū ca suvacocassa mudu anatimānī. 
 +
 +<span anchor #v.144>144</span>. Santussako ca subharo ca appakicco ca sallahukavuttī, \\
 +Santindriyo ca nipako ca appagabbho kulesu ananugiddho. 
 +
 +<span anchor #v.145>145</span>. Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ\\
 +Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā
 +
 +<span anchor #v.146>146</span>. Ye keci pāṇa bhūtatthi tasā vā thāvarā vā anavasesā\\
 +Dīghā vā ye mahantā vā majjhamā rassakāṇukathūlā
 +
 +<span anchor #v.147>147</span>. Diṭṭhā <span pts_page #pts.026>[PTS page 026]</span> vā yeva addiṭṭhā ye ca dūre vasanti avidūre\\
 +Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>  \\
 +<span anchor #v.148>148</span>. Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kañci\\
 +Byārosanā paṭighasaññā nāññamaññassa dukkhamiccheyya
 +
 +<span anchor #v.149>149</span>. Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe\\
 +Evampi sabbabhūtesū mānasaṃ bhāvaye aparimānaṃ
 +
 +<span anchor #v.150>150</span>. Mettaṃ ca sabbalokasmiṃ mānasaṃ bhāvaye aparimānaṃ\\
 +Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ
 +
 +<span anchor #v.151>151</span>. Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatassa vigatamiddho\\
 +Etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu
 +
 +<span anchor #v.152>152</span>. Diṭṭhiñca anupagamma sīlavā dassanena sampanno\\
 +Kāmesu vineyya gedhaṃ nahi jātu gabbhaseyyaṃ punaretīti. 
 +
 +Mettasuttaṃ niṭṭhitaṃ. 
 +
 +1. 9 Hemavatasuttaṃ\\
 +<span anchor #v.153>153</span>. Ajja <span pts_page #pts.027>[PTS page 027]</span> paṇṇaraso uposatho (iti sātāgiro yakkho)\\
 +Divya ratti upaṭṭhitā\\
 +Anomanāmaṃ sāttharaṃ\\
 +Handapassāma gotamaṃ. 
 +
 +<span anchor #v.154>154</span>. Kacci mano supaṇihito (iti hemavato yakkho)\\
 +Sabbabhūtesu tādino, \\
 +Kacci iṭṭheaniṭṭhe ca\\
 +Saṃkappassa vasīkatā. 
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  \\
 +<span anchor #v.155>155</span>. Mano cassa supaṇihito (iti sātāgiro yakkho)\\
 +Sabbabhūtesu tādino, \\
 +Atho iṭṭhe aniṭṭhe ca\\
 +Saṅgappāssa vasīkatā. 
 +
 +<span anchor #v.156>156</span>. Kacci adinnaṃ nādiyati (iti hemavato yakkho)\\
 +Kacci pāṇesu saññato, \\
 +Kacci ārā pamādamhā\\
 +Kacci jhānaṃ na riñcati. 
 +
 +<span anchor #v.157>157</span>. Na so adinna ādiyati (iti sātāgiro yakkho)\\
 +Atho pāṇesu saññato, \\
 +Atho ārā pamādamhā\\
 +Buddho jhānaṃ na riñcati
 +
 +<span anchor #v.158>158</span>. Kacci musā na bhaṇati (iti hemavato yakkho)\\
 +Kacci <span pts_page #pts.028>[PTS page 028]</span> na khiṇavyappatho, 1\\
 +Kacci vebhūtiyaṃ nāha\\
 +Kacci samphaṃ na bhāsati. 
 +
 +<span anchor #v.159>159</span>. Musā ca so na bhaṇati (iti sātāgiro yakkho)\\
 +Atho na khīṇavyappatho1\\
 +Atho vebhūtiyaṃ nāha\\
 +Mantā atthaṃ so bhāsati. 
 +
 +<span anchor #v.160>160</span>. Kacci na rajjati kāmesu (iti hemavato yakkho)\\
 +Kacci cittaṃ anāvilaṃ, \\
 +Kacci mohaṃ atikkanto2\\
 +Kacci dhammesu cakkhumā. 
 +
 +<span anchor #v.161>161</span>. Na so rajjati kāmesu (iti sātāgiro yakkho)\\
 +Atho cittaṃ anāvilaṃ, \\
 +Sabbamohaṃ atikkanto\\
 +Buddho dhammesu cakkhumā. 
 +
 +1 Na khīṇā vyapapatho-sīmu. 2. Nākhiṇā vyapapatho-pu. \\
 +2 Abhākkanto-sīmu. 2. 
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>  \\
 +<span anchor #v.162>162</span>. Kacci vijjāya sampanno (iti hemavato yakkho)\\
 +Kacci saṃsuddhacāraṇo, 1\\
 +Kaccissa āsavā khīṇā\\
 +Kacci natthi punabbhavo. 
 +
 +<span anchor #v.163>163</span>. Vijjāya <span pts_page #pts.029>[PTS page 029]</span> ceva sampanno (iti sātāgiro yakkho)\\
 +Atho saṃsuddhacāraṇo, 1\\
 +Sabbassa āsavā khīṇā\\
 +Natthi tassa punabbhavo. 
 +
 +<span anchor #v.164>164</span>. Sampannaṃ munino cittaṃ kammanā vyappathena ca, \\
 +Vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi. *
 +
 +<span anchor #v.165>165</span>. Sammannaṃ munino cittaṃ kammanā vyappathena ca, \\
 +Vijjācaraṇasampannaṃ dhammato anumodasi. *
 +
 +<span anchor #v.166>166</span>. Sampannaṃ munino cittaṃ kammanā vyappathena ca, \\
 +Vijjācaraṇasampannaṃ handa passāma gotamaṃ. *
 +
 +<span anchor #v.167>167</span>. Eṇījaṅghaṃ kisaṃ vīraṃ2 appāhāraṃ alolupaṃ, \\
 +Muniṃ vanasmi jhāyantaṃ ehi passāma gotamaṃ. 
 +
 +<span anchor #v.168>168</span>. Sīhaṃvekacaraṃ nāgaṃ kāmesu anapekkhinaṃ, \\
 +Upasaṃkamma pucchāma maccupāsā pamocanaṃ. 
 +
 +<span anchor #v.169>169</span>. Akkhātāraṃ pavattāraṃ sabbadhammāna pāraguṃ, \\
 +Buddhaṃ verabhayātītaṃ mayaṃ pucchāma gotamaṃ. 
 +
 +<span anchor #v.170>170</span>. Kismīṃ loko samuppanno (iti hemavato yakkho)\\
 +Kismīṃ kubbati santhavaṃ, \\
 +Kissa loko upādāya\\
 +Kismīṃ loko viññati. 
 +
 +1 Saṃsuddhavāraṇo-sīmu. 2. \\
 +2 Dhīraṃ-sīmu. 2. \\
 +* Syāma potthake natthi. 
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>  \\
 +<span anchor #v.171>171</span>. Chassū <span pts_page #pts.030>[PTS page 030]</span> loko samuppanno (hemavatāti bhagavā)\\
 +Chassu kubbati santhavaṃ, \\
 +Channameva upādāya\\
 +Chassu loko vihaññati. 
 +
 +<span anchor #v.172>172</span>. Katamaṃ taṃ upādānaṃ yattha loko vihaññati, \\
 +Nīyyānaṃ pucchito brūhi kathaṃ dukkhā pamuccati. 
 +
 +<span anchor #v.173>173</span>. Pañca kāmaguṇā loke mano chaṭṭhā pamoditā, \\
 +Ettha chandaṃ virājetvā evaṃ dukkhā pamuccati. 
 +
 +<span anchor #v.174>174</span>. Etaṃ lokakassa niyyānaṃ akkhātaṃ vo yathā tathaṃ, \\
 +Etaṃ vo ahamakkhāmi evaṃ dukkhā pamuccati. 
 +
 +<span anchor #v.175>175</span>. Ko sūdha taratī oghaṃ ko sūdha tarati aṇṇavaṃ, \\
 +Appatiṭṭhe anālambe ko gambhīre na sīdati. 
 +
 +<span anchor #v.176>176</span>. Sabbadā sīlasampanno paññavā susamāhito, \\
 +Ajjhattacintī satimā oghaṃ tarati duttaraṃ. 1
 +
 +<span anchor #v.177>177</span>. Virato kāmasaññāya sabbasaṃyojanātigo, \\
 +Nandī bhava parikkhīṇo so gamabhīre na sīdati. 
 +
 +<span anchor #v.178>178</span>. Gambhīrapaññaṃ nipuṇatthadassiṃ\\
 +Akiñcanaṃ kāmabhave asattaṃ, \\
 +Taṃ passatha sabbadhi vippamuttaṃ\\
 +Dibbe pathe kammānaṃ mahesiṃ. 
 +
 +1 Dukkaraṃ-sīmu. 2. 
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>  \\
 +<span anchor #v.179>179</span>. Anomanāmaṃ nipuṇatthadassiṃ\\
 +Paññādadaṃ kāmālaye asattaṃ\\
 +Taṃ <span pts_page #pts.031>[PTS page 031]</span> passatha sabbaviduṃ sumedhaṃ\\
 +Ariye pathe kamamānaṃ mahesiṃ. 
 +
 +<span anchor #v.180>180</span>. Sudiṭṭhaṃ vata no ajja suppabhātaṃ suvuṭṭhītaṃ, 1\\
 +Yaṃ addasāma sambuddhaṃ oghatiṇṇamanāsavaṃ. 
 +
 +<span anchor #v.181>181</span>. Ime dasasatā yakkhā iddhimanto yasassino, \\
 +Sabbe taṃ saraṇaṃ yanti tvaṃ no satthā anuttaro. 
 +
 +<span anchor #v.182>182</span>. Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ, \\
 +Namassamānā sambuddhaṃ dhammassa ca sudhammatanti. 
 +
 +Hemavatasuttaṃ niṭṭhitaṃ. 
 +
 +1. 10 Āḷavakasuttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ ekadavoca: nikkhama samaṇāti, 
 +
 +Sādhāvusoti bhagavā nikkhamī, \\
 +Pavisa samaṇāti, \\
 +Sādhāvusoti bhagavā pāvisi, 
 +
 +Dutiyampi kho ālavako yakkho bhagavantaṃ etadavoca, nikkhama samaṇāti, 
 +
 +Sādhāvusoti bhagavā nikkhami, \\
 +Pavisa samaṇāti, \\
 +Sādhāvusoti bhagavā pāvisi, 
 +
 +1 Suhuṭaṭhitaṃ-sīmu. 2. 
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  \\
 +Tatiyampi kho āḷavako yakkho bhagavantaṃ etadaveca: nikkhama samaṇāti, 
 +
 +Sādhāvusoti bhagavā nikkhami, \\
 +Pavisa samaṇāti, \\
 +Sādhāvusoti bhagavā pāvisi, 
 +
 +Catutthampi khe āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti, 
 +
 +Nakhvāhaṃ taṃ āvuso <span pts_page #pts.032>[PTS page 032]</span> nikkhamissāmi yaṃ te karaṇīyaṃ taṃ karohīti, 
 +
 +Pañhaṃ taṃ samaṇa pucchissāmi, sace me na vyākarissasi cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti, 
 +
 +Nakhvāhaṃ taṃ āvuso passāmā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya, api ca tvaṃ āvuso puccha, yadākaṅkhasīti. 
 +
 +Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi: 
 +
 +<span anchor #v.183>183</span>. Kiṃ sūdha cittaṃ purisassa seṭṭhaṃ\\
 +Kiṃ sū suciṇṇaṃ1 sukhamāvahāti, \\
 +Kiṃsū bhave sādutaraṃ2 rasānaṃ\\
 +Kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ. 
 +
 +<span anchor #v.184>184</span>. Sadadhīdha cittaṃ puesassa seṭṭhaṃ\\
 +Dhammo suciṇṇo sukhamāvahāti\\
 +Saccaṃ bhave sādutaraṃ rasānaṃ\\
 +Paññājīviṃ jīvitamāhu3 seṭṭhaṃ. 
 +
 +<span anchor #v.185>185</span>. Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ, \\
 +Kathaṃ su dukkhaṃ acceti kathaṃ su parisujjhati. 
 +
 +1 Suciṇṇo-sīmu. 2. \\
 +2 Sādhutaraṃ-pu, syā. \\
 +3 Jīvanamāhu-pu. 
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>  \\
 +<span anchor #v.186>186</span>. Saddhāya <span pts_page #pts.033>[PTS page 033]</span> taratī oghaṃ appamādena aṇṇavaṃ, \\
 +Viriyena dukkhamacceti1 paññāya parisujjhati. 
 +
 +<span anchor #v.187>187</span>. Kathaṃ su labhate paññaṃ katha su vindate dhanaṃ, \\
 +Kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati. \\
 +Asmā lokā paraṃ lokaṃ kathaṃ pecca na socati. 
 +
 +<span anchor #v.188>188</span>. Saddāhāno arahataṃ dhammaṃ nibbānapattiyā, \\
 +Sussūsā labhate paññaṃ appamatto vicakkhaṇo. 
 +
 +<span anchor #v.189>189</span>. Patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ, \\
 +Saccena kīttiṃ pappoti dadaṃ mintāni ganthati. 
 +
 +<span anchor #v.190>190</span>. Yassete caturo dhammā saddhassa gharamesino, \\
 +Saccaṃ dhammo dhitī cāgo sa ve pecca na socati. 
 +
 +<span anchor #v.191>191</span>. Iṅgha aññepi pucchassu puthu samaṇabrāhmaṇe, \\
 +Yadi saccā damā cāgā khantyā bhīneyā vijjati. 
 +
 +<span anchor #v.192>192</span>. Kathaṃ nu dāni puccheyyaṃ puthu samaṇabrāhmaṇe, \\
 +So haṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ. 
 +
 +<span anchor #v.193>193</span>. Atthāya vata me buddho vāsāyā'ḷavimāgamī, \\
 +So haṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ. 
 +
 +<span anchor #v.194>194</span>. So ahaṃ vivarissāmi gāmā gāmaṃ purāpuraṃ, \\
 +Namassamāno sambuddhaṃ dhammassa ca sudhammatanti. 
 +
 +1 Dukkhaṃ acce ti-sīmu. 2. 
 +
 +<span bjt_page #bjt.60>[BJT page 60]</span>  \\
 +Evaṃ vutte āḷavako yakkho bhagavantaṃ etadavoca. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā uttujjeyya pacicchannaṃ vā vivareyya mūḷhassa vā maggā ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇepetaṃ saraṇaṃ gatanti. 
 +
 +Āḷavakasuttaṃ niṭṭhitaṃ. \\
 +1. 11 Vijayasuttaṃ
 +
 +<span anchor #v.195>195</span>. Caraṃ <span pts_page #pts.034>[PTS page 034]</span> vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ, \\
 +Sammiñjeti pasāreti esā kāyassa iñjanā. 
 +
 +<span anchor #v.196>196</span>. Aṭṭhi nahāru saṃyutto tacamaṃsāvalepano, \\
 +Chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati. 
 +
 +<span anchor #v.197>197</span>. Antapūrodarapūro yakapeḷassa vatthīno, \\
 +Hadayassa papphāsassa vakkassa pihakassa ca. 
 +
 +<span anchor #v.198>198</span>. Saṅghāṇikāya kheḷassa sedassa medassa ca, \\
 +Lohitassa lasikāya pittassa ca vasāya ca. 
 +
 +<span anchor #v.199>199</span>. Athassa navahi sotehi asuci savati sabbadā, \\
 +Akkhimbhā akkhigūthafakā kaṇṇamhā kaṇṇagūthako. 
 +
 +<span anchor #v.200>200</span>. Siṅghāṇikā ca nāsāto mukhena camate'kadā, \\
 +Pittaṃ semhañca vamati kāyamhā sedajallikā. 
 +
 +<span anchor #v.201>201</span>. Athassa susiraṃ sīsaṃ matthajuṅgassa pūritaṃ, \\
 +Subhato naṃ maññatī bālo avijjāya purakkhato. 
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>  \\
 +<span anchor #v.202>202</span>. Yadāca so mato seti uddhumāto vinīgako, \\
 +Apaviddho susānasmiṃ anapekkhā honti ñātayo. 
 +
 +<span anchor #v.203>203</span>. Khādanti naṃ suvāṇā ca sigālā ca vakā kimī, \\
 +Kākā gijjhā ca khādanti ye caññe santi pāṇino. 
 +
 +<span anchor #v.204>204</span>. Sutvāna <span pts_page #pts.035>[PTS page 035]</span> buddhavacanaṃ bhikkhu paññāṇavā idha, \\
 +So kho naṃ paejānāti yathābhūtaṃ hi passati. 
 +
 +<span anchor #v.205>205</span>. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ, \\
 +Ajjhattañca bahiddhā ca kāye chandaṃ virājaye. 
 +
 +<span anchor #v.206>206</span>. Chandārāgavaratto so bhikkhu paññāṇavā idha, \\
 +Ajjhagā amataṃ santiṃ nibbāna1pada maccutaṃ. 
 +
 +<span anchor #v.207>207</span>. Dipādako yaṃ asuci duggandho parihīrati, 2\\
 +Nānā kuṇapa paripūfarā vissavanno tato tato. 
 +
 +<span anchor #v.208>208</span>. Etādisena kāyena yo maññe uṇṇametave, \\
 +Paraṃ vā apajāyye kimaññatra adassanāti. 
 +
 +Vijayasuttaṃ niṭṭhitaṃ. 
 +
 +1. 12 Muni suttaṃ
 +
 +<span anchor #v.209>209</span>. Santhavāto bhayaṃ jātaṃ niketā jāyate rajo, \\
 +Aniketamasanthavaṃ etaṃ ve munidassanaṃ. 
 +
 +<span anchor #v.210>210</span>. Yo jātamucchijja na ropayeyya\\
 +Jāyantamassa nānuppavecche, \\
 +Tamāhu ekaṃ muninaṃ carantaṃ\\
 +Addakkhi so santipadaṃ mahesī. 
 +
 +1 Nibbānaṃ-ma. \\
 +2 Parichārati-ma. 
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  \\
 +<span anchor #v.211>211</span>. Saṅkhāya <span pts_page #pts.036>[PTS page 036]</span> vatthuni pahāya bījaṃ\\
 +Sineha massa nānuppavecche, \\
 +Sa ce muni jātikhayantadassī\\
 +Takkaṃ pahāya na upeti saṃkhaṃ. 
 +
 +<span anchor #v.212>212</span>. Aññāya sabbāni nivesanāni\\
 +Anikāmahaṃ aññataramipitesaṃ, \\
 +Sa ve munī vītagedho agidadho\\
 +Nāyūhatī pāragato hi hoti. 
 +
 +<span anchor #v.213>213</span>. Sabbābhibhūṃ sabbaviduṃ sumedhaṃ\\
 +Sabbesu dhammesu anūpalittaṃ, \\
 +Sabbañjahaṃ taṇhakkhaye vimuttaṃ\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.214>214</span>. Paññābalaṃ sīlavatūpapannaṃ\\
 +Samāhataṃ jhānarataṃ satīmaṃ, \\
 +Saṅgāpamuttaṃ akhilaṃ anāsavaṃ\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.215>215</span>. Ekaṃ carantaṃ muniṃ appamattaṃ\\
 +Nindāpasaṃsānu avedhamānaṃ, \\
 +Sīhaṃva saddesu asantasantaṃ\\
 +Vātaṃva jālamhi asajjamānaṃ, \\
 +Padumaṃ va toyena alippamānaṃ\\
 +Netāramaññesamanañña neyyaṃ\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.216>216</span>. Yo <span pts_page #pts.037>[PTS page 037]</span> gāhaṇe thambhorivābhijāyatī\\
 +Yasmiṃ pare vācāpariyantaṃ vadanti, \\
 +Taṃ vītarāgaṃ susamāhitindriyaṃ\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +1 Muni-machasaṃ. \\
 +2 Mavejhāya-sī, syā. 
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  \\
 +<span anchor #v.217>217</span>. Yo ve ṭhatatto tasaraṃva aujjuṃ\\
 +Jigucchati kammehi pāpakehi, \\
 +Vīmaṃsamāno visamaṃ samañca\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.218>218</span>. Yo saññatatto na karoti pāpaṃ\\
 +Daharo ca majjhamo ca1 munī yatatto, \\
 +Arosaneyyo so na roseti kañci\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.219>219</span>. Yadaggato majjhato sesato vā\\
 +Piṇḍaṃ labhetha paradattūpajīvi, \\
 +Nālaṃ thutuṃ nopi nipaccavādī\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.220>220</span>. Muniṃ carantaṃ virataṃ methanasamā\\
 +Yo yobbanena upanibajjhate kvaci, \\
 +Madappamādā virataṃ vippamuttaṃ\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.221>221</span>. Aññāya lokaṃ paramatthadassiṃ\\
 +Oghaṃ samuddaṃ atitariya tādiṃ, \\
 +Taṃ <span pts_page #pts.038>[PTS page 038]</span> jinnaganthaṃ asitaṃ anāsavaṃ\\
 +Taṃ vāpi dhīrā muniṃ3 vedayanti. 
 +
 +<span anchor #v.222>222</span>. Asmā cubho dūravihāravuttino\\
 +Gihī dāraposī amamo ca subbato, \\
 +Parapāṇarodhāya gihī asaññato\\
 +Niccaṃ munī rakkhati pāṇino yato. 
 +
 +<span anchor #v.223>223</span>. Sikhī yathā nīlagīvo vihaṅgamo\\
 +Haṃsassa nopeti javaṃ kudācanaṃ, \\
 +Evaṃ gihī nānukaroti bhikkhuno\\
 +Munino vicittassa vanamhi jhāyatoti. 
 +
 +Munisuttaṃ siṭṭhitaṃ. 
 +
 +Uragavaggo paṭhamo. 
 +
 +Tassuddānaṃ: \\
 +Urago dhaniyo ceva visāṇañca tathā kasī, \\
 +Cundo parābhavo ceva vasalo mettabhāvanā. \\
 +Sātāgiro āḷavako vijayo ca tathā muni, \\
 +Dvādasetāni suttāni uragavaggoti vuccati. 
 +
 +1 Majhejāva-sī, syā. 
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  \\
 +2. Cullavaggo
 +
 +2. 1 Ratanasuttaṃ
 +
 +<span anchor #v.224>224</span>. Yānīdha <span pts_page #pts.039>[PTS page 039]</span> bhūtāni samāgatāni\\
 +Bhummāni vā yāni va antalikkhe, \\
 +Sabbeva bhūtā sumanā bhavantu\\
 +Athopi sakkacca suṇantu bhāsitaṃ. 
 +
 +<span anchor #v.225>225</span>. Tasmā hi bhūtā nisāmetha sabbe\\
 +Mettaṃ karotha mānusiyā pajāya, \\
 +Divā ca ratto ca haranti ye baliṃ\\
 +Tasmā hi ne rakkhatha appamattā. 
 +
 +<span anchor #v.226>226</span>. Yaṃ kiñci vittaṃ idha vā huraṃ vā\\
 +Saggesu vā yaṃ ratanaṃ paṇītaṃ, \\
 +Na no samaṃ atthi tathāgatena\\
 +Idampi buddhe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.227>227</span>. Khayaṃ virāgaṃ amataṃ paṇītaṃ\\
 +Yadajjhagā sakyamunī samāhito, \\
 +Na tena dhammena samatthi kiñcī\\
 +Idampi dhamme ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.228>228</span>. Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ\\
 +Samādhi mānantarikaññamāhu, \\
 +Samādhinā <span pts_page #pts.040>[PTS page 040]</span> tena samo na vijjati\\
 +Idampi dhamme ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.229>229</span>. Ye puggalā aṭṭhasataṃ pasatthā\\
 +Cattāri etāni yugāni honti, \\
 +Te dakkhiṇeyyā sugatassa sāvakā\\
 +Etesu dinnāni mahapphalāni, \\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  \\
 +<span anchor #v.230>230</span>. Ye suppayuttā manasā daḷhena\\
 +Nikkāmino gotama sāsanamhi\\
 +Te pattipattā amataṃ vigayha\\
 +Laddhā mudhā nibbutiṃ bhuñjamānā\\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.231>231</span>. Yathindakhīlo paṭhaviṃsito siyā\\
 +Catubbhi vātehi asampakampiyo, \\
 +Tathūpamaṃ sappurisaṃ vadāmi\\
 +Yo ariyasaccāni avecca passati, \\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.232>232</span>. Ye ariyasaccāni vibhāvayanti\\
 +Gambhīrapaññena sudesitāni\\
 +Kiñcāpi te honti bhusappamattā\\
 +Na te bhavaṃ aṭṭhamaṃ ādiyanti, \\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.233>233</span>. Sahāvassa dassanasampadāya\\
 +Tayassu dhammā jahitā bhavanti, \\
 +Sakkāyadiṭṭhi <span pts_page #pts.041>[PTS page 041]</span> vicikicchitañca\\
 +Sīlabbataṃ vāpi yadatthi kiñci, \\
 +Catūhapāyehi ca vippamutto\\
 +Cha cābhiṭhānāni abhabbo kātuṃ\\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.234>234</span>. Kiñcāpi so kammaṃ karoti pāpakaṃ\\
 +Kāyena vācā uda cetasā vā\\
 +Abhabbo so tassa paṭicchādāya\\
 +Abhabbatā diṭṭhapadassa vuttā, \\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  \\
 +<span anchor #v.235>235</span>. Vanappagumbe yathā phussitagge\\
 +Gimhānamāse paṭhamasmiṃ gimhe, \\
 +Tathūpamaṃ dhammavaraṃ adesayi\\
 +Nibbānagāmiṃ paramaṃ hitāya, \\
 +Idampi buddhe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.236>236</span>. Varo varaññū varado varāharo\\
 +Anuttaro dhammavaraṃ adesayī\\
 +Idampi buddhe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.237>237</span>. Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ\\
 +Virattacittā āyatike bhavasmiṃ, \\
 +Te ṇīṇabilā avirūḷhicchandā\\
 +Nibbanti <span pts_page #pts.042>[PTS page 042]</span> dhīrā yathāyampadīpo, \\
 +Idampi saṅghe ratanaṃ paṇītaṃ\\
 +Etena saccena suvatthi hotu. 
 +
 +<span anchor #v.238>238</span>. Yānīdha bhūtāni samāgatāni\\
 +Bhummāni vā yāni va antajikkhe, \\
 +Tathāgataṃ devamanussapūjitaṃ\\
 +Buddhaṃ namassāma suvatthi hotu. 
 +
 +<span anchor #v.239>239</span>. Yānīdha bhūtāni samāgatāni\\
 +Bhummāni vā yāni va antajikkhe, \\
 +Tathāgataṃ devamanussapūjitaṃ\\
 +Dhammaṃ namassāma suvatthi hotu. 
 +
 +<span anchor #v.240>240</span>. Yānīdha bhūtāni samāgatāni\\
 +Bhummāni vā yāni va antajikkhe, \\
 +Tathāgataṃ devamanussapūjitaṃ\\
 +Saṅghaṃ namassāma suvatthi hotu. 
 +
 +Ratatanasuttaṃ niṭṭhitaṃ. 
 +
 +2. 2 Āmagandhasuttaṃ
 +
 +<span anchor #v.241>241</span>. Sāmākaciṅguḷakacīnakāni ca\\
 +Pattapphalaṃ mūlapphalaṃ gavipphalaṃ, \\
 +Dhammena laddhaṃ satamasanamānā1\\
 +Na kāmakāmā alikaṃ bhaṇanti. 
 +
 +<span anchor #v.242>242</span>. Yadasnamāno sukataṃ suniṭṭhitaṃ\\
 +Parehi dinnaṃ payataṃ paṇītaṃ, \\
 +Sālīnamannaṃ <span pts_page #pts.043>[PTS page 043]</span> paribhuñjamāno\\
 +So bhuñjatī kassapa āmaganthaṃ. 
 +
 +<span anchor #v.243>243</span>. Na āmagandho mama kappatīti\\
 +Icceva tvaṃ bhāsasi brahmabandhu, \\
 +Sālīnamannaṃ paribhuñjamāno\\
 +Sakuntamaṃsehi susaṃkhatehi, \\
 +Pucchāmi taṃ kassapa etamatthaṃ\\
 +Kathaṃpakāro tava āmagandho. 
 +
 +<span anchor #v.244>244</span>. Pāṇātipāto vadhachedabandhanaṃ\\
 +Theyyaṃ musāvādo nikatī vañcanāni, \\
 +Ajjhenakujjhaṃ paradārasevanā\\
 +Esāmagandho na hi maṃsabhojanaṃ. 
 +
 +<span anchor #v.245>245</span>. Ye idha kāmesu asaññatā janā\\
 +Rasesu giddhā asucīkamissitā, 2\\
 +Natthikadiṭṭhi visamā durannayā\\
 +Edāmagandho na hi maṃsabhojanaṃ. 
 +
 +<span anchor #v.246>246</span>. Ye lūkhasā dāruṇā piṭṭhimaṃsikā, \\
 +Mittadduno nikkaruṇā timānino, \\
 +Adānasīlā na ca denti kassaci\\
 +Esāmagandho na hi maṃsabhojanaṃ. 
 +
 +1 Satamasamānā-sī, [PTS.] Sakamassamānā-syā. \\
 +2 Asuciṅgāvamassita-ma. 
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  \\
 +<span anchor #v.247>247</span>. Kodho <span pts_page #pts.044>[PTS page 044]</span> mado thambho paccuṭṭhāpanā ca\\
 +Māyā usūyā bhassasamussayo va, \\
 +Mānātimāno ca asabbhi santhavo\\
 +Esāmagandho na hi masayojanaṃ. 
 +
 +<span anchor #v.248>248</span>. Ye pāpasīlā iṇaghātasucakā\\
 +Vohārakūṭā idha pāṭirūpikā\\
 +Narādhamā ye'dha karonti kibbisaṃ\\
 +Esāmagandho na hi maṃsabhojanaṃ. 
 +
 +<span anchor #v.249>249</span>. Yo idha pāṇesu asaññatā janā\\
 +Paresamā'dāya vihesamuyyutā, \\
 +Dussīlaluddā pharusā anādarā\\
 +Esāmagandho na hi maṃsabhojanaṃ. 
 +
 +<span anchor #v.250>250</span>. Etesu giddhā viruddhātipātino\\
 +Niccuyyutā pecca tamaṃ vajanti ye, \\
 +Patanti sattā nirayaṃ avaṃsirā\\
 +Esāmagandho na hi maṃsabhojanaṃ. 
 +
 +<span anchor #v.251>251</span>. Na macchamaṃsaṃ nānasakattaṃ\\
 +Na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ\\
 +Kharājināni nāggihuttassupasevanā vā\\
 +Ye cāpi loke amarā bahū tapā\\
 +Mantā'hutī yaññamutūpavesanā\\
 +Sodhenti maccaṃ avitiṇṇakaṅkhaṃ. 
 +
 +<span anchor #v.252>252</span>. Sotesu <span pts_page #pts.045>[PTS page 045]</span> gutto viditindriyo care\\
 +Dhamme ṭhito ajjavamaddace rato, \\
 +Aṅgātigo sabbadukkhappahīno\\
 +Na lippatī1 diṭṭhasutesu dhīro. 
 +
 +1 Limpati-syā. 
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  \\
 +<span anchor #v.253>253</span>. Iccetamatthaṃ bhagavā punappunaṃ\\
 +Akkhāsi naṃ1 vedayi mantapāragū, \\
 +Citrāhi gāthāhi munīpakāsayī\\
 +Nirāmagandho asito durannayo. 
 +
 +<span anchor #v.254>254</span>. Sutvāna buddhassa subhāsitaṃ padaṃ\\
 +Nirāmagandhaṃ sabbadukkhappanūdanaṃ, \\
 +Nīcamano vandi tathāgatassa\\
 +Tattheva pabbajjamarocayitthāti. 
 +
 +Āmagandhasuttaṃ niṭṭhitaṃ. 
 +
 +2. 3 Hirisuttaṃ
 +
 +<span anchor #v.255>255</span>. Hiriṃ tarantaṃ vijigucchamānaṃ\\
 +Sakhā hamasmi2 iti bhāsamānaṃ, \\
 +Sayahāni kammāni anādiyantaṃ\\
 +Ne so mamanti iti taṃ vijaññā. 
 +
 +<span anchor #v.256>256</span>. Ananvayaṃ piyaṃ vācaṃ yo mittesu pakubbati, \\
 +Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. 
 +
 +<span anchor #v.257>257</span>. Na <span pts_page #pts.046>[PTS page 046]</span> so vitto yo sadā appamatto\\
 +Bhedā saṅkirandhameyānupassī, \\
 +Yasmiñca seti urasīva putto\\
 +Sa ve mitto so parehi abhejjo. 
 +
 +<span anchor #v.258>258</span>. Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ, \\
 +Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ. 
 +
 +<span anchor #v.259>259</span>. Pavivekarasaṃ pītvā rasaṃ upasamassa ca, \\
 +Niddaro hoti nippāpo dhammapīti rasaṃ pibanti. 
 +
 +Hirisuttaṃ niṭṭhitaṃ. 
 +
 +1 Taṃ-mū. \\
 +2 Savāhamasmi-machasaṃ. 
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  \\
 +2. 4 Maṃgalasuttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. 
 +
 +<span anchor #v.260>260</span>. Bahu devā manussā ca maṅgalāni acintayuṃ, \\
 +Ākaṅkhamānā sotthānaṃ brūhi maṅgala muttamaṃ. 
 +
 +<span anchor #v.261>261</span>. Asevanā ca bālānaṃ paṇḍitānañca sevanā, \\
 +Pūjā ca pūjanīyānaṃ etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.262>262</span>. Patirūpadesavāso ca pubbe ca katapuññatā, \\
 +Attasammāpaṇidhi ca etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.263>263</span>. Bāhusaccañca <span pts_page #pts.047>[PTS page 047]</span> sippañca vinayo ca susikkhito, \\
 +Subhāsitā ca yā vācā etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.264>264</span>. Mātāpitū upaṭṭhānaṃ puttadārassa saṅgaho, \\
 +Anākulā ca kammantā etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.265>265</span>. Dānañca dhammacariyā ca ñātakānañca saṅgaho, \\
 +Anavajjāni kammāni etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.266>266</span>. Ārati virati pāpā majjapānā ca saññamo, \\
 +Appamādo ca dhammesu etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.267>267</span>. Gāravo ca nivāto ca santuṭṭhi ca kataññutā, \\
 +Kālena dhammasavaṇaṃ etaṃ maṅgalamuttamaṃ. 
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  \\
 +<span anchor #v.268>268</span>. Khantī ca sovacassatā samaṇānañca dassanaṃ, \\
 +Kālena dhammasākacchā etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.269>269</span>. Tapo ca brahmacariyañca ariyasaccānadassanaṃ, \\
 +Nibbānasacchikiriyā ca etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.270>270</span>. Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati, \\
 +Asokaṃ virajaṃ khemaṃ etaṃ maṅgalamuttamaṃ. 
 +
 +<span anchor #v.271>271</span>. Etādisāni katvāna sabbattha maparājitā, \\
 +Sabbattha sotthiṃ gacchanti taṃ tesaṃ maṅgalamuttamanti. 
 +
 +Maṅgalasuttaṃ niṭṭhitaṃ. 
 +
 +2. 5 Sūciloma suttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṃkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena <span pts_page #pts.048>[PTS page 048]</span> kharo ca yakkho sūcilomo ca yakkho bhagavato avidūro atikkamanti. 
 +
 +Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavocata eso samaṇoti: neso samaṇo samaṇako eso. Yāva jānāmi yadi vā so samaṇo yadi vā samaṇakoti. \\
 +Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kāyaṃ upanāmesi. 
 +
 +Atha kho bhagavā kāyaṃ apanāmesi, 
 +
 +Atha kho sūcilomo yakkho bhagavantaṃ etadavoca, 
 +
 +Bhāyasi maṃ samaṇāti. 
 +
 +Nakhvāhantaṃ āvuso bhāyāmi, api ca te samphasso pāpakoti. 
 +
 +Pañhaṃ taṃ samaṇa pucchissāmi sace me na vyākarissasi cittaṃ vā te khipissāmi bhadayaṃ vā te chālessāmi pādesu vā gahetvā pāragaṅgāya khipissāmīti. 
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  \\
 +Na khvāhaṃ taṃ āvuso passāmi, sadevāka loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya, \\
 +Api ca tvaṃ āvuso puccha yadākaṅkhasīti. 
 +
 +Atha kho sūciloma yakkho bhagavantaṃ gāthāya ajjhabhāsi: 
 +
 +<span anchor #v.272>272</span>. Rāgo ca doso ca kutonidāno\\
 +Aratī ratī lomahaṃso kutojā, \\
 +Kuto samuṭṭhāya manovitakkā\\
 +Kumārakā dhaṅkamivossajanti. 
 +
 +<span anchor #v.273>273</span>. Rāgo ca doso ca itonidāno\\
 +Aratī ratī lomahaṃso itojā, \\
 +Ito samuṭṭhāya manovitakkā\\
 +Kumārakā dhaṅkamivossajanti. 
 +
 +<span anchor #v.274>274</span>. Snehajā <span pts_page #pts.049>[PTS page 049]</span> attasambhūtā nigrodhassevi khandhajā, \\
 +Puthu visattā kāmesu māluvā'va vitatā vane. 
 +
 +<span anchor #v.275>275</span>. Ye naṃ pajānanti yato nidānaṃ\\
 +Te naṃ vinodenti suṇohi yakkha, \\
 +Te duttaraṃ oghamimaṃ taranti\\
 +Atiṇṇapubbaṃ apunabbhavāyāti. 
 +
 +Sūcilomasuttaṃ niṭṭhitaṃ. 
 +
 +2. 6 Kapilasuttaṃ
 +
 +<span anchor #v.276>276</span>. Dhammacieyaṃ brahmacieyaṃ etadāhu vasuttamaṃ, \\
 +Pabbajitopi ce hoti agārasmā anagāriyaṃ. 
 +
 +<span anchor #v.277>277</span>. So ce mukharajātiko vihesābhirato mago, \\
 +Jīvitaṃ tassa pāpiyo rajaṃ vaḍḍheti attano. 
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  \\
 +<span anchor #v.278>278</span>. Kalahābhirato bhikkhu mohadhammena āvaṭo, \\
 +Akkhatampi na jānāti dhammā buddhena desitaṃ. 
 +
 +<span anchor #v.279>279</span>. Vihesaṃ bhāvitattānaṃ avijjāya purakkhato, \\
 +Saṃkilesaṃ na jānāti maggaṃ nirayagāminaṃ. 
 +
 +<span anchor #v.280>280</span>. Vināpātaṃ samāpanno gabbhā gabbhaṃ tamā tamaṃ, \\
 +Save tādisako bhikkhu pecca dukkhaṃ nigacchati. 
 +
 +<span anchor #v.281>281</span>. Guthakūpo yathā assa samapuṇṇo gaṇavassiko, \\
 +Yo ca evarūpo assa dubbisodho hi sāṅgaṇo. 
 +
 +<span anchor #v.282>282</span>. Yaṃ evarūpaṃ jānātha bhikkhavo gehanissitaṃ, \\
 +Pāpicchaṃ pāpasaṅkappaṃ pāpaācāragocaraṃ. 
 +
 +<span anchor #v.283>283</span>. Sabbe <span pts_page #pts.050>[PTS page 050]</span> samaggā hutvāna abhinibbijjayātha naṃ, \\
 +Kāraṇḍavaṃ1 niddhamatha kasambuṃ cāpakassatha. 
 +
 +<span anchor #v.284>284</span>. Tato palāpe vāhetha assamaṇe samaṇamānīne, \\
 +Niddhamitvāna pāpicche pāpaācāragocare. 
 +
 +<span anchor #v.285>285</span>. Suddhā suddhehi saṃvāsaṃ kappayavho patissatā, \\
 +Tato samaggā nipakā dukkhassantaṃ karissathāti. 
 +
 +Kapilasuttaṃ niṭṭhitaṃ. 
 +
 +2. 7 Brāhmaṇadhammika suttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamāhāsāḷā jiṇṇā vuddhā mahallakā addhagatā vayo anuppatitā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhīṃ sammodiṃsu, sammodasīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te brāhmaṇamahāsāḷā bhagavantaṃ etadavocuṃ: 
 +
 +1 Kāraṇḍaṃva-syā. \\
 +2 Dhamamacariya-mu. 
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  \\
 +Sandissanti nu kho bho gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti. 
 +
 +Na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti. 
 +
 +Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu save hoto gotamassa agarūti. 
 +
 +Tena hi brāhmaṇā suṇātha sādhukaṃ manasi karotha bhāsissāmīti. 
 +
 +Evaṃ bho'ti gho te brāhmaṇamahāsāḷā bhagavato paccassosuṃ bhagavā etadavoca: \\
 +<span anchor #v.286>286</span>. Isayo pabbakā āsuṃ saṃyatattā tapassino\\
 +Pañcakāmaguṇe hitvā attadatthamacārisuṃ. 
 +
 +<span anchor #v.287>287</span>. Na <span pts_page #pts.051>[PTS page 051]</span> pasū brāhmaṇānāsuṃ na hiraññaṃ na dhānīyaṃ\\
 +Sajjhāyadhanadhaññāsuṃ brahmaṃ nidhimapālayuṃ. 
 +
 +<span anchor #v.288>288</span>. Yaṃ tesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ\\
 +Saddhapakatamesānaṃ dātave tadamaññisuṃ. 
 +
 +<span anchor #v.289>289</span>. Nānarattehi vatthehi sayanebhāvasathehi ca\\
 +Phitā janapadā raṭṭhā te namassiṃsu brāhmaṇe. 
 +
 +<span anchor #v.290>290</span>. Avajjhā brāhmaṇā āsuṃ ajeyyo dhammarakkhitā\\
 +Na te koci nivāresi kuladvāresu sabbaso. 
 +
 +<span anchor #v.291>291</span>. Aṭṭhacattārisaṃ vassāni komāraṃ brahmacariyaṃ cariṃsu te\\
 +Vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure. 
 +
 +<span anchor #v.292>292</span>. Na brāhmaṇa aññamagamuṃ napi bharīhaṃ kiṇiṃsu te\\
 +Sampiyeneva saṃvāsaṃ saṃgantivā samarocayuṃ. \\
 +<span bjt_page #bjt.90>[BJT page 90]</span>  \\
 +<span anchor #v.293>293</span>. Aññatra tambhā samayā utuveramaṇimpati\\
 +Antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā. 
 +
 +<span anchor #v.294>294</span>. Brahmacariyañca sīlañca ajjavaṃ maddavaṃ tapaṃ\\
 +Soraccaṃ avihiṃsañca khantiñcāpi avaṇṇayuṃ. 
 +
 +<span anchor #v.295>295</span>. Yo <span pts_page #pts.052>[PTS page 052]</span> nesaṃ paramo āsi brahmā daḷhaparakkamo\\
 +Sa cāpi methunaṃ dhammaṃ supinantepi nāgamā. 
 +
 +<span anchor #v.296>296</span>. Tassa vattamanusikkhantā idheke vaññujātikā\\
 +Brahmacariyañca sīlañca khantiñcāpi avaṇṇayuṃ. 
 +
 +<span anchor #v.297>297</span>. Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañca yāciya\\
 +Dhammena samodhānetvā1tato yaññamakappayuṃ\\
 +Upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te. 
 +
 +<span anchor #v.298>298</span>. Yathā mātā pitā bhātā aññe vipi ca ñātakā\\
 +Gāvo no paramā mittā yāsu jāyanti osadhā. 
 +
 +<span anchor #v.299>299</span>. Annadā baladā cetā vaṇṇadā sukhadā tathā\\
 +Etamatthamasaṃ ñatvā sāssu gāvo haniṃsu te. 
 +
 +<span anchor #v.300>300</span>. Sukhumālā mahākāyā vaṇṇavanto yasassino\\
 +Brāhmaṇā sehi dhammehi kiccākiccesu ussukā\\
 +Yāva loke avattiṃsu sukhamedhitthayampajā. 
 +
 +<span anchor #v.301>301</span>. Tesaṃ āsi vipallāso disvāna aṇuto aṇuṃ\\
 +Rājino va viyākāraṃ nāriyo samalaṅkatā. 
 +
 +<span anchor #v.302>302</span>. Ethe cājaññasaṃyutte sukate cittasibbane\\
 +Nivesane nivese ca vibhatte bhāgaso mite. 
 +
 +<span anchor #v.303>303</span>. Gomaṇḍalaparibbūḷhaṃ nārīvaragaṇāyutaṃ\\
 +Uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā. 
 +
 +1 Samudānetvā-sī. Mu. 2, Pu. 
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  \\
 +<span anchor #v.304>304</span>. Te tattha mante latthatvā okkākaṃ tadupāgamuṃ pahūtadhanadhaññesi\\
 +<span pts_page #pts.053>[PTS page 053]</span> yajassu bahu te cittaṃ yajassu bahu te dhanaṃ. 
 +
 +<span anchor #v.305>305</span>. Tato ca rājā saññatto brāhmaṇehi rathesabho\\
 +Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ\\
 +Ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ. 
 +
 +<span anchor #v.306>306</span>. Gāvo sayanañca vatthañca nāriyo samalaṅkatā\\
 +Rathe cājaññasaṃyutte sukate cittasibbane. 
 +
 +<span anchor #v.307>307</span>. Nivesanāni rammāni suvibhattāni bhāgaso\\
 +Nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ. 
 +
 +<span anchor #v.308>308</span>. Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ\\
 +Tesaṃ icchāvatiṇṇānaṃ hiyyo taṇhā pavaḍḍhatha\\
 +Te tattha manne ganthetvā okkākaṃ punupāgamuṃ. 
 +
 +<span anchor #v.309>309</span>. Yathā āpo ca paṭhavī hiraññaṃ dhanadhāniyaṃ\\
 +Evaṃ gāvo manussānaṃ parikkhāro so hi pāṇinaṃ\\
 +Yajassu bahu te cittaṃ yajassu bahu te dhanaṃ. 
 +
 +<span anchor #v.310>310</span>. Tato ca rājā saññatto brāhmaṇehi rathesabho\\
 +Nekasatasahassiyo gāvo yaññe1 aghātayī. 
 +
 +<span anchor #v.311>311</span>. Na pādā na visāṇena nāssu hiṃsanti kenaci\\
 +Gāvo eḷasamānā soratā kumbhadūhanā\\
 +Tā visāṇe gahetvāna rājā satthena ghātayī. 
 +
 +<span anchor #v.312>312</span>. Tato <span pts_page #pts.054>[PTS page 054]</span> ca devā pitaro indo asurarakkhasā\\
 +Adhammo iti pakkanduṃ yaṃ satthaṃ nipatī gave. 
 +
 +<span anchor #v.313>313</span>. Tayo rogā pure āsuṃ icchā anasanaṃ jarā\\
 +Pasūnañca samārambhā2 aṭṭhānavutimāgamuṃ. 
 +
 +<span anchor #v.314>314</span>. Eso adhammo daṇḍānaṃ okkanno purāṇo ahu\\
 +Adūsikāyo haññanti dhammā dhaṃsanti yājakā. 
 +
 +1 Aññe-sīmu. 2. \\
 +2 Samārabbhā-sīmu. 
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  \\
 +<span anchor #v.315>315</span>. Evameso aṇudhammo porāṇo viññūgarahīto\\
 +Yattha edisakaṃ passati yājakaṃ garahatī jano. 
 +
 +<span anchor #v.316>316</span>. Evaṃ dhamme viyāpanne vihinnā suddavessikā\\
 +Puthu vihinnā khattiyā patiṃ bhariya 'vamaññatha. 
 +
 +<span anchor #v.317>317</span>. Khattiyā brahmabandhu va ye caññe gottarakkhitā\\
 +Jātivādaṃ niraṃkatvā kāmānaṃ vasamanvagunti. 
 +
 +Evaṃ vutte te brāhmaṇamahāsāḷā bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, <span pts_page #pts.055>[PTS page 055]</span> upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti. 
 +
 +Brāhmaṇadhammikasuttaṃ niṭṭhitaṃ. 
 +
 +2. 8 Dhamma (nāvā) suttaṃ
 +
 +<span anchor #v.318>318</span>. Yasmā bhi dhammaṃ puriso vijaññā\\
 +Indaṃ'ca naṃ devatā pūjayeyya, \\
 +So pūjito tasmiṃ pasannacitto\\
 +Bahussuto pātukaroti dhammaṃ. 
 +
 +<span anchor #v.319>319</span>. Tadaṭṭhikatvāna nisamma dhīro\\
 +Dammānudhammaṃ paṭipajjamāno, \\
 +Viññū vibhāvī nipuṇo ca hoti\\
 +Yo tādisaṃ bhajate appamatto. 
 +
 +<span anchor #v.320>320</span>. Khuddañca bālaṃ upasevamāno\\
 +Anāgatatthañca usūyakañca, \\
 +Idheva dhammaṃ acibhāvayitvā\\
 +Avitiṇṇakaṅkho maraṇaṃ upeti. 
 +
 +1 Nāvāsuttaṃ-pu. Sīmu. 1
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>  \\
 +<span anchor #v.321>321</span>. Yathā naro āpagaṃ otaritvā\\
 +Mahodakaṃ1 salilaṃ sīghasotaṃ, \\
 +So vuyhamāno anusotagāmi\\
 +Kiṃ so pare pakkati tārayetuṃ. 
 +
 +<span anchor #v.322>322</span>. Tathecha dhammaṃ avibhāvayitvā\\
 +Bahussutānaṃ anisāmayattha, \\
 +Sayaṃ ajānaṃ avītiṇṇakaṅkho\\
 +Kiṃ so pare sakkati nijjhāpetuṃ. 
 +
 +<span anchor #v.323>323</span>. Yathāpi <span pts_page #pts.056>[PTS page 056]</span> nāvaṃ daḷhamāruhitvā\\
 +Piyena'rittena samaṅgibhūto, \\
 +So tāraye tattha bahūpi aññe\\
 +Tatrūpāyaññū kusalo mutīmā. 
 +
 +<span anchor #v.324>324</span>. Evampi yo vedagū bhāvitatto\\
 +Bahussuto hoti avedhadhammo, \\
 +So kho pare nijjhapaye pajānaṃ\\
 +Sotāvadhānūpanīsūpanne. 
 +
 +<span anchor #v.325>325</span>. Tasmā bhave sappurisaṃ bhajetha\\
 +Medhāvinañceva bahussutañca, \\
 +Aññāya atthaṃ paṭipajjamāno\\
 +Viññātadhammo so sukhaṃ labhethāti. 
 +
 +Dhamma2suttaṃ niṭṭhitaṃ. 
 +
 +2. 9 Kiṃsīlasuttaṃ
 +
 +<span anchor #v.326>326</span>. Kiṃsīlo kiṃsamācāro kāni kammāni brūbhayaṃ\\
 +Naro sammā niviṭṭhassa uttamatthañca pāpuṇe. 
 +
 +<span anchor #v.327>327</span>. Vuddhāpacāyī anusuyyako siyā\\
 +Kālaññū cassa garunaṃ dassanāya\\
 +Dhammiṃ kathaṃ erayitaṃ khaṇaññū\\
 +Suṇeyya sakkacca subhāsitāni. 
 +
 +1 Mahodikaṃ-sīmu. 1 Saritaṃ-pu. \\
 +2 Nāvā-sīmu. 
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  \\
 +<span anchor #v.328>328</span>. Kālena gacche garunaṃ sakāsaṃ\\
 +Thambhaṃ niraṃkatvā nivātamutti\\
 +Atthaṃ <span pts_page #pts.057>[PTS page 057]</span> dhammaṃ saṃyamaṃ brahmacarīyaṃ\\
 +Anussare ceva samācare va. 
 +
 +<span anchor #v.329>329</span>. Dhammārāmo dhammarato\\
 +Dhamme ṭhito dhammavinicchayaññū, \\
 +No vācare dhammasandosavādaṃ\\
 +Nīyetha tacchehi1 subhāsitehī. 
 +
 +<span anchor #v.330>330</span>. Hassaṃ jappaṃ paridevaṃ padosaṃ\\
 +Māyākataṃ kuhakaṃ giddhimānaṃ, \\
 +Sārambhakakkasakasāva mucchaṃ2\\
 +Hitvā care vītamado ṭhitatto. 
 +
 +<span anchor #v.331>331</span>. Viññātasārāni subhāsitāni\\
 +Sutañca vaññātasamādhisāraṃ, \\
 +Na tassa paññā ca sutañca vaḍḍhati\\
 +Yo sāhaso hoti naro pamatto. 
 +
 +<span anchor #v.332>332</span>. Dhamme ca ye ariyapavedite ratā\\
 +Anuttarā te vacasā manasā kammanā ca\\
 +Te santisoraccasādhisaṇṭhitā\\
 +Sutassa paññāya ca sāramajjhagūti. 
 +
 +Kiṃsīlasuttaṃ niṭṭhitaṃ. 
 +
 +2. 10 Uṭṭhāna suttaṃ
 +
 +<span anchor #v.333>333</span>. Uṭṭhahatha nasīdatha ko attho supitena vo, \\
 +Āturānaṃ bhi kā niddā sallaviddhāna ruppataṃ. 
 +
 +<span anchor #v.334>334</span>. Uṭṭhahatha <span pts_page #pts.058>[PTS page 058]</span> nisīdatha daḷhaṃ sikkhatha santiyā, \\
 +Mā vo pamatte viññāya\\
 +Maccurājā amosayitthavasānuhe. 
 +
 +1 Tacchehi nīyetha-sīmu. 1, Machasaṃ. \\
 +2 Kakkassa-sīmu. 1. Kakkaṃ-sīmu. 2. 
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +<span anchor #v.335>335</span>. Yāya devā manussa ca sitā tiṭṭhanti atthikā, \\
 +Tarathetaṃ'visattikaṃ khaṇo vo1 mā upaccagā;\\
 +Khaṇātītā hi socanti nirayambhi samappitā. 
 +
 +<span anchor #v.336>336</span>. Pamādo rajo pamādo2 pamādānupatitā ajo, \\
 +Appamattena vijjāya abbahe sallamattanoti. 
 +
 +Uṭṭhānasuttaṃ niṭṭhitaṃ. 
 +
 +2. 11 Rāhula suttaṃ
 +
 +<span anchor #v.337>337</span>. Kacci abhiṇhasaṃvāsā nāvajānāsi paṇḍitaṃ\\
 +Ukkādhāro manussānaṃ kacci apacito tayā. 3
 +
 +<span anchor #v.338>338</span>. Nāhaṃ abhiṇhasaṃvāsā avajānāmi paṇḍitaṃ, \\
 +Ukkadhāro manussānaṃ niccaṃ apacito mayā. 
 +
 +<span anchor #v.339>339</span>. Pañcakāmaguṇe hitvā pirūpe manorame, \\
 +Saddhāya gharā nikkhamma dukkhassantakaro bhava. 
 +
 +<span anchor #v.340>340</span>. Vitte bhajassu kalyāṇe pantañca4 sayanāsanaṃ, \\
 +Vicittaṃ appanigghosaṃ mattaññū hohi bhojane. 
 +
 +<span anchor #v.341>341</span>. Cīvare <span pts_page #pts.059>[PTS page 059]</span> piṇḍapāte ca paccaye sayanāsane, \\
 +Etesu taṇhaṃ mā kāsi mā lokaṃ punarāgami. 
 +
 +<span anchor #v.342>342</span>. Saṃvuto pātimokkhasmiṃ indriyesu ca ñcasu, \\
 +Sati kāyagatātyatthu nibbidā bahulo bhava. 
 +
 +1 Ve-sīmu. 1. \\
 +2 Pamādā-sīmu. 1. \\
 +3 Tava-syā. \\
 +4 Patthañca-sīmu. 1. 
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +<span anchor #v.343>343</span>. Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ, \\
 +Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. 
 +
 +<span anchor #v.344>344</span>. Animittañca bhāvehi mānānusayamujjaha, \\
 +Tato mānābhisamayā upasanto carissasīti. 
 +
 +Itthaṃ sudaṃ bhagavā āyasmantaṃ āhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti. 
 +
 +Rāhulasuttaṃ niṭṭhitaṃ. 
 +
 +2. 12 Nigrodhakappa suttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti. 
 +
 +Atha kho āyasmato vaṃgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti. \\
 +Atha kho ayasvā vaṃgīso sāyanhasamayaṃ1 paṭisallāni vuṭṭhito yona bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. <span pts_page #pts.060>[PTS page 060]</span> ekamantaṃ nisinno kho āyasmā vaṃgīfasā bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī: parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti. 
 +
 +Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi: 
 +
 +<span anchor #v.345>345</span>. Pucchāma satthāraṃ anomapaññaṃ\\
 +Diṭṭheva dhamme yo vicikicchāna ṃchettā, \\
 +Aggāḷave kālamakāsi bhikkhu\\
 +Ñāto yasassi abhinabbutatto. 
 +
 +1 Sāyaṇha samayaṃ-sīmu. 1, 2. 
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +<span anchor #v.346>346</span>. Nigrodhakappo iti tassa nāma, \\
 +Tayā kataṃ bhagavā brāhmaṇassa, \\
 +So taṃ namassaṃ acari mutyapekkho\\
 +Āraddhaviriyo daḷhadhammadassī. 
 +
 +<span anchor #v.347>347</span>. Taṃ sāvakaṃ sakka1 mayampi sabbe\\
 +Aññātumicchāma samantacakkhu, \\
 +Samavaṭṭhitā no savaṇāya sotā\\
 +Tvaṃ no satthā tvaṃ anuttarosi. 
 +
 +<span anchor #v.348>348</span>. Chindeva no vicikicchaṃ brūhi metaṃ\\
 +Parinibbutaṃ vedaya bhūripañña, \\
 +Majjheva no bhāsa samantacakkhu\\
 +Sakkova devānaṃ2 sahassanetto. 
 +
 +<span anchor #v.349>349</span>. Yo keci ganthā idha mohamaggā, \\
 +Aññāṇapakkhā vicikicchaṭṭhānā, \\
 +Tathāgataṃ <span pts_page #pts.061>[PTS page 061]</span> patvā na te bhavanti\\
 +Cakkhuṃ hi etaṃ paramaṃ narānaṃ. 
 +
 +<span anchor #v.350>350</span>. No ce hi jātu puriso kilese\\
 +Vāto yathā abbhaghanaṃ vihāne, \\
 +Tamo vassa nivuto sabbaloko\\
 +Na jotimantopi narā tapeyyuṃ. 
 +
 +<span anchor #v.351>351</span>. Dhīrā ca pajjotakarā bhavanti\\
 +Taṃ taṃ ahaṃ dīra tatheva maññe, \\
 +Vipassinaṃ jhanamupāgamamha\\
 +Parisāsu no āvikarohi kappaṃ. 
 +
 +<span anchor #v.352>352</span>. Khippaṃ giraṃ eraya vagguvagguṃ\\
 +Haṃsova paggayha sanikaṃ nikūjaṃ, 3\\
 +Bindussarena suvikappitena\\
 +Sabbeva te ujjugatā suṇoma. 
 +
 +1 Sakya-machasaṃ. \\
 +2 Devāna-machasaṃ. \\
 +3 Saṇiṃ nikuñja-sīmu. 1. Saṇiṃ niku ja-sīmu. 2. 
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +<span anchor #v.353>353</span>. Pahīnajātimaraṇaṃ asesaṃ\\
 +Niggayha dhonaṃ vadessāmi dhammaṃ, \\
 +Na kāmakāro hi puthujjanānaṃ\\
 +Saṅkheyyakārova tathāgatānaṃ. 
 +
 +<span anchor #v.354>354</span>. Sampannaveyyākaraṇaṃ tavedaṃ\\
 +Samujjupaññassa samuggahītaṃ, \\
 +Ayamañjalī pacchimo suppaṇāmito\\
 +Mā mohayī jāna'manomapañña. 
 +
 +<span anchor #v.355>355</span>. Parovaraṃ ariyadhammaṃ viditvā\\
 +Mā mohayī jāna'manomavīra, \\
 +Vāriṃ <span pts_page #pts.062>[PTS page 062]</span> yathā ghammani ghammatatto\\
 +Vācābhikaṅkhāmi sutaṃ pavassa. 1
 +
 +<span anchor #v.356>356</span>. Yadatthikaṃ brahmacariyaṃ acāri2\\
 +Kappāyano kaccissa taṃ amoghaṃ, \\
 +Nibbāyi so ādu upādiseso\\
 +Yathā vimutto ahu naṃ suṇoma. 
 +
 +<span anchor #v.357>357</span>. Acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā)\\
 +Kaṇhassa sotaṃ dīgharattānusayitaṃ, \\
 +Atāri jātimaraṇaṃ asesaṃ\\
 +Iccabravī bhagavā pañcaseṭṭho. 
 +
 +<span anchor #v.358>358</span>. Esa sutvā pasidāmi vaco te isisattama, \\
 +Amoghaṃ kira ve puṭṭhaṃ namaṃ vañcesi brāhmaṇo. 
 +
 +<span anchor #v.359>359</span>. Yathāvādī tathākārī ahu buddhassa sāvako, \\
 +Acchidā maccuno jālaṃ tataṃ māyāvino daḷhaṃ. 
 +
 +<span anchor #v.360>360</span>. Addasa bhagavā ādiṃ upādānassa kappiyo, \\
 +Accagā vata kappāyano maccudheyyaṃ suduttarantī. 
 +
 +Nigrodhakappasuttaṃ niṭṭhitaṃ. 
 +
 +1 Sutassa vassa-pu. \\
 +2 Acari-sīmu 2
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +2. 13 Sammāparibbājanīya suttaṃ
 +
 +<span anchor #v.361>361</span>. Pucchāmi <span pts_page #pts.063>[PTS page 063]</span> muniṃ pahūtapaññaṃ\\
 +Tiṇṇaṃ pāragataṃ parinibbutaṃ ṭhitattaṃ, \\
 +Nikkhamma gharā panujja kāme\\
 +Kathaṃ bhikkhu sammā so loke paribbajeyya. 
 +
 +<span anchor #v.362>362</span>. Yassa maṅgalā samūhatā (iti bhagavā)\\
 +Uppātasupinā ca lakkhaṇā ca, \\
 +So maṅgaladosavippahīno bhikkhu\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.363>363</span>. Rāgaṃ vinayetha mānusesu\\
 +Dibbesu kāmesu vāpi bhikkhu, \\
 +Atikkamma bhavaṃ samecca dhammaṃ\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.364>364</span>. Vipiṭṭhi katvāna pesunāni\\
 +Kodhaṃ kadariyaṃ jaheyya bhikkhu, \\
 +Anurodhavirodhavippahīno\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.365>365</span>. Hitvāna piyañca appiyañca\\
 +Anupādāya anissito kuhiñci, \\
 +Saṃyojaniyehi vippamutto\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.366>366</span>. Na so upadhīsu sārameti\\
 +Adānesu vineyya chandarāgaṃ, \\
 +So anissito anaññaneyyo\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.367>367</span>. Vacasā <span pts_page #pts.064>[PTS page 064]</span> manasā ca kammanā ca\\
 +Aviruddho samma viditvā dhammaṃ, \\
 +Nibbānapadābhipatthayāno\\
 +Sammā so loke paribbajeyya. 
 +
 +1 Mahāsamayasuttantipi-pu. 
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +<span anchor #v.368>368</span>. Yo vandati maṃ1 na uṇṇameyya\\
 +Akkūṭṭhopi na sandhiyetha bhikkhu, \\
 +Laddhā parabhojanaṃ na majje, \\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.369>369</span>. Lobhañca bhavañca vippahāya\\
 +Virato chedanabandhanāto bhikkhū, \\
 +So tiṇṇakathaṃkatho visallo\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.370>370</span>. Sāruppamattano viditvā\\
 +Na ca bhikkhu biṃseyya kañci loke, \\
 +Yathā tathiyaṃ viditvā dhammaṃ\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.371>371</span>. Yassānusayā na santi keci\\
 +Mūlā akusalā samūhatā se, \\
 +So nirāsayo anāsayāno\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.372>372</span>. Āsavakhīṇo <span pts_page #pts.065>[PTS page 065]</span> pahīnamāno\\
 +Sabbaṃ rāgapathaṃ upātivatto, \\
 +Anto parinibbuto ṭhitatto\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.373>373</span>. Saddho sutavā niyāmadassī\\
 +Vaggagatesu na vaggasāri dhīro, \\
 +Lobhaṃ dosaṃ vineyya paṭighaṃ\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.374>374</span>. Saṃsuddhajino vivattacchaddo\\
 +Dhammesu vasī pāragū anejo, \\
 +Saṅkhāranirodhañāṇakusalo\\
 +Sammā so loke paribbajeyya. 
 +
 +1 Maṃ (ti)-sīmu. 1, 2. 
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  \\
 +<span anchor #v.375>375</span>. Atītesu anāgatesu cāpi\\
 +Kappātīto aticca suddhipañño, \\
 +Sabbāyatanehi vippamutto\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.376>376</span>. Aññāya padaṃ samecca chammaṃ\\
 +Vivaṭaṃ disvāna pahānamāsavānaṃ, \\
 +Sabbūpadhinaṃ parikkhayāno\\
 +Sammā so loke paribbajeyya. 
 +
 +<span anchor #v.377>377</span>. Addhā hi bhagavā tatheva etaṃ\\
 +Yo so evaṃ vihiri danto bhikkhū, \\
 +Sabbasaṃyojaniye1 <span pts_page #pts.066>[PTS page 066]</span> ca vīticatto\\
 +Sammā so loke paribbajeyyā'ti. 
 +
 +Sammāparibbājaniyasuttaṃ niṭṭhitaṃ. 
 +
 +1. 14 Dhammika suttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakesatehi saddhiṃ yena bhagavā tesupasaṅkami, upasaṅgamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno dho dhammiko upāsako bhagamantaṃ gāthāya ajjhabhāsi. 
 +
 +<span anchor #v.378>378</span>. Pucchāmi taṃ gotama bhuripañña\\
 +Kathaṃkaro sāvako sādhu hoti, \\
 +Yo vā agārā anagārameti\\
 +Agārino vā panupāsakāse. 
 +
 +<span anchor #v.379>379</span>. Tuvaṃ hi lokassa sadevakassa\\
 +Gatiṃ pajānāsi parāyanañca, \\
 +Na cattha tulyo nipuṇatthadassī\\
 +Tuvaṃ hi buddhaṃ pavaraṃ vadanti. 
 +
 +1 Sabbasaṃyojanayoga-(machasaṃ). 
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  \\
 +<span anchor #v.380>380</span>. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ\\
 +Pakāsesi satte anukampamāno, \\
 +Vivattacchaddosi samantacakkhu\\
 +Virocasī vimalo sabbaloke. 
 +
 +<span anchor #v.381>381</span>. Āgañchi <span pts_page #pts.067>[PTS page 067]</span> te santike nāgarājā\\
 +Erāvaṇo nāma jinoti sutvā, \\
 +So pi tayā mantayitvā ajjhagamā\\
 +Ādhūti sutvāna patītarūpo. 
 +
 +<span anchor #v.382>382</span>. Rājāpi taṃ vessavaṇo kuvero\\
 +Upeti dhammaṃ paripucchamāno, \\
 +Tassāpi tvaṃ pucchito brūsi dhīra\\
 +So cāpi sutvāna patītarūpo. 
 +
 +<span anchor #v.383>383</span>. Yo keci me titthiyā vādasīlā\\
 +Ājīvakā vā yadi vā kigaṇṭhā, \\
 +Paññāya taṃ nātitaranti sabbe\\
 +Ṭhito vajantaṃ viya sīghagāmiṃ. 
 +
 +<span anchor #v.384>384</span>. Yo keci me brāhmaṇā vādasīlā\\
 +Vuddhā cāpi brāhmaṇā santi keci, \\
 +Sabbe tayi atthabaddhā bhavanti\\
 +Ye cāpi caññe vādino maññamānā. 
 +
 +<span anchor #v.385>385</span>. Ayaṃ hi dhammo nipuṇo sukho ca\\
 +Yoyaṃ tayā bhagavā suppavutto, \\
 +Tameva sabbe1 sussūsamānā\\
 +Taṃ no vada pucchito buddhaseṭṭha. 
 +
 +<span anchor #v.386>386</span>. Sabbepi me bhikkhavo sannisinnā\\
 +Upāsakā cāpi tatheva sotuṃ, \\
 +Suṇantu dhammaṃ vimalenānubuddhaṃ\\
 +Subhāsitaṃ vāsavasseva devā. 
 +
 +<span anchor #v.387>387</span>. Suṇātha me bhikkhavo sācayāmi vo\\
 +Dhammaṃ dhutaṃ tañca dharātha sabbe, \\
 +Iriyāpathaṃ <span pts_page #pts.068>[PTS page 068]</span> pabbajitānulomikaṃ\\
 +Sevetha naṃ atthadassī mutīmā. 
 +
 +1 Sabbe mayaṃ-syā. 
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  \\
 +<span anchor #v.388>388</span>. Na ve vikāle vicareyya bhikkhu\\
 +Gāmañca1 piṇḍāya careyya kāle, \\
 +Akālacāriṃ hi sajanti saṃgā\\
 +Tasmā vikāle na caranti buddhā. 
 +
 +<span anchor #v.389>389</span>. Rūpā ca saddā ca rasā ca gandhā\\
 +Phassā ca ye sammadayanti satte, \\
 +Etesu dhammesu vineyya ndandaṃ\\
 +Kālena so pavise pātarāsaṃ. 
 +
 +<span anchor #v.390>390</span>. Piṇḍañca bhikkhu samayena laddhā\\
 +Eko paṭikkamma raho nisīde, \\
 +Ajjhattacintī na mano bahiddhā\\
 +Nicchāraye saṅgahi tattabhāvo. 
 +
 +<span anchor #v.391>391</span>. Sace pi so sallape sāvakena\\
 +Aññena vā kenaci bhikkhunā vā, \\
 +Dhammaṃ paṇītaṃ tamudāhareyya\\
 +Na pesunaṃ nopi parūpavādaṃ. 
 +
 +<span anchor #v.392>392</span>. Vādaṃ hi eke paṭiseniyanti\\
 +Na te pasaṃsāma parittapaññe, \\
 +Tato tato ne pasajanti saṅgā\\
 +Cittaṃ hi te tattha gamenti dūre. 
 +
 +<span anchor #v.393>393</span>. Paṇḍaṃ vihāraṃ sayanāsanañca\\
 +Āpañca ṅghāṭirajūpavāhanaṃ, \\
 +Sutvāna dhammaṃ sugatena desitaṃ\\
 +Saṅkhāya seve varapaññasāvako. 
 +
 +<span anchor #v.394>394</span>. Tasvā hi paṇḍe sayanāsane ca\\
 +Āpe ca saṃghāṭirajūpavāhane, \\
 +Etesu <span pts_page #pts.069>[PTS page 069]</span> dhammesu anūpajitto\\
 +Bhikkhū yathā pokkhare vāribindū. 
 +
 +1 Gāme ca-machasaṃ. 
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  \\
 +<span anchor #v.395>395</span>. Gahaṭṭhavattaṃ pana vo vadāmi\\
 +Yathākaro sāvako sādhu hoti, \\
 +Nahesa1 labbhā sapariggahena\\
 +Phassetuṃ so kevalo bhikkhu dhammo. 
 +
 +<span anchor #v.396>396</span>. Pāṇaṃ na hāne na ca ghātayeyya\\
 +Na vānujaññā hanataṃ paresaṃ, \\
 +Sabbesu bhūtesu nidhāya daṇḍaṃ\\
 +Ye thāvarā ye va tasā santi2 loke. 
 +
 +<span anchor #v.397>397</span>. Tato adinnaṃ parivajjayeyya\\
 +Kiñci kvacī sāvako bujjhavāso, \\
 +Na hāraye harataṃ nānujaññā\\
 +Sabbaṃ adinnaṃ parivajjayeyya. 
 +
 +<span anchor #v.398>398</span>. Abrahmacariyaṃ parivajjayeyya\\
 +Aṅgārakāsuṃ jalitaṃ va viññū, \\
 +Asambhuṇanto pana brahmacariyaṃ\\
 +Parassa dāraṃ nātikkameyya. 
 +
 +<span anchor #v.399>399</span>. Sahaggato vā ḍarisaggato vā\\
 +Ekassa ceko na musā bhaṇeyya, \\
 +Na bhāṇaye bhaṇataṃ nānujaññā\\
 +Sabbaṃ abhūtaṃ parivajjayeyya. 
 +
 +<span anchor #v.400>400</span>. Majjañca pānaṃ na samācareyya\\
 +Dhammaṃ imaṃ rocaye yo gahaṭṭho, \\
 +Na pāyaye pibataṃ nānujaññā\\
 +Ummādanantaṃ iti naṃ viditvā. 
 +
 +<span anchor #v.401>401</span>. Madā hi pāpāni karontī bālā\\
 +Karonti caññepi jane pamatte, \\
 +Etaṃ <span pts_page #pts.070>[PTS page 070]</span> apuññāyatanaṃ vivajjaye\\
 +Ummādanaṃ mohanaṃ bālakantaṃ. 
 +
 +1 Na heso-sīmu. 1, 2. \\
 +2 Tasanti-mu. 
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  \\
 +<span anchor #v.402>402</span>. Pāṇaṃ na hāne na cadinnamādiye\\
 +Musā na bhāse na ca majjapo siyā, \\
 +Abrahmacariyā virameyya methunā\\
 +Rattiṃ na bhuñjeyya vikālabhojanaṃ. 
 +
 +<span anchor #v.403>403</span>. Mālaṃ na dhāre na ca gandhamācare\\
 +Mañce chamāyaṃ va sayetha santhate, \\
 +Etaṃ hi aṭṭhaṅgikamāhu posathaṃ\\
 +Buddhena dukkhantagunā pakāsitaṃ. 
 +
 +<span anchor #v.404>404</span>. Tato ca pakkhassupavassuposathaṃ\\
 +Cātuddasīṃ pañcadasiñca aṭṭhamiṃ, \\
 +Pāṭihāriyapakkhañca pasannamānaso\\
 +Aṭṭhaṅgupetaṃ susamattarūpaṃ. 
 +
 +<span anchor #v.405>405</span>. Tato ca pāto upavutthuposatho\\
 +Annena pānena ca bhikkhū saṅghaṃ, \\
 +Pasanna citto anumodamāno\\
 +Yathārahaṃ saṃvibhajetha viññū. 
 +
 +<span anchor #v.406>406</span>. Dhammena mātā pitaro bhareyya\\
 +Payojaye dhammikaṃ so vaṇijjaṃ, \\
 +Etaṃ gihī vattayaṃ appamatto1\\
 +Sayaṃ pabhe nāma upeti deveti. 
 +
 +Dhammika suttaṃ niṭṭhitaṃ. 
 +
 +Cullavaggo dutiyo. 
 +
 +Tassuddānaṃ: <span pts_page #pts.071>[PTS page 071]</span> \\
 +Ratanaṃ āmagandhañca hiriṃ maṅgalamuttamaṃ, \\
 +Sūcilomo kapilaṃca puna brāhmaṇadhammikaṃ. \\
 +Dhammasuttaṃ kiṃsīlaṃ uṭṭhānaṃ atha rāhulo, \\
 +Kappo ca paribbājañca dhammiko ca punāparaṃ, \\
 +Cuddasetāni suttāni cullavaggoti vuccati. 
 +
 +1 Vattayamappamatto-machasaṃ. 
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  \\
 +3. Mahāvaggo
 +
 +3. 1 Pabbajjā suttaṃ
 +
 +<span anchor #v.407>407</span>. Pabbajjaṃ <span pts_page #pts.072>[PTS page 072]</span> kittayissāmi yathā pabbaji cakkhumā, \\
 +Yatha vīmaṃsamāno so pabbajjaṃ samarocayi. 
 +
 +<span anchor #v.408>408</span>. Sambādho'yaṃ gharāvāso rajassāyatanaṃ iti, \\
 +Abbhokāso va pabbajjā iti disvāna pabbaji. 
 +
 +<span anchor #v.409>409</span>. Pabbajitvāna kāyena pāpaṃ kammaṃ vivajjayi, \\
 +Vacīduccaritaṃ hitvā ājīvaṃ parisodhayi. 
 +
 +<span anchor #v.410>410</span>. Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ, \\
 +Piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo. 
 +
 +<span anchor #v.411>411</span>. Tamaddasā bimbisāro pāsādasmiṃ patiṭṭhito, \\
 +Disvā lakkhaṇa sampannaṃ imamatthaṃ abhāsatha. 
 +
 +<span anchor #v.412>412</span>. Imaṃ bhonto nisāmetha abhirūpo brahā suci, \\
 +Caraṇena ceva sampanno yugamannaṃ ca pekkhati. 
 +
 +<span anchor #v.413>413</span>. Okkhittacakkhu satimā nāyaṃ nīcā kulāmiva, \\
 +Rājadūtā vidhāvantu kuhiṃ bhikkhu gamissati. 
 +
 +<span anchor #v.414>414</span>. Te pesitā rājadūtā piṭṭhito anubandhisuṃ, \\
 +Kuhiṃ gamissatī bhikkhu kattha vāso bhavissati. 
 +
 +<span anchor #v.415>415</span>. Samadānaṃ caramāno guttadvāro susaṃvuto, \\
 +Khippaṃ pattaṃ apūresi sampajāno patissato. 
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  \\
 +<span anchor #v.416>416</span>. Piṇḍacāraṃ <span pts_page #pts.073>[PTS page 073]</span> caritvāna1 nikkhamma nagarā muni, \\
 +Paṇḍavaṃ abhihāresi ettha vāso bhavissati. 
 +
 +<span anchor #v.417>417</span>. Disvāna vāsūpagataṃ tato2 dūtā upāvisuṃ, \\
 +Ekova dūto2 āgantivā rājino paṭivedayi. 
 +
 +<span anchor #v.418>418</span>. Esa bhikkhu māhārāja paṇḍavassa purakkhato, \\
 +Nisinno vyagghrasabhova sīhova girigabbhare. 
 +
 +<span anchor #v.419>419</span>. Sutvāna dūtavacanaṃ bhaddayānena khattiyo, \\
 +Taramānarūpo niyyāsī yena paṇḍavapabbato. 
 +
 +<span anchor #v.420>420</span>. Sayānabhūmiṃ yāyitvā yānā orūyha khattiyo, \\
 +Pattiko upasaṅkamma āsajja taṃ upāvisi. 
 +
 +<span anchor #v.421>421</span>. Nisajja rājā sammodi kathaṃ sārāṇīyaṃ tato, \\
 +Kathaṃ so vītisāretvā imamatthaṃ abhāsatha. 
 +
 +<span anchor #v.422>422</span>. Yuvā ca daharo cāsi paṭhamuppatito susu, \\
 +Vaṇṇārohena sampanno jātimā viya khattiyo. 
 +
 +<span anchor #v.423>423</span>. Sohayanto aṇīkaggaṃ nāgasaṃghapurakkhato, \\
 +Dadāmi bhoge bhuñjassu jātiṃ vakkhāhi pucchito. 
 +
 +<span anchor #v.424>424</span>. Ujuṃ jānapado rājā himavantassa passato, \\
 +Dhanaviriyena sampanno kosalesu4 niketino. 
 +
 +<span anchor #v.425>425</span>. Ādiccā <span pts_page #pts.074>[PTS page 074]</span> nāma gottena sākiyā nāma jātiyā, \\
 +Tamhā kulā pabbajitomhi rāja na kāme abhipatthayaṃ. 
 +
 +<span anchor #v.426>426</span>. Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato, \\
 +Padhānāya gamissāmi ettha me rajjatī5 manoti. 
 +
 +Pabbajjāsuttaṃ niṭṭhitaṃ. 
 +
 +1 Sapiṇaḍacāraṃ caritvā-mu. 1. \\
 +2 Tayo-mu. 2. \\
 +3 Tesu ekova-mu. 2. \\
 +4 Kosalassa-syā. \\
 +5 Rañjito-mu, 1, rañjati-mu. 2. 
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  \\
 +3. 2 Padhāna suttaṃ
 +
 +<span anchor #v.427>427</span>. Taṃ maṃ padhānapahitattaṃ nadiṃ nerañjaraṃ pati, \\
 +Viparakkamma jhāyantaṃ yogakkhemassa pattiyā. 
 +
 +<span anchor #v.428>428</span>. Namucī karuṇaṃ vācaṃ bhāsamāno upāgamī, \\
 +Kiso tvamasi dubbaṇṇo santi ko maraṇaṃ tava. 
 +
 +<span anchor #v.429>429</span>. Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ, \\
 +Jīva ho1 jīvitaṃ seyyo jīvaṃ puññāni kāhasi. 
 +
 +<span anchor #v.430>430</span>. Carato <span pts_page #pts.075>[PTS page 075]</span> va te brahmacariyaṃ aggihuttañca juhano, \\
 +Pahūtaṃ cīyate puññaṃ kimpadhānena kāhasi. 
 +
 +<span anchor #v.431>431</span>. Duggo maggo padhānāya dukkaro durabhisambhavo, \\
 +Imā gāthā bhaṇaṃ māro aṭṭhā buddhassa santike. 
 +
 +<span anchor #v.432>432</span>. Taṃ tathāvādīnaṃ māraṃ bhagavā etadabravī, \\
 +Pamattabandhu pāpima yenatthena idhāgato. 
 +
 +<span anchor #v.433>433</span>. Aṇumattenapi puññena attho mayhaṃ na vijjati, \\
 +Yesaṃ ca attho puññānaṃ te māro vattumarahati. 
 +
 +<span anchor #v.434>434</span>. Atthi saddhā tathā viriyaṃ paññā ca mama vijjati, \\
 +Evaṃ maṃ pahitattamipi kiṃ jīva mama pucchasi. 
 +
 +<span anchor #v.435>435</span>. Nadīnampi sotāni ayaṃ vāto visosaye, \\
 +Kiñca me pahitattassa lohitaṃ nūpasussaye. 
 +
 +<span anchor #v.436>436</span>. Lohite sussamānamhi pittaṃ semhañca sussati, \\
 +Maṃsesu khīyamānesu bhayyo cittaṃ pasīdati, \\
 +Bhiyyo sati ca paññā ca samādhi mama tiṭṭhati. 
 +
 +1 Jīvambho-mu. 1
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +<span anchor #v.437>437</span>. Tassa mevaṃ viharato pattassuttamavedanaṃ, \\
 +Kāme nāpekkhate cittaṃ passa sattassa suddhataṃ, 
 +
 +<span anchor #v.438>438</span>. Kāmā <span pts_page #pts.076>[PTS page 076]</span> te paṭhamā senā dutiyā arati vuccati, \\
 +Tatiyā khuppipāsā te catutthi taṇhā pavuccati. 
 +
 +<span anchor #v.439>439</span>. Pañcamī thīnamiddhaṃ te chaṭṭhā bhīru pavuccati, \\
 +Attamī vicikicchā te makkho thambho te aṭṭhamī. 1
 +
 +<span anchor #v.440>440</span>. Lābho siloko sakkāro micchā saddho ca yo yaso, \\
 +Yo cattānaṃ samukkaṃse pare ca avajānati. 
 +
 +<span anchor #v.441>441</span>. Esā namuci te senā kaṇhassābhippahāriṇī, \\
 +Na taṃ asūro jināti jetvā ca labhate sukhaṃ. 
 +
 +<span anchor #v.442>442</span>. Esa muñjaṃ parihare dhīratthu mama jīvitaṃ, \\
 +Saṅgāme me mataṃ seyyo yañce jīve parājito. 
 +
 +<span anchor #v.443>443</span>. Pagāḷhā ettha2 na dissanti eke samaṇabrāhmaṇā. \\
 +Tañca maggaṃ na jānanti yena gacchanti subbatā. 
 +
 +<span anchor #v.444>444</span>. Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhiniṃ, \\
 +Yuddhāya paccuggacchāmi mā maṃ ṭhānā acāvayi. 
 +
 +<span anchor #v.445>445</span>. Yantetaṃ nappasahati senaṃ loko sadevako, \\
 +Tante <span pts_page #pts.077>[PTS page 077]</span> paññāya gacchāmi amaṃ pattaṃva asmanā. 
 +
 +<span anchor #v.446>446</span>. Vasiṃ karitvā saṃkappaṃ satiñca suppatiṭṭhitaṃ, \\
 +Raṭṭhā raṭṭhaṃ vicarissaṃ3 sāvake vinayaṃ puthu. 
 +
 +<span anchor #v.447>447</span>. Te appamattā pahitattā mama sāsanakārakā, \\
 +Akāmassa te gamissanti yattha gantvāna socare. 
 +
 +1 Aṭṭhamo-mu. 1. \\
 +2 Pagāḷebhattha-mu. 2\\
 +3 Vicarissaṃ-mu. 2. 
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  \\
 +<span anchor #v.448>448</span>. Sattavassāni bhagavantaṃ anubandhiṃ padā padaṃ, \\
 +Otāraṃ nādhigacchissaṃ sambuddhassa satīmato. 
 +
 +<span anchor #v.449>449</span>. Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā, \\
 +Apettha mudu vindema api assādanā siyā. 
 +
 +<span anchor #v.450>450</span>. Aladdhā tattha assādaṃ vāyasetto apakkami, \\
 +Kākova selaṃ āsajja nibbijjāpema gotamaṃ. 
 +
 +<span anchor #v.451>451</span>. Tassa <span pts_page #pts.078>[PTS page 078]</span> sokaparetassa vīṇā kacchā abhassatha, \\
 +Tato so dummano yakkho tatthevantaradhāyathāti. 
 +
 +Padhānasuttaṃ niṭṭhitaṃ. 
 +
 +3. 3 Subhāsita suttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane -pe- bhagavā etadavoca: catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ, katamehi catūhi: idha bhikkhave bhikkhu subhāsitaṃ yeva bhāsati no dubbhāsitaṃ dhammaṃ yeva bhāsati no adhammaṃ, piyaṃ yeva bhāsati no appiyaṃ, sacca yeva bhāsati no alikaṃ. Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā, anavajjā ca ananuvajjā ca vaññūnanti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.452>452</span>. Subhāsitaṃ uttamamāhu santo\\
 +Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ, \\
 +Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ\\
 +Saccaṃ bhaṇe nālikaṃ taṃ catutthanti. 
 +
 +Atha <span pts_page #pts.079>[PTS page 079]</span> kho āyasmā vaṃgīso upaṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ bhagavāti. \\
 +Paṭibhātu taṃ vaṃgīsā'ti bhagavā avoca. Atha kho āyasmā vaṃgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi. 
 +
 +<span anchor #v.453>453</span>. Tameya bhāsaṃ bhāseyya yāyattātaṃ na tāpaye, \\
 +Pareca na vihiṃsye sā ve vācā subhāsita. 
 +
 +<span anchor #v.454>454</span>. Piyavācameva bhāseyya yā vācā patinanditā, \\
 +Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. 
 +
 +<span anchor #v.455>455</span>. Saccaṃ ve amatā vācā asa dhammo sanantano, \\
 +Saveca atthe ca dhamme ca āhu santo patiṭṭhitā. 
 +
 +<span anchor #v.456>456</span>. Yaṃ buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā, \\
 +Dukkhassantakiriyāya sā ve vācānamuttamāti. 
 +
 +Subhāsitasuttaṃ niṭṭhitaṃ. 
 +
 +3. 4 Sundarikabhāradvāja suttaṃ
 +
 +Evaṃ me sutaṃ: ekaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ suhati, aggihuttaṃ paricarati, atha kho sundarikabhāradvājo brāhmaṇo aggiṃ suhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā amannā catuddisā anuvilokesi ko nu kho imaṃ havyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo brāhmaṇo <span pts_page #pts.080>[PTS page 080]</span> bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍalaṃ gahetvā yena bhagavā tenupasaṅkami. \\
 +<span bjt_page #bjt.134>[BJT page 134]</span>  \\
 +Atha kho bhagavā sundarika bhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari, atha kho sundarikabhāradvājo brāhmaṇo "muṇḍo ayaṃ bhavaṃ muṇḍako ayaṃ bhavanti" tato va puna nivattitukāmo ahosi, atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi. \\
 +Muṇḍāpi bhi idhekacce brāhmaṇā bhavanti yannūnāhaṃ upasaṅkamitvā jātiṃ puccheyyanti, atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅgami, upasaṅkamitvā bhagavantaṃ etadavoca kijacco bhavanti, atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi. 
 +
 +<span anchor #v.457>457</span>. Na brāhmaṇo no'mhi na rājaputto\\
 +Na vessāyano uda koci no'mhi, \\
 +Gottaṃ pariññāya puthujjanānaṃ\\
 +Akiñcano manta carāmi loke. 
 +
 +<span anchor #v.458>458</span>. Saṅghāṭivāsī agaho carāmi\\
 +Nivuttakeso abhinibbuto, \\
 +Alippamāno idha mānavehi\\
 +Akallaṃ maṃ brāhmaṇa pucchasi gottapañahaṃ. 
 +
 +<span anchor #v.459>459</span>. Pucchanti <span pts_page #pts.081>[PTS page 081]</span> ve bho brāhmaṇā brāhmaṇehi\\
 +Saha brāhmaṇo no bhavanti brāhmaṇo, \\
 +Ve tvaṃ brūsi mañca brūsi abrāhmaṇantaṃ\\
 +Sācittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ. 
 +
 +<span anchor #v.460>460</span>. Kiṃ nissitā isayo manujā khattiyā brāhmaṇā\\
 +Devatānaṃ yaññamakappayiṃsu puthu idha loke, \\
 +Yadantagu vedagu yañña kāle, \\
 +Yassāhutiṃ tassijjheti brūmi. 
 +
 +<span anchor #v.461>461</span>. Addhā hi tassa hutamijjhe (iti brāhmaṇo)\\
 +Yaṃ tādisaṃ vedaguṃ addasāmi, \\
 +Tumhādisānaṃ hi adassanena\\
 +Añño jano bhuñjati puraḷāsaṃ. 
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>  \\
 +<span anchor #v.462>462</span>. Tasmātiha tvaṃ brāhmaṇa atthena\\
 +Atthiko upasaṅgamma puccha, \\
 +Antaṃ vidhūmaṃ anighaṃ nirāsaṃ\\
 +Appevidha abhivinde sumedhaṃ. 
 +
 +<span anchor #v.463>463</span>. Yaññe ratāhaṃ bho gotama\\
 +Yaññaṃ yaṭṭhu kāmo\\
 +Nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ\\
 +Yattha <span pts_page #pts.082>[PTS page 082]</span> hutaṃ ijjhe brūhi metaṃ. 
 +
 +<span anchor #v.464>464</span>. Tena hi tvaṃ brāhmaṇa odahassu sotaṃ\\
 +Dhammaṃ te desissāmi, 
 +
 +<span anchor #v.465>465</span>. Mā jātiṃ pucchi caraṇañca puccha\\
 +Kaṭṭhā have jāyati jātavedo, \\
 +Nīcā kulīnopi munī dhitimā\\
 +Ājāniyo hoti hirīnisedho. 
 +
 +<span anchor #v.466>466</span>. Saccena dantā damasā upeto\\
 +Vedattagū vusitabrahmacariyo, \\
 +Kālena tamhi havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho1 yajetha. 
 +
 +<span anchor #v.468>468</span>. Ye vītarāgā susamāhitindriyā\\
 +Cando'va rāhuggahaṇā pamuttā, \\
 +Kālena tesu havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.469>469</span>. Asajjamānā vicaranti loke\\
 +Sadā satā hitvā mamāyitāni, \\
 +Kālena tesu havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +1 Paññapekkho-machasaṃ. 
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  \\
 +<span anchor #v.470>470</span>. Ye kāme hitvā abhibhuyyacāri\\
 +Yo vedi jātimaraṇassa antaṃ, \\
 +Parinibbuto <span pts_page #pts.083>[PTS page 083]</span> udakarahadova sīto\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span anchor #v.471>471</span>. Samo samehi visamehi dūre\\
 +Tathāgato hoti anantapañño, \\
 +Anūpajitto idha vā huraṃ vā\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span anchor #v.472>472</span>. Yamhi na māhā vasatī na māno\\
 +Yo vītalobho amamo nirāso, \\
 +Anuṇṇa kodho abhinibbutatto\\
 +Yo brāhmaṇo sokamalaṃ abhāsi\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span anchor #v.473>473</span>. Nivesanaṃ yo manaso ahāsi\\
 +Pariggahā yassa na santi kevi, \\
 +Anupādiyāno idha vā huraṃ vā\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span anchor #v.474>474</span>. Samāhito yo udatāri oghaṃ\\
 +Dhammaṃ caññādi paramāya diṭṭhiyā, \\
 +Khīṇāsavo antimadehadhārī\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span anchor #v.475>475</span>. Bhavāsavā yassa vacīkharā ca\\
 +Vidhupitā atthagatā na santi, \\
 +Sa vedagu sabbadhi vippamutto\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span anchor #v.476>476</span>. Saṅgātigo yassa na santi saṅgā\\
 +So mānasattesu amānasatto\\
 +Dukkhaṃ <span pts_page #pts.084>[PTS page 084]</span> pariññāya sakhettavatthuṃ\\
 +Tathāgato arahati pūraḷāsaṃ. 
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  \\
 +<span anchor #v.477>477</span>. Āsaṃ anissāya vivekadassī\\
 +Paravediyaṃ diṭṭhimupātivatto, \\
 +Ārammaṇā yassa na santi keci\\
 +Tathāgato arahati puraḷāsaṃ. 
 +
 +<span anchor #v.478>478</span>. Parovarā yassa samecca dhammā\\
 +Vidhupitā atthagatā na santi, \\
 +Santo upādānakhaye vimutto\\
 +Tathāgato arahati puraḷāsaṃ. 
 +
 +<span anchor #v.479>479</span>. Saṃyojanaṃ jātikhayanatadassī\\
 +Yopānudi rāgapathaṃ asesaṃ, \\
 +Suddho niddoso vimalo akāco1-\\
 +Tathāgato arahati puraḷāsaṃ. 
 +
 +<span anchor #v.480>480</span>. Yo attanāntānaṃ nānupassati\\
 +Samāhito ujajugato ṭhitatto, \\
 +Sa ve anojo akhilo akaṅkho\\
 +Tathāgato arahati puraḷāsaṃ. 
 +
 +<span anchor #v.481>481</span>. Mohantarā yassa na santi keci\\
 +Sabbesu dhammesu ca ñāṇadassī, sarīrañca antimaṃ dhāreti\\
 +Patto ca sambodhimanuttaraṃ sivaṃ\\
 +Ettāvatā yakkhassa suddhi\\
 +Tathāgato arahati puraḷāsaṃ. 
 +
 +<span anchor #v.482>482</span>. Hutaṃ <span pts_page #pts.085>[PTS page 085]</span> mayahaṃ hutamatthu saccaṃ\\
 +Yaṃ tādisaṃ vedagunaṃ alatthaṃ, \\
 +Brahmā hi sakkhi patigaṇhātu me bhagavā\\
 +Bhuñajatu me bhagavā puraḷāsaṃ. 
 +
 +1. Akāmo - musyā. 
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>  \\
 +<span anchor #v.483>483</span>. Gāthābhigitaṃ me abhojaneyyaṃ\\
 +Sampassataṃ brahmaṇa nesa dhammo, \\
 +Gāthābhigitaṃ panudanti buddhā\\
 +Dhamme sati brāhmaṇa vuttiresā. 
 +
 +<span anchor #v.484>484</span>. Aññena ca kevalinaṃ mahesiṃ\\
 +Khiṇāsavaṃ kukkuccavupasantaṃ, \\
 +Annena pānena upaṭṭhāhassu\\
 +Khettaṃ hi taṃ puññapekhassa hoti. 
 +
 +<span anchor #v.485>485</span>. Sādhāhaṃ bhagavā tathā vijaññaṃ\\
 +Yo dakkhiṇaṃ bhuñejayya mādisassa, \\
 +Yaṃ yaññakāle pariyosamāno\\
 +Pappuyya tava sāsanaṃ. 
 +
 +<span anchor #v.486>486</span>. Sārambā yassa vigatā cittaṃ yassa anāvilaṃ, \\
 +Vippamutto ca kāmehi thinaṃ yassa panuditaṃ. 
 +
 +<span anchor #v.487>487</span>. Simantānaṃ vitoraṃ jātimaraṇakovidaṃ, \\
 +Muniṃ moneyyasampannaṃ tādisaṃ yaññamāgataṃ
 +
 +<span anchor #v.488>488</span>. Bhukuṭiṃ vinayitvāna pañajalikā namassatha, \\
 +Pujetha annapānena evaṃ ijhanti dakkhiṇā. \\
 +<span anchor #v.489>489</span>. Buddho <span pts_page #pts.086>[PTS page 086]</span> bhavaṃ arahati puraḷāsaṃ\\
 +Puññakkhettamanuttaraṃ, \\
 +Āyāgo sabbalokassa\\
 +Bhoto dinnaṃ mahapphalānti. 
 +
 +Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkekhayya, andhakāre vā tela pajjotaṃ dhareyya cakkhumanto rūpāni dakkhinti, evamevaṃ bhotā gotamena anekapariyāyevana dhammo pakāsito esāhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmidhammañca bhikkhusaṅghañca labheyyāhaṃbhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti, alattha kho sundarikabhāradvājo buhmaṇo bhagavato santika pabbajjaṃ alattha upasampadaṃ, dacirūpasampanno kho panāyasmā bhāradvājo eko cupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasse ca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. 
 +
 +Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho panāyasmā bhāradvājo arahattaṃ ahositi. 
 +
 +Sundarikabhāradvājasuttaṃ niṭṭhitaṃ
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  \\
 +3-5 Māḷasuttaṃ\\
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhaguṭe pabbate. Atha kho māgho māṇavo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1- vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisanno kho māgho māṇavo bhagavantaṃ <span pts_page #pts.087>[PTS page 087]</span> etadavoca: 
 +
 +Ahaṃ hi bho gotama, dāyako dānapati vadaññu yācayogo dhammena bhoge pariyosāmi, dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekasasāpi dadāmi davinnampi dadāmi tiṇṇampi dadāmi catunnampi dadāmi pañcannampi dadāmi chattampi dadāmi sattannampi dadāmi aṭṭhannampi dadāmi vanannampi dadāmi dasannampi dadāmi visāyapi dadāmi tiṃsāyapi dadāmi cattārisāyapi dadāmi paññāsāyapi dadāmi satassapi dadāmibhiyyopi dadāmi. Kaccāhaṃ gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti, 
 +
 +Tagagha tvaṃ māṇava, evaṃ dadanto evaṃ yajanno pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekasasāpi dadāmi davinnampi dadāmi tiṇṇampi dadāmi catunnampi dadāmi pañcannampi dadāmi chattampi dadāmi sattannampi dadāmi aṭṭhannampi dadāmi vanannampi dadāmi dasannampi dadāmi visāyapi dadāmi tiṃsāyapi dadāmi cattārisāyapi dadāmi paññāsāyapi dadāmi satassapi dadāmibhiyyopi dadāmi. Kaccāhaṃ gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti, 
 +
 +Atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi. 
 +
 +<span anchor #v.490>490</span>. Pucchāmabhaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo)\\
 +Kāsāyavāsiṃ agihaṃ2- carannaṃ \\
 +Yo yācayogo dānapati gahaṭṭo, \\
 +Dadaṃ <span pts_page #pts.088>[PTS page 088]</span> paresaṃ idha annapānaṃ\\
 +Kattha hutaṃ yajamānassa sujjhe. 
 +
 +<span anchor #v.491>491</span>. Yo yācayogodānapati gahaṭṭho (māghāti bhagavā)\\
 +Puññatthiko yajati puññapekho\\
 +Dadaṃ paresaṃ idha annapānaṃ\\
 +Ārādhaye dakkhiṇeyye hi tādi. 
 +
 +1. Sāraṇiyaṃ - machasaṃ, mu2 2. Agahaṃ - mu2
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  \\
 +<span anchor #v.492>492</span>. Yo yācayogodānapati gahaṭṭho (iti māgho māṇavo)\\
 +Puññatthiko yajati puññapekho\\
 +Dadaṃ paresaṃ idha annapānaṃ\\
 +Akkhāhi me bhagavā dakkhiṇeyye. 
 +
 +<span anchor #v.493>493</span>. Yo ce asintā vicaranti loke\\
 +Akiñcanā kevalino yatattā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.494>494</span>. Ye sabbaṃsayojanabandhanacchidā \\
 +Dannā vimutatā anīghā nirāsā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.495>495</span>. Ye sabbasaṃyojanavippamuttā\\
 +Dantā vimuttā anīghā nirāsā\\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.496>496</span>. Rāgañca dosañca pahāya mohaṃ\\
 +Khiṇāsavā vusitabrahmacariyā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.497>497</span>. Yesu na māyā vasati na māno\\
 +Ye <span pts_page #pts.089>[PTS page 089]</span> vitalobhā amamā nirasā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.498>498</span>. Ye ve na taṇhāsu upātipannā\\
 +Vitareyya oghaṃ amamā caranti. \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.499>499</span>. Yesaṃ taṇhā natthi kuhiñci loke\\
 +Bhavābhavāya idha vā huraṃ vā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  \\
 +<span anchor #v.500>500</span>. Ye kāme hitvā agihā1- caranti\\
 +Susaññatattā tasaraṃva ujjuṃ\\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.501>501</span>. Ye vitarāgā susamābhitindriyā\\
 +Candeva rāhuggahaṇā pamuttā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.502>502</span>. Samitāvino citarāgā akopā\\
 +Yesaṃ gati natthi idha vippahāya, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.503>503</span>. Jahitvā jātimaraṇaṃ asesaṃ\\
 +Kathaṃkathaṃ sabbamupātivattā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.504>504</span>. Ye attadipā civaranti loke\\
 +Akiñcanā sabbadhi vippamuttā, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.505>505</span>. Ye hettha jānanti yathā yathā idaṃ\\
 +Ayamantimā natthi punabbhavoti, \\
 +Kālena tesaṃ havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +<span anchor #v.506>506</span>. Yo <span pts_page #pts.090>[PTS page 090]</span> vedagu jhānarato satimā\\
 +Sambodhipatto saraṇaṃ bahunnaṃ, \\
 +Kālena tamhi havyaṃ pavecche\\
 +Yo brāhmaṇo puññapekho yajetha. 
 +
 +1. Agahā - mu2
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  \\
 +<span anchor #v.507>507</span>. Addhā amoghā mama pucchānā ahu (iti māghomāṇāvo)\\
 +Akkhāsi me bhagavā dakkhiṇeyye, \\
 +Tvaṃ hettha jānāsi yathā tathā idaṃ\\
 +Tathā hi te vidito esa dhammo. 
 +
 +<span anchor #v.508>508</span>. Yo yācayogo dānapati gahaṭṭho\\
 +Puññatthiko yajati puññapekho, \\
 +Dadaṃ paresaṃ idha annapānaṃ\\
 +Akkhāhi me bhagavā yaññasampadaṃ. 
 +
 +<span anchor #v.509>509</span>. Yajassu yajamāno māghāti (bhagavā)\\
 +Sabbattha ca vippasādehi cittaṃ, \\
 +Ārammaṇaṃ yajamānassa yaññaṃ\\
 +Ettha patiṭṭāya jahāti dosaṃ. 
 +
 +<span anchor #v.510>510</span>. So vitarāgo pavineyya dosaṃ\\
 +Mettaṃ citataṃ bhāvayaṃ appamāṇaṃ1, \\
 +Rattindivaṃ satataṃ appamatto\\
 +Sabbādisā erate appamaññaṃ. 
 +
 +<span anchor #v.511>511</span>. Kosujjhati muccati khajjhati ca\\
 +Kenattanā gacchati brahmalokaṃ, \\
 +Ajānato me muni brūhi puṭṭho\\
 +Bhagavā hi me sakkhi brahmajja diṭṭho\\
 +Tuvaṃ <span pts_page #pts.091>[PTS page 091]</span> hi no brahmasamoti saccaṃ\\
 +Kathaṃ upapajjati brahmalokaṃ jutimā. 
 +
 +<span anchor #v.512>512</span>. Yo yajati tividhaṃ puññasampadaṃ (māghāti bhagavā)\\
 +Ārādhaye dakkhiṇe yyeti tadā, \\
 +Evaṃ yajitvā sammā yāvayogo\\
 +Upapajjati brahmalokanti brūmi. \\
 +Evaṃ vutte māgho māṇavo bhagavantaṃ etadavoca: abhikkantaṃ bho goma seyyathāpibho gotama, kikkujjitaṃ vā ukkujjeya, paṭicchannaṃ vā vivareyya, muḷhassavā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintiti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gatanti. 
 +
 +Māghasuttaṃ niṭṭhitaṃ. 
 +
 +1. Bhāvayamapapamānaṃ - machasaṃ
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  \\
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā udadiṭṭhā honti, yo te sabhiya samano vā brāhmaṇo vā ime pañeha puṭṭho vyākaroti, tassa santike brahmacariyaṃ careyyāsiti. 
 +
 +Atha kho sabhiyo paribbajāko tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā <span pts_page #pts.092>[PTS page 092]</span> bahujanassa, yeyyathidaṃ: purāṇo kassapo1- makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Te upasaṅkamitvā te pañeha pucchati, te sabhiyena paribbajakena pañeha puṭṭhā na sampāyanti. Asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca sabhiyaññeva paribbājakaṃ paṭipucchanti. Atha kho sabhiyassa paribbājakassa etadahosi: ye kho te honto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ. Purāṇo kassapo makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Te mayā pañeha puṭṭhā na sampāyanti asampāyanatā kopañca dosañca appaccayañca pātukāronti, api ca mamaññevettha paṭipucchanti, yannunāhaṃ hināyāvattitvā kāme paribhuñejayyanti. 
 +
 +Atha kho sabhiyassa paribbājakassa etadahosi: ayampi samaṇo gotamo saṅghi ceva gaṇi ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammāto bahujanassa, yannunāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañeha puccheyyanti. 
 +
 +1. Puraṇakassapo - mu a. 
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  \\
 +Atha kho sabhiyo paribbajākassā etadahosi: yepi kho te bhanto samaṇabrāhmaṇā jiṇaṇā vuddhā mahallakā addhagatā vayo anuppattā therā rattaññu cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, yeyyathidaṃ: purāṇo kassapo makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Tepi mayā pañeha puṭṭho na sampāyanti. Asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca maññevettha paṭipucchanti. Kaṃ pana me samaṇo gotamo ime pañeha puṭṭho vyākarisa sati, samaṇo hi gotamo daharo ceva va jātiyā navo ca pabbajāyāti: atha kho sabhiyassa paribbājakassa etadahosi: samaṇo kho daharonti na paribhotabbo daharopi vesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yannunāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañeha puccheyyanti. 
 +
 +Atha kho sabhiyo paribbājako yena rājāhaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupaṅkami, upasaṅkamitvā bhagavatā saddhiṃ samemādi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sabhiyo paribabājako bhagavantaṃ gāthāya ajjhāhi: 
 +
 +<span anchor #v.513>513</span>. Kaṅkhi vecikicchi āgamaṃ (iti sabhiyo)\\
 +Pañeha pucchituṃ abhikaṅkhamāno, \\
 +Tesantakaro bhavāhi pañeha me puṭṭho\\
 +Anupubbaṃ anudhammaṃ vyākarohi me. 
 +
 +<span anchor #v.514>514</span>. Durato āgato si sabhiyā (ti bhagavā)\\
 +Pañeha pucchituṃ abhikaṅkhamāno, \\
 +Tesantakaro bhavāhami puṭṭho\\
 +Anupubbaṃ anudhammaṃ vyākarohi te. 
 +
 +<span anchor #v.515>515</span>. Puccha maṃ sabhiya pañhaṃ yaṃ kiñci manasicchasi, \\
 +Tassatasseva pañahassa ahaṃ antaṃ karomi te'tī
 +
 +Atha kho sabhiyassa paribbājakassa etadahosi, acchariyaṃ vata bho abbhutaṃ vata bho yaṃvatāhaṃ aññesu samaṇabrāhmaṇesu okāsakammamattampi nālatthaṃ, taṃ me idaṃ samaṇenagotamena okāsakammaṃ katanti attamano pamodito udaggo pitisomanassajāto bhagavantaṃ pañhaṃ pucchi: 
 +
 +1. Sāraṇiṃ - machasaṃ mu. 2
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  \\
 +<span anchor #v.516>516</span>. Kiṃ pattinamāhu bhikkhunaṃ (iti sabhiyo)\\
 +Sorataṃ kena kathañca dannamāhu, \\
 +Buddhoti kathaṃ pacuccati\\
 +Puṭṭho me bhagavā vyākarohi1-
 +
 +<span anchor #v.517>517</span>. Pajjena <span pts_page #pts.095>[PTS page 095]</span> katena antanā (sabhiyāti bhagavā) parinibbānagato vitiṇaṇakaṅkho, vibhavañca bhavañca vipappahāya\\
 +Vusitavā khiṇapunabbhavo sa bhikkhu. 
 +
 +<span anchor #v.518>518</span>. Sabbattha upekkhako2- satimā\\
 +Na so hiṃsati kañci sabbaloke, \\
 +Tiṇṇo samaṇo anāvilo\\
 +Ussadāyassa na santi sorato so. 
 +
 +<span anchor #v.519>519</span>. Yassindriyāni bhāvitāni\\
 +Ajjhantaṃ bahiddhā ca sabbaloke, \\
 +Nibbijjha3- imaṃ parañca lokaṃ\\
 +Kālaṃ kaṅkhati bhāvito sa danto. 
 +
 +<span anchor #v.520>520</span>. Kappāni viceyya kevalāni\\
 +Saṃsāraṃ ubhayaṃ cutupapātaṃ, \\
 +Vigatarajamanaṅgaṇaṃ visuddhaṃ\\
 +Pattaṃ jātikkhaya tamāhu buddhanti. 
 +
 +Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi: 
 +
 +<span anchor #v.521>521</span>. Kiṃ pattinamāhu brāhmaṇaṃ (iti sabhiyo)\\
 +Samaṇaṃ kena kathañca nahātakoti, \\
 +Nāgāti <span pts_page #pts.096>[PTS page 096]</span> kathaṃ pacuccati\\
 +Puṭṭho me bhagavā vyākarohi. 
 +
 +1. Byākarohi - machasaṃ 2. Upekhako - mu 2 3. Nibabijaja mu 1
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  \\
 +<span anchor #v.522>522</span>. Bāhitvā sabbapāpāni (sabhiyāti bhagavā)\\
 +Vimalo sādhu samāhito ṭhitatto, \\
 +Saṃsāramaticca kevali so\\
 +Asito tādi pacuccate brāhmā. 
 +
 +<span anchor #v.523>523</span>. Samitāvi pahāya puññapāpaṃ\\
 +Virajo ñatvā imaṃ parañca lokaṃ, \\
 +Jātimaraṇaṃ upātivatto\\
 +Samaṇo tādi pacuccate tathattā. 
 +
 +<span anchor #v.524>524</span>. Ninhāya1- sabbapāpakāni\\
 +Ajjhattaṃ bahiddhā ca sabbaloke, \\
 +Dvemanussesu kappiyesu\\
 +Kappaṃ neti tamāhu nahātakoti. 
 +
 +<span anchor #v.525>525</span>. Āguṃ na karoti kiñci loke\\
 +Sabbasaṃyoge visajja bandhanāni;\\
 +Sabbattha na sajjati vimutto\\
 +Nāgo tadi pacuccate2- tathattāti. 
 +
 +Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi: 
 +
 +<span anchor #v.526>526</span>. Kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo)\\
 +Kusalaṃ kena kathañca paṇḍitoti, \\
 +Muni <span pts_page #pts.097>[PTS page 097]</span> nāma kathaṃ pavuccati\\
 +Puṭṭho me bhagavā vyākarohi. 
 +
 +<span anchor #v.527>527</span>. Khettāni viveyya kevalāni (sabhiyāti bhagavā)\\
 +Dibbaṃ mānusakañca brahmakhettaṃ, \\
 +Sabbakhettamulabandhanā pamutto\\
 +Khettajino tadi pavuccate tathattā. 
 +
 +<span anchor #v.528>528</span>. Kosāni viveyya kevalāni\\
 +Dibbaṃ mānusakañca brahmakosaṃ, \\
 +Sabbakosamulabandhanā pamutto\\
 +Kusalo tādi pavuccate tathattā. 
 +
 +1. Ninnahāya mu, 1 2. Pavuccati - mu 1, 2
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>  \\
 +<span anchor #v.529>529</span>. Tadubhayāni viveyya paṇḍarāni\\
 +Ajjhattaṃ bahiddhā ca sudadhipañño, \\
 +Kaṇhaṃ sukkamupātivatto\\
 +Paṇḍito tādi pavuccate tathattā. 
 +
 +<span anchor #v.530>530</span>. Asatañca satañca ñatvā dhammaṃ\\
 +Ajjhattaṃ bahiddhā ca sabbaloke, \\
 +Devamananussehi pujaniyo\\
 +Saṅgaṃ jālamaticca1- so muniti. 
 +
 +Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi: 
 +
 +<span anchor #v.531>531</span>. Kiṃ <span pts_page #pts.098>[PTS page 098]</span> pattinamāhu vedaguṃ (iti sabhiyo)\\
 +Anuviditaṃ kena kathañca viriyavāti, \\
 +Ājāniyo kitti nāma hoti\\
 +Puṭṭho me bhagavā vyākarohi. 
 +
 +<span anchor #v.532>532</span>. Vedāni viceyya kevalāni (sabhiyāti bhagavā)\\
 +Samaṇānaṃ yānidhatthi2- brāhmaṇānaṃ, \\
 +Sabba vedanāsu vitarāgo\\
 +Sabbaṃ veda maticca vedagu so. 
 +
 +<span anchor #v.533>533</span>. Anuvicca papañcanāmarūpaṃ\\
 +Ajjhattaṃ bahiddhā ca rogamulaṃ, \\
 +Sabbarogamulabandhanā pamutto\\
 +Anuvidito tādi pavuccate tathattā
 +
 +<span anchor #v.534>534</span>. Virato idha sabbapāpakehi\\
 +Nirayadukkhamaticca viriyavā so, \\
 +So viriyavā padhānavā\\
 +Dhiro tādi pavuccate tathattā. 
 +
 +<span anchor #v.535>535</span>. Yassasasu lutāni bandhanāni\\
 +Ajjhattaṃ bahiddhā ca saṅgamulaṃ, \\
 +Sabbasaṅgamulabandhanā pamutto\\
 +Ājāniyo tādi pavuccate tathattā'ti. 
 +
 +1. Saṅgachālamaticca - mu 2 2. Yāni patthi - mu
 +
 +<span bjt_page #bjt.162>[BJT page 162]</span>  \\
 +Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi: 
 +
 +<span anchor #v.536>536</span>. Kiṃ pantinamāhu sottiyaṃ (iti sabhiyo)\\
 +Ariyaṃ <span pts_page #pts.099>[PTS page 099]</span> kena kathañca caraṇavāti, \\
 +Paribbājako nitti nāma hoti\\
 +Puṭṭho me bhagavā vyākarohi. 
 +
 +<span anchor #v.537>537</span>. Sutvā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā)\\
 +Sāvajjānavajjaṃ yadatthi kiñci, \\
 +Abhibhuṃ akathaṃkathiṃ vimuttaṃ\\
 +Anighaṃ sabbadhimāhu sottiyoti. 
 +
 +<span anchor #v.538>538</span>. Chetvā āsavāni ālayāni\\
 +Vidvā sota upeti gabbhaseyyaṃ\\
 +Saññaṃ tividhaṃ panujja saṅkaṃ\\
 +Kappaṃ neti tamāhu ariyoti. 
 +
 +<span anchor #v.539>539</span>. Yo idha caraṇesu pantipanto\\
 +Kusalo sabbadā ājāni dhammaṃ, \\
 +Sabbattha na sajjati vimutto1-\\
 +Paṭighā yassana santi caraṇavā so. 
 +
 +<span anchor #v.540>540</span>. Dukkhavepakkaṃ yadatthi kammaṃ\\
 +Uddhamadho tiriyañcāpi majjhe, \\
 +Paribbājayitvā pariññacārī\\
 +Māyaṃ mānamathopi lobhakodhaṃ\\
 +Pariyantamakāsi nāmarūpaṃ\\
 +Taṃ paribbājakamāhu pattipattanti. 
 +
 +Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto <span pts_page #pts.100>[PTS page 100]</span> uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tena ñajaliṃ pāṇāmetvā bhagavantaṃ samamukhā sāruppāhi gāthāhi abhitthavi: 
 +
 +1. Vimuttacitetā - machasaṃ
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>  \\
 +<span anchor #v.541>541</span>. Yāni ca tīṇi yāni ca saṭṭhi\\
 +Samaṇappavāda sitāni bhuripañña, \\
 +Saññakkharasaññanissitāni\\
 +Osaraṇāni vineyya oghantamagā. 
 +
 +<span anchor #v.542>542</span>. Antagu'si pāragu dukkhassa\\
 +Arahāsi sammāsambuddho khiṇāsavaṃ taṃ maññe, \\
 +Jutimā mutimā pahutapañño\\
 +Dukkhassantakara atāresi maṃ. 
 +
 +<span anchor #v.543>543</span>. Yaṃ me kaṃkhitamaññāsi\\
 +Vicikicchā maṃ tārayī namo te\\
 +Muni monapathesu pattipatta\\
 +Akhilaādiccabandhu soratosi. 
 +
 +<span anchor #v.544>544</span>. Yā <span pts_page #pts.101>[PTS page 101]</span> me kaṅkhā pure āsi taṃ me vyākāsi cakkhumā, \\
 +Adadhā munisi sambuddho natthi nivaraṇā tava. 
 +
 +<span anchor #v.545>545</span>. Upāyāsā ca te sabbe viddhastā vinalikatā, \\
 +Sitibhuto damappatto dhitimā saccanikkamo. 
 +
 +<span anchor #v.546>546</span>. Tassa te nāga nāgassa mahāvīrassa bhāsato, \\
 +Sabbe devānumodanti ubho nāradapabbatā. 
 +
 +<span anchor #v.547>547</span>. Namo te purisājañña nāmo te purisuttama, \\
 +Sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo. 
 +
 +<span anchor #v.548>548</span>. Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhu muni, \\
 +Tuvaṃ anusaye chetvā tiṇeṇā tāresi'maṃ pajaṃ. 
 +
 +<span anchor #v.549>549</span>. Upadhi te samatikkantā āsavā te padāḷitā, \\
 +Sihosi anupādāno pabhinabhayabheravo. 
 +
 +<span anchor #v.550>550</span>. Puṇḍarikaṃ yathā vaggu toye na upalippati, \\
 +Evaṃ puññe ca pāpe ca ubhaye tvaṃ na lippasi, \\
 +Pāde vīra pasārehi sabhiyo vandati satthuno'ti. 
 +
 +<span bjt_page #bjt.166>[BJT page 166]</span>  \\
 +Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkekhayya, andhakāre vā tela pajjotaṃ dhareyya cakkhumanto rūpāni dakkhinti, evamevaṃ bhotā gotamena anekapariyāyevana dhammo pakāsito esāhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca labheyyāhaṃ bhāneta, bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti, <span pts_page #pts.102>[PTS page 102]</span> \\
 +Yo kho sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhu pabbājenti upasampādenti bhikkhu bhāvāya, apica mettha puggalavemattatā viditāti. 
 +
 +Sace bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajajaṃ ākaṅkhantā upasampadaṃ catutāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhupabbājenatti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āradadhacittā bhikkhu pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho sabhiyo paribbājako bhagavato santake pabbajjaṃ alattha upasampadaṃ, dacirūpasampanno kho panāyasmā bhāradvājo eko cupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasse ca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. 
 +
 +Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho panāyasmā sabhiyo arahattaṃ ahositi. 
 +
 +Sabhiyasuttaṃ niṭṭhitaṃ. 
 +
 +3-7 Sela suttaṃ\\
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi <span pts_page #pts.103>[PTS page 103]</span> yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari, assosi kho keṇiyo jaṭilo samaṇo khulu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo nitti saddo abbhuggato "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahamakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamunassaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇa majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇaṇaṃ pariyuddhaṃ brahmacariyaṃ pakāseti, sādhu kho pana tathārūpānaṃ arahataṃ dasasnaṃ hoti'ti. 
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  \\
 +Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodiniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttepesi sampahasesi. 
 +
 +Atha kho keṇiyā jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃsaddhiṃ bhikkhusaṅghenāti, evaṃ vutto bhagavā keṇiyaṃ jaṭilaṃ etadavoca: mahā keṇiya, bhikkhusaṅgho <span pts_page #pts.104>[PTS page 104]</span> aḍḍhateḷasāni bhikkhusatāni, tvañca kho brāhmaṇesu abhippasannoti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti, tutiyampi kho keṇiyo jaṭilaṃ etadavoca mahā keṇiya, bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca kho brāhmaṇesu abhippasannoti, tutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti, bhikkhusaṅghenāti, 
 +
 +Adhivāsesi bhagavā tuṇahibhāvena. 
 +
 +Atha kho keṇiyo jaṭilo bhagavantaṃ adhivāsanaṃ viditvā uṭṭhāyasā yena sako assame tenupasaṅkami, upasaṅkamitvā mittā macce ñātisālohite āmantesi: suṇantu me bhavanetā mittā macacā ñātisālohitā samaṇo me gotamo nimantito svātanāyabhattaṃ sadadhiṃ bhikkhusaṅghena yena me kāyaveyyāvaṭikaṃ kareyyāthiti. 
 +
 +Evaṃ hoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanānani khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanti dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamālaṃ paṭiyādeti. 
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>  \\
 +Tena kho pana samayena solo brāhmaṇo āpaṇe paṭivasati tiṇaṇaṃ <span pts_page #pts.105>[PTS page 105]</span> vedānaṃ pāragu sanighaṇaṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tīṇi māṇavakasatāni matte vāceti, tena kho samayena keṇiye jaṭile selo brāhmaṇo abhippasanno hoti
 +
 +Atha kho solā brāhmaṇo tihi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkammāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Addasā kho solo brāhmaṇo keṇiyasmiṃ jaṭile appekacce uddhanānani khaṇante, appekacce kaṭṭhāni phālenti, appekacce bhājanti dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamālaṃ paṭiyādentaṃ disvā keṇiyaṃ jaṭilaṃ etadavoca: 
 +
 +Kinnu bhoto keṇiyassa āvāho vā bhavissati, vihāho vā bhavissati, mahāyañño vā pacucapaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantino svātanāya saddhiṃ balakāyenāti. 
 +
 +Na me sela, āvāho bhavissati, napi vihābho bhavissati napi rājā māgadho seniyeba bimbisāronimatti tosmātanāyasaddhiṃ balakāyena, api ca kho me mahāyañe ñā paccupaṭṭhito atithi. Samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ <span pts_page #pts.106>[PTS page 106]</span> gotamaṃ evaṃ kalyāṇo nitti saddo abbhuggato "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti so me nimattito svātanāya saddhiṃ bhikkhusaṅghenāti. 
 +
 +Buddhoti kho bho keṇiya, vadesi? Buddhoti bho sela, madāmi, buddhoti bho keṇiya, vadesi? Buddhoti bho sela vadāmiti. 
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>  \\
 +Atha kho selassa brahmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho'ti. Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahāpurisalakkhanāni yi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthācariyappatto santaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ, parosahassaṃ kho panassa puttā bhavatti surā viraṅgarūpāparasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho panāgārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loka vivattacchaddo. 
 +
 +Kahaṃ pana bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammā sammuddho'ti. 
 +
 +Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca: yenesā <span pts_page #pts.107>[PTS page 107]</span> bho sela nilavanarājiti, 
 +
 +Atha kho selo brāhmaṇo tihi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkakami, atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā honto āgacchantu pāde padaṃ nikkhipantā, durāsadā hi te bhagavanto sīhāva ekavarā, yadā vāhaṃ bhonto, samaṇena gotamena saddhiṃ manteyyaṃ mā me bhonto, antarantarā kathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentuti. 
 +
 +Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhanāni samannesi2, addasā kho solo brāhmaṇo bhagavato kāye dvattiṃsa mahāpuraghalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati, kosohite ca catthaguyhe pahutajivhatāya ca, 
 +
 +1. Sāraṇiyaṃ - machasaṃ, mu -2 2. Samamanenasi - machasaṃ, mu2, 
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  \\
 +Atha kho bhagavato etadahosi: passati kho me ayaṃ selo brāhmaṇo dvittiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati, kosohite ca catthaguyhe pahutajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ catthaguyhaṃ, <span pts_page #pts.108>[PTS page 108]</span> atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇaṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi laḷāṭamaṇḍalaṃ jivhāya chadesi. 
 +
 +Atha kho selassa brahmaṇassa etahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi no ca kho naṃ jānāmi buddho vā no vā, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ hāsamānānaṃ, ye te bhavanti arahanto sammāsambuddho te sakevaṇṇe bhaññamāne attānaṃ pātukarontiti, yannunāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyanti, atha kho sele brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi. 
 +
 +<span anchor #v.551>551</span>. Paripuṇṇakāyo suruci sujāto cārudasasano, \\
 +Suvaṇṇavaṇṇosi1- bhagavā susukkadāṭhosi viriyavā. 
 +
 +<span anchor #v.552>552</span>. Narassa hi sujātassa ye bhavanti viyañajanā\\
 +Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. 
 +
 +<span anchor #v.553>553</span>. Pasannanetto sumukho brahā uju patāpavā, \\
 +Majjhe samaṇasaṅghassa ādicco'va virocasi. 
 +
 +<span anchor #v.554>554</span>. Kalyāṇadassano bhikkhu kañcanasannibhattaco, \\
 +Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino. 
 +
 +1. Suvaṇaṇavaṇeṇati - sīmu 2
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  \\
 +<span anchor #v.555>555</span>. Rājā arahasi bhavituṃ cakkavatti rathesabho, \\
 +Cāturanto vijitāvi jambusaṇḍassa issaro. 
 +
 +<span anchor #v.556>556</span>. Khattiyā <span pts_page #pts.109>[PTS page 109]</span> bhojarājāno anuyuttā bhavatti te, \\
 +Rājābhirājā manujindo rajjaṃ kārehi gotama. 
 +
 +<span anchor #v.557>557</span>. Rājāhamasmi1- sela (iti bhagavā ) dhammarājā anuttaro, \\
 +Dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ
 +
 +<span anchor #v.558>558</span>. Sambuddho paṭijānāsi (i tiselo brāhmaṇo) dhammarājā\\
 +Dhammena cakkaṃ vattemi ita bhāsasi gotama
 +
 +<span anchor #v.559>559</span>. Konu senāpita bhoto sāvako satthudanthayo, \\
 +Ko te imaṃ anuvatteti dhammacakkaṃ pavattitaṃ
 +
 +<span anchor #v.560>560</span>. Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkaṃ anuttaraṃ, \\
 +Sāriputto anuvatteti anujāto tathāgataṃ
 +
 +<span anchor #v.561>561</span>. Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ, \\
 +Pahātabbaṃ pahinaṃ me tasmā buddhosmi brāhmaṇa
 +
 +<span anchor #v.562>562</span>. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa, \\
 +Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. 
 +
 +<span anchor #v.563>563</span>. Yesaṃ <span pts_page #pts.110>[PTS page 110]</span> vo dullabho loke pātubhāvo abhiṇahaso, \\
 +So'haṃ brāhmaṇa sambudedhā sallakatto anuttaro
 +
 +<span anchor #v.564>564</span>. Brahmabhuto atitulo mārasenappamaddano, \\
 +Sabbāmitte vasikatvā modāmi akutohayo. 
 +
 +<span anchor #v.565>565</span>. Imaṃ bhonto nisāmetha yathā bhāsati cakkhumā, \\
 +Sallakatto mahāvīro siho va nadati vane
 +
 +1. Rājāhamasmiṃ - simu 2
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  \\
 +<span anchor #v.566>566</span>. Brahmabhūtaṃ atitulaṃ mārayenappamaddanaṃ, \\
 +Ko disvā nappasideyya api kaṇhābhijātiko. 
 +
 +<span anchor #v.567>567</span>. Yo maṃ icchati anthetu yo vā nicchati gacchatu, \\
 +Idhāhaṃ pabbajissāmi varapaññassa santike
 +
 +<span anchor #v.568>568</span>. Etañce ruccati bhoto sammāsambuddhasāsanaṃ, \\
 +Mayampi pabbajissāma varapaññassa santike. 
 +
 +<span anchor #v.569>569</span>. Brāhmaṇā tisatā ime yāvanti pañajalikatā, \\
 +Buhmacariyaṃ carissāma bhagavā tava santike. 
 +
 +<span anchor #v.570>570</span>. Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakalikaṃ, \\
 +Yatthu amoghā pabbajjā appamattassa sikkhatoti. 
 +
 +Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā attiyā accayena sake assame paṇitaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato <span pts_page #pts.111>[PTS page 111]</span> kālaṃ ārocāpasi, kālo bho gotama niṭṭhitaṃ bhattanti. 
 +
 +Atha kho bhagavā pubbanahasamayaṃ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ paṇitena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāmiṃ onitapattapāṇiṃ aññataraṃ nicaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kheṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi. 
 +
 +<span anchor #v.571>571</span>. Aggihuttamukhā yaññā sāvitti chandaso mukhaṃ, \\
 +Rājā mukhaṃ manussānaṃ nadinaṃ sāgaro mukhaṃ. 
 +
 +<span anchor #v.572>572</span>. Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ, \\
 +Puññaṃ ākaṅkhamānānaṃ saṅgho ce yajataṃ mukhatti. 
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  \\
 +Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo pasariso eko vupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasseva yassatthāya <span pts_page #pts.112>[PTS page 112]</span> kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhava dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 
 +
 +Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthāntāyāti. Abbhaññāsi aññataro ca kho panāyasmā selo sapariyo arahataṃ ahosi. 
 +
 +Atha kho āyasmā selo sapariyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tena ñajaliṃ papaṇāmetvā bhagavantaṃ gāthāhi ajjhabhāsi. 
 +
 +<span anchor #v.573>573</span>. Yaṃ taṃ saraṇamāgamma ito aṭṭhami cakkhuma, \\
 +Sattarattena bhagavā dantambha tava sāsane. 
 +
 +<span anchor #v.574>574</span>. Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhābhu muni, \\
 +Tuvaṃ anusaye chetvā tiṇṇo tāresi'maṃ pajaṃ
 +
 +<span anchor #v.575>575</span>. Upadhi samatikkantā āsavā te padālitā, \\
 +Sihosi anupādāno pahiṇahayabheravo. 
 +
 +<span anchor #v.576>576</span>. Bhikkhavo tisatā ime tiṭṭhanti pañajalikatā, \\
 +Pāde cira pasārehi nāgā candantu satthunoti. \\
 +Selasuttaṃ niṭṭhitaṃ \\
 +<span bjt_page #bjt.182>[BJT page 182]</span>  \\
 +<span anchor #v.587>587</span>. Nahi runtena sokena santiṃ pappoti cetaso, \\
 +Bhiyasasuppajjate dukkhaṃ sarīraṃ upabhaññati. 
 +
 +<span anchor #v.588>588</span>. Kiso <span pts_page #pts.114>[PTS page 114]</span> vicaṇṇo bhavati bhiṃsamattānamattatā, \\
 +Na tena petā pāpenti niratthā paridevatā. 
 +
 +<span anchor #v.589>589</span>. Sokamappajahaṃ janatu bhiyeyā dukkhaṃ nigacchati, \\
 +Anutthunanto kālakataṃ sokassa vasamanthagu. 
 +
 +<span anchor #v.590>590</span>. Aññepi passa gamine yathākammupage nare, \\
 +Maccuno vasamāgamma phandante vidha pāṇino. 
 +
 +<span anchor #v.591>591</span>. Yena yena hi maññanti tato taṃ hoti aññathā, \\
 +Etādiso vinābhāvo passa lokassa pariyāyaṃ. 
 +
 +<span anchor #v.592>592</span>. Api ce vassasataṃ jive bhiyo vā pana mānavo, \\
 +Ñātisaṅghā vinā hoti jānāti idha jīvitaṃ. 
 +
 +<span anchor #v.593>593</span>. Tasmā arahato sutvā vineyya paridevitataṃ1, \\
 +Pe taṃ kālekataṃ disvā na so labbhā mayā iti. 
 +
 +<span anchor #v.594>594</span>. Yathā saraṇamādintaṃ vārinā parinibbuto, \\
 +Evampi dhīro sappañño paṇḍito kusalo naro\\
 +Khippamuppatitaṃ sokaṃ vāto tulaṃva ḍaṃsaye. 
 +
 +<span anchor #v.595>595</span>. Paridevaṃ pajappañca domanassañca attano, \\
 +Attano sukhamesāno abbahe sallamattano. 
 +
 +<span anchor #v.596>596</span>. Abbuḷhasallo asito santiṃ pappuyya cetaso, \\
 +Sabbasokaṃ atikkanto asoko hoti nibbutoti. \\
 +Sallasuttaṃ niṭṭhitaṃ
 +
 +1. Paridevinaṃ - mu 2
 +
 +<span bjt_page #bjt.186>[BJT page 186]</span>  \\
 +3-8 Sallasuttaṃ\\
 +<span anchor #v.577>577</span>. Animittamanaññātaṃ maccānaṃ idha jīvitaṃ, \\
 +Kasirañca parittañca tañca dukkhena saññātaṃ. 
 +
 +<span anchor #v.578>578</span>. Nahi <span pts_page #pts.113>[PTS page 113]</span> so upakkamo atthi yena jātā na miyare, \\
 +Jarampi patvā maraṇaṃ evaṃdhammā hi pāṇino. 
 +
 +<span anchor #v.579>579</span>. Phalānamiva pakka naṃ pāto patanato bhayaṃ, \\
 +Evaṃ jātānamaccānaṃ niccaṃ maraṇato bhayaṃ. 
 +
 +<span anchor #v.580>580</span>. Yathāpi kumbhakārassa katā mattikabhājanā, \\
 +Sabbe bhedanapariyantā1- evaṃ maccāna jīvitaṃ
 +
 +<span anchor #v.581>581</span>. Daharā ca mahantā ca ye bālā ye ca paṇḍitā, \\
 +Sabbe maccuvasaṃ yanti sabbe maccuparāyanā. 
 +
 +<span anchor #v.582>582</span>. Tesaṃ maccuparetānaṃ gacchataṃ paralokato, \\
 +Na pitā tāyate puttaṃ ñāti vā pana ñātake. 
 +
 +<span anchor #v.583>583</span>. Pekkhataṃ yeva ñātinaṃ passa lālapataṃ puthu, \\
 +Ekameko ca maccānaṃ govajjho viya niyati. 
 +
 +<span anchor #v.584>584</span>. Evamabbhāhato loko maccunā ca jarāya ca, \\
 +Tasmā dhīrā na socanti viditvā lokapariyāyaṃ. 
 +
 +<span anchor #v.585>585</span>. Yassa maggaṃ na jānāsi āgatassa gatassa vā, \\
 +Ubho anne asampassaṃ niratthaṃ paridevasi. 
 +
 +<span anchor #v.586>586</span>. Paridevayamāno ce kañci atthaṃ udabbahe, \\
 +Sammuḷho hiṃsamattānaṃ kayirā venaṃ vicakkhaṇo
 +
 +1. Bhedapariyantā - machasaṃ
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  \\
 +<span anchor #v.597>597</span>. Anuññātapaṭiññātā tevijjā mayamasma bho, \\
 +Ahaṃ pokkharasātissa tārukkhassā'yaṃ māṇavo. 
 +
 +<span anchor #v.598>598</span>. Tevijjānaṃ yadakkhātaṃ nanu kevalino'sma se, \\
 +Padakā'smā veyyākaraṇā jappe ācariyasādisā. 
 +
 +<span anchor #v.599>599</span>. Tesaṃ no jātivādasmiṃ vivādo atthi gotama, \\
 +Jātiyā brāhmaṇo hoti bhāradvājo iti bhāsati. \\
 +Ahañca kammanā brūmi evaṃ jānāhi cakkhuma. 
 +
 +<span anchor #v.600>600</span>. Te na sakkoma saññapetuṃ aññamaññaṃ mayaṃ ubho, \\
 +Bhagavantaṃ puṭṭhumāgamma sambuddhaṃ iti vissutaṃ. 
 +
 +<span anchor #v.601>601</span>. Candaṃ yathā khayātitaṃ pecca pañajalikā janā, \\
 +Vandamānā namassanti evaṃ lokasmi gotamaṃ. 
 +
 +<span anchor #v.602>602</span>. Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ, \\
 +Jātiyā brāhmaṇo hoti udāhu bhavati kammani;\\
 +Ajānataṃ no pabrūhi yathā jānemu brāhmaṇaṃ. 
 +
 +<span anchor #v.603>603</span>. Tesaṃ vohaṃ vyakkhissaṃ (vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ\\
 +Jātivibhāgaṃ pāṇānaṃ aññamaññā hi jātiyo. 
 +
 +<span anchor #v.604>604</span>. Tiṇarukekhapi jānātha na cāpi paṭijānare, \\
 +Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. 
 +
 +<span anchor #v.605>605</span>. Tato kīṭe paṭaṅge ca yāca kuntakipillike, \\
 +Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. 
 +
 +<span anchor #v.606>606</span>. Catuppade pi jānātha khuddake ca mahallake, \\
 +Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. 
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  \\
 +3-9 Vāseṭṭhasuttaṃ\\
 +Evaṃ <span pts_page #pts.115>[PTS page 115]</span> me sutaṃ ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe, tena kho pana samayena sambahulā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathīdaṃ vaṅki brāhmaṇo tārukkho brāhmaṇo, pokkharasāti brāhmaṇo jānussoni bruhmaṇo todeyya brāhmaṇo aññe ca abhiññātā abhiññatā brahmaṇamahāsāḷā. Athakho vāseṭṭhabhāradvāja naṃ māṇavānaṃ jaṅghāvihāraṃ anuvaṅkammānānaṃ1 anuvivaramānānaṃ2 ayamantarā kathā udapādi, kathaṃ bho brāhmaṇo hetiti. 
 +
 +Bhāradvājo māṇavo eva māha: yato kho bho ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ettāvatā kho brāhmaṇo hotiti. 
 +
 +Vāseṭṭho māṇavo eva māha: yato kho bho silavā ca hoti vattasampanno ca ettāvatā kho brāhmaṇo hotiti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ <span pts_page #pts.116>[PTS page 116]</span> māṇavaṃ saññapetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavañca saññapetuṃ. 
 +
 +Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho bhāradvājasamaṇo gotamo sakyaputto sakyakulā pabbajito ivachānaṅgale viharati icchānaṅgalavanasaṇḍe, taṃ kho pana bhavannaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaranasampanne sugato lovidu anuttaro purisadhammasārathi sāttā devamanussānaṃ buddho bhagavāti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma, upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma, yathā no samaṇo gotamo vyākarissati tathā naṃ dhāressāmāti. Evaṃ hoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi. 
 +
 +Atha kho visaṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāya ajjhābhāsi. 
 +
 +1. Anuvaṅkayanatānaṃ - machasaṃ anucaṅkamānānaṃ - mu2  2. Anuvīcarantānaṃ -machasaṃ
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  \\
 +<span anchor #v.607>607</span>. Pādudare'pi <span pts_page #pts.118>[PTS page 118]</span> jānātha urage dighaṭiṭṭhike, \\
 +Liṅgaṃ jātimayaṃ tesaṃ aññamañña hi jātiyo. 
 +
 +<span anchor #v.608>608</span>. Tato macche'pi jānātha odake vārigocare, \\
 +Liṅgaṃ jātimayaṃ tesaṃ aññamaññāhi jātiyo
 +
 +<span anchor #v.609>609</span>. Tato pakkhipi jānātha sattayāne vibhaṅgame, \\
 +Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. 
 +
 +<span anchor #v.610>610</span>. Yathā etāsu jātisu liṅgaṃ jātimayaṃ puthu, \\
 +Evaṃ natthi manussesu liṅgaṃ jātimayaṃ puthu. 
 +
 +<span anchor #v.611>611</span>. Na kesehi na sisena na kaṇṇehi na akkhihi\\
 +Na mukhena na nāsāya na oṭṭhehi hamuhi ca. 
 +
 +<span anchor #v.612>612</span>. Na givāya na aṃsehi na udarena na piṭṭhiyā, \\
 +Na yoniyā na urasā na sambādhe na methune. 
 +
 +<span anchor #v.613>613</span>. Na bhatthehi na pādehi nāṅgulihi nakhehi vā, \\
 +Na jaṅghāni na ūruhi na vaṇeṇana sarena va. \\
 +Liṅgaṃ jātimayaṃ neva yathā samaññāya pavuccati. 
 +
 +<span anchor #v.615>615</span>. Yo <span pts_page #pts.119>[PTS page 119]</span> hi koci manussesu gorakkhaṃ upajīvati, \\
 +Evaṃ vāseṭṭha jānāhi kassapo so na brāhmaṇo. 
 +
 +<span anchor #v.616>616</span>. Yo hi koci manussesu puthu sippena jīvati, \\
 +Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo. 
 +
 +<span anchor #v.617>617</span>. Yo hi koci manussesu puthu vohāraṃ upajīvati, \\
 +Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo. 
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>  \\
 +<span anchor #v.618>618</span>. Yo hi koci manussesu parapessena jīvati, \\
 +Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo. 
 +
 +<span anchor #v.619>619</span>. Yo hi koci manussesu adinnaṃ upajīvati, \\
 +Evaṃ vāseṭṭha jānāhi voro eso na brāhmaṇo. 
 +
 +<span anchor #v.620>620</span>. Yo hi koci manussesu issatthaṃ upajīvati, \\
 +Evaṃ vāseṭṭha jānāhi yodhājivo1- na brāhmaṇo. 
 +
 +<span anchor #v.621>621</span>. Yo hi koci manussesu porohiccena jīvati, \\
 +Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo. 
 +
 +<span anchor #v.622>622</span>. Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati, \\
 +Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo. 
 +
 +<span anchor #v.623>623</span>. Navā'haṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ, \\
 +Bhovādi nāma so hoti sace hoti sakiñcano. 
 +
 +<span anchor #v.624>624</span>. Sabbasaṃyojanaṃ jetvā yo ve na paritassati, \\
 +Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. \\
 +<span anchor #v.625>625</span>. Chetvā <span pts_page #pts.120>[PTS page 120]</span> naddhiṃ varattañca sandānaṃ sahanukkamaṃ, \\
 +Ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.626>626</span>. Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati, \\
 +Khattibalaṃ balānikaṃ tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.627>627</span>. Akkodhanaṃ vatavannaṃ silavannaṃ anussadaṃ, \\
 +Dannaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +1. Socājivo - simu 2
 +
 +<span bjt_page #bjt.194>[BJT page 194]</span>  \\
 +<span anchor #v.628>628</span>. Vāri pokkharapatteva āraggeriva sāsapo, \\
 +Yo na lippati1- kāmesu tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.629>629</span>. Yo dukkhassa pajānāti idhe'va khayamattano, \\
 +Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.630>630</span>. Gambhirapaññaṃ medhāviṃ maggāmaggassa kovidaṃ, \\
 +Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.631>631</span>. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ, \\
 +Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.632>632</span>. Nidhāya daṇḍaṃ bhutesu tasse thāvaresu ca, \\
 +Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.633>633</span>. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ, \\
 +Ādānesu anādānaṃ tamahaṃ brūmi brahmaṇaṃ. 
 +
 +<span anchor #v.634>634</span>. Yassa rāgo ca doso ca māno makkho ca pātito, \\
 +Sāsapori āraggā tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.635>635</span>. Akkakasaṃ <span pts_page #pts.121>[PTS page 121]</span> viññapaniṃ giraṃ saccaṃ udiraye, \\
 +Yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.636>636</span>. Yo'dha dighaṃ va rassaṃ vā aṇuṃ thulaṃ subhāsubhaṃ, \\
 +Loke adinnaṃ nādiyati brūmi brāhmaṇaṃ. 
 +
 +1. Limpati - simu 2
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>  \\
 +<span anchor #v.637>637</span>. Āsā yassa na vijjanti asmiṃ loke parambhi ca, \\
 +Nirāsa saṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.638>638</span>. Yassālayā na vijjanti aññāya akathaṃkathi, \\
 +Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.639>639</span>. Yodha puññaṃ ca pāpāñca ubhosaṅgaṃ upacacagā, \\
 +Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.640>640</span>. Candaṃ ca vimalaṃ suddhaṃ vippasannamanāvilaṃ, \\
 +Nandibhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.641>641</span>. Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā, \\
 +Tiṇṇo pāragato jhāyī anejo akathaṃkathi, \\
 +Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.642>642</span>. Yodhaṃ kāme pahatvāna anāgāro paribbaje, \\
 +Kāmabhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.643>643</span>. Yodha taṇhaṃ pahatvāna anāgāro paribbaje, \\
 +Tanhābhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.644>644</span>. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā, \\
 +Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.645>645</span>. Hitvā ratiñca aratiñca sitibhūtaṃ nirūpadhiṃ, \\
 +Sabbalokāhibhuṃ viraṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>  \\
 +<span anchor #v.646>646</span>. Cuti <span pts_page #pts.122>[PTS page 122]</span> yo vedi sattānaṃ upapattiñca sabbaso, \\
 +Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.647>647</span>. Yassa gatiṃ na jānanni devā gandhabbamānusā, \\
 +Khiṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.648>648</span>. Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ, \\
 +Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.649>649</span>. Usabhaṃ pavaraṃ viraṃ mahesiṃ vijitāvinaṃ, \\
 +Anejaṃ nahātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. 
 +
 +<span anchor #v.650>650</span>. Pubbe nivāsaṃ yo vedi saggāpāyañca passati, \\
 +Atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ
 +
 +<span anchor #v.651>651</span>. Samaññā hesā lokasmiṃ nāmagottaṃ pakappitaṃ1-\\
 +Sammuccā samudāgataṃ tattha tattha pakappitaṃ2-
 +
 +<span anchor #v.652>652</span>. Digharattamanusayitaṃ diṭṭhigatamajānataṃ, \\
 +Ajānantā te3- pabruvanti jātiyā hoti brāhmano
 +
 +<span anchor #v.653>653</span>. Na jaccā brāhmaṇo hoti na jaccā hoti abrāhmaṇo\\
 +Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo. 
 +
 +<span anchor #v.654>654</span>. Kassako kammanā hoti sippiko hoti kammanā, \\
 +Vāṇijo kammanā hoti pessiko hoti kammanā. 
 +
 +<span anchor #v.655>655</span>. Coropi kammanā hoti yodhājivopi kammanā, \\
 +Yājako kammanā hoti rājāpi hoti kammanā. 
 +
 +1. Tapasasinaṃ - simu 2. Pakapapitaṃ tamahaṃ brūmibrāhmaṇaṃ - simu
 +
 +<span bjt_page #bjt.200>[BJT page 200]</span>  \\
 +<span anchor #v.656>656</span>. Evametaṃ <span pts_page #pts.123>[PTS page 123]</span> yathābhūtaṃ kammaṃ passanti paṇḍitā, \\
 +Paṭicca samuppādadasā1- kammavipākakovidā. 
 +
 +<span anchor #v.657>657</span>. Kammānā vattati loko kammanā vattati pajā, \\
 +Kammanibandhanā sattā rathassāṇiva yāyato. 
 +
 +<span anchor #v.658>658</span>. Tapena brahmacariyena saṃyamena damena ca, \\
 +Etena ba;hmaṇo hoti etaṃ brāhmaṇamuttamaṃ. 
 +
 +<span anchor #v.659>659</span>. Tihi vijjāhi sampanno santo khiṇāpunabbhavo, \\
 +Evaṃ vāseṭṭhi jānāhi brahmā sakko vijānatanti. 
 +
 +Evaṃ vutte vāseṭṭhabhāradvājā māṇavo bhagavantaṃ etadavocuṃ: abhikkantaṃ bho goma seyyathāpibho gotama, kikkujjitaṃ vā ukkujjeya, paṭicchannaṃ vā vivareyya, muḷhassavā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintiti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ2- saraṇaṃ gatanti. 
 +
 +Vāseṭṭhasuttaṃ niṭṭhitaṃ. 
 +
 +3-10 Kokālika suttaṃ\\
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍakassa ārāme atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā <span pts_page #pts.124>[PTS page 124]</span> ekamantaṃ nisīdi, ekamantaṃ nisinno kho kokāliko3- bhikkhu bhagavantaṃ etadavoca: 
 +
 +Pāpicchā bhante sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti. Evaṃ vutte bhagavā kokakālikaṃ bhikkhuṃ etadavoca: 
 +
 +1. Paṭiccasamuppāda dasasā - machasaṃ 2. Pāṇupete - machasaṃ 3. Kokāliyo - mu
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>  \\
 +Māhevaṃ kokālika māhevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti
 +
 +Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhanne bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputta moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti, 
 +
 +Dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika māhevaṃ kokālika pāsadehi kokālika sāriputta moggallānesu cittaṃ, pesalā sāriputta moggallānāti. 
 +
 +Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhanne bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputta moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti, 
 +
 +Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika māhevaṃ kokālika pāsadehi kokālika sāriputta moggallānesu cittaṃ, pesalā sāriputta moggallānāti. 
 +
 +Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattihi piḷakāhi sabbo kāyo phuṭho1- ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kaḷāyamattiyo ahesuṃ. Kaḷāyamattiyo hutvā kolaṭṭhi mattiyo ahesuṃ. Kolaṭṭhimattiyo <span pts_page #pts.125>[PTS page 125]</span> hutvā kola mattiyo ahesuṃ. Kola mattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā belumasalāṭukamattiyo ahesuṃ belumasalāṭukamattiyo hutvā billa mattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu, pubbañca lohitañca pagaghariṃsu. 
 +
 +1. Phuṭṭho - si. Mu. 
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  \\
 +Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kho kokāliko bhikkhu paduma nirayaṃ upapajji1sāriputta moggallānesu cittaṃ āghātetvā. 
 +
 +Atha kho brahmā sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputta moggallānesu cittaṃ āghātetvāti. Idamavoca brahma sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. 
 +
 +Atha kho bhagavā tassa rattiyā accayena bhikkhu āmantesi: idaṃ idaṃ bhikkhave rattiṃ brahamā sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputta moggallānesu cittaṃ āghātetvāti. Idamavoca brahma sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. 
 +
 +Evaṃ vutte aññataro bhikkhu bhagavantaṃ <span pts_page #pts.126>[PTS page 126]</span> etadavoca: kivadighaṃ nu kho bhante padume niraye āyuppamāṇanti, 
 +
 +Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakānivassasatasahassāni itivāti. 
 +
 +Sakkā pana bhante upamaṃ kātunti. 
 +
 +Sakkā bhikkhunī bhagavā avoca: seyyathāpi bhikkhu visati khāriko kosalako tivalavāhotato puriso vassasatassa vassasahassassa accayena ekamekaṃ tilaṃ uddhareyyakhippataraṃ kho so bhikkhu visati khāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, nattheva eko abbudo nirayo. Seyyathāpi bhikkhu visati abbudā nirayā evameko nirabbudo nirayo, seyyathāpi bhikkhu visati nirababudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu visati ababā nirayā evameko ahaho nirayo, 
 +
 +1. Upapajji - si. Mu. 
 +
 +<span bjt_page #bjt.206>[BJT page 206]</span>  \\
 +Seyyathāpi bhikkhu visati ahahā nirayā evameko aṭaṭo nirayo, seyyathāpi bhikkhu visatiaṭaṭā nirayā evameko kumudo nirayo, seyyathāpi bhikkhu visati kumudā nirayā evameko sogandhiko nirayo, seyyathāpi bhikkhu visati sogandhikā nirayā evamekouppalako nirayo, sayyethāpi bhikkhu visati uppalakā nirayā evameko puṇḍariko nirayo, seyyathāpi bhikkhu visati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.660>660</span>. Purisassa <span pts_page #pts.127>[PTS page 127]</span> hi jātassa kuṭhāri jāyate mukhe, \\
 +Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. 
 +
 +<span anchor #v.661>661</span>. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, \\
 +Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. 
 +
 +<span anchor #v.662>662</span>. Appamatto ayaṃ kali yo akkhesu dhana parājayo, \\
 +Sabbassāmipa sahāpi attanā ayameva mahantataro kali, \\
 +Yo sugatesu manaṃ padosaye. 
 +
 +<span anchor #v.663>663</span>. Sataṃ sahassānaṃ nirababudānaṃ\\
 +Chattiṃsati pañca ca ababudāni, \\
 +Yamariyagarahi nirayaṃ upeti\\
 +Vācaṃ manañca paṇidhāya pāpakaṃ. 
 +
 +<span anchor #v.664>664</span>. Abhūtavādi nirayaṃ upeti\\
 +Yo cāpi katvā na karomiti cāha, \\
 +Ubhopi te pecca samābhavanti\\
 +Nihinakammā manujā parattha. 
 +
 +<span anchor #v.665>665</span>. Yo appaduṭṭhassa narassa dussati\\
 +Suddhassa posassa anaṅgaṇassa, \\
 +Tameva bālaṃ pacceti pāpaṃ\\
 +Sukhumo rājo paṭivātaṃva khitto. 
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  \\
 +<span anchor #v.666>666</span>. Yo lobhaguṇe anuyutto\\
 +So vacasā paribhāsati aññe, \\
 +Assaddho <span pts_page #pts.128>[PTS page 128]</span> kadariyo avadaññu\\
 +Macchari pesuniyasmiṃ anuyutto. 
 +
 +<span anchor #v.667>667</span>. Mukhaduggavibhūta anariya\\
 +Bhunahu pāpaka dukkatakāri, \\
 +Purisanna kali avajāta\\
 +Mā bahubhāṇidha nerayikosi. 
 +
 +<span anchor #v.668>668</span>. Rajamākirasi abhitāya\\
 +Sanne garahasi kibbisakāri, \\
 +Bahuni ca duccaritāni caritvā\\
 +Gañachisi1- kho papataṃ cirarattaṃ
 +
 +<span anchor #v.669>669</span>. Nabhi nassati kassaci kammaṃ\\
 +Iti ha taṃ labhate va suvāmi, \\
 +Dukkhaṃ mando paraloke\\
 +Attani passati kibbisakāri. 
 +
 +<span anchor #v.670>670</span>. Ayosaṃkusamāhataṭṭhānaṃ\\
 +Tiṇahadhāraṃ ayasulamupeti, \\
 +Atha <span pts_page #pts.129>[PTS page 129]</span> tattaayoguḷasannihaṃ\\
 +Bhojanamatthi tathā patirūpaṃ. 
 +
 +<span anchor #v.671>671</span>. Na hi vaggu vadanti vadantā\\
 +Nābhijavanti na tāṇamupenti, \\
 +Aṅgāre santhate senti2-\\
 +Agginisamaṃ jalitaṃ pavisanti. 
 +
 +<span anchor #v.672>672</span>. Jālena ca onahiyānā\\
 +Tattha hananti ayomayakuṭehi, \\
 +Andhaṃva timisamāyanti\\
 +Taṃ vitataṃ hi yathā mahikāyo. 
 +
 +1. Gacchasi - machasaṃ 2. Sayanti - machasaṃ
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>  \\
 +<span anchor #v.673>673</span>. Atha lohamayaṃ pana kumbhiṃ\\
 +Agginisamaṃ jalitaṃ pavisanti, \\
 +Paccanti hi tāsu cirarattaṃ\\
 +Agginisamāsu samuppilavāso. 
 +
 +<span anchor #v.674>674</span>. Atha pubbalohitamisse\\
 +Tattha kiṃ paccati kibbisakāri, \\
 +Yaṃ <span pts_page #pts.130>[PTS page 130]</span> yaṃ disataṃ adhiseti\\
 +Tattha kilissati samaphusamāno. 
 +
 +<span anchor #v.675>675</span>. Puḷavāvasathe salilasmiṃ\\
 +Tattha kiṃ paccati kibbisakāri, \\
 +Ganatuṃ na hi tiramapatthi\\
 +Sabbasamāhi samannakapallā. 
 +
 +<span anchor #v.676>676</span>. Asipattavanaṃ pana tiṇhaṃ\\
 +Taṃ pavisanti samacchidagattā, \\
 +Jivhaṃ baḷisena gahetvā\\
 +Ārajayā rajayā vihanatti. 
 +
 +<span anchor #v.677>677</span>. Atha vetaraṇiṃ pana duggaṃ\\
 +Tiṇhadhāra khuradhāra mupenti, \\
 +Tattha mandā papatanti\\
 +Pāpakarā pāpāni karitvā. 
 +
 +<span anchor #v.678>678</span>. Khādanti <span pts_page #pts.131>[PTS page 131]</span> hi tattha rudanne\\
 +Sāmā sabalā kākolagaṇā ca, \\
 +Soṇā silālā paṭigijjhā\\
 +Kulalā vāyasā ca vitudanti. 
 +
 +<span anchor #v.679>679</span>. Kicchā vatāyaṃ idha vutati\\
 +Yaṃ jano passati kibbisakāri, \\
 +Tasmā idha jīvitasese\\
 +Kiccakāro siyā naro na pamajje. 
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>  \\
 +<span anchor #v.680>680</span>. Te gaṇitā viduhi tilavāhā ye padume niraye upanitā, \\
 +Nahutāni hi koṭiyo pañca bhavanti\\
 +Dvādasa koṭi satāni punaññā. 
 +
 +<span anchor #v.681>681</span>. Yāva dukkhā nirayā idha vuttā\\
 +Tatthāpi tāva ciraṃ vasitabbaṃ, \\
 +Tasmā suci pesala sādhu guṇesu\\
 +Vācaṃ manaṃ satataṃ parirakkheti. \\
 +Kokālikasuttaṃ niṭṭhitaṃ
 +
 +3-11 Nālaka suttaṃ\\
 +<span anchor #v.682>682</span>. Ānandajāte tidasagaṇe patite\\
 +Sakkacca indaṃ sucivasane ca deve, \\
 +Dussaṃ gahetvā atiriva thomayante\\
 +Asito isi addasa divāvihāre. 
 +
 +<span anchor #v.683>683</span>. Disvāna <span pts_page #pts.132>[PTS page 132]</span> deve muditamane udagge\\
 +Cittiṃ karitvā idamavocāsi tattha, \\
 +Kiṃ devasaṅgho atiriva kalyarūpo\\
 +Dussaṃ gahetvā bhamayatha kiṃ paṭicca. 
 +
 +<span anchor #v.684>684</span>. Yadāpi āsi asurehi saṅgamo\\
 +Jayo surānaṃ asurā parājitā, \\
 +Tadāpi netādiso lomahaṃsano\\
 +Kiṃ abbhutaṃ aṭṭhu marū pamoditā. 
 +
 +<span anchor #v.685>685</span>. Selenti gāyanti ca vādayanti ca\\
 +Bhujāni poṭhenti ca naccayanti ca, \\
 +Pucchāmi vohaṃ merumuddhavāsine\\
 +Dhunātha me saṃsayaṃ khippamārisā. 
 +
 +<span bjt_page #bjt.214>[BJT page 214]</span>  \\
 +<span anchor #v.686>686</span>. So bodhisatto ratanavaro atulyo\\
 +Manusseloke hitasukhatāya1- jāto, \\
 +Sakyāna game janapade lumbineyye\\
 +Tenambha tuṭṭhā atiriva kalyarūpā. 
 +
 +<span anchor #v.687>687</span>. So sabbasattuttamo aggapuggalo\\
 +Narāsabho sabbapajānamuttamo, \\
 +Vattessati <span pts_page #pts.133>[PTS page 133]</span> cakkaṃ isivahaye vane\\
 +Nadaṃ va siho balavā migābhibhū. 
 +
 +<span anchor #v.688>688</span>. Taṃ saddaṃ sutvā turitamavaṃsari so\\
 +Suddhodanassa tadā bhavanaṃ upāgami, \\
 +Nisajja tatthu idamavocāsi sakye\\
 +Kuhiṃ kumāro ahamapi daṭṭhukāmo. 
 +
 +<span anchor #v.689>689</span>. Tato kumāraṃ jalitamiva suvaṇṇaṃ\\
 +Ukkāmukhe'va sukusalasampahaṭṭhaṃ, \\
 +Daddallamānaṃ siriyā anomavaṇṇaṃ\\
 +Dassesu puttaṃ asitavahayassa sakyā. 
 +
 +<span anchor #v.690>690</span>. Disvā kumāraṃ sikhimiva pajjalattaṃ\\
 +Tārāsabhaṃ va nabhasigamaṃ visuddhaṃ, \\
 +Suriyaṃ tapantaṃ saradarivabbhamuttaṃ\\
 +Ānandajato vipulamalattha pitiṃ. 
 +
 +<span anchor #v.691>691</span>. Anekapākhañca sahassamaṇḍalaṃ\\
 +Chattaṃ marū dhārayumantalikkhe, \\
 +Suvaṇṇadaṇḍā vitipatanti cāmarā\\
 +Na dissare cāmarachatatagāhakā. 
 +
 +<span anchor #v.692>692</span>. Disvā <span pts_page #pts.134>[PTS page 134]</span> kaṇhasirivahayo isi\\
 +Suvaṇṇanekkhaṃ viya paṇḍukambale, \\
 +Setañca chattaṃ dhariyantamuddhani\\
 +Udaggacitto sumano paṭiggahe. 
 +
 +1. Sukhattāya - machaṣaṃ
 +
 +<span bjt_page #bjt.216>[BJT page 216]</span>  \\
 +<span anchor #v.693>693</span>. Paṭiggahetvā pana sakyapuṅgavaṃ\\
 +Jigiṃsako1- lakkhaṇamattapāragu, \\
 +Pasannacitto giramabbhudirayi\\
 +Anuttarāyaṃ dipadānamuttamo. 
 +
 +<span anchor #v.694>694</span>. Athattano gamanamanussaranno\\
 +Akalyarūpo galayati assukāni, \\
 +Disvāna sakyā isimacecācuṃ rudantaṃ\\
 +No ce kumāre bhavisti antarāyo. 
 +
 +<span anchor #v.695>695</span>. Disvāna sakeyya isimavoca akallye\\
 +Nāhaṃ kumāre ahitamanussarāmi, \\
 +Na cāpi massa bhavissati antarāyo\\
 +Na orakoyaṃ adhimānasā bhavātha. 
 +
 +<span anchor #v.696>696</span>. Sambodhiyaggaṃ phusissatāyaṃ kumāro\\
 +So dhammacakkaṃ paramavisuddhadassi, \\
 +Vattessatāyaṃ bahujanahitānukampi\\
 +Vitthārikassa bhavissati brahmacariyaṃ. 
 +
 +<span anchor #v.697>697</span>. Mamañca <span pts_page #pts.135>[PTS page 135]</span> āyu na ciramidhāvaseso\\
 +Athanatarā me bhavissati kālakiriyā, \\
 +Sohaṃ na sasseṃ1- asamadhurassa dhammaṃ\\
 +Tenamhi aṭṭo vyasanagato aghāvi. 
 +
 +<span anchor #v.698>698</span>. So sākiyānaṃ vipulaṃ janetvā pitiṃ\\
 +Antepurambhā niragamā brahmacāri, \\
 +So bhāgineyyaṃ sayamanukampamāno\\
 +Samādapesi asamadhurassadhamme. 
 +
 +<span anchor #v.699>699</span>. Buddhoti ghosaṃ yadaparato suṇāsi\\
 +Sambodhipatto civarati dhammamaggaṃ, \\
 +Gantvāna tattha samayaṃ paripucchiyāno\\
 +Carassu tasmiṃ bhagavati brahamacariyaṃ. 
 +
 +1. Jigisako - machasaṃ 2. Susasaṃ - simu 1
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  \\
 +<span anchor #v.700>700</span>. Tenānusiṭṭho hitamanasena tādinā\\
 +Anāgate paramavisuddhadassinā, \\
 +So nāḷako upacitapuññasañcayo\\
 +Jinaṃ patikkhaṃ parivasi rakkhitindriyo. 
 +
 +<span anchor #v.701>701</span>. Sutvāna ghosaṃ jinavaracakkavattane\\
 +Gantvāna disvā isinisabhaṃ pasanno, \\
 +Moneyyaseṭṭhaṃ <span pts_page #pts.136>[PTS page 136]</span> munipavaraṃ apucchi\\
 +Samāgate asitavahayassa sāsaneti. 
 +
 +Catthugāthā. \\
 +<span anchor #v.702>702</span>. Aññātametaṃ vacanaṃ asitassa yathātathaṃ\\
 +Taṃ taṃ gotama pucchāma sabbadhammānapāraguṃ. 
 +
 +<span anchor #v.703>703</span>. Anagāriyupetassa bhikkhacariyaṃ jigiṃsato1, \\
 +Muni pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ. 
 +
 +<span anchor #v.704>704</span>. Moneyyaṃ te apaññissaṃ (iti bhagavā)\\
 +Dukkaraṃ durabhisambhavaṃ, \\
 +Handa te naṃ pavakkhāmi santhambhassu daḷho bhava. 
 +
 +<span anchor #v.705>705</span>. Samānabhāgaṃ2- kubbetha gāme akkuṭṭhavanditaṃ, \\
 +Manopadosaṃ rakkheyya santo anunnato care. 
 +
 +<span anchor #v.706>706</span>. Uccāvacā <span pts_page #pts.137>[PTS page 137]</span> ticcharanti dāye aggisikhupamā, \\
 +Nāriyo muniṃ palohenti tā su taṃ mā palobhayuṃ. 
 +
 +<span anchor #v.707>707</span>. Virato methunā dhammā hitvā kāme parocare. \\
 +Aviruddho asāratto pāṇesu tasathāvare
 +
 +1. Jigisato - machasaṃ 2. Bhāvaṃ - simu 1
 +
 +<span bjt_page #bjt.220>[BJT page 220]</span>  \\
 +<span anchor #v.708>708</span>. Yathā ahaṃ tathā ete yathā ete tathā ahaṃ, \\
 +Attānaṃ upamaṃ katvāna haneyya na ghātaye. 
 +
 +<span anchor #v.709>709</span>. Hitvā icchañca lobhañca yattha satto puthujjano, \\
 +Cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ. 
 +
 +<span anchor #v.710>710</span>. Ūnudaro mitāhāro apapiccassa alolupo, \\
 +Sace icchoya nicchāto aniccho hoti nibbuto. 
 +
 +<span anchor #v.711>711</span>. Sapiṇḍacāraṃ caritvā vanannamabhihāraye, \\
 +Upaṭṭhito rukkhamulasmiṃ āsanupagato muni. 
 +
 +<span anchor #v.712>712</span>. Sajhānapasuto dhīro vanante ramito siyā, \\
 +Jhāyetha rukkhamulasmiṃ attānamabhitosayaṃ. 
 +
 +<span anchor #v.713>713</span>. Tato ratyā vivasane gāmantamabhihāraye, \\
 +Amhānaṃ nābhitandeyya abhihārañca gāmato. 
 +
 +<span anchor #v.714>714</span>. Na muni gāmamāgamma kulesu sahasā care, \\
 +Ghāsesanaṃ chinnakatho na vācaṃ payutaṃ bhaṇe. 
 +
 +<span anchor #v.715>715</span>. Alatthaṃ yadidaṃ sādhu nālatthaṃ kusalaṃ iti, \\
 +Ubhayeneva so tādi rukkhaṃ va upanivattati. 
 +
 +<span anchor #v.716>716</span>. Sa <span pts_page #pts.138>[PTS page 138]</span> pattapāṇi vicaranto amugo mugasammato, \\
 +Appaṃ dānaṃ na hiḷeyya dātāraṃ nāvajāniya. 
 +
 +<span bjt_page #bjt.222>[BJT page 222]</span>  \\
 +<span anchor #v.717>717</span>. Uccāvacā hi paṭipadā samaṇena pakāsitā, \\
 +Na pāraṃ diguṇaṃ yanti na idaṃ ekaguṇaṃ mutaṃ. 
 +
 +<span anchor #v.718>718</span>. Yassa ca visatā natthi chinnasotassa bhikkhuno, \\
 +Kiccākiccappahinassa parilāho na vijjati. 
 +
 +<span anchor #v.719>719</span>. Moneyyaṃ te upaññissaṃ (iti bhagavā)\\
 +Khuradhārūpamo bhave, \\
 +Jivahāya tāluṃ ābhacca udare saññato siyā. 
 +
 +<span anchor #v.720>720</span>. Alinacitto ca sipā na cāpi bahu cintaye, \\
 +Nirāmagandho asito brahmacariyaparāyano. 
 +
 +<span anchor #v.721>721</span>. Ekāsanassa sikkhethakha samaṇupāsanassa ca, \\
 +Ekanna monamakkhātaṃ eko ve abhiramissati. 
 +
 +<span anchor #v.722>722</span>. Atha bhāsihi dasadisā\\
 +Sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmavāginaṃ, \\
 +Tato hiriñca saddha9ñña bhiyyo kubbeta māmako. 
 +
 +<span anchor #v.723>723</span>. Taṃ <span pts_page #pts.139>[PTS page 139]</span> nadihi vijānātha sobebhasu padaresu ca, \\
 +Saṇantā yanti kussobbhā tuṇahi yāti mahodayi. 
 +
 +<span anchor #v.724>724</span>. Yadunakaṃ taṃ saṇati yaṃ puraṃ sattameva taṃ, \\
 +Aḍḍhakumbhupamo bālo rahado purova paṇḍito
 +
 +<span anchor #v.725>725</span>. Yaṃ samaṇo bahu bhāsati upetaṃ atthasaṃhitaṃ, \\
 +Jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati. 
 +
 +<span anchor #v.726>726</span>. Yo ca jānaṃ samaṃ yutto jānaṃ na bahu bhāsati, \\
 +Sa muni monamarahati sa muni monamajjhagāti. \\
 +- Nālakasuttaṃ niṭṭhitaṃ. - 
 +
 +<span bjt_page #bjt.224>[BJT page 224]</span>  
 +
 +3-12 \\
 +Dvayatānupassanā suttaṃ\\
 +Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde, tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. <span pts_page #pts.140>[PTS page 140]</span> atha kho bhagavā tuṇhibhūtaṃ tuṇhibhūtaṃ bhikkhusaṅghaṃ anuciloketvā bhikkhu āmantesi. 
 +
 +Ye te bhikkhave, kusalā dhammā ariyā niyyānikā sambodha gāmino, tesaṃ vo bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāminaṃ kā upanisā samaṇāyāti. Iti ce bhikkhave, pucchitāro assu te evamassu vacaniyā: yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti, 
 +
 +Kiñca dvayataṃ vadetha: 
 +
 +Idaṃ dukkhaṃ ayaṃ dukkhasamudayo'ti ayamekānupassanā, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminipaṭipadā'ti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.727>727</span>. Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ\\
 +Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati, \\
 +Tañca maggaṃ na jānanti dukkhupasamagāminaṃ. 
 +
 +<span bjt_page #bjt.226>[BJT page 226]</span>  \\
 +<span anchor #v.728>728</span>. Cetovimuttihinā te atho paññāvimuttiyā, \\
 +Ahabbā te antakiriyāya te ve jātijarūpagā. 
 +
 +<span anchor #v.729>729</span>. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ, \\
 +Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati, \\
 +Tañca <span pts_page #pts.141>[PTS page 141]</span> maggaṃ pajānanti dukkhupasamagāminaṃ. 
 +
 +<span anchor #v.730>730</span>. Cetovimuttisampannā atho paññāvimuttiyā, \\
 +Habbā maggaṃ attakiriyāya na te jātijarupagāti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ upadhipaccayāti, ayamekānupassanā, upādhinaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.731>731</span>. Upadhinidhānā pabhavanti dukkhā\\
 +Yekeci lokasmiṃ anakarūpā, \\
 +Yo ve avadvā upadhiṃ karoti. \\
 +Punappunaṃ dukkhamupeti mando, \\
 +Tasmā pajānaṃ upadhiṃ na kayirā\\
 +Dukkhassa jātippabhavānupassi'ti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assu siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ avijjāpaccayāti, ayamekānupassanā, avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span bjt_page #bjt.228>[BJT page 228]</span>  \\
 +<span anchor #v.732>732</span>. Jātimaraṇasaṃsāraṃ <span pts_page #pts.142>[PTS page 142]</span> ye vajanti punappunaṃ, \\
 +Itthabhāvaññathābhāvaṃ avijjāyeva sā gati. \\
 +<span anchor #v.733>733</span>. Avijjā hayaṃ mahāmoho yenidaṃ saṃsitaṃ ciraṃ, \\
 +Vijjāgatāva ye sattā nāgacchanti1- punabbhavanti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ saṅkhārapaccayāti, ayamekānupassanā, saṅkhāra naṃ tveva asesa virāganirodhā natti dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.734>734</span>. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayā, \\
 +Saṅkharānaṃ nirodhena natthi dukkhassa gambhavoti. 
 +
 +<span anchor #v.735>735</span>. Etamādinavaṃ ñatvā dukkhaṃ saṅkhārapaccayā, \\
 +Sabbasaṅkhārasamathā saññāya uparodhanā, \\
 +Evaṃ dukkhakkhayo hoti etaṃ ñatvā yathātathaṃ. 
 +
 +<span anchor #v.736>736</span>. Sammaddasā vedaguno sammadaññāya paṇḍitā, \\
 +Abhibhuyya mārasaṃyogaṃ nāgacchanti punabbhavanti. 
 +
 +Siyā <span pts_page #pts.143>[PTS page 143]</span> aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ viññāṇapaccayāti, ayamekānupassanā, viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.737>737</span>. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayā, \\
 +Viññāṇassa nirodhena natthi dukkhassa sambhavo. 
 +
 +1. Nate gacchanti sunabbhavaṃ machasaṃ
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  \\
 +<span anchor #v.738>738</span>. Etamādinaṃ ñatvā dukkhaṃ viññāṇapaccayā, \\
 +Viññāṇupasamā bhikkhu nicchāto parinibbuto'ti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ phassapaccayāti, ayamekānupassanā, phassassa tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.739>739</span>. Tesaṃ phassaparetānaṃ bhavasotānusārinaṃ, \\
 +Kummaggapaṭipannānaṃ ārā saṃyojanakkhayo. 
 +
 +<span anchor #v.740>740</span>. Ye ca phassaṃ pariññāya aññāya upasame ratā1, \\
 +Te ce phassābhisamayā nicchātā parinibbutā'ti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ vedanāpaccayāti, ayamekānupassanā, vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.741>741</span>. Sukhaṃ <span pts_page #pts.144>[PTS page 144]</span> vā yadi vā dukkhaṃ adukkhamasukhaṃ saha\\
 +Ajjhattañca bahiddhā ca yaṃ kiñci atthi veditaṃ
 +
 +<span anchor #v.742>742</span>. Evaṃ dukkhanti ñatvāna mosadhammaṃ palokitaṃ2-\\
 +Phussa phussa vayaṃ passaṃ evaṃ tatthi vijānāti3-\\
 +Vedanānaṃ khayā bhikkhu nicchāto parinibbuto'ti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ taṇhāpaccayāti, ayamekānupassanā, taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +1. Aññāyupasame - machasaṃ 2. Palokinaṃ machasaṃ 3. Virajajati - si mu2. 
 +
 +<span bjt_page #bjt.232>[BJT page 232]</span>  \\
 +<span anchor #v.743>743</span>. Taṇhā dutiyo puriso dighamaddhānaṃ saṃsaraṃ, \\
 +Itthābhāvaññathābhāvaṃ saṃsāraṃ nātivattati. 
 +
 +<span anchor #v.744>744</span>. Etamādinaṃ ñatvā taṇhādukkhassa sambhavaṃ;\\
 +Vitataṇho anādāno sato bhikkhu paribbaje'ti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ upādānapaccayāti, ayamekānupassanā, upādhinaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.745>745</span>. Upādānaṃ paccayā bhavo bhuto dukkhaṃ nigacchati, \\
 +Jātassa maraṇaṃ hoti phaso dukkhassa sambhavo. 
 +
 +<span anchor #v.746>746</span>. Tasmā upādānakkhayā sammadaññāya paṇḍitā, \\
 +Jātikkhayaṃ abhiññāya nāgacchanti punabbhavanti1, 
 +
 +Siyā <span pts_page #pts.145>[PTS page 145]</span> aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ ārampaccayāti, ayamekānupassanā, arambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.747>747</span>. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā, \\
 +Ārambhānaṃ nirodhena natthi dukkhassa sambhavo. 
 +
 +<span anchor #v.748>748</span>. Etamādinavaṃ ñatvā ārambhapaccayā, \\
 +Sabbārambhaṃ paṭinissajja anārambhavimuttano2-
 +
 +<span anchor #v.749>749</span>. Ucchinnabhavataṇhassa santacittassa bhikkhuno, \\
 +Vitiṇṇo jātisaṃsāro natthi punabbhavoti. 
 +
 +1. Na gacchanti punabbhavaṃ - machasaṃ 2. Anārambhe vimuttino - bahūsu
 +
 +<span bjt_page #bjt.234>[BJT page 234]</span>  \\
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ āhārapadhipaccayāti, ayamekānupassanā, āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.750>750</span>. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā, \\
 +Āhārānaṃ nirodhena natthi dukkhassa sambhavo. 
 +
 +<span anchor #v.751>751</span>. Etamādinavaṃ ñatvā dukkhaṃ āhārapaccayā, \\
 +Sabbārambhaṃ pariññāya sabbāhāramanissito, 
 +
 +<span anchor #v.752>752</span>. Ārogyaṃ <span pts_page #pts.146>[PTS page 146]</span> sammadaññāya āsavānaṃ parikkhayā, \\
 +Saṅkhāya sevi dhammaṭṭho saṅkhaṃ nopeti vedaguti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ iñajitapaccayāti, ayamekānupassanā, iñajitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.753>753</span>. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayā, \\
 +Iñajitānaṃ nirodhena natthi dukkhassa sambhavo. 
 +
 +<span anchor #v.754>754</span>. Etamādinavaṃ ñatvā dukkhaṃ iñajitapaccayā, \\
 +Tasmā hi ejaṃ vossajja saṅkhāre uparundhiya, \\
 +Anejo anupādāno sato bhikkhu paribbajeti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā nissitassa calitaṃ hotiti aya mekānupassanā, anissato na calatiti ayaṃ ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.755>755</span>. Anisasito na calati nisasito ca upādiyaṃ, \\
 +Itthabhāvaññathābhāvaṃ saṃsāraṃ nātavatti. 
 +
 +<span bjt_page #bjt.236>[BJT page 236]</span>  \\
 +<span anchor #v.756>756</span>. Etamādinava ñatvā nissayesu mahabbhayaṃ, \\
 +Anissito anupādāno sato bhikkhu paribbajeti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā rūpehi bhikkhave āruppā1- statatarāti ayamekānupassanā, ārūppehi2nirodho sattataroti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.757>757</span>. Ye <span pts_page #pts.147>[PTS page 147]</span> ca rūpupagā sattā ye va āruppavāsino3-\\
 +Nirodhaṃ appajānannā āgantāro punabbhavaṃ
 +
 +<span anchor #v.758>758</span>. Ye ca rūpe pariññāya arupesu susaṇṭhitā, \\
 +Nirodhe ye vimuccanti to jana maccu hāyinoti. 
 +
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevamanussa etaṃ musāti upanijjhāyitaṃ tada mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayaṃ dutiyānupassanā evaṃ evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.759>759</span>. Anattani attamāniṃ passa lokaṃ sadevakaṃ, \\
 +Niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati. 
 +
 +<span anchor #v.760>760</span>. Yena yena hi maññanti tato taṃ hoti aññathā. \\
 +Taṃ hi tassa musā hoti mosadhammaṃ hi ittaraṃ. 
 +
 +1. Arūpā - machasaṃ 2. Arūpehi - machasaṃ 3. Arūpaṭaṭhāyino - ma. Cha. Saṃ
 +
 +<span bjt_page #bjt.238>[BJT page 238]</span>  \\
 +<span anchor #v.761>761</span>. Amosadhammaṃ <span pts_page #pts.148>[PTS page 148]</span> nibbānaṃ tadariyā saccuto viduṃ\\
 +Te ve saccābhisamayā nicchāti parinibbutāti. \\
 +Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assu siyātisasu vacaniyā, kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ dukkhanati yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevamanussa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ dukkhanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, 
 +
 +Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā: 
 +
 +<span anchor #v.762>762</span>. Rūpā saddā rasā gandhā phassā dhammā ca kevalā, \\
 +Iṭṭhā kantā manāpā ca yāvatatthiti vuccati. 
 +
 +<span anchor #v.763>763</span>. Sadevakassa lokassa ete vo sukhasammatā, \\
 +Yathe ce te nirujjhanti taṃ tesaṃ dukkhasammataṃ. 
 +
 +<span anchor #v.764>764</span>. Sukhanti diṭṭhamariyehi sakkāyassuparodhanaṃ, \\
 +Paccanikamidaṃ hoti sabbalokena passataṃ
 +
 +<span anchor #v.765>765</span>. Yaṃ <span pts_page #pts.149>[PTS page 149]</span> pare sukhato āhu tadariyā āhu dukkhato, \\
 +Yaṃ pare dukkhato āhu tadariyā sukhato viduṃ. 
 +
 +<span bjt_page #bjt.240>[BJT page 240]</span>  \\
 +<span anchor #v.766>766</span>. Passa dhammaṃ durājānaṃ sampamuḷhettha aviddasu, \\
 +Nivutānaṃ tamo hoti andhakāro apassataṃ
 +
 +<span anchor #v.767>767</span>. Satañca vivaṭaṃ hoti āloko passatāmiva, \\
 +Sattike na vijānanti magā dhammassa'kovidā, 
 +
 +<span anchor #v.768>768</span>. Havarāgaparetehi bhavasotānusāribhi, \\
 +Māradheyyānupattehi nāyaṃ dhammo susamabudho. 
 +
 +<span anchor #v.769>769</span>. Ko nu aññatra mariyehi padaṃ sambuddhumarahati, \\
 +Yaṃ padaṃ sammadaññaya parinibbanti anāsavāti. 
 +
 +Idavamoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti - imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhittānaṃ bhikkhunaṃ anupādāya āsavehi cittāni vimucciṃsuti. \\
 +Dvayatānupassanā suttaṃ niṭṭitaṃ
 +
 +Tassuddānaṃ: \\
 +Saccaṃ <span pts_page #pts.150>[PTS page 150]</span> upadhi avijjā ca saṅkhāra viññāṇa pañcamaṃ, \\
 +Phassavedaniyā taṇhā upādānaramhā āhārā;\\
 +Iñajitaṃ calitaṃ rūpaṃ saccaṃ dukkhena soḷasāti. \\
 +Mahāvaggo tatiyo. 
 +
 +Tassavaggassuddānaṃ: \\
 +Pabbajjā ca padhānañca subhāsitañca puraḷāsaṃ\\
 +Māghasuttañca sabhiyo ca selo sallaṃ ca vuccati, \\
 +Vāseṭṭhocāpi kokāli nālako dvayatānupassanā, \\
 +Dvādasetāni suttāni mahāvaggoti vuccatiti. 
 +
 +<span bjt_page #bjt.242>[BJT page 242]</span>  \\
 +4. Aṭṭhakavaggo\\
 +4-1 Kāmasuttaṃ\\
 +<span anchor #v.770>770</span>. Kāmaṃ <span pts_page #pts.151>[PTS page 151]</span> kāmayamānassa tassa cetaṃ samijjhati, \\
 +Addhā pitimano hoti laddhā macco yadicchati. 
 +
 +<span anchor #v.771>771</span>. Tassa ce kāmayānassa1- chandajātassa janatuno, \\
 +Te kāmā parihāyanti sallaviddhova ruppati. \\
 +<span anchor #v.772>772</span>. Yo kāme parivajjeti sappasseva padā siro, \\
 +So'maṃ2- visattikaṃ loke sato samativattati
 +
 +<span anchor #v.773>773</span>. Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ3- dāsaporisaṃ\\
 +Thiyo bandhu puthukāme yo nāro anugijjhati. 
 +
 +<span anchor #v.774>774</span>. Abalā naṃ baliyanti maddatte naṃ parissayā, \\
 +Tato naṃ dukkhamanveti nāmaṃ bhintamivodakaṃ
 +
 +<span anchor #v.775>775</span>. Tasmā janatu sadā sato kāmāni parivajjaye, \\
 +Te pahāya tare oghaṃ nāvaṃ sitvāva4- pāraguti. \\
 +Kāmasuttaṃ niṭṭhitaṃ
 +
 +1. Kāmayamānassa - simu 2 2. Soimaṃ - simu 2 3. Gavasasaṃ - machasaṃ 4. Siñcitvā - simu 2
 +
 +<span bjt_page #bjt.244>[BJT page 244]</span>  \\
 +4-2 Guhaṭṭhakasuttaṃ\\
 +<span anchor #v.776>776</span>. Satto guhāyaṃ bahunābhichanno\\
 +Tiṭṭhaṃ naro mohanasmiṃ pagāḷho, \\
 +Dure <span pts_page #pts.152>[PTS page 152]</span> vivekā hi tathāvidho so\\
 +Kāmā hi loke na hi suppahāyā. 
 +
 +<span anchor #v.777>777</span>. Icchānidānā bhavasātabaddhā\\
 +Te duppamuñcā na hi aññamokkhā, \\
 +Pacchā pure vāpi apekkhamānā\\
 +Ime va kāme purime va jappaṃ. 
 +
 +<span anchor #v.778>778</span>. Kāmesu giddhā pasutā pamuḷhā\\
 +Avadāniyā te visame niviṭṭhā, \\
 +Dukkhupanitā paridevayanti\\
 +Kiṃ su bhavissāma ito cutāse. 
 +
 +<span anchor #v.779>779</span>. Tasmā hi sikkhetha idheva janatu\\
 +Yaṃ kiñci jaññā visamanti loke, \\
 +Na tassa hetu visamaṃ careyya\\
 +Appaṃ hidaṃ jīvitaṃ āhu dhīrā. 
 +
 +<span anchor #v.780>780</span>. Passāmi loke pariphandamānaṃ\\
 +Pajaṃ imaṃ taṇhāgataṃ bhavesu, \\
 +Hinā narā maccumukhe lapanti\\
 +Avittaṇhā se bhavābhavesu. 
 +
 +<span anchor #v.781>781</span>. Mamāyite passatha phandamāne\\
 +Maccheva appodake khiṇasote, \\
 +Etampi disvā amamo careyya\\
 +Bhavesu āsatatimakubbamano. 
 +
 +<span bjt_page #bjt.246>[BJT page 246]</span>  \\
 +<span anchor #v.782>782</span>. Ubhosu antesu vineyya chandaṃ\\
 +Phassaṃ pariññāya anānugiddho, \\
 +Yadantagarahi tadakubbamāno\\
 +Na lippati1- diṭṭhasutesu dhīro. 
 +
 +<span anchor #v.783>783</span>. Saññaṃ <span pts_page #pts.153>[PTS page 153]</span> pariññāvitareyya oghaṃ\\
 +Pariggahesu muni nopalitto, \\
 +Abbuḷhasallo caraṃ appamatto\\
 +Nāsiṃsati lokami maṃ parañcāti. \\
 +Guhaṭaṭhakasuttaṃ niṭṭhitaṃ
 +
 +4-3 Duṭṭhaṭheka suttaṃ\\
 +<span anchor #v.784>784</span>. Vadanti ve duṭṭhamanāpi eke\\
 +Athopi ve saccamanā vadanti, \\
 +Vādañca jātaṃ munino upeti\\
 +Tasmā muni natthi khilo kuhiñci. 
 +
 +<span anchor #v.785>785</span>. Sakaṃ hi diṭṭhiṃ kathamaccayeyya\\
 +Chandānunito ruciyā niviṭṭho, \\
 +Sayaṃsamatatāni pakubbamāno\\
 +Yathā hi jāneyya tathā vadeyya
 +
 +<span anchor #v.786>786</span>. Yo attano silavatāni janatu\\
 +Anānupaṭṭho ca paresa2- pāvā3, \\
 +Anariyadhamamaṃ kusalā tamāhu\\
 +Yo ātumānaṃ sayameva pāvā3-
 +
 +<span anchor #v.787>787</span>. Santo ca bhikkhu abhinibabutatto\\
 +Iti'hanti silesu akatthamāno, \\
 +Tamariyadhammaṃ kusalā vadanti\\
 +Yassussadā natthi kuhiñci loke
 +
 +1. Limpati - syā 2. Parassa - simu1 3. Pāva - machasaṃ
 +
 +<span bjt_page #bjt.248>[BJT page 248]</span>  \\
 +<span anchor #v.788>788</span>. Pakapapitā <span pts_page #pts.154>[PTS page 154]</span> saṅkhatā yassa dhammā\\
 +Purakkhatā santi avivadātā, \\
 +Yadattani passati ānisaṃsaṃ\\
 +Taṃ nissito kuppapaṭiccasantiṃ
 +
 +<span anchor #v.789>789</span>. Diṭṭhinivesā na hi svātivattā\\
 +Dhammesu niccheyya samuggahitaṃ, \\
 +Tasmā naro tesu nivesanesu\\
 +Nirassati ādisaticca1- dhammaṃ. 
 +
 +<span anchor #v.790>790</span>. Dhonassa hi natthi kihiñci loke\\
 +Pakappitā diṭṭhi bhavābhavesu, \\
 +Māyañca mānañca pahāya dhono\\
 +Sakena gaccheyya anupayo so. 
 +
 +<span anchor #v.791>791</span>. Upayo hi dhammesu upeti vādaṃ anupayaṃ2- kena kathaṃ vadeyya, \\
 +Attaṃ nirattaṃ na hi tassa atthi\\
 +Adhosi so diṭṭhimidheva sabbatti. \\
 +Duṭṭhaṭaṭhakasuttaṃ niṭṭhitaṃ. 
 +
 +4-4 Sudadhaṭaṭhakasuttaṃ\\
 +<span anchor #v.792>792</span>. Passāmi suddhaṃ paramaṃ arogaṃ\\
 +Diṭṭhena saṃsuddhi narassa hoti, \\
 +Etābhijānaṃ3- paramanti ñatvā\\
 +Suddhānupassiti pacceti ñāṇaṃ
 +
 +1. Ādiyati - ca - simu1, 2, [PTS 2.] Anupāyaṃ - simu 1, 2 3. Evābhijānaṃ - machasaṃ
 +
 +<span bjt_page #bjt.250>[BJT page 250]</span>  \\
 +<span anchor #v.793>793</span>. Diṭṭhena <span pts_page #pts.155>[PTS page 155]</span> ce suddhi narassa hoti\\
 +Ñāṇena vā so pajahāti dukkhaṃ, \\
 +Aññena so sujjhati sopadhiko\\
 +Diṭṭhi hi naṃ pāva tathāvadānaṃ. 
 +
 +<span anchor #v.794>794</span>. Na brāhmaṇo aññato suddhimāha\\
 +Diṭṭhe sute silavate mute vā, \\
 +Puññe ca pāpe ca anupalitto\\
 +Atatañajaho nayidha pakubbamāno. \\
 +<span anchor #v.795>795</span>. Purimaṃ pahāya aparaṃ sitāse\\
 +Ejānugā te na taranti saṅghagaṃ, \\
 +Te uggahāyanti nirassajanti\\
 +Kapiva sākhaṃ pamukhaṃ gahāya1-
 +
 +<span anchor #v.796>796</span>. Sayaṃ samādayaṃ vatāni jantu\\
 +Uccāvacaṃ gacchati saññasatto, vidvā ca vedehi samecca dhammaṃ\\
 +Na uccāvacaṃ gacchati bhuripañño. 
 +
 +<span anchor #v.797>797</span>. Sa sabbadhammesu visenibhuto\\
 +Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā, \\
 +Tameva dassiṃ vivaṭaṃ carannaṃ\\
 +Kenidha lokasmiṃ vikappayeyya. 
 +
 +1. Puñcaṃ gahāyaṃ - simu 2, 
 +
 +<span bjt_page #bjt.252>[BJT page 252]</span>  \\
 +<span anchor #v.798>798</span>. Na kappayanti na purekkharonti\\
 +Accantasuddhiti te vadanti, \\
 +Adānaganthaṃ <span pts_page #pts.156>[PTS page 156]</span> gathitaṃ visajja\\
 +Āsaṃ na kubbanti kuhiñci loke. 
 +
 +<span anchor #v.799>799</span>. Simātigo brāhmaṇo tassa natthi\\
 +Ñatvā ca disvā va samuggahitaṃ, \\
 +Na rāgarāgi na virāgaratto\\
 +Tassidha natthi paramuggahitanti. \\
 +Suddhaṭṭhakasuttaṃ niṭṭhitaṃ. 
 +
 +4-5 Paramaṭṭhaka suttaṃ\\
 +<span anchor #v.800>800</span>. Paramanti diṭṭhisu paribbasāno\\
 +Yadutatariṃ kurute janatu loke, \\
 +Hitāni aññe tato sabbamāha\\
 +Tasmā vivādāni avitivatto, 
 +
 +<span anchor #v.801>801</span>. Yadattani passati ānisaṃsaṃ\\
 +Diṭṭhe sute silavate1- mute vā, \\
 +Tadeva so tattha samuggahāya\\
 +Nihinato passati sabbamaññaṃ. 
 +
 +<span anchor #v.802>802</span>. Taṃ vāpi ganthaṃ kusalā vadanti\\
 +Yaṃ nissito passati hinamaññaṃ, \\
 +Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā\\
 +Silabbataṃ bhikkhu na nissayeyya. 
 +
 +1. Silabbate - simu
 +
 +<span bjt_page #bjt.254>[BJT page 254]</span>  \\
 +<span anchor #v.803>803</span>. Diṭṭhimpi <span pts_page #pts.157>[PTS page 157]</span> lokasmiṃ na kappayeyya\\
 +Ñāṇena vā silavatena vāpi, \\
 +Samoti attānamanupaneyya\\
 +Hino na maññetha visasi vāpi. 
 +
 +<span anchor #v.804>804</span>. Attaṃ pabhāya anupādiyāno\\
 +Ñāṇepi so nissayaṃ no karoti, \\
 +Sa ce viyattesu na vaggasāri\\
 +Diṭṭhimpi so na pacceti kiñci. 
 +
 +<span anchor #v.805>805</span>. Yasasubhayante paṇidhidha natthi\\
 +Bhavābhavāya idhavā huraṃ vā, \\
 +Nivesanā tassa na santi keci\\
 +Dhammesu niccheyya samuggahitaṃ. 
 +
 +<span anchor #v.806>806</span>. Tassidha diṭṭhe va sute mute vā\\
 +Pakappitā natthi aṇupi saññā, \\
 +Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ\\
 +Kenidha lokasmiṃ vikappayeyya. 
 +
 +<span anchor #v.807>807</span>. Na kapapyanti na purekkharenti\\
 +Dhammāpi tesaṃ na paṭicchitāse na <span pts_page #pts.158>[PTS page 158]</span> brāhmaṇo silavatena neyyo\\
 +Pāraṃgato na pacceti tāditi. \\
 +Paramaṭṭhakasuttaṃ niṭṭhitaṃ
 +
 +4-6 Jarā suttaṃ\\
 +<span anchor #v.808>808</span>. Appaṃ vata jīvitaṃ idaṃ\\
 +Oraṃ vasassatāpi miyati, \\
 +Yo cepi aticca jīvati\\
 +Atha kho so jarasāpi miyati. 
 +
 +<span bjt_page #bjt.256>[BJT page 256]</span>  \\
 +<span anchor #v.809>809</span>. Sovanti janā mamāyite\\
 +Na hi sattā niccā pariggahā, \\
 +Vinābhāvaṃ1- sattamevidaṃ\\
 +Iti disvā nāgāramāvase. 
 +
 +<span anchor #v.810>810</span>. Maraṇenapi taṃ pahiyati\\
 +Yaṃ puriso mamidanti2- maññati, \\
 +Etaṃ disvāna3- paṇḍito\\
 +Na mamatatāya nametha māmako. 
 +
 +<span anchor #v.811>811</span>. Supinena yathāpi saṅgataṃ\\
 +Paṭibuddho puriso na passati, \\
 +Evampi <span pts_page #pts.159>[PTS page 159]</span> piyāyitaṃ janaṃ\\
 +Petaṃ kālakataṃ na passati. 
 +
 +<span anchor #v.812>812</span>. Diṭṭhāpi sutāpi te janā\\
 +Yesaṃ nāmamidaṃ pavuccati, \\
 +Nāma mevāvasissati\\
 +Akkheyyaṃ petassa janatuno. 
 +
 +<span anchor #v.813>813</span>. Sokaparideva maccharaṃ\\
 +Na jahanti giddhā mamāyite, \\
 +Tasmā munayo pariggahaṃ\\
 +Hitvā acariṃsu khemadassino. 
 +
 +<span anchor #v.814>814</span>. Patilinavarassa bhikkhuno\\
 +Bhajamānassa vivittamāsanaṃ, \\
 +Sāmaggiyamāhu tassa taṃ\\
 +Yo attānaṃ bhavane na dassaye. 
 +
 +<span anchor #v.815>815</span>. Sabbattha muni anissito\\
 +Na piyaṃ kubbati nopi appiyaṃ, \\
 +Tasmiṃ paradeva maccharaṃ\\
 +Paṇṇe vāri yathā na lippati. 
 +
 +1. Vinābhāva - simu 2, 2. Mamayidanti - simu 2, 3. Evampi, viditvā- simu2, evaṃ disvāna - (niddesa)
 +
 +<span bjt_page #bjt.258>[BJT page 258]</span>  \\
 +<span anchor #v.816>816</span>. Udabinadu yathāpi pokkhare\\
 +Padume vāri yathā na lippati, \\
 +Evaṃ muni no palippati\\
 +Yadidaṃ diṭṭhasutaṃ mutesu vā
 +
 +<span anchor #v.817>817</span>. Dhono <span pts_page #pts.160>[PTS page 160]</span> na hi tena maññati\\
 +Yadidaṃ diṭṭhasutaṃ mutesu vā, \\
 +Nāññena visuddhimicchati\\
 +Na hi so rajjati no virajjatiti. \\
 +Jarāsuttaṃ niṭṭhitaṃ. 
 +
 +4-7 Tissametteyya suttaṃ\\
 +<span anchor #v.818>818</span>. Methunamanuyuttassa (iccāya smā- tissometteyyo)\\
 +Vighātaṃ brūhi mārisa, \\
 +Sutvāna tava sāsanaṃ\\
 +Viveke sikkhissāma se. 
 +
 +<span anchor #v.819>819</span>. Methunamanuyuttassa (metteyyāti bhagavā)\\
 +Mussatevāpi sāsanaṃ, \\
 +Micchā ca paṭipajjati\\
 +Etaṃ tasmiṃ anāriyaṃ
 +
 +<span anchor #v.820>820</span>. Eko pubbe caritvāna\\
 +Methunaṃ yo nisevati, \\
 +Yāniṃ hantaṃ va taṃ loke\\
 +Hinamāhu puthujjanaṃ. 
 +
 +<span anchor #v.821>821</span>. Yaso kittiñca yā pubbe\\
 +Hāyate vā pi tassa sā, \\
 +Etampi disvā sikkhetha\\
 +Methunaṃ vippahātave. 
 +
 +<span anchor #v.822>822</span>. Saṃkappehi pareto so\\
 +Kapaṇo viya jhāyati, \\
 +Sutvā paresaṃ nigghosaṃ\\
 +Maṅku hoti tathāvidho. 
 +
 +<span bjt_page #bjt.260>[BJT page 260]</span>  \\
 +<span anchor #v.823>823</span>. Atha satthāni kurute\\
 +Paravādehi codito, \\
 +Esakhavassa māhāgedho\\
 +Mosacajjaṃ pagāhati. 
 +
 +<span anchor #v.824>824</span>. Paṇḍitoti samaññāto\\
 +Ekacariyaṃ adhiṭṭhito, \\
 +Athāpi methune yutto\\
 +Mando va parikissati. 
 +
 +<span anchor #v.825>825</span>. Etamādinavaṃ <span pts_page #pts.161>[PTS page 161]</span> ñatvā\\
 +Muni pubbāpare idha, \\
 +Ekacariyaṃ daḷhaṃ kayirā\\
 +Na nisevetha methunaṃ
 +
 +<span anchor #v.826>826</span>. Vivekaṃ yeva sikkhetha\\
 +Etadariyānamuttamaṃ, \\
 +Na tena seṭṭho maññetha\\
 +Sa ve nibbānasantake. 
 +
 +<span anchor #v.827>827</span>. Rittassa munino carato\\
 +Kāmesu anapekkhino\\
 +Oghatiṇṇassa pihayanti\\
 +Kāmesu gathitā1- pajāti. \\
 +Tissameteyyasuttaṃ niṭṭhitaṃ
 +
 +4-8. Pasura suttaṃ\\
 +<span anchor #v.828>828</span>. Idheva suddhi iti vādiyanti2-\\
 +Nāññesu dhammesu visuddhimāhu, \\
 +Yaṃ nissitā tattha subhaṃ vadānā\\
 +Paccekasaccesu puthu niviṭṭhā. 
 +
 +1. Gadhitā - machasaṃ 2. Vādisanti -simu2, [PTS]
 +
 +<span bjt_page #bjt.262>[BJT page 262]</span>  \\
 +<span anchor #v.829>829</span>. Te vādakāmā parisaṃ vigayha\\
 +Bālaṃ dahanti mithu aññamaññaṃ, \\
 +Vadanti te aññasitā kathojjaṃ\\
 +Pasaṃsakāmā kusalā vadānā. 
 +
 +<span anchor #v.830>830</span>. Yutto kathāyaṃ parisāya majjhe\\
 +Pasaṃsamicchaṃ vinighāti hoti, \\
 +Apāhatasmiṃ pana maṅku hoti\\
 +Nindāya so kuppati randhamesi. 
 +
 +<span anchor #v.831>831</span>. Yamassa <span pts_page #pts.162>[PTS page 162]</span> vādaṃ parihinamāhu\\
 +Apāsadaṃ pañahavimaṃsakā se, \\
 +Paridevati sovati hinavādo\\
 +Upaccagā manti anutthunāti. 
 +
 +<span anchor #v.832>832</span>. Ete vivādā samaṇesu jātā\\
 +Etesu ugaghāti nighāti hoti, \\
 +Evampi disvā virame kathojjaṃ\\
 +Na haññadatthatthi pasaṃsalāhā. 
 +
 +<span anchor #v.833>833</span>. Pasaṃsito vā pana tattha hoti\\
 +Akkhāya vādaṃ parisāyaṃ majjhe, \\
 +So taṃ hasati uttamaticca1- tena\\
 +Pappuyya tamatthaṃ2- yathāmano ahu
 +
 +<span anchor #v.834>834</span>. Yā unnati sāssa vighātabhumi\\
 +Mānātimānaṃ vadate paneso, \\
 +Etampi disvā na vivādayetha\\
 +Na hi tena suddhiṃ kusalā vadanti. 
 +
 +<span anchor #v.835>835</span>. Suro yathā rājakhādāya puṭṭho\\
 +Abhigajjameti paṭisuramicchaṃ, \\
 +Yeneva so tena jalehi sura\\
 +Pubbeva natthi yadidaṃ yudhāya
 +
 +1. Sohasati uṇaṇamati ca - simu2, 2. Taṃ atthaṃ - simu 2
 +
 +<span bjt_page #bjt.264>[BJT page 264]</span>  \\
 +<span anchor #v.836>836</span>. Ye diṭṭhimuggayha vivādayanti1-\\
 +Idameva saccanti ca vādayanti2, \\
 +Te <span pts_page #pts.163>[PTS page 163]</span> tvaṃ vadassu na hi tedha atthi\\
 +Vādambhi jāte paṭisenikattā. 
 +
 +<span anchor #v.837>837</span>. Visenikatvā pana ye caranti\\
 +Diṭṭhihi diṭṭhiṃ acirujjhamānā, \\
 +Tesu tvaṃ kiṃ labhetho pasura\\
 +Yesidha natthi paramuggahitaṃ. 
 +
 +<span anchor #v.838>838</span>. Atha tvaṃ pavitakkamāgamā\\
 +Manasā diṭṭhigatāni vintayatto, \\
 +Dhonena yugaṃ samāgamā\\
 +Na hi tvaṃ sakkhasi sampayātaveti. \\
 +Pasurasuttaṃ niṭṭhitaṃ. 
 +
 +4-9 Māgandiyā suttaṃ\\
 +<span anchor #v.839>839</span>. Disvāna taṇhaṃ aratiṃ ragañcā3-\\
 +Nāhosi chando api methunasmiṃ, \\
 +Kimevidaṃ muttakarisapuṇaṇaṃ\\
 +Pādāpi naṃ samaphusituṃ na icchi
 +
 +<span anchor #v.840>840</span>. Etādisaṃ <span pts_page #pts.164>[PTS page 164]</span> ve ratanaṃ na icchasi\\
 +Nāriṃ narindehi bahuhi patthitaṃ, \\
 +Diṭṭhiggataṃ4- silavatānujīvitaṃ4-\\
 +Bhavupapattiñca vadesi kidisaṃ. 
 +
 +<span anchor #v.841>841</span>. Idaṃ vadāmiti na tassa hoti (māgandiyāti bhagavā)\\
 +Dhammesu niccheyya samuggahitaṃ\\
 +Passañca diṭṭhisu anuggahāya\\
 +Ajjhattasantiṃ pavinaṃ adassaṃ. 
 +
 +1. Vivādiyanti - simu 2 2. Vādiyanti - simu 2 3. Aratiṃ ca rāgaṃ - syā 4. Diṭṭhigataṃ - machasaṃ - simu 2 5. Silavataṃ nu jīvitaṃ - machasaṃ silabbatānujīvitaṃ - simu 2
 +
 +<span bjt_page #bjt.266>[BJT page 266]</span>  \\
 +<span anchor #v.842>842</span>. Vinacchayā yāni pakappitāni (iti māgandiyo)\\
 +Te ve muni brūsi anuggahāya, \\
 +Ajjhantasantiti yametamatthaṃ. \\
 +Kathaṃ nu dhirehi paveditaṃ taṃ. 
 +
 +<span anchor #v.843>843</span>. Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)\\
 +Silabbatenāpi na suddhimāha, \\
 +Adiṭṭhiyā asasutiyā añaṇā1-\\
 +Asilatā abbatā nopi tena\\
 +Ete ca nissajaja anuggahāya\\
 +Santo anissāya bhavaṃ na jappe
 +
 +<span anchor #v.844>844</span>. No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)\\
 +Silabbatenāpi visudadhimāha\\
 +Adiṭṭhiyā <span pts_page #pts.165>[PTS page 165]</span> assutiyā añāṇā, \\
 +Asilatā abbatā nopi tena\\
 +Maññāmahaṃ momuhameva dhammaṃ\\
 +Diṭṭhiyā eke paccenti suddhiṃ
 +
 +<span anchor #v.845>845</span>. Diṭṭhiñca nissāya anupucchamāno (māgandiyāti bhagavā)\\
 +Samuggahitesu pamohamāga\\
 +Ito ca nāddakkhi aṇumpi saññaṃ\\
 +Tasma tuvaṃ mohuhato dahāsi. 
 +
 +<span anchor #v.846>846</span>. Samo vihesi uda cā nibhino\\
 +Yo maññati so vivadetha tena, \\
 +Tisu vidhāsu avikampamāno\\
 +Samo visesiti na tassa hoti. 
 +
 +<span anchor #v.847>847</span>. Saccanti so brāhmaṇo kiṃ vadeyya\\
 +Musāti cā so vivadetha kena, \\
 +Yasmiṃ samaṃ visamaṃ vāpi natthi\\
 +Sa kena vādaṃ paṭisaṃyujeyya
 +
 +1. Aññāṇā - simu 2
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  \\
 +<span anchor #v.848>848</span>. Okampahāya aniketasāri\\
 +Gāme akubabaṃ muni santhavāni, \\
 +Kāmehi ritto apurekkharāno\\
 +Kathaṃ na viggayha janena kayirā. 
 +
 +<span anchor #v.849>849</span>. Yehi vicitto vicareyya loke\\
 +Na tāni uggayha vadeyya nāgo, \\
 +Phalamakhujaṃ1- <span pts_page #pts.166>[PTS page 166]</span> kaṇṭakaṃ vārijaṃ yathā\\
 +Jalena paṅkena ca nupalittaṃ, \\
 +Evaṃ muni santivādo agiddho\\
 +Kāme ca loke ca anupalitto. 
 +
 +<span anchor #v.850>850</span>. Na vedagu diṭṭhiyā na mutiyā\\
 +Sa mānameti na hi tammayo so, \\
 +Na kamamunā nopi sutena teyyo\\
 +Anupanito sa2- nivesanesu. 
 +
 +<span anchor #v.851>851</span>. Saññā cirattassa na santi gatthā\\
 +Paññā vimuttassa na satti mohā, \\
 +Saññaca diṭṭiñca ye aggahesuṃ\\
 +Te ghaṭṭayantā3- vicaranti loketi. \\
 +Māgandiyasuttaṃ niṭṭhitaṃ. 
 +
 +4-10 Suribheda suttaṃ\\
 +<span anchor #v.852>852</span>. Kathaṃdassi kathaṃsilo upasantoti vuccati, \\
 +Taṃ me gotama pabrūhi pucchito uttamaṃ naraṃ. 
 +
 +<span anchor #v.853>853</span>. Vitataṇho purā bhedā (iti bhagavā) pubbamantamanissito, \\
 +Vemajjhenupasaṅkheyyo tassa natthi purekkhataṃ. 
 +
 +1. Jalamabujaṃ - simu 2 2. So - simu 2 3. Ghaṭaṭamānā - syā
 +
 +<span bjt_page #bjt.270>[BJT page 270]</span>  \\
 +<span anchor #v.854>854</span>. Akkodhano <span pts_page #pts.167>[PTS page 167]</span> asantāsi avikatthi akukkuco, \\
 +Mantabhāṇi1- anuddhato sa ve vācāyato muni. 
 +
 +<span anchor #v.855>855</span>. Nirāsatti anāgate atitaṃ nānusocati, \\
 +Vivekadassi phassesu diṭṭhisu ca na niyati2-
 +
 +<span anchor #v.856>856</span>. Patilino akuhako apihālu amacchari, \\
 +Appagabbho ajegucechā pesuneyye ca no yuto. 
 +
 +<span anchor #v.857>857</span>. Sātiyesu anassāvi atimāne ca no yuto, \\
 +Saṇho ca paṭibhānavā na saddo na virajjati. 
 +
 +<span anchor #v.858>858</span>. Lābhakamyā na sikkhati alābhe na ca kuppati, \\
 +Aviruddho ca taṇhāya rasesu nānugijjhati. 
 +
 +<span anchor #v.859>859</span>. Upekkhako sadā sato na loke maññate samaṃ, \\
 +Na visesi na niceyyo tassa no satti ussadā. 
 +
 +<span anchor #v.860>860</span>. Yassa nissayatā natthi ñatvā dhammaṃ anissito, \\
 +Bhavāya vibhavāya vā taṇhā yassa na vijjati. 
 +
 +<span anchor #v.861>861</span>. Taṃ brūmi upasantoti kāmesu anapekkhinaṃ, \\
 +Ganthā tassa na vijjanti atāri so visattikaṃ. 
 +
 +<span anchor #v.862>862</span>. Na tassa puttā pasavo khettaṃ vatthuṃ ca vijjati3-\\
 +Antā <span pts_page #pts.168>[PTS page 168]</span> vāpi nirattā vā4- na tasmiṃ upalabbhati. 
 +
 +1. Mantābhāṇi - syā, [PTS 2.] Niyyati - simu 2 3. Vatathu na vijajati - simu2 4. Atataṃ vāpi nirattaṃ vā - simu2
 +
 +<span bjt_page #bjt.272>[BJT page 272]</span>  \\
 +<span anchor #v.863>863</span>. Yena naṃ vajju puthujjanā atho samaṇabrāhmaṇā, \\
 +Taṃ tassa apurekkhatā tasmā vādesu ne'jati. 
 +
 +<span anchor #v.864>864</span>. Vitagedho amacchari na ussesu vadate muni, \\
 +Na samesu na omesu kappaṃ neti akappiyo. 
 +
 +<span anchor #v.865>865</span>. Yassa loke sakaṃ natthi asatā ca na socati, \\
 +Dhammesu ca na gacchiti sa ve santoni vuccatiti. \\
 +Purābhedasuttaṃ niṭṭhitaṃ. 
 +
 +4-11 Nalahavivāda suttaṃ\\
 +<span anchor #v.866>866</span>. Kuto pahutā kalahā vivādā\\
 +Paridevasokā sahamacchirā ca, \\
 +Mānātimānā sahapesunā ca\\
 +Kuto pahutā te tadiṅgha brūhi. 
 +
 +<span anchor #v.867>867</span>. Piyā pahutā kalahā vivādā\\
 +Paridevasokā samaccharā ca, \\
 +Mānātimānā sahapesunā ca\\
 +Macchiriyayuttā kalahā vivādā\\
 +Vivādajātesu ca pesunāni. 
 +
 +<span anchor #v.868>868</span>. Piyāsu <span pts_page #pts.169>[PTS page 169]</span> lokasmaṃ kutonidānā ye cāpi lobhā vicaranti loke, \\
 +Āsā ca niṭṭhā ca kutonidānā\\
 +Ye samparāyāya narassa honti. 
 +
 +<span bjt_page #bjt.274>[BJT page 274]</span>  \\
 +<span anchor #v.869>869</span>. Chandanidānāni piyāni loke\\
 +Ye cāpi lobhā vicaranti loke, \\
 +Āsā ca niṭṭhā ca itonidānā\\
 +Ye samparāyāya narassa honti. 
 +
 +<span anchor #v.870>870</span>. Chando nu lokasmiṃ kutonidāno\\
 +Vinicchāyi vāpi kutopahutā, \\
 +Kodho mosavajjañca kathaṃkathaṃ ca\\
 +Ye cāpi dhammā samaṇena vuttā. 
 +
 +<span anchor #v.871>871</span>. Sātaṃ asātanti yamāhu loke\\
 +Tamupanissāya pahoti chando, \\
 +Rūpesu disvā vibhavaṃ bhavañca\\
 +Vinicchayaṃ kurute1- janatu loke. 
 +
 +<span anchor #v.872>872</span>. Kodho mosavajjañca kathaṃkathaṃ ca \\
 +Etepi dhamamā dvayameva sante, \\
 +Kathaṃkathi ñāṇapathāya sakkhe\\
 +Ñatvā pavuttā samaṇena dhammā. 
 +
 +<span anchor #v.873>873</span>. Sātaṃ asātañca kutonidānā\\
 +Kismiṃ asantena bhavanti hete, \\
 +Vibhavaṃ bhavañcāpi yametamatthaṃ\\
 +Etaṃ me pabrūhi yatonidānaṃ. 
 +
 +<span anchor #v.874>874</span>. Phassānidānaṃ sātaṃ asātaṃ\\
 +Phasse asante na bhavanti bhete, \\
 +Vibhavaṃ <span pts_page #pts.170>[PTS page 170]</span> bhavañcāpi yametamatthaṃ\\
 +Etaṃ te pabrūmi itonidānaṃ. 
 +
 +1. Kubbati - machasaṃ
 +
 +<span bjt_page #bjt.276>[BJT page 276]</span>  \\
 +<span anchor #v.875>875</span>. Phasso nu lokasmiṃ kutonidāno\\
 +Pariggahā cāpi kutopahutā, \\
 +Kismiṃ asatte na mamattamatthi\\
 +Kismiṃ vibhute na phusanti phasasā. 
 +
 +<span anchor #v.876>876</span>. Nāmañca rūpañca paṭicca phassā\\
 +Icchānidānāni pariggahāni, \\
 +Icchāya'santyā1- na mamatta matthi2-\\
 +Rūpe vibhute na phusanti phassā. 
 +
 +<span anchor #v.877>877</span>. Kathaṃ sametassa vibhoti rūpaṃ\\
 +Sukhaṃ dukhaṃ vāpi kathaṃ vibhoti, \\
 +Etaṃ me brūhi yathā vibhoti\\
 +Taṃ jānissāma3- iti me mano ahu. 
 +
 +<span anchor #v.878>878</span>. Na saññasaññi na visaññasaññi\\
 +Nopi asaññi na vibhūtasaññi, \\
 +Evaṃ sametassa vibhoti rūpaṃ\\
 +Saññānidānā hi papañcasaṅkhā. 
 +
 +<span anchor #v.879>879</span>. Yaṃ taṃ apucchimbha akittayi no\\
 +Aññaṃ taṃ pucchāma tadiṅgha brūhi, \\
 +Ettāvataggaṃ <span pts_page #pts.171>[PTS page 171]</span> nu vadanti bheke\\
 +Yakkhassa suddhiṃ idha paṇḍitā se\\
 +Udāhu aññampi vadanti etto. 
 +
 +<span anchor #v.880>880</span>. Ettāvavataggampi vadanti heke\\
 +Yakkhassa suddhiṃ idha paṇḍitā se, \\
 +Tesaṃ paneke samayaṃ vadanti\\
 +Anupādisese kusalā vadānā
 +
 +<span anchor #v.881>881</span>. Ete ca ñatvā upanissitāti\\
 +Ñatvā muni nissaye so vimaṃsi, \\
 +Ñatvā vimutto na vimādameti\\
 +Bhavābhavāya na sameti dhīroti. \\
 +Kalahavivādasuttaṃ niṭṭhitaṃ. 
 +
 +1. Icchā na sanatyā - simu2 2. Mamatthamatthi - simu2 3. Taṃ jāniyāma -simu2
 +
 +<span bjt_page #bjt.278>[BJT page 278]</span>  \\
 +4-12 Culaviyuha suttaṃ\\
 +<span anchor #v.882>882</span>. Sakaṃ sakaṃ diṭṭhiparibbasānā\\
 +Viggayha nānā kusalā vadanti, \\
 +Yo evaṃ jānāti sa vedi dhammaṃ\\
 +Idaṃ paṭikkosa'makevali so. 
 +
 +<span anchor #v.883>883</span>. Evampi viggayha vivādiyanati\\
 +Bālo paro akakusaloti1- vāhu\\
 +Sacco nu vādo katamo imesaṃ\\
 +Sabbeva hime kusalāvadānā. 
 +
 +<span anchor #v.884>884</span>. Parassa <span pts_page #pts.172>[PTS page 172]</span> ce dhammamanānujānaṃ\\
 +Bālo mago2- hoti nihinapañño, \\
 +Sabbeva bālā sunibhinapaññā\\
 +Sabbevime diṭṭhiparibbasānā. 
 +
 +<span anchor #v.885>885</span>. Sandiṭṭhiyā ceva na cevadātā3-\\
 +Sa suddhapaññā kusalā mutimā na tesaṃ koci parihinapañño\\
 +Diṭṭhi hi tesampi tathā samattā. 
 +
 +<span anchor #v.886>886</span>. Na cāhametaṃ tathiyanti4- brūmi\\
 +Yamāhu bālā vithu aññamaññaṃ, \\
 +Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ\\
 +Tasmā hi bāloti paraṃ dahanti. 
 +
 +<span anchor #v.887>887</span>. Yamāhu saccaṃ tathiyanti eke\\
 +Tamāhu aññe tucchaṃ musāti, \\
 +Evampi viggayha vivādiyanti, \\
 +Tasmā na ekaṃ samaṇā vadanti. 
 +
 +<span anchor #v.888>888</span>. Ekaṃ hi saccaṃ na dutiyamatthi\\
 +Yasmiṃ pajā no vivade pajānaṃ, \\
 +Nāna te saccāni sayaṃ thunanti\\
 +Tasmā na ekaṃ samaṇā vadanti
 +
 +1. Akusaloti - simu2 2. Bālomako - machasaṃ 3. Vivadātā - mu2 4. Tathivatati - syā
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  \\
 +<span anchor #v.889>889</span>. Kasmā <span pts_page #pts.173>[PTS page 173]</span> nu saccāni vadanti nānā\\
 +Pavādiyā se kusalā vadānā, \\
 +Saccāni sutāni bahuni nānā\\
 +Udāhu te takkamanussaranti. 
 +
 +<span anchor #v.890>890</span>. Na heva saccāni bahuni nānā\\
 +Aññatra saññāya niccāni loke, \\
 +Takkañca diṭṭhisu kapappayitvā\\
 +Saccaṃ musāti dvayadhammamāhu. 
 +
 +<span anchor #v.891>891</span>. Diṭṭhe sute silavate mute vā\\
 +Ete ca nissāya vimānadassi, \\
 +Vini ccheye ṭhatvā pahassamāno\\
 +Bālo paro akakusaloti1-cāha. 
 +
 +<span anchor #v.892>892</span>. Yeneva bāloti paraṃ dahāti\\
 +Tenātumānaṃ kusaloti cāha, \\
 +Sayamattanā so kusalāvadāno2-\\
 +Aññaṃ vimānetitatheva pāvā3-
 +
 +<span anchor #v.893>893</span>. Atisāradiṭṭhiyā4- so samanto\\
 +Mānena matto paripuṇṇamāni, \\
 +Sayameva sāmaṃ manasāhisitto\\
 +Diṭṭhihi sā tassa tathā samattā
 +
 +<span anchor #v.894>894</span>. Parassa ce bhi vacasā nihino\\
 +Tumo sahā hoti nihinapañño, \\
 +Atha ce sayaṃ vedagu hoti dhīro\\
 +Na koci bālo samaṇesu atthi
 +
 +<span anchor #v.895>895</span>. Aññaṃ <span pts_page #pts.174>[PTS page 174]</span> ito yābhivadanti dhammaṃ\\
 +Aparaddhā sudadhimakevali te5-\\
 +Evampi tithyā puthuso vadanti\\
 +Sandiṭṭhirāgena hi tebhirattā6-
 +
 +1. Akusaloti - simu2 2. Kusalo vadāno - simu2 3. Pāva - machasaṃ 4. Atisaraṃ diṭṭhiyā - simu2 5. Sudadhivakevalino - simu2 6. Tyābhiratatā - syā
 +
 +<span bjt_page #bjt.282>[BJT page 282]</span>  \\
 +<span anchor #v.896>896</span>. Idheva suddhiṃ itivādiyanti\\
 +Nāññesu dhammesu visuddhamāhu, \\
 +Evampi titthāyā puthuso niviṭṭhā\\
 +Sakāyane tattha daḷhaṃ vadānā. 
 +
 +<span anchor #v.897>897</span>. Sakāyane cāpi daḷhaṃ vadāno\\
 +Kamettha bāloti paraṃ daheyya, \\
 +Sayameva so medhagaṃ āvaheyya\\
 +Paraṃ vadaṃ bālamasuddhidhammaṃ. 
 +
 +<span anchor #v.898>898</span>. Vinicchaye ṭhatvā sayaṃ pamāya\\
 +Uddhaṃ so1- lokasmiṃ vavādameti, \\
 +Hitvāna sabbāni vinicchayāni\\
 +Na medhagaṃ kurute janatu loketi. \\
 +Cuḷaviyuhasuttaṃ niṭṭhitaṃ. 
 +
 +4-13. Mahāviyuha suttaṃ\\
 +<span anchor #v.899>899</span>. Ye tedi'me diṭṭhi paribbasānā\\
 +Idameva saccanti vivādayanti2, \\
 +Sabbeva te nindamanvānayanti\\
 +Atho pasaṃsampi labhanti tattha
 +
 +<span anchor #v.900>900</span>. Appaṃ <span pts_page #pts.175>[PTS page 175]</span> hi etaṃ na alaṃ samāya\\
 +Duve vivādassa phalāni brūmi, \\
 +Evampi disvā na vivādayetha3-\\
 +Khemābhipassaṃ avivādabhumiṃ. 
 +
 +<span anchor #v.901>901</span>. Yā kācimā sammutiyo puthujjā\\
 +Sabbā'va etā na upeti vidvā, \\
 +Anupayo so upayaṃ kimeyya\\
 +Diṭṭhe sute khantimakubbamāno. 
 +
 +1. Udadhaṃsa - machasaṃ 2. Vivādiyanti - simu 3. Vivādiyetha - simu
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  \\
 +<span anchor #v.902>902</span>. Siluttamā saññamenāhu sudadhiṃ\\
 +Vataṃ samādāya upaṭṭhitā se, \\
 +Idhe'va sikkhema athassa sudadhiṃ\\
 +Bhavupanitā kusalā vadānā. 
 +
 +<span anchor #v.903>903</span>. Sace cuto silavatato1- hoti\\
 +Sa vedhati2- kammaṃ virādhayitvā, \\
 +Sa jappati3- patthayatidha sudadhiṃ\\
 +Satthā ca hino pavasaṃ gharamhā. 
 +
 +<span anchor #v.904>904</span>. Silabbataṃ vāpi mahāya sabbaṃ\\
 +Kammañca sāvajjanavajjametaṃ, \\
 +Suddhiṃ <span pts_page #pts.176>[PTS page 176]</span> asudadhinti apatthayāno\\
 +Virato care santimanuggahāya. 
 +
 +<span anchor #v.905>905</span>. Tamupanissāya jigucchitaṃ vā\\
 +Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā, \\
 +Uddhaṃsarā suddhimanutthunatti\\
 +Avitataṇhā se bhavābhavesu. 
 +
 +<span anchor #v.906>906</span>. Patthayamānassa hi jappitāni\\
 +Pavedhitaṃ4- vāpi pakapapitesu, \\
 +Cutūpapāto idha yassa natthi\\
 +Sa kena vedheyya kuhiṃva5- jappe
 +
 +<span anchor #v.907>907</span>. Yamāhu dhammaṃ paramanti eke\\
 +Tameva hinanti panāhu aññe, \\
 +Sacco nu vādo katamo imesāṃ\\
 +Sabbeva hi me kusalā vadānā. 
 +
 +<span anchor #v.908>908</span>. Sakaṃ hi dhammaṃ paripuṇṇamāhu\\
 +Aññassa dhammaṃ pana hinamāhu, \\
 +Evampi viggayha vivādayanti\\
 +Sakaṃ sakaṃ samamutimāhu saccaṃ
 +
 +1. Silabbatato - simu 2. Pavedhati - machasaṃ 3. Pajapapati - machasaṃ 4. Paveditaṃ - machasaṃ saṃveditaṃ - mu1, 2 5. Kubiñci - mu 1, 2
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  \\
 +<span anchor #v.909>909</span>. Parassa ce vambhayitena hino\\
 +Na koci dhammesu visesi assa, \\
 +Puthu hi aññassa vadanti dhammaṃ\\
 +Nihinato samagi daḷhaṃ vadānā
 +
 +<span anchor #v.910>910</span>. Sadhammapujā <span pts_page #pts.177>[PTS page 177]</span> ca1- panā tatheva\\
 +Yathā pasaṃsanti2- sakāyanāni, \\
 +Sabbeva vādā3- tathiyā4- bhaveyyuṃ\\
 +Sudhi hi tesaṃ paccattameva. 
 +
 +<span anchor #v.911>911</span>. Na brāhmaṇassa paraneyyamatthi\\
 +Dhammesu niccheyya samuggahitaṃ, \\
 +Tasmā vivādāni upātivatto\\
 +Na bhi seṭṭhato passati dhammamaññaṃ. 
 +
 +<span anchor #v.912>912</span>. Jānāmi passāmi tatheva etaṃ\\
 +Diṭṭhiyā eke paccenti suddhiṃ\\
 +Addakkhi ce kimbhi tumassa tena\\
 +Atisitvā aññena vadanti sudadhiṃ. 
 +
 +<span anchor #v.913>913</span>. Passaṃ naro dakkhiti5- nāmarūpaṃ\\
 +Disvāna vā ñasasti tāni meva, \\
 +Kāmaṃ bahuṃ passatu appakaṃ vā\\
 +Na hi tena suddhiṃ kusalā vadanti
 +
 +<span anchor #v.914>914</span>. Nivissavādi na hi subbināyo6-\\
 +Pakappitaṃ daṭṭhi purekkharāno, \\
 +Yaṃ nissito tattha subhaṃ vadāno, \\
 +Suddhiṃ vado tattha tathaddasā so. 
 +
 +<span anchor #v.915>915</span>. Na brāhmaṇo kappamupeti saṅkhaṃ\\
 +Na diṭṭhisāri napi ñāṇabandhu\\
 +Ñatvā <span pts_page #pts.178>[PTS page 178]</span> ca sa sammatiyo7- puthujjā\\
 +Upekkhati uggaṇhanti maññe8-
 +
 +1. Saddhammapujāpi - machasaṃ saddhamma pujāya - mu2 2. Nesaṃ - machasaṃ 3. Sabbe pavādā - mu1, 2 4. Tathi vā - mu1, 2 5. Dakkhati - machasaṃ 6. Suddhināyo- mu1 subbanayo - mu2 7. Samamutiyo - machasaṃ 8. Uggahaṇaṃ tamaññe - mu1, 2
 +
 +<span bjt_page #bjt.288>[BJT page 288]</span>  \\
 +<span anchor #v.916>916</span>. Visajja ganthāni munidha loke\\
 +Vivādajātesu na vaggasāri, \\
 +Satto asantesu upekkhako so\\
 +Anuggaho uggaṇhantimaññe1-
 +
 +<span anchor #v.917>917</span>. Pubbāsave hitvā nave akubbaṃ\\
 +Na chandagu nopi nivisasvādi, \\
 +Sa vippamutetā diṭṭhigatehi dhīro\\
 +Na lippati2- loke anattagarahi. 
 +
 +<span anchor #v.918>918</span>. Sa sabbadhammesu visenibhuto\\
 +Yaṃ kiñci diṭṭhiṃ va sutaṃ mutaṃ vā, \\
 +Sa pannabhāro muni vipapayutto\\
 +Na kappiyo nuparato na patthiyoti. \\
 +Mahāviyuhasuttaṃ niṭṭhitaṃ
 +
 +4-14 Tuvaṭaka suttaṃ\\
 +<span anchor #v.919>919</span>. Pucchāmi <span pts_page #pts.179>[PTS page 179]</span> taṃ ādiccabandhuṃ3-\\
 +Vicekaṃ santipadañca mahesiṃ, \\
 +Kathaṃ disvā nibbāni bhikkhu\\
 +Anupādiyāno lokasmiṃ kiñci. 
 +
 +<span anchor #v.920>920</span>. Mulaṃ papañca saṅkhāya (iti bhagavā)\\
 +Mattā asmiti sabbamuparundhe4, \\
 +Yā kāci taṇhā ajjhattaṃ\\
 +Tāsaṃ vinayā sadā sato sakkhe. 
 +
 +<span anchor #v.921>921</span>. Yaṃ kiñci dhammamabhijaññā, \\
 +Ajjhattaṃ athavāpi bahiddhā, \\
 +Na tena mānaṃ5- kubbetha\\
 +Na hi sā nibbuti sataṃ vuttā
 +
 +1. Uggaṇhaṃ tamaññe - mu1, 2 uggaṇhanatimaññe - machasaṃ 2. Limapati - machasaṃ 3. Ādicacakhanadhu - machasaṃ 4. Sababamuparudedha - syā, [PTS 5.] Thāma - machasaṃ \\
 +<span bjt_page #bjt.290>[BJT page 290]</span>  \\
 +<span anchor #v.922>922</span>. Seyyo na tena maññeyya\\
 +Niveyyo atha vāpi sarikkho, \\
 +Phuṭṭho anekarūpehi\\
 +Nātumānaṃ vikappayaṃ tiṭṭhe
 +
 +<span anchor #v.923>923</span>. Ajjhattameva upasame\\
 +Na aññato bhikkhu santimeseyya, \\
 +Ajjhattaṃ upasannassa \\
 +Natthi attā1- kuto nirattā2- vā. 
 +
 +<span anchor #v.924>924</span>. Majjhe <span pts_page #pts.180>[PTS page 180]</span> yathā samuddassa hoti, \\
 +Ūmi no jāyati ṭhito hoti, \\
 +Evaṃ ṭhito anejassa\\
 +Ussadaṃ bhikkhu na kareyya kuhiñci. 
 +
 +<span anchor #v.925>925</span>. Akittayi vivaṭacakkhu\\
 +Sakkhidhammaṃ parissayavinayaṃ. \\
 +Paṭipadaṃ vadehi bhaddante\\
 +Pātimokkhaṃ athavāpi samādhiṃ. 
 +
 +<span anchor #v.926>926</span>. Cakkhuhi neva lolassa\\
 +Gāmakathāya āvareyya sotaṃ, \\
 +Rase ca nānugijjheyya\\
 +Na ca mamāyetha kiñci lokasmiṃ. 
 +
 +<span anchor #v.927>927</span>. Phassena yadā phuṭṭhassa\\
 +Paridevaṃ bhikkhu na kareyya kuhiñca\\
 +Bhavaṃ ca nibhijappeyya\\
 +Bheravesu ca na sampavedheyya. 
 +
 +<span anchor #v.928>928</span>. Annānamatho pānānaṃ\\
 +Khādaniyānaṃ athopi vatthānaṃ, \\
 +Laddhā na santidhiṃ kayirā\\
 +Na ca parittase tāni alabhamāno. 
 +
 +<span anchor #v.929>929</span>. Jhāyī na pādalola'ssa\\
 +Virame kukkuccā3- nappamajjeyya, \\
 +Atha āsanesu sayanesu\\
 +Appasaddesu bhikkhu vihareyya
 +
 +1. Attaṃ - mu1 2. Nirattaṃ - mu1, 2 3. Kukakuccaṃ - mu1, 2
 +
 +<span bjt_page #bjt.292>[BJT page 292]</span>  \\
 +<span anchor #v.930>930</span>. Niddaṃ <span pts_page #pts.181>[PTS page 181]</span> na bahulikareyya\\
 +Jāgariyaṃ bhajeyya ātāpi, \\
 +Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ\\
 +Methunaṃ vippahe sivibhusaṃ. 
 +
 +<span anchor #v.931>931</span>. Āthabbaṇaṃ1- supinaṃ lakkhaṇaṃ\\
 +No vidahe athopi nakkhattaṃ, \\
 +Virutañca gabbhakaraṇaṃ\\
 +Tikicchaṃ māmako na seveyya
 +
 +<span anchor #v.932>932</span>. Nindāya nappavedheyya\\
 +Na uttameyya pasaṃsito bhikkhu, \\
 +Lohaṃ saha macchariyena\\
 +Kodhaṃ pesuniyañca panudeyya. 
 +
 +<span anchor #v.933>933</span>. Kayavikkaye na tiṭṭheyya\\
 +Upavādaṃ bhikkhu na kareyya kuhiñci, \\
 +Gāme ca nābhisajjeyya\\
 +Lābhakamyā janaṃ na lapayeyya. 
 +
 +<span anchor #v.934>934</span>. Na ca katthiko2- siyā bhikkhu\\
 +Na ca vācaṃ payutaṃ bhāseyya, \\
 +Pāgabbhiyaṃ na sikkheyya\\
 +Kathaṃ viggāhikaṃ na kathayeyya. 
 +
 +<span anchor #v.935>935</span>. Mosavajje na niyyetha3-\\
 +Sampajāno saṭhāni na kayirā, \\
 +Atha <span pts_page #pts.182>[PTS page 182]</span> jivitena paññāya\\
 +Silabbatena nāññamatimaññe
 +
 +<span anchor #v.936>936</span>. Sutvā rusito4- bahuṃ vācaṃ\\
 +Samaṇānaṃ puthuvacanānaṃ5, \\
 +Pharusena ne na paṭivajjā\\
 +Na hi santo paṭiseniṃ karonti. 
 +
 +1. Atha bbaṇaṃ - mu 2. Katthitā - mu 1, 2 3. Niyetha - mu1 4. Dusito - puni 5. Samaṇānaṃ vā puthujanānaṃ - machasaṃ
 +
 +<span bjt_page #bjt.294>[BJT page 294]</span>  \\
 +<span anchor #v.937>937</span>. Etañca dhammamaññāya\\
 +Vicinaṃ bhikkhu sadā sato sikkhe, \\
 +Santiti nibbutiṃ ñatvā\\
 +Sāsane gotamassa nappamajjeyya. 
 +
 +<span anchor #v.938>938</span>. Abhibhu hi so anabhibhuto\\
 +Sakkhidhammaṃ anitihamadassi1, \\
 +Tasmā hi tassa bhagavato sāsane\\
 +Appamatto sadā namassamanusikkheti. \\
 +Tuvaṭakasuttaṃ niṭṭhitaṃ. 
 +
 +4-15 Atatadaṇḍa suttaṃ\\
 +<span anchor #v.939>939</span>. Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhagaṃ2-\\
 +Saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā. 
 +
 +<span anchor #v.940>940</span>. Endamānaṃ <span pts_page #pts.183>[PTS page 183]</span> pajaṃ disvā macche appodake yatha, \\
 +Aññamaññehi vyāruddhe disvā maṃ bhayamāvisi. 
 +
 +<span anchor #v.941>941</span>. Samantamasāro loko disā sabbā sameritā, \\
 +Icchā bhavanamattano nāddasāsiṃ anositaṃ. 
 +
 +<span anchor #v.942>942</span>. Osānetveva vyāruddhe disvā me arati ahu, \\
 +Athettha sallaṃ addakkhiṃ duddasaṃ hadayanissitaṃ. 
 +
 +<span anchor #v.943>943</span>. Yena sallena otiṇṇo disā sabbā vidhāvati, \\
 +Tameva sallaṃ ababuyha na dhāvati na sidati. 
 +
 +1. Sakkhidhammamani tihamadassi - machasaṃ 2. Medhakaṃ - mu1
 +
 +<span bjt_page #bjt.296>[BJT page 296]</span>  \\
 +<span anchor #v.944>944</span>. Tattha sikkhānugiyanti\\
 +Yāni loke gathitāni na tesu pasuto siyā. \\
 +Nibbijjha sabbasā nāme\\
 +Sikkhe nibbānai mattano. \\
 +<span anchor #v.945>945</span>. Sacco siyā appagabbho amāyo rittapesuno, \\
 +Akkodhano lobhapāpaṃ vevicchaṃ vitare muni. 
 +
 +<span anchor #v.946>946</span>. Niddaṃ tandiṃ sahe thinaṃ pamādena na saṃvase, \\
 +Atimāne na tiṭṭheyya nibbānamanaso naro. 
 +
 +<span anchor #v.947>947</span>. Mosavajje <span pts_page #pts.184>[PTS page 184]</span> na niyyetha rūpe senahaṃ na kubbaye, \\
 +Mānañca parijāneyya sahasā virato care. 
 +
 +<span anchor #v.948>948</span>. Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye, \\
 +Hiyamāne na soceyya ākāsaṃ na sito siyā. 
 +
 +<span anchor #v.949>949</span>. Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ, \\
 +Ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo. 
 +
 +<span anchor #v.950>950</span>. Saccā avokkamma1- muni thale tiṭṭhati brāhmaṇo, \\
 +Sabbaṃ so2- paṭinissajja sa ve santoti vuccati. 
 +
 +<span anchor #v.951>951</span>. Sa ve vidvā sa vedagu ñatvā dhammaṃ anissito, \\
 +Sammā so loke iriyāno na piheti'dha kassaci. 
 +
 +1. Avokakamaṃ - niddesa 2. Sabbaso - syā
 +
 +<span bjt_page #bjt.298>[BJT page 298]</span>  \\
 +<span anchor #v.952>952</span>. Yodha kāme accatari saṅgaṃ loke duraccayaṃ, \\
 +Na so socati nājjheti chinnasoto abandhano. 
 +
 +<span anchor #v.953>953</span>. Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ, \\
 +Majjhe ce no gahessasi upasanto carissasi. 
 +
 +<span anchor #v.954>954</span>. Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ, \\
 +Asatā ca socati sa ce loke na jiyyati1-
 +
 +<span anchor #v.955>955</span>. Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ, \\
 +Mamattaṃ so asaṃvindaṃ natthi meti na socati. 
 +
 +<span anchor #v.956>956</span>. Aniṭṭhuri <span pts_page #pts.185>[PTS page 185]</span> ananugiddho anejo sabbadhi samo, \\
 +Tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ2-
 +
 +<span anchor #v.957>957</span>. Anejassa vijānato natthi kāci nisaṅkhiti, \\
 +Virato so viyārambā khemaṃ passati sabbadhi. 
 +
 +<span anchor #v.958>958</span>. Na samesu na omesu na ussesu vadate muni, \\
 +Santo so vitamacchero nādeti na nirassatiti. \\
 +Attadaṇḍasuttaṃ niṭṭhitaṃ. 
 +
 +1. Jiyati - machasaṃ 2. Avikamapitaṃ - mu1
 +
 +<span bjt_page #bjt.300>[BJT page 300]</span>  \\
 +4-16 \\
 +Sāriputta suttaṃ\\
 +<span anchor #v.959>959</span>. Na me diṭṭo ito pubbe\\
 +Nasuto1- uda kassavi, \\
 +(Iccāyasmā sāriputto)\\
 +Evaṃ vagguvado satthā\\
 +Tusitā gaṇimāgato. 
 +
 +<span anchor #v.960>960</span>. Sadevakassa lokassa yathā dissati cakkhumā, \\
 +Sabbaṃ tamaṃ vinodetvā ekova ratimajjhagā. 
 +
 +<span anchor #v.961>961</span>. Taṃ <span pts_page #pts.186>[PTS page 186]</span> buddhaṃ buddhaṃ asitaṃ tādiṃ akuhaṃ paṇimāgataṃ, \\
 +Bahunnamidha1- baddhānaṃ atthi pañhena āgamaṃ. 
 +
 +<span anchor #v.962>962</span>. Bhikkhuno vijigucchato bhajato rittamāsanaṃ, \\
 +Rukkhamulaṃ susānaṃ vā pabbatānaṃ guhāsu vā. 
 +
 +<span anchor #v.963>963</span>. Uccāvacesu sayanesu kivanto tattha bheravā, \\
 +Yehi bhikkhu na vedheyya nigghose sayanāsane. 
 +
 +<span anchor #v.964>964</span>. Kati parissayā loke gacchato agataṃ3- disaṃ, \\
 +Ye bhikkhu abhisambha ve pantambhi sayanāsane. 
 +
 +<span anchor #v.965>965</span>. Kyāssa vyappathayo4- assu kyāssassu idha gocarā, \\
 +Kāni silabbatānassu pahitattassa bhikkhuno. 
 +
 +1. Nassuto - mu2 2. Bahunamidhaṃ - machasaṃ 3. Amataṃ - mu2 4. Byapapathayo - machasaṃ
 +
 +<span bjt_page #bjt.302>[BJT page 302]</span>  \\
 +<span anchor #v.966>966</span>. Taṃ so sikkhaṃ samādāya ekodi nipako sato, \\
 +Kammāro rajatasseva niddhame malamattano. 
 +
 +<span anchor #v.967>967</span>. Vijigucchamānassa yadidaṃ phāsu\\
 +(Sāriputtāti bhagavā)\\
 +Rittāsanaṃ sayanaṃ sevato ce, \\
 +Sambodhikāmassa yathānudhammaṃ\\
 +Taṃ te pavakkhāmi yathā pajānaṃ. 
 +
 +<span anchor #v.968>968</span>. Pañcannaṃ dhīro bhayānaṃ na bhāye\\
 +Bhikkhu sato sappariyannacāriṃ1, \\
 +Ḍaṃsādhipātānaṃ siriṃsapānaṃ2-\\
 +Manussaphassānaṃ catuppadānaṃ. 
 +
 +<span anchor #v.969>969</span>. Paradhammikānampi <span pts_page #pts.187>[PTS page 187]</span> na santaseyya\\
 +Disvāpi tesaṃ bahuheravāti, \\
 +Athāparāni abhisambhaveyya\\
 +Parissayāni kusalānu esi. 
 +
 +<span anchor #v.970>970</span>. Ātaṅkaphassena khudāya phuṭṭho\\
 +Sītaṃ athuṇihaṃ3- adhivāsayeyya, \\
 +So tehi phuṭṭho bahudhā anoko\\
 +Viriyaṃ parakkamma daḷhaṃ kareyya. 
 +
 +<span anchor #v.971>971</span>. Theyyaṃ na kareyya4- na musā bhaṇeyya\\
 +Mettāya phasse tasathāvarāni, \\
 +Yadā vilattaṃ manaso vijaññā\\
 +Kaṇhassa pakkhoti vinodayeyya. 
 +
 +<span anchor #v.972>972</span>. Kodhātimānassa vasaṃ na gacche\\
 +Mulampi tesaṃ palikhañña tiṭṭhe, \\
 +Athappiyaṃ vā pana appiyaṃ vā\\
 +Addhā bhavanto abhisambhaveyya. 
 +
 +1. Sapariyantacāriṃ - machasaṃ, mu2 2. Sarisapānaṃ - machasaṃ 3. Atuṇhaṃ - machasaṃ acacuṇahaṃ - mu2 4. Ta kāre - machasaṃ
 +
 +<span bjt_page #bjt.304>[BJT page 304]</span>  \\
 +<span anchor #v.973>973</span>. Paññaṃ purakkhatvā kalyāṇapiti\\
 +Vikkhambheyya tāni parissayāni, \\
 +Aratiṃ sabhetha sayanambhi patte\\
 +Caturo sahetha paridevadhamme. 
 +
 +<span anchor #v.974>974</span>. Kiṃsu asissāmi kuvaṃ vā asissaṃ\\
 +Dukkhaṃ vata settha kuvajja sessaṃ, \\
 +Ete vitakke paridevaneyye\\
 +Vinayetha sekho aniketasāri. 
 +
 +<span anchor #v.975>975</span>. Attañca <span pts_page #pts.188>[PTS page 188]</span> laddhā vasanañca kāle\\
 +Mattaṃ so jaññā idha tosanatthaṃ, \\
 +Sotesu gutto yatavāri gāme\\
 +Rusitopi vācaṃ pharusaṃ na vajjā. 
 +
 +<span anchor #v.976>976</span>. Okkhittacakkhu na ca pādalolo\\
 +Jhānānuyutto bahujāgarassa, \\
 +Upekhamārabbha samāhitatto\\
 +Takkā sayaṃ kukkuccañcupachinde. 
 +
 +<span anchor #v.977>977</span>. Cudito vavihi satimāhinande\\
 +Sabrahmacārisu khilaṃ pabhinde, \\
 +Vācaṃ pamuñce kusalaṃ nāticelaṃ\\
 +Janavādadhammāya na cetayeyya. 
 +
 +<span anchor #v.978>978</span>. Athāparaṃ pañcarajāni loke\\
 +Yesaṃ satimā vinayāya sikkhe, \\
 +Rūpesu saddesu atho rasesu\\
 +Gandhesu phassesu sahetha rāgaṃ. 
 +
 +<span anchor #v.979>979</span>. Etesu dhammesu vineyya chandaṃ\\
 +Bhikkhu satimā suvimuttacitto, \\
 +Kālena <span pts_page #pts.189>[PTS page 189]</span> so sammā dhammaṃ parivimaṃsamāno\\
 +Ekodibhuto vihane tamaṃ soti. \\
 +Sāriputtasuttaṃ niṭṭhitaṃ. \\
 +Aṭṭhakavaggo catuttho. 
 +
 +Tassuddānaṃ: -\\
 +Kāmaguhaṭṭha duṭṭhāva suddhaṭṭha paramā jarā, \\
 +Metteyyo ca pasuro ca māgandi purābhedanaṃ. \\
 +Kalahaṃ dve va vyuhāni punarevatuvaṭṭakaṃ\\
 +Attadaṇḍaṃ therasuttaṃ therapañehana soḷasa, \\
 +Tāni etāni suttāni sabbānaṭṭhakavaggikāti. 
 +
 +<span bjt_page #bjt.306>[BJT page 306]</span>  \\
 +Pārāyanavaggo\\
 +Vatthugāthā\\
 +<span anchor #v.980>980</span>. Kosalānaṃ <span pts_page #pts.190>[PTS page 190]</span> purā rammā āgamā dakkhiṇāpathaṃ, \\
 +Ākiñcaññaṃ patthayāno brāhmaṇo mantapāragu. 
 +
 +<span anchor #v.981>981</span>. So assakassa visaye aḷakassa samāsane, \\
 +Vasi godhāvarikule uñchena ca phalena ca. 
 +
 +<span anchor #v.982>982</span>. Tasse va upanissāya gāmo ca vipulo ahū, \\
 +Tato jātena āyena mahāyaññamakappayi. 
 +
 +<span anchor #v.983>983</span>. Mahāyaññaṃ yajitvāna puna pāvisi assamaṃ, \\
 +Tasmiṃ pati paviṭṭhamhi añño āgañchi brāhmaṇo. 
 +
 +<span anchor #v.984>984</span>. Ugghaṭṭapādo tasito paṅkadanto rajassiro, \\
 +So ca naṃ upasaṅkamma satāni pañca yācati. 
 +
 +<span anchor #v.985>985</span>. Tamenaṃ bāvarī disvā āsanena nimantayī, \\
 +Sukhañca kusalaṃ pucchi idaṃ vacanamabravi. 
 +
 +<span anchor #v.986>986</span>. Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ vissajjitaṃ mayā, \\
 +Anujānāhi me brahme natthi pañca satāni me. 
 +
 +<span anchor #v.987>987</span>. Sace <span pts_page #pts.191>[PTS page 191]</span> me yācamānassa bhavaṃ nānupadassati, \\
 +Sattame divase tuyhaṃ muddhā phalatu sattadhā. 
 +
 +<span anchor #v.988>988</span>. Abhisaṅkharitvā kuhako bheravaṃ so akittayi, \\
 +Tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahū. 
 +
 +<span anchor #v.989>989</span>. Ussussati anāhāro sokasallasamappito, \\
 +Athopi evaṃ cittassa jhāne na ramatī mano. 
 +
 +<span anchor #v.990>990</span>. Utrastaṃ dukkhitaṃ disvā devatā atthakāminī, \\
 +Bāvariṃ upasaṅkamma idaṃ vacanamabravī. 
 +
 +<span bjt_page #bjt.308>[BJT page 308]</span>  \\
 +<span anchor #v.991>991</span>. Na so muddhaṃ pajānāti kuhako so dhanatthiko, \\
 +Muddhani muddhapāte vā ñāṇaṃ tassa na vijjati. 
 +
 +<span anchor #v.992>992</span>. Bhotī carahi jānāti taṃ me akkhāhi pucchitā, \\
 +Muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava. 
 +
 +<span anchor #v.993>993</span>. Ahaṃ petaṃ na jānāmi ñāṇaṃ ettha na vijjati, \\
 +Muddhaṃ muddhādhipāte vā jinānaṃ hettha1 dassanaṃ. 
 +
 +<span anchor #v.994>994</span>. Atha kho carahi jānāti asmiṃ puthuvi2 maṇḍale, \\
 +Muddhaṃ muddhādhipātañca taṃ me akkhāhi devate. 
 +
 +<span anchor #v.995>995</span>. Purā <span pts_page #pts.192>[PTS page 192]</span> kapilavatthumhā nikkhanto lokanāyako, \\
 +Apacco okkākarājassa sakyaputto pabhaṅkaro. 
 +
 +<span anchor #v.996>996</span>. So hi brāhmaṇa sambuddho sabbadhammānapāragu, \\
 +Sabbābhiññābalappatto sabbadhammesu cakkhumā. \\
 +Sabbakammakkhayaṃpatto vimutto upadhikkhayā. 
 +
 +<span anchor #v.997>997</span>. Buddho so bhagavā loke dhammaṃ deseti cakkhumā, \\
 +Taṃ tvaṃ gantvāna pucchassu so te taṃ vyākarissati. 
 +
 +<span anchor #v.998>998</span>. Sambuddhoti vaco sutvā udaggo bāvarī ahu, \\
 +Sokassa tanuko āsi pītiñci vipulaṃ labhi. 
 +
 +<span anchor #v.999>999</span>. So bāvarī attamano udaggo\\
 +Taṃ devataṃ pucchati vedajāto, \\
 +katamambhi gāme nigamamhi vā pana \\
 +katamamhi vā janapade lokanātho \\
 +yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ. 
 +
 +<span anchor #v.1000>1000</span>. Sāvatthiyaṃ kosalamandire jino\\
 +Pahutapañño varabhūrimedhaso, \\
 +So sakyaputto vidhuro anāsavo\\
 +Muddhādhipātassa vidu narāsabho. 
 +
 +<span anchor #v.1001>1001</span>. Tato āmantayī sisse brāhmaṇe mattapārage, \\
 +Etha māṇavā akkhissaṃ suṇātha vacanaṃ mama. 
 +
 +1. Mudadhaṃ mudādhādhipāte ca jinānaṃ heta - mu1 syā [PTS 2.] Pathavi - machasaṃ 
 +
 +<span bjt_page #bjt.310>[BJT page 310]</span>  \\
 +<span anchor #v.1002>1002</span>. Yasseso <span pts_page #pts.193>[PTS page 193]</span> dullabho loke pātubhāvo abhiṇhaso, \\
 +Svājja lokamhi uppanto samabuddho iti vissuto\\
 +Khippaṃ gantvāna sāvatthiyaṃ passavho dipaduttamaṃ. 
 +
 +<span anchor #v.1003>1003</span>. Kathaṃ carahi jānemu disvā buddhoti brāhmaṇaṃ, \\
 +Ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ. 
 +
 +<span anchor #v.1004>1004</span>. Āgatāni hi mantesu mahāpurisalakkhaṇā, \\
 +Dvattiṃsāni1- ca vyābyātā samantā anupubbaso. 
 +
 +<span anchor #v.1005>1005</span>. Yassete honti gattesu mahāpurisalakkhaṇā, \\
 +Duveva2- tassa gatiyo tatiyā hi na vijjati. 
 +
 +<span anchor #v.1006>1006</span>. Sace agāraṃ ajjhāvasati3- vijeyya paṭhaviṃ imaṃ, \\
 +Adaṇḍena asatthena dhammena manusāsāti. 
 +
 +<span anchor #v.1007>1007</span>. Sace ca so pabbajati agārā anagāriyaṃ, \\
 +Vivattacchadedā4- sambuddho arahā bhavati anuttaro. 
 +
 +<span anchor #v.1008>1008</span>. Jātiṃ gottañca lakkhaṇaṃ mante sisse punāpare, \\
 +Muddhaṃ muddhādhipātañca manasāyeva pucchatha. 
 +
 +<span anchor #v.1009>1009</span>. Anāvaraṇadassāvi yadi buddho bhavissati, \\
 +Manasā pucchite pañhe vācāya vissajessati. 
 +
 +<span anchor #v.1010>1010</span>. Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā, \\
 +Ajito tissametteyyo puṇṇako atha mettagu. 
 +
 +<span anchor #v.1011>1011</span>. Dhotako <span pts_page #pts.194>[PTS page 194]</span> upasivo ca nando ca atha hemako, \\
 +Todeyyakappā dubhayo jatukaṇṇi ca paṇḍito
 +
 +<span anchor #v.1012>1012</span>. Bhaddāvudho udayo ca posālo cāpi brāhmaṇo, \\
 +Mogharājā ca medhāvi piṅgiyo ca mahāisi. 
 +
 +<span anchor #v.1013>1013</span>. Paccekagaṇino sabbe sabbalokassa vissutā, \\
 +Jhāyī jhānaratā dhīrā pubbavāsanavāsitā. 
 +
 +<span anchor #v.1014>1014</span>. Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ, \\
 +Jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā. 
 +
 +1. Dvatatiṃsā ca - mu devayeva - machasaṃ 3. Āvasati - machasaṃ 4. Vivatatacchado - machasaṃ
 +
 +<span bjt_page #bjt.312>[BJT page 312]</span>  \\
 +<span anchor #v.1015>1015</span>. Mūlakassa patiṭṭhānaṃ purimaṃ mābhissatiṃ1- tadā, \\
 +Ujjeniñcāpi gonaddhaṃ vedisaṃ vanasavhayaṃ. 
 +
 +<span anchor #v.1016>1016</span>. Kosambiyaṃ cāpi sāketaṃ sāvatthiñca puruttamaṃ, \\
 +Setavyaṃ2- kapilaṃ vatthuṃ kusinārañca mandiraṃ. 
 +
 +<span anchor #v.1017>1017</span>. Pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ, \\
 +Pāsāṇakaṃ cetiyañca ramaṇiyaṃ manoramaṃ. 
 +
 +<span anchor #v.1018>1018</span>. Tasito <span pts_page #pts.195>[PTS page 195]</span> vudakaṃ sītaṃ mahālābhaṃva vāṇijo, \\
 +Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ. 
 +
 +<span anchor #v.1019>1019</span>. Bhagavā tamahi samaye bhikkhusaṅghapurakkhato, \\
 +Bhikkhunaṃ dhammaṃ deseti sihova nadati vane. 
 +
 +<span anchor #v.1020>1020</span>. Ajito addasa samabuddhaṃ sataraṃsiva3- bhānumaṃ, \\
 +Candaṃ yathā paṇaṇarase paripuriṃ upāgataṃ. 
 +
 +<span anchor #v.1021>1021</span>. Athassa gatte disvāna paripurañca vyañajanaṃ, \\
 +Ekamantaṃ ṭhito haṭṭho manopañeha apucchatha. 
 +
 +<span anchor #v.1022>1022</span>. Ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ, \\
 +Mantesu pāramiṃ brūhi kati vāceti brāhmaṇo. 
 +
 +<span anchor #v.1023>1023</span>. Visaṃvassasataṃ āyu so ca gottena bāvari, \\
 +Tiṇassa4- lakkhaṇā gatte tiṇṇaṃ vedāna pāragu. 
 +
 +<span anchor #v.1024>1024</span>. Lakkhaṇe itihāseva sanighaṇḍusakeṭubhe, \\
 +Pañca satāni vāceti sadhamme pāramiṃ gato. 
 +
 +<span anchor #v.1025>1025</span>. Lakkhaṇānaṃ <span pts_page #pts.196>[PTS page 196]</span> pavicayaṃ bāvarissa naruttama, \\
 +Taṇhacchida5- pakāsehi mā no kaṃkhāyitaṃ ahu. 
 +
 +1. Purimāhissatiṃ - machaṣaṃ puraṃ māhisāsatiṃ - syā 2. Setabyaṃ - machasaṃ 3. Vitaraṃsiṃva - si 4. Tīṇissa - machasaṃ 5. Kaṃkhavajida - machasaṃ
 +
 +<span bjt_page #bjt.314>[BJT page 314]</span>  \\
 +<span anchor #v.1026>1026</span>. Mukhaṃ jivahāya chādeti uṇṇassa bhamukantare, \\
 +Kosohitaṃ catthaguyhaṃ evaṃ jānāhi māṇava. 
 +
 +<span anchor #v.1027>1027</span>. Pucchaṃ hi kiñci asuṇanto sutvā pañhe viyākate, \\
 +Vicinteti jano sabbo vedajāto katañajali. 
 +
 +<span anchor #v.1028>1028</span>. Ko nu deve va brahmā vā indo cāpi sujampati, \\
 +Manasā pucchite pañhe tamenaṃ paṭibhāsati. 
 +
 +<span anchor #v.1029>1029</span>. Muddhaṃ muddhādhipātañca bāvari paripucchati, \\
 +Taṃ vyākarohi bhagavā kaṅkhaṃ vinaya no ise. 
 +
 +<span anchor #v.1030>1030</span>. Avijjā muddhāti jānāhi vijjā muddhādhipātini, \\
 +Saddhā satisamādhihi chandaviriyena saṃyutā. 
 +
 +<span anchor #v.1031>1031</span>. Tato vedenana mahatā santhamahitvāna māṇavo, \\
 +Ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati. 
 +
 +<span anchor #v.1032>1032</span>. Bāvari brāhmaṇo bhoto sahasissehi mārisa, \\
 +Udaggacitto sumano pāde vandati cakkhuma. 
 +
 +<span anchor #v.1033>1033</span>. Sukhito <span pts_page #pts.197>[PTS page 197]</span> bāvari hotu sahasissehi brāhmaṇo, \\
 +Tvañcāpi sukhino hohi ciraṃ jivāhi māṇava. 
 +
 +<span anchor #v.1034>1034</span>. Bāvarissa va tuyahaṃ vā sabbesaṃ sababasaṃsayaṃ, \\
 +Katāvakāsā pucchavehā yaṃ kiñci manasicchatha. 
 +
 +<span anchor #v.1035>1035</span>. Sambuddhena katokāso nisīditvāna pañjali, \\
 +Ajito paṭhamaṃ pañhaṃ tattha pucchi tathāgataṃ
 +
 +Vatthugāthā niṭṭhitā. 
 +
 +<span bjt_page #bjt.316>[BJT page 316]</span>  \\
 +5-1 Ajita suttaṃ1-\\
 +<span anchor #v.1036>1036</span>. Kenassu nicuto lekā (iccā yasmā ajito) kenasasu nappakāsati, \\
 +Kissābhilepanaṃ brūsi kiṃsu tassa sahabbhayaṃ. 
 +
 +<span anchor #v.1037>1037</span>. Avijjāya nivuto loko (ajitāti bhagavā)\\
 +Vevicchā pamādā nappakāsati, \\
 +Jappabhilepanaṃ brūmi dukkhamassa mahabbhayaṃ. 
 +
 +<span anchor #v.1038>1038</span>. Savanti <span pts_page #pts.198>[PTS page 198]</span> sabbadhi sotā (iccā yasmā ajito)\\
 +Sotānaṃ kiṃ nivāraṇaṃ\\
 +Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare2-
 +
 +<span anchor #v.1039>1039</span>. Yāni sotāni lokasmiṃ (ajitāti bhagavā)\\
 +Sati tesaṃ nivāraṇaṃ, \\
 +Sotānaṃ saṃvaraṃ brūmi paññāyete pithiyare2, 
 +
 +<span anchor #v.1040>1040</span>. Paññā ceva sati ceva (iccāyasmā ajito)\\
 +Nāmarūpañca mārisa, \\
 +Etaṃ me puṭṭho pabrūhi katthetaṃ uparujjhati
 +
 +<span anchor #v.1041>1041</span>. Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te, \\
 +Yattha nāmañca rūpañca asesaṃ uparujjhati, \\
 +Viññāṇassa nirodhena etthetaṃ uparujjhati. 
 +
 +<span anchor #v.1042>1042</span>. Ye ca saṅkhātadhammā se ye ca sekhā puthu idha, \\
 +Tesaṃ me nipako iriyaṃ puṭeṭhā pabrūhi mārisa. 
 +
 +<span anchor #v.1043>1043</span>. Kāmesu nābhigijjheyya manasā nāvilo siyā, \\
 +Kusalo sabbadhammānaṃ sato bhikkhu paribbajeti. 
 +
 +1. Ajitasuttaṃ paṭhamaṃ3-
 +
 +1. Ajitamāṇava pucchā - ma cha saṃ 2. Vidhiyyare - machasaṃ 3. Ajitamāṇava pucchā ma cha saṃ
 +
 +<span bjt_page #bjt.318>[BJT page 318]</span>  \\
 +5-2 Tissametetayyasuttaṃ1-\\
 +<span anchor #v.1044>1044</span>. Kodhaṃ <span pts_page #pts.199>[PTS page 199]</span> saṃtusito loke (iccāyasmā tissa metatayyo)\\
 +Kassa no santi iñajitā, \\
 +Ko ubhantambhi ññāya majjhe mantā na lippati, \\
 +Kaṃ brūsi mahāpurisoti ko idha sibbanī maccagā?
 +
 +<span anchor #v.1045>1045</span>. Kāmesu brahmacariyavā (metteyyāti bhagavā)\\
 +Vitataṇho sadā sato, \\
 +Saṅkhāya nibbuto bhikkhu\\
 +Tassa no santi iñajitā. 
 +
 +<span anchor #v.1046>1046</span>. So ubhantamabhiññāya majjhe mantā na lippati, \\
 +Taṃ brūmi mahāpurisoti sodha3- sibbani maccagāti. 
 +
 +Tissametteyyasuttaṃ dutiyaṃ2-
 +
 +5-3 Puṇṇakasuttaṃ4-\\
 +<span anchor #v.1047>1047</span>. Anejaṃ mula dassāviṃ (iccāyasmā puṇṇako)\\
 +Atthi pañehana āgamaṃ\\
 +Kiṃ <span pts_page #pts.200>[PTS page 200]</span> nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ\\
 +Yaññamakappayiṃsu puthu idha loke pucchāmi taṃ bhagavā brūhimetaṃ. 
 +
 +<span anchor #v.1048>1048</span>. Ye kecime isayo manujā (puṇṇakāti bhagavā)\\
 +Khattiyā brāhmaṇā devatānaṃ\\
 +Yaññamakappayiṃsu puthu i loke, \\
 +Āsiṃmānā puṇṇaka itthabhāvaṃ\\
 +Jaraṃ sitā yaññamakappayi su. 
 +
 +1. Tissametetya māṇavapucchā - machasaṃ 2. Tissa metetayya māṇava pucchā - machasaṃ 3. So idha - machasaṃ 4. Puṇaṇaka māṇava pucchā - machasaṃ
 +
 +<span bjt_page #bjt.320>[BJT page 320]</span>  \\
 +<span anchor #v.1049>1049</span>. Ye keci me isayo manujā (iccāyasmā puṇṇako)\\
 +Khattiyā brāhmaṇā devatānaṃ\\
 +Yaññamakappayiṃsu puthu idha loke\\
 +Kaccissu te bhagavā yaññapathe appamattā\\
 +Ātāru jātiñca jaraṃ ca mārisa\\
 +Pucchāmi taṃ bhagavā brūhi metaṃ. 
 +
 +<span anchor #v.1050>1050</span>. Āsiṃsanti1- thomayanti\\
 +Abhijappanti juhanti (puṇṇakāti bhagavā)\\
 +Kāmābhijappatti paṭicca lābhaṃ, \\
 +Te yājayogā bhavarāgarattā\\
 +Nātariṃsu jātijaranti brūmi. 
 +
 +<span anchor #v.1051>1051</span>. Te <span pts_page #pts.201>[PTS page 201]</span> ve nātariṃsu yājayogā (iccāyasmā puṇṇāko)\\
 +Yaññehi jātiñca jarañca mārisa, \\
 +Atha ko carahi deva manussaloke\\
 +Atāri jāti9ñña jarañca mārisa\\
 +Pucchāmi taṃ bhagavā brūhi metaṃ. 
 +
 +<span anchor #v.1052>1052</span>. Saṅkhāya lokasmiṃ parovarāni2- (puṇṇakāti bhagavā)\\
 +Yassiñajitaṃ natthi kuhiñci loke, \\
 +Santo vidumo anigho nirāso\\
 +Atāri so jātijaranti brūmiti. 
 +
 +Puṇṇakasuttaṃ tatiyaṃ. 3-
 +
 +5-4 Mettagusuttaṃ4-\\
 +<span anchor #v.1053>1053</span>. Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā mettagu)\\
 +Maññāmi taṃ vedaguṃ bhāvitattaṃ, \\
 +Kuto nu dukkhā samudāgatā ime\\
 +Ye keci lokasmiṃ anekarūpā. 
 +
 +1. Āsisanati - machasaṃ 2. Paroparāni - machasaṃ 3. Puṇaṇatamāṇava pucchā tatiyā 4. Metatagumāṇava pucchā - machasaṃ
 +
 +<span bjt_page #bjt.322>[BJT page 322]</span>  \\
 +<span anchor #v.1054>1054</span>. Dukkhassa <span pts_page #pts.202>[PTS page 202]</span> ve maṃ pabhavaṃ apucchasi (mettaguti bhagavā)\\
 +Taṃ te pavakkhāmi yathā pajānaṃ, \\
 +Upadhinidānā pabhavanti dukkhā\\
 +Ye keci lokasmiṃ anekarūpā. 
 +
 +<span anchor #v.1055>1055</span>. Yo ve avidvā upadhiṃ karoti\\
 +Punappunaṃ dukkhamupeti mando, \\
 +Tasmā hi jānaṃ upadhiṃ na kayirā\\
 +Dukkhassa jātippabhavānupassi. 
 +
 +<span anchor #v.1056>1056</span>. Yannaṃ apucchimha akittayī no (iccāyasmāmettagu)\\
 +Aññaṃ taṃ pucchāmi tadiṅgha brūhi\\
 +Kathannu dhīrā vitaranti oghaṃ\\
 +Jātijaraṃ sokapariddavañca, \\
 +Taṃ me muni sādhu viyākarohi\\
 +Tathā hi te vidito esa dhammo. 
 +
 +1057. Kittayissāmi te dhammaṃ (mettaguti bhagavā) diṭṭhe dhamme anitihaṃ, yaṃ viditvā sato caraṃ tare loke visattikaṃ. 
 +
 +<span anchor #v.1058>1058</span>. Tañcāhaṃ abhinandāmi mahesi dhammamuttamaṃ, \\
 +Yaṃ viditvā sato caraṃ tare loke visattikaṃ
 +
 +<span anchor #v.1059>1059</span>. Yaṃ kiñci sampajānāsi (mettaguti bhagavā)\\
 +Uddhaṃ adho tiriyañcāpi majjhe, \\
 +Etesu <span pts_page #pts.203>[PTS page 203]</span> nandiñca nivesanañca\\
 +Panujja viññāṇaṃ bhatva na tiṭṭhe. 
 +
 +<span anchor #v.1060>1060</span>. Evaṃvihāri sato appamatto\\
 +Bhikkhu caraṃ hitvā mamāyitāni, \\
 +Jātiṃ jaraṃ sokapariddavañca\\
 +Idheva vidvā pajaheyya dukkhaṃ. 
 +
 +<span bjt_page #bjt.324>[BJT page 324]</span>  \\
 +<span anchor #v.1061>1061</span>. Etāhinandāmi maco mahesino, (iccāyasmā mettagu)\\
 +Sukittitaṃ gotama nupadhikaṃ, \\
 +Addhā hi bhagavā pahāsi dukkhaṃ\\
 +Tathā hi te vidito esa dhammo. 
 +
 +<span anchor #v.1062>1062</span>. Te cāpi nūna pajaheyyu dukkhaṃ\\
 +Ye tvaṃ muni aṭṭhitaṃ ovadeyya, \\
 +Taṃ taṃ namassāmi samecca nāga\\
 +Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya. 
 +
 +<span anchor #v.1063>1063</span>. Yaṃ brāhmaṇaṃ vedaguṃ ābhijaññā (mettaguti bhagavā)\\
 +Akiñcanaṃ kāmabhave asattaṃ, \\
 +Addhā hi so oghamimaṃ atāri\\
 +Tiṇṇo ca pāraṃ akhilo akaṅkho. 
 +
 +<span anchor #v.1064>1064</span>. Vidvā ca so vedagu naro idha\\
 +Bhavābhave saṅgamimaṃ visajja, \\
 +So <span pts_page #pts.204>[PTS page 204]</span> vitataṇho anigho nirāso\\
 +Atāri so jāti jaranti brūmiti. 
 +
 +Mettagumāṇavasuttaṃ catutthaṃ1-
 +
 +5-5 Dhotukasuttaṃ2-
 +
 +<span anchor #v.1065>1065</span>. Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā dhotako)\\
 +Vācāhikaṅkhāmi mahesi tuyhaṃ, \\
 +Tava sutvāna nigghesaṃ\\
 +Sikekha nibbāna mattano
 +
 +<span anchor #v.1066>1066</span>. Tena hātappaṃ karohi (dhotakāti bhagavā)\\
 +Idheva nipako sato, \\
 +Ito sutvāna nigghosaṃ\\
 +Sikkhe nibbānamantano
 +
 +1. Metatagu māṇavapucchā catutthi - machasaṃ 2. Dhotakamāṇava pucchā - machasaṃ
 +
 +<span bjt_page #bjt.326>[BJT page 326]</span>  \\
 +<span anchor #v.1067>1067</span>. Passāmabhaṃ devamanussa loke (iccāyasmādhotako)\\
 +Akiñcanaṃ brāhmaṇaṃ iriyamānaṃ, \\
 +Taṃ taṃ namassāmi samantacakkhu\\
 +Pamuñca maṃ sakka kathaṃkathāhi
 +
 +<span anchor #v.1068>1068</span>. Nāhaṃ gamissāmi1- pamocanāya (dhotakāti bhagavā)\\
 +Kathaṃkathiṃ dhotaka kañci loke, \\
 +Dhammañca seṭṭhaṃ ājānamāno2-\\
 +Evaṃ tuvaṃ oghamimaṃ taresi. 
 +
 +<span anchor #v.1069>1069</span>. Anusāsa brahme karaṇāyamāno (iccāyasmā dhotakā)\\
 +Vivekadhammaṃ yamahaṃ vijaññaṃ, \\
 +Yathāhaṃ <span pts_page #pts.205>[PTS page 205]</span> ākāsova avyāpajjamāno\\
 +Idheva santo asito careyyaṃ
 +
 +<span anchor #v.1070>1070</span>. Kintiyissāmi te sattiṃ (dhotakāti bhagavā)\\
 +Diṭṭhe dhamema anitihaṃ, \\
 +Yaṃ viditvā sato caraṃ tare loke visattikaṃ. 
 +
 +<span anchor #v.1071>1071</span>. Taṃ vāhaṃ abhinandāmi (iccāyasmā dhotako)\\
 +Mahesi sattimuttamaṃ, \\
 +Yaṃ viditvā sato caraṃ tare loke visattikaṃ. 
 +
 +<span anchor #v.1072>1072</span>. Yaṃ kiñci sampajānāsi (dhotakāti bhagavā)\\
 +Uddhaṃ adho tiriyañcāpi majjhe: \\
 +Etaṃ viditvā saṅgoti loke\\
 +Bhavābhavāya mākāsi taṇhanti. 
 +
 +Dhotakasuttaṃ pañcamaṃ3-
 +
 +1. Samisasāmi - syā: samihāmi - i 2. Abhijānamā no - machasaṃ 3. Dhotaka māṇava pucchā pañcami - machasaṃ
 +
 +<span bjt_page #bjt.368>[BJT page 368]</span>  \\
 +<span anchor #v.1073>1073</span>. Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasivo)\\
 +Anissito no cisahāmi tārituṃ, \\
 +Ārammaṇaṃ brūhi samantacakkhu. \\
 +Yaṃ nissito oghamimaṃ tareyyaṃ. 
 +
 +<span anchor #v.1074>1074</span>. Ākiñcaññaṃ pekkhamāno satimā (upasivāti bhagavā)\\
 +Natthīti nissāya tarassu oghaṃ, \\
 +Kāme <span pts_page #pts.206>[PTS page 206]</span> pahāya virato kathāhi\\
 +Taṇhakkhayaṃ nattamahābhipassa2-
 +
 +<span anchor #v.1075>1075</span>. Sabbesu kāmesu yo vitarāgo (iccāyasmā upasivo)\\
 +Ākiñcaññaṃ nissito hitvā3- yaññaṃ\\
 +Saññā vimokkha parame vimutto\\
 +Tiṭṭhe nu so tattha anānuyāyi4-
 +
 +<span anchor #v.1076>1076</span>. Sabbesu kāmesu yo vitarāgo (upasivāti bhagavā )\\
 +Ākiñcaññaṃ nissito hitvā3- maññaṃ\\
 +Saññā vimokkha parame dhimutto\\
 +Tiṭṭheyya so tattha anānuyāyi
 +
 +<span anchor #v.1077>1077</span>. Tiṭṭhe ve so tattha anānuyāyi (iccāyasmā upasivo)\\
 +Yugampi vassānaṃ samantacakkhu, \\
 +Tattheva so siti siyā vimutto\\
 +Evaṃ <span pts_page #pts.207>[PTS page 207]</span> muni nāmakāyā vimutto\\
 +Anthaṃ paleti na upeti saṅkhaṃ. 
 +
 +1. Upasiva māṇava pucchā machasaṃ 2. Ratatamahābhipasasa - syā 3. Hatvā - machasaṃ 4. Anānuyāsi syā ka: 
 +
 +<span bjt_page #bjt.330>[BJT page 330]</span>  \\
 +<span anchor #v.1079>1079</span>. Atthaṃgato so uda vā so natthi (iccāyasmā upasivo)\\
 +Udāhu ve sassatiyā arogo, \\
 +Taṃ me muni sādu viyākarohi\\
 +Tathā hi te vidito esa dhammo
 +
 +<span anchor #v.1080>1080</span>. Atthaṃgatassa na pamāṇamatthi (upasivāti bhagavā)\\
 +Yena naṃ vajjuṃ taṃ tassa natthi, \\
 +Sabbesu dhammesu samuhatesu\\
 +Samuhatā vādapathāpi sabbeti. 
 +
 +Upasivasuttaṃ1-
 +
 +5-7 Nandasuttaṃ2-\\
 +<span anchor #v.1081>1081</span>. Santi loke munayo (iccāyasmā nando)\\
 +Janā vadanti tayidaṃ kathaṃsu'\\
 +Ñāṇupapannaṃ no muniṃ vadanti\\
 +Udāhu ce jivitenupapannaṃ. 
 +
 +<span anchor #v.1082>1082</span>. Na diṭṭhiyā na sutiyā na ñāṇena3- (nandāni bhagavā)\\
 +Munidha nanda kusalā vadanti, \\
 +Visenikatvā <span pts_page #pts.208>[PTS page 208]</span> anīghā nirāsā\\
 +Caranti ye te munayoti brūmi. 
 +
 +<span anchor #v.1083>1083</span>. Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)\\
 +Diṭṭhena sutenāpi3- vadanti suddhiṃ, \\
 +Silabbatenāpi vadanti suddhiṃ\\
 +Anekarūpena vadanti suddhiṃ\\
 +Kaccissu te bhagavā tattha yathā carantā\\
 +Atāru jātiñca jarañca mārisa\\
 +Pucchāmi taṃ bhagavā brūhi metaṃ
 +
 +1. Upasiva māṇava pucchā chaṭṭhi - machasaṃ 2. Nandamāṇavapucchā - machasaṃ 3. Diṭṭhiyā na sutiyā na ñāṇena na silabbatena - si i. 
 +
 +<span bjt_page #bjt.332>[BJT page 332]</span>  \\
 +<span anchor #v.1084>1084</span>. Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā)\\
 +Diṭṭhena sutenāpi1- vadanti suddhiṃ, \\
 +Silabbatenāpi vadanti suddhiṃ\\
 +Anekarūpena vadanti suddhiṃ\\
 +Kiñcāpi te bhagavā tattha yathā carantā\\
 +Nātariṃsu jātijaranti brūmi. 
 +
 +<span anchor #v.1085>1085</span>. Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)\\
 +Diṭṭhena sutenāpi1- vadanti suddhiṃ, \\
 +Silabbatenāpi vadanti suddhiṃ\\
 +Anekarūpena vadanti suddhiṃ
 +
 +<span anchor #v.1086>1086</span>. Tece2- muni brūsi anoghatiṇṇo\\
 +Atha <span pts_page #pts.209>[PTS page 209]</span> ko carahi devamanussaloke, \\
 +Atāri jātiñca jarañca mārisa\\
 +Pucchāmi taṃ bhagavā brūhi metaṃ. 
 +
 +<span anchor #v.1087>1087</span>. Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāni bhagavā)\\
 +Jātijarāya nivutāti brūmi\\
 +Ye sudha diṭṭhaṃ va sutaṃ mutaṃ vā\\
 +Silabbataṃ vāpi pahāya sabbaṃ\\
 +Anekarūpampi pahāya sabbaṃ, \\
 +Taṇhaṃ pariññāya anāsavā se\\
 +Te ve narā oghatiṇṇāti brūmi. 
 +
 +<span anchor #v.1088>1088</span>. Etāhi nandāmi vaco mahesino (iccāyasmā nando)\\
 +Sukittitaṃ gotamaṃ nupadhikaṃ\\
 +Ye sudha diṭṭhaṃ va sutaṃ mutaṃ vā\\
 +Silabbataṃ vāpi pahāya sabbaṃ\\
 +Anekarūpampi pahāya sabbaṃ, \\
 +Taṇhaṃ pariññāya anāsavā se\\
 +Amhapi te ve oghatiṇṇāti brūmiti. \\
 +Nandasuttaṃ sattamaṃ. 3-
 +
 +1. Diṭṭhassutenāpi - machasaṃ 2. Sace - simu 3. Nandamāṇava pucchā sattami. 
 +
 +<span bjt_page #bjt.334>[BJT page 334]</span>  \\
 +5-8 Hemakasuttaṃ 1-\\
 +<span anchor #v.1089>1089</span>. Ye me pubbe viyākaṃsu (iccāyasmā hemako)\\
 +Huraṃ <span pts_page #pts.210>[PTS page 210]</span> gotama sāsanaṃ, \\
 +Iccāsi iti bhavissati\\
 +Sabbaṃ taṃ itihitihaṃ\\
 +Sabbaṃ taṃ takkavaḍḍhanaṃ\\
 +Nāhaṃ tattha abhiramiṃ. \\
 +<span anchor #v.1090>1090</span>. Tvañca me dhamma makkhāhi tañahā nigghātanaṃ muni, \\
 +Yaṃ viditvā sato caraṃ tare loke visattikaṃ. 
 +
 +<span anchor #v.1091>1091</span>. Idha diṭṭha suta viññātesu piyarūpesu hemaka, \\
 +Chandarāga vinodanaṃ nibbāṇa pada maccutaṃ. 
 +
 +<span anchor #v.1092>1092</span>. Etadaññāya ye satā diṭṭhamadhammābhinibbutā, \\
 +Upasananā ca te sadā tiṇṇā loke visattikanti. 
 +
 +Hemakasuttaṃ aṭṭhamaṃ2-
 +
 +5-9 Todeyya suttaṃ3-\\
 +<span anchor #v.1093>1093</span>. Yasmiṃ kāmā na vasanti (iccāyasmā todeyyā)\\
 +Taṇhā yassa na vijjati, \\
 +Kathaṃkathā ca yo tiṇṇo vimokho tassa kidiso. 
 +
 +<span anchor #v.1094>1094</span>. Yasmiṃ <span pts_page #pts.211>[PTS page 211]</span> kāmā na vasanti (todeyyāti bhagavā)\\
 +Taṇhā yassa na vijjati, \\
 +Kathaṃkathā ca yo tiṇṇo vimokho tassa nāparo. 
 +
 +1. Hemakamāṇava pucchā - machasaṃ 2. Hemakamāṇava pucchā aṭṭhami - machasaṃ 3. Todeyyamāṇava pucchā
 +
 +<span bjt_page #bjt.336>[BJT page 336]</span>  \\
 +<span anchor #v.1095>1095</span>. Nirāsaso so udi āsasāno\\
 +Paññāṇavā so udapaññakapapi, \\
 +Muniṃ ahaṃ sakka yathā vijaññaṃ\\
 +Taṃ me viyācikkha samantacakkhu. 
 +
 +<span anchor #v.1096>1096</span>. Nirāsaso so na so āsasāno\\
 +Paññāṇavā so na ca paññakapapi, \\
 +Evampi todeyya muniṃ vijāna\\
 +Akiñcanaṃ kāmabhave asattanti. 
 +
 +Todeyyasuttaṃ navamaṃ1-
 +
 +5-10 Kappa suttaṃ\\
 +<span anchor #v.1097>1097</span>. Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)\\
 +Oghe jāte mahabbhaye, \\
 +Jarāmaccuparetānaṃ dipaṃ pabrūhi mārisa;\\
 +Tvañca me dipamakkhāhi yathāyidaṃ nāparā siyā. 
 +
 +<span anchor #v.1098>1098</span>. Majjhe <span pts_page #pts.212>[PTS page 212]</span> sarasmiṃ tiṭṭhataṃ (kappāti bhagavā)\\
 +Oghe jāte mahabbhaye, \\
 +Jarāmaccuparetānaṃ dipaṃ pabrūmi kappa te
 +
 +<span anchor #v.1099>1099</span>. Akiñcanaṃ anādānaṃ etaṃ dipaṃ anāparaṃ, \\
 +Nibbānamiti taṃ brūmi jarāmaccuparikkhayaṃ. 
 +
 +<span anchor #v.1100>1100</span>. Etadaññāya ye satā diṭṭhadhammābhinibbutā, \\
 +Na te māravasānugā na te mārassa paddhaguti. 
 +
 +Kappasuttaṃ dasamaṃ2-
 +
 +1. Todeyya māṇavapucchā navami - machasaṃ 2. Kapapamāṇana pucchā
 +
 +<span bjt_page #bjt.338>[BJT page 338]</span>  \\
 +<span anchor #v.1101>1101</span>. Sutvāna'haṃ ciraṃ akāmakāmiṃ (iccāyasmā jatukaṇṇi)\\
 +Oghātigaṃ puṭṭhu makāmamāgamaṃ, \\
 +Santipadaṃ brūhi sahajanetta\\
 +Yathātacchaṃ bhagavā brūhi metaṃ. 
 +
 +<span anchor #v.1102>1102</span>. Bhagavā hi kāme abhibhuyya iriyati\\
 +Ādiccova paṭhaviṃ teji tejasā, \\
 +Parittapaññassa me bhuripañña, \\
 +Ācikkha dhammaṃ yamahaṃ vijaññaṃ\\
 +Jātijarāya idha vippahānaṃ. 
 +
 +<span anchor #v.1103>1103</span>. Kāmesu <span pts_page #pts.213>[PTS page 213]</span> vinaya gedhaṃ (jatukaṇṇiti bhagavā)\\
 +Nekkhammaṃ daṭṭhu khemato, \\
 +Uggahitaṃ nirattaṃ vā mā te vijjittha kiñcanaṃ. 
 +
 +<span anchor #v.1104>1104</span>. Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ, \\
 +Majjhe ce no gahessasi upasanto carissasi. 
 +
 +<span anchor #v.1105>1105</span>. Sabbaso nāma rūpasmiṃ vitagedhassa brāhmaṇa, \\
 +Āsavāssa na vijjanti yehi maccu vasaṃ vajeti. 
 +
 +Jatukaṇṇisuttaṃ ekādasamaṃ2-
 +
 +5-12 Bhadrāvudhasuttaṃ\\
 +<span anchor #v.1106>1106</span>. Okaṃ jahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)\\
 +Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ, \\
 +Kappaṃ jahaṃ abhiyāce sumedhaṃ\\
 +Sutvāna nāgassa apanamissanti ito. 
 +
 +1. Kapapamāṇavapucchā dasami - machasaṃ 2. Jatukaṇaṇimāṇavapucchā - machasaṃ 3. Ja kaṇaṇimāṇavapucchā ekādasami - machasaṃ
 +
 +<span bjt_page #bjt.340>[BJT page 340]</span>  \\
 +<span anchor #v.1107>1107</span>. Nānā janā janapadehi saṅgatā\\
 +Tava vīra vākyaṃ abhikaṅkha mānā, \\
 +Tesaṃ tuvaṃ sādhu viyākarohi\\
 +Tathā hi te vidito esa dhammo. 
 +
 +<span anchor #v.1108>1108</span>. Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)\\
 +Uddhaṃ adho tiriyañcāpi majjhe, \\
 +Yaṃ <span pts_page #pts.214>[PTS page 214]</span> yaṃ hi lokasmiṃ upādiyanti\\
 +Teneva māro antheti janatuṃ. 
 +
 +<span anchor #v.1109>1109</span>. Tasmā pajānaṃ na upādiyetha\\
 +Bhikkhu sato kiñcanaṃ sabbaloke, \\
 +Ādānasatte iti pekkhamāno\\
 +Pajaṃ imaṃ maccudheyye visattaṃnti. 
 +
 +Bhadrāvudhasuttaṃ davādasamaṃ1-
 +
 +5-13 Udayasuttaṃ\\
 +<span anchor #v.1110>1110</span>. Jhāyiṃ virajamāsinaṃ (iccā yasmā udayo)\\
 +Katakiccaṃ anāsavaṃ\\
 +Pāraguṃ sabbadhammānaṃ atthi pañehana āgamaṃ, \\
 +Aññā vimokkhaṃ pabrūhi avijjāya pabhedanaṃ. 
 +
 +<span anchor #v.1111>1111</span>. Pahānaṃ kāmacchandanaṃ (udayāti bhagavā)\\
 +Domanassānaṃ cubhayaṃ, \\
 +Thinassa ca panudanaṃ kukkuccānaṃ nivāraṇaṃ. 
 +
 +<span anchor #v.1112>1112</span>. Upekhā sati saṃsuddhaṃ dhammatakkapurejavaṃ, \\
 +Aññā vimokkhaṃ pabrūmi avijjāya pabhedanaṃ. 
 +
 +<span anchor #v.1113>1113</span>. Kiṃsu <span pts_page #pts.215>[PTS page 215]</span> saṃyojano loko (iccāyasmā udayo)\\
 +Kiṃsu tassa vicāraṇā, \\
 +Kissassa vippahānena nibbānamiti vuccati. 
 +
 +1. Bhadrāvudhamāṇavapucchā - machasaṃ 2. Bhadrāvudhamāṇavapucchā davādasi 3. Udaya māṇavapucchā - machasaṃ
 +
 +<span bjt_page #bjt.342>[BJT page 342]</span>  \\
 +<span anchor #v.1114>1114</span>. Nandi saṃyojano loko (udayāti bhagavā)\\
 +Vitakkassa vicāraṇā, \\
 +Taṇhāya vippabhānena nibbānamiti vuccati. 
 +
 +<span anchor #v.1115>1115</span>. Kathaṃ satassa carato (iccāyasmā udayaṃ)\\
 +Viññāṇaṃ uparujjhati, \\
 +Bhagavantaṃ puṭṭhumāgamma taṃ suṇoma vaco tava: 
 +
 +<span anchor #v.1116>1116</span>. Ajjhattañca bahiddhā ca vedanaṃ nābhinandito, \\
 +Evaṃ satassa carato viññāṇaṃ uparujjhatiti. 
 +
 +Udayasuttaṃ terasamaṃ1-
 +
 +5-14 Posālasuttaṃ2-\\
 +<span anchor #v.1117>1117</span>. Yo atitaṃ ādiyati (iccāyasmā posālo)\\
 +Anejo chinnasaṃsayo, \\
 +Pāraguṃ sabbadhammānaṃ atthipañehana āgamaṃ. 
 +
 +<span anchor #v.1118>1118</span>. Vibhūtarūpasaññissa sabbakāyappabhāyino\\
 +Ajjhattañca bahiddhā ca natthi kiñciti passato, \\
 +Ñāṇaṃ sakkānu pucchāmi kathaṃ neyyo tathā vidho. \\
 +<span anchor #v.1119>1119</span>. Viññāṇaṭṭhitiyo <span pts_page #pts.216>[PTS page 216]</span> sabbā (poso lāti bhagavā)\\
 +Abhijānaṃ tathāgato\\
 +Tiṭṭhantamenaṃ jānāti vimuttaṃ tapparāyaṇaṃ. 
 +
 +<span anchor #v.1120>1120</span>. Ākiñcaññā sambhavaṃ ñatvā nandi saṃyojanaṃ iti, \\
 +Evametaṃ abhiññāya tato tattha vipassati: \\
 +Etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusimatoti. 
 +
 +Posālasuttaṃ cuddasamaṃ3-
 +
 +1. Udayamāṇana pucchā terasi - machasaṃ 2. Posālamāṇava pucchā 3. Posālamāṇava pucchā cuddasi. 
 +
 +<span bjt_page #bjt.346>[BJT page 346]</span>  \\
 +<span anchor #v.1121>1121</span>. Ddhāhaṃ sakkaṃ apucchissaṃ (iccā yasmi mogharājā)1-\\
 +Na me vyākāsi cakkhumā, \\
 +Yāva tatiyañca devisi vyākarotiti me sutaṃ. 
 +
 +<span anchor #v.1122>1122</span>. Ayaṃ loko paro loko brahmaloko sadevako, \\
 +Diṭṭhiṃ te nābhijānāti gotamassa yasassino. 
 +
 +<span anchor #v.1123>1123</span>. Etaṃ <span pts_page #pts.217>[PTS page 217]</span> abhikkantadassāviṃ atthi pañehana āgamaṃ, \\
 +Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati. 
 +
 +<span anchor #v.1124>1124</span>. Suññato lokaṃ avekkhassu mogharāja sadā sato, \\
 +Attānudiṭṭhiṃ ūhacca evaṃ maccutaro sāyā;\\
 +Evaṃ lokaṃ avekkha'ntaṃ maccurājā na passatiti. 
 +
 +Mogharājasuttaṃ paṇṇarasamaṃ2-
 +
 +5-16 Piṅgiya suttaṃ\\
 +<span anchor #v.1125>1125</span>. Jiṇṇo hamasmi abalo vitavaṇṇo (iccā yasmā piṅgiyo3-)\\
 +Nettā na suddhā savanaṃ na phāsu, \\
 +Māhaṃ nassaṃ momuho antarāva\\
 +Ācikkha dhammaṃ yamahaṃ vijaññaṃ\\
 +Jātijarāya idha vippahānaṃ. 
 +
 +<span anchor #v.1126>1126</span>. Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)\\
 +Rūppanti rūpesu janā pamattā, \\
 +Tasmā tuvaṃ piṅgiya appamatto\\
 +Jahassu rūpaṃ apunabbhavāya. 
 +
 +1. Mogharāja māṇava pucchā 2. Mogharāja māṇava pucchā - paṇaṇarasi - machasaṃ 3. Piṃgiyamāṇana pucchā
 +
 +<span bjt_page #bjt.346>[BJT page 346]</span>  \\
 +<span anchor #v.1127>1127</span>. Disā catasso vidisā catasso\\
 +Uddhaṃ adho dasadisā imāyo\\
 +Na <span pts_page #pts.218>[PTS page 218]</span> tuyhaṃ adiṭṭhaṃ asutaṃ' mutaṃ vā, \\
 +Atho aviññāṇaṃ kiñci na matthi loke\\
 +Ācikkha dhammaṃ yamahaṃ vijaññaṃ\\
 +Jāti jarāya idha vippahānaṃ. 
 +
 +<span anchor #v.1128>1128</span>. Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)\\
 +Santā pajā te jarasā parete, \\
 +Tasmā tuvaṃ piṅgiya appamatto\\
 +Jahassu taṇhaṃ apunabbhavāyāti. 
 +
 +Piṅgiyasuttaṃ soḷasamaṃ2-
 +
 +Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārikasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhe vyākāsi, ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarā maraṇassapāraṃ pāraṅgamaniyā ime dhammati. Tasmā imassa dhammapariyāyassa pārāyananteva2- adhi vacanaṃ: \\
 +<span anchor #v.1129>1129</span>. Ajito tissa metteyyo puṇṇako atha mettagu, \\
 +Dhotako upasivo ca nando ca atha hemako
 +
 +<span anchor #v.1130>1130</span>. Todeyyakappā <span pts_page #pts.219>[PTS page 219]</span> dubhayo jatukaṇṇi ca paṇiḍito, \\
 +Bhadrāvudho udayo ca posālo cāpi brāhmaṇo, \\
 +Mogharājā ca mekhāvi piṅgiyova mahāisi. 
 +
 +<span anchor #v.1131>1131</span>. Ete buddhaṃ upāgacchuṃ sampanna caraṇaṃ isiṃ\\
 +Pucchantā nipuṇe pañeha buddhaseṭṭhaṃ upāgamuṃ. 
 +
 +1. Piṃgiyamāṇava pucchā so si 2. Pārāyananetvava - machasaṃ
 +
 +<span bjt_page #bjt.348>[BJT page 348]</span>  \\
 +<span anchor #v.1132>1132</span>. Tesaṃ buddho vyākāsi pañeha puṭṭho yathātathaṃ, \\
 +Pañahānaṃ veyyākaraṇena tosesi brāhmaṇe muni, 
 +
 +<span anchor #v.1133>1133</span>. Te tositā cakkhumatā buddhenādiccabandhunā, \\
 +Brahmacariyamacariṃsu varapaññassa pantike. 
 +
 +<span anchor #v.1134>1134</span>. Ekamekassa pañahassa yathā buddhena desitaṃ, \\
 +Tathā yo paṭipajjeyya gacche pāraṃ apārato. 
 +
 +<span anchor #v.1135>1135</span>. Apārā paraṃ gaccheyya bhāvetto maggamuttamaṃ, \\
 +Maggo so pāraṃ gamanāya tasmā parāyanaṃ iti. 
 +
 +Parāyanānugitigāthā\\
 +<span anchor #v.1136>1136</span>. Parāyanamanugāyissaṃ (iccā yasmā piṅgiyo)\\
 +Yathāddakkhi tathā akkhāsi, \\
 +Vimalo bhurimedhaso, \\
 +Nikkāmo nibbano1- nāgo\\
 +Kissa hetu musā bhaṇo
 +
 +<span anchor #v.1137>1137</span>. Pahina <span pts_page #pts.220>[PTS page 220]</span> mala mohassa mānamakkhappahāyino, \\
 +Handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ
 +
 +<span anchor #v.1138>1138</span>. Tamonudo buddho samattacakkhu\\
 +Lokantagu sabbabhavātivatto, \\
 +Anāsavo sabbadukkhappahino\\
 +Saccavahayo brahme upāsito me. 
 +
 +<span anchor #v.1139>1139</span>. Dvijo yathā kubbanakaṃ pahāya\\
 +Bahupphalaṃ kānanaṃ āvaseyya, \\
 +Evaṃpahaṃ appadasse pahāya\\
 +Mahodadhiṃ haṃsarivajjhapatto2-
 +
 +<span anchor #v.1140>1140</span>. Ye me pubbe vyākaṃsu\\
 +Huraṃ gotamasāsanā, \\
 +Iccāsi iti bhavissati, \\
 +Sabbantaṃ itihitihaṃ\\
 +Sabbattaṃ takkavaḍḍhanaṃ. 
 +
 +1. Nibbuto - mu 2. Haṃsorivaajjhapatto - machasaṃ
 +
 +<span bjt_page #bjt.350>[BJT page 350]</span>  \\
 +<span anchor #v.1141>1141</span>. Eko tamanudāsino jutimā so pabhaṃkaro, \\
 +Gotamo bhuripaññāṇo gotamo bhurimedhaso. 
 +
 +<span anchor #v.1142>1142</span>. Yo <span pts_page #pts.221>[PTS page 221]</span> me dhammamadesesi sandiṭṭhikamakālikaṃ, \\
 +Taṇhakkhayamanitikaṃ yassa natthi upamā kacci. 
 +
 +<span anchor #v.1143>1143</span>. Kinnu tamhā vippavasasi muhuttamapi piṅgiya, \\
 +Gotamo bhuripaññāṇo gotamo bhurimedhaso. 
 +
 +<span anchor #v.1144>1144</span>. Yo te dhammamadesesi sandhiṭṭhikamakālikaṃ, \\
 +Taṇhakkhayanitikaṃ yassa natthi upamā kacaci. 
 +
 +<span anchor #v.1145>1145</span>. Nāhaṃ tamhā+ vippamasāmi muhuttampi brāhmaṇa, \\
 +Gotamo bhuripaññāṇo gotamo bhurimedhaso. 
 +
 +<span anchor #v.1146>1146</span>. Yo te dhammamadesesi sandhiṭṭhikamakālikaṃ, \\
 +Taṇhakkhayanitikaṃ yassa natthi upamā kacaci. 
 +
 +<span anchor #v.1147>1147</span>. Passāmi naṃ manasā cakkhunā ca\\
 +Rattiṃ divaṃ brāhmaṇa appamatto\\
 +Namassamāno vivasemi1- rattiṃ\\
 +Teneva maññāmi avippavāsaṃ. 
 +
 +<span anchor #v.1148>1148</span>. Saddhā ca piti ca mano sati ca \\
 +Nāpenti me gotamasāsanambhā, \\
 +Yaṃ yaṃ disaṃ vajati bhuripañño\\
 +Sa tena teneva nato hamasmi. 
 +
 +<span anchor #v.1149>1149</span>. Jiṇṇassa <span pts_page #pts.222>[PTS page 222]</span> me dubbalathāmakassa\\
 +Teneva kāyo na paleti tattha, \\
 +Saṅkappasattāya2- vajāmi niccaṃ\\
 +Mano hi me brāhmaṇa tena sutto
 +
 +<span anchor #v.1150>1150</span>. Aṅke sayāno pariphandamāno dipā dipaṃ upapalaviṃ, \\
 +Athaddasāsiṃ samabuddhaṃ oghati ṇṇamanāsavaṃ. 
 +
 ++Taṇhā - mu 1. Namassamāno vici 2. Sanatāya - machasaṃ
 +
 +<span bjt_page #bjt.352>[BJT page 352]</span>  \\
 +<span anchor #v.1151>1151</span>. Yathā ahu vakkali muttasaddho\\
 +Bhadrāvudho āḷavi gotamo ca, \\
 +Evameva tvampi pamuñcasasu saddhaṃ\\
 +Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ. 
 +
 +<span anchor #v.1152>1152</span>. Esa bhiyyo pasidāmi sutvāna munino vaco, \\
 +Vivattacchaddo sambuddho akhilo paṭibhānavā. 
 +
 +<span anchor #v.1153>1153</span>. Adhideve abhiññāya sabbaṃ vedi parovaraṃ, \\
 +Pañahānannakāro satthā kaṅkhinaṃ paṭijānataṃ. 
 +
 +<span anchor #v.1154>1154</span>. Asaṃhiraṃ <span pts_page #pts.223>[PTS page 223]</span> asaṅkuppaṃ yassa natthi upamā kavaci, \\
 +Addhā gamissāmi na mettha kaṅkhā evaṃ padhārehi adhimuttacittanti. 
 +
 +Pārāyanavaggo niṭṭhito
 +
 +Suttanipāto samatto.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Sn_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 21 Februar 2011, [[http://www.accesstoinsight.org/tipitaka/sltp/Sn_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Sn_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>