en:tipitaka:sltp:th_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:th_utf8 [2019/08/14 09:15] – content div into span Johannen:tipitaka:sltp:th_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Th_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Th_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.8]\\
 +[PTS Vol Th 1 ] [\z Th /] [\f I /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol Th 1 ] [\z Th /] [\w I /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Theragāthāpāḷi\\
 +Nidānagāthā
 +
 +Namo tassa bhagavato arahato sammāsambuddhassa
 +
 +Sīhānaṃ'va nadantānaṃ dāṭhīnaṃ girigabbhare\\
 +Suṇātha bhāvitattānaṃ gāthā attūpanāyikā
 +
 +Yathānāmā yathāgottā yathādhammavihārino\\
 +Yathādhimuttā sappaññā vihariṃsu atanditā
 +
 +Tattha tattha vipassitvā phusitvā accutaṃ padaṃ\\
 +Katantaṃ paccavekkhantā imamatthamabhāsisuṃ.
 +
 +Ekakanipāto\\
 +1. 1. 1\\
 +<span anchor #v.1>1</span>. Channā me kuṭikā sukhā nivātā vassa deva yathāsukhaṃ\\
 +Cittaṃ me susamāhitaṃ vimuttaṃ ātāpī viharāmi vassa devā'ti.
 +
 +Itthaṃ sudaṃ āyasmā subhūtitthero gāthaṃ abhāsitthā'ti.
 +
 +Subhūtittheragāthā.
 +
 +1. 1. 2\\
 +<span anchor #v.2>2</span>. Upasanto uparato mantabhāṇī1 anuddhato\\
 +Dhunāti pāpake dhamme dumapattaṃ va māluto'ti.
 +
 +Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero gāthaṃ abhāsitthā'ti.
 +
 +Mahākoṭṭhitattheragāthā.
 +
 +1 Mattabhāṇī-sīmu 2.
 +
 +<span bjt_page #bjt.4>[BJT page 4]</span>  \\
 +1. 1. 3\\
 +<span anchor #v.3>3</span>. Paññaṃ <span pts_page #pts.002>[PTS page 002]</span> imaṃ passa tathāgatānaṃ\\
 +Aggi yathā pajjalito1 nisīthe\\
 +Ālokadā cakkhudadā bhavanti\\
 +Ye āgatānaṃ vinayanti kaṅkhaṃ'ti.
 +
 +Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthā'ti.
 +
 +Kaṅkhārevatattheragāthā.
 +
 +1. 1. 4\\
 +<span anchor #v.4>4</span>. Sabbhireva samāsetha paṇḍitehatthadassibhi2\\
 +Atthaṃ mahantaṃ gambhiraṃ duddasaṃ nipuṇaṃ aṇuṃ\\
 +Dhīrā samadhigacchanti appamattā vicakkhaṇā'ti.
 +
 +Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero gāthaṃ abhāsitthā'ti.
 +
 +Puṇṇattheragāthā.
 +
 +1. 1. 5. \\
 +<span anchor #v.5>5</span>. Yo duddamiyo3 damena danto dabbo santusito vitiṇṇakaṅkho\\
 +Vijitāvī apetabheravo hi dabbo so parinibbuto ṭhitatto'ti.
 +
 +Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthā'ti.
 +
 +Dabbattheragāthā.
 +
 +1. 1. 6\\
 +<span anchor #v.6>6</span>. Yo sītavanaṃ upāga4 bhikkhu eko santusito samāhitatto\\
 +Vijitāvī apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitīmā'ti. 5
 +
 +Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthā'ti.
 +
 +Sītavaniyattheragāthā. \\
 +1. 1. 7\\
 +<span anchor #v.7>7</span>. Yopānudī maccurājassa senaṃ\\
 +Naḷasetuṃ va sūdubbalaṃ mahogho\\
 +Vijitāvī apetabheravo hi\\
 +Danto so parinibbuto ṭhitatto'ti.
 +
 +Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthā'ti.
 +
 +Bhalliyattheragāthā.
 +
 +1 Pajjālito-[PTS,] sīmu. \\
 +2 Hatthadassibhi-sīmu. 1, 2. \\
 +3 Duddamayo-[PTS.] \\
 +4 Upagā-sīmu. 1, 2. Upāgā-\\
 +5 Dhitimāti-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.6>[BJT page 6]</span>  \\
 +1. 1. 8\\
 +<span anchor #v.8>8</span>. Yo duddamiyo1 damena danto vīro santusito vitiṇṇakaṃkho\\
 +Vijitāvī apetalomahaṃso vīro so parinibbuto ṭhitatto'ti.
 +
 +Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsittha'ti.
 +
 +Vīrattheragāthā.
 +
 +1. 1. 9\\
 +<span anchor #v.9>9</span>. Svāgataṃ na durāgataṃ nayidaṃ dumantitaṃ mama\\
 +Saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgaminti.
 +
 +Itthaṃ sudaṃ āyasmā piḷindavaccho thero gāthaṃ abhāsitthā'ti.
 +
 +Piḷindavacchattheragāthā.
 +
 +1. 1. 10\\
 +<span anchor #v.10>10</span>. Vihari <span pts_page #pts.003>[PTS page 003]</span> apekkhaṃ idha vā huraṃ vā\\
 +Yo vedagu samito yatatto\\
 +Sabbesu dhammesu anūpalitto\\
 +Lokassa dhaññā udayabbayaññā'ti.
 +
 +Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthā'ti.
 +
 +Puṇṇamāsattheragāthā.
 +
 +Paṭhamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Subhūti koṭṭhito thero kaṅkhārevatasammato2\\
 +Mantāṇiputto dabbo ca sītavaniyo ca bhalliyo\\
 +Vīro piḷindavaccho ca puṇṇamāso tamonudo'ti.
 +
 +1 Duddamayo-[PTS.] \\
 +2 Subbato-[PTS.]
 +
 +<span bjt_page #bjt.8>[BJT page 8]</span>  \\
 +1. 2. 1\\
 +<span anchor #v.11>11</span>. Pāmojjabahulo1 bhikkhu dhamme buddhappavedite\\
 +Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhanti.
 +
 +Itthaṃ sudaṃ āyasmā cūḷavaccho2 thero gāthaṃ abhāsitthā'ti.
 +
 +Cūḷavacchattheragāthā.
 +
 +1. 2. 2\\
 +<span anchor #v.12>12</span>. Paññābalī sīlavatūpapanno\\
 +Samāhito jhānarato satīmā\\
 +Yadatthiyaṃ bhojanaṃ bhuñjamāno\\
 +Kaṅkhetha kālaṃ idha vītarāgo'ti. \\
 +Itthaṃ sudaṃ āyasmā mahāvaccho3 thero gāthaṃ abhāsitthā'ti.
 +
 +Mahāvacchattheragāthā.
 +
 +1. 2. 3\\
 +<span anchor #v.13>13</span>. Nīlabbhavaṇṇā rucirā sītavārī sucindharā\\
 +Indagopakasañchannā te selā ramayanti ma'nti.
 +
 +Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā'ti.
 +
 +Vanavacchattheragāthā.
 +
 +1. 2. 4\\
 +<span anchor #v.14>14</span>. Upajjhāyo maṃ avaca4 ito gacchāma5 sīvaka\\
 +Gāme me vasati kāyo araññaṃ me gato mano\\
 +Semānako pi gacchāmi natthi saṅgo vijānata'nti.
 +
 +Itthaṃ sudaṃ āyasmato vanavacchassa therassa sāmaṇero gāthaṃ abhāsitthā'ti.
 +
 +Vanavacchattherasāmaṇeragāthā.
 +
 +1. 2. 5\\
 +<span anchor #v.15>15</span>. Pañca chinde pañca jahe pañca cuttari bhāvaye\\
 +Pañcasaṅgātigo bhikkhu oghatiṇṇo'ti vuccatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero gāthaṃ abhāsitthā'ti.
 +
 +Kuṇḍadhānattheragāthā.
 +
 +1. 2. 6\\
 +<span anchor #v.16>16</span>. Yathā pi bhaddo ājañño naṅgalāvattanī sikhī\\
 +Gacchati appakasirena evaṃ rattindivā mama\\
 +Gacchati appakasirena sukhe laddhe nirāmise'ti.
 +
 +Itthaṃ sudaṃ āyasmā bellaṭṭhisīso thero gāthaṃ abhāsitthā'ti.
 +
 +Bellaṭṭhisīsattheragāthā.
 +
 +1 Pāmujjabahulo-[PTS.] \\
 +2 Cuḷagavaccho-sīmu. 1, 2. \\
 +3 Mahāgavaccho-sīmu. 1, 2. \\
 +4 Avacasi-\\
 +5 Gacchāmi-[PTS.]
 +
 +<span bjt_page #bjt.10>[BJT page 10]</span>  \\
 +1. 2. 7\\
 +<span anchor #v.17>17</span>. Middhi <span pts_page #pts.004>[PTS page 004]</span> yadā hoti mahagghaso ca\\
 +Niddāyitā samparivattasāyī\\
 +Mahāvarāho'va nivāpapuṭṭho\\
 +Punappunaṃ gabbhamupeti mando'ti.
 +
 +Itthaṃ sudaṃ āyasmā dāsako thero gāthaṃ abhāsitthā'ti.
 +
 +Dāsakattheragāthā.
 +
 +1. 2. 8\\
 +<span anchor #v.18>18</span>. Ahu buddhassa dāyādo bhikkhu bhesakalāvane\\
 +Kevalaṃ aṭṭhikasaññāya1 apharī paṭhaviṃ imaṃ\\
 +Maññe'haṃ kāmarāgaṃ so khippameva pahissatīti.
 +
 +Itthaṃ sudaṃ āyasmā sigālapitā2 thero gāthaṃ abhāsitthā'ti.
 +
 +Sigālapituttheragāthā.
 +
 +1. 2. 9\\
 +<span anchor #v.19>19</span>. Udakaṃ hi nayanti nettikā usukāro namayanti tejanaṃ\\
 +Dāruṃ namayanti tacchakā attānaṃ damayanti subbatā'ti.
 +
 +Itthaṃ sudaṃ āyasmā kuṇḍalo thero gāthaṃ abhāsitthā'ti.
 +
 +Kuṇḍalattheragāthā.
 +
 +1. 2. 10\\
 +<span anchor #v.20>20</span>. Maraṇe me bhayaṃ natthi nikanti natthi jīvite\\
 +Sandehaṃ nikkhipissāmi sampajāno patissato'ti.
 +
 +Itthaṃ sudaṃ āyasmā ajito thero gāthaṃ abhāsitthā'ti.
 +
 +Ajitattheragāthā.
 +
 +Dutiyo vaggo.
 +
 +Tassuddānaṃ: \\
 +Cūḷavaccho mahāvaccho vanavaccho ca sīvako\\
 +Kuṇḍadhāno ca belaṭṭhi dāsako ca tatopari\\
 +Sigālapitiko thero kuṇḍalo ca ajito dasā'ti.
 +
 +1 Aṭṭhisaññāya-[PTS.] \\
 +2 Siṅgālapitā-[PTS.]
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>  \\
 +1. 3. 1\\
 +<span anchor #v.21>21</span>. Nāhaṃ bhayassa bhāyāmi satthā no amatassa kovido\\
 +Yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhikkhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā nigrodho thero gāthaṃ abhāsitthā'ti.
 +
 +Nigrodhattheragāthā.
 +
 +1. 3. 2\\
 +<span anchor #v.22>22</span>. Nīlā sugīvā sikhino morā kāraṃciyaṃ abhinadanti. \\
 +Te sītavātakadditakalitā1 suttaṃ jhāyaṃ nibodhentī'ti.
 +
 +Itthaṃ sudaṃ āyasmā cittako thero gāthaṃ abhāsitthā'ti.
 +
 +Cittakattheragāthā.
 +
 +1. 3. 3\\
 +<span anchor #v.23>23</span>. Ahaṃ <span pts_page #pts.005>[PTS page 005]</span> kho veegumbasmiṃ bhutvāna madhupāyasaṃ\\
 +Padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ\\
 +Sānuṃ paṭigamissāmi vivekamanubrūhayanti.
 +
 +Itthaṃ sudaṃ āyasmā gosālo thero gāthaṃ abhāsitthā'ti.
 +
 +Gosālattheragāthā.
 +
 +1. 3. 4\\
 +<span anchor #v.24>24</span>. Anuvassiko pabbajito passa dhammasudhammataṃ\\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā sugandho thero gāthaṃ abhāsitthā'ti.
 +
 +Sugandhattheragāthā.
 +
 +1. 3. 5\\
 +<span anchor #v.25>25</span>. Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasī'ti.
 +
 +Itthaṃ sudaṃ āyasmā nandiyo thero gāthaṃ abhāsitthā'ti.
 +
 +Nandiyattheragāthā.
 +
 +1 Sītavātakalitā-[PTS.]
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>  \\
 +1. 3. 6\\
 +<span anchor #v.26>26</span>. Sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno\\
 +Paccavyadhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā'ti.
 +
 +Itthaṃ sudaṃ āyasmā ubhayo thero gāthaṃ abhāsitthā'ti.
 +
 +Ubhayattheragāthā.
 +
 +1. 3. 7\\
 +<span anchor #v.27>27</span>. Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ1\\
 +Urasā panudissāmi2 vivekamanubrūhaya'nti.
 +
 +Itthaṃ sudaṃ āyasmā lomasakaṅgiyo thero gāthaṃ abhāsitthā'ti.
 +
 +Lomasakaṅgiyattheragāthā.
 +
 +1. 3. 8\\
 +<span anchor #v.28>28</span>. Kacci no vatthapasuto kacci no bhūsanārato\\
 +Kacci sīlamayaṃ gandhaṃ kiṃ tvaṃ vāyasi3 netarā pajā'ti.
 +
 +Itthaṃ sudaṃ āyasmā jambugāmikaputto thero gāthaṃ abhāsitthā'ti.
 +
 +Jambugāmikattheragāthā.
 +
 +1. 3. 9\\
 +<span anchor #v.29>29</span>. Samunnamayamattānaṃ usukāro'va tejanaṃ\\
 +Cittaṃ ujuṃ karitvāna avijjaṃ bhinda4 hāritā'ti.
 +
 +Itthaṃ sudaṃ āyasmā hārito thero gāthaṃ abhāsitthā'ti. \\
 +Hāritattheragāthā.
 +
 +1. 3. 10\\
 +<span anchor #v.30>30</span>. Ābādhe me samuppanne sati me upapajjatha\\
 +Ābādho me samuppanno kālo me nappamajjitunti.
 +
 +Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā'ti. \\
 +Uttiyattheragāthā.
 +
 +Tatiyo vaggo.
 +
 +Tassuddānaṃ: \\
 +Nigrodho cittako thero gosālathero sugandho\\
 +Nandiyo ubhayo thero thero lomasakaṅgiyo\\
 +Jambugāmikaputto ca hārito uttiyo isīti.
 +
 +1 Muñjapabbajaṃ-[PTS.] \\
 +2 Panudahissāmi-[PTS.] \\
 +3 Vāsi-[PTS.] \\
 +4 Chinda-[PTS.]
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>  \\
 +1. 4. 1\\
 +<span anchor #v.31>31</span>. Phuṭṭho <span pts_page #pts.006>[PTS page 006]</span> ḍaṃsehi makasehi araññasmiṃ brahāvane\\
 +Nāgo saṅgāmasīseva sato tatrādhivāsaye'ti.
 +
 +Itthaṃ sudaṃ āyasmā gabbharatīriyo thero gāthaṃ abhāsitthā'ti. \\
 +Gabbharatīriyattheragāthā.
 +
 +1. 4. 2\\
 +<span anchor #v.32>32</span>. Ajaraṃ jiramānena tappamānena nibbutiṃ\\
 +Nimmisaṃ paramaṃ santiṃ yogakkhemaṃ anuttaran'ti.
 +
 +Itthaṃ sudaṃ āyasmā suppiyo thero gāthaṃ abhāsitthā'ti. \\
 +Suppiyattheragāthā.
 +
 +1. 4. 3\\
 +<span anchor #v.33>33</span>. Yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā\\
 +Evaṃ sabbesu pānesu sabbattha kusalo siyā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sopāko thero gāthaṃ abhāsitthā'ti. \\
 +Sopākattheragāthā.
 +
 +1. 4. 4\\
 +<span anchor #v.34>34</span>. Anāsannavarā etā niccameva vījānatā\\
 +Gāmā araññamāgamma tato gehaṃ upāvisiṃ\\
 +Tato uṭṭhāya pakkamiṃ anāmantiya1 posiyo'ti.
 +
 +Itthaṃ sudaṃ āyasmā posiyo thero gāthaṃ abhāsitthā'ti. \\
 +Posiyattheragāthā.
 +
 +1. 4. 5\\
 +<span anchor #v.35>35</span>. Sukhaṃ sukhattho labhate tadācaraṃ\\
 +Kittiṃ ca pappoti yasassa vaḍḍhati\\
 +Yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ\\
 +Bhāveti maggaṃ amatassa pattiyā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sāmaññakānitthero gāthaṃ abhāsitthā'ti. \\
 +Sāmaññakānittheragāthā.
 +
 +1. 4. 6\\
 +<span anchor #v.36>36</span>. Sādhu sutaṃ sādhu caritakaṃ\\
 +Sādhu sadā aniketavihāro\\
 +Atthapucchanaṃ padakkhiṇakammaṃ\\
 +Etaṃ sāmaññamakiñcanassā'ti.
 +
 +Itthaṃ sudaṃ āyasmā kumāraputto thero gāthaṃ abhāsitthā'ti. \\
 +Kumāraputtattheragāthā.
 +
 +1 Anāmantetvā-[PTS.]
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>  \\
 +1. 4. 7\\
 +<span anchor #v.37>37</span>. Nānājanapadaṃ yanti vicaranto asaññatā\\
 +Samādhiṃ ca virodhenti kiṃsu raṭṭhacariyā karissati\\
 +Tasmā vineyya sārambhaṃ jhāyeyya apurakkhato'ti.
 +
 +Itthaṃ sudaṃ āyasmā kumāraputtattherassa sahāyakā thero gāthaṃ abhāsitthā'ti.
 +
 +Kumāraputtasahāyakattheragāthā.
 +
 +1. 4. 8\\
 +<span anchor #v.38>38</span>. Yo iddhiyā sarabhuṃ1 aṭṭhapesi\\
 +So gavampati asito anejo\\
 +Taṃ sabbasaṅgātigataṃ mahāmuniṃ\\
 +Devā namassanti bhavassa pāragu'nti.
 +
 +Itthaṃ sudaṃ āyasmā gavampatitthero gāthaṃ abhāsitthā'ti.
 +
 +Gavampatittheragāthā.
 +
 +1. 4. 9\\
 +<span anchor #v.39>39</span>. Sattiyā viya omaṭṭho ḍayhamāno'va matthake\\
 +Kāmarāgappahānāya sato bhikkhu paribbaje'ti.
 +
 +Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā'ti.
 +
 +Tissattheragāthā.
 +
 +1. 4. 10\\
 +<span anchor #v.40>40</span>. Sattiyā <span pts_page #pts.007>[PTS page 007]</span> viya omaṭṭho ḍayhamāno'va matthake\\
 +Bhavarāgappahānāya sato bhikkhu paribbaje'ti.
 +
 +Itthaṃ sudaṃ āyasmā vaḍḍhamāno thero gāthaṃ abhāsitthā'ti.
 +
 +Vaḍḍhamānattheragāthā.
 +
 +Catuttho vaggo.
 +
 +Tassuddānaṃ: \\
 +Gabbharatīriyo suppiyo sopāko ceva posiyo\\
 +Sāmaññakāni kumāputto kumāputtasahāyako\\
 +Gavampati tissatthero vaḍḍhamāno mahāyaso'ti.
 +
 +1 Sarabuṃ-sīmu. 1.
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>  \\
 +1. 5. 1\\
 +<span anchor #v.41>41</span>. Vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca\\
 +Nagavivaragato ca jhāyati putto appaṭimassa tādino'ti.
 +
 +Itthaṃ sudaṃ āyasmā sirivaḍḍho thero gāthaṃ abhāsitthā'ti. Sirivaḍḍhattheragāthā.
 +
 +1. 5. 2\\
 +<span anchor #v.42>42</span>. Cāle upacāle sīsūpacāle\\
 +Patissatā nu kho viharatha\\
 +Āgato vo vālaṃ viya vedhī'ti.
 +
 +Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthaṃ abhāsitthā'ti. \\
 +Khadiravaniyarevatattheragāthā.
 +
 +1. 5. 3\\
 +<span anchor #v.43>43</span>. Sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi\\
 +Asitāsu mayā naṅgalāsu mayā kuddālāsu1 mayā\\
 +Yadipi idhameva idhameva athavā pi alameva alameva\\
 +Jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sumaṅgalo thero gāthaṃ abhāsitthā'ti.
 +
 +Sumaṅgalattheragāthā.
 +
 +1. 5. 4\\
 +<span anchor #v.44>44</span>. Mataṃ vā amma rodanti yo vā jīvaṃ na dissati\\
 +Jīvantaṃ maṃ amma passantī kasmā maṃ amma rodasī'ti.
 +
 +Itthaṃ sudaṃ āyasmā sānutthero gāthaṃ abhāsitthā'ti. \\
 +Sānuttheragāthā.
 +
 +1. 5. 5\\
 +<span anchor #v.45>45</span>. Yathāpi bhaddo ājañño khalitvā patitiṭṭhati\\
 +Evaṃ dassanasampannaṃ sammāsambuddhasāvakanti.
 +
 +Itthaṃ sudaṃ āyasmā ramaṇīyavihāritthero gāthaṃ abhāsitthā'ti. \\
 +Ramaṇīyavihārittheragāthā.
 +
 +1 Khuddālāsu-sīmu. 1, Kudadālesu-sīmu. 2, Khudadākudadālāsu-[PTS.]
 +
 +<span bjt_page #bjt.22>[BJT page 22]</span>  \\
 +1. 5. 6\\
 +<span anchor #v.46>46</span>. Saddhāyāhaṃ pabbajito agārasmānagāriyaṃ\\
 +Sati paññā ca me vuddhā cittaṃ ca susamāhitaṃ\\
 +Kāmaṃ karassu rūpāni neva maṃ bādhayissasī'ti. 1
 +
 +Itthaṃ sudaṃ āyasmā samiddhitthero gāthaṃ abhāsitthā'ti. \\
 +Samiddhittheragāthā.
 +
 +1. 5. 7\\
 +<span anchor #v.47>47</span>. Namo <span pts_page #pts.008>[PTS page 008]</span> te buddhavīratthu vippamuttosi sabbadhi\\
 +Tuyhāpadāne viharaṃ viharāmi anāsavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā ujjayo thero gāthaṃ abhāsitthā'ti. \\
 +Ujjayattheragāthā.
 +
 +1. 5. 8\\
 +<span anchor #v.48>48</span>. Yato ahaṃ pabbajito agārasmānagāriyaṃ\\
 +Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhita'nti.
 +
 +Itthaṃ sudaṃ āyasmā sañjayo thero gāthaṃ abhāsitthā'ti. \\
 +Sañjayattheragāthā.
 +
 +1. 5. 9\\
 +<span anchor #v.49>49</span>. Vihavihābhinadite sippikābhirutehi ca\\
 +Na me taṃ phandati cittaṃ ekattanirataṃ hi me'ti.
 +
 +Itthaṃ sudaṃ āyasmā rāmaṇeyyako thero gāthaṃ abhāsitthā'ti. \\
 +Rāmaṇeyyakattheragāthā.
 +
 +1. 5. 10\\
 +<span anchor #v.50>50</span>. Dharaṇī ca siñcati1 vāti māluto vijjutā carati nabhe\\
 +Upasamanti2 vitakkā cittaṃ susamāhitaṃ mamā'ti.
 +
 +Itthaṃ sudaṃ vimalo thero gāthaṃ abhāsitthā'ti.
 +
 +Vimalattheragāthā.
 +
 +Pañcamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Sirivaḍḍho revato thero sumaṅgalo sānusavhayo\\
 +Ramaṇīyavihārī ca samiddhiujjayasañjayā\\
 +Rāmaṇeyyo ca so thero vimalo ca raṇañjaho'ti.
 +
 +1 Byādhayissasīti-[PTS.] \\
 +2 Siccati-[PTS.] \\
 +3 Upasammanti-[PTS.]
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>  \\
 +1. 6. 1\\
 +<span anchor #v.51>51</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā\\
 +Cittaṃ susamāhitaṃ ca mayhaṃ\\
 +Atha ce patthayasi pavassa devā'ti.
 +
 +Itthaṃ sudaṃ āyasmā godhiko thero gāthaṃ abhāsitthā'ti. \\
 +Godhikattheragāthā.
 +
 +1. 6. 2\\
 +<span anchor #v.52>52</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā\\
 +Cittaṃ susamāhitaṃ ca kāye\\
 +Atha ce patthayasi pavassa devā'ti.
 +
 +Itthaṃ sudaṃ āyasmā subāhutthero gāthaṃ abhāsitthā'ti. \\
 +Subāhuttheragāthā.
 +
 +1. 6. 3\\
 +<span anchor #v.53>53</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā\\
 +Tassaṃ viharāmi appamatto\\
 +Atha ce patthayasi pavassa devā'ti.
 +
 +Itthaṃ sudaṃ āyasmā valliyo thero gāthaṃ abhāsitthā'ti. \\
 +Valliyattheragāthā.
 +
 +1. 6. 4\\
 +<span anchor #v.54>54</span>. Vassati <span pts_page #pts.009>[PTS page 009]</span> devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā\\
 +Tassaṃ viharāmi adutiyo\\
 +Atha ce patthayasi pavassa devā'ti.
 +
 +Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā'ti. \\
 +Uttiyattheragāthā.
 +
 +1. 6. 5\\
 +<span anchor #v.55>55</span>. Āsandi kuṭikaṃ katvā ogayha añjanaṃ vanaṃ\\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ añjanavaniyo thero gāthaṃ abhāsitthā'ti.
 +
 +Añjanavaniyattheragāthā.
 +
 +1. 6. 6\\
 +<span anchor #v.56>56</span>. Ko kuṭikāyaṃ bhikkhu kiṭikāyaṃ\\
 +Vītarāgo susamāhita citto\\
 +Evaṃ jānāhi āvuso\\
 +Amoghā te kuṭikā katā'ti.
 +
 +Itthaṃ sudaṃ āyasmā kuṭivihāritthero gāthaṃ abhāsitthā'ti. \\
 +Kuṭivihārittheragāthā.
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>  \\
 +1. 6. 7\\
 +<span anchor #v.57>57</span>. Ayamāhu purāṇiyā kuṭi aññaṃ patthayase navaṃ kuṭiṃ\\
 +Āsaṃ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī'ti.
 +
 +Itthaṃ sudaṃ āyasmā dutiyakuṭivihāritthero gāthaṃ abhāsitthā'ti. \\
 +Dutiyakuṭivihārittheragāthā.
 +
 +1. 6. 8\\
 +<span anchor #v.58>58</span>. Ramaṇīyo me kuṭikā saddhādeyyā manoramā\\
 +Na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyo'ti.
 +
 +Itthaṃ sudaṃ āyasmā ramaṇīyakuṭiko thero gāthaṃ abhāsitthā'ti. \\
 +Ramaṇīyakuṭikattheragāthā.
 +
 +1. 6. 9\\
 +<span anchor #v.59>59</span>. Saddhāyāhaṃ pabbajito araññe me kuṭikā katā\\
 +Appamatto ca ātāpī sampajāno patissato'ti.
 +
 +Itthaṃ sudaṃ āyasmā kosalavihāritthero gāthaṃ abhāsitthā'ti. \\
 +Kosalavihārittheragāthā.
 +
 +1. 6. 10\\
 +<span anchor #v.60>60</span>. Te me ijjhaṃsu saṅkappā yadattho pavisiṃ kuṭiṃ\\
 +Vijjāvimuttiṃ paccessaṃ mānānusayamujjahi'nti.
 +
 +Itthaṃ sudaṃ āyasmā sīvalitthero gāthaṃ abhāsitthā'ti.
 +
 +Sīvalittheragāthā.
 +
 +Chaṭṭho vaggo.
 +
 +Tassuddānaṃ: \\
 +Godhiko ca subāhu ca valliyo uttiyo isi\\
 +Añjanavaniyo thero duve kuṭivihārino\\
 +Ramaṇīyakuṭiko ca kosalavhayasīvalī'ti.
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  \\
 +1. 7. 1\\
 +<span anchor #v.61>61</span>. Passati passo passantaṃ apassantaṃ ca passati\\
 +Apassanto apassantaṃ passantaṃ ca na passatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā vappo thero gāthaṃ abhāsitthā'ti. \\
 +Vappattheragāthā.
 +
 +1. 7. 2\\
 +<span anchor #v.62>62</span>. Ekakā <span pts_page #pts.010>[PTS page 010]</span> mayaṃ araññe viharāma\\
 +Apaviddhaṃ va vanasmiṃ dārukaṃ\\
 +Tassa me bahukā pihayanti\\
 +Terayikā viya saggagāminanti.
 +
 +Itthaṃ sudaṃ āyasmā vajjiputto thero gāthaṃ abhāsitthā'ti. \\
 +Vajjiputtattheragāthā.
 +
 +1. 7. 3\\
 +<span anchor #v.63>63</span>. Cutā patanti patitā giddhā ca punarāgatā\\
 +Kataṃ kiccaṃ rataṃ rammaṃ sukhenanvāgataṃ sukhanti.
 +
 +Itthaṃ sudaṃ āyasmā pakkho thero gāthaṃ abhāsitthā'ti. \\
 +Pakkhattheragāthā.
 +
 +1. 7. 4\\
 +<span anchor #v.64>64</span>. Dumavhayāya uppanno jāto paṇḍaraketunā\\
 +Ketuhā ketunāyeva mahāketuṃ padhaṃsayīti.
 +
 +Itthaṃ sudaṃ āyasmā vimalo koṇḍañño thero gāthaṃ abhāsitthā'ti.
 +
 +1. 7. 5\\
 +<span anchor #v.65>65</span>. Ukkhepakaṭavacchassa saṅkalitaṃ bahūhiva ssehi\\
 +Taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmojjo'ti. 1
 +
 +Itthaṃ sudaṃ āyasmā ukkhepakaṭavaccho thero gāthaṃ abhāsitthā'ti. \\
 +Ukkhepakaṭavacchattheragāthā.
 +
 +1 Uḷārapāmujjo-[T.]
 +
 +<span bjt_page #bjt.30>[BJT page 30]</span>  \\
 +1. 7. 6\\
 +<span anchor #v.66>66</span>. Anusāsi mahāvīro sabbadhammānapāragu\\
 +Tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike sato1\\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā meghiyo thero gāthaṃ abhāsitthā'ti. \\
 +Meghiyattheragāthā.
 +
 +1. 7. 7\\
 +<span anchor #v.67>67</span>. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā\\
 +Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā ekadhammasavanīyo thero gāthaṃ abhāsitthā'ti. \\
 +Ekadhammasavanīyattheragāthā.
 +
 +1. 7. 8\\
 +<span anchor #v.68>68</span>. Adhicetaso appamajjato munino monapathesu sikkhato\\
 +Sokā na bhavanti tādino upasantassa sadā satīmato'ti.
 +
 +Itthaṃ sudaṃ āyasmā ekudāniyo thero gāthaṃ abhāsitthā'ti. \\
 +Ekudāniyattheragāthā.
 +
 +1. 5. 9\\
 +<span anchor #v.69>69</span>. Sutvāna dhammaṃ mahato mahārasaṃ\\
 +Sabbaññutaññaṇavarena desitaṃ\\
 +Maggaṃ papajjiṃ amatassa pattiyā\\
 +So yogakkhemassa pathassa kovido'ti.
 +
 +Itthaṃ sudaṃ āyasmā channo thero gāthaṃ abhāsitthā'ti. \\
 +Channattheragāthā.
 +
 +1. 7. 10\\
 +<span anchor #v.70>70</span>. Sīlameva <span pts_page #pts.011>[PTS page 011]</span> idha aggaṃ paññavā pana uttamo\\
 +Manussesu ca deve su sīlapaññāṇato jaya'nti.
 +
 +Itthaṃ sudaṃ āyasmā puṇṇo thero gāthaṃ abhāsitthā'ti. \\
 +Puṇṇattheragāthā.
 +
 +Sattamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Vappo ca vajjiputto ca pakkho vimalakoṇḍañño\\
 +Ukkhepakaṭavaccho ca meghiyo ekadhammiko\\
 +Ekudāniyacchannā ca puṇṇatthero mahabbalo'ti.
 +
 +1 Rato-[PTS.] \\
 +<span bjt_page #bjt.32>[BJT page 32]</span>  \\
 +1. 8. 1\\
 +<span anchor #v.71>71</span>. Susukhumanipuṇatthadassinā matikusalena nivātavuttinā\\
 +Saṃsevita vuddhasīlinā1 nibbānaṃ na hi tena dullabha'nti.
 +
 +Itthaṃ sudaṃ āyasmā vacchapālo thero gāthaṃ abhāsitthā'ti.
 +
 +Vacchapālattheragāthā.
 +
 +1. 8. 2\\
 +<span anchor #v.72>72</span>. Yathā kaḷīro susu vaḍḍhataggo\\
 +Dunnikkhamo hoti pasākhajāto\\
 +Evaṃ ahaṃ bhariyāyānītāya\\
 +Anumañña maṃ pabbajitomhi dānī'ti.
 +
 +Itthaṃ sudaṃ āyasmā ātumo thero gāthaṃ abhāsitthā'ti.
 +
 +Ātumattheragāthā.
 +
 +1. 8. 3\\
 +<span anchor #v.73>73</span>. Jiṇṇaṃ ca disvā dukhitaṃ ca2 byādhitaṃ\\
 +Mataṃ ca disvā gatamāyusaṅkhayaṃ\\
 +Tato ahaṃ nikkhamitūna pabbajiṃ\\
 +Pahāya kāmāni manoramānī'ti.
 +
 +Itthaṃ sudaṃ āyasmā māṇavo thero gāthaṃ abhāsitthā'ti.
 +
 +Māṇavattheragāthā.
 +
 +1. 8. 4\\
 +<span anchor #v.74>74</span>. Kāmacchando ca byāpādo thīnamiddhaṃ ca bhikkhuno\\
 +Uddhaccaṃ vicikicchā ca sabbaso'va na vijjatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā suyāmo3 thero gāthaṃ abhāsitthā'ti.
 +
 +Suyāmattheragāthā.
 +
 +1. 8. 5\\
 +<span anchor #v.75>75</span>. Sādhu suvihitāna dassanaṃ kaṅkhā chijjati buddhi vaḍḍhati\\
 +Bālampi karonti paṇaḍitaṃ tasmā sādhu sataṃ samāgamo'ti.
 +
 +Itthaṃ sudaṃ āyasmā susārado thero gāthaṃ abhāsitthā'ti.
 +
 +Susāradattheragāthā.
 +
 +1. 8. 6\\
 +<span anchor #v.76>76</span>. Uppatantesu nipate nipatantesu uppate\\
 +Vase avasamānesu ramamānesu ni rame'ti.
 +
 +Itthaṃ sudaṃ āyasmā piyañjaho thero gāthaṃ abhāsitthā'ti.
 +
 +Piyañjahattheragāthā.
 +
 +1 Saṃsevitakhuddhasīlinā-[PTS.] \\
 +2 Dukkhitañca-[PTS.] \\
 +3 Suyāmano-sīmu. 1, 2, [PTS.]
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>  \\
 +1. 8. 7\\
 +<span anchor #v.77>77</span>. Idaṃ <span pts_page #pts.012>[PTS page 012]</span> pure cittamacāri cārikaṃ\\
 +Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ\\
 +Tadajjahaṃ niggahessāmi1 yoniso\\
 +Hatthippabhannaṃ viya aṅkusaggaho'ti.
 +
 +Itthaṃ sudaṃ āyasmā hatthārohaputto thero gāthaṃ abhāsitthā'ti.
 +
 +Hatthārohaputtattheragāthā.
 +
 +1. 8. 8\\
 +<span anchor #v.78>78</span>. Anekajatisaṃsāraṃ sanudhāvissaṃ anibbisaṃ\\
 +Tassa me dukukhajātassa dukkhakkhandho aparaddho'ti.
 +
 +Itthaṃ sudaṃ āyasmā meṇaḍasiro thero gāthaṃ abhāsitthā'ti.
 +
 +Meṇaḍasirattheragāthā.
 +
 +1. 8. 9\\
 +<span anchor #v.79>79</span>. Sabbo rāgo pahīno me sabbo doso samūhato\\
 +Sabbo me vigato moho sītibhūtosmi nibbuto'ti.
 +
 +Itthaṃ sudaṃ āyasmā rakkhito thero gāthaṃ abhāsitthā'ti.
 +
 +Rakkhitattheragāthā.
 +
 +1. 8. 10\\
 +<span anchor #v.80>80</span>. Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ2\\
 +Sabbametaṃ parikkhīṇaṃ natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā uggo thero gāthaṃ abhāsitthā'ti.
 +
 +Uggattheragāthā.
 +
 +Aṭṭhamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Vacchapālo ca yo thero ātumo māṇavo isi\\
 +Suyāmo ca susārado thero yo ca piyañjaho\\
 +Ārohaputto meṇḍasiro rakkhito uggasavhayo'ti.
 +
 +1 Niggahissāmi-[PTS.] \\
 +2 Bahu-[PTS.]
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>  \\
 +1. 9. 1\\
 +<span anchor #v.81>81</span>. Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu\\
 +Idheva taṃ vedanīyaṃ vatthu aññaṃ na vijjatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā samitigutto thero gāthaṃ abhāsitthā'ti.
 +
 +Samitiguttattheragāthā.
 +
 +1. 9. 2\\
 +<span anchor #v.82>82</span>. Yena yena subhikkhāni sivāni abhayāni ca\\
 +Tena puttaka gacchassu mā sokāpahato bhavā'ti.
 +
 +Itthaṃ sudaṃ āyasmā kassapo thero gāthaṃ abhāsitthā'ti.
 +
 +Kassapattheragāthā.
 +
 +1. 9. 3\\
 +<span anchor #v.83>83</span>. Sīhappamattā vihara rattindivamatandito\\
 +Bhāvehi kusalaṃ dhammaṃ jaha sīghaṃ samussayanti.
 +
 +Itthaṃ sudaṃ āyasmā sīho thero gāthaṃ abhāsitthā'ti.
 +
 +Sīhattheragāthā.
 +
 +1. 9. 4\\
 +<span anchor #v.84>84</span>. Sabbarattiṃ <span pts_page #pts.013>[PTS page 013]</span> supitvāna saṅgaṇike rato, \\
 +Kudassu1 nāma dummedho dukkhassantaṃ karissatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā nīto thero gāthaṃ abhāsitthā'ti.
 +
 +Nītattheragāthā.
 +
 +1. 9. 5\\
 +<span anchor #v.85>85</span>. Cittanimittassa kovido pavivekarasaṃ vijāniya, \\
 +Jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisanti.
 +
 +Itthaṃ sudaṃ āyasmā sunāgo thero gāthaṃ abhāsitthā'ti.
 +
 +Sukāgattheragāthā.
 +
 +1. 9. 6\\
 +<span anchor #v.86>86</span>. Ito bahiddhā puthu aññavādinaṃ\\
 +Maggo na nibbānagamo yathā ayaṃ, \\
 +Itissu saṅghaṃ bhagavānusāsati\\
 +Satthā sayaṃ pāṇitaleva dassaya'nti.
 +
 +Itthaṃ sudaṃ āyasmā nāgito thero gāthaṃ abhāsitthā'ti.
 +
 +Nāgitattheragāthā.
 +
 +1 Kudāsasu-nā.
 +
 +<span bjt_page #bjt.38>[BJT page 38]</span>  \\
 +1. 9. 7\\
 +<span anchor #v.87>87</span>. Khandhā diṭṭhā yathābhūtaṃ bhavā sabbe padālitā\\
 +Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā paviṭṭho thero gāthaṃ abhāsitthā'ti.
 +
 +Paviṭṭhattheragāthā.
 +
 +1. 9. 8\\
 +<span anchor #v.88>88</span>. Asakkhiṃ vata attānaṃ uddhātuṃ udakā jalaṃ\\
 +Vuyhamāno mahogheva sacaccāni paṭivijjhaha'nti.
 +
 +Itthaṃ sudaṃ āyasmā ajjuno thero gāthaṃ abhāsitthā'ti.
 +
 +Ajjunattheragāthā.
 +
 +1. 9. 9\\
 +<span anchor #v.89>89</span>. Uttiṇṇā paṅkapalipā pātālā parivajjitā, \\
 +Muttā oghā ca ganthā ca sabbe mānā visaṃhatā'ti.
 +
 +Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā'ti.
 +
 +Paṭhamadevasabhattheragāthā.
 +
 +1. 9. 10\\
 +<span anchor #v.90>90</span>. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā, \\
 +Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā sāmidatto thero gāthaṃ abhāsitthā'ti.
 +
 +Sāmidattattheragāthā.
 +
 +Navamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Thero samitigutto ca kassapo sīhasavahayo\\
 +Nīto sunāgo nāgito paviṭṭho ajjuno isi, \\
 +Devasabho ca yo thero sāmidatto mahabbalo'ti.
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>  \\
 +1. 10. 1\\
 +<span anchor #v.91>91</span>. Na tathā' mataṃ satarasaṃ sudhannaṃ yaṃ mayajja paribhuttaṃ, \\
 +Aparimita dassinā gotamena buddhena desito dhammo'ti.
 +
 +Itthaṃ sudaṃ āyasmā paripuṇṇako thero gāthaṃ abhāsitthā'ti.
 +
 +Paripuṇṇakattheragāthā.
 +
 +1. 10. 2\\
 +<span anchor #v.92>92</span>. Yassāsavā <span pts_page #pts.014>[PTS page 014]</span> parikkhīṇā āhāre ca anissito, \\
 +Suññatā animitto ca vimokkho yassa gocaro, \\
 +Ākāseva sakuntānaṃ padaṃ tassa durannayanti.
 +
 +Itthaṃ sudaṃ āyasmā vijayo thero gāthaṃ abhāsitthā'ti.
 +
 +Vijayattheragāthā.
 +
 +1. 10. 3\\
 +<span anchor #v.93>93</span>. Dukkhā kāmā eraka na sukhā kāmā eraka, \\
 +Yo kāme kāmayati dukkhaṃ so kāmayati eraka, \\
 +Yo kāme na kāmayati eraka dukkhaṃ so na kāmayati erakā'ti.
 +
 +Itthaṃ sudaṃ āyasmā erako thero gāthaṃ abhāsitthā'ti.
 +
 +Erakattheragāthā.
 +
 +1. 10. 4\\
 +<span anchor #v.94>94</span>. Name hi tassa bhagavato sakyaputtassa sirīmato, \\
 +Tenāyaṃ aggappattena aggo dhammo sudesito'ti.
 +
 +Itthaṃ sudaṃ āyasmā mettaji thero gāthaṃ abhāsitthā'ti.
 +
 +Mettajittheragāthā.
 +
 +1. 10. 5\\
 +<span anchor #v.95>95</span>. Andhohaṃ hatanettosmi kantāraddhānapakkanto, 1\\
 +Sayamāno'pi gacchissaṃ na sahāyena pāpenā'ti.
 +
 +Itthaṃ sudaṃ āyasmā cakkhupālo thero gāthaṃ abhāsitthā'ti.
 +
 +Cakkhupālattheragāthā.
 +
 +1. 10. 6\\
 +<span anchor #v.96>96</span>. Ekapupphaṃ cajitvāna asītiṃ vassa koṭiyo, \\
 +Saggesu paracāretvā sesakenamhi nibbuto'ti.
 +
 +Itthaṃ sudaṃ āyasmā khaṇḍasumano thero gāthaṃ abhāsitthā'ti.
 +
 +Khaṇḍasumaṇattheragāthā.
 +
 +1 Pakkhando-machasaṃ. Pakkhanno-sīmu. 1, 2, [PTS.]
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>  \\
 +1. 10. 7\\
 +<span anchor #v.97>97</span>. Hitvā sataphalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ, \\
 +Aggahiṃ mattikāpattaṃ idaṃ dutiyābhasevana'nti.
 +
 +Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā'ti.
 +
 +Tissattheragāthā.
 +
 +1. 10. 8\\
 +<span anchor #v.98>98</span>. Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati, \\
 +Tassa vaḍḍhanti āsavā bhavamūlā bhavagāmino'ti. 1
 +
 +Itthaṃ sudaṃ āyasmā abhayo thero gāthaṃ abhāsitthā'ti.
 +
 +Abhayattheragāthā.
 +
 +1. 10. 9\\
 +<span anchor #v.99>99</span>. Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati, \\
 +Tassa vaḍḍhanti āsavā saṃsāramupagāmino'ti. 2
 +
 +Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā'ti.
 +
 +Uttiyattheragāthā.
 +
 +1. 10. 10\\
 +<span anchor #v.100>100</span>. Sammappadhānasampanno satipaṭṭhānagocaro, \\
 +Vimuttikusumasañchanno parinibbissatyanāsavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā'ti.
 +
 +Devasabhattheragāthā.
 +
 +Dasamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Paripuṇṇako <span pts_page #pts.015>[PTS page 015]</span> ca vijayo erako mettajī muni, \\
 +Cakkhupālo khaṇḍasumano tisso ca abhayo3 tathā, \\
 +Uttiyo ca mahāpañño thero devasabho pi cā'ti.
 +
 +1 Bhavamūlepagāmino-sīmu. 1, 2. \\
 +2 Saṃsāraṃ upagāmino-sīmu. 1, 2. \\
 +3 Tisso abhayo va-[PTS.]
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>  \\
 +1. 11. 1\\
 +<span anchor #v.101>101</span>. Hatvā gihittaṃ anavositatto\\
 +Mukhanaṅgalī odariko kusīto, \\
 +Mahāvarāho'va nivāpapuṭṭho\\
 +Punappunaṃ gabbhamupeti mando.
 +
 +Itthaṃ sudaṃ āyasmā belaṭṭhāniko thero gāthaṃ abhāsitthā'ti.
 +
 +Belaṭṭhānikattheragāthā.
 +
 +1. 11. 2\\
 +<span anchor #v.102>102</span>. Mānena vañcitāse saṅkhāresu saṅkilissamānāse, 1\\
 +Lābhālābhena mathitā samādhiṃ nādhigacchantī'ti.
 +
 +Itthaṃ sudaṃ āyasmā setuccho thero gāthaṃ abhāsitthā'ti.
 +
 +Setucchattheragāthā.
 +
 +1. 11. 3\\
 +<span anchor #v.103>103</span>. Nāhaṃ etena atthiko sukhito dhammarasena tappito, \\
 +Pītvāna2 rasaggamuttamaṃ na ca kāhāmi visena santhava'nti.
 +
 +Itthaṃ sudaṃ āyasmā bandhuro3 thero gāthaṃ abhāsitthā'ti.
 +
 +Bandhurattheragāthā.
 +
 +1. 11. 4\\
 +<span anchor #v.104>104</span>. Lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena\\
 +Tūlamiva eritaṃ mālutena pilavatīva me kāyo'ti.
 +
 +Itthaṃ sudaṃ āyasmā khitako thero gāthaṃ abhāsitthā'ti.
 +
 +Khitakattheragāthā.
 +
 +1. 11. 5\\
 +<span anchor #v.105>105</span>. Ukkaṇaṭhitopi na vase ramamānopi pakkame, \\
 +Natvevānatthasaṃmitaṃ vase vāsaṃ vicakkhaṇo'ti.
 +
 +Itthaṃ sudaṃ āyasmā malitavambho thero gāthaṃ abhāsitthā'ti.
 +
 +Malitavambhattheragāthā.
 +
 +1. 11. 6\\
 +<span anchor #v.106>106</span>. Sataliṅgassa atthassa satalakkhaṇadhārino, \\
 +Ekaṅgadassī dummedho satadassī ca paṇḍito'ti.
 +
 +Itthaṃ sudaṃ āyasmā suhemanto thero gāthaṃ abhāsitthā'ti.
 +
 +Suhemantattheragāthā.
 +
 +1 Saṅkilissamānase-machasaṃ. \\
 +2 Pītvā-katthaci, \\
 +3 Bandhano-machasaṃ.
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>  \\
 +1. 11. 7\\
 +<span anchor #v.107>107</span>. Pabbajiṃ tulayatvāna agārasmānagāriyaṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā dhammasavo thero gāthaṃ abhāsitthā'ti.
 +
 +Dhammasavattheragāthā.
 +
 +1. 11. 8\\
 +<span anchor #v.108>108</span>. Sa vīsaṃvassasatiko1 pabbajiṃ anagāriyaṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā dhammasavapitutthero gāthaṃ abhāsitthā'ti.
 +
 +Dhammasava pituttheragāthā.
 +
 +1. 11. 9\\
 +<span anchor #v.109>109</span>. Na <span pts_page #pts.016>[PTS page 016]</span> nūnāyaṃ paramahitānukampino\\
 +Rahogato anuvigaṇeti sāsanaṃ, \\
 +Tathāhayaṃ viharati pākatindriyo\\
 +Migī yathā taruṇajātikā vane'ti.
 +
 +Itthaṃ sudaṃ āyasmā saṅgharakkhito thero gāthaṃ abhāsitthā'ti.
 +
 +Saṅgharakkhitattheragāthā.
 +
 +1. 11. 10\\
 +<span anchor #v.110>110</span>. Nagā nagaggesu susaṃvirūḷhā\\
 +Udaggameghena navena sittā\\
 +Vivekakāmassa araññasaññino\\
 +Janeti bhiyyo usabhassa kalyata'nti.
 +
 +Itthaṃ sudaṃ āyasmā usabho thero gāthaṃ abhāsitthā'ti.
 +
 +Usabhattheragāthā.
 +
 +Ekādasamo vaggo.
 +
 +Tassuddānaṃ: \\
 +Belaṭṭhānikasetucchā bandhuro khitako isī, \\
 +Malitavambho suhemanto dhammasavo dhammasavapitā, \\
 +Saṅgharakkhitatthero ca usabho ca mahāmunī'ti.
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  \\
 +1. 12. 1\\
 +<span anchor #v.111>111</span>. Duppabbajjaṃ ve duradhivāsā gehā\\
 +Dhammo gambhīro duradhigamā bhogā, \\
 +Kicchā vutti no itarītareneva\\
 +Yuttaṃ cantetuṃ satatamaniccata'nti.
 +
 +Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā'ti.
 +
 +Jentattheragāthā.
 +
 +1. 12. 2\\
 +<span anchor #v.112>112</span>. Tevijjohaṃ mahājhāyī cetosamathakovido\\
 +Sadattho me anuppatto kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā'ti.
 +
 +Jentattheragāthā.
 +
 +1. 12. 3. \\
 +<span anchor #v.113>113</span>. Acchodikā puthusilā gonaṅgulamigāyutā, \\
 +Ambusevālasañjannā te selā ramayanti ma'nti.
 +
 +Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā'ti.
 +
 +Vanavacchattheragāthā.
 +
 +1. 12. 4\\
 +<span anchor #v.114>114</span>. Kāyaduṭṭhullagaruno hīyamānamhi1 jīvite, \\
 +Sarīrasukhagiddhassa kuto samaṇa sādhutā'ti.
 +
 +Itthaṃ sudaṃ āyasmā adhimutto thero gāthaṃ abhāsitthā'ti.
 +
 +Adhimuttattheragāthā.
 +
 +1. 12. 5\\
 +<span anchor #v.115>115</span>. Esāvahiyyase pabbatena bahukuṭajasallakikena, 2\\
 +Nesādakena girinā yasassinā paricchadenā'ti.
 +
 +Itthaṃ sudaṃ āyasmā mahānāmo thero gāthaṃ abhāsitthā'ti.
 +
 +Mahānāmattheragāthā.
 +
 +1. 12. 6\\
 +<span anchor #v.116>116</span>. Cha <span pts_page #pts.017>[PTS page 017]</span> phassāyatane hitvā guttadvāro susaṃvuto, \\
 +Aghamūlaṃ vamitvāna patto me āsavakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā pārāsariyatthero3 gāthaṃ abhāsitthā'ti.
 +
 +Parāsariyattheragāthā.
 +
 +1 Hiyyamānamhi-[PTS.] \\
 +2 Sallakiteta-pa. \\
 +3 Pārāpariya-machasaṃ, [PTS.]
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>  \\
 +1. 12. 7\\
 +<span anchor #v.117>117</span>. Suvilitto suvasano sabbābharaṇabhaṇūsito, \\
 +Tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā yaso thero gāthaṃ abhāsitthā'ti.
 +
 +Yasattheragāthā.
 +
 +1. 12. 8\\
 +<span anchor #v.118>118</span>. Abhisatthova nipatati\\
 +Vayo rūpaṃ aññamiva tatheva santaṃ, \\
 +Tasseva sato avippavasato\\
 +Aññasseva sarāmi attāna'nti.
 +
 +Itthaṃ sudaṃ āyasmā kimbilo thero gāthaṃ abhāsitthā'ti.
 +
 +Kimbilattheragāthā.
 +
 +1. 12. 9\\
 +<span anchor #v.119>119</span>. Rukkhamūlagahanaṃ pasakkiya\\
 +Nibbānaṃ hadayasmiṃ opiya1\\
 +Jhāya gotama mā ca pāmado2\\
 +Kiṃ te bilibilikā karissatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā vajjiputto thero gāthaṃ abhāsitthā'ti.
 +
 +Vajjiputtattheragāthā.
 +
 +1. 12. 10\\
 +<span anchor #v.120>120</span>. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā, \\
 +Dukkhakkhayo anuppatto patto me āsavakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā isidatto thero gāthaṃ abhāsitthā'ti.
 +
 +Isidattattheragāthā.
 +
 +Vaggo dvādasamo.
 +
 +Tassuddānaṃ: \\
 +Jento ca vacchagotto ca vaccho ca vanasavhayo, 3\\
 +Adhimutto mahānāmo pārāsariyo4 yaso pi ca, \\
 +Kimbilo vajjiputto ca isidatto mahāyaso'ti.
 +
 +Tatruraddānaṃ: \\
 +Vīsuttarasataṃ therā katakiccā anāsavā, \\
 +Ekakeva nipātamhi susaṅgītā mahesibhī'ti.
 +
 +Ekakanipāto niṭṭhito.
 +
 +1 Osiya-[PTS.] \\
 +2 Pamādo-bahūsu\\
 +3 Vanapavhayo- [PTS.] \\
 +4 Pārāpariyo-[PTS.]
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>  \\
 +2. Dutakanipāto
 +
 +<span pts_page #pts.018>[PTS page 018]</span>     2. 1. 1\\
 +<span anchor #v.121>121</span>. Natthi koci bhavo nacco saṅkhārā vā pi sassatā, \\
 +Uppajjanti ca te khandhā vacanti aparāparaṃ.
 +
 +<span anchor #v.122>122</span>. Etamādīnavaṃ ñatvābhavenamhi anatthi ko, \\
 +Nissaṭo sabbakāmehi patto me āsavakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā attaro thero gāthāyo abhāsitthā'ti.
 +
 +Uttarattheragāthā.
 +
 +2. 1. 2\\
 +<span anchor #v.123>123</span>. Nayidaṃ anayena jīvitaṃ nāhāro hadayassa santiko, \\
 +Āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ.
 +
 +<span anchor #v.124>124</span>. Paṅkoti hi naṃ pavedayuṃ yāyaṃ vandanapūjanā kulesu, \\
 +Sukhumaṃ sabbaṃ darullahaṃ sakkāro kāpurisena dujjaho'ti.
 +
 +Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthā'ti.
 +
 +Paṇḍolabhādvājattheragāthā.
 +
 +2. 1. 3\\
 +<span anchor #v.125>125</span>. Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya, \\
 +Dvārena anupariyeti ghaṭṭayento muhuṃ muhuṃ.
 +
 +<span anchor #v.126>126</span>. Tiṭṭha makkaṭa mā dhāvi nahi te taṃ yathā pure, \\
 +Niggahītosi paññāya neva1 dūraṃ gamissasī'ti.
 +
 +Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā'ti.
 +
 +Valliyattheragāthā.
 +
 +1 Neto-[PTS.]
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>  \\
 +2. 2. 4\\
 +<span anchor #v.127>127</span>. Tiṇṇaṃ me tālapattānaṃ gaṅgātīre kuṭī katā, \\
 +Javasittova me patto paṃsukūlaṃ ca cīvaraṃ.
 +
 +<span anchor #v.128>128</span>. Dvinnaṃ antaravassānaṃ ekā vācā me bhāsitā, \\
 +Tatiye antaravassamhi tamokkhandho padālito.
 +
 +Itthaṃ sudaṃ āyasmā gaṅgātīriyo thero gāthāyo abhāsitthā'ti.
 +
 +Gaṅgātīriyattheragāthā.
 +
 +2. 1. 5\\
 +<span anchor #v.129>129</span>. Api ce hoti tevijjo maccuhāyī anāsavo, \\
 +Appaññātoti naṃ bālā avajānanti ajānatā.
 +
 +<span anchor #v.130>130</span>. Yo <span pts_page #pts.019>[PTS page 019]</span> ca kho annapānassa lābhī hotīdha puggalo, \\
 +Pāpadhammopi ce hoti so nesaṃ hoti sakkato'ti.
 +
 +Itthaṃ sudaṃ āyasmā ajino thero gāthāyo abhāsitthā'ti.
 +
 +Ajinattheragāthā.
 +
 +2. 1. 6\\
 +<span anchor #v.131>131</span>. Yadāhaṃ dhammamassosiṃ bhāsamānassa satthuno, \\
 +Na kaṅkhamabhijānāmi sabbaññū aparājite.
 +
 +<span anchor #v.132>132</span>. Satthavāhe mahāvīre sārathīnaṃ varuttame, \\
 +Magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā melajino thero gāthāyo abhāsitthā'ti.
 +
 +Melajinattheragāthā.
 +
 +2. 1. 7\\
 +<span anchor #v.133>133</span>. Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati, \\
 +Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.
 +
 +<span anchor #v.134>134</span>. Yathaagāraṃ succhannaṃ vuṭṭhi na samativijjhati, \\
 +Evaṃ abhāvitaṃ cittaṃ rāgo na samativijjhati.
 +
 +Itthaṃ sudaṃ āyasmā rādho thero gāthāyo abhāsitthā'ti.
 +
 +Rādhattheragāthā.
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  \\
 +2. 1. 8\\
 +<span anchor #v.135>135</span>. Khīṇā hi mayhaṃ jāti vusitaṃ jinasāsanaṃ, \\
 +Pahīno jālasaṅkhāto bhavanetti samūhatā.
 +
 +<span anchor #v.136>136</span>. Yassatthāya pabbajito agārasmānagāriyaṃ, \\
 +So me attho anuppatto sabbasaṃyojanakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā surādho thero gāthāyo abhāsitthā'ti.
 +
 +Surādhattheragāthā.
 +
 +2. 1. 9\\
 +<span anchor #v.137>137</span>. Sukhaṃ supanti munayo ye itthīsu na bajjhare, \\
 +Sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ.
 +
 +<span anchor #v.138>138</span>. Vadhaṃ carimha te kāma anaṇā dāni te mayaṃ, \\
 +Gacchāma dāni nibbānaṃ yattha gantvā na socatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā'ti.
 +
 +Gotamattheragāthā.
 +
 +2. 1. 10\\
 +<span anchor #v.139>139</span>. Pubbe hanti attānaṃ pacchā hanti so pare, \\
 +Suhataṃ hanti attānaṃ vītaseneva pakkhimā.
 +
 +<span anchor #v.140>140</span>. Na brāhmaṇo bahivaṇṇo anto vaṇṇo hi brāhmaṇo, \\
 +Yasumiṃ pāpani kammāni sa ve kaṇho sujampatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā vasabho thero gāthāyo abhāsitthā'ti.
 +
 +Vasabhattheragāthā.
 +
 +Vaggo paṭhamo.
 +
 +Tassuddānaṃ: \\
 +Uttaro ceva piṇḍo lo vallito tīriyo isi, \\
 +Ajino ca melajino rādho surādho gotamo, \\
 +Vasabhena ime honti dasa therā mahiddhikā'ti. \\
 +<span bjt_page #bjt.58>[BJT page 58]</span>  \\
 +2. 2. 1\\
 +<span anchor #v.141>141</span>. Sussūsā <span pts_page #pts.020>[PTS page 020]</span> sutavaddhanī sutaṃ paññāya vaddhanaṃ, \\
 +Paññāya atthaṃ jānāti ñāto attho sukhāvaho.
 +
 +<span anchor #v.142>142</span>. Sevetha pantāni senāsanāni\\
 +Careyya saṃyojana vippamokkhaṃ, \\
 +Sace ratiṃ nādhigaccheyya tattha\\
 +Saṅghe vase rakkhitatto satīmā'ti.
 +
 +Itthaṃ sudaṃ āyasmā mahācundo thero gāthāyo abhāsitthā'ti.
 +
 +Mahācundattheragāthā.
 +
 +2. 2. 2\\
 +<span anchor #v.143>143</span>. Ye kho te veghamissena1 nānatthena2 ca kammunā\\
 +Manusse uparundhanti pharusūpakkamā janā, \\
 +Tepi tattheva3 kīranti nahi kammaṃ panassati.
 +
 +<span anchor #v.144>144</span>. Yaṃ karoti naro nammaṃ kalyāṇaṃ yadi pāpakaṃ, \\
 +Tassa tassevadāyādo yaṃ yaṃ kammaṃ pakubbatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā jotidāso thero gāthāyo abhāsitthā'ti.
 +
 +Jotidāsattheragāthā.
 +
 +2. 2. 3\\
 +<span anchor #v.145>145</span>. Accayanti ahorattā jīvitaṃ uparujjhati, \\
 +Ayu khīyati maccānaṃ kunnadīnaṃ va odakaṃ.
 +
 +<span anchor #v.146>146</span>. Atha pāpāni kammāni karaṃ bālo na bujjhati, \\
 +Pacchāssa kaṭukaṃ hoti vipāko hissa pāpako'ti.
 +
 +Itthaṃ sudaṃ āyasmā heraññakānitthero gāthāyo abhāsitthā'ti.
 +
 +Heraññakānittheragāthā.
 +
 +2. 2. 4\\
 +<span anchor #v.147>147</span>. Parittaṃ dārumāruyha yathā sīde mahaṇṇave, \\
 +Evaṃ kusītamāgamma sādhujīvī pi sīdati, 4\\
 +Tasmā taṃ parivajjeyya nusītaṃ hīnavīriyaṃ.
 +
 +<span anchor #v.148>148</span>. Pavivittehi ariyehi pahitattehi jhāyihi, \\
 +Niccaṃ araddhaviriyehi paṇḍitehi sahāvase'ti.
 +
 +Itthaṃ sudaṃ āyasmā somacitto thero gāthāyo abhāsitthā'ti.
 +
 +Somacittattheragāthā.
 +
 +1 Vesamissena-pa. Veṭhamissena-pū. \\
 +2 Nānattena-sīmu1, 2. [PTS.] \\
 +3 Tatheva-pu. \\
 +4 Sādhujīvīvisīdati-pu.
 +
 +<span bjt_page #bjt.60>[BJT page 60]</span>  \\
 +2. 2. 5\\
 +<span anchor #v.149>149</span>. Jano janamhi sambuddho janamevassito jano, \\
 +Jano janena heṭhīyati heṭheti ca jano janaṃ.
 +
 +<span anchor #v.150>150</span>. Kohi <span pts_page #pts.021>[PTS page 021]</span> tassa janenattho janena janitena vā, \\
 +Janaṃ ohāya gacchaṃ taṃ heṭhayitvā bahuṃ jananti.
 +
 +Itthaṃ sudaṃ āyasmā sabbamitto thero gāthāyo abhāsitthā'ti.
 +
 +Sabbamittattheragāthā.
 +
 +2. 2. 6\\
 +<span anchor #v.151>151</span>. Kāḷi itthī brahatī dhaṅkarūpā\\
 +Satthiṃ ca bhetvā aparaṃ ca satthiṃ, \\
 +Bāhaṃ1 ca bhetvā aparaṃ ca bāhuṃ\\
 +Sīsaṃ ca bhetvā dadhithālakaṃ' va\\
 +Esā nisinnā abhisaddahitvā.
 +
 +<span anchor #v.152>152</span>. Yo ve avidvā upadhiṃ karoti\\
 +Punappunaṃ dukkhamupeti mando, \\
 +Tasmā pajānaṃ2 upadhiṃ na kayirā\\
 +Māhuṃ puna bhinnasiro sayissanti.
 +
 +Itthaṃ sudaṃ āyasmā mahākāḷo thero gāthāyo abhāsitthā'ti.
 +
 +Mahākāḷattheragāthā.
 +
 +2. 2. 7\\
 +<span anchor #v.153>153</span>. Bahū sapatte labhati muṇaḍo saṅghāṭipāruto, \\
 +Lābhī annassa pānassa vatthassa sayanassa ca.
 +
 +<span anchor #v.154>154</span>. Etamādīnavaṃ ñatvā sakkāresu mahabbhayaṃ, \\
 +Appalābho 'navassuto sato bhikkhu paribbaje'ti.
 +
 +Itthaṃ sudaṃ āyasmā tisso thero gāthāyo abhāsitthā'ti.
 +
 +Tissattheragāthā.
 +
 +2. 2. 8\\
 +<span anchor #v.155>155</span>. Pācīnavaṃsadāyamhi sakyaputtā sahāyakā, \\
 +Pahāyānappake bhoge uñchāpattāgate ratā.
 +
 +<span anchor #v.156>156</span>. Āraddhaviriyā pahitattā niccaṃ daḷahaparakkamā, \\
 +Ramanti dhammaratiyā hitvāna lokiyaṃ ratinti.
 +
 +Itthaṃ sudaṃ āyasmā kimbilo thero gāthāyo abhāsitthā'ti.
 +
 +Kimbilattheragāthā.
 +
 +1 Bāhuñca-sīmu, 1, 2. \\
 +2 Pajā- sīmu, 1, 2.
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>  \\
 +2. 2. 9\\
 +<span anchor #v.157>157</span>. Ayeniso manasikārā maṇḍanaṃ anuyuñjisaṃ, \\
 +Uddhato capalo cāsiṃ kāmarāgena aṭṭito.
 +
 +<span anchor #v.158>158</span>. Upāyakusalenāhaṃ buddhenādiccabandhunā, \\
 +Yoniso paṭipajjitvā bhave cittaṃ udabbahinti.
 +
 +Itthaṃ sudaṃ āyasmā nando thero gāthāyo abhāsitthā'ti.
 +
 +Nandattheragāthā.
 +
 +2. 2. 10\\
 +<span anchor #v.159>159</span>. Pare ca naṃ pasaṃsanti attā ce asamāhito, \\
 +Moghaṃ pare pasaṃsanti attā hi asamāhito.
 +
 +<span anchor #v.160>160</span>. Pare ca naṃ garahanti attā ce susamāhi, \\
 +Moghaṃ pare garahanti attā hi susamāhito'ti.
 +
 +Itthaṃ sudaṃ āyasmā sirimā thero gāthāyo abhāsitthā'ti.
 +
 +Sirimāttheragāthā.
 +
 +Vaggo dutiyo.
 +
 +Tassuddānaṃ: \\
 +Cundo <span pts_page #pts.022>[PTS page 022]</span> ca jotidāso ca thero heraññakāni ca, \\
 +Somamitto sabbamitto kālo tisso ca kimbilo\\
 +Nando ca sirimā ceva dasa therā mahiddhikā'ti.
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  \\
 +2. 3. 1\\
 +<span anchor #v.161>161</span>. Khandhā mayā pariññātā taṇhā me susamūhatā, \\
 +Bhāvitā mama bojjhaṅgā patto me āsavakkhayo.
 +
 +<span anchor #v.162>162</span>. Sohaṃ khandhe pariññāya abbūhitvāna1 jāliniṃ, \\
 +Bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthā'ti.
 +
 +Uttarattheragāthā.
 +
 +2. 3. 2\\
 +<span anchor #v.163>163</span>. Panādo nāma so rājā yassa yūpo suvaṇṇayo, \\
 +Tiriyaṃ soḷasapabbedho2 uddhamāhu3 sahassadhā.
 +
 +<span anchor #v.164>164</span>. Sahassakaṇḍo4 satabheṇḍu5 dhajālū haritāmayo, \\
 +Anaccuṃ tattha gandhabbā chasahassāni sattadhā'ti.
 +
 +Itthaṃ sudaṃ āyasmā bhaddaji thero gāthāyo abhāsitthā'ti.
 +
 +Bhaddajittheragāthā.
 +
 +2. 3. 3\\
 +<span anchor #v.165>165</span>. Satimā paññavā bhikkhu āraddhabalavīriyo, \\
 +Pañcakappasatānāhaṃ ekarattiṃ anussariṃ.
 +
 +<span anchor #v.166>166</span>. Cattāro satipaṭṭhāne sattaaṭṭha ca bhāvayaṃ, \\
 +Pañcakappasatānāhaṃ ekarattiṃ anussarinti.
 +
 +Itthaṃ sudaṃ āyasmā sobhito thero gāthāyo abhāsitthā'ti.
 +
 +Sobhitattheragāthā.
 +
 +2. 3. 4\\
 +<span anchor #v.167>167</span>. Yaṃ kiccaṃ saḷhaviriyo yaṃ kaccaṃ boddhumicchatā, \\
 +Karissaṃ nāvarujjhassaṃ passa viriyaṃ parakkamaṃ. 6
 +
 +<span anchor #v.168>168</span>. Tvaṃ ca me maggamakkhāhi añjasaṃ amatogadhaṃ, \\
 +Ahaṃ monena monissaṃ gaṅgāsoto'va sāgaranti.
 +
 +Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā'ti.
 +
 +Valliyattheragāthā.
 +
 +1 Abbahitvāna-sīmu. 1, 2 Abbuhitvāna-machasaṃ. \\
 +2 Soḷasubbedho-sīmu. 1, 2, \\
 +3 Ubbhamāhu-machasaṃ. , [PTS.] \\
 +4 Sahassataṇhā-machasaṃ, sahassakaṇaḍu-[PTS.] \\
 +5 Sataheṇḍu-sīmu. \\
 +6 Viriyaparakkamaṃ-[PTS.]
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  \\
 +2. 3. 5\\
 +<span anchor #v.169>169</span>. Kese me salikhissa'nti kappako upasaṅkami, \\
 +Tato adāsamādāya sarīraṃ paccavekkhisaṃ.
 +
 +<span anchor #v.170>170</span>. Tuccho <span pts_page #pts.023>[PTS page 023]</span> kāyo adissittha andhakāro1 tamo vyagā, \\
 +Sabbecāḷā smaiucchinnā natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā vītasoko thero gāthāyo abhāsitthā'ti.
 +
 +Vītasokattheragāthā.
 +
 +2. 3. 6\\
 +<span anchor #v.171>171</span>. Pañcanīvarāṇa hitvā yogakkhemassa pattiyayā, \\
 +Dhammādāsaṃ gahetvāna ñāṇadassanamattano.
 +
 +<span anchor #v.172>172</span>. Paccavekakhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ, \\
 +Ajjhattañca bahiddhā ca tuccho kāyo adissathā'ti.
 +
 +Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthāyo abhāsitthā'ti.
 +
 +Paṇṇamāsattheragāthā.
 +
 +2. 3. 7\\
 +<span anchor #v.173>173</span>. Yathāpi bhaddo ājañño khalitvā patitiṭṭhati, \\
 +Bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ.
 +
 +<span anchor #v.174>174</span>. Evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ, \\
 +Ājānīyaṃ2 maṃ dhāretha puttaṃ buddhassa orasanti.
 +
 +Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā'ti.
 +
 +Nandakattheragāthā.
 +
 +2. 3. 8\\
 +<span anchor #v.175>175</span>. Ehi nandaka gaccāma upajjhāyassa santikaṃ, \\
 +Sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā.
 +
 +<span anchor #v.176>176</span>. Yāya no anukampāya amhe pabbājayī muni, \\
 +So no attho anuppatto sabbasaṃyojanakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā bharato thero gāthāyo abhāsitthā'ti.
 +
 +Bharatattheragāthā.
 +
 +1 Andhakāre-[PTS.] \\
 +2 Ajāniyaṃ-[PTS.]
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  \\
 +2. 3. 9\\
 +<span anchor #v.177>177</span>. Nadanti evaṃ sappaññā sīhāva girigabbhare, \\
 +Vīrā vijitasaṅgāmā chetvā māraṃ savāhiniṃ1,
 +
 +<span anchor #v.178>178</span>. Satthā ca pariciṇṇo me dhammo saṅgho ca pūjito, \\
 +Ahaṃ ca vitto sumano puttaṃ disvā anāsavanti.
 +
 +Itthaṃ sudaṃ āyasmā bhāradvājo thero gāthāyo abhāsitthā'ti.
 +
 +Bhāradvājattheragāthā.
 +
 +2. 3. 10\\
 +<span anchor #v.179>179</span>. Upāsitā sappurisā sutā dhammā abhiṇhaso, \\
 +Suttāna paṭipajjissaṃ añjasaṃ amatogadhaṃ.
 +
 +<span anchor #v.180>180</span>. Bhavarāgahatassa me sato bhavarāgo puna me na vijjati, \\
 +Na cāhu na ca me3 bhavissati na ca me etarahipi2 vijjatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā kaṇhadinno thero gāthāyo abhāsitthā'ti.
 +
 +Kaṇhadinnattheragāthā.
 +
 +Vaggo tatiyo.
 +
 +Tassuddānaṃ: \\
 +Uttaro bhaddajitthero sobhito valliyo isi, \\
 +Vīsoko ca yo thero puṇṇamāso ca nandako, \\
 +Bharato bhāradvājo ca kaṇhadinno mahāmunī'ti.
 +
 +1 Savāhanaṃ-sīmu. 1, 2. \\
 +2 Name-sīmu. 1, 2. \\
 +3 Etarahi-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  \\
 +2. 4. 1\\
 +<span anchor #v.181>181</span>. Yato <span pts_page #pts.024>[PTS page 024]</span> ahaṃ pabbajito sammāsambuddhasāsane, \\
 +Vimuccamāno uggacchiṃ kāmadhātuṃ upaccagaṃ.
 +
 +<span anchor #v.182>182</span>. Brahmuno pekkhamānassa tato cittaṃ vimucci me, \\
 +Akuppā me vimuttīti sabbasaṃyojanakkhayā'ti.
 +
 +Itthaṃ sudaṃ āyasmā migasiro thero gāthāyo abhāsitthā'ti.
 +
 +Migasirattheragāthā.
 +
 +2. 4. 2\\
 +<span anchor #v.183>183</span>. Aniccāni gahakāni tattha punappunaṃ, \\
 +Gahakāraṃ gavesanto dukkhā jāti punappunaṃ.
 +
 +<span anchor #v.184>184</span>. Gahakāraka diṭṭhosi puna gehaṃ na kāhasi, \\
 +Sabbā te phāsukā bhaggā thūṇikā1 ca vidāḷitā, 2\\
 +Vimariyādīkataṃ3 cittaṃ idheva vidhamissatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā sīvako thero gāthāyo abhāsitthā'ti.
 +
 +Sīvakattheragāthā.
 +
 +2. 4. 3\\
 +<span anchor #v.185>185</span>. Arahaṃ sugato loke vātehābādhito muni, \\
 +Sace uṇhādakaṃ atthi munino dehi brāhmaṇa.
 +
 +<span anchor #v.186>186</span>. Pūjito pūjanīyānaṃ4 sakkareyyāna sakkato, \\
 +Apacitopacanīyānaṃ5 tassa icchāmi hātave'ti.
 +
 +Itthaṃ sudaṃ āyasmā upavāno thero gāthāyo abhāsitthā'ti.
 +
 +Upavānattheragāthā.
 +
 +2. 4. 4\\
 +<span anchor #v.187>187</span>. Diṭṭhā mayā dhammadharā upāsakā\\
 +Kāmā aniccā iti bhāsamānā, \\
 +Sārattarattā maṇikuṇḍalesu\\
 +Puttesu dāresu ca te apekkhā.
 +
 +<span anchor #v.188>188</span>. Addhā na jānanti yathāva6 dhammaṃ\\
 +Kāmā aniccā iti cāpi āhu, 7\\
 +Rāgaṃ ca tesaṃ na balatthi chettuṃ\\
 +Tasmā sitā puttadāraṃ dhanañcā'ti.
 +
 +Itthaṃ sudaṃ āyasmā isidinno thero gāthāyo abhāsitthā'ti.
 +
 +Isidinnattheragāthā.
 +
 +1 Thūṇīrā-[PTS.] \\
 +2 Padāḷitā-sīmu. 1, 2. \\
 +3 Vipariyādikataṃ-sīmu. 1, 2, [PTS.] \\
 +4 Pūjaneyyānaṃ-machasaṃ, [PTS.] \\
 +5 Apacitopaceyyānaṃ-machasaṃ, apacito apacineyyānaṃ-[PTS.] \\
 +6 Yathodha-simu. 1, 2. \\
 +7 Ahu-pa.
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  \\
 +2. 4. 5\\
 +<span anchor #v.189>189</span>. Devo ca vassati devo ca gaḷagaḷāyati\\
 +Ekako cāhaṃ bherave bile viharāmi, \\
 +Tassa mayhaṃ ekakassa bherave bile viharato\\
 +Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
 +
 +<span anchor #v.190>190</span>. Dhammatā mama sā yassa me\\
 +Ekakassa bherave bile\\
 +Viharato natthi bhayaṃ vā\\
 +Chambhitattaṃ vā lomahaṃso vā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sambulakaccāno thero gāthāyo abhāsitthā'ti.
 +
 +Sambulakaccānattheragāthā.
 +
 +2. 4. 6\\
 +<span anchor #v.191>191</span>. Kassa <span pts_page #pts.025>[PTS page 025]</span> selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati, \\
 +Virattaṃ rajanīyesu kuppanīye na kuppati, \\
 +Yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessati.
 +
 +<span anchor #v.192>192</span>. Mama selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati, \\
 +Virattaṃ rajanīyesu kuppanīye na kuppati, \\
 +Mamevaṃ bhāvitaṃ cittaṃ kuto maṃ dukkhamessatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā khitako thero gāthāyo abhāsitthā'ti.
 +
 +Khitakattheragāthā.
 +
 +2. 4. 7\\
 +<span anchor #v.193>193</span>. Na tāva supituṃ hoti ratti nakkhattamālinī, \\
 +Paṭijaggitumevesā ratti hoti vijānatā.
 +
 +<span anchor #v.194>194</span>. Hatthikkhandhāvapatitaṃ kuñjaro ce anukkame, \\
 +Saṅgāme me mataṃ seyyo yaṃ ce jīve parājito'ti.
 +
 +Itthaṃ sudaṃ āyasmā soṇo selissariya1puttatthero gāthāyo abhāsitthā'ti. \\
 +Selissariyattheragāthā.
 +
 +2. 4. 8\\
 +<span anchor #v.195>195</span>. Pañcakāmaguṇe hitvā piyarūpe manorame, \\
 +Saddhāya abhinikkhamma dukkhassantakaro2 bhave.
 +
 +<span anchor #v.196>196</span>. Nābhinandāmi maraṇaṃ nābhanandāmi jīvitaṃ, \\
 +Kālaṃ ca paṭikaṅkhāmi sampajāno patissato'ti.
 +
 +Itthaṃ sudaṃ āyasmā nisabho thero gāthāyo abhāsitthā'ti.
 +
 +Nisabhattheragāthā.
 +
 +1 Soṇo poṭirisaputto-syā, [PTS.] \\
 +2 Dukkhassanta karo-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.74>[BJT page 74]</span>  \\
 +2. 4. 9\\
 +<span anchor #v.197>197</span>. Ambapallava saṅkāsaṃ aṃse katvāna cīvaraṃ, \\
 +Nisinno hatthi gīvāya gāmaṃ piṇḍāya pāvisiṃ.
 +
 +<span anchor #v.198>198</span>. Hatthikkhandhato oruyha saṃvegaṃ alabhiṃ tadā, \\
 +Sohaṃ ditto tadā santo patto me āsavakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā usabho thero gāthāyo abhāsitthā'ti.
 +
 +Usabhattheragāthā.
 +
 +2. 4. 10\\
 +<span anchor #v.199>199</span>. Ayamiti kappaṭo kappaṭakuro acchāya atibharitāya1\\
 +Amataghaṭikāyaṃ dhammakatamatto katapadaṃ jhānāni ocetuṃ.
 +
 +<span anchor #v.200>200</span>. Mā <span pts_page #pts.026>[PTS page 026]</span> kho tvaṃ kappaṭa pacālesi\\
 +Mā taṃ upakaṇṇakamhi2 tāḷessaṃ, \\
 +Naha3 tvaṃ kappaṭa mattamaññāsi\\
 +Saṅghamajjhamhi pacalāyamāno'ti.
 +
 +Itthaṃ sudaṃ āyasmā kappaṭakuro thero gāthāyo abhāsitthā'ti.
 +
 +Vaggo catuttho.
 +
 +Kappaṭakurattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Migasiro sīvako ca upavano ca paṇḍito\\
 +Isidanno ca kaccāno khitano ca mahāvasi\\
 +Selissariyo nisabho ca usabho kappaṭakuro'ti.
 +
 +1 Atibhariyāya-sīmu. 1, 2. \\
 +2 Upakaṇṇamgi-sīmu. 1, 2. \\
 +3 Nahi-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  \\
 +2. 5. 1\\
 +<span anchor #v.201>201</span>. Aho buddhā aho dhammā aho no satthu sampadā, \\
 +Yattha etādisaṃ dhammaṃ sāvako sacchikāhisi.
 +
 +<span anchor #v.202>202</span>. Asaṅkheyyemu kappesu sakkāyādhigatā ahū1\\
 +Tesamayaṃ pacchiko carimo' yaṃ samussayo, \\
 +Jātimaraṇasaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā kumārakassapo thero gāthāyo abhāsitthā'ti.
 +
 +Kumārakassapattheragāthā.
 +
 +2. 5. 2\\
 +<span anchor #v.203>203</span>. Yo have daharo bhikkhu yuñjati buddhasāsane, \\
 +Jāgaro patisuttesu2 amāghaṃ tassa jīvitaṃ.
 +
 +<span anchor #v.204>204</span>. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ, \\
 +Anuyuñjetha medhāvī saraṃ buddhāna sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā dhammapālo thero gāthāyo abhāsitthā'ti.
 +
 +Dhammapālattheragāthā.
 +
 +2. 5. 3\\
 +<span anchor #v.205>205</span>. Kassindriyāni samathaṅgatāni\\
 +Assā yathā sārathinā sudantā\\
 +Pahīnamānassa anāsavassa\\
 +Devāpi mayhaṃ pihayanti tādino'ti.
 +
 +<span anchor #v.206>206</span>. Mahindriyāni samathaṅgatāni\\
 +Assā yathā sārathinā sudantā\\
 +Pahīnamānassa anāsavassa\\
 +Devāpi mayhaṃ pihayanti tādino'ti.
 +
 +Itthaṃ sudaṃ āyasmā brahamāli thero gāthāyo abhāsitthā'ti.
 +
 +Brahmālittheragāthā.
 +
 +1 Ahuṃ-[PTS.] \\
 +2 Sa hi suttesu-machasaṃ.
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  \\
 +2. 5. 4\\
 +<span anchor #v.207>207</span>. Chavipāpaka <span pts_page #pts.027>[PTS page 027]</span> cittabhaddaka\\
 +Mogharāja satataṃ samāhito, \\
 +Hemantikasītakālarattiyo\\
 +Bhikkhu tvaṃsi kathaṃ karissasi.
 +
 +<span anchor #v.208>208</span>. Sampannasassā magadhā kevalā iti me sutaṃ, \\
 +Palālacchannako seyyaṃ yathaññe sukhajīvino'ti.
 +
 +Itthaṃ sudaṃ āyasmā mogharājatthero gāthāyo abhāsitthā'ti.
 +
 +Mogharājattheragāthā.
 +
 +2. 5. 5\\
 +<span anchor #v.209>209</span>. Na ukkhipe no ca parikkhipe pare\\
 +Na okkhipe pāragataṃ na eraye, \\
 +Na cattavaṇṇaṃ parisāsu byāhare\\
 +Anuddhato sammitabhāṇi subbato.
 +
 +<span anchor #v.210>210</span>. Susukhumanipuṇatthadassinā\\
 +Matikusalena nivātavuttinā, \\
 +Saṃsevitavuddhasīlinā\\
 +Nibbānaṃ na hi tena dullabhanti.
 +
 +Itthaṃ sudaṃ āyasmā visākho pañcālaputto thero gāthāyo abhāsitthā'ti.
 +
 +Visākhapañcālaputtattheragāthā.
 +
 +2. 5. 6\\
 +<span anchor #v.211>211</span>. Nadanti morā susikhā supekhuṇā\\
 +Sunīlagīvā sumukhā sugajjino, \\
 +Susaddalā cāpi mahāmahī ayaṃ\\
 +Subyāpitambu1 suvalāhakaṃ nabhaṃ.
 +
 +<span anchor #v.212>212</span>. Sukallarūpo sumanassa jhāya taṃ2\\
 +Sunikkhamo3 sādhu subuddhasāsane, \\
 +Susukkasukkaṃ nipaṇaṃ sududdasaṃ\\
 +Phusāmi taṃ uttamamaccutaṃ padanti.
 +
 +Itthaṃ sudaṃ āyasmā cūḷako thero gāthāyo abhāsitthā'ti.
 +
 +Cūḷakattheragāthā.
 +
 +1 Susuddhatambu-pu, sīmu. 2. \\
 +2 Jhāyitaṃ-\\
 +3 Sunikkaṭo-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  \\
 +2. 5. 7\\
 +<span anchor #v.213>213</span>. Nandamānāgataṃ cittaṃ sūlamāropamānakaṃ, \\
 +Tena teneva vajasi yena sūlaṃ kaliṅgaraṃ.
 +
 +<span anchor #v.214>214</span>. Tāhaṃ cittakaliṃ brūmi taṃ brūmi cittadubbhakaṃ, \\
 +Satthā te dullabho laddho mānatthe maṃ niyojayīti.
 +
 +Itthaṃ sudaṃ āyasmā anupamo thero gāthāyo abhāsitthā'ti.
 +
 +Anupamattheragāthā.
 +
 +2. 5. 8\\
 +<span anchor #v.215>215</span>. Saṃsaraṃ dīghamaddhānaṃ gatīsu parivattisaṃ, \\
 +Apassaṃ ariyasaccāni andhabhūto puthujjano.
 +
 +<span anchor #v.216>216</span>. Tassa <span pts_page #pts.028>[PTS page 028]</span> me appamattassa saṃsārā vinalīkatā, \\
 +Gati1 sabbā samucchinnā natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā vajjito thero gāthāyo abhāsitthā'ti.
 +
 +Vajjitattheragāthā.
 +
 +2. 5. 9\\
 +<span anchor #v.217>217</span>. Assatthe haritokāse saṃvirūḷhampi pādape, \\
 +Ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato.
 +
 +<span anchor #v.218>218</span>. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā, \\
 +Tassā saññāya vāhasā patto me āsavakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā sandhito thero gāthāyo abhāsitthā'ti.
 +
 +Sandhitattheragāthā.
 +
 +Vaggo pañcamo.
 +
 +Tassuddānaṃ: \\
 +Kumārakassapo thero dhammapālo ca brahmāli, \\
 +Mogharārā visākho ca cūḷako ca anūpamo, \\
 +Vajjito sandhito thero kilesarajavāhano'ti.
 +
 +Gāthā dukanipātamhi navuti ceva aṭṭha ca\\
 +Therā ekūnapaññāsaṃ bhāsitā nayakovidā'ti.
 +
 +Dukanipāto niṭṭhito.
 +
 +1 Sabbāgati-sīmu. 1, 2, [PTS.]
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  \\
 +3. Tikanipāto. \\
 +3. 1. 1\\
 +<span anchor #v.219>219</span>. Ayoni <span pts_page #pts.029>[PTS page 029]</span> suddhimanvesaṃ aggiṃ paricariṃ vane, \\
 +Suddhimaggaṃ ajānanto akāsiṃ amaraṃ tapaṃ.
 +
 +<span anchor #v.220>220</span>. Taṃ sukhena sukhaṃ laddhaṃ passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.221>221</span>. Brahumabandhu pure āsiṃ idāni khomhi brāhmaṇo, \\
 +Tevijjo nahātako1 camhi setthiyo camhi vedagū'ti.
 +
 +Itthaṃ sudaṃ āyasmā aggikabhāradvājo thero gāthāyo abhāsitthā'ti.
 +
 +Aggikabhāradvājattheragāthā.
 +
 +3. 1. 2\\
 +<span anchor #v.222>222</span>. Pañcāhāhaṃ pabbajito sekho appattamānaso, \\
 +Vihāraṃ me paviṭṭhassa cetaso paṇidhī ahu.
 +
 +<span anchor #v.223>223</span>. Nāsissaṃ2 na pivissāmi vihārato na nikkhame, \\
 +Napi passaṃ nipātessaṃ3 taṇhāsalle anūhate.
 +
 +<span anchor #v.224>224</span>. Tassa cevaṃ viharato passa viriyaparakkamaṃ, \\
 +Tisso vijjā anupupattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā paccayo thero gāthāyo abhāsitthā'ti.
 +
 +Paccayattheragāthā.
 +
 +3. 1. 3\\
 +<span anchor #v.225>225</span>. Yo pubbe karaṇīyāni pacchā so kātumicchati, \\
 +Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.
 +
 +<span anchor #v.226>226</span>. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade, \\
 +Akarontaṃ bhāsamānaṃ4 parijānanti paṇaḍitā.
 +
 +<span anchor #v.227>227</span>. Susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ, \\
 +Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā bakkulo thero gāthāyo abhāsitthā'ti.
 +
 +Bakukulattheragāthā.
 +
 +1 Nhātako-sīmu. 1, 2, [PTS.] \\
 +2 Nā sessaṃ-pa. \\
 +3 Na nipātessaṃ-pa. \\
 +4 Bhāsamānaṃ taṃ-pa.
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  \\
 +3. 1. 4\\
 +<span anchor #v.228>228</span>. Sukhañce <span pts_page #pts.030>[PTS page 030]</span> jīvituṃ icche sāmaññasmiṃ apekkhavā, \\
 +Saṅghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ.
 +
 +<span anchor #v.229>229</span>. Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā, \\
 +Ahi musikasobbhaṃ va sevetha sayanāsanaṃ.
 +
 +<span anchor #v.230>230</span>. Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā, \\
 +Itarītarena tusseyya ekadhammañca bhāvayeti.
 +
 +Itthaṃ sudaṃ āyasmā dhaniyo thero gāthāyo abhāsitthā'ti.
 +
 +Dhaniyattheragāthā.
 +
 +3. 1. 5\\
 +<span anchor #v.231>231</span>. Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahu, \\
 +Iti vissaṭṭhakammante khaṇā accenti māṇave.
 +
 +<span anchor #v.232>232</span>. Yo ca1 sītañca uṇhañca tiṇā bhiyyo na maññati, \\
 +Karaṃ purisakiccāni so sukha na vihāyati.
 +
 +<span anchor #v.233>233</span>. Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ2\\
 +Urasā panudissāmi3 vivekamanubrūhayanti.
 +
 +Itthaṃ sudaṃ āyasmā mātaṅgaputto thero gāthāyo abhāsitthā'ti.
 +
 +Mataṅgaputtattheragāthā.
 +
 +3. 1. 6\\
 +<span anchor #v.234>234</span>. Ye cittakathī bahussutā\\
 +Samaṇā pāṭaliputtavāsino, \\
 +Tesaññataroyamāyumā4\\
 +Dvāre tiṭṭhati khujjasobhito.
 +
 +<span anchor #v.235>235</span>. Ye cittakathī bahussutā\\
 +Samaṇā pāṭaliputtavāsino, \\
 +Tesaññataroyamāyuvā\\
 +Dvāre tiṭṭhati māluterito.
 +
 +<span anchor #v.236>236</span>. Suyuddhena suyiṭṭhena saṅgāmavijayena ca, \\
 +Brahmacariyānucaṇṇena evāyaṃ sukhamedhatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā khujjasobhito thero gāthāyo abhāsitthā'ti.
 +
 +Khujjasobhitattheragāthā.
 +
 +1 Yo'dha-sīmu. 1, 2, [PTS.] \\
 +2 Muñjapabbajaṃ-machasaṃ. \\
 +3 Panudahissasāmi-pa, [PTS.] \\
 +4 Tesaññataroyamāyuvā-bahūsu.
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  \\
 +3. 1. 7\\
 +<span anchor #v.237>237</span>. Yodha koci manussesu parapāṇāni hiṃsati, \\
 +Asmā lokā paramhā ca ubhayā dhaṃsate naro.
 +
 +<span anchor #v.238>238</span>. Yo ca mettena cittena sabbapāṇānukampati, \\
 +Bahuṃ1 so pasavati puññaṃ tena tādisako2 naro.
 +
 +<span anchor #v.239>239</span>. Subhāsitassa sikkhetha samaṇūpāsanassa ca, \\
 +Ekāsanassa raho cittavūpasamassa cāti.
 +
 +Itthaṃ sudaṃ āyasmā vāraṇo thero gāthāyo abhāsitthā'ti.
 +
 +Vāraṇattheragāthā.
 +
 +3. 1. 8\\
 +<span anchor #v.240>240</span>. Ekopi saddho medhāvī assaddhānīdha ñātinaṃ, \\
 +Dhammaṭṭho sīlasampanno hoti atthāya bandhunaṃ,
 +
 +<span anchor #v.241>241</span>. Niggayha anukampāya codito ñātayo mayā, \\
 +Ñātibandhavapemena kāraṃ katvāna bhikkhūsu.
 +
 +<span anchor #v.242>242</span>. Te abbhatītā kālaṃkatā pattā te tividhaṃ sukhaṃ, \\
 +Bhataro mayuhaṃ mātā ca modanti kāmakimino'ti.
 +
 +Itthaṃ sudaṃ āyasmā passiko3 thero gāthāyo abhāsitthā'ti.
 +
 +Passikattheragāthā.
 +
 +3. 1. 9\\
 +<span anchor #v.243>243</span>. Kāḷapabbaṅgasaṅkāso4 kiso dhamanisanthato, \\
 +Mattaññū annapānamhi adīnamanaso naro.
 +
 +<span anchor #v.244>244</span>. Phuṭṭho <span pts_page #pts.031>[PTS page 031]</span> ḍaṃsehi makasehi araññasmiṃ brahāvane, \\
 +Nāgo saṅgāmasīseva sato tatrādhivāsaye.
 +
 +<span anchor #v.245>245</span>. Yathā brahmā tathā eko yathā devo tathā duve, \\
 +Yathā gāmo tathā tayo kolāhālaṃ tatuttarinti.
 +
 +Itthaṃ sudaṃ āyasmā yasojo thero gāthāyo abhāsitthā'ti.
 +
 +Yasojattheragāthā.
 +
 +1 Bahubhi-[PTS.] \\
 +2 Puññaṃtādisako-[PTS.] \\
 +3 Vassiko-machasaṃ. \\
 +4 Kālapabbaṅgasaṅkāso-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  \\
 +3. 1. 10\\
 +<span anchor #v.246>246</span>. Ahutuyhaṃ pure saddhā sā te ajja na vijjati, \\
 +Yaṃ tuyhaṃ tuyhamevetaṃ natthi duccaritaṃ mama.
 +
 +<span anchor #v.247>247</span>. Aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā, \\
 +Rajjantipi virajjaniti tattha kiṃ jiyyate muni.
 +
 +<span anchor #v.248>248</span>. Paccati munino bhattaṃ theka thokaṃ kule kule, \\
 +Piṇḍikāya carissāmi atthi jaṅghābalaṃ mamā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sāṭimattiyo thero gāthāyo abhāsitthā'ti.
 +
 +Sāṭimattiyattheragāthā.
 +
 +3. 1. 11\\
 +<span anchor #v.249>249</span>. Saddhāya abhinikkhamma navapabbajito navo, \\
 +Matte bhajeyya kalyāṇe suddhājīve atandite.
 +
 +<span anchor #v.250>250</span>. Saddhāya abhinikkhamma navapabbajito navo, \\
 +Saṅghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho.
 +
 +<span anchor #v.251>251</span>. Saddhāya abhinikkhamma navapabbajito navo, \\
 +Kappākappesu kusalo vihareyya1 apurakkhato.
 +
 +Itthaṃ sudaṃ āyasmā upālitthero gāthāyo abhāsitthā'ti.
 +
 +Upālittheragāthā.
 +
 +3. 1. 12\\
 +<span anchor #v.252>252</span>. Paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ, \\
 +Pañcakāmaguṇā loke sammohā pātayiṃsu maṃ.
 +
 +<span anchor #v.253>253</span>. Pakkhanno2 māravisaye daḷhasallasamappito, \\
 +Asakkhiṃ maccurājassa ahaṃ pāsā pamuccituṃ.
 +
 +<span anchor #v.254>254</span>. Sabbe kāmā pahīnā me bhavā sabbe vidāḷitā, 3\\
 +Cikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā uttarapālatthero gāthāyo abhāsitthā'ti.
 +
 +Uttarapālattheragāthā.
 +
 +1 Careyya-sīmu. 1, [PTS.] \\
 +2 Pakkhanto-sīmu. 1, 9. \\
 +3 Padāḷitā-sīmu. 2, [PTS.]
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>  \\
 +3. 1. 13\\
 +<span anchor #v.255>255</span>. Suṇātha ñātayo sabbe yāvantettha samāgatā, \\
 +Dhammaṃ vo desayissami dukkhā jāti punappunaṃ.
 +
 +<span anchor #v.256>256</span>. Ārabhatha nikkhamatha yuñjatha buddhasāsane, \\
 +Dhanātha maccuno senaṃ naḷāgāraṃ va kuñjaro.
 +
 +<span anchor #v.257>257</span>. Yo imasmiṃ dhammavinaye appamatto vihessati, 1\\
 +Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā abhibhūto thero gāthāyo abhāsitthā'ti.
 +
 +Abhibhūtattheragāthā.
 +
 +3. 1. 14\\
 +<span anchor #v.258>258</span>. Saṃsaraṃ <span pts_page #pts.032>[PTS page 032]</span> hi nirayaṃ agacchisaṃ2\\
 +Petalokamagamaṃ punappunaṃ, \\
 +Dukkhamamhi pi tiracchānayoniyaṃ3\\
 +Nekadhā hi vusitaṃ ciraṃ mayā.
 +
 +<span anchor #v.259>259</span>. Mānuso ca bhavobhirādhito\\
 +Saggakāyamagamaṃ sakiṃ sakiṃ, \\
 +Rūpadhātusu arūpadhātusu\\
 +Nevasaññisu asaññīsuṭṭhitaṃ.
 +
 +<span anchor #v.260>260</span>. Sambhavā suviditā asārakā\\
 +Saṅkhatā pacalitā saderitā, \\
 +Taṃ viditva4 mahamattasambhavaṃ, \\
 +Santimeva satimā samajjhaga'nti.
 +
 +Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā'ti.
 +
 +Gotamattheragāthā.
 +
 +3. 1. 15\\
 +<span anchor #v.261>261</span>. Yo pubbe karaṇīyāni pacchā so kātumicchati, \\
 +Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.
 +
 +<span anchor #v.262>262</span>. Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade, \\
 +Akarontaṃ bhāsamānaṃ5 parijānanti paṇḍitā.
 +
 +<span anchor #v.263>263</span>. Susukhaṃ vata nibbānaṃ sammāmbuddhadesitaṃ, \\
 +Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā hārito thero gāthāyo abhāsitthā'ti.
 +
 +Hāritattheragāthā.
 +
 +1 Vihassati-sīmu. 1, 2, [PTS.] \\
 +2 Agacchissaṃ-bahūsu. Agacchīssaṃ-pa. \\
 +3 Tiracchānayoniyā-[PTS.] \\
 +4 Viditvā-bahūsu\\
 +5 Bhāsamānaṃ taṃ-pa.
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  \\
 +3. 1. 16\\
 +<span anchor #v.264>264</span>. Pāpamitte vivajjetvā bhajeyyuttamapuggale\\
 +Ovāde cassa tiṭṭheyya patthento acalaṃ sukhaṃ.
 +
 +<span anchor #v.265>265</span>. Parittaṃ dārumāruyha yathā sīde mahaṇṇave, \\
 +Evaṃ kusītamāgamma sādhujīvīpi sīdati,
 +
 +<span anchor #v.266>266</span>. Pavivittehi ariyehi pahitattehi jhāyihi\\
 +Niccaṃ āraddhaviriyehi1 paṇḍitehi sahāvase'ti.
 +
 +Itthaṃ sudaṃ āyasmā vimalo thero gāthāyo abhāsitthā'ti.
 +
 +Vimalattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Aṅgāṇiko bhāradvājo paccayo bakkulo isi\\
 +Dhaniyo mātaṅgaputto sobhito vāraṇo isi
 +
 +Vassiko ca yasojo ca sāṭimattiyupāli 8\\
 +Uttarapālo abhibhūto gotamo hārito'pi ca
 +
 +Thero tikanipātamhi nibbāne vimalo kato\\
 +Aṭṭhatālisa gāthāyo therā soḷasa kittitā'ti.
 +
 +Tikanipāto niṭṭhito.
 +
 +1 Niccāraddha viriyehi-sīmu. 1, 2, [PTS.]
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  \\
 +4. Catukkanipāto.
 +
 +<span pts_page #pts.033>[PTS page 033]</span>     4. 1. 1\\
 +<span anchor #v.267>267</span>. Alaṅkatā suvasanā mālinī candanussadā, \\
 +Majjhe mahapathe nārī turiye naccanti nāṭakī.
 +
 +<span anchor #v.268>268</span>. Piṇḍikāya paviṭṭhohaṃ gacchanto naṃ udikkhisaṃ, 1\\
 +Alaṅkataṃ savasanaṃ maccupāsaṃva oḍḍitaṃ.
 +
 +<span anchor #v.269>269</span>. Tato me manasīkāro yoniso udapajjatha, \\
 +Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 +
 +<span anchor #v.270>270</span>. Tato cittaṃ vimucci me passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā nāgasamālo thero gāthāyo abhāsitthā'ti.
 +
 +Nāgasamālattheragāthā.
 +
 +4. 1. 2\\
 +<span anchor #v.271>271</span>. Ahaṃ middhena pakato vihārā upanikkhamiṃ, \\
 +Caṅkamaṃ abhirūhanto tattheva papatiṃ2 'chamā.
 +
 +<span anchor #v.272>272</span>. Gattāni parimajjitvā punapāruyuha caṅkamaṃ, \\
 +Caṅkame caṅkamiṃ sohaṃ ajjhattaṃ susamāhito.
 +
 +<span anchor #v.273>273</span>. Tato me manasīkāro yoniso udapajjatha, \\
 +Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 +
 +<span anchor #v.274>274</span>. Tato cittaṃ vimucci me passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā bhaguthero gāthāyo abhāsitthā'ti.
 +
 +Bhaguttheragāthā.
 +
 +4. 1. 3\\
 +<span anchor #v.275>275</span>. Pare ca na vijānanti mayamettha yamāmase, \\
 +Ye ca tattha vijānanti tato sammanti medhagā.
 +
 +<span anchor #v.276>276</span>. Yadā ca avijānantā iriyantyamarā3 viya, \\
 +Vijānanti ca ye mmaṃ āturesu anāturā.
 +
 +<span anchor #v.277>277</span>. Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhaṃ ca yaṃ vataṃ, \\
 +Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ.
 +
 +<span anchor #v.278>278</span>. Yassa sabrahmacārisu gāravo nūpalabbhati, \\
 +Ārakā hoti saddhammā nabhaṃ puthuviyā yathā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sabhiyo thero gāthāyo abhāsitthā'ti.
 +
 +Sabhiyattheragāthā.
 +
 +1 Udakkhisaṃ-pa. \\
 +2 Papate-machasaṃ. \\
 +3 Iriyantamarā-machasaṃ.
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>  \\
 +4. 1. 4\\
 +<span anchor #v.279>279</span>. Dhiratthu pure duggandhe mārapakkhe avassute, \\
 +Navasotāni te kāye yāni sandanti sabbadā.
 +
 +<span anchor #v.280>280</span>. Māpurāṇaṃ <span pts_page #pts.034>[PTS page 034]</span> amaññittho māsā desi tathāgate, \\
 +Sagge'pi te na rajjanti kimaṅga pana mānuse.
 +
 +<span anchor #v.281>281</span>. Ye ca kho bālā dummedhā dummantī mohapārutā, \\
 +Tādisā tattha rajjanti mārakhittamhi bandhate.
 +
 +<span anchor #v.282>282</span>. Yesaṃ rāgo ca doso ca avijjā ca virājitā, \\
 +Tādītattha na rajjanti1 chinnasuttā abandhanā'ti.
 +
 +Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā'ti.
 +
 +Nandakattheragāthā.
 +
 +4. 1. 5\\
 +<span anchor #v.283>283</span>. Pañcapaññāsavassāni rajojallamadhārayiṃ, \\
 +Bhuñjanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ.
 +
 +<span anchor #v.284>284</span>. Ekapādena aṭṭhāsiṃ āsanaṃ parivajjayiṃ, \\
 +Sukkhagūthāni ca khādiṃ udādasaṃ ca na sādiyiṃ.
 +
 +<span anchor #v.285>285</span>. Etādisaṃ karitvāna bahuṃ duggatigāminaṃ, \\
 +Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.
 +
 +<span anchor #v.286>286</span>. Saraṇāgamanaṃ passa passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā jambuko thero gāthāyo abhāsitthā'ti.
 +
 +Jambukattheragāthā.
 +
 +4. 1. 6\\
 +<span anchor #v.287>287</span>. Svāgataṃ vata me āsi gayāyaṃ gayāphagguyā, 2\\
 +Yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammamuttamaṃ.
 +
 +<span anchor #v.288>288</span>. Mahappabhaṃ gaṇācariyaṃ aggappattaṃ vināyakaṃ, \\
 +Sadevakassa lekassa jinaṃ atuladassanaṃ.
 +
 +<span anchor #v.289>289</span>. Mahānāgaṃ mahāvīraṃ mahājutimanasavaṃ, \\
 +Sabbāsavaparikkhīṇaṃ satthāramakutobhayaṃ.
 +
 +<span anchor #v.290>290</span>. Cirasaṅkiliṭṭhaṃ vata maṃ diṭṭhisandānasanditaṃ, 3\\
 +Vimocayī so bhagavā sabbaganthehi senaka'nti.
 +
 +Itthaṃ sudaṃ āyasmā senako thero gāthāyo abhāsitthā'ti.
 +
 +Senakattheragāthā.
 +
 +1 Tādisā tattha rajjanti-machasaṃ. \\
 +2 Gayaphagguyā-machasaṃ. \\
 +3 Diṭṭhisandāmasandhitaṃ-sīmu. 2, Daṭaṭhisantānabandhitaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  \\
 +4. 1. 7\\
 +<span anchor #v.291>291</span>. Yo dandhakāle tarati taraṇīye ca dandhaye\\
 +Ayoni1 saṃvidhānena bālo dukkhaṃ nigacchati.
 +
 +<span anchor #v.292>292</span>. Tassatthā parihāyanti kāḷapakkheva candimā\\
 +Āyasasyañca2 pappoti mittehi ca virujjhati.
 +
 +<span anchor #v.293>293</span>. Yo dandhakāle dandheti taraṇīye ca tāraye\\
 +Yoniso saṃvidhānena sukhaṃ pappoti paṇḍito.
 +
 +<span anchor #v.294>294</span>. Tassatthā paripūrenti sukkhapakkheva candimā\\
 +Yaso kittiñca pappoti mittehi na virujjhatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā sambhūto thero gāthāyo abhāsitthā'ti.
 +
 +Sambhūtattheragāthā.
 +
 +4. 1. 8\\
 +<span anchor #v.295>295</span>. Ubhayeneva <span pts_page #pts.035>[PTS page 035]</span> sampanno rāhulabhaddo'ti maṃ vidū\\
 +Yañcamhi putto buddhassa yaṃ ca dhammesu cakkhumā.
 +
 +<span anchor #v.296>296</span>. Yaṃ ca āsavā khīṇā yaṃ 8 natthi punabbhavo\\
 +Arahā dakkhiṇeyyomhi tevijjo amataddaso.
 +
 +<span anchor #v.297>297</span>. Kāmandhā jālapacchannā3 taṇhāchadanachāditā\\
 +Pamattabandhunā baddhā macchāva kumināmukhe.
 +
 +<span anchor #v.298>298</span>. Taṃ kāmaṃ ahamujjhatvā chetvā mārassa bandhanaṃ\\
 +Samūlaṃ taṇhamabbuyha sītibhūtosmi nibbuto'ti.
 +
 +Itthaṃ sudaṃ āyasmā rāhulo thero gāthāyo abhāsitthā'ti.
 +
 +Rāhulattheragāthā.
 +
 +4. 1. 9\\
 +<span anchor #v.299>299</span>. Jātarūpena pacchannā4 dāsīgaṇapurakkhatā\\
 +Aṅkena puttamādāya bhariyā maṃ upāgami.
 +
 +<span anchor #v.300>300</span>. Taṃ ca disvāna āyantiṃ sakaputtassa mātaraṃ\\
 +Alaṅkataṃ suvasanaṃ maccupāsaṃ'va oḍḍitaṃ.
 +
 +<span anchor #v.301>301</span>. Tato me manasīkāro yoniso udapajjatha\\
 +Ādīnavo pāturahu nibbidā samatiṭṭhatha. 5
 +
 +<span anchor #v.302>302</span>. Tato cittaṃ vimucci me passa dhammasudhammataṃ\\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
 +
 +Itthaṃ sudaṃ āyasmā candano thero gāthāyo abhāsitthā'ti.
 +
 +Candanattheragāthā.
 +
 +1 Ayāniso-machasaṃ, [PTS.] \\
 +2 Āyasakyañca-[PTS.] \\
 +3 Jālasañjannā-[PTS.] \\
 +4 Sañjannā-machasaṃ. \\
 +5 Samyatiṭṭhatha-machasaṃ.
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +4. 1. 10\\
 +<span anchor #v.303>303</span>. Dhammo have rakikhati dhammacāriṃ\\
 +Dhammo suciṇṇo sukhamāvahāti, \\
 +Esānisaṃso dhamme suciṇṇe\\
 +Na duggatiṃ gacchati dhammacārī.
 +
 +<span anchor #v.304>304</span>. Na hi dhammo adhammo ca ubho samavipākino, \\
 +Adhammo nirayaṃ neti dhammo pāpeti suggatiṃ.
 +
 +<span anchor #v.305>305</span>. Tasmā hi dhammesu kareyya 'ndaṃ\\
 +Iti modamāno sugatena tādinā, \\
 +Dhamme ṭhitā sugatavarassa sāvakā\\
 +Nīyanti dhīrā saraṇavaraggagāmino.
 +
 +<span anchor #v.306>306</span>. Vipphoṭito gaṇḍamūlo1\\
 +Taṇhājālo samūhato, \\
 +So khīṇasaṃsāro na catthi niñcanaṃ\\
 +Cando yathā dosinā puṇṇamāsiyāti. 2
 +
 +Itthaṃ sudaṃ āyasmā dhammiko thero gāthāyo abhāsitthā'ti.
 +
 +Dhammikattheragāthā.
 +
 +4. 1. 11\\
 +<span anchor #v.307>307</span>. Yadā <span pts_page #pts.036>[PTS page 036]</span> balākā sucipaṇḍaracchadā\\
 +Kāḷassa meghassa bhayena tajjitā, \\
 +Palehiti ālayamālayesinī\\
 +Tadā nadī ajakaraṇī rameti maṃ.
 +
 +<span anchor #v.308>308</span>. Yadā balākā suvisuddhapaṇaḍarā\\
 +Kāḷassa meghassa bhayena tajjitā, \\
 +Pariyesati leṇamaleṇadassinī\\
 +Tadā nadī ajakaraṇī rameti maṃ.
 +
 +<span anchor #v.309>309</span>. Kaṃ nu tattha na ramenti jambuyo ubhato tahiṃ, \\
 +Sobhenti āpagākūlaṃ mama leṇassa pacchato.
 +
 +<span anchor #v.310>310</span>. Tā matamadasaṅghasuppahīnā\\
 +Bhekā mandavatī panādayanti, \\
 +Nājja girinadīhi vippavāsasamayo\\
 +Khemā ajakaraṇī sivā surammā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sappako thero gāthāyo abhāsitthā'ti.
 +
 +Sappakattheragāthā.
 +
 +1 Gandhamūlo-sīmu. 1, [PTS.] \\
 +2 Puṇṇamāsiyanti-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +4. 1. 12\\
 +<span anchor #v.311>311</span>. Pabbajiṃ jīvikattho'haṃ laddhāna upasampadaṃ, \\
 +Tato saddhaṃ paṭilabhiṃ daḷhaviriyo parakkamiṃ.
 +
 +<span anchor #v.312>312</span>. Kāmaṃ bhijjatu'yaṃ kāyo maṃsapesī visīyaruṃ, \\
 +Ubho jaṇṇukasandhīhi jaṅghāyo papatantu me.
 +
 +<span anchor #v.313>313</span>. Nāsissaṃ na pivissāmi vihārā ca na nikkhame, \\
 +Na'pi passaṃ nipātessaṃ taṇhasalle anūhate.
 +
 +<span anchor #v.314>314</span>. Tassa mevaṃ viharato passa viriyaparakkamaṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā mudito thero gāthāyo abhāsitthā'ti.
 +
 +Muditattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Nāgasamālo bhagu ca sabhiyo nandako'pi ca\\
 +Jambuko senako thero sambhūto rāhulo'pi ca\\
 +Bhavati candano thero dasete buddhasāvakā\\
 +Dhammiko sappako thero mudito cā'pi te tayo\\
 +Gāthāyo dve ca paññāsa therā sabbe'pi terasā'ti.
 +
 +Catukkanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +5. Pañcakanipāto. \\
 +5. 1. 1\\
 +<span anchor #v.315>315</span>. Bhikkhu <span pts_page #pts.037>[PTS page 037]</span> sīvathikaṃ gantvā addasaṃ itthimujjhataṃ, \\
 +Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.
 +
 +<span anchor #v.316>316</span>. Yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ, \\
 +Kāmarāgo pāturahu andho'va vasatī ahuṃ.
 +
 +<span anchor #v.317>317</span>. Oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ, \\
 +Satimā sampajānohaṃ ekamantaṃ upāvisiṃ.
 +
 +<span anchor #v.318>318</span>. Tato me vanasikāro yoniso udapajjatha, \\
 +Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 +
 +<span anchor #v.319>319</span>. Tato cittaṃ vimucci me passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā rājadatto thero gāthāyo abhāsitthā'ti.
 +
 +Rājadattattheragāthā.
 +
 +5. 1. 2\\
 +<span anchor #v.320>320</span>. Ayoge yuñjamattānaṃ puriso kiccamicchato, \\
 +Caraṃ ce nādhigaccheyya taṃ me dubbhagalakkhaṇaṃ.
 +
 +<span anchor #v.321>321</span>. Abbūḷhaṃ1 aghagataṃ vijitaṃ\\
 +Ekaṃ ce ossajeyya2 kalīva siyā, \\
 +Sabbānipi ce ossajeyya andhova siyā\\
 +Samavisamassa adassanato.
 +
 +<span anchor #v.322>322</span>. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade, \\
 +Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
 +
 +<span anchor #v.323>323</span>. Yathā'pi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ, \\
 +Evaṃ subhāsitā vācā aphalā hoti akubbato.
 +
 +<span anchor #v.324>324</span>. Yathā'pi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ, \\
 +Evaṃ subhāsitā vācā saphalā hoti pakubbato'ti. 3
 +
 +Itthaṃ sudaṃ āyasmā subhūto thero gāthāyo abhāsitthā'ti.
 +
 +Subhūtattheragāthā.
 +
 +1 Abbūḷaṃ-sīmu. 1, 2. \\
 +2 Ossajjeyya-sīmu. 1, 2. \\
 +3 Sukubbato-syā, sakubbato-sīmu. 1. \\
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +5. 1. 3\\
 +<span anchor #v.325>325</span>. Vassati <span pts_page #pts.038>[PTS page 038]</span> devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā, \\
 +Tassaṃ viharāmi vūpasanto\\
 +Atha ve patthayasī pavassa deva.
 +
 +<span anchor #v.326>326</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā, \\
 +Tassaṃ viharāmi santacitto\\
 +Atha ve patthayasī pavassa deva.
 +
 +<span anchor #v.327>327</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā, \\
 +Tassaṃ viharāmi vītarāgo\\
 +Atha ve patthayasī pavassa deva.
 +
 +<span anchor #v.328>328</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā, \\
 +Tassaṃ viharāmi vītadoso\\
 +Atha ve patthayasī pavassa deva.
 +
 +<span anchor #v.329>329</span>. Vassati devo yathā sugītaṃ\\
 +Channā me kuṭikā sukhā nivātā, \\
 +Tassaṃ viharāmi vītamoho\\
 +Atha ve patthayasī pavassa deva.
 +
 +Itthaṃ sudaṃ āyasmā girimānando thero gāthāyo abhāsitthā'ti.
 +
 +Girimānandattheragāthā.
 +
 +5. 1. 4\\
 +<span anchor #v.330>330</span>. Yaṃ patthayāno dhammesu upajjhāyo anuggahī, \\
 +Amataṃ abhikaṅkhantaṃ kataṃ kattabbakaṃ mayā.
 +
 +<span anchor #v.331>331</span>. Anuppatto sacchikato sayaṃ dhammo anītiho, \\
 +Visuddhañāṇo nikkaṅkho vyākaromi tavantike.
 +
 +<span anchor #v.332>332</span>. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ, \\
 +Sadattho me anuppatto kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.333>333</span>. Appamattassa me sikkhā sussutā tava sāsane, \\
 +Sabbe me asavā khīṇā natthi dāni punabbhavo.
 +
 +<span anchor #v.334>334</span>. Anusāsi maṃ ariyavatā anukampi anuggahi, \\
 +Amogho tuyhamovādo antevāsimhi sikkhito'ti.
 +
 +Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā'ti.
 +
 +Sumanattheragāthā.
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +5. 1. 5\\
 +<span anchor #v.335>335</span>. Sādhū hi kira me mātā patodaṃ upadaṃsayi, \\
 +Yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā, \\
 +Āraddhaviriyo pahitatto patto sambodhimuttamaṃ.
 +
 +<span anchor #v.336>336</span>. Arahā dakkhiṇeyyomhi tevijjo amataddaso, \\
 +Jetvā1 namucano senaṃ viharāmi anāsavo.
 +
 +<span anchor #v.337>337</span>. Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā, \\
 +Sabbe asso ucchinnā na ca uppajjare puna.
 +
 +<span anchor #v.338>338</span>. Visāradā kho bhagini etamatthaṃ abhāsayi, \\
 +Apihā nūna mayi'pi vanatho te na vijjati.
 +
 +<span anchor #v.339>339</span>. Pariyantakataṃ dukkhaṃ antimo'taṃ samussayo, \\
 +Jātimaraṇasaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā vaḍḍho thero gāthāyo abhāsitthā'ti.
 +
 +Vaḍḍhattheragāthā.
 +
 +5. 1. 6\\
 +<span anchor #v.340>340</span>. Atthāya vata me buddho nadiṃ nerañjaraṃ agā, \\
 +Yassāhaṃ dhammaṃ sutvāna micchādiṭṭhiṃ vivajjayiṃ.
 +
 +<span anchor #v.341>341</span>. Yajiṃ <span pts_page #pts.039>[PTS page 039]</span> uccāvace yaññe aggihuttaṃ juhiṃ ahaṃ, \\
 +Esā suddhiti maññanto andhabhūto puthujjano.
 +
 +<span anchor #v.342>342</span>. Diṭṭhigahanapakkhanno2 parāmāsena mohito, \\
 +Asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu.
 +
 +<span anchor #v.343>343</span>. Micchādiṭṭhi pahīnā me bhavā sabbe vidālitā, \\
 +Juhāmi dakkhiṇeyyaggiṃ namassāmi tathāgataṃ.
 +
 +<span anchor #v.344>344</span>. Mohā sabbe pahīnā me bhavataṇhā padālitā, \\
 +Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā nadīkassapo thero gāthāyo abhāsitthā'ti.
 +
 +Nadīkassapattheragāthā.
 +
 +1 Jitvāna-[PTS.] \\
 +2 Diṭṭhigahanapakkhanto-sīmu.
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +5. 1. 7\\
 +<span anchor #v.345>345</span>. Pāto majjhantikaṃ sāyaṃ tikkhattuṃ divasassahaṃ, \\
 +Otariṃ udakaṃ so'haṃ1 gayāya gayaphagguyā.
 +
 +<span anchor #v.346>346</span>. Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu, \\
 +Taṃ dānīdha pavāhemi2 evaṃdiṭṭhi pure ahuṃ.
 +
 +<span anchor #v.347>347</span>. Sutvā subhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ, \\
 +Tathaṃ yāthāvataṃ3 atthaṃ yoniso paccavekkhisaṃ.
 +
 +<span anchor #v.348>348</span>. Ninhātasabbapāpomhi nimmalo payato suci, \\
 +Suddho suddhassa dāyādo putto buddhassa oraso.
 +
 +<span anchor #v.349>349</span>. Ogayhaṭṭhaṅgikaṃ sotaṃ sabbapāpaṃ pavāhayiṃ, \\
 +Tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā gayākassapo thero gāthāyo abhāsitthā'ti.
 +
 +Gayākassapattheragāthā.
 +
 +5. 1. 8\\
 +<span anchor #v.350>350</span>. Vātarogābhinīto tvaṃ viharaṃ kānane vane, \\
 +Paviddhagocare4 lūkhe kathaṃ bhikkhu karissasi.
 +
 +<span anchor #v.351>351</span>. Pītisukhena vipulena pharamāno samussayaṃ, \\
 +Lūkhampi abhisambhonto viharissāmi kānane.
 +
 +<span anchor #v.352>352</span>. Bhāvento satipaṭṭhāne indriyāni balāni ca, \\
 +Bojjhaṅgāni ca bhāvento viharissāmi kānane.
 +
 +<span anchor #v.353>353</span>. Āraddhaviriyo pahitatto niccaṃ daḷhaparakkamo, 5\\
 +Samagge sahāte disvā viharissāmi kānane.
 +
 +<span anchor #v.354>354</span>. Anussaranto sambuddhaṃ aggaṃ dantaṃ6 samāhitaṃ, \\
 +Atandito rattindivaṃ viharissāmi kānane'ti.
 +
 +Itthaṃ sudaṃ āyasmā vakkalitthero gāthāyo abhāsitthā'ti.
 +
 +Vakkalittheragāthā.
 +
 +1 Sotaṃ-[PTS.] \\
 +2 Opavāhemi-pa. \\
 +3 Yathāvakaṃ-nā, [PTS.] \\
 +4 Paviṭṭhagocare-sīmu. 1, 2, Pa. \\
 +5 Āraddhaviriye, pahatatte niccaṃ daḷhaparakkame-[PTS.] \\
 +6 Aggadantaṃ-[PTS.]
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>  \\
 +5. 1. 9\\
 +<span anchor #v.355>355</span>. Olaggessāmi te citta āṇidvāreva hatthinaṃ, \\
 +Na taṃ pāpe niyojessaṃ kāmajāla sarīraja.
 +
 +<span anchor #v.356>356</span>. Tvaṃ <span pts_page #pts.040>[PTS page 040]</span> olaggo na gacchasi dvāravivaraṃ gajo'va alabhanto, \\
 +Na ca cittakali punappunaṃ pasahaṃ pāparato carissasi.
 +
 +<span anchor #v.357>357</span>. Yathā kuñjaraṃ madantaṃ navaggahamaṅkusallaho, \\
 +Balavā āvatteti akāmaṃ evaṃ āvattayissaṃ taṃ.
 +
 +<span anchor #v.358>358</span>. Yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ, \\
 +Evaṃ damayissaṃ taṃ patiṭṭhito pañcasu balesu.
 +
 +<span anchor #v.359>359</span>. Satiyā taṃ nabandhissaṃ payatatto vodapessāmi, \\
 +Viriyadhuraniggahito na niyato dūraṃ gamissase cittā'ti.
 +
 +Itthaṃ sudaṃ āyasmā vijitaseno thero gāthāyo abhāsitthā'ti.
 +
 +Vijitasenattheragāthā.
 +
 +5. 1. 10\\
 +<span anchor #v.360>360</span>. Upārambhacitto dummedho suṇāti jinasāsanaṃ, \\
 +Ārakā hoti saddhammā nabhaso paṭhavī yathā.
 +
 +<span anchor #v.361>361</span>. Upārambhacitto dummedho suṇāti jinasāsanaṃ, \\
 +Parihayati saddhammā kāḷapakkheva candimā.
 +
 +<span anchor #v.362>362</span>. Upārambhacitto dummedho suṇāti jinasāsanaṃ, \\
 +Parisusti saddhamme macchā appodake yathā.
 +
 +<span anchor #v.363>363</span>. Upārambhacitto dummedho suṇāti jinasāsanaṃ, \\
 +Na virūhati saddhamme khette bījaṃva pūtikaṃ.
 +
 +<span anchor #v.364>364</span>. Yo ca tuṭṭhena cittena suṇāti jinasāsanaṃ, \\
 +Khepetvā āsave sabbe sacchikatvā akuppataṃ, \\
 +Pappuyya paramaṃ santiṃ parinibbāti anāsavo'ti. 1
 +
 +Itthaṃ sudaṃ āyasmā yasadatto thero gāthāyo abhāsitthā'ti.
 +
 +Yasadattattheragāthā.
 +
 +1 Parisibbāyissati anāsavo-pa.
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>  \\
 +5. 1. 11\\
 +<span anchor #v.365>365</span>. Upasampadā ca me laddhā vimutto camhi anāsavo, \\
 +So ca me bhagavā diṭṭho vihāre ca sahāvasiṃ.
 +
 +<span anchor #v.366>366</span>. Bahudeva rattiṃ bhagavā abbho kāsetināmayi, \\
 +Vihārakusalo satthā vihāraṃ pāvisī tadā.
 +
 +<span anchor #v.367>367</span>. Santharitvāna saṅghāṭiṃ seyyaṃ kappesi gotamo, \\
 +Sīho selaguhāyaṃ'va pahīnabhayabheravo.
 +
 +<span anchor #v.368>368</span>. Tato kalyāṇavākkaraṇo sammāsambuddhasāvako, \\
 +Soṇo abhāsi saddhammaṃ buddhaseṭṭhassa sammukhā.
 +
 +<span anchor #v.369>369</span>. Pañcakkhandhe pariññāya bhāvayitvāna añjasaṃ, \\
 +Pappuyya paramaṃ santiṃ parinibbissatyanāsavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā soṇo thero gāthāyo abhāsitthā'ti.
 +
 +Soṇakuṭikaṇṇattheragāthā.
 +
 +5. 1. 12\\
 +<span anchor #v.370>370</span>. Yo <span pts_page #pts.041>[PTS page 041]</span> ve garūnaṃ cenaññu dhīro\\
 +Vase ca tamhi janaye ca pemaṃ, \\
 +So bhattimā nāma ca hoti paṇḍito\\
 +Ñatvā ca dhammesu visesi assa.
 +
 +<span anchor #v.371>371</span>. Yaṃ āpadā uppatitā uḷārā\\
 +Nakkhamphayante paṭisaṅkhayantaṃ, \\
 +So thāmavā nāma ca hoti paṇḍito\\
 +Ñatvā ca dhammesu visesi assa.
 +
 +<span anchor #v.372>372</span>. Yo ve samuddo'va ṭhito anejo\\
 +Gambhirapañño nipuṇatthadassī, \\
 +Asaṃhāriyo nāma ca hoti paṇḍito\\
 +Ñatvā ca dhammesu visesi assa.
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>  \\
 +<span anchor #v.373>373</span>. Bahussuto dhammadharo ca hoti\\
 +Dhammassa hoti anudhassacārī, \\
 +So tādiso nāma ca hoti paṇḍito\\
 +Ñatvā ca dhammesu visesi assa.
 +
 +<span anchor #v.374>374</span>. Atthaṃ ca yo jānāti bhāsitassa\\
 +Atthaṃ ca ñatvāna tathā karoti\\
 +Atthantaro nāma sa hoti paṇḍito\\
 +Ñatvā ca dhammesu visesi assā'ti.
 +
 +Itthaṃ sudaṃ āyasmā kosiyo thero gāthāyo abhāsitthā'ti.
 +
 +Kosiyattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Rājadatto subhūto ca girimānandasūnunā\\
 +Vaḍḍho ca kassapo thero gayākassapavakkalī\\
 +Vijito yasadatto ca soṇo kosiyasavhayo\\
 +Saṭṭhī ca pañca gāthāyo therā ca ettha dvādasā'ti.
 +
 +Pañcakanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>  \\
 +6. Chakkanipāto.
 +
 +<span pts_page #pts.042>[PTS page 042]</span>     6. 1. 1\\
 +<span anchor #v.375>375</span>. Disvāna pāṭihīrāni gotamassa yasassino, \\
 +Na tāvāhaṃ paṇipatiṃ issāmānena vañcito.
 +
 +<span anchor #v.376>376</span>. Mama saṅkappamaññāya codesi narasārathi, \\
 +Tato me āsi saṃvego abbhuto lomahaṃsano.
 +
 +<span anchor #v.377>377</span>. Pubbe jaṭilabhūtassa yā me siddhi1 parittikā, \\
 +Tāhaṃ tadā niraṃkatvā pabbajiṃ jinasāsane.
 +
 +<span anchor #v.378>378</span>. Pubbe yaññena santuṭṭho kāmadhātupurakkhato, \\
 +Pacchā rāgaṃ ca dosaṃ ca mohaṃ cāpi samūhaniṃ.
 +
 +<span anchor #v.379>379</span>. Pubbenivāsaṃ jānāmi dabbacakkhu visodhitaṃ, \\
 +Iddhimā paracittaññū dibbasotañca pāpuṇiṃ.
 +
 +<span anchor #v.380>380</span>. Yassa catthāya pabbajito agārasmānagāriyaṃ, 2\\
 +So me attho anuppatto sabbasaṃyojanakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā uruvelakassapo thero gāthāyo abhāsitthā'ti.
 +
 +Uruvelakassapattheragāthā.
 +
 +6. 1. 2\\
 +<span anchor #v.381>381</span>. Atihitā vīhi khalagatā sālī, \\
 +Na ca labhe piṇḍaṃ kathamahaṃ kassaṃ.
 +
 +<span anchor #v.382>382</span>. Buddhamappameyyaṃ anussara3 pasanno, \\
 +Pītiyā phuṭasarīro hohisi4 satatamudaggo.
 +
 +<span anchor #v.383>383</span>. Dhammamappameyyaṃ anussara3 pasanno, \\
 +Pītiyā phuṭasarīro hohisi4 satatamudaggo.
 +
 +<span anchor #v.384>384</span>. Saṅghamappameyyaṃ anussara3 pasanno, \\
 +Pītiyā phuṭasarīro hohisi4 satatamudaggo.
 +
 +<span anchor #v.385>385</span>. Abbhokāse viharasi sītā hemantikā imā rattiyo, \\
 +Mā sītena pareto vihaññittho pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.
 +
 +<span anchor #v.386>386</span>. Phusissaṃ catasso appamaññāyo\\
 +Tāhi ca sukhito viharissaṃ, \\
 +Nāhaṃ sītena vihaññissaṃ\\
 +Aniñjito viharanto'ti.
 +
 +Itthaṃ sudaṃ āyasmā tekicchakāni thero gāthāyo abhāsitthā'ti.
 +
 +Tekicchakānittheragāthā.
 +
 +1 Iddhi-pa. \\
 +2 Agārasmā anagāriyaṃ-[PTS.] \\
 +3 Anussaraṃ-sīmu. 1, 2. \\
 +4 Hosi-sīmu. 1, 2, [PTS.]
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>  \\
 +6. 1. 3\\
 +<span anchor #v.387>387</span>. Yassa <span pts_page #pts.043>[PTS page 043]</span> sabrahmacārīsu gāravo nūpalabbhati, \\
 +Parihāyati saddhammā maccho appodake yathā.
 +
 +<span anchor #v.388>388</span>. Yassa sabrahmacārīsu gāravo nūpalabbhati, \\
 +Na virūhati saddhamme khette bījaṃva pūtikaṃ.
 +
 +<span anchor #v.389>389</span>. Yassa sabrahmacārīsu gāravo nūpalabbhati, \\
 +Arako hoti nibbānā, dhammarājassa sāsane.
 +
 +<span anchor #v.390>390</span>. Yassa sabrahmacārīsu gāravo nūpalabbhati, \\
 +Na vihāyati saddhammā maccho bavhodake yathā.
 +
 +<span anchor #v.391>391</span>. Yassa sabrahmacārīsu gāravo nūpalabbhati, \\
 +So virūhati saddhamme khette bījaṃva bhaddakaṃ.
 +
 +<span anchor #v.392>392</span>. Yassa sabrahmacārīsu gāravo nūpalabbhati, \\
 +Santike hoti nibbānaṃ dhammarājassa sāsane'ti.
 +
 +Itthaṃ sudaṃ āyasmā mahānāgo thero gāthāyo abhāsitthā'ti.
 +
 +Mahānāgattheragāthā.
 +
 +6. 1. 4\\
 +<span anchor #v.393>393</span>. Kullo sīvathikaṃ gantvā addasa itthimujjhataṃ, \\
 +Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.
 +
 +<span anchor #v.394>394</span>. Āturaṃ asuciṃ pūtiṃ passa kulla samussayaṃ, \\
 +Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ.
 +
 +<span anchor #v.395>395</span>. Dhammādāsaṃ gahetvāna ñāṇadassanapattiyā, \\
 +Paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santarabāhiraṃ.
 +
 +<span anchor #v.396>396</span>. Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ, \\
 +Yathā adho tathā uddhaṃ yathi uddhaṃ tathā adho.
 +
 +<span anchor #v.397>397</span>. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā, \\
 +Yathā pure tathā pacchā yathā pacchā tathā pure.
 +
 +<span anchor #v.398>398</span>. Pañcaṅgikena turiyena na ratī hoti tādisī, \\
 +Yathā ekaggacittassa sammā dhammaṃ vipassato'ti.
 +
 +Itthaṃ sudaṃ āyasmā kullo thero gāthāyo abhāsitthā'ti.
 +
 +Kullattheragāthā.
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>  \\
 +6. 1. 5\\
 +<span anchor #v.399>399</span>. Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya, \\
 +So palavati hurā huraṃ phalamicchaṃ va vanasmiṃ vānaro.
 +
 +<span anchor #v.400>400</span>. Yaṃ esā sahate1 jammi taṇhā loke visattikā, \\
 +Sokā tassa pavaḍḍhati abhivaṭṭhaṃ va bīraṇaṃ.
 +
 +<span anchor #v.401>401</span>. Yo cetaṃ2 sahate jammiṃ taṇhaṃ loke duraccayaṃ, \\
 +Sokā tamhā papatanti udabinduva pokkharā.
 +
 +<span anchor #v.402>402</span>. Taṃ <span pts_page #pts.044>[PTS page 044]</span> vo vadāmi bhaddaṃ vo yāvantettha samāgatā, \\
 +Taṇhāya mūlaṃ khaṇatha usīrattheva bīraṇaṃ, \\
 +Mā vo naḷaṃ va soto va māro bhañji punappunaṃ.
 +
 +<span anchor #v.403>403</span>. Karotha buddhavacakaṃ khaṇo vo3 mā upaccagā, \\
 +Khaṇatītā hi socanti nirayamhi samappitā.
 +
 +<span anchor #v.404>404</span>. Pamādo rajo sabbadā4 pamādānupatito rajo, \\
 +Appamādena vijjāya abbahe sallamattano'ti.
 +
 +Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā'ti.
 +
 +Māluṅkyaputtattheragāthā.
 +
 +6. 1. 6\\
 +<span anchor #v.405>405</span>. Paṇṇavīsati vassāni yato pabbajito ahaṃ, \\
 +Accharāsaṅghātamattampi cetosantimanajjhagaṃ.
 +
 +<span anchor #v.406>406</span>. Aladdhā cittassekaggaṃ kāmarāgena addito, 5\\
 +Bāhā paggayha kandanto vihārā upanikkhamiṃ.
 +
 +<span anchor #v.407>407</span>. Satthaṃ vā āharissāmi ko attho jīvitena me, \\
 +Kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mādiso.
 +
 +<span anchor #v.408>408</span>. Tadāhaṃ khuramādāya mañcakamhi upāvisiṃ, \\
 +Parinīto khuro āsi dhamaniṃ chettumattano.
 +
 +<span anchor #v.409>409</span>. Tato me manasikāro yoniso udapajjatha, \\
 +Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 +
 +<span anchor #v.410>410</span>. Tato cittaṃ vimucci me passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā sappadāso thero gāthāyo abhāsitthā'ti.
 +
 +Sappadāsattheragāthā.
 +
 +1 Sahatī-[PTS.] \\
 +2 Yo vetaṃ-pa. \\
 +3 Ve-[PTS.] \\
 +4 Pamādo rajo-pa, [PTS.] \\
 +5 Aṭṭito-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>  \\
 +6. 1. 7\\
 +<span anchor #v.411>411</span>. Uṭṭhehi1 nisīdi kātiyāna\\
 +Mā niddābahulo ahu jāgarassu, \\
 +Mā taṃ alasaṃ pamattabandhu\\
 +Kūṭeneva jinātumaccurājā.
 +
 +<span anchor #v.412>412</span>. Sayathāpi2 mahāsamuddavego\\
 +Evaṃ jātijarātivattate taṃ, \\
 +So karohi sudīpamattanā tvaṃ\\
 +Na hi tāṇaṃ tava vijjateva aññaṃ.
 +
 +<span anchor #v.413>413</span>. Satthā hi vijesi maggametaṃ\\
 +Saṅgā jātijarābhayā atītaṃ, 3\\
 +Pubbāpararattamappamatto\\
 +Anuyuñjassu daḷhaṃ karohi yogaṃ.
 +
 +<span anchor #v.414>414</span>. Purimāni pamuñca bandhanāni\\
 +Saṅghāṭi khuramuṇḍabhikkhabhojī, \\
 +Mā khiḍḍāratiñca niddaṃ4\\
 +Anuyuñjittha jhāya kātiyāna. 5
 +
 +<span anchor #v.415>415</span>. Jhāyāhi <span pts_page #pts.045>[PTS page 045]</span> jināhi kātiyāna\\
 +Yogakkhemapathesu kovidosi, \\
 +Pappuyya anuttaraṃ visuddhaṃ\\
 +Parinibbāhisi vārināva joti.
 +
 +<span anchor #v.416>416</span>. Pajjotikaro parittaraṃso\\
 +Vātena vinamyate latāva, \\
 +Evampi tuvaṃ anādiyāno\\
 +Māraṃ indasagotta niddhunāhi, \\
 +So vedayitāsu vītarāso\\
 +Kālaṃ kaṅkha idheva sītibhūto'ti.
 +
 +Itthaṃ sudaṃ āyasmā kātiyāno thero gāthāyo abhāsitthā'ti.
 +
 +Kātiyānattheragāthā.
 +
 +6. 1. 8\\
 +<span anchor #v.417>417</span>. Sudesito cakkhumatā buddhenādiccabandhunā, \\
 +Sabbasaṃyojanātīto sabbavaṭṭavināsano.
 +
 +<span anchor #v.418>418</span>. Niyyāniko uttaraṇo taṇhāmūlavisosano, \\
 +Visamūlaṃ āghātanaṃ chetvā pāpeti nibbutiṃ.
 +
 +<span anchor #v.419>419</span>. Aññaṇamūlabhedāya kammayantavighāṭano, \\
 +Viññāṇānaṃ parillahe ñāṇavajīranipātino.
 +
 +1 Uṭṭhāhi-[PTS.] \\
 +2 Seyyathāpi-machasaṃ. \\
 +3 Atītā-sīmu. 1, 2. \\
 +4 Mā khiṅkhāratiṃ ca mā niddaṃ-machasaṃ, [PTS.] \\
 +5 Anuyuñjittha kātiyāna-pa. Anuyuñjittha kkhiyāya kātiyāna-[PTS.]
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>  \\
 +<span anchor #v.420>420</span>. Vedanānaṃ viññapano1 upādānappamocano, \\
 +Bhavaṃ aṅgārakāsuṃ va ñāṇena anupassako
 +
 +<span anchor #v.421>421</span>. Mahāraso sugambhīro jarāmaccunivāraṇo, \\
 +Ariyo aṭṭhaṅgiko maggo dukkhūpasamano sivo.
 +
 +<span anchor #v.422>422</span>. Kammaṃ kammanti ñatvāna vipākaṃ ca vipākato, \\
 +Paṭiccuppannadhammānaṃ yathā vā lokadassano\\
 +Mahākhemaṅgamo santo pariyosānabhaddako'ti.
 +
 +Itthaṃ sudaṃ āyasmā migajālo thero gāthāyo abhāsitthā'ti.
 +
 +Migajālattheragāthā.
 +
 +6. 1. 9\\
 +<span anchor #v.423>423</span>. Jātimadena mattohaṃ bhogaissariyena ca, \\
 +Saṇaṭhānavaṇṇarūpena madamatto acārihaṃ.
 +
 +<span anchor #v.424>424</span>. Nāttano samakaṃ kañci atirekaṃ ca maññisaṃ, \\
 +Atimānahato bālo patthaddho ussitaddhajo.
 +
 +<span anchor #v.425>425</span>. Mātaraṃ pitarañcāpi aññepi garusammate, \\
 +Na kañci abhivādesiṃ mānatthaddho anādaro.
 +
 +<span anchor #v.426>426</span>. Disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ, \\
 +Napantamiva ādiccaṃ bhikkhusaṅghapurakkhataṃ.
 +
 +<span anchor #v.427>427</span>. Mānaṃ madaṃ ca chaḍḍetvā vippasannena cetasā, \\
 +Siranā abhivādesiṃ sabbasattānamuttamaṃ.
 +
 +<span anchor #v.428>428</span>. Atimāno <span pts_page #pts.046>[PTS page 046]</span> ca omāno pahīnā susamūhatā, \\
 +Asumimāno samucchinno sabbe mānavidhā hatā'ti.
 +
 +Itthaṃ sudaṃ āyasmā jento thero gāthāyo abhāsitthā'ti.
 +
 +Jentattheragāthā.
 +
 +6. 1. 10\\
 +<span anchor #v.429>429</span>. Yadā navo pabbajitā jātiyā sattavassiko, \\
 +Iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ.
 +
 +<span anchor #v.430>430</span>. Upajjhāyassa udakaṃ anotattā mahāsarā, \\
 +Āharāmi tato disvā maṃ satthā etadabravī.
 +
 +<span anchor #v.431>431</span>. Sāriputta imaṃ passa āgacchantaṃ kumārakaṃ, \\
 +Udakumbhakamādāya ajjhattaṃ susamāhitaṃ.
 +
 +1 Viññapano-[PTS.]
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>  \\
 +<span anchor #v.432>432</span>. Pāsādikena vattena kalyāṇairiyāpatho, \\
 +Sāmaṇeronuruddhassa iddhiyā ca visārado.
 +
 +<span anchor #v.433>433</span>. Ājānīyena ājañño sādhunā sādhukārito, \\
 +Vinīto anuruddhena katakiccena sikkhito.
 +
 +<span anchor #v.434>434</span>. So patvā paramaṃ santiṃ sacchikatvā akuppataṃ, \\
 +Sāmaṇero sa sumano mā maṃ jaññāti icchatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā'ti.
 +
 +Sumanattheragāthā.
 +
 +6. 1. 11\\
 +<span anchor #v.435>435</span>. Vātarogābhinīto tvaṃ viharaṃ kānane vane, \\
 +Paviddhagocare lūkhe kathaṃ bhikkhu karissasi.
 +
 +<span anchor #v.436>436</span>. Pītimukhena vipulena pharitvāna samussayaṃ, \\
 +Lūkhampi abhisambhonto viharissāmi kānane.
 +
 +<span anchor #v.437>437</span>. Bhāvento sattabejjhaṅge indriyāni balāni ca, \\
 +Jhānasokhummasampanno viharissaṃ anāsavo.
 +
 +<span anchor #v.438>438</span>. Vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ, \\
 +Abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo.
 +
 +<span anchor #v.439>439</span>. Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā, \\
 +Sabbe asesā ucchinnā na ca uppajjare puna.
 +
 +<span anchor #v.440>440</span>. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā, \\
 +Dukkhakkhayo anuppatto natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā nhātakamunitthero gāthāyo abhāsitthā'ti.
 +
 +Nhātakamunittheragāthā. \\
 +6. 1. 12\\
 +<span anchor #v.441>441</span>. Akkodhassa kuto kodho dantassa savajīvino, \\
 +Sammadaññā vimuttassa upasantassa tādino,
 +
 +<span anchor #v.442>442</span>. Tasseva <span pts_page #pts.047>[PTS page 047]</span> tena pāpiyo yo kuddhaṃ paṭikujjhati, \\
 +Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
 +
 +<span anchor #v.443>443</span>. Ubhinnamatthaṃ carati attano ca parassa caṃ\\
 +Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.
 +
 +<span anchor #v.444>444</span>. Ubhikkaṃ tikicchantaṃ taṃ attano ca parassa ca, \\
 +Janā maññanti bāloti ye dhammassa akovidā.
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>  \\
 +<span anchor #v.445>445</span>. Uppajje te1 sace kodho āvajja kakacūpamaṃ, \\
 +Uppajjaje ce rase taṇhā puttamaṃsūpamaṃ sara.
 +
 +<span anchor #v.446>446</span>. Sace dhāvati cittaṃ te kāmesu ca bhavesu ca, \\
 +Khippaṃ niggaṇha satiyā kiṭṭhādaṃ viya duppasu'nti.
 +
 +Itthaṃ sudaṃ āyasmā brahmadatto thero gāthāyo abhāsitthā'ti.
 +
 +Brahmadattattheragāthā.
 +
 +6. 1. 13\\
 +<span anchor #v.447>447</span>. Channamativassati vivaṭaṃ nātivassati, \\
 +Tasmā channaṃ vivaretha evaṃ taṃ nātivassati.
 +
 +<span anchor #v.448>448</span>. Maccunābbhāhato loko jarāya parivārito, \\
 +Taṇhāsallena otiṇṇo icchādhūpāyito2 sadā.
 +
 +<span anchor #v.449>449</span>. Maccunābbhāhato loko parikkhitto jarāya ca, \\
 +Haññati niccamattāṇo3 pattadaṇḍo'va takkaro.
 +
 +<span anchor #v.450>450</span>. Āgacchantaggikhandhā'va maccu vyādhi jarā tayo, \\
 +Paccuggantuṃ balaṃ natthi javo natthi palāyituṃ.
 +
 +<span anchor #v.451>451</span>. Amoghaṃ divasaṃ kayirā appena bahukena vā, \\
 +Yaṃ ya vijahate4 rattiṃ tadūnaṃ tassa jīvitaṃ.
 +
 +<span anchor #v.452>452</span>. Carato tiṭṭhato vā pi āsīnasayanassa vā, \\
 +Upeti carimā ratti na te kālo pamajjitu'nti.
 +
 +Itthaṃ sudaṃ āyasmā sirimando thero gāthāyo abhāsitthā'ti.
 +
 +Sirimandattheragāthā.
 +
 +1 Uppajjate-sīmu. 1, 2. \\
 +2 Icchādhūmāyito-sīmu. 1, 2. \\
 +3 Niccamattāno-sīmu. 1, 2. \\
 +4 Virahato-sīmu. 1, 2. Viharate-pa.
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>  \\
 +6. 1. 14\\
 +<span anchor #v.453>453</span>. Dipādakoyaṃ asuci duggandho parihīrati, \\
 +Nānākuṇapaparipūro vissavanto tato tato.
 +
 +<span anchor #v.454>454</span>. Migaṃ nilīnaṃ kūṭena baḷiseneva ambujaṃ, \\
 +Vānaraṃ viya lepena bādhayanti puthujjanaṃ.
 +
 +<span anchor #v.455>455</span>. Rūpā saddā rasā gandhā phoṭṭhabbā ca maneramā, \\
 +Pañcakāmaguṇā ete itthi rūpasmiṃ dissare.
 +
 +<span anchor #v.456>456</span>. Ye <span pts_page #pts.048>[PTS page 048]</span> etā upasevanti rattacittā puthujjanā, \\
 +Vaḍḍhenti kaṭasiṃ ghoraṃ anacinanti punabbhavaṃ.
 +
 +<span anchor #v.457>457</span>. Yo cetā1 parivajjeti sappasseva padā siro, \\
 +So'maṃ misattikaṃ loke sato samativattati.
 +
 +<span anchor #v.458>458</span>. Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato, \\
 +Nissaṭo sabbakāmehi patto me āsavakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā sabbakāmī thero gāthāyo abhāsitthā'ti.
 +
 +Sabbakāmittheragāthā.
 +
 +Tassuddānaṃ: \\
 +Uruvelakassapo ca thero tekicchakāri ca\\
 +Mahānāgo ca kullo ca māluṅkyo2 sappadāsako, \\
 +Katiyāno migajālo jento sumanasavhayo, \\
 +Nanahātamuni brahmadatto sirimando3 sabbakāmī ca4\\
 +Gāthāyo caturāsīti therā cettha catuddasā'ti.
 +
 +Chakkanipāto niṭṭhito.
 +
 +1 Yo vetā-pa, [PTS.] Yo cetaṃ-sīmu. 1, 2. \\
 +2 Māluto-sīmu. 1. \\
 +3 Sirimaṇḍo-sīmu. 1. \\
 +4 Sabbakāmīko-[PTS.]
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>  \\
 +7. Sattakanipāto. \\
 +7. 1. 1\\
 +<span anchor #v.459>459</span>. Alaṅkatā <span pts_page #pts.049>[PTS page 049]</span> suvasanā mālabhārī1 vibhūsitā, \\
 +Alattakakatāpādā pādukāruyha vesikā.
 +
 +<span anchor #v.460>460</span>. Pādukā oruhitvāna purato pañjalīkatā, \\
 +Sā maṃ saṇhena mudunā mihitapubbaṃ abhāsatha.
 +
 +<span anchor #v.461>461</span>. Yuvāsi tvaṃ pabbajito tiṭṭhāhi mama sāsane, \\
 +Bhuñja mānusake kāme ahaṃ vittaṃ dadāmi te.
 +
 +<span anchor #v.462>462</span>. Saccaṃ te paṭijānāmi aggiṃ vā te harāmahaṃ, \\
 +Yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā, \\
 +Ubho pi pabbajissama ubhayattha kaṭaggaho.
 +
 +<span anchor #v.463>463</span>. Taṃ ca disvāna yācantiṃ vesikaṃ pañjalīkataṃ, \\
 +Alaṅkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ.
 +
 +<span anchor #v.464>464</span>. Tato me manasīkārā yoniso udapajjatha, \\
 +Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 +
 +<span anchor #v.465>465</span>. Tato cittaṃ vimucci me passa dhammasudhammataṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā sundarasamuddo thero gāthāyo abhāsitthā'ti.
 +
 +Sundarasamuddattheragāthā.
 +
 +7. 1. 2\\
 +<span anchor #v.466>466</span>. Pare ambāṭakārāme vanasaṇḍamhi bhaddiyo, \\
 +Samūlaṃ taṇhamabbuyha tattha bhaddo jhayāyati. 2
 +
 +<span anchor #v.467>467</span>. Ramanteke mutiṅgehi3 vīṇāhi paṇavehi ca, \\
 +Ahaṃ ca rukkhamūlasmiṃ rato buddhassa sāsane.
 +
 +<span anchor #v.468>468</span>. Buddho ce4 me varaṃ dajjā so ca labbhetha me varo, \\
 +Gaṇhehaṃ sabbalokassa niccaṃ kāyagataṃ satiṃ.
 +
 +<span anchor #v.469>469</span>. Ye maṃ rūpena pāmiṃsu ye ca ghesena anvagū, \\
 +Chandarāgavasūpetā na maṃ jānanti te janā.
 +
 +1 Mālābhārī-sīmu. Māladhārī-machasaṃ, [PTS.] \\
 +2 Bhaddodhijhāyāyati-sīmu. 1. Bhaddodhijhāyāti-sīmu. 2. \\
 +3 Mudiṅgehi-sīmu. 1, 2. \\
 +4 Ca-sīmu. 1, 2, Pa, [PTS.]
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>  \\
 +<span anchor #v.470>470</span>. Ajjhattaṃ ca na jānāti bahiddhā ca na passati, \\
 +Samantāvaraṇo bālo sa ve ghesena vuyhati.
 +
 +<span anchor #v.471>471</span>. Ajjhattaṃ ca na jānāti bahiddhā ca vipassati, \\
 +Bahiddhā phaladassāvī so'pi ghosena vuyhati.
 +
 +<span anchor #v.472>472</span>. Ajjhattaṃ ca pajānāti bahiddhā ca vipassati, \\
 +Anāvaraṇadassāvī na so ghosena vuyhatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero gāthāyo abhāsitthā'ti.
 +
 +Lakuṇṭakabhaddiyattheragāthā.
 +
 +7. 1. 3\\
 +<span anchor #v.473>473</span>. Ekaputto <span pts_page #pts.050>[PTS page 050]</span> ahaṃ āsiṃ piyo mātu piyo pitu, \\
 +Bahūhi vatacariyāhi laddho āyācanāhi ca.
 +
 +<span anchor #v.474>474</span>. Te ca maṃ anukampāya atthakāmā hitesino, \\
 +Ubho pitā ca mātā ca buddhassa upanāmayuṃ,
 +
 +<span anchor #v.475>475</span>. Kicchā laddho ayaṃ putto sukhumālo sukhedhito, \\
 +Imaṃ dadāma te nātha jinassa paricārakaṃ. 1
 +
 +<span anchor #v.476>476</span>. Satthā ca maṃ paṭiggayha ānandaṃ etadabravi, \\
 +Pabbājehi imaṃ khippaṃ hessatyājāniyo ayaṃ.
 +
 +<span anchor #v.477>477</span>. Pabbājetvāna maṃ satthā vihāraṃ pāvisī jino, \\
 +Anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me.
 +
 +<span anchor #v.478>478</span>. Tato satthā niraṃkatvā paṭisannānavuṭṭhato, \\
 +Ehi bhaddā'ti maṃ āha sā me āsūpasampadā.
 +
 +<span anchor #v.479>479</span>. Jātiyā sattavassena laddhā me upasampadā, \\
 +Tisso vijjā anuppattā aho dhammasudhammatā'ti.
 +
 +Itthaṃ sudaṃ āyasmā bhaddo thero gāthāyo abhāsitthā'ti.
 +
 +Bhaddattheragāthā.
 +
 +1 Paricārikaṃ-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>  \\
 +7. 1. 4\\
 +<span anchor #v.480>480</span>. Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ, \\
 +Tattha naṃ upasaṅkamma vandisaṃ purisuttamaṃ.
 +
 +<span anchor #v.481>481</span>. Ekaṃ saṃ cīvaraṃ katvā saṃharitvāna pāṇayo, 1\\
 +Anucaṅkamissaṃ virajaṃ sabbasattānamuttamaṃ.
 +
 +<span anchor #v.482>482</span>. Tato pañhe apucchi maṃ pañhānaṃ kovido vidū, \\
 +Acchambhī ca abhīto ca vyākāsiṃ satthuno ahaṃ.
 +
 +<span anchor #v.483>483</span>. Vissajjitesu pañhesu anumodi tathāgato, \\
 +Bhikkhusaṅghaṃ viloketvā imamatthaṃ abhāsatha.
 +
 +<span anchor #v.484>484</span>. Lābhā aṅgānamagadhānaṃ yesāyaṃ paribhuñjati, \\
 +Cīvaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ, \\
 +Paccuṭṭhānaṃ ca sāmīciṃ tesaṃ lābhāti cābravi. 2
 +
 +<span anchor #v.485>485</span>. Ajjatagge maṃ sopāka assanāyupasaṅkama, 3\\
 +Esā ceva te sopāka bhavatu upasampadā.
 +
 +<span anchor #v.486>486</span>. Jātiyā sattavassohaṃ laddhāna upasampadaṃ, \\
 +Dhāremi antimaṃ dehaṃ aho dhammasudhammatā'ti.
 +
 +Itthaṃ sudaṃ āyasmā sopāko thero gāthāyo abhāsitthā'ti.
 +
 +Sopākattheragāthā.
 +
 +7. 1. 5\\
 +<span anchor #v.487>487</span>. Sare hatthehi bhañjitvā katvāna kuṭimacchisaṃ, \\
 +Tena me sarabhaṅgoti nāmaṃ sammutiyā ahu.
 +
 +<span anchor #v.488>488</span>. Na <span pts_page #pts.051>[PTS page 051]</span> mayhaṃ kappate ajja sare hatthehi bhañjituṃ, \\
 +Sikkhāpadā no paññattā gotamena yasassinā.
 +
 +<span anchor #v.489>489</span>. Sakalaṃ samattaṃ rogaṃ sarabhaṅgo nāddasaṃ4 pubbe, \\
 +So'yaṃ rogo diṭṭho vacanakarenātidevassa.
 +
 +<span anchor #v.490>490</span>. Yeneva maggena gato vipassī\\
 +Yeneva maggena sikhī ca nessabhū, \\
 +Kakusandhakoṇāgamanā ca kassapo\\
 +Tenañjasena agamāsi gotamo.
 +
 +1 Paṇiyo-[PTS.] \\
 +2 Cabravi-sīmu. 1, 2. \\
 +3 Dassanāyūpasaṅkama-sīmu. 1, 2. Dassanāyopasaṅkama-[PTS.] \\
 +4 Nāddassaṃ-sīmu. 1.
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>  \\
 +<span anchor #v.491>491</span>. Vītataṇhā anādānā satta buddhā khayogadhā, \\
 +Yehayaṃ1 denito dhammo dhammabhūtehi tādihi.
 +
 +<span anchor #v.492>492</span>. Cattāri ariyasaccāni anukampāya pāṇinaṃ, \\
 +Dukkhaṃ samudayo maggo nirodho dukkhasaṅkhayo.
 +
 +<span anchor #v.493>493</span>. Yasmiṃ nivattate dukkhaṃ saṃsārasmiṃ anantakaṃ, \\
 +Bhedā imassa kāyassa jīvitassa ca saṅkhayā, \\
 +Añño punabbhavo natthi suvimuttomhi sabbadhī'ti.
 +
 +Itthaṃ sudaṃ āyasmā sarabhaṅgo thero gāthāyo abhāsitthā'ti.
 +
 +Sarabhaṅgattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Sundarasamuddo thero thero lakuṇṭabhaddiyo, \\
 +Bhaddo thero ca sopāko sarabhaṅgo mahāisi, \\
 +Sattake pañcakā therā gāthāyo pañcatiṃsatī'ti.
 +
 +Sattakanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>  \\
 +8. Aṭṭhakanipāto. \\
 +8. 1. 1\\
 +<span anchor #v.494>494</span>. Kammaṃ <span pts_page #pts.052>[PTS page 052]</span> bahukaṃ na kāraye\\
 +Parivajjeyya janaṃ na uyyame, \\
 +So ussukko rasānugiddho\\
 +Atthaṃ riñcati yo sukhādhivāho.
 +
 +<span anchor #v.495>495</span>. Paṅko'ti hi naṃ avedayuṃ1\\
 +Yāyaṃ vandanapūjanā kulesu, \\
 +Sukhumaṃ sallaṃ durubbahaṃ\\
 +Sakkāro kāpurisena dujjaho.
 +
 +<span anchor #v.496>496</span>. Na parassupidhāya nammaṃ maccassa pāsakaṃ, \\
 +Mattanā taṃ na seneyya kammabandhūhi mātiyā.
 +
 +<span anchor #v.497>497</span>. Na pare vacanā coro na pare vacanā muni, \\
 +Attā ca naṃ2 yathā vetti3 devā'pi naṃ tathā viduṃ. 4
 +
 +<span anchor #v.498>498</span>. Pare ca na vijānanti mayamettha yamāmase, \\
 +Ye ca tattha vijānanti tato sammanti medhagā.
 +
 +<span anchor #v.499>499</span>. Jīvate vā'pi sappacco api vittaparikkhayo, 5\\
 +Paññāya ca alābhena vittavā'pi na jīvati.
 +
 +<span anchor #v.500>500</span>. Sabbaṃ suṇati sotena sabbaṃ passati cakkhunā, \\
 +Na ca diṭṭhaṃ sutaṃ dhīro sabbaṃ ujjhatumarahati.
 +
 +<span anchor #v.501>501</span>. Cakkhumāssa6 yathā andho sotavā badhiro yathā, \\
 +Paññavāssa yathā mūgo balavā dubbaloriva, \\
 +Atha tthe samuppanne sayetha matasāyika'nti.
 +
 +Itthaṃ sudaṃ āyasmā mahākaccāyano thero gāthāyo abhāsitthā'ti.
 +
 +Mahākaccāyanattheragāthā.
 +
 +1 Pavedayuṃ-sīmu. 1, 2. \\
 +2 Attānaṃca-pa, [PTS.] \\
 +3 Yathāveti-[PTS.] \\
 +4 Vidū-[PTS.] \\
 +5 Cittaparikkhayo-sīmu. 1. Cittaparikkhayā-sīmu. 2, [PTS.] \\
 +6 Cakkhumassa-sīmu. 1, 2, Pa, [PTS.]
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>  \\
 +8. 1. 2\\
 +<span anchor #v.502>502</span>. Akkodhanonupanāhī amāyo rittapesuno, \\
 +Save tādisako bhikkhu evaṃ pecca na socati.
 +
 +<span anchor #v.503>503</span>. Akkodhanonupanāhī amāyo rittapesuno, \\
 +Gaattadvāro sadā bhikkhu evaṃ pecca na socati.
 +
 +<span anchor #v.504>504</span>. Akkodhanonupanāhī amāyo rittapesuno, \\
 +Kalyāṇasīlo so1 bhikkhu evaṃ pecca na socati.
 +
 +<span anchor #v.505>505</span>. Akkodhanonupanāhī amāyo rittapesuno, \\
 +Kalyāṇamitto so1 bhikkhu evaṃ pecca na socati.
 +
 +<span anchor #v.506>506</span>. Akkodhanonupanāhī amāyo rittapesuno, \\
 +Kalyāṇapañño <span pts_page #pts.053>[PTS page 053]</span> so bhikkhu evaṃ pecca na socati.
 +
 +<span anchor #v.507>507</span>. Passa saddhā tathāgate acalā suppatiṭṭhitā\\
 +Sīlaṃ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
 +
 +<span anchor #v.508>508</span>. Saṅghe pasādo yassatthi uju bhūtaṃ ca dassanaṃ, \\
 +Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 +
 +<span anchor #v.509>509</span>. Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ dhammadassanaṃ, \\
 +Anuyuñjetha medhāvī saraṃ buddhānasāsana'nti.
 +
 +Itthaṃ sudaṃ āyasmā sirimitto thero gāthāyo abhāsitthā'ti.
 +
 +Sirimittattheragāthā.
 +
 +1 Yo-[PTS.]
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>  \\
 +8. 1. 3\\
 +<span anchor #v.510>510</span>. Yadā paṭhamamaddakkhiṃ satthāramakutobhayaṃ, \\
 +Tato me ahu saṃvego passitvā purisuttamaṃ.
 +
 +<span anchor #v.511>511</span>. Siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ, \\
 +Etādisaṃ so satthāraṃ ārādhetvā virādhaye.
 +
 +<span anchor #v.512>512</span>. Tadāhaṃ1 puttadāraṃ ca dhanadhaññaṃ va chaḍḍayiṃ, \\
 +Kesamassūni chedetvā2 pabbajiṃ anagāriyaṃ,
 +
 +<span anchor #v.513>513</span>. Sikkhāsājīvasampanno indriyesu susaṃvuto. \\
 +Namassamāno sambuddhaṃ vihāsiṃ aparājito.
 +
 +<span anchor #v.514>514</span>. Tato me paṇidhī āsi cetaso abhipatthito, \\
 +Na nisīde muhuttampi taṇhāsalle anūhate.
 +
 +<span anchor #v.515>515</span>. Tassa mevaṃ viharato passa viriyaparakkamaṃ, 3\\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.516>516</span>. Pubbenivāsaṃ jānāmi dibbacakkhuṃ4 visodhitaṃ, \\
 +Arahā dakkhiṇeyyomhi vippamutto nirūpadhi.
 +
 +<span anchor #v.517>517</span>. Tato ratyā vivasane suriyassuggamanaṃ pati, \\
 +Sabbaṃ taṇhaṃ nisonetvā pallaṅkena upāvisi'nti.
 +
 +Itthaṃ sudaṃ āyasmā mahāpanthako thero gāthāyo abhāsitthā'ti.
 +
 +Mahāpanthakattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Mahākaccāyano thero surimitto mahāpanthako, \\
 +Ete aṭṭhanipātamhi gāthāyo catuvīsatī'ti.
 +
 +Aṭṭhakanipāto niṭṭhito.
 +
 +1 Yadāhaṃ-machasaṃ. \\
 +2 Kesamassuṃ nichedetvā-sīmu. 1. \\
 +3 Vīriyaparakkamaṃ-machasaṃ. \\
 +4 Dibbacakkhu-machasaṃ.
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>  \\
 +9. Navakanipāto.
 +
 +<span pts_page #pts.054>[PTS page 054]</span>     9. 1. 1\\
 +<span anchor #v.518>518</span>. Yadā dukkhaṃ jarāmaraṇanti paṇḍito\\
 +Aviddasū vattha sitā puthujjanā, \\
 +Dukkhaṃ pariññāya satova jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.519>519</span>. Yadā dukkhakha ssāvahaniṃ vīsattikaṃ\\
 +Papañcasaṅghāṭa dukhādhivāhiniṃ, 1\\
 +Taṇhaṃ pahatvāna2 satova jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.520>520</span>. Yadā sivaṃ dve caturaṅgagāminaṃ\\
 +Magguttamaṃ sabbakilesasodhanaṃ, \\
 +Paññāya passitva satova jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.521>521</span>. Yadā asokaṃ virajaṃ asaṅkhataṃ\\
 +Santaṃ padaṃ sabbakilesasodhanaṃ, \\
 +Bhāveti saññojanabandhanacchidaṃ\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.522>522</span>. Yadā nabhe gajjati meghadundubhi\\
 +Dhārākulā vihagapathe3 samantato, \\
 +Bhikkhū ca pabbhāragato'va jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.523>523</span>. Yadā nadīnaṃ kusumākulānaṃ\\
 +Vicittavāneyyavaṭaṃsakānaṃ, \\
 +Tīre nisinno samaṇo'va jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.524>524</span>. Yadā nisīthe rahikamhi kānane\\
 +Deve gaḷantamhi nadanti dāṭhino, \\
 +Bhikkhū ca pabbhāragato'va jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +1 Dukkhādhivāhiniṃ-pa. Dukkhādhivāhaniṃ-[PTS.] \\
 +2 Pahantvāna-sīmu. 1, 2. \\
 +3 Vihaṅgapathe-syā, [PTS.]
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>  \\
 +<span anchor #v.525>525</span>. Yadā vitakke uparundhiyattano\\
 +Nagantare nagavivaraṃ samassito, \\
 +Vītaddaro vigatakhilo'va1 jhāyati\\
 +Tato ratiṃ paramataraṃ na vindati.
 +
 +<span anchor #v.526>526</span>. Yadā <span pts_page #pts.055>[PTS page 055]</span> sukhī valakhilasokanāsano\\
 +Niraggaḷo nibbanathe visallo, \\
 +Sabbāsave byantikato'va jhāyati\\
 +Tato ratiṃ paramataraṃ na vindatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā bhūto thero gāthāyo abhāsitthā'ti.
 +
 +Bhūtattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Bhūto tathaddaso thero eko khaggavisāṇavā, \\
 +Navakamhi nipātamhi gāthāyo'pi imā navā'ti.
 +
 +Navakanipāto niṭṭhito.
 +
 +1 Vigatakhīlova-sīmu. 2, Vītakhīlova-sīmu. 1.
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>  \\
 +10. Dasakanipāto.
 +
 +<span pts_page #pts.056>[PTS page 056]</span>     10. 1. 1\\
 +<span anchor #v.527>527</span>. Aṅgārino dāni dumā bhadante\\
 +Phalesino chadanaṃ vippahāya, \\
 +Te accimanto'va pabhāsayanti\\
 +Samayo mahāvīra bhagīrathānaṃ. 1
 +
 +<span anchor #v.528>528</span>. Dumāni phullāni manoramāni\\
 +Samantato sabbadisā pavanti, 2\\
 +Pattaṃ pahāya phalamāsasānā\\
 +Kālo ito pakkamanāya vīra.
 +
 +<span anchor #v.529>529</span>. Nevātisītaṃ na panātiuṇhaṃ\\
 +Sukhā utu addhaniyā bhadante, \\
 +Passantu taṃ sākiyā koḷiyā ca\\
 +Pacchāmukhaṃ rohiṇiṃ tārayantaṃ. 3
 +
 +<span anchor #v.530>530</span>. Āsāya kasate4 khettaṃ bījaṃ āsāya vappati, 5\\
 +Asāya vāṇijā yanti samuddaṃ dhanahārakā, \\
 +Yāya āsāya tiṭṭhāmi sā me āsā samijjhatu.
 +
 +<span anchor #v.531>531</span>. Punappunaṃ ceva vapanti bījaṃ\\
 +Punappunaṃ vassati devarājā, \\
 +Punappunaṃ khettaṃ kasanti kassakā\\
 +Punappunaṃ dhaññamupeti raṭṭhaṃ.
 +
 +<span anchor #v.532>532</span>. Punappunaṃ yācanakā caranti\\
 +Punappunaṃ dānapati dadanti, \\
 +Punappunaṃ dānapatī daditvā\\
 +Punappunaṃ saggamupentiṭhānaṃ.
 +
 +<span anchor #v.533>533</span>. Vīro <span pts_page #pts.057>[PTS page 057]</span> have sattayugaṃ puneti\\
 +Yasumiṃ kule jāyati bhūripañño, \\
 +Maññāmahaṃ sakkati devādavo\\
 +Tayā hi5 jāto6 muni saccanāmo.
 +
 +<span anchor #v.534>534</span>. Suddhedano nāma pitā mahosino\\
 +Buddhassa mātā pana māyanāmā, \\
 +Yābodhisattaṃ parihariya kucchinā\\
 +Kāyassa bhedā tidivamhi modati.
 +
 +<span anchor #v.535>535</span>. Sā gotamī kālakatā ito cutā\\
 +Dibbehi kāmehi samaṅgibhūtā, \\
 +Sāmodati kāmaguṇehi pañcahi\\
 +Parivāritā devagakhehi tehi.
 +
 +<span anchor #v.536>536</span>. Buddhassa puttomhi asayhasāhino\\
 +Aṅgīrasassappaṭimassa tādino, \\
 +Pitupitā mayhaṃ tuvaṃsi sakka\\
 +Dhammena me gotama ayyakosī'ti.
 +
 +Itthaṃ sudaṃ āyasmā kāphadāyī thero gāthāyo abhāsitthā'ti.
 +
 +Kāphadāyīttheragāthā.
 +
 +1 Bhāgīrasānaṃ-sīmu. 1, 2, Pa. Bhagīrasānaṃ-pu, [PTS.] \\
 +2 Sababadisā savanti-sīmu. 1. Sababadisaṃ savanti-sīmu. 2. \\
 +3 Rohiniyaṃ tarantaṃ-[PTS.] \\
 +4 Kassate-[PTS.] \\
 +5 Vuppati-[PTS. 6] Tayābhijāto-sīmu. 1, 2, Pa.
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>  \\
 +10. 1. 2\\
 +<span anchor #v.537>537</span>. Purato pacchato vā pi aparo ce na vijjati, \\
 +Atīva phāsu bhavati rakassa vasato vane.
 +
 +<span anchor #v.538>538</span>. Handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ, \\
 +Phāsu1 ekaviharissa pahitattassa bhikkhuno.
 +
 +<span anchor #v.539>539</span>. Yogī pītikaraṃ rammaṃ mattakuñjarasevitaṃ, \\
 +Eko atthavasī khippaṃ pavisissāmi kānanaṃ.
 +
 +<span anchor #v.540>540</span>. Supupphite sītavane sītale girikandare, \\
 +Gattāni parisiñcitvā caṅkamissāmi ekako.
 +
 +<span anchor #v.541>541</span>. Ekākiyo adutiyo ramaṇīye mahāvane, \\
 +Kadāhaṃ viharissāmi katakicco anāsavo.
 +
 +<span anchor #v.542>542</span>. Evaṃ me kattukāmassa adhippāyo samijjhatu, \\
 +Sādhayissāmahaṃ2 yeva nāñño aññassa kārako.
 +
 +<span anchor #v.543>543</span>. Esabandhāmi sannāhaṃ pavisissāmi kānanaṃ, \\
 +Na tato nikkhamissāmi appatto āsavakkhayaṃ.
 +
 +<span anchor #v.544>544</span>. Mālute upavāyante sīte surabhigandhike, 3\\
 +Avijjaṃ dāḷayissāmi nisinno nagamuddhani.
 +
 +<span anchor #v.545>545</span>. Vane kusumasañjanne pabbhāre nūna sītale, \\
 +Vimuttisukhena sukhito ramissāmi giribbaje.
 +
 +<span anchor #v.546>546</span>. Sohaṃ <span pts_page #pts.058>[PTS page 058]</span> paripuṇṇasaṃkappo cando paṇṇaraso yathā, \\
 +Sabbāsava parikkhīṇo natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā ekavihāriyo thero gāthāyo abhāsitthā'ti.
 +
 +Ekavihāriyattheragāthā.
 +
 +10. 1. 3\\
 +<span anchor #v.547>547</span>. Anāgataṃ yo paṭigacca passati\\
 +Hitaṃ ca atthaṃ ahitaṃ ca taṃ dvayaṃ, \\
 +Viddesino tassa hitesino vā\\
 +Randhaṃ na passanti samekkhamānā.
 +
 +<span anchor #v.548>548</span>. Ānāpānasatī yassa paripuṇṇā subhāvitā, \\
 +Anupubbaṃ paricitā yathā buddhena desitā, \\
 +Somaṃ lokaṃ pabhāseti abbhā muttova candimā.
 +
 +<span anchor #v.549>549</span>. Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ, \\
 +Nibbiddhaṃ paggahītaṃ ca sabbā obhāsate disā.
 +
 +1 Phāsuṃ-pa, [PTS.] \\
 +2 Sādhayissāmyahaṃ-sīmu. 1, 2. \\
 +3 Surabhigandhake-[PTS.]
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>  \\
 +<span anchor #v.550>550</span>. Jīvite vā pī sappañño api vittaparikkhayo, 1\\
 +Paññāya ca alābhena vittavā pi na jīvati.
 +
 +<span anchor #v.551>551</span>. Paññā sutavinicchinī paññākittisilokavaḍḍhanī, \\
 +Paññā sahito naro idha api dukkhesu sukhāni vindati.
 +
 +<span anchor #v.552>552</span>. Nāyaṃ ajjatano dhammo na cchero na pi abbhuto, \\
 +Yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ.
 +
 +<span anchor #v.553>553</span>. Anantaraṃ hi jātassa jīvitā2 maraṇaṃ dhuvaṃ, \\
 +Jātā jātā marantīdha evaṃ dhammā hi pāṇino.
 +
 +<span anchor #v.554>554</span>. Na hetadatthaya matassa hoti\\
 +Yaṃ jīvitatthaṃ paraporisānaṃ, \\
 +Matamhi ruṇṇaṃ na yaso na lokyaṃ\\
 +Na vaṇṇitaṃ samaṇabrāhmaṇehi.
 +
 +<span anchor #v.555>555</span>. Cakkhuṃ sarīraṃ upahanti ruṇṇaṃ3\\
 +Nihīyati vaṇṇabalaṃ matī ca, \\
 +Ānandino tassa disā bhavanti\\
 +Hitesino nāssa sukhī bhavanti.
 +
 +<span anchor #v.556>556</span>. Tasmā hi iccheyya kule vasante4\\
 +Medhāvino ceva bahussute ca, \\
 +Yesaṃ <span pts_page #pts.059>[PTS page 059]</span> hi paññāvibhafavana kiccaṃ\\
 +Taranti nāvāya nadiṃ va puṇṇa'nti.
 +
 +Itthaṃ sudaṃ āyasmā mahākappiko thero gāthāyo abhāsitthā'ti.
 +
 +Mahākappinattheragāthā.
 +
 +10. 1. 4\\
 +<span anchor #v.557>557</span>. Dandhā mayhaṃ gati āsi paribhūto pure ahaṃ, \\
 +Bhātā ca maṃ paṇāmesi gaccha dāni tuvaṃ gharaṃ.
 +
 +<span anchor #v.558>558</span>. Sohaṃ paṇāmito bhātā5 saṅghārāmassa koṭṭhake, \\
 +Dummano tattha aṭṭhāsiṃ sāsanasmiṃ apekhavā. 6
 +
 +<span anchor #v.559>559</span>. Bhagavā tattha āgañchi sīsaṃ mayhaṃ parāmasi, \\
 +Bāhāya maṃ gahetvāna saṅghārāmaṃ pavesayī.
 +
 +<span anchor #v.560>560</span>. Anukampāya me satthā pādāsi pādapuñjaniṃ\\
 +Etaṃ suddhaṃ adhiṭṭhehi ekamantaṃ svadhiṭṭhitaṃ.
 +
 +<span anchor #v.561>561</span>. Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato, \\
 +Samādhiṃ paṭipādesiṃ uttamatthassa pattiyā.
 +
 +<span anchor #v.562>562</span>. Pubbenivāsaṃ jānāmi dibbacakkhu7 visodhitaṃ, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +1 Vittaparikkhayā-sīmu. 1, 2. \\
 +2 Jīvitaṃ-sīmu. 1, 2. \\
 +3 Teta-machasaṃ. \\
 +4 Vasanto-sīmu. 1, 2. \\
 +5 Santo-sīmu. 1, 2, [PTS.] \\
 +6 Apekkhavā-sīmu. 1, 2, [PTS.] \\
 +7 Dibbacakkhuṃ-[PTS.]
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>  \\
 +<span anchor #v.563>563</span>. Sahassakkhattumattānaṃ nimminitvāna panthako, \\
 +Nisīdambavane ramme yāva kālappavedanā. 1
 +
 +<span anchor #v.564>564</span>. Tato me satthā pāhesi dūtaṃ kālappavedakaṃ, \\
 +Paveditamhi kālamhi vehāsādupasaṅkamiṃ. 2
 +
 +<span anchor #v.565>565</span>. Vanditvā satthuno pāde ekamantaṃ nisīdahaṃ, \\
 +Nisinnaṃ maṃ viditvāna atha satthā paṭiggahī.
 +
 +<span anchor #v.566>566</span>. Āyāgo sabbalokassa āhutīnaṃ paṭiggaho, \\
 +Puññakkhettaṃ manussānaṃ paṭigaṇhittha dakkhiṇa'nti.
 +
 +Itthaṃ sudaṃ āyasmā cūḷapanthako thero gāthāyo abhāsitthā'ti.
 +
 +Cūḷapanthakattheragāthā. \\
 +10. 1. 5\\
 +<span anchor #v.567>567</span>. Nānākuṇapasampuṇṇo mahāukkārasambhavo, \\
 +Candanikaṃ va paripakkaṃ mahāgaṇḍo mahāvaṇo.
 +
 +<span anchor #v.568>568</span>. Pubbaruhirasampuṇṇo gūthakūpena gāḷahito, 3\\
 +Āpo paggharaṇo4 kāyo sadā sandati pūtikaṃ.
 +
 +<span anchor #v.569>569</span>. Saṭṭhikaṇḍarasambandho <span pts_page #pts.060>[PTS page 060]</span> maṃsalepanalepito, \\
 +Cammakañcukasannaddho pūtikāyo niratthako.
 +
 +<span anchor #v.570>570</span>. Aṭṭhasaṅghāṭaghaṭito nahāru5 suttanibandhano, \\
 +Nekesaṃ saṅgatibhāvā kappeti iriyāpathaṃ.
 +
 +<span anchor #v.571>571</span>. Dhuvappayāto maraṇassa6 maccurājassa santike, \\
 +Idheva chaḍḍayitvāna yena kāmaṅgamo naro.
 +
 +<span anchor #v.572>572</span>. Avijjā7 nivuto kāyo catuganthena gatthito, \\
 +Oghasaṃsīdano kāyo anusayajālamotthato.
 +
 +<span anchor #v.573>573</span>. Pañcanīvaraṇe yutto vitakkena samappito, \\
 +Taṇhāmūlenānugato mohacchadanachādito.
 +
 +<span anchor #v.574>574</span>. Evāyaṃ vattate kāyo kammayantena yantito, \\
 +Sampatti ca vipattyantā ninābhāvo vipajjati.
 +
 +<span anchor #v.575>575</span>. Yemaṃ kāyaṃ mamāyanti andhabālā puthujjanā, \\
 +Vaḍḍhenti kaṭasiṃ gheraṃ ādiyanti punabbhavaṃ.
 +
 +<span anchor #v.576>576</span>. Ye'maṃ kāyaṃ vivajjenti gūthalittaṃ'va pannagaṃ, \\
 +Bhavamūlaṃ vamitvāna parinibbantyanāsavā. 8
 +
 +Itthaṃ sudaṃ āyasmā kappo thero gāthāyo abhāsitthā'ti.
 +
 +Kappattheragāthā.
 +
 +1 Kālappavedanaṃ-[PTS.] \\
 +2 Vehāsānupasaṅkamiṃ-[PTS.] \\
 +3 Gathakūpenigāḷhiko-syā, [PTS. ']Guthakūpenibāhito' tipipāḷi-syā, [PTS.] \\
 +4 Paggharaṇī-[PTS.] \\
 +5 Nhāru-[PTS.] \\
 +6 Maraṇāya-sīmu. 1, 2. \\
 +7 Avijjāya-machasaṃ, pa, [PTS.] \\
 +8 Parinibbissantyanāsavā-[PTS.] Parinibbāyissantyanāsavā-pa.
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>  \\
 +10. 1. 6\\
 +<span anchor #v.577>577</span>. Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ, \\
 +Seve senāsanaṃ bhakkhu paṭisallānakāraṇā.
 +
 +<span anchor #v.578>578</span>. Saṅkārapuñjā āhatvā susānā rathiyāhi ca, \\
 +Tato saṅghāṭikaṃ katvā lūkhaṃ dhāreyya cīvaraṃ.
 +
 +<span anchor #v.579>579</span>. Nīcaṃ manaṃ karitvāna sapadānaṃ kulākulaṃ, \\
 +Piṇḍikāya care bhikkhu guttadvāro susaṃvuto.
 +
 +<span anchor #v.580>580</span>. Lūkhena'pi ca santusse nāññaṃ patthe rasaṃ bahuṃ, \\
 +Rasesu anugiddhassa jhāne naramatī mano.
 +
 +<span anchor #v.582>582</span>. Yathā jaḷo'va mūgo'va attānaṃ dassaye tathā, \\
 +Nātivelaṃ pabhāseyya saṅghavajjhamhi paṇḍito.
 +
 +<span anchor #v.583>583</span>. Na so upavade kañci upaghātaṃ vivajjaye, \\
 +Saṃvuto pātimokkhasmiṃ mattaññū cassa bhojane.
 +
 +<span anchor #v.584>584</span>. Paggahītanimittassa1 cittassuppādakovido, \\
 +Samathaṃ anuyuñjeyya kālana ca vipassanaṃ.
 +
 +<span anchor #v.585>585</span>. Viriyasātaccasampanno <span pts_page #pts.061>[PTS page 061]</span> yuttayogo sadā siyā, \\
 +Na ca appatvā dukkhantaṃ2 vissāsaṃ eyya paṇḍito.
 +
 +<span anchor #v.586>586</span>. Evaṃ viharamānassa suddhikāmassa bhikkhuno, \\
 +Khīyanti āsavā sabbe kibbutiñcādhigacchatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero gāthāyo abhāsitthā'ti. \\
 +Upasenattheragāthā.
 +
 +10. 1. 7\\
 +<span anchor #v.587>587</span>. Vijāneyya sakaṃ atthaṃ avalokeyyātha pāvacanaṃ, \\
 +Yañcettha assa patirūpaṃ sāmaññaṃ ajjhapagatassa.
 +
 +<span anchor #v.588>588</span>. Mittaṃ idha ca3 kalyāṇaṃ sikkhā vipulaṃ samādānaṃ, \\
 +Sussūsā ca garūnaṃ etaṃ samaṇassa patirūpaṃ,
 +
 +<span anchor #v.589>589</span>. Buddhesu ca sagāravatā dhamme apaciti yathābhūtaṃ, \\
 +Saṅghe ca cittīkāro etaṃ samaṇassa patirūpaṃ.
 +
 +1 Suggahīta nimittassa-sīmu. 1, 2, [PTS. ']Paggahīta nimitto so' tipipāṭho. \\
 +2 Dukkhassantaṃ-[PTS.] \\
 +3 Idha-pa, [PTS.]
 +
 +<span bjt_page #bjt.162>[BJT page 162]</span>  \\
 +<span anchor #v.590>590</span>. Ācāragocare yutto ājīvo sodhito agārayho, \\
 +Cttassa ca saṇṭhapanaṃ etaṃ samaṇassa patirūpaṃ.
 +
 +<span anchor #v.591>591</span>. Cārittaṃ atha mārittaṃ iriyāpathiyaṃ pasādaniyaṃ, \\
 +Adhicitte ca āyogo etaṃ samaṇassa patirūpaṃ.
 +
 +<span anchor #v.592>592</span>. Āraññakāni senāsanāni pantāni appasaddāni, \\
 +Bhajitabbāni muninā etaṃ samaṇassa patirūpaṃ.
 +
 +<span anchor #v.593>593</span>. Sīlaṃ ca bāhusaccañca dhammānaṃ pavicayo yathābhūtaṃ, \\
 +Saccānaṃ abhisamayo etaṃ samaṇassa patirūpaṃ.
 +
 +<span anchor #v.594>594</span>. Bhāvaye ca1 aniccanti anattasaññaṃ asubhasaññaṃ ca, \\
 +Lokamhi ca anabhiratiṃ etaṃ samaṇassa patirūpaṃ.
 +
 +<span anchor #v.595>595</span>. Bhaveyya ca bojjhaṅge iddhipādāni indriyāni balāni, \\
 +Aṭṭhaṅgamaggamariyaṃ etaṃ samaṇassa patirūpaṃ.
 +
 +<span anchor #v.596>596</span>. Taṇhaṃ pajaheyya muni samūlake āsave padāleyya, \\
 +Vihareyya vippamutto2 etaṃ samaṇassa patirūpa'nti.
 +
 +Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā'ti.
 +
 +Aparagotamattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Kāḷudāyī ca so thero ekavihārī ca kappino\\
 +Cūḷapanthako kappo ca upaseno ca gotamo, \\
 +Sattime dasake therā gāthāyo cettha sattatī'ti.
 +
 +Dasakanipāto niṭṭhito.
 +
 +1 Bhāvaye-sīmu. 1, 2, Pa, [PTS.] \\
 +2 Vimutto-[PTS.]
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>  \\
 +11. Ekādasanipāto.
 +
 +<span pts_page #pts.062>[PTS page 062]</span>     11. 1. 1\\
 +<span anchor #v.597>597</span>. Kiṃ tavattho vane tāta ujjuhāno va pāvuse, \\
 +Verambā ramaṇīyā te paviveko hi jhāyinaṃ.
 +
 +<span anchor #v.598>598</span>. Yathā abbhāni verambo vāto nudati pāvuse, \\
 +Saññā me abhikīranti vivekapaṭisaññutā.
 +
 +<span anchor #v.599>599</span>. Apaṇḍaro aṇḍasambhavo sīvathikāya niketavāriko, \\
 +Uppādayātava me satiṃ sandehasmiṃ1 virāganissitaṃ.
 +
 +<span anchor #v.600>600</span>. Yaṃ ca aññe na rakkhanti yo ca aññe na rakkhati, \\
 +Sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā.
 +
 +<span anchor #v.601>601</span>. Acchodikā puthusilā gonaṅgulamigāyutā, \\
 +Ambusevālasañchannā te selā ramayanti maṃ.
 +
 +<span anchor #v.602>602</span>. Vasitaṃ me araññesu kandarāsu guhāsu ca, \\
 +Senāsanesu pantesu vāḷamiganisevite.
 +
 +<span anchor #v.603>603</span>. Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino. \\
 +Naṅkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ.
 +
 +<span anchor #v.604>604</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samūhatā.
 +
 +<span anchor #v.605>605</span>. Yassa catthāya pabbajito agārasmānagāriyaṃ, \\
 +So me attho anuppatto sabbasaññojanakkhayo.
 +
 +<span anchor #v.606>606</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, \\
 +Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.
 +
 +<span anchor #v.607>607</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīnitaṃ, \\
 +Kālaṃ ca paṭikaṅkhāmi sampajāno patissato'ti.
 +
 +Itthaṃ sudaṃ āyasmā saṅkicco thero gāthāyo abhāsitthā'ti.
 +
 +Saṅkiccattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Saṅkiccathero eko'va katakicco anāsavo, \\
 +Ekādasanipātamhi gāthā ekādaseva cā'ti.
 +
 +Ekādasanipāto niṭṭhito.
 +
 +1 Sandehasa-[PTS.]
 +
 +<span bjt_page #bjt.166>[BJT page 166]</span>  \\
 +12. Dvādasanipāto.
 +
 +<span pts_page #pts.063>[PTS page 063]</span>     12. 1. 1\\
 +<span anchor #v.608>608</span>. Sīlamevidha sikkhetha asmiṃ loke susikkhitaṃ, \\
 +Sīlaṃ hi sabbasampattiṃ upanāmeti sevitaṃ.
 +
 +<span anchor #v.609>609</span>. Sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe, \\
 +Pasaṃsaṃ vittilābhaṃ ca pecca sagge ca modanaṃ.
 +
 +<span anchor #v.610>610</span>. Sīlavā hi bahū mitte saññamenādhigacchati, \\
 +Dussīlo pana mittehi dhaṃ sate pāpamācaraṃ.
 +
 +<span anchor #v.611>611</span>. Avaṇṇaṃ ca akittiṃ ca dusīlo labhate naro, \\
 +Vaṇṇaṃ kittiṃ pasaṃsaṃ ca sadā labhati sīlavā.
 +
 +<span anchor #v.612>612</span>. Ādi sīlaṃ patiṭṭhā ca kalyāṇā naṃ ca mātukaṃ, \\
 +Pamukhaṃ sabbadhammānaṃ tasmā sīlaṃ visodhaye.
 +
 +<span anchor #v.613>613</span>. Velā ca saṃvaro1 sīlaṃ cittassa abhihāsanaṃ, \\
 +Titthaṃ ca sabbabuddhānaṃ tasmā sīlaṃ visodhaye.
 +
 +<span anchor #v.614>614</span>. Sīlaṃ balaṃ appaṭimaṃ sīlaṃ āvudhamuttamaṃ, \\
 +Sīlamābharaṇaṃ seṭṭhaṃ sīlaṃ kavacamabbhutaṃ.
 +
 +<span anchor #v.615>615</span>. Sīlaṃ setu mahesakkho sīlaṃ gandho2 anuttaro, \\
 +Sīlaṃ vilepanaṃ seṭṭhaṃ yena vāti disodisaṃ.
 +
 +<span anchor #v.616>616</span>. Sīlaṃ sambalamenaggaṃ sīlaṃ pātheyyamuttamaṃ, \\
 +Sīlaṃ seṭṭho ativāho yena yāti disodisaṃ.
 +
 +<span anchor #v.617>617</span>. Idheva nindaṃ labhati peccāpāye ca dummano, \\
 +Sabbattha dummano bālo sīlesu asamāhito.
 +
 +<span anchor #v.618>618</span>. Idheva kittiṃ labhati pecca sagge ca summano, \\
 +Sabbattha sumano dhīro sīlesu susamāhito.
 +
 +<span anchor #v.619>619</span>. Sīlameva idha aggaṃ paññavā pana uttamo, \\
 +Manussesu ca devesu sīlapaññāṇato jaya'nti.
 +
 +Itthaṃ sudaṃ āyasmā sīlavo thero gāthāyo abhāsitthā'ti.
 +
 +Sīlavattheragāthā.
 +
 +1 Saṃvaraṃ-[PTS.] \\
 +2 Sīlagandho-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>  \\
 +12. 1. 2\\
 +<span anchor #v.620>620</span>. Nīce kulamhi jāto'haṃ daḷiddo appabhojano, \\
 +Hīnakammaṃ mamaṃ āsi ahosi pupphachaḍḍako.
 +
 +<span anchor #v.621>621</span>. Jigucchito panussānaṃ paribhūto ca vamhito, \\
 +Nīcaṃ manaṃ karitvāna vandisaṃ1 bahukaṃ janaṃ.
 +
 +<span anchor #v.622>622</span>. Athaddasāsiṃ <span pts_page #pts.064>[PTS page 064]</span> sambuddhaṃ bhikkhusaṅghapurakkhataṃ, \\
 +Pavisantaṃ mahāvīraṃ magadhānaṃ puruttamaṃ.
 +
 +<span anchor #v.623>623</span>. Nikkhipitvāna vyābhaṅgiṃ vandituṃ upasaṅkamiṃ, \\
 +Mameva anukampāya aṭṭhāsi purisuttamo.
 +
 +<span anchor #v.624>624</span>. Manditvā satthuno pāde ekamantaṃ ṭhito tadā, \\
 +Pabbajjaṃ ahamāyāciṃ sabbasattānamuttamaṃ.
 +
 +<span anchor #v.625>625</span>. Tato kāruṇiko satthā sabbalokānukampako, \\
 +Ehi bhikkhūti maṃ āha sā me āsūpasampadā.
 +
 +<span anchor #v.626>626</span>. So'haṃ eko araññasmiṃ viharanto atandito, \\
 +Akāsiṃ satthu vacanaṃ yathā maṃ ovadī jino.
 +
 +<span anchor #v.627>627</span>. Rattiyā paṭhamaṃ yāmaṃ pubbajātimanussariṃ, \\
 +Rattiyā majjhamaṃ yāmaṃ dibbacakkhuṃ visodhayiṃ, 2\\
 +Rattiyā pacchime yāme tamekhandhaṃ padālayiṃ.
 +
 +<span anchor #v.628>628</span>. Tato ratyā vivasane3 suriyassuggamanaṃ pati, \\
 +Indo brahmā ca āgantvā maṃ namassiṃsu pañjilī.
 +
 +<span anchor #v.629>629</span>. Namo te purisājañña namo te purisuttama, \\
 +Yassa te āsavā khīṇā dakkhiṇeyyosi mārisa.
 +
 +<span anchor #v.630>630</span>. Tato disvāna maṃ satthā devasaṅghapurakkhataṃ, \\
 +Sitaṃ pātukaritvāna imamatthaṃ abhāsatha.
 +
 +<span anchor #v.631>631</span>. Tapena brahmacariyena saññamena damena ca, \\
 +Etena brāhmaṇo hoti etaṃ brāhmaṇamuttama, nti.
 +
 +Itthaṃ sudaṃ āyasmā sunīto thero gāthāyo abhāsitthā'ti.
 +
 +Dunītattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Sīlavā ca sunīto ca therā dve te mahiddhikā\\
 +Dvādasamhi nipātamhi gāthāyo catuvīsasatī'ti.
 +
 +Dvādasanipāto niṭṭhito.
 +
 +1 Vandissaṃ-sīmu. 1, 2, Pa. \\
 +2 Visodhitaṃ-[PTS.] \\
 +3 Vivasāne-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>  \\
 +13. Terasanipatā.
 +
 +<span pts_page #pts.065>[PTS page 065]</span>     13. 1. 1\\
 +<span anchor #v.632>632</span>. Yāhu raṭṭhe samaiukkaṭṭho rañño aṅgassa paddhagū, \\
 +Svājja dhamme su ukkaṭṭho soṇo dukkhassa pāragū.
 +
 +<span anchor #v.633>633</span>. Pañca chinde pañca jahe pañca cuttari bhāvaye, \\
 +Pañca saṅgātigo bhikkhu oghatiṇṇo'ti vuccati.
 +
 +<span anchor #v.634>634</span>. Unnaḷassa pamattassa bāhirāsassa bhikkhuno, \\
 +Sīlaṃ samādhi paññā ca pāripūriṃ na gacchati.
 +
 +<span anchor #v.635>635</span>. Yaṃ hi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati, \\
 +Unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā.
 +
 +<span anchor #v.636>636</span>. Yesaṃ ca susamāraddhā niccaṃ kāyagatā sati, \\
 +Akiccaṃ te na sevanti kicce sātaccakārino, \\
 +Satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.
 +
 +<span anchor #v.637>637</span>. Ujumaggamhi akkhāte gacchatha mā nivattatha, \\
 +Attanā codayattānaṃ nibbānamabhihāraye.
 +
 +<span anchor #v.638>638</span>. Accāraddhamhi viriyamhi satthā loke anuttaro, \\
 +Vīṇopamaṃ kiritvā me dhammaṃ desesi cakkhumā.
 +
 +<span anchor #v.639>639</span>. Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato, \\
 +Samathaṃ paṭipādesiṃ uttamatthassa pattiyā, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.640>640</span>. Nekkhamme adhimuttassa pavivekaṃ ca cetaso, \\
 +Abyāpajjhādhimuttassa upādānakkhayassa ca.
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>  \\
 +<span anchor #v.641>641</span>. Taṇhakkhayādhimuttassa asammohaṃ ca cetaso, \\
 +Disvā āyatanuppādaṃ sammā cittaṃ vimuccati.
 +
 +<span anchor #v.642>642</span>. Tassa <span pts_page #pts.066>[PTS page 066]</span> sammā vimuttassa santacittassa bhikkhuno, \\
 +Katassa paticayo natthi karaṇīyaṃ na vijjati.
 +
 +<span anchor #v.643>643</span>. Selo yathā ekaghano vātena na samīrati, \\
 +Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.
 +
 +<span anchor #v.644>644</span>. Iṭṭhā dhammā aniṭṭhā ca nappamedhenti tādino, \\
 +Ṭhitaṃ cittaṃ visaññuttaṃ vayañcassātupassatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā soṇo koḷivīso thero gāthāyo abhāsitthā'ti.
 +
 +Soṇattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Soṇo koḷiviso thero ekoyeva mahiddhiko, \\
 +Terasamhi nipātamhi gāthāyo cettha terasā'ti.
 +
 +Terasanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>  \\
 +14. Cuddasanipāto.
 +
 +<span pts_page #pts.067>[PTS page 067]</span>     14. 1. 1\\
 +<span anchor #v.645>645</span>. Yadā ahaṃ pabbajito agārasmānagāriyaṃ, \\
 +Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitaṃ.
 +
 +<span anchor #v.646>646</span>. Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino, \\
 +Saṅkappaṃ nābhijānāmi imasmiṃ dīghamantare.
 +
 +<span anchor #v.647>647</span>. Mettaṃ ca abhijānāmi appamāṇaṃ subhāvitaṃ, \\
 +Anupubbaṃ paricitaṃ yathā buddhena desitaṃ.
 +
 +<span anchor #v.648>648</span>. Asaṃhīraṃ asaṃkuppaṃ cittaṃ āmodayāmahaṃ, \\
 +Brahmavihāraṃ bhavemi ānāpurisasevitaṃ.
 +
 +<span anchor #v.650>650</span>. Avitakkaṃ samāpanno sammāsambuddhasāvako, \\
 +Ariyena tuṇhībhāvena upeto hoti tāvade.
 +
 +<span anchor #v.651>651</span>. Yathā'pi pabbato selo acalo suppatiṭṭhito, \\
 +Evaṃ mohakkhayā bhakkhu pabbato'va na vedhati.
 +
 +<span anchor #v.652>652</span>. Anaṅgaṇassa posassa niccaṃ sucigavesino, \\
 +Vālaggamattaṃ pāpassa abbhamattaṃ2 va khāyati.
 +
 +<span anchor #v.653>653</span>. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ, \\
 +Evaṃ gepetha attānaṃ khaṇo vo3 mā upaccagā.
 +
 +<span anchor #v.654>654</span>. Nābhinandāmi maraṇaṃ nibhinandāmi jīvitaṃ, \\
 +Kālaṃ ca paṭikaṅkhāmi sampajānā patissato.
 +
 +<span anchor #v.655>655</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, \\
 +Kālaṃ ca paṭikaṅkhāmi sampajāno patissato.
 +
 +<span anchor #v.656>656</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samūhatā.
 +
 +<span anchor #v.657>657</span>. Yassa catthāya pabbajito agārasmānagāriyaṃ, \\
 +So me attho anuppatto sabbasañño janakkhayo.
 +
 +1 Abyāpajjarato-sīmu. 1, 2. \\
 +2 Abbhāmattaṃ-[PTS,] pa. \\
 +3 Ve-[PTS.]
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>  \\
 +<span anchor #v.658>658</span>. Sampādethappamādena esā me anusāsanī, \\
 +Handāhaṃ parinibbassaṃ vippamuttomhi sabbadhī'ti.
 +
 +Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthāyo abhāsitthā'ti.
 +
 +Khadiravaniyarevatattheragāthā.
 +
 +14. 1. 2\\
 +<span anchor #v.659>659</span>. Yathā'pi bhaddo ājañño dhure yutto dhurāsaho, 1\\
 +Mathito atibhārena saṃyugaṃ nātivattati.
 +
 +<span anchor #v.660>660</span>. Evaṃ paññāya ye tittā samuddo vārinā yathā, \\
 +Na pare atimaññanti ariyadhammo'va pāṇinaṃ.
 +
 +<span anchor #v.661>661</span>. Kāle <span pts_page #pts.068>[PTS page 068]</span> kālavasaṃ pattā bhavābhavavasaṃ gatā, \\
 +Narā dukkhaṃ nigacchanti tedha socanti mānavā.
 +
 +<span anchor #v.662>662</span>. Unnatā sukhadhammena dukkhadhammena conatā, 2\\
 +Dvayena bālāhaññanti yathābhūtaṃ adassino.
 +
 +<span anchor #v.663>663</span>. Ye ca dukkhe sukhasmiṃ ca majjhasibbanimaccagū3\\
 +Ṭhitā te indakhīlo'va na te unnataonatā.
 +
 +<span anchor #v.664>664</span>. Naheva lābhe nālābhe ayase4 na ca kittiyā, \\
 +Na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca.
 +
 +<span anchor #v.665>665</span>. Sabbattha te na lippanti udabindūva pokkhare, \\
 +Sabbattha sukhitā dhīrā sabbattha aparājitā.
 +
 +<span anchor #v.666>666</span>. Dhammena ca alābho yo yo ca lābho adhammiko, \\
 +Alābho dhammiko seyye yaṃ ve lābho adhammiko.
 +
 +<span anchor #v.667>667</span>. Yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo, \\
 +Ayaso'va seyyo viññūnaṃ na yaso appabuddhinaṃ.
 +
 +<span anchor #v.668>668</span>. Dummedhehi pasaṃsā ca miññūhi garahā ca yā, \\
 +Garahā'va seyyo viññūhi yaṃ ce bālapasaṃsanā.
 +
 +1 Dhurassaho-sīmu. 1, 2. \\
 +2 Vonatā-[PTS.] \\
 +3 Sibbinimajjhagu-[PTS.] \\
 +4 Nayase-machasaṃ, [PTS.]
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>  \\
 +<span anchor #v.669>669</span>. Sukhaṃ ca kāmamayikaṃ dukkhaṃ ca pavivekiyaṃ, \\
 +Paviveka1 dukkhaṃ seyyo yaṃ ce kāmamayaṃ sukhaṃ.
 +
 +<span anchor #v.670>670</span>. Jīvitaṃ ca adhammena dhammena maraṇaṃ ca yaṃ, \\
 +Maraṇaṃ dhammikaṃ seyyo yaṃ ce jīve adhammikaṃ.
 +
 +<span anchor #v.671>671</span>. Kāmakopappahīnā ye santacittā bhavābhave, \\
 +Caranti loke asitā natthi tesaṃ piyāppiyaṃ.
 +
 +<span anchor #v.672>672</span>. Bhāvayitvāna bojjhaṅge indriyāni balāni ca, \\
 +Pappuyya paramaṃ santiṃ parinibbantyanāsavā'ti. 2
 +
 +Itthaṃ sudaṃ āyasmā godatto thero gāthāyo abhāsitthā'ti.
 +
 +Godattattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Revato ceva gedatto therā dve te mahiddhikā, \\
 +Cuddasamhi nipātamhi gāthāyo aṭṭhavīsatī'ti.
 +
 +Cuddasanipāto niṭṭhito.
 +
 +1 Pavivekiyaṃ-syā, [PTS,] \\
 +2 Parinibbantianāsavā'ti-[PTS.]
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>  \\
 +16. Soḷasanipato. \\
 +16. 1. 1\\
 +<span anchor #v.673>673</span>. Esa <span pts_page #pts.069>[PTS page 069]</span> bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ, \\
 +Virāgo desito dhammo anupādāya sabbaso.
 +
 +<span anchor #v.674>674</span>. Bahūni loke citrāni asamiṃ paṭhavimaṇḍale, 1\\
 +Mathenti maññe saṅkappaṃ subhaṃ rāgūpasaṃhitaṃ.
 +
 +<span anchor #v.675>675</span>. Rajamuhataṃ2 ca vātena yathā meghopasammaye, 3\\
 +Evaṃ sammanti saṅkappā yadā paññāya passati,
 +
 +<span anchor #v.676>676</span>. Sabbe saṅkhārā aniccāti yadā paññāya passati, \\
 +Atha nibbindati dukkhe esa maggo visuddhiyā.
 +
 +<span anchor #v.677>677</span>. Sabbe saṅkhārā dukkhāti yadā paññāya passati, \\
 +Atha nibbindati dukkhe esa maggo visuddhiyā.
 +
 +<span anchor #v.678>678</span>. Sabbe dhammā anattā'ti yadā paññāya passati, \\
 +Atha nibbindati dukkhe esa maggo visuddhiyā.
 +
 +<span anchor #v.679>679</span>. Buddhānubuddho yo thero koṇḍañño tibbanikkamo, 4\\
 +Pahīnajātimaraṇo brahmacariyassa kevalī.
 +
 +<span anchor #v.680>680</span>. Oghapāso daḷhakhilo pabbato duppadāliyo, 5\\
 +Chetvā khilaṃ ca6 pāsaṃ ca selaṃ bhetvāna7 dubbhidaṃ, \\
 +Tiṇṇo pāraṅgato jhāyī mutto so mārabandhanā.
 +
 +<span anchor #v.681>681</span>. Uddhato capalo bhakkhu mitte āgamma pāpake, \\
 +Saṃsīdati mahoghasmiṃ ūmiyā paṭikujjito.
 +
 +<span anchor #v.682>682</span>. Anuddhato acapalo nipako saṃvutindriyo, \\
 +Kalyāṇamitto medhāvī dukkhassantakaro siyā.
 +
 +<span anchor #v.683>683</span>. Kālapabbaṅgasaṅkāso kiso dhamanisanthato, \\
 +Mattaññū annapānasmiṃ adīnamānaso naro.
 +
 +<span anchor #v.684>684</span>. Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane, \\
 +Nāgo saṅgāmasīse'va sato tatrādhivāsaye.
 +
 +<span anchor #v.685>685</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, \\
 +Kālaṃ ca patikaṅkhāmi nibbisaṃ bhatako yathā.
 +
 +1 Puthuvimaṇḍale-[PTS.] \\
 +2 Rajamupātaṃ-[PTS.] \\
 +3 Megho pasāmaye-[PTS.] \\
 +4 Tibbanikkhamo-[PTS.] \\
 +5 Duppadālayo-sīmu. 1, 2. \\
 +6 Khīlañca-[PTS.] \\
 +7 Chetvāna-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.182>[BJT page 182]</span>  \\
 +<span anchor #v.686>686</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, \\
 +Kālaṃ ca patikaṅkhāmi sampajāno patissato.
 +
 +<span anchor #v.687>687</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samūhatā.
 +
 +<span anchor #v.688>688</span>. Yassatthāya1 pabbajito agārasmānagāriyaṃ, \\
 +So me attho anuppatto kiṃ me saddhivihārinā'ti. 2
 +
 +Itthaṃ sudaṃ āyasmā aññākoṇḍañño thero gāthāyo abhāsitthā'ti.
 +
 +Aññākoṇḍaññattheragāthā.
 +
 +16. 1. 2\\
 +<span anchor #v.689>689</span>. Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ, \\
 +Iriyamānaṃ3 brahmapathe cittassūpasame rataṃ.
 +
 +<span anchor #v.690>690</span>. Yaṃ manussā namassanti sabbadhammāna pāraguṃ, \\
 +Devā'pi taṃ namassanti iti me arahato sutaṃ.
 +
 +<span anchor #v.691>691</span>. Sabbasaṃyejanātītaṃ <span pts_page #pts.070>[PTS page 070]</span> vanā nibbanamāgataṃ, 4\\
 +Kāmehi nekkhammarataṃ5 muttaṃ selā'va6 kañcanaṃ.
 +
 +<span anchor #v.692>692</span>. Sa ve accantaruci nāgo himavā maññe siluccaye, \\
 +Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.
 +
 +<span anchor #v.693>693</span>. Nāgaṃ vo kittayissāmi na hi āguṃ karoti so, \\
 +Soraccaṃ avihiṃsā ca pādā nāgassa te duve.
 +
 +<span anchor #v.694>694</span>. Sati ca sampajaññaṃ ca caraṇā nāgassa te pare, \\
 +Saddhā hattho mahānāgo upekkhāsetadantavā. \\
 +<span anchor #v.695>695</span>. Sati ca sampajaññaṃ caraṇā nāgassa te pare, \\
 +Dhammakucchisamāvāso viveko tassa vāladhi.
 +
 +<span anchor #v.696>696</span>. So jhāyī assāsarato ajjhattaṃ susamāhito, \\
 +Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.
 +
 +<span anchor #v.697>697</span>. Sayaṃ samāhito nāgo nisinno'pi samāhito, \\
 +Sabbattha saṃvuto nāgo esā nāgassa sampadā.
 +
 +<span anchor #v.698>698</span>. Bhuñjati anavajjāni sāvajjāni na bhuñjati, \\
 +Ghāsamacchādanaṃ laddhā sanni'dhiṃ parivajjayaṃ.
 +
 +1 Yassacatthāya-[PTS.] \\
 +2 Sandavihārenā'ti-[PTS.] \\
 +3 Irimānaṃ-pa, irīyamānaṃ-sīmu. 1, 2. \\
 +4 Nibbāṇamāgataṃ-sīmu. 1, 2. \\
 +5 Nikkhammarataṃ-[PTS.] \\
 +6 Muttaselāva-[PTS.]
 +
 +<span bjt_page #bjt.184>[BJT page 184]</span>  \\
 +<span anchor #v.699>699</span>. Saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ, \\
 +Yena yeneva gacchati anapekkhova gacchati.
 +
 +<span anchor #v.700>700</span>. Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati, \\
 +Nopalippati toyena sucigandhaṃ manoramaṃ.
 +
 +<span anchor #v.701>701</span>. Tatheva ca loke jāto buddho loke viharati, \\
 +Nopalippati lokena toyena padumaṃ yathā.
 +
 +<span anchor #v.702>702</span>. Mahāgini pajjalito anāhāropasammati, \\
 +Aṅgāresu ca santesu nibbuto'ti pavuccati.
 +
 +<span anchor #v.703>703</span>. Atthassāyaṃ viññāpanī upamā viññūhi desitā, \\
 +Viññissanti mahānāgā nāgaṃ nāgena desitaṃ.
 +
 +<span anchor #v.704>704</span>. Vītarāgo vītadoso vītamoho anāsavo, \\
 +Sarīraṃ vijahaṃ nāgo parinibbissantyanāsavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā udāyī thero gāthāyo abhāsitthā'ti.
 +
 +Udāyittheragāthā.
 +
 +Tassuddānaṃ: \\
 +Koṇḍañño ca udāyī ca therā dve te mahiddhikā, \\
 +Soḷasamhi nipātamhi gāthāyo dve ca tiṃsa cā'ti.
 +
 +Soḷasanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.186>[BJT page 186]</span>  \\
 +20. Vīsatinipāto.
 +
 +<span pts_page #pts.071>[PTS page 071]</span>     20. 1. 1\\
 +<span anchor #v.705>705</span>. Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure, \\
 +Avase taṃ bhayaṃ hoti vedhanti vilapanti ca.
 +
 +<span anchor #v.706>706</span>. Tassa te natthī bhītattaṃ bhiyyo vaṇṇo pasīdati, \\
 +Kasmā na paridevesi evarūpe mahabbhaye.
 +
 +<span anchor #v.707>707</span>. Natthi cetadikaṃ dukkhaṃ anapekkhassa gāmaṇi, \\
 +Atikkantā bhayā sabbe khīṇasaṃyojanassa ve.
 +
 +<span anchor #v.708>708</span>. Khīṇāya bhavanettiyā daṭṭhe dhamme yathātathe, \\
 +Na bhayaṃ maraṇe hoti bhāranikkhepane yathā.
 +
 +<span anchor #v.709>709</span>. Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito, \\
 +Maraṇe me bhayaṃ natthi rogānamiva saṅkhaye.
 +
 +<span anchor #v.710>710</span>. Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito, \\
 +Nirassādā bhavā diṭṭhā visaṃ pītvāva1 chaḍḍitaṃ.
 +
 +<span anchor #v.711>711</span>. Pāragū anupādāno katakicco anāsavo, \\
 +Tuṭṭho āyukkhayā hoti mutto āghātanā yathā.
 +
 +<span anchor #v.712>712</span>. Uttamaṃ dhammataṃ patto sabbaloke anatthiko, \\
 +Ādittāva gharā mutto maraṇasmiṃ na socati.
 +
 +<span anchor #v.713>713</span>. Yadatthi saṅgataṃ kiñci bhavo vā2 yattha labbhati, \\
 +Sabbaṃ anissaraṃ etaṃ iti vuttaṃ mahesinā.
 +
 +<span anchor #v.714>714</span>. Yo taṃ tathā pajānāti yathā buddhena desitaṃ, \\
 +Na gaṇhāti bhavaṃ kiñci sutattaṃva ayoguḷaṃ.
 +
 +<span anchor #v.715>715</span>. Na me hoti ahosinti bhavissanti na hoti me, \\
 +Saṅkhārā vigamissanti tattha kā paridevanā.
 +
 +<span anchor #v.716>716</span>. Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkharasantatiṃ, \\
 +Passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi.
 +
 +<span anchor #v.717>717</span>. Tiṇakaṭṭhasamaṃ lonaṃ yadā paññāya passati, \\
 +Mamattaṃ so asaṃvindaṃ 'natthi me'ti na socati.
 +
 +1 Pītvāna-[PTS.] \\
 +2 Ca-[PTS.]
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>  \\
 +<span anchor #v.718>718</span>. Ukkaṇṭhāmi <span pts_page #pts.072>[PTS page 072]</span> sarīrena bhavenamhi anatthiko, \\
 +So'yaṃ bhijjissati kāyo añño ca na bhavissati.
 +
 +<span anchor #v.719>719</span>. Yaṃ vo kiccaṃ sarīrena taṃ karotha yadicchatha, \\
 +Na me tappaccayā tattha doso pemaṃ ca hohiti.
 +
 +<span anchor #v.720>720</span>. Tassa taṃ vacanaṃ sutvā abbhutaṃ lomahaṃsanaṃ, \\
 +Satthāni nikkhipitvāna māṇavā etadabravuṃ.
 +
 +<span anchor #v.721>721</span>. Kiṃ bhaddante1 karitvāna ko vā ācariyo tava, \\
 +Kassa sāsanamāgamma labbhafata taṃ asokatā.
 +
 +<span anchor #v.722>722</span>. Sabbaññū sabbadassāvī jino ācariyo mama, \\
 +Mahākāruṇiko satthā sabbalokatikicchako.
 +
 +<span anchor #v.723>723</span>. Tenāyaṃ desito dhammo khayagāmī anuttaro, \\
 +Kassa sāsanamāgamma labbhato taṃ asokatā.
 +
 +<span anchor #v.724>724</span>. Sutvāna corā isino subhāsitaṃ, \\
 +Nikkhippa satthāni ca āvudhāni ca\\
 +Tamhā ca kammā viramiṃsu eke\\
 +Eke pabbajja marocayiṃsu.
 +
 +<span anchor #v.725>725</span>. Te pabbajitvā sugatassa sāsane\\
 +Bhavetva bojjhaṅgabalāni paṇḍitā\\
 +Udaggacittā sumanā katindriyā\\
 +Phusiṃsu nibbānapadaṃ asaṅkhata'nti.
 +
 +Itthaṃ sudaṃ āyasmā adhimutto thero gāthāyo abhāsitthā'ti.
 +
 +Adhimuttattheragāthā.
 +
 +20. 1. 2\\
 +<span anchor #v.726>726</span>. Samaṇassa ahu cintā pārāsariyassa2 bhikkhuno, \\
 +Ekakassa nisinnassa pavivittassa jhāyino.
 +
 +<span anchor #v.727>727</span>. Kimānupubbaṃ puriso kiṃ vataṃ3 kiṃ samācaraṃ, \\
 +Attano kiccakirissa na ca kiñci viheṭhaye.
 +
 +<span anchor #v.728>728</span>. Indriyāni manussānaṃ hitāya ahitāya ca, \\
 +Arakkhitāni ahitāya rakkhitāni hitāya ca.
 +
 +<span anchor #v.729>729</span>. Indriyānevaṃ sārakkhaṃ indriyāni ca gopayaṃ, \\
 +Attano kiccakārisusa na ca nakiñci viheṭhaye.
 +
 +<span anchor #v.730>730</span>. Cakkhundriyaṃ ce rūpesu gacchantaṃ anivārayaṃ, \\
 +Anādīnavadassāvī so dukkhā na hi muccati.
 +
 +1 Cibhavissanti-[PTS.] \\
 +2 Pārāpariyassa-sīmu. 1, 2. \\
 +3 Vattaṃ-syā.
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>  \\
 +<span anchor #v.731>731</span>. Sotindriyaṃ ce1 saddesu gacchantaṃ anivārayaṃ, \\
 +Anādīnavadassāvī so mukkhā na hi muccati.
 +
 +<span anchor #v.732>732</span>. Anissaraṇadassāvī <span pts_page #pts.073>[PTS page 073]</span> gandhe ce paṭisevati, \\
 +Na so muccati dukkhamhā gandhesu adhimucchito.
 +
 +<span anchor #v.733>733</span>. Ambilaṃ madhuraggaṃ ca tittakaggamanussaraṃ, \\
 +Rasataṇhāya gadhito hadayaṃ nāvabujjhati.
 +
 +<span anchor #v.734>734</span>. Subhānyappaṭikūlāni phoṭṭhabbāni anussaraṃ, \\
 +Ratto ragādhikaraṇaṃ vividhaṃ vindate dukhaṃ.
 +
 +<span anchor #v.735>735</span>. Manaṃ cetehi dhammehi yo na sakkoti rakkhituṃ, \\
 +Tato naṃ dukkhamanveti sabbehetehi pañcahi.
 +
 +<span anchor #v.736>736</span>. Pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca, \\
 +Naravīrakataṃ vagguṃ2 samuggamiva cittitaṃ.
 +
 +<span anchor #v.737>737</span>. Kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukhaṃ, 3\\
 +Khuraṃva madhunā littaṃ ullihaṃ4 nāvabujjhati.
 +
 +<span anchor #v.738>738</span>. Itthirūpe itthisare5 phoṭṭhabbe'pi itthiyā, \\
 +Itthigandhesu sāratto vividhaṃ vindate dukhaṃ.
 +
 +<span anchor #v.739>739</span>. Itthisotāni sabbāni sandanti pañca pañcasū, \\
 +Tesamāvaraṇaṃ kātuṃ so sakkoti viriyavā.
 +
 +<span anchor #v.740>740</span>. So atthavā so dhammaṭṭho so dukkho so vicakkhaṇo, \\
 +Kareyya ramamāno pi6 kiccaṃ dhammatthasaṃhitaṃ.
 +
 +<span anchor #v.741>741</span>. Atho sīdati saññuttaṃ majje kiccaṃ niratthakaṃ, \\
 +Na taṃ kiccanti maññitvā appamatto vicakkhaṇo.
 +
 +<span anchor #v.742>742</span>. Yaṃ ca atthena saññuntaṃ yā ca dhammagatā rati, \\
 +Taṃ samādāya vattetha sā hi  uttamā rati.
 +
 +<span anchor #v.743>743</span>. Uccāvacehupāyehi\\
 +Paresamabhijigīsati, \\
 +Hantvā vadhitvā atha socayitvā, \\
 +Ālopati sāhasā yo paresaṃ.
 +
 +<span anchor #v.744>744</span>. Tacchanto āṇiyā āṇiṃ nihanti balavā yathā, \\
 +Indriyānindreyeheva nihanti kusalo7 tathā.
 +
 +1 Ca-[PTS.] \\
 +2 Vaggu-sīmu. 1, 2. \\
 +3 Dukkhaṃ piyanibandhanaṃ-sīmu. 1, 2. \\
 +4 Ullittaṃ-[PTS.] \\
 +5 Itthirase-[PTS.] \\
 +6 Ramamāno hi-[PTS.] \\
 +7 Kusalā-[PTS.]
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>  \\
 +<span anchor #v.745>745</span>. Saddhaṃ viriyaṃ samādhiṃ ca satiṃ paññañca1 bhāvayaṃ, \\
 +Pañca pañcahi hantvāna anīgho yāti brāhmaṇo.
 +
 +<span anchor #v.746>746</span>. So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ, \\
 +Sabbena sabbaṃ buddhassa so naro sukhamedhatī'ti.
 +
 +Itthaṃ sudaṃ āyasmā parāsariyo thero gāthāyo abhāsitthā'ti.
 +
 +Pārāsariyattheragāthā.
 +
 +20. 1. 3\\
 +<span anchor #v.747>747</span>. Cirarattaṃ matātāpī dhammaṃ anuvicintayaṃ, \\
 +Samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe.
 +
 +<span anchor #v.748>748</span>. Ko <span pts_page #pts.074>[PTS page 074]</span> so pāraṅgato loke ko patto amatogadhaṃ, \\
 +Kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ.
 +
 +<span anchor #v.749>749</span>. Antovaṅkagato āsi2 macchova ghasamāmisaṃ, \\
 +Baddho3 mahindapāsena vepacittyasuro yathā.
 +
 +<span anchor #v.750>750</span>. Añchāmi4 naṃ na muñcāmi asmā sokapariddavā, \\
 +Ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati.
 +
 +<span anchor #v.751>751</span>. Samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ, \\
 +Kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ.
 +
 +<span anchor #v.752>752</span>. Vicikicchākaṅkhāgathitaṃ5 sārambhabalasaññutaṃ, \\
 +Kodhappattamanatthaddhaṃ abhijappappadāraṇaṃ. 6
 +
 +<span anchor #v.753>753</span>. Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ, \\
 +Passa orasikaṃ bāḷhaṃ7 bhetvā yadi tiṭṭhati.
 +
 +<span anchor #v.754>754</span>. Anudiṭṭhīnaṃ appahānaṃ saṅkappaparatejitaṃ, 8\\
 +Tena viddho pavedhāmi pattaṃ'va māluteritaṃ.
 +
 +<span anchor #v.755>755</span>. Ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ, 9\\
 +Chaphassāyatanī kāyo yattha sarati sabbadā.
 +
 +<span anchor #v.756>756</span>. Taṃ na passāmi tekicchaṃ yo metaṃ sallamuddhare, \\
 +Nānārajjena satthena nāññena vicikicchitaṃ.
 +
 +1 Satipaññaṃca-[PTS.] \\
 +2 Asiṃ-[PTS.] \\
 +3 Bandho-pa. \\
 +4 Añcāmi-[PTS.] \\
 +5 Vicikicchākaṅkhāganthitaṃ-pa. \\
 +6 Abhijappapadāraṇaṃ-[PTS.] \\
 +7 Bālaṃ-syā, [PTS.] \\
 +8 Saratejitaṃ-[PTS.] \\
 +9 Pāpakaṃ-syā.
 +
 +<span bjt_page #bjt.194>[BJT page 194]</span>  \\
 +<span anchor #v.757>757</span>. Ko me asattho avaṇo sallamabbhantarapassayaṃ, \\
 +Ahiṃsaṃ sabbagattānā sallaṃ me uddharissataṃ.
 +
 +<span anchor #v.758>758</span>. Dhammappati hi so seṭṭho visadosappavāhako, \\
 +Gambhīfara patitassa me thalaṃ pāṇiṃ ca1 dassaye.
 +
 +<span anchor #v.759>759</span>. Rahade'hamasmi ogāḷho ahāriyarajamattike, 2\\
 +Māyāusūyasārambha3 thīnamiddhamapatthaṭe.
 +
 +<span anchor #v.760>760</span>. Uddhaccameghathanitaṃ saññojanavalāhakaṃ, \\
 +Vāhā vahanti duddiṭṭhiṃ4 saṅkappā rāganissitā.
 +
 +<span anchor #v.761>761</span>. Savanti sabbadhi sotā latā ubbhijja tiṭṭhati, \\
 +Te sote ko nivāreyya taṃ lataṃ ko hi checcati.
 +
 +<span anchor #v.762>762</span>. Velaṃ <span pts_page #pts.075>[PTS page 075]</span> karotha bhaddante sotānaṃ sannivāraṇaṃ, \\
 +Mā te manomayo soto rukkhaṃ'va sahasā luve.
 +
 +<span anchor #v.763>763</span>. Evaṃ me bhayajātassa apārā pāramesato, \\
 +Tāṇo paññāvudho satthā isisaṅghanisevito.
 +
 +<span anchor #v.764>764</span>. Sopāṇaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷaṃ, 5\\
 +Pādāsi vuyhamānassa 'mā bhāyī'ti ca abravī. 6
 +
 +<span anchor #v.765>765</span>. Satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ, \\
 +Yaṃ taṃ pubbe amaññisisaṃ sakkāyābhirataṃ pajaṃ.
 +
 +<span anchor #v.766>766</span>. Yadā ca maggamaddakkhiṃ nāvāya abhirūhanaṃ, \\
 +Anadhiṭṭhaya attānaṃ titthamaddakkhimuttamaṃ.
 +
 +<span anchor #v.767>767</span>. Sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ, 7\\
 +Etesaṃ appavattāya desesi maggamuttamaṃ.
 +
 +<span anchor #v.768>768</span>. Dīgharattānusayitaṃ cirarattamadhiṭṭhitaṃ, 8\\
 +Buddho me pānudī ganthaṃ9 visadosappavāhano'ti.
 +
 +Itthaṃ sudaṃ āyasmā telakāni thero gāthāyo abhāsitthā'ti.
 +
 +Telakānittheragāthā.
 +
 +1 Pāṇiva-syā, [PTS.] \\
 +2 Ahāriyarajamantite-[PTS.] \\
 +3 Māyāusuyyasārambha-[PTS.] \\
 +4 Kuddiṭṭhiṃ-pa. \\
 +5 Daḷhaṃ-[PTS.] \\
 +6 Mabravi-[PTS.] \\
 +7 Bhavanettippabhāvitaṃ-sīmu. 1, 2. \\
 +8 Cirarattapatiṭṭhitaṃ-[PTS.] \\
 +9 Gandhaṃ-[PTS.]
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>  \\
 +20. 1. 4\\
 +<span anchor #v.769>769</span>. Passa cittakataṃ1 bimbaṃ arukāyaṃ samussitaṃ, \\
 +Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 +
 +<span anchor #v.770>770</span>. Passa cittaka1 rūpaṃ maṇinā ka1ṇḍalena ca, \\
 +Aṭṭhiṃ tacena2 onaddhaṃ saha vatthehi sobhati.
 +
 +<span anchor #v.771>771</span>. Alattakatā pādā mukhaṃ cuṇṇakamakkhitaṃ, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.772>772</span>. Aṭṭhapādakatā3 kesā nettā añjanamakkhitā, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.773>773</span>. Añjanīva navā cittā pūtikāyo alaṅkato, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.774>774</span>. Odahi migavo pāsaṃ nāsadā vāguraṃ4 migo, \\
 +Bhatvā nivāpaṃ gacchāma kandante migabandhake.
 +
 +<span anchor #v.775>775</span>. Chinno pāso5 migavassa nāsadā vāguraṃ4 migo, \\
 +Bhutvā nivāpaṃ gacchāma socante migaluddake.
 +
 +<span anchor #v.776>776</span>. Pasisāmi loke sadhane manusse\\
 +Laddhāna vittaṃ na dadanti mohā, \\
 +Luddhā6 <span pts_page #pts.076>[PTS page 076]</span> dhanaṃ sannicayaṃ karonti\\
 +Bhiyyo va kāme abhipatthayanti.
 +
 +<span anchor #v.777>777</span>. Rājā pasayha paṭhaviṃ visetvā\\
 +Sasāgarantaṃ mahimāvasanto, \\
 +Oraṃ samuddassa atittarūpo\\
 +Pāraṃ samuddassa'pi patthayetha.
 +
 +<span anchor #v.778>778</span>. Rājā ca aññe ca bahū manussā\\
 +Avītataṇhā maraṇaṃ upenti, \\
 +Ūnāva hutvāna jahanti dehaṃ\\
 +Kāmehi lokamhi na hatthi titti.
 +
 +<span anchor #v.779>779</span>. Kandanti naṃ ñāti pakiriya kese\\
 +Aho vatā no amarāti cāhu, \\
 +Vatthena naṃ pārutaṃ nīharitavā\\
 +Citaṃ samedhāya tato ḍahanti.
 +
 +<span anchor #v.780>780</span>. So ḍayhati sūlehi tujjamāno\\
 +Ekena vatthena pahāya bhoge, \\
 +Na mīyamānassa bhavanti tāṇā\\
 +Gñātī ca mittā athavā sahāyā.
 +
 +<span anchor #v.781>781</span>. Dāyādakā tassa dhanaṃ haranti\\
 +Satto pana gacchati yena kammaṃ, \\
 +Na mīyamānaṃ dhanamanveti kiñci\\
 +Puttā ca dārā ca dhanaṃ ca raṭṭhaṃ.
 +
 +1 Cittīkataṃ-sīmu. 1, 2, Pa. \\
 +2 Aṭṭhitacena-[PTS.] \\
 +3 Aṭṭhāpadakatā-syā, [PTS.] Aṭṭhapadakatā-pa. \\
 +4 Vākuraṃ-syā, [PTS.] \\
 +5 Chinnapāso-syā, [PTS.] \\
 +6 Laddhā-syā.
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>  \\
 +<span anchor #v.782>782</span>. Na dīghamāyu labhate dhanena\\
 +Na cā'pi vittena jaraṃ vihanti, \\
 +Appaṃ hi taṃ1 jīvitamāhu dhīrā\\
 +Asassataṃ vippariṇāmadhammaṃ.
 +
 +<span anchor #v.783>783</span>. Aḍḍhā daḷiddā ca phusanti phassaṃ\\
 +Bālo ca dhīro ca tatheva phuṭṭho, \\
 +Bālo hi bālyā vadhito'va seti\\
 +Dīro ca no vedhati phassaphuṭṭho.
 +
 +<span anchor #v.784>784</span>. Tasmā hi paññā'va dhanena seyyā2\\
 +Yāya vosānamidādhigacchati, \\
 +Abyositattā3 hi bhavābhavesu, \\
 +Pāpāni kammāni karoti4 mohā.
 +
 +<span anchor #v.785>785</span>. Upeti <span pts_page #pts.077>[PTS page 077]</span> gabbhañca parañca lokaṃ\\
 +Saṃsāramāpajja paramparāya, \\
 +Tassappañco abhisaddahanto\\
 +Upeti gabbhañca parañca lokaṃ.
 +
 +<span anchor #v.786>786</span>. Coro yathā sandhimukhe gahīto\\
 +Sakammunā haññati pāpadhammo, \\
 +Evaṃ pajā pacca5 paramhi loke\\
 +Sakammukā haññati pāpadhammā. 6
 +
 +<span anchor #v.787>787</span>. Kāmā hi citrā madhurā manoramā\\
 +Virūparūpena mathenti cittaṃ, \\
 +Ādīnavaṃ kāmaguṇesu disvā\\
 +Tasmā ahaṃ pabbajitomhi rāja.
 +
 +<span anchor #v.788>788</span>. Dumapphalānīva patanti mānavā\\
 +Daharā ca vuddhā ca sarīrabhedā, \\
 +Etampi disvā pabbajitomhi rāja\\
 +Apaṇṇakaṃ sāmaññameva seyyo,
 +
 +<span anchor #v.789>789</span>. Saddhāyāhaṃ pabbajito upeto jinasāsane, \\
 +Avañjhā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ.
 +
 +<span anchor #v.790>790</span>. Kāme ādittato disvā jātarūpāni satthato, \\
 +Gabbhavokkantito dukkhaṃ nirayesu mahabbhayaṃ.
 +
 +<span anchor #v.791>791</span>. Etamādīnavaṃ ñatvā saṃvegaṃ alabhiṃ tadā, \\
 +So'haṃ viddho tadā santo sampatto āsavakkhayaṃ.
 +
 +<span anchor #v.792>792</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samūhatā.
 +
 +<span anchor #v.793>793</span>. Yassatthāya pabbajito agārasmānagāriyaṃ, \\
 +So me atthe anuppatto sabbasaṃyojanakkhayo'ti.
 +
 +Itthaṃ sudaṃ āyasmā raṭṭhapālo thero gāthāyo abhāsitthā'ti.
 +
 +Raṭṭhapālattheragāthā.
 +
 +1 Appañhi naṃ-syā, [PTS.] \\
 +2 Seyyo-[PTS.] \\
 +3 Abyesitatthā-syā, [PTS.] \\
 +4 Karonti-[PTS.] \\
 +5 Pecca-sīmu. 1, 2, [PTS.] \\
 +6 Pāpadhammo-[PTS.]
 +
 +<span bjt_page #bjt.200>[BJT page 200]</span>  \\
 +<span anchor #v.794>794</span>. Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ1 manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 +
 +<span anchor #v.795>795</span>. Tassa vaḍḍhanti vedanā anekā rūpasambhavā, \\
 +Abhijjhā ca vihesā ca cittamassūpahaññati, \\
 +Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 +
 +<span anchor #v.796>796</span>. Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 +
 +<span anchor #v.797>797</span>. Tassa vaḍḍhanti vedanā anekā saddasambhavā, \\
 +Abhijjhā ca vihesā ca cittamassūpahaññati, \\
 +Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 +
 +<span anchor #v.798>798</span>. Gandhaṃ ghatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 +
 +<span anchor #v.799>799</span>. Tassa vaḍḍhanti vedanā anekā gandhasambhavā, \\
 +Abhijjhā ca vihesā ca cittamassūpahaññati, \\
 +Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 +
 +<span anchor #v.800>800</span>. Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 +
 +<span anchor #v.801>801</span>. Tassa vaḍḍhanti vedanā anekā rasasambhavā, \\
 +Abhijjhā ca vihesā ca cittamassūpahaññati, \\
 +Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 +
 +<span anchor #v.802>802</span>. Phassaṃ <span pts_page #pts.078>[PTS page 078]</span> phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 +
 +<span anchor #v.803>803</span>. Tassa vaḍḍhanti vedanā anekā phassasambhavā, \\
 +Abhijjhā ca vihesā ca cittamassūpahaññati, \\
 +Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 +
 +<span anchor #v.804>804</span>. Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto, \\
 +Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 +
 +<span anchor #v.805>805</span>. Tassa vaḍḍhanti vedanā anekā dhammasambhavā, \\
 +Abhijjhā ca vihesā ca cittamassūpahaññati, \\
 +Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 +
 +<span anchor #v.806>806</span>. Naso rajjati rūpesu rūpaṃ disvā patissato, \\
 +Virattacitto vedeti taṃ ca nājjhossa4 tiṭṭhati.
 +
 +<span anchor #v.807>807</span>. Yathāssa passato rūpaṃ sevato cā'pi vedanaṃ, \\
 +Khīyati nopacīyati evaṃ so caratī sato, \\
 +Evaṃ apacinato dukkhaṃ santike nibbānaṃ3 vuccati.
 +
 +1 Piyanimittaṃ-[PTS,] syā. \\
 +2 Ajjhosa-syā, [PTS.] \\
 +3 Nibbāna-pa, [PTS.] \\
 +4 Nājjhosa-syā, [PTS.]
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>  \\
 +<span anchor #v.808>808</span>. Naso rajjati saddesu saddaṃ sutvā patissato, \\
 +Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 +
 +<span anchor #v.809>809</span>. Yathāssa suṇato saddaṃ sevato cā'pi vedanaṃ, \\
 +Khīyati nopacīyati evaṃ so caratī sato, \\
 +Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 +
 +<span anchor #v.810>810</span>. Naso rajjati gandhesu gandhaṃ ghatvā patissato, \\
 +Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 +
 +<span anchor #v.811>811</span>. Yathāssa ghāyato gandhaṃ sevato cā'pi vedanaṃ, \\
 +Khīyati nopacīyati evaṃ so caratī sato, \\
 +Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 +
 +<span anchor #v.812>812</span>. Naso rajjati rasesu rasaṃ bhotvā3 patissato, \\
 +Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 +
 +<span anchor #v.813>813</span>. Yathāssa sāyato rasaṃ sevato cā'pi vedanaṃ, \\
 +Khīyati nopacīyati evaṃ so caratī sato, \\
 +Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 +
 +<span anchor #v.814>814</span>. Naso rajjati phassesu phassaṃ phussa patissato, \\
 +Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 +
 +<span anchor #v.815>815</span>. Yathāssa phusato phassaṃ sevato cā'pi vedanaṃ, \\
 +Khīyati nopacīyati evaṃ so caratī sati, \\
 +Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 +
 +<span anchor #v.816>816</span>. Naso rajjati dhammesu dhammaṃ ñatvā patissato, \\
 +Virattacitto vedeti taṃ ca nājjhossa tiṭṭhati.
 +
 +<span anchor #v.817>817</span>. Yathāssa vijānato dhammaṃ sevato cā'pi vedanaṃ, \\
 +Khīyati nopacīyati evaṃ so caratī sato, \\
 +Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 +
 +Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā'ti.
 +
 +Māluṅkyaputtattheragāthā.
 +
 +1 Nājjhosa-syā, [PTS.] \\
 +2 Nibbāna-pa, [PTS.] \\
 +3 Bhutvā-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>  \\
 +20. 1. 6\\
 +<span anchor #v.818>818</span>. Paripuṇṇakāyo suruci sujāto cārudassano, \\
 +Suvaṇṇavaṇaṇosi bhagavā susukkadāṭho1 viriyavā.
 +
 +<span anchor #v.819>819</span>. Narassa hi sujātassaye bhavanti viyañjanā, \\
 +Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.
 +
 +<span anchor #v.820>820</span>. Pasannanetto sumukho brahmā uju patāpavā, \\
 +Majjhe samaṇasaṅghassa ādicco'va virocasi.
 +
 +<span anchor #v.821>821</span>. Kalyāṇadassano bhikkhu kañcanasannibhattaco, \\
 +Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.
 +
 +<span anchor #v.822>822</span>. Rājā arahasi bhavituṃ cakkavattī rathesabho, \\
 +Cāturanto vijitāvī jambusaṇḍassa2 issaro.
 +
 +<span anchor #v.823>823</span>. Khattiyā bhogā rājāno3 anuyantā bhavanti te, \\
 +Rājādhirājā4 manujindo rajjaṃ kārehi gotama.
 +
 +<span anchor #v.824>824</span>. Rājāhamasuhi <span pts_page #pts.079>[PTS page 079]</span> sela (selati bhagavā) dhammarājā anuttaro, \\
 +Dhammena vakkaṃ vattemu cakkaṃ appativattiyaṃ.
 +
 +<span anchor #v.825>825</span>. Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā sanuttaro, \\
 +Dhammena cakkaṃ vattemi iti bhāsasi5 gotama.
 +
 +<span anchor #v.826>826</span>. Ko nu senāpati bhoto sāvako satthu anvayo, 6\\
 +Ko te maṃ anuvatteti dhammacakkaṃ pavattitaṃ.
 +
 +<span anchor #v.827>827</span>. Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkaṃ anuttaraṃ, \\
 +Sāriputto anuvatteti anujāto tathāgataṃ.
 +
 +<span anchor #v.828>828</span>. Abhiññeyyaṃ abhiññātaṃ bhāvetabbaṃ ca bhāvitaṃ, \\
 +Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.
 +
 +<span anchor #v.829>829</span>. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa, \\
 +Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.
 +
 +<span anchor #v.830>830</span>. Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso, \\
 +So'haṃ brāhmaṇa sambuddho7 sallakatto anuttaro.
 +
 +<span anchor #v.831>831</span>. Brahmabhūto atitulo mārasenappamaddano, \\
 +Sabbāmitte vase katvā8 modāmi akutobhayo.
 +
 +1 Susukkadāṭhosi-machasaṃ, [PTS.] \\
 +2 Jambumaṇḍassa-sīmu. 1, 2. \\
 +3 Bhojarājāno-[PTS.] \\
 +4 Rājāhirājā-[PTS.] \\
 +5 Bhāsatha-sīmu. 1, 2. \\
 +6 Satathuranavayo-[PTS.] \\
 +7 Buddho'smi-[PTS.] \\
 +8 Vasīkatvā-[PTS.] \\
 +<span bjt_page #bjt.206>[BJT page 206]</span>  \\
 +<span anchor #v.832>832</span>. Idaṃ bhonto nisāmetha yathā bhāsati cakkhumā, \\
 +Sallakatto1 mahāvīro nīho'va nadatī vane.
 +
 +<span anchor #v.833>833</span>. Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ, \\
 +Ko disvā nappasīdeyya api kaṇhābhijātiko.
 +
 +<span anchor #v.834>834</span>. Yo maṃ icchati anvetu yo vā nicchati gacchatu, \\
 +Idhāhaṃ pabbajissāmi varapaññassa santike.
 +
 +<span anchor #v.835>835</span>. Etaṃ ce ruccati bhoto sammāsambuddhasāsanaṃ, \\
 +Mayampi pabbajissāma varapaññassa santike.
 +
 +<span anchor #v.836>836</span>. Brāhmaṇā tisatā ime yācanti pañjalīkatā, \\
 +Brahmacariyaṃ carissāma bhagavā tava santike.
 +
 +<span anchor #v.837>837</span>. Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ, \\
 +Yattha amoghā pabbajjā appamattassa sikkhato.
 +
 +<span anchor #v.839>839</span>. Tuvaṃ <span pts_page #pts.080>[PTS page 080]</span> buddho tuvaṃ satthā tuvaṃ mārābhibhū muni, \\
 +Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.
 +
 +<span anchor #v.840>840</span>. Upadhī te samatikkantā āsavā te padālitā, \\
 +Sīho'va anupādāno pahīnabhayabheravo.
 +
 +<span anchor #v.841>841</span>. Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā, \\
 +Pāde vīra pasārehi nāgā vandantu satthuno'ti.
 +
 +Itthaṃ sudaṃ āyasmā selo thero gāthāyo abhāsitthā'ti.
 +
 +Selattheragāthā.
 +
 +1 Sallakanto-sīmu. 1, 2. \\
 +2 Aṭṭhamī-pa, [PTS.]
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>  \\
 +20. 1. 7\\
 +<span anchor #v.842>842</span>. Yātaṃ me hatthigīvāya sukhumā vatthā padhāritā, \\
 +Sālīnaṃ odano bhutto sucimaṃsūpasecano.
 +
 +<span anchor #v.843>843</span>. Sojja bhaddo sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.844>844</span>. Paṃsukūlī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.845>845</span>. Piṇḍapātī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.846>846</span>. Tecivarī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.847>847</span>. Sapadānacārī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.848>848</span>. Ekāsanī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.849>849</span>. Pattapiṇḍī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.850>850</span>. Khalupacchābhattī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.851>851</span>. Āraññiko sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.852>852</span>. Rukkhamūliko sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.853>853</span>. Abbhokāsī sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.854>854</span>. Sosāniko sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.855>855</span>. Yathāsanthatiko sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.856>856</span>. Nesajjiko sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.857>857</span>. Appiccho sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.858>858</span>. Santuṭṭho sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +1 Uñjāpattagate-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>  \\
 +<span anchor #v.859>859</span>. Pavivitto sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.860>860</span>. Asaṃsaṭṭho sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.861>861</span>. Āraddhaviriyo sātatiko uñchāpattāgate1 rato, \\
 +Jhāyati anupādāno putto godhāya bhaddiyo.
 +
 +<span anchor #v.862>862</span>. Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ, \\
 +Aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ.
 +
 +<span anchor #v.863>863</span>. Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake, \\
 +Rakkhito khaggahatthehi uttasaṃ vihariṃ pure.
 +
 +<span anchor #v.864>864</span>. Sojja bhaddo anutrāsī pahīnabhayabheravo, \\
 +Jhāyati vanamogayha putto godhāya bhaddiyo.
 +
 +<span anchor #v.865>865</span>. Sīlakkhandhe patiṭṭhāya satiṃ paññaṃ ca bhāvayaṃ, \\
 +Pāpuṇiṃ anupubbena sabbasaṃyojanakkhaya'nti.
 +
 +Itthaṃ sudaṃ āyasmā bhaddiyo thero gāthāyo abhāsitthā'ti.
 +
 +Bhaddiyattheragāthā.
 +
 +20. 1. 8\\
 +<span anchor #v.866>866</span>. Gacchaṃ vadesi samaṇaṭṭhitomhi\\
 +Mamaṃ ca brūsi ṭhitamaṭṭhito'ti, \\
 +Pucchāmi <span pts_page #pts.081>[PTS page 081]</span> taṃ samaṇa etamatthaṃ\\
 +Kathaṃ2 ṭhito tvaṃ ahamaṭṭhitomhi.
 +
 +<span anchor #v.867>867</span>. Ṭhito ahaṃ aṅgulimāla sabbadā\\
 +Sabbesu bhūtesu nidhāya daṇḍaṃ, \\
 +Tuvañca pāṇesu asaññatosi\\
 +Tasmā ṭhitohaṃ tuvamaṭṭhitosi.
 +
 +<span anchor #v.868>868</span>. Cirassaṃ vata me mahito mahesi\\
 +Mahāvanaṃ samaṇo paccupādi, \\
 +So'haṃ cajissāmi sahassapāpaṃ\\
 +Sutvāna gāthaṃ tava dhammayuttaṃ.
 +
 +<span anchor #v.869>869</span>. Icceva coro asimāvudhaṃ ca\\
 +Sobbhe papāte narake anvakāsi, \\
 +Avandi coro sugatassa pāde\\
 +Tattheva pabbajjamayāci buddhaṃ.
 +
 +<span anchor #v.870>870</span>. Buddho ca kho kāruṇiko mahesi\\
 +Yo satthā lokassa sadevakassa, \\
 +Tamehi bhikkhū'ti tadā avoca\\
 +Eso'va tassa ahu bhikkhubhāvo.
 +
 +<span anchor #v.871>871</span>. Yo ca pubbe pamajjitvā pacchā so nappamajjati, \\
 +So'maṃ lokaṃ pabhāseti abbhā mutto'va candimā.
 +
 +1 Uñjāpattagate-sīmu. 1, 2. \\
 +2 Kasmā-[PTS.]
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>  \\
 +<span anchor #v.872>872</span>. Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, 1\\
 +So'maṃ lokaṃ pabhāseti abbhā mutto'va candimā.
 +
 +<span anchor #v.873>873</span>. Yo have daharo bhikkhu yuñjati buddhasāsane, \\
 +So'maṃ lokaṃ pabhaseti abbhā mutto'va candimā.
 +
 +<span anchor #v.874>874</span>. Disā'pi2 me dhammakathaṃ suṇantu\\
 +Disā'pi me yuñjantu buddhasāsane, \\
 +Disā'pi2 me te manuje3 bhajantu\\
 +Ye dhammamevādāpenti4 santo.
 +
 +<span anchor #v.875>875</span>. Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ, \\
 +Suṇantu dhammaṃ kālena tañca anuvidhīyantu.
 +
 +<span anchor #v.876>876</span>. Nahi jātu so mamaṃ hiṃse aññaṃ vā pana kiñcanaṃ, \\
 +Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.
 +
 +<span anchor #v.877>877</span>. Udanaṃ <span pts_page #pts.082>[PTS page 082]</span> hi nayanti nettikā usukārā namayanti tejanaṃ, \\
 +Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.
 +
 +<span anchor #v.878>878</span>. Daṇḍeneke damayanti aṅkusehi kasāhi ca, \\
 +Adaṇḍena asatthena ahaṃ antomhi tādinā.
 +
 +<span anchor #v.879>879</span>. Abhiṃsako'ti me nāmaṃ nahiṃsakassa pure sato, \\
 +Ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kiñcanaṃ.
 +
 +<span anchor #v.880>880</span>. Coro ahaṃ pure āsiṃ aṅgulimālo'ti vissuto, \\
 +Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.
 +
 +<span anchor #v.881>881</span>. Lohitapāṇī5 pure āsiṃ aṅgulimālo'ti vissuto, \\
 +Saraṇāgamanaṃ passa bhavanetti samūhatā.
 +
 +<span anchor #v.882>882</span>. Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ\\
 +Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.
 +
 +<span anchor #v.883>883</span>. Pamādamanuyuñjanti bālā dummedhino janā. \\
 +Appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ'va rakkhati.
 +
 +<span anchor #v.884>884</span>. Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ, \\
 +Appamatto hi jhāyanto pappoti paramaṃ sukhaṃ.
 +
 +<span anchor #v.885>885</span>. Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama, \\
 +Saṃvibhattesu6 dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ.
 +
 +1 Pidhiyati-pa. \\
 +2 Disāhi-[PTS.] \\
 +3 Manusse-[PTS.] \\
 +4 Dhammamevādāpayanti-pa, [PTS.] \\
 +5 Lohitapāṇi-[PTS.] \\
 +6 Savibhattesu -sīmu. 1, 2.
 +
 +<span bjt_page #bjt.214>[BJT page 214]</span>  \\
 +<span anchor #v.886>886</span>. Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.887>887</span>. Araññe rukkhamūle vā pabbatesu guhāsu vā, \\
 +Tattha tattheva aṭṭhāsiṃ ubbiggamanaso tadā.
 +
 +<span anchor #v.888>888</span>. Sukhaṃ sayāmi ṭhāyāmi sukhaṃ kappemi jīvitaṃ, \\
 +Ahatthapāso mārassa aho satthānukampito.
 +
 +<span anchor #v.889>889</span>. Brahmajacco pure āsiṃ udicco ubhato ahu, 1\\
 +Sojja putto sugatassa dhammarājassa satthuno.
 +
 +<span anchor #v.890>890</span>. Vītataṇho anādāno guttadvāro susaṃvuto, \\
 +Aghamūlaṃ vadhitvāna2 patto me āsavakkhayo.
 +
 +<span anchor #v.891>891</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samūhatā'ti.
 +
 +Itthaṃ sudaṃ āyasmā aṅgulimālo thero gāthāyo abhāsitthā'ti.
 +
 +Aṅgulimālattheragāthā.
 +
 +20. 1. 9\\
 +<span anchor #v.892>892</span>. Pahāya <span pts_page #pts.083>[PTS page 083]</span> mātāpitaro bhaginī ñātibhātaro, \\
 +Pañcakāmaguṇe hitvā anuruddho'va jhāyatu.
 +
 +<span anchor #v.893>893</span>. Sameto naccagītehi sammatāḷappabodhano, \\
 +Na tena suddhimajjhagaṃ3 mārassa visaye rato.
 +
 +<span anchor #v.894>894</span>. Etaṃ ca samatikkamma rato buddhassa sāsane, \\
 +Sabboghaṃ samatikkamma anuruddho'va jhāyati.
 +
 +<span anchor #v.895>895</span>. Rūpā saddā rasā gandhā pheṭṭhabbā ca manoramā'\\
 +Ete ca samatikkamma anuruddho'va jhāyati.
 +
 +<span anchor #v.896>896</span>. Piṇḍapātā paṭikkanto4 eko adutiyo muni, \\
 +Esati paṃsukūlāni anuruddho anāsavo.
 +
 +<span anchor #v.897>897</span>. Vicinī aggahī dhovī rajayī dhārayī muni, \\
 +Paṃsukūlāni matimā anuruddho anāsavo.
 +
 +1 Ahuṃ-[PTS.] \\
 +2 Vamitvāna-[PTS.] \\
 +3 Sudadhimajjhagā-sīmu. 1, 2, [PTS,] machasaṃ. \\
 +4 Piṇḍapātamatikkanto-sīmu. 1, 2, Pa. Piṇḍapātapaṭikkanto-[PTS.]
 +
 +<span bjt_page #bjt.216>[BJT page 216]</span>  \\
 +<span anchor #v.898>898</span>. Mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato, \\
 +Tassa dhammā ime honti pāpakā saṅkilesikā.
 +
 +<span anchor #v.899>899</span>. Sato ca hoti appiccho santuṭṭho avighātavā, \\
 +Pavivekarato vitto niccamāraddhavīriyo.
 +
 +<span anchor #v.900>900</span>. Tassa dhamma ime honti kusalā bodhipakkhikā, \\
 +Anāsavo ca so hoti iti vuttaṃ mahesinā.
 +
 +<span anchor #v.901>901</span>. Mama saṅkappamaññāya satthā loke anuttaro, \\
 +Manomayena kāyena iddhiyā upasaṅkami.
 +
 +<span anchor #v.902>902</span>. Yadā me ahu saṅkappo tato uttari desayi, \\
 +Nippapañcarato buddho nippapañcamadesayi.
 +
 +<span anchor #v.903>903</span>. Tasmāhaṃ dhammamaññāya vihāsiṃ sāsane rato, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.904>904</span>. Pañcapaññāsavassāni yato nesajjiko ahaṃ, \\
 +Pañcavīsativassāni yato middhaṃ samūhataṃ.
 +
 +<span anchor #v.905>905</span>. Nāhu assāsapassāsā ṭhitavittassa tādino, \\
 +Anejo santimārabbha cakkhumā parinibbuto.
 +
 +<span anchor #v.906>906</span>. Asallīnena cittena vedanaṃ ajjhavāsayī, \\
 +Pajjotasseva nibbānaṃ vimokkho cetaso ahu.
 +
 +<span anchor #v.907>907</span>. Ete pacchimikā dāni munino phassapañcamā, \\
 +Nāññe dhammā bhavissanti samubaddhe parinibbute.
 +
 +<span anchor #v.908>908</span>. Natthi dāni punāvāso devakāyamhi1 jālini, \\
 +Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo.
 +
 +<span anchor #v.909>909</span>. Yassa <span pts_page #pts.085>[PTS page 085]</span> muhuttena2 sahassadhā loko saṃvidito sabrahmakappo, \\
 +Vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. 3
 +
 +<span anchor #v.910>910</span>. Annabhāro4 pure āsiṃ daḷiddo ghāsahārako, \\
 +Samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ.
 +
 +<span anchor #v.911>911</span>. Somhi sakyakule jāto anuruddho'ti maṃ vidū, \\
 +Upeto naccagītehi sammatāḷappabodhano.
 +
 +1 Devakāyasmi-[PTS.] Devakāyasmiṃ-pa. \\
 +2 Muhutte-[PTS.] \\
 +3 Bhikkhuno-sīmu. 1, 2. \\
 +4 Annahāro-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  \\
 +<span anchor #v.912>912</span>. Athaddasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ, \\
 +Tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ.
 +
 +<span anchor #v.913>913</span>. Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure, \\
 +Tāvatiṃsesu devesu aṭṭhāsiṃ satajātiyā.
 +
 +<span anchor #v.914>914</span>. Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ, \\
 +Cāturanto vijitāvī jambusaṇḍassa1 issaro, \\
 +Adaṇḍena asatthena dhammena anusāsayiṃ.
 +
 +<span anchor #v.915>915</span>. Ito satta tato2 satta saṃsārāni catuddasa, \\
 +Nivāsamabhijānissaṃ devaloke ṭhito tadā.
 +
 +<span anchor #v.916>916</span>. Pañcaṅgike samādhimhi sante3 ekodibhāvite, \\
 +Paṭippassaddhiladdhamhi4 dibbacakkhu5 visujjha me.
 +
 +<span anchor #v.917>917</span>. Cutūpapātaṃ jānāvi sattānaṃ āgatiṃ gatiṃ, \\
 +Itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito.
 +
 +<span anchor #v.918>918</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bharo bhavanetti samūhatā.
 +
 +<span anchor #v.919>919</span>. Vajjīnaṃ vephavagāme ahaṃ jīvitasaṅkhayā, \\
 +Heṭṭhato vephagumbasmiṃ nibbāyissaṃ anāsavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā anuruddho thero gāthāyo abhāsitthā'ti.
 +
 +Anuruddhattheragāthā.
 +
 +20. 1. 10\\
 +<span anchor #v.920>920</span>. Samaṇassa ahu6 cintā pupphitamhi mahāvane, \\
 +Ekaggassa nisinnassa pavivattassa jhāyino.
 +
 +<span anchor #v.921>921</span>. Aññathā lokanāthamhi tiṭṭhante purisuttame, \\
 +Iriyaṃ āsi bhakkhūnaṃ aññathā dāni dissati. 7
 +
 +<span anchor #v.922>922</span>. Sīthavātaparittānaṃ hirikopīnachādanaṃ, \\
 +Mattatthiyaṃ abhaañjiṃsu santuṭṭhā itarītare.
 +
 +<span anchor #v.923>923</span>. Paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ, \\
 +Yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā.
 +
 +<span anchor #v.924>924</span>. Jīvitānaṃ parikkhāre bhesajje atha paccaye, \\
 +Na bāḷhaṃ ussukā āsuṃ yathā te āsavakkhaye.
 +
 +1 Jambumaṇḍassa-sīmu. 1, 2. \\
 +2 Ito-[PTS.] \\
 +3 Santo-sīmu. 1, 2. \\
 +4 Paṭippassaddhiladdhomhi-sīvu. 1, 2. Paṭippassaddhiladdhāmhi-[PTS.] \\
 +5 Dibbacakkhuṃ-[PTS.] \\
 +6 Ahu-[PTS.] \\
 +7 Dissate-[PTS.]
 +
 +<span bjt_page #bjt.220>[BJT page 220]</span>  \\
 +<span anchor #v.925>925</span>. Araññe rukkhamūlesu kandarāsu guhāsu ca, \\
 +Vivekamanubrūhentā1 vihaṃsu2 tapparāyanā.
 +
 +<span anchor #v.926>926</span>. Nīcā niviṭṭhā subharā mudū atthaddhamānasā, \\
 +Abyāsekā amukharā atthacintāvasānugā.
 +
 +<span anchor #v.927>927</span>. Tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ, \\
 +Siniddhā teladhārā'va ahosi iriyāpatho.
 +
 +<span anchor #v.928>928</span>. Sabbāsavaparikkhīṇā mahājhāyī mahāhitā, \\
 +Nibbutā dāni te therā parittā dāni tādisā.
 +
 +<span anchor #v.929>929</span>. Kusalānaṃ ca dhammānaṃ paññāya ca parikkhayā, \\
 +Sabbākāravarūpetaṃ lujjate jinasāsanaṃ.
 +
 +<span anchor #v.930>930</span>. Pāpakānaṃ ca dhammānaṃ kilesānaṃ ca yo utu, \\
 +Upaṭṭhitā vivekāya ye ca saddhammasesakā.
 +
 +<span anchor #v.931>931</span>. Te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ, \\
 +Kīḷanti maññe bālehi ummattehi va rakkhasā.
 +
 +<span anchor #v.932>932</span>. Kilesehābhibhūtā te tena tena vidhāvitā, \\
 +Narā kilesavatthūsu sasaṅgāmeva3 ghosite.
 +
 +<span anchor #v.933>933</span>. Pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare, \\
 +Diṭṭhigatāni anventā idaṃ seyyoti raññare.
 +
 +<span anchor #v.934>934</span>. Dhanaṃ ca puttaṃ bhariyaṃ ca chaḍḍayitvāna niggatā, \\
 +Kaṭacchubhikkhāhetū4 akiccāni nisevare.
 +
 +<span anchor #v.935>935</span>. Udarāvadehakaṃ bhutvā sayantuttānaseyyakā, \\
 +Kathā vaḍḍhenti5 paṭibuddhā yā kathā satthugarahitā.
 +
 +<span anchor #v.936>936</span>. Sabbakārukasippāni cittīkatvāna7 sikkhare, \\
 +Avūpasantā ajjhattaṃ sāmaññattho'ti acchati.
 +
 +<span anchor #v.937>937</span>. Mattikaṃ telaṃ cuṇṇaṃ ca udakāsanabhojanaṃ, \\
 +Gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ.
 +
 +<span anchor #v.938>938</span>. Dantaponaṃ kapitthaṃ ca pupphaṃ khādaniyāni8 ca, \\
 +Piṇḍapāte ca sampanne9 ambe āmalakāni ca.
 +
 +<span anchor #v.939>939</span>. Bhesajjesu yathā vejjā kiccākicce yathā gihī, \\
 +Gaṇikā'va vibhūsāyaṃ issare khattiyā yathā.
 +
 +<span anchor #v.940>940</span>. Nekatikā <span pts_page #pts.086>[PTS page 086]</span> mañcanikā kūṭasakkhi apāṭukā, 10\\
 +Bahūhi parikappehi āmisaṃ paribhuñjare.
 +
 +1 Vivekamanubrūhanta-pa, [PTS.] \\
 +2 Vihiṃsu-pa, [PTS.] \\
 +3 Sayaṃ gaheva-[PTS.] \\
 +4 Kaṭacchubhikkhahetūpi-[PTS.] \\
 +5 Kathā vadenti-[PTS.] \\
 +6 Pabuddhā-pa. \\
 +7 Cittikatvāna-[PTS.] \\
 +8 Pupphakhādaniyāni-sīmu. 1, 2. \\
 +9 Sampaṇṇo-sīmu. 1, 2. \\
 +10 Avāṭukā-[PTS.]
 +
 +<span bjt_page #bjt.222>[BJT page 222]</span>  \\
 +<span anchor #v.941>941</span>. Lesakappe pariyāye parikappenudhavitā, \\
 +Jīvikatthā upāyena saṅkaḍḍhanti bahuṃ dhanaṃ.
 +
 +<span anchor #v.942>942</span>. Upaṭṭhāpenti parisaṃ kammato no ca dhammato, \\
 +Dhammaṃ paresaṃ desenti lābhato no ca atthato.
 +
 +<span anchor #v.943>943</span>. Saṅghalābhassa bhaṇḍanti saṅghato paribāhirā, 1\\
 +Paralābhūpajīvantā2 ahirīkā3 na lajjare.
 +
 +<span anchor #v.944>944</span>. Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā, \\
 +Sambhāvanaṃ yevicchanti lābhasakkāramucchitā.
 +
 +<span anchor #v.945>945</span>. Evaṃ nānappayātamhi na dāni4 sukaraṃ tathā, \\
 +Aphusitaṃ5 vā phunituṃ phunasitaṃ nānurakkhituṃ.
 +
 +<span anchor #v.946>946</span>. Yathā kaṇaṭakaṭṭhānamhi careyya anupāhano, \\
 +Satiṃ upaṭṭhapetvāna evaṃ gāme munī care.
 +
 +<span anchor #v.947>947</span>. Saritvā pubbake yogī tesaṃ vattamanussaraṃ, \\
 +Kakiñcā'pi pacchimo kālo phuseyya amataṃ padaṃ.
 +
 +<span anchor #v.948>948</span>. Idaṃ vatvā sālavane samaṇo bhāvitindriyo, \\
 +Brāhmaṇo parinibbāyī isi khīṇapunabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā pārāsariyo thero gāthāyo abhāsitthā'ti.
 +
 +Pārāsariyattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Adhimutto pārāsariyo telakāni raṭṭhapālo, \\
 +Māluṅkyaselo bhaddiyo aṅguli dibbacakkhuko. \\
 +Pārāsariyo dasete vīsatinipātamhi parikittitā, \\
 +Gāthāyo dvesatā honti pañcatālīsa uttarinti.
 +
 +Vīsatinipāto niṭṭhito.
 +
 +1 Paribāhiyā-pa. \\
 +2 Paralābhopajīvantā-[PTS.] \\
 +3 Ahirikāva-[PTS.] \\
 +4 Nidāni-[PTS.] \\
 +5 Apphusitaṃ-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.224>[BJT page 224]</span>  \\
 +30. Tiṃsatinipāto. \\
 +087 30. 1. 1\\
 +<span anchor #v.949>949</span>. Pāsādike bahū disvā bhavitatte susaṃvute, \\
 +Isi paṇḍarassa gotto apucchi phussasavhayaṃ.
 +
 +<span anchor #v.950>950</span>. Kiṃchandā kimadhippāyā kimākappā bhavissare, \\
 +Anāgatamhi kālamhi taṃ me akkhāhi pucchito.
 +
 +<span anchor #v.951>951</span>. Suṇohi vacanaṃ mayhaṃ isipaṇḍarasavhaya, \\
 +Sakkaccaṃ upadhārehi ākkhicissāmyanāgataṃ.
 +
 +<span anchor #v.952>952</span>. Kodhanā upanāhī ca makkhī thambhī saṭhā bahū, \\
 +Issukī nānāvādā ca bhavissanti anāgate.
 +
 +<span anchor #v.953>953</span>. Aññātamānino dhamme gambhīre tīragocarā, \\
 +Lahukā agarū dhamme aññamaññamagāravā.
 +
 +<span anchor #v.954>954</span>. Bahū ādīnavā loke uppajjissantyanāgate, 1\\
 +Sudesitaṃ imaṃ dhammaṃ kilesissanti dummatī.
 +
 +<span anchor #v.955>955</span>. Guṇahīnā'pi saṅghamhi voharantā2 visāradā, \\
 +Balavanto bhavissanti mukharā assutāvino.
 +
 +<span anchor #v.956>956</span>. Guṇavanto'pi saṅghamhi voharantā yathātthato, \\
 +Dubbalā te bhavissanti hirīmanā anatthikā.
 +
 +<span anchor #v.957>957</span>. Rajataṃ jātarūpaṃ ca khettaṃ vatthumajeḷakaṃ, \\
 +Dāsidāsaṃ ca dummedha sādiyissantyanāgate. 3
 +
 +<span anchor #v.958>958</span>. Ujjhānasaññino bālā sīlesu asamāhitā, \\
 +Unnaḷā vicarissanti kalahābhiratā magā.
 +
 +<span anchor #v.959>959</span>. Uddhatā ca bhavissanti nīlacīvarapārutā, \\
 +Kuhā thaddhā lapā siṅgī carissantyariyā viya.
 +
 +<span anchor #v.960>960</span>. Telasaṇṭhehi4 kesehi capalaṃ añjitakkhikā, 5\\
 +Rathiyāya gamissanti dantavaṇṇikapārutā. 6
 +
 +<span anchor #v.961>961</span>. Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ, \\
 +Jigucchissanti kāsāvaṃ odātesu samucchitā.
 +
 +<span anchor #v.962>962</span>. Lābhakāmā bhavissanti kusītā hīnavīriyā, \\
 +Kicchantā vanapatthāni7 gāvantesu vasissare.
 +
 +1 Uppajjissanti'nāgate-[PTS,] pa. \\
 +2 Voharanti-[PTS.] \\
 +3 Sādiyissanti'nāgate-[PTS.] \\
 +4 Telasaṇhehi-[PTS.] \\
 +5 Añjanakkhikā-[PTS.] \\
 +6 Dantavaṇṇakapārutā-[PTS.] \\
 +7 Vanapattāni-[PTS.] \\
 +<span bjt_page #bjt.226>[BJT page 226]</span>  \\
 +<span anchor #v.963>963</span>. Ye <span pts_page #pts.088>[PTS page 088]</span> ye lābhaṃ labhissanti micchājīvaratā sadā, \\
 +Te te'va anusikkhantā bhamissanti1 asaṃyatā.
 +
 +<span anchor #v.964>964</span>. Ye ye alābhino lābhaṃ na te pujjā bhavissare, \\
 +Supesale'pi te dhīre sevissanti na te tadā.
 +
 +<span anchor #v.965>965</span>. Pilakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ, \\
 +Titthiyānaṃ dhajaṃ keci dhāressantyavadātakaṃ. 2
 +
 +<span anchor #v.966>966</span>. Agāravo ca kāsāve tadā tesaṃ bhavissati, \\
 +Paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati.
 +
 +<span anchor #v.967>967</span>. Abhibhūtassa dukkhena sallaviddhassa ruppato, \\
 +Paṭisaṅkhā mahāghorā nāgassāsi acintiyā.
 +
 +<span anchor #v.968>968</span>. Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ, \\
 +Tāvadeva bhaṇī gāthā gajo atthopasaṃhitā.
 +
 +<span anchor #v.969>969</span>. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati, \\
 +Apeto damasaccena na so kāsāvamarahati.
 +
 +<span anchor #v.970>970</span>. Yo ca vantakasāvassa sīlesu susamāhito, \\
 +Upeto damasaccena sa ve kāsāvamarahati.
 +
 +<span anchor #v.971>971</span>. Vipannasīlo dummedho pākaṭā kammakāriyo, \\
 +Vibbhantacitto nissukko na so kāsāvamarahati.
 +
 +<span anchor #v.972>972</span>. Yo ca sīlena sampanno vītarāgo samāhito, \\
 +Odātamanasaṅkappo save kāsāvamarahati.
 +
 +<span anchor #v.973>973</span>. Uddhato unnaḷo bālo sīlaṃ yassa na vijjati, \\
 +Odātakaṃ arahati kāsāvaṃ kiṃ karissati.
 +
 +<span anchor #v.974>974</span>. Bhikkhū ca bhakkhuniyo ca duṭṭhacittā anādarā, \\
 +Tādīnaṃ mettacittānaṃ nigigaṇhissantyanāgate. 3
 +
 +<span anchor #v.975>975</span>. Sikkhāpentā'pi therehi bālā cīvaradhāraṇaṃ, \\
 +Na suṇissanti dummedhā pākaṭā kāmakāriyā.
 +
 +<span anchor #v.976>976</span>. Te tathā sikkhitā bālā aññamaññaṃ agāravā, \\
 +Nādiyissantupajjhāye thaphaṅko viya sārathiṃ.
 +
 +1 Bhajissanti-[PTS.] \\
 +2 Dhārissantyavadātakaṃ-sīmu. 1, 2. \\
 +3 Niggahissanti'nāgate-[PTS.]
 +
 +<span bjt_page #bjt.228>[BJT page 228]</span>  \\
 +<span anchor #v.977>977</span>. Evaṃ anāgataddhānaṃ paṭipatti bhavissati, \\
 +Bhikkhūnaṃ bhikkhunīnaṃ ca patte kālamhi pacchime.
 +
 +<span anchor #v.978>978</span>. Purā āgacchate etaṃ anāgataṃ mahabbhayaṃ, \\
 +Subbacā hotha sakhilā aññamaññaṃ sagāravā.
 +
 +<span anchor #v.979>979</span>. Mettacittā kāruṇikā hotha sīlesu saṃvutā, \\
 +Āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā.
 +
 +<span anchor #v.980>980</span>. Pamādaṃ <span pts_page #pts.089>[PTS page 089]</span> bhayato disavā appamādaṃ ca khemato, \\
 +Bhavethaṭṭhaṅgikaṃ maggaṃ phusantā1 avataṃ pada'nti.
 +
 +Itthaṃ sudaṃ āyasmā phusso thero gāthāyo abhāsitthā'ti.
 +
 +Phussattheragāthā.
 +
 +30. 1. 2\\
 +<span anchor #v.981>981</span>. Yathācārī yathāsato satīmā yatasaṅkammajjhāyi appamatto, \\
 +Ajjhattarato samāhitatto2 eko santusito tamāhu bhikkhuṃ.
 +
 +<span anchor #v.982>982</span>. Allaṃ sukkhaṃ vā3 bhuñjanto na bāḷhaṃ suhito siyā, \\
 +Ūnodaro4 mitāhāro sato bhikkhu paribbaje.
 +
 +<span anchor #v.983>983</span>. Cattāro pañca ālope abhutvā udakaṃ pive, \\
 +Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
 +
 +<span anchor #v.984>984</span>. Kappiyaṃ taṃ ce chādeti5 tīvaraṃ idamatthitaṃ, \\
 +Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
 +
 +<span anchor #v.985>985</span>. Pallaṅkena nisinnassa jaṇṇuke nābhivassati, \\
 +Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
 +
 +<span anchor #v.986>986</span>. Yo sukhaṃ dukkhato adda dukkhamaddakkhi sallato, \\
 +Ubhayantarena6 nāhosi kena lokasmiṃ7 kiṃ siyā.
 +
 +<span anchor #v.987>987</span>. Mā me kadāci pāpiccho kusīto hīnaviriyo, \\
 +Appassuto anādaro kena lokasmiṃ7 kiṃ siyā.
 +
 +<span anchor #v.988>988</span>. Bahussuto ca medhāvī sīlesu susamāhito, \\
 +Cetosamathamanuyutto api muddhani tiṭṭhatu.
 +
 +1 Phusanti-[PTS.] \\
 +2 Susamāhitatto-[PTS.] \\
 +3 Ca-[PTS.] \\
 +4 Ūnūdaro-pa, [PTS.] \\
 +5 Kappiyatañca ādeti-[PTS.] \\
 +6 Ubhayantare-sīmu. 1, 2. \\
 +7 Lokasmi-[PTS.]
 +
 +<span bjt_page #bjt.230>[BJT page 230]</span>  \\
 +<span anchor #v.989>989</span>. Yo papañcamanuyutto papañcābharato mago, \\
 +Virādhayī so nibbānaṃ yegakkhemaṃ anuttaraṃ.
 +
 +<span anchor #v.990>990</span>. Yo ca papañcaṃ hitvāna nippapañcapathe rato, \\
 +Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.
 +
 +<span anchor #v.991>991</span>. Gāme vā yadi vā raññe ninne vā yadi vā thale, \\
 +Yattha arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ.
 +
 +<span anchor #v.992>992</span>. Ramaṇīyā1 araññāni yattha na ramatī mano, \\
 +Vītarāgā ramissanti2 na te kāmagavesino.
 +
 +<span anchor #v.993>993</span>. Nidhīnaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ, \\
 +Niggayhavādiṃ <span pts_page #pts.090>[PTS page 090]</span> medhāviṃ tādisaṃ paṇḍitaṃ bhaje, \\
 +Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.
 +
 +<span anchor #v.994>994</span>. Evadeyyānusāseyya asabbhā ca nivāraye, \\
 +Sataṃ hi so piyo hoti asataṃ hoti appiyo.
 +
 +<span anchor #v.995>995</span>. Aññassa bhagavā buddho dhammaṃ desesi cakkhumā, \\
 +Dhamme desīyamānamhi sotamodhesimatthiko, \\
 +Taṃ me amoghaṃ savanaṃ vimuttomhi anāsavo.
 +
 +<span anchor #v.996>996</span>. Neva pubbenivāsāya na'pi dibbassa cakkhuno, \\
 +Cetopariyāya ididhiyā cutiyā upapattiyā, \\
 +Sotadhātuvisuddhiyā paṇiya me na vijjati.
 +
 +<span anchor #v.997>997</span>. Rukkhamūlaṃ'va nissāya muṇḍo saṅghāṭipāruto, \\
 +Paññāya uttamo thero upatisso ca3 jhāyati.
 +
 +<span anchor #v.998>998</span>. Avitakkaṃ samāpanno sammāsambuddhasāvako, \\
 +Ariyena tuṇhībhāne4 upeto hoti tāvade.
 +
 +<span anchor #v.999>999</span>. Yathā'pi pabbato selo acalo suppatiṭṭhito, 5\\
 +Evaṃ mohakkhayā bhikkhu pabbato'va na vedhati.
 +
 +<span anchor #v.1000>1000</span>. Anaṅgaṇassa posassa niccaṃ sucigavesino, \\
 +Vālaggamattaṃ pāpassa abbhāmattaṃ'va khāyati.
 +
 +<span anchor #v.1001>1001</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, \\
 +Nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato.
 +
 +1 Ramaṇīyāni-sīmu. 1, 2. \\
 +2 Ramessanti-sīmu. 1, 2. \\
 +3 Upatisso'va-[PTS.] \\
 +4 Tuṇhibhāvena-[PTS.] \\
 +5 Supatiṭṭhato-[PTS.]
 +
 +<span bjt_page #bjt.232>[BJT page 232]</span>  \\
 +<span anchor #v.1002>1002</span>. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, \\
 +Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.
 +
 +<span anchor #v.1003>1003</span>. Ubhayenamidaṃ maraṇameva nāmaraṇaṃ pacchā vā pure vā, \\
 +Paṭipajjatha mā vinassatha khaṇo vo1 mā upaccagā.
 +
 +<span anchor #v.1004>1004</span>. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ, \\
 +Evaṃ gopetha attānaṃ khaṇo vo mā upaccagā, \\
 +Khaṇātītā hi socanti nirayamhi samappitā.
 +
 +<span anchor #v.1005>1005</span>. Upasanto uparato mantabhāṇī2 anuddhato, \\
 +Dhunāti pāpake dhamme dumapattaṃ va māluto.
 +
 +<span anchor #v.1006>1006</span>. Upasanto uparato mantabhāṇī2 anuddhato, \\
 +Appāsi3 pāpake dhamme dumapattaṃ va māluto.
 +
 +<span anchor #v.1007>1007</span>. Upasanto <span pts_page #pts.091>[PTS page 091]</span> anāyāso vippasanno anāvilo, 4\\
 +Kalyāṇasīlo dhovī dukkhassantakaro siyā.
 +
 +<span anchor #v.1008>1008</span>. Na vissase ekatiyesu evaṃ\\
 +Agārisu pabbajitesu cā'pi, \\
 +Sādhū'pi5 hutvāna asādhu honti\\
 +Asādhu hutvā puna sādhu honti.
 +
 +<span anchor #v.1009>1009</span>. Kāmacchando ca vyāpādo thīnamiddhaṃ ca bhikkhuno, \\
 +Uddhaccaṃ vicikicchā ca pañcete cittakelisā.
 +
 +<span anchor #v.1010>1010</span>. Yassa sakkariyamānassa asakkārena cūbhayaṃ, \\
 +Samādhi na vikampati appamādavihārino.
 +
 +<span anchor #v.1011>1011</span>. Taṃ jhāyikaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ, \\
 +Upādānakkhayārāmaṃ āhu sappuriso iti.
 +
 +<span anchor #v.1012>1012</span>. Mahāsamuddo paṭhavī6 pabbato anilo'pi ca, \\
 +Uparāya na yujjanti satthu varavimuttiyā.
 +
 +<span anchor #v.1013>1013</span>. Cakkānuvattako thero mahāñāṇī samāhito, \\
 +Paṭhavāpaggisamāno7 na rajjati na dussati.
 +
 +<span anchor #v.1014>1014</span>. Paññāpāramitaṃ patto mahābuddhi mahāmati, 8\\
 +Ajaḷo jaḷasamāno sadā carati nibbuto.
 +
 +1 Ve-sīmu. 1, 2. \\
 +2 Mattabhāṇi-sīmu. 1, 2. \\
 +3 Abbahī-syā, [PTS.] \\
 +4 Vippasannamanāvilo-[PTS.] \\
 +5 Sādhu -sīmu. 1, 2. \\
 +6 Pathavī-\\
 +7 Pathavāpaggisamāno-[PTS.] \\
 +8 Mahāmuni-syā, [PTS.]
 +
 +<span bjt_page #bjt.234>[BJT page 234]</span>  \\
 +<span anchor #v.1015>1015</span>. Pariciṇṇe mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro bhavanetti samūhatā'ti.
 +
 +<span anchor #v.1016>1016</span>. Sampādethappamādena esā me anusāsanī, \\
 +Handāhaṃ parinibbissaṃ vippamuttomhi sabbadhī'ti.
 +
 +Itthaṃ sudaṃ āyasmā sāriputto thero gāthāyo abhāsitthā'ti.
 +
 +Sāriputtattheragāthā.
 +
 +30. 1. 3\\
 +<span anchor #v.1017>1017</span>. Pisunena ca kodhanena ca maccharinā ca vibhūtanandinā, \\
 +Sakhitaṃ na kareyya paṇḍito pāpo kāpurisena saṅgamo.
 +
 +<span anchor #v.1018>1018</span>. Saddhena ca pesalena ca paññavatā bahussutena ca, \\
 +Sakhitaṃ hi1 kareyya paṇḍito bhaddo sappurisena saṅgamo.
 +
 +<span anchor #v.1019>1019</span>. Passa cittakataṃ2 bimbaṃ arukāyaṃ samussitaṃ, \\
 +Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 +
 +<span anchor #v.1020>1020</span>. Passa cittakataṃ2 rūpaṃ maṇinā kuṇḍalena ca, \\
 +Aṭṭhiṃ tacena onaddhaṃ saha vatthena sobhati.
 +
 +<span anchor #v.1021>1021</span>. Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.1022>1022</span>. Aṭṭhapādakatā kesā nettā añjanamakkhitā, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.1023>1023</span>. Añjanīva navā cittā pūtikāyo alaṅkato, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.1024>1024</span>. Odahi migavo pāsaṃ nāsadā vāguraṃ migo, \\
 +Bhutvā nivāpaṃ gacchāma kandante migabandhake.
 +
 +<span anchor #v.1025>1025</span>. Chinnā pāsā migavassa nāsadā vāguraṃ migo, \\
 +Bhutvā nivāpaṃ gacchāma socante migaluddake.
 +
 +<span anchor #v.1026>1026</span>. Bahussuto cittakathī buddhassa paricārako, \\
 +Pannabhāro visaññutto seyyaṃ kappeti gotamo.
 +
 +1 Sakhitaṃ-sīmu. 1, 2. \\
 +2 Cittīkataṃ-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.236>[BJT page 236]</span>  \\
 +<span anchor #v.1027>1027</span>. Khīṇāsavo visaññutto saṅgātīto sunibbuto, \\
 +Dhāreti antimaṃ dehaṃ jātimaraṇapāragū. 1
 +
 +<span anchor #v.1028>1028</span>. Yasmiṃ <span pts_page #pts.092>[PTS page 092]</span> pasmiṃ patiṭṭhitā dhammā buddhassādiccahandhuno, \\
 +Nibbānagamane magge so'yaṃ tiṭṭhati gotamo.
 +
 +<span anchor #v.1029>1029</span>. Dvāsītiṃ buddhato gaṇhiṃ2 dve sahassāni bhikkhuto, \\
 +Caturāsaṃtisahassāni ye me dhammā pavattino.
 +
 +<span anchor #v.1030>1030</span>. Appassutā'yaṃ3 puriso balivaddo'va jīrati, \\
 +Maṃsāni tassa vaḍḍhati paññā tassa na vaḍḍhati.
 +
 +<span anchor #v.1031>1031</span>. Bahussuto appassutaṃ yo sutenātimaññati, \\
 +Andho padīpadhāro'va tatheva paṭibhāti maṃ.
 +
 +<span anchor #v.1032>1032</span>. Bahussutaṃ upāseyya sutaṃ ca na vināsaye, \\
 +Taṃ mūlaṃ brahvacariyassa tasmā dhammadharo siyā.
 +
 +<span anchor #v.1033>1033</span>. Pubbāparaññū atthaññū niruttipadakovido, \\
 +Suggahītaṃ ca gaṇhāti atthaṃ copaparikkhati.
 +
 +<span anchor #v.1034>1034</span>. Khantyā chandīkato4 hoti ussahitvā tuleti taṃ, \\
 +Samaye so padahati ajjhattaṃ susamāhito.
 +
 +<span anchor #v.1035>1035</span>. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ, \\
 +Dhammaviññāṇamākaṅkhaṃ taṃ bhajetha tathāvidhaṃ.
 +
 +<span anchor #v.1036>1036</span>. Bahussuto dhammadharo kosārakkho mahesino, \\
 +Cakkhu sabbassa lokassa pūjanīyo bahussuto.
 +
 +<span anchor #v.1037>1037</span>. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ, \\
 +Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
 +
 +<span anchor #v.1038>1038</span>. Kāyamaccheragaruno5 hiyyamāne6 anuṭṭhahe, \\
 +Sarīrasukhagiddhassa kuto samaṇaphāsutā.
 +
 +<span anchor #v.1039>1039</span>. Na pakkhanti disā sabbā dhammā nappaṭibhanti maṃ, \\
 +Gate kalyāṇamittamhi andhakāraṃva khāyati.
 +
 +<span anchor #v.1040>1040</span>. Abbhatītasahāyassa atītagatasatthuno, \\
 +Natthi etādisaṃ mittaṃ yathā kāyagatā sati.
 +
 +1 Jātimaraṇapāragu-[PTS.] \\
 +2 Gaṇhi-[PTS.] \\
 +3 Appassutoyaṃ-syā, [PTS.] \\
 +4 Chandikato-[PTS.] \\
 +5 Kāyamaccheragaruko-sīmu. 1, 2. \\
 +6 Hiyyamāno-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.238>[BJT page 238]</span>  \\
 +<span anchor #v.1041>1041</span>. Ye purāṇā atītā te navehi na sameti me, \\
 +Svajja eko'va jhāyāmi vassupeto'va1 pakkhimā.
 +
 +<span anchor #v.1042>1042</span>. Dassanāya abhiktante2 nānā verajjake bahū, \\
 +Mā vārayittha sotāro passantu samayo mamaṃ.
 +
 +<span anchor #v.1043>1043</span>. Dassanāya <span pts_page #pts.093>[PTS page 093]</span> abhikkante2 nānā verajjake puthu, \\
 +Karoti satthā okāsaṃ na nivāreti cakkhumā.
 +
 +<span anchor #v.1044>1044</span>. Paṇṇavīsati vassāni sekhabhūtassa me sato, \\
 +Na kāmasaññā uppajji passa dhammasudhammataṃ.
 +
 +<span anchor #v.1045>1045</span>. Paṇṇavīsati vassāni sekhabhūtassa me sato, \\
 +Na desasaññā uppajji passa dhammasudhammataṃ.
 +
 +<span anchor #v.1046>1046</span>. Paṇṇavīsati vassāni sekhabhūtassa me sato, \\
 +Mettena kāyakammena chāyā'va anapāyinī.
 +
 +<span anchor #v.1047>1047</span>. Paṇṇavīsati vassāni sekhabhūtassa me sato, \\
 +Mettena vacīkammena chāyā'va anapāyinī.
 +
 +<span anchor #v.1048>1048</span>. Paṇṇavīsati vassāni sekhabhūtassa me sato, \\
 +Mettena manokammena chāyā'va anapāyinī.
 +
 +<span anchor #v.1049>1049</span>. Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ, \\
 +Dhamme desīyamānamhi ñāṇaṃ me udapajjatha.
 +
 +<span anchor #v.1050>1050</span>. Ahaṃ sakaraṇīyomhi sekho3 appattamānaso, \\
 +Satthu ca parinibbānaṃ yo amhaṃ anukampako.
 +
 +<span anchor #v.1051>1051</span>. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ, \\
 +Sabbākāravarūpete sambuddhe parinibbute.
 +
 +<span anchor #v.1052>1052</span>. Bahussuto dhammadharo kosārakkho mahesino, \\
 +Cakkhu sabbassa lokassa anando parinibbuto.
 +
 +<span anchor #v.1053>1053</span>. Bahussuto dhammadharo kosārakkho mahesino, \\
 +Cakkhu sabbassa lokassa andhakāre tamonudo.
 +
 +1 'Vāsupeto'tipi pāḷi. \\
 +2 Atikkante-[PTS.],  \\
 +[BJT] abhiktante [should likely be] abhikkante [having a printing error of k going to t]\\
 +3 Sekkho-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.240>[BJT page 240]</span>  \\
 +<span anchor #v.1054>1054</span>. Gatimanto satimanto dhitimanto ca yo isi, \\
 +Saddhammadhārako thero ānando ratanākaro.
 +
 +<span anchor #v.1055>1055</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ āyasmā ānando thero gāthāyo abhāsitthā'ti.
 +
 +Ānandattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Phussopatisso ānando tayo'tiṃsepakittitā1\\
 +Gāthāyo tattha saṅkhātā sataṃ pañuca ca uttarī'ti.
 +
 +Tiṃsatinipāto niṭṭhito.
 +
 +1 Tayo'timeva kittitā-sīmu. 1, 2. Tayo'time pakittitā-[PTS.]
 +
 +<span bjt_page #bjt.242>[BJT page 242]</span>  \\
 +40. Cattālīsanipāto.
 +
 +<span pts_page #pts.094>[PTS page 094]</span>     40. 1. 1\\
 +<span anchor #v.1056>1056</span>. Na gaṇena purakkhato care\\
 +Vimano hoti samādhi dullabho, \\
 +Nānā janasaṅgaho dukho1\\
 +Iti disvāna gaṇaṃ na rocaye.
 +
 +<span anchor #v.1057>1057</span>. Na kulāni upabbaje muni\\
 +Vimano hoti samādhi dullabho, \\
 +So ussukko rasānugiddho\\
 +Atthaṃ riñcati yo sukhāvaho. 2
 +
 +<span anchor #v.1058>1058</span>. Paṅkoti hi naṃ pavedayuṃ3\\
 +Yāyaṃ vandanapūjanā kulesu, \\
 +Sukhumaṃ sallaṃ durubbahaṃ4\\
 +Sakkāro kāpurisena dujjaho.
 +
 +<span anchor #v.1059>1059</span>. Senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ, \\
 +Bhuñjantaṃ purisaṃ kuṭṭhi sakkaccaṃ taṃ upaṭṭhahiṃ.
 +
 +<span anchor #v.1060>1060</span>. So me pakkena hatthena ālopaṃ upanāmayi, \\
 +Ālopaṃ pakkhipantassa aṅgulīpettha chijjatha.
 +
 +<span anchor #v.1061>1061</span>. Kuḍḍamūlaṃ ca nissāya ālopaṃ taṃ abhuñjisaṃ, \\
 +Bhuñjamāne va5 bhutte vā jegucchaṃ me na vijjati.
 +
 +<span anchor #v.1062>1062</span>. Uttiṭṭhapiṇḍo āhāro pūtimuttaṃ ca osadhaṃ, \\
 +Senāsanaṃ rukkhamūlaṃ paṃsukūlaṃ ca cīvaraṃ, \\
 +Yassete abhisambhūtvā sa ve cātuddiso naro.
 +
 +<span anchor #v.1063>1063</span>. Yattha eke vihaññanti āruhantā siluccayaṃ, \\
 +Tattha6 buddhassa dāyādo sampajāno patissato, \\
 +Iddhibalenupatthaddho kassapo abhirūhati.
 +
 +<span anchor #v.1064>1064</span>. Piṇḍapātapaṭikkanto selamāruyha kassapo, \\
 +Jhāyati anupādāno pahīnabhayabheravo.
 +
 +<span anchor #v.1065>1065</span>. Piṇḍapātapaṭikkanto selamāruyha kassapo, \\
 +Jhāyati anupādāno ḍayhamānesu nibbuto.
 +
 +<span anchor #v.1066>1066</span>. Piṇḍapātapaṭikkanto selamāruyha kassapo, \\
 +Jhāyati anupādāno katakicco anāsavo.
 +
 +1 Dukkho-syā, [PTS,] sīmu. 1, 2. \\
 +2 Sukhādhivāho-syā. \\
 +3 Avedayuṃ-pa. \\
 +4 Dujjahaṃ-pa. \\
 +5 Bhūñjamāne ca-[PTS.] \\
 +6 Tassa-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.244>[BJT page 244]</span>  \\
 +<span anchor #v.1067>1067</span>. Karerimālāvitatā <span pts_page #pts.095>[PTS page 095]</span> bhūmibhāgā manoramā, \\
 +Kuñjarābhirudā rammā te selā ramayanti maṃ.
 +
 +<span anchor #v.1068>1068</span>. Nīlabbhavaṇṇā rucirā vārisītā suvindharā, \\
 +Indagopakasañchannā te selā ramayanti maṃ.
 +
 +<span anchor #v.1069>1069</span>. Nīlabbhakūṭasadisā kūṭāgāravarūpamā, \\
 +Vāraṇābhirudā rammā te selā ramayanti maṃ.
 +
 +<span anchor #v.1070>1070</span>. Abhivuṭṭhā rammatalā nagā isihi sevitā, \\
 +Abbhunnaditā sikhīhi te selā ramayanti maṃ.
 +
 +<span anchor #v.1071>1071</span>. Alaṃ jhāyitukāmassa pahitattassa me sato, \\
 +Alaṃ me atthakāmassa pahitattassa bhikkhuno.
 +
 +<span anchor #v.1072>1072</span>. Alaṃ me phāsukāmassa pahitattassa bhikkhuno, \\
 +Alaṃ me yogakāmassa pahitattassa tādino.
 +
 +<span anchor #v.1073>1073</span>. Ummāpupphena1 samānā gaganāvabbhachāditā, \\
 +Nānādijagaṇākiṇṇā te selā ramayanti maṃ.
 +
 +<span anchor #v.1074>1074</span>. Anākiṇṇā gahaṭṭhehi migasaṅghanisevitā, \\
 +Nānādijagaṇākiṇṇā te selā ramayanti maṃ.
 +
 +<span anchor #v.1075>1075</span>. Acchodikā puthusilā genaṅgulamigāyutā, \\
 +Ambusevālasañchannā te selā ramayanti maṃ.
 +
 +<span anchor #v.1076>1076</span>. Na pañcaṅgikena turiyena rati me hoti tādisi, \\
 +Yathā ekaggacittassa sammā dhammaṃ vipassato.
 +
 +<span anchor #v.1077>1077</span>. Kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame, \\
 +Ussukko so rasānugiddho atthaṃ riñcati yo sukhāvaho.
 +
 +<span anchor #v.1078>1078</span>. Kammaṃ bahukaṃ na kāraye parivajjeyya anattaneyyameta, \\
 +Kicchati kāyo kilamati dukkhito so samathaṃ na vindati.
 +
 +<span anchor #v.1079>1079</span>. Oṭṭhappahatamattena attānampi ta passati, \\
 +Patthaddhagīvo carati ahaṃ seyyoti maññati.
 +
 +1 Ummāpupphavasamānā-[PTS.]
 +
 +<span bjt_page #bjt.246>[BJT page 246]</span>  \\
 +<span anchor #v.1080>1080</span>. Aseyyo seyyasamānaṃ bālo maññati attānaṃ, \\
 +Na taṃ viññū pasaṃsanti patthaddhamānasaṃ naraṃ.
 +
 +<span anchor #v.1081>1081</span>. Yo ca seyyohamasmīti nāhaṃ seyyoti vā puna, \\
 +Hīnohaṃ1 sadiso vā'ti vidhāsu na vikampati.
 +
 +<span anchor #v.1082>1082</span>. Paññavantaṃ <span pts_page #pts.096>[PTS page 096]</span> tathā tādiṃ2 sīlesu susamāhitaṃ, \\
 +Cetosamathamanuyuttaṃ3 taṃ ve4 viññū pasaṃsare.
 +
 +<span anchor #v.1083>1083</span>. Yassa sabrahmacārīsu gāravo nūpalabbhati, \\
 +Ārakā hoti saddhammā nabhaso paṭhavī5 yathā.
 +
 +<span anchor #v.1084>1084</span>. Yesaṃ ca hiri ottappaṃ sadā sammā upaṭṭhitaṃ, \\
 +Virūḷhabrahmacariyā te6 tesaṃ khīṇā punabbhavā.
 +
 +<span anchor #v.1085>1085</span>. Uddhato capalo bhikkhu paṃsukūlena pāruto, \\
 +Kapīva sīhacammena na so tenupasobhati.
 +
 +<span anchor #v.1086>1086</span>. Anuddhato acapalo nipako saṃvutindriyo, \\
 +Lobhati paṃsukūlena sīho'va girigabbhare.
 +
 +<span anchor #v.1087>1087</span>. Ete sambahulā devā iddhimanto yasassino, \\
 +Dasadevasahassāni sabbe te brahmakāyikā.
 +
 +<span anchor #v.1088>1088</span>. Dhammasenāpatiṃ vīraṃ7 mahājhāyiṃ samāhitaṃ, \\
 +Sāriputtaṃ namassantā tiṭṭhanti pañjalīkatā.
 +
 +<span anchor #v.1089>1089</span>. Namo te purisājañña namo te purisuttama, \\
 +Yassa te nābhijānāma yaṃ'pi nissāya jhāyati.
 +
 +<span anchor #v.1090>1090</span>. Accheraṃ vata buddhānaṃ gambhīro gocaro sako, \\
 +Ye mayaṃ nābhijānāma vālavedhisamāgatā.
 +
 +<span anchor #v.1091>1091</span>. Taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ, \\
 +Sāriputtaṃ tadā disvā kappinassa sītaṃ ahu.
 +
 +<span anchor #v.1092>1092</span>. Yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ, \\
 +Dhutaguṇe visiṭṭhohaṃ sadiso me na vijjati.
 +
 +<span anchor #v.1093>1093</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ, \\
 +Ohito garuko bhāro natthi dāni punabbhavo.
 +
 +1 Hīno taṃ-sīmu. 1, 2, Pa. \\
 +2 Tathāvādiṃ-syā, [PTS.] \\
 +3 Cetosamathasaṃyuttaṃ-[PTS.] \\
 +4 Taṃ ca-[PTS.] \\
 +5 Puthavī-machasaṃ, [PTS,] puthuvī-syā. \\
 +6 Virūḷhabrahmacariyā-[PTS.] \\
 +7 Dhīraṃ-[PTS.]
 +
 +<span bjt_page #bjt.248>[BJT page 248]</span>  \\
 +<span anchor #v.1094>1094</span>. Na cīvare na sayane bhojane nupalippati, 1\\
 +Gotamo anappameyyo mulālapupphaṃ2 vimalaṃ'va, \\
 +Ambunā nikkhamaninno3 tibhavābhinissaṭo. 4
 +
 +<span anchor #v.1095>1095</span>. Satipaṭṭhanagīvo so saddhāhattho mahāmuni, \\
 +Paññāsīso mahāñāṇī sadā carati nibbuto'ti.
 +
 +Itthaṃ sudaṃ āyasmā mahākassapo thero gāthāyo abhāsitthā'ti.
 +
 +Mahākassapattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Cattālīsanipātamhi mahākassapasavhayo, \\
 +Eko'va thero gāthāyo cattālīsa duve'pi cā'ti.
 +
 +Cattālīsanipāto niṭṭhito.
 +
 +1 Nupalimpati-pa. \\
 +2 Muḷālipupphaṃ-[PTS.] \\
 +3 Nikkhammaninno-[PTS.] Nikkhammaninnoti-sīmu. 1, 2. \\
 +4 Bhavābhinissaṭo-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.250>[BJT page 250]</span>  \\
 +50. Paññāsanipāto.
 +
 +<span pts_page #pts.097>[PTS page 097]</span> \\
 +50. 1. 1\\
 +<span anchor #v.1096>1096</span>. Kadā nu'haṃ pabbatakandarāsu\\
 +Ekākiyo addutiyo vihassaṃ\\
 +Aniccato sabbabhavaṃ vipassaṃ\\
 +Taṃ me idaṃ taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1097>1097</span>. Kadā nu'haṃ bhinnapaṭandharo1 muni\\
 +Kāsāvavattho amamo nirāso2\\
 +Rāgaṃ ca dosaṃ ca tatheva mohaṃ\\
 +Hantvā sukhī pavanagato vihassaṃ.
 +
 +<span anchor #v.1098>1098</span>. Kadā aniccaṃ vadharoganīḷaṃ3\\
 +Kāyaṃ imaṃ maccujarāyupaddutaṃ\\
 +Vipassamāno vītabhayo vihassaṃ\\
 +Eko vane taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1099>1099</span>. Kadā nu'haṃ bhayajananiṃ dukhāvahaṃ4\\
 +Taṇhālatā bahuvidhānuvattaniṃ\\
 +Paññāmayaṃ tikhiṇamasiṃ gahetvā\\
 +Chetvā vase tampi kadā bhavissati.
 +
 +<span anchor #v.1100>1100</span>. Kadā nu paññāmayamuggatejaṃ\\
 +Satthaṃ isīnaṃ sahasādiyitvā5\\
 +Māraṃ sasenaṃ sahasā bhañjissaṃ\\
 +Sīhāsane taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1101>1101</span>. Kadā nu'haṃ sabbhisamāgamesu\\
 +Diṭṭho bhave dhammagarūhi tādihi\\
 +Yathāvadassīhi jitindriyehi\\
 +Padhāniyo taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1102>1102</span>. Kadā nu maṃ tandikhudā pipāsā\\
 +Vātātapā kīṭasiriṃsapā6 vā\\
 +Nabādhayissanti7 na taṃ giribbaje\\
 +Atthatthiyaṃ taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1103>1103</span>. Kadā <span pts_page #pts.098>[PTS page 098]</span> nu kho yaṃ viditaṃ mahesinā\\
 +Cattāri saccāni sududdasāni\\
 +Samāhitatto satimā agacchaṃ, \\
 +Paññāya taṃ taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1104>1104</span>. Kadā nu rūpe amite ca sadde\\
 +Gandhe rase phusitabbe ca dhamme\\
 +Ādittatohaṃ samathehi yutto\\
 +Paññāya dakkhaṃ8 tadidaṃ kadā me.
 +
 +<span anchor #v.1105>1105</span>. Kadā nu'haṃ dubbacanena vutto\\
 +Tato nimittaṃ vimano na hessaṃ\\
 +Atho pasattho'pi tato nimittaṃ\\
 +Tuṭṭho na hessaṃ tadidaṃ kadā me.
 +
 +1 Paṭaddharo-machasaṃ. \\
 +2 Nirāsayo-[PTS.] \\
 +3 Vadharoganīḷa-sīmu. 1, 2. \\
 +4 Dukkhāvahaṃ-[PTS.] \\
 +5 Ahamādiyitvā-syā. \\
 +6 Kīṭasarīsapā-sīmu. 1, 2, Pa. \\
 +7 Nibādhayissanti-[PTS.] \\
 +8 Dacchaṃ-sīmu. 1, 2, Pa. \\
 +<span bjt_page #bjt.252>[BJT page 252]</span>  \\
 +<span anchor #v.1106>1106</span>. Kadā nu kaṭṭhe ca tiṇe latā ca\\
 +Khandhe imehaṃ amite ca dhamme\\
 +Ajjhattikāneva ca bāhirāni ca\\
 +Samaṃ tuleyyaṃ tadidaṃ kadā me.
 +
 +<span anchor #v.1107>1107</span>. Kadā nu maṃ pāvusakālamegho\\
 +Navena toyena sacīvaraṃ vane\\
 +Isippayātamhi pathe vajantaṃ\\
 +Ovassate taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1108>1108</span>. Kadā mayūrassa sikhaṇḍino vane\\
 +Dijassa sutvā girigabbhare rutaṃ\\
 +Paccuṭṭhahitvā amatassa pattiyā\\
 +Saṃcintiye taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1109>1109</span>. Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ\\
 +Pātālakhittaṃ vaḷavāmukhaṃ ca1\\
 +Asajjamāno patareyyamiddhiyā\\
 +Vibhīsanaṃ2 taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1110>1110</span>. Kadā nu nāgo'va asaṅgacārī3\\
 +Padālaye kāmaguṇesu chandaṃ\\
 +Nibbajjayaṃ sabbasubhaṃ nimittaṃ\\
 +Jhāne yuto taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1111>1111</span>. Kadā <span pts_page #pts.099>[PTS page 099]</span> iṇaṭṭo'va daḷiddako nidhiṃ\\
 +Ārādhayitvā dhanikehi pīḷito\\
 +Tuṭṭho bhavissaṃ adhigamma sāsanaṃ\\
 +Mahesino taṃ nu kadā bhavissati.
 +
 +<span anchor #v.1112>1112</span>. Bahūni vassāni tayāmhi yācito\\
 +Āgāravāsena alaṃ nu te idaṃ\\
 +Taṃ dāni maṃ pabbajitaṃ samānaṃ\\
 +Kiṃkāraṇā citta tuvaṃ na yuñjasi.
 +
 +<span anchor #v.1113>1113</span>. Nanu ahaṃ citta tayāmhi yācito\\
 +Giribbaje citrachadā vihaṅgamā\\
 +Mahindaghosatthantābhigajjino\\
 +Te taṃ ramissanti4 vanamhi jhāyinaṃ.
 +
 +<span anchor #v.1114>1114</span>. Kulamhi mitte ca piye ca ñātake\\
 +Khiḍḍāratiṃ kāmaguṇaṃ ca loke\\
 +Sabbaṃ pahāya imamajjhapāgato5\\
 +Atho'pi tvaṃ citta na mayha tussasi. 6
 +
 +<span anchor #v.1115>1115</span>. Mameva etaṃ na hi tvaṃ paresaṃ\\
 +Sannāhakāle paridevitena kiṃ\\
 +Sabbaṃ idaṃ calamiti pekkhamāno\\
 +Abhinikkhamiṃ amatapadaṃ7 jigīsaṃ.
 +
 +1 Baḷavāmukhañca-[PTS,] pa. \\
 +2 Vihiṃsanaṃ-[PTS.] \\
 +3 Saṅgāmacārī-syā, [PTS.] Aṅgāmacārī-pa. \\
 +4 Ramessanti-sīmu. 1, 2. \\
 +5 Idamajjhapāgato-syā, [PTS.] Idhamajjhapāgano-pa. \\
 +6 Tussati-sīmu. 1, 2, Pa. \\
 +7 Amataṃ padaṃ-syā, [PTS,] pa.
 +
 +<span bjt_page #bjt.254>[BJT page 254]</span>  \\
 +<span anchor #v.1116>1116</span>. Suyuttavādī1 dvipadānamuttamo\\
 +Mahābhisakko naradammasārathi2\\
 +Cittaṃ calaṃ makkaṭasannibhaṃ iti\\
 +Avītarāgena sudunnivārayaṃ.
 +
 +<span anchor #v.1117>1117</span>. Kāmā hi citrā madhurā manoramā\\
 +Aviddasu yattha sitā puthujjanā\\
 +Te dukkhamicchanti punabbhavesino\\
 +Cittena nītā niraye nirākatā.
 +
 +<span anchor #v.1118>1118</span>. Mayūrakoñcābhirutamhi kānane\\
 +Dīpīhi vyagghehi purakkhato vasaṃ\\
 +Kāye apekkhaṃ jaha mā virādhaya3\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1119>1119</span>. Bhāvehi <span pts_page #pts.100>[PTS page 100]</span> jhānāni ca inidriyāni4\\
 +Balāni bojjhaṅgasamādhibhāvanā\\
 +Tisso ca vijjā phusa buddhasāsane\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1120>1120</span>. Bhāvehi maggaṃ amatassa pattiyā\\
 +Niyyānikaṃ sabbadukhakkhayogadhaṃ\\
 +Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1121>1121</span>. Dukkhanti khandhe paṭipassa yoniso\\
 +Yato ca dukkhaṃ samudeti taṃ jaha\\
 +Idheva dukkhassa karohi antaṃ\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1122>1122</span>. Aniccaṃ dukkhanti vipassa yoniso\\
 +Suññaṃ anattāti aghaṃ vadhanti ca\\
 +Manovicāre uparundha cetaso\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1123>1123</span>. Muṇḍo virūpo abhisāpamāgato\\
 +Kapālahatthova kulesu bhikkhasu5\\
 +Yuñjassu satthuvacane mahesino\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1124>1124</span>. Susaṃvutatto visikhantare6 caraṃ\\
 +Kulesu kāmesu asaṅgamānaso\\
 +Cando yathā dosinapuṇṇamāsiyā\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +<span anchor #v.1125>1125</span>. Āraññiko hohi7 ca piṇaḍapātiko\\
 +Sosāniko hohi7 ca paṃsukūliko\\
 +Nesajjiko hohi7 sadā dhute rato\\
 +Itissu maṃ citta pure niyuñjasi.
 +
 +1 Suvuttavādī-syā, [PTS.] \\
 +2 Niraṃkatā-syā, [PTS.] \\
 +3 Virāye-[PTS.] \\
 +4 Indriyāni ca-[PTS.] \\
 +5 Bhikkhusu-sīmu, 1, 2. \\
 +6 Sikhantaraṃ-syā, [PTS.] \\
 +7 Hoti-syā, [PTS.]
 +
 +<span bjt_page #bjt.256>[BJT page 256]</span>  \\
 +<span anchor #v.1126>1126</span>. Ropetva1 rukkhāni yathā phalesī\\
 +Mūle taruṃ chettu tameva icchasi\\
 +Tathūpamaṃ cittamidaṃ2 karosi\\
 +Yaṃ maṃ aniccamhi cale niyuñjasi.
 +
 +<span anchor #v.1127>1127</span>. Arūpa dūraṅgama ekacāri\\
 +Na te karissaṃ vacanaṃ idānihaṃ\\
 +Dukkhā hi kāmā kaṭukā mahabbhayā\\
 +Nibbānamevābhimano carissaṃ.
 +
 +<span anchor #v.1128>1128</span>. Nāhaṃ alakkhyā ahirikkatāya3 vā\\
 +Na cittahetū na ca dūrakantanā\\
 +Ājīvahetū ca ahaṃ na nikkhamiṃ\\
 +Kato ca te citta paṭissavo mayā.
 +
 +<span anchor #v.1129>1129</span>. Appicchatā sappurisehi vaṇṇitā\\
 +Makkhappahānaṃ vūpasamo dukhassa4\\
 +Itissu <span pts_page #pts.101>[PTS page 101]</span> maṃ citta tadā niyuñjasi\\
 +Idāki tvaṃ gacchasi pubbaciṇṇaṃ.
 +
 +<span anchor #v.1130>1130</span>. Taṇhā avijjā5 ca piyāppiyañca6\\
 +Subhāni rūpāni sukhā ca vedanā\\
 +Manāpiyā kāmaguṇa ca vantā\\
 +Vante ahaṃ āvamituṃ7 na ussahe.
 +
 +<span anchor #v.1131>1131</span>. Sabbattha te citta vaco kataṃ mayā\\
 +Bahūsu jātīsu na mesi kopito\\
 +Ajjhattasambhavo kataññutāya te\\
 +Dukkhe ciraṃ saṃsaritaṃ tayā kate.
 +
 +<span anchor #v.1132>1132</span>. Tvaññeva no citta karosi brāhmaṇo\\
 +Tvaṃ khattiyo8 rājadasī karosi\\
 +Vessā ca suddā ca bhavāma ekadā\\
 +Devattanaṃ vā'pi taveva vāhasā.
 +
 +<span anchor #v.1133>1133</span>. Tave'va hetū asurā bhavāmase\\
 +Tvaṃmūlakaṃ nerayikā bhavāmase\\
 +Atho tiracchānagatā'pi ekadā\\
 +Petattanaṃ vā'pi tave'va vāhasā.
 +
 +<span anchor #v.1134>1134</span>. Nanu9 dubbhissasi maṃ punappunaṃ\\
 +Muhuṃ muhuṃ cāraṇīkaṃ'va dassayaṃ10\\
 +Ummattakeneva mayā palobhasi\\
 +Kiñcā'pi te citta virādhitaṃ mayā.
 +
 +<span anchor #v.1135>1135</span>. Idaṃ pure cittamacāri cārikaṃ\\
 +Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ\\
 +Tadajjahaṃ niggahessāmi11 yoniso\\
 +Hatthippabhinnaṃ12 viya aṅkusaggaho.
 +
 +1 Ropetvā-[PTS.] \\
 +2 Citta idaṃ-[PTS.] \\
 +3 Ahirīkatāya-[PTS.] \\
 +4 Dukkhassa-[PTS.] \\
 +5 Taṇhaṃ avijjaṃ-[PTS.] \\
 +6 Piyāpiyaṃ ca-[PTS.] \\
 +7 Āvasituṃ-syā. Āgamituṃ-[PTS.] \\
 +8 Khattiyā-[PTS.] \\
 +9 Na nūna-syā, [PTS.] \\
 +10 Vāru kaṃva dassahaṃ-[PTS.] Vāraṇikaṃ va dussahaṃ-syā. \\
 +11 Niggahissāmi-syā. \\
 +12 Hatthiṃ pabhinnaṃ-syā.
 +
 +<span bjt_page #bjt.258>[BJT page 258]</span>  \\
 +<span anchor #v.1136>1136</span>. Satthā ca me lokamimaṃ adhiṭṭhahi\\
 +Aniccato addhuvato asārato, \\
 +Pakkhanda maṃ citta jinassa sāsane\\
 +Tārehi oghā mahatā1 suduttarā.
 +
 +<span anchor #v.1137>1137</span>. Na te idaṃ citta yathā purāṇakaṃ\\
 +Nāhaṃ alaṃ tuyhavase nivattituṃ, \\
 +Mahesino pabbajitomhi sāsane\\
 +Na mādisā honti vināsadhārino.
 +
 +<span anchor #v.1138>1138</span>. Nagā <span pts_page #pts.102>[PTS page 102]</span> samuddā saritā vasundharā\\
 +Disā catasso vidisā adho divā, 2\\
 +Sabbe aniccā tibhavā upaddutā\\
 +Kuhiṃ gato citta sukhaṃ ramissasi.
 +
 +<span anchor #v.1139>1139</span>. Dhitipparaṃ3 kiṃ mama citta kāhisi\\
 +Na te alaṃ citta vasānuvattako, \\
 +Na jātu bhastaṃ ubhatomukhaṃ4 chupe\\
 +Dhiratthu pūraṃ nava sotasandaniṃ. 5
 +
 +<span anchor #v.1140>1140</span>. Varāhaeṇeyya vigāḷhasevite\\
 +Pabbhārakūṭe pakate'va sundare, \\
 +Navambunā pāvusasittakānane\\
 +Tahiṃ guhāgehagato ramissasi.
 +
 +<span anchor #v.1141>1141</span>. Sunīlagīvā susikhā supekhuṇā\\
 +Sucittapattacchadanā vihaṅgamā, \\
 +Suvañjughosatthanitābhigajjino\\
 +Te taṃ ramissanti6 vanamhi jhāyinaṃ.
 +
 +<span anchor #v.1142>1142</span>. Vuṭṭhamhi deve caturaṅgule tiṇe\\
 +Saṃpupphite meghanibhamhi kānane, \\
 +Nagantare viṭapisamo sayissaṃ\\
 +Taṃ me mudū hehiti tūlasannibhaṃ.
 +
 +<span anchor #v.1143>1143</span>. Tathā tu kassāmi7 yathā'pi issaro\\
 +Yaṃ labbhati tena'pi hotu me alaṃ, \\
 +Na tāhaṃ kassāmi8 yathā atandito\\
 +Biḷārabhastaṃ'va yathā sumadditaṃ.
 +
 +<span anchor #v.1144>1144</span>. Tathā tu kassāmi yathā'pi issaro\\
 +Yaṃ labbhati tena'pi hotu me alaṃ, \\
 +Viriyena taṃ mayha vasānayissaṃ\\
 +Gajaṃ'va mattaṃ kusalaṅkusaggaho.
 +
 +1 Mahato-syā, [PTS.] \\
 +2 Disā-syā, [PTS.] \\
 +3 Dhī dhī paraṃ-[PTS.] \\
 +4 Dubhato-\\
 +5 Nava sotasandani-syā, [PTS.] \\
 +6 Ramessanti-sīmu. 1, 2. \\
 +7 Karissāmi-syā. \\
 +8 Taṃ taṃ karissāmi-syā, [PTS.]
 +
 +<span bjt_page #bjt.260>[BJT page 260]</span>  \\
 +<span anchor #v.1145>1145</span>. Tayā sudantena avaṭṭhitena1 hi\\
 +Hayena yoggācariyo'va ujjunā, \\
 +Pahomi maggaṃ paṭipajjituṃ sivaṃ\\
 +Cittānurakkhīhi sadā nisevitaṃ.
 +
 +<span anchor #v.1146>1146</span>. Ārammaṇe <span pts_page #pts.103>[PTS page 103]</span> taṃ balasā nibandhisaṃ2\\
 +Nāgaṃ'va thambhamhi daḷhāya rajjuyā, \\
 +Taṃ me suguttaṃ satiyā subhāvitaṃ\\
 +Anissitaṃ sabbabhavesu hehisi.
 +
 +<span anchor #v.1147>1147</span>. Paññāya chetvā vipathānusārinaṃ\\
 +Yogena niggayha pathe nivesiya, \\
 +Disuvā samudayaṃ vibhavaṃ ca sambhavaṃ\\
 +Dāyādako hehisi aggavādino.
 +
 +<span anchor #v.1148>1148</span>. Catubbipallāsavasaṃ adhiṭṭhitaṃ\\
 +Gāmaṇḍalaṃ'va parinesi citta maṃ, \\
 +Nūna3 saññojanabandhanacchidaṃ\\
 +Saṃsevase kāruṇikaṃ mahāmuniṃ.
 +
 +<span anchor #v.1149>1149</span>. Migo yathā seri sucittakānane\\
 +Rammaṃ giriṃ pāvusaabbhamāliniṃ, 4\\
 +Anākule tattha nage ramissaṃ5\\
 +Asaṃsayaṃ citta parābhavissasi.
 +
 +<span anchor #v.1150>1150</span>. Ye tuyaha chandena vasena vattino\\
 +Narā ca nārī ca anubhenti yaṃ sukhaṃ, \\
 +Aviddasū māravasānuvattino\\
 +Bhavābhanandī tava citta sāvakā'ti. 6
 +
 +Itthaṃ sudaṃ āyasmā tālapuṭo thero gāthāyo abhāsitthā'ti.
 +
 +Tālapuṭattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Paññāsamhi nipātamhi eko tālapuṭo suci\\
 +Gāthāyo tattha paññāsa puna pañca ca uttarinti.
 +
 +Paññāsanipāto niṭṭhito.
 +
 +1 Avatthītena-syā. \\
 +2 Nibandhissaṃ-syā. \\
 +3 Nanu-syā, [PTS.] \\
 +4 Pāvisi abbhamāliniṃ-syā, [PTS.] \\
 +5 Ramissasi-syā, [PTS.] \\
 +6 Sevakā-[PTS.]
 +
 +<span bjt_page #bjt.262>[BJT page 262]</span>  \\
 +60. Saṭṭhinipāto.
 +
 +<span pts_page #pts.104>[PTS page 104]</span>     60. 1. 1\\
 +<span anchor #v.1151>1151</span>. Āraññakā piṇḍapātikā uñchāpattāgate ratā, \\
 +Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.
 +
 +<span anchor #v.1152>1152</span>. Āraññakā piṇḍapātikā uñchāpattāgate ratā, \\
 +Dhunāma1 maccuno senaṃ naḷāgāraṃ'va kuñjaro.
 +
 +<span anchor #v.1153>1153</span>. Rukkhamūlikā sātatikā uñchāpattāgate ratā, \\
 +Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.
 +
 +<span anchor #v.1154>1154</span>. Rukkhamūlikā sātatikā uñchāpattāgate ratā, \\
 +Dhunāma maccuno senaṃ naḷāgāraṃ'va kuñjaro.
 +
 +<span anchor #v.1155>1155</span>. Aṭṭhikaṅkālakuṭike2 maṃsananahārusibbite, 3\\
 +Dhiratthu pūre duggandhe paragatte mamāyase,
 +
 +<span anchor #v.1156>1156</span>. Kūthabhaste taconaddhe uragaṇḍa4 pisācinī, \\
 +Nava sotāni te kāye yāni sandanti sabbadā.
 +
 +<span anchor #v.1157>1157</span>. Tava sarīraṃ navasotaṃ duggandhakaraṃ paribandhaṃ, 5\\
 +Bhikkhu parivajjayate taṃ mīḷhañca6 yathā sucikāmo.
 +
 +<span anchor #v.1158>1158</span>. Evaṃ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ, \\
 +Ārakā parivajjeyya gūthaṭṭhānaṃ'va pāvuse.
 +
 +<span anchor #v.1159>1159</span>. Evametaṃ mahāvīra yathā samaṇa bhāsasi, \\
 +Ettha ceke visīdanti paṅkamhi'va jaraggavo.
 +
 +<span anchor #v.1160>1160</span>. Ākāsamhi haliddiyā yo maññe, rajetave, \\
 +Aññena vā'pi raṅgena vighātudayameva taṃ.
 +
 +<span anchor #v.1161>1161</span>. Tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ, \\
 +Mā pāpacitte ahani7 aggikhandhaṃ'va pakkhimā.
 +
 +1 Dhunāmu-syā. \\
 +2 Aṭṭhikaṅkhālakuṭike-sīmu. 1, 2. \\
 +3 Maṃsanahāruppasibbite-syā, [PTS.] \\
 +4 Uragāṇḍi-sīmu. 1, 2, Pa. \\
 +5 Duggandhakaṃ parivajjeyya-syā. Duggandhaṃ kariparibandhaṃ-[PTS.] \\
 +6 Miḷhaṃva-[PTS.] \\
 +7 Āhari-[PTS.] Āhani-pa.
 +
 +<span bjt_page #bjt.264>[BJT page 264]</span>
 +
 +<span anchor #v.1162>1162</span>. Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ, \\
 +Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 +
 +<span anchor #v.1163>1163</span>. Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca, \\
 +Aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati.
 +
 +<span anchor #v.1164>1164</span>. Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.1165>1165</span>. Aṭṭhapādakatā kesā nettā añjanamakkhitā, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.1166>1166</span>. Añjanīva navā cittā pūtikāyo alaṅkato, \\
 +Alaṃ bālassa mohāya no ca pāragavesino.
 +
 +<span anchor #v.1167>1167</span>. Odahi migavo pāsaṃ nāsadā vāguraṃ migo, \\
 +Bhutvā nivāpaṃ gacchāma kandakante migabandhake.
 +
 +<span anchor #v.1168>1168</span>. Chinno pāso migavassa nāsadā vāguraṃ migo, \\
 +Bhutvā nivāpaṃ gacchāma socante migaluddake.
 +
 +<span anchor #v.1169>1169</span>. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ, \\
 +Anekākārasampanne sāriputtamhi nibbute.
 +
 +<span anchor #v.1170>1170</span>. Aniccā <span pts_page #pts.105>[PTS page 105]</span> vata saṅkhārā uppādavayadhammino, \\
 +Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
 +
 +<span anchor #v.1171>1171</span>. Sukhumaṃ te paṭivijjhanti1 vilaggaṃ usunā yathā, \\
 +Ye pañcakkhandhe passanti parato no ca attato.
 +
 +<span anchor #v.1172>1172</span>. Ye ca passanti saṅkhāre parato no ca attato, \\
 +Paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā.
 +
 +<span anchor #v.1173>1173</span>. Sattiyā viya omaṭṭho ḍayhamāno'va matthake, \\
 +Kāmarāgappahānāya sato bhikkhu paribbaje.
 +
 +<span anchor #v.1174>1174</span>. Sattiyā viya omaṭṭho ḍayhamāno'va matthake, \\
 +Bhavarāgappahānāya sato bhikkhu paribbaje.
 +
 +<span anchor #v.1175>1175</span>. Codito bhāvitattena sarīrantimadhārinā, \\
 +Migāramātupāsādaṃ pādaṅguṭṭhena kampayiṃ.
 +
 +1 Sukhumaṃpaṭivijjhanti-[PTS.]
 +
 +<span bjt_page #bjt.266>[BJT page 266]</span>  \\
 +<span anchor #v.1176>1176</span>. Nayidaṃ sithalamārabbha nayidaṃ appena thāmasā, \\
 +Nibbānamadhigantabbaṃ sabbaganthapamocanaṃ.
 +
 +<span anchor #v.1177>1177</span>. Ayaṃ ca daharo bhikkhu ayamuttamaporiso, \\
 +Dhāreti1 antimaṃ dehaṃ chetvā2 māraṃ savāhiniṃ. 3
 +
 +<span anchor #v.1178>1178</span>. Vivaramanupatanti vijjutā vehārassa ca paṇaḍavassa ca, \\
 +Nagavivaragato'va4 jhāyati putto appaṭimassa tādino.
 +
 +<span anchor #v.1179>1179</span>. Upasanto uparato pantasenāsano muni, \\
 +Dāyādo buddhaseṭṭhassa brahmunā abhivandito.
 +
 +<span anchor #v.1180>1180</span>. Upasantaṃ uparataṃ pantasenāsanaṃ muniṃ, \\
 +Dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa kassapaṃ.
 +
 +<span anchor #v.1181>1181</span>. Yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo, \\
 +Sotthiyo5 vedasampanno manussesu punassunaṃ.
 +
 +<span anchor #v.1182>1182</span>. Ajjhāyako'pi ce assa tiṇṇaṃ vedāna pāragū, \\
 +Etassa vandanāyetaṃ6 kalaṃ nāgghati soḷasiṃ.
 +
 +<span anchor #v.1183>1183</span>. Yo so aṭṭhavimokkhāni purebhattaṃ aphassayi, 7\\
 +Anulomaṃ paṭilomaṃ tato piṇḍāya gacchati.
 +
 +<span anchor #v.1184>1184</span>. Tādisaṃ bhikkhuṃ mā hani māttānaṃ khaṇi brāhmaṇa, \\
 +Abhippasādehi manaṃ arahantamhi tādino\\
 +Khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ.
 +
 +<span anchor #v.1185>1185</span>. Neso8 passati saddhammaṃ saṃsārena purakkhato, \\
 +Adhogamaṃ9 jimhapathaṃ kummaggamanudhāvati. 10
 +
 +<span anchor #v.1186>1186</span>. Kimī'va mīḷhasallitto11 saṅkhare adhimucchito, \\
 +Pagāḷho lābhasakkāre tuccho gacchati poṭhilo. 12
 +
 +<span anchor #v.1187>1187</span>. Imaṃ ca passa āyantaṃ sāriputtaṃ sudassanaṃ, \\
 +Vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.
 +
 +<span anchor #v.1188>1188</span>. Visallaṃ <span pts_page #pts.106>[PTS page 106]</span> khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ, \\
 +Dakkhiṇeyyaṃ manussānaṃ puññakkhettaṃ anuttaraṃ,
 +
 +1 Dhāresi-sīmu. 1, 2. \\
 +2 Chetvā-sīmu. 1, 2. \\
 +3 Savāhanaṃ-sīmu. 1, 2. \\
 +4 Nagavivaragato ca-syā, [PTS.] \\
 +5 Sottiyo-sīmu. 1, 2. \\
 +6 Vandanāyekaṃ-sīmu. 1, 2, Syā, [PTS.] \\
 +7 Purebhattamapassayi-sīmu. 1, 2. \\
 +8 Na so-[PTS.] \\
 +9 Acaṅkamaṃ-syā, [PTS.] \\
 +10 Kumaggamanudhāvati-[PTS.] \\
 +11 Mīḷhapalitto-syā. \\
 +12 Poṭṭhilo-[PTS.]
 +
 +<span bjt_page #bjt.268>[BJT page 268]</span>  \\
 +<span anchor #v.1189>1189</span>. Ete sambahulā devā iddhamanto yasassino\\
 +Dasadevasahassāni sabbe brahmapurohitā\\
 +Moggallānaṃ namassantā tiṭṭhanti pañjalīkatā.
 +
 +<span anchor #v.1190>1190</span>. Namo te purisājañña namo te purisuttama\\
 +Yassa te āsavā khīṇā dakkhiṇeyyo'si mārisa.
 +
 +<span anchor #v.1191>1191</span>. Pūjito naradevena uppanno maraṇābhibhū\\
 +Puṇḍarīkaṃ'va toyena saṅkhārenopalippati, 1
 +
 +<span anchor #v.1192>1192</span>. Yassa muhuttena2 sahassadhā loko saṃvidito sabrahmakappo vasi\\
 +Iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu.
 +
 +<span anchor #v.1193>1193</span>. Sāriputto'va paññāya sīlena upasamena ca\\
 +Yo'pi pāraṅgato bhikkhu etā'vaparamo siyā.
 +
 +<span anchor #v.1194>1194</span>. Koṭisatasahassassa attabhāvaṃ khaṇena nimmine3\\
 +Ahaṃ vikubbanāsu kusalo vasībhūtomhi iddhiyā.
 +
 +<span anchor #v.1195>1195</span>. Samādhivijjāvasipāramiṃ gato. 4\\
 +Moggallānagotto asitassa sāsane\\
 +Dhīro namucchindi samāhitindriyo\\
 +Nāgo yathā pūtilataṃ'va bandhanaṃ.
 +
 +<span anchor #v.1196>1196</span>. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ\\
 +Ohito garuko bhāro bhavanetti samūhatā.
 +
 +<span anchor #v.1197>1197</span>. Yassatthāya pabbajito agārasmānagāriyaṃ\\
 +So me attho anuppatto sabbasaṃyojanakkhayo.
 +
 +<span anchor #v.1198>1198</span>. Kīdiso nirayo āsi yattha dussī apaccatha\\
 +Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.
 +
 +<span anchor #v.1199>1199</span>. Sataṃ āsi ayosaṅkū sabbe paccattavedanā\\
 +Īdiso nirayo āsi yattha dussī apaccatha\\
 +Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.
 +
 +1 Saṅkhārenupalippati-sīmu. 1, 2. \\
 +2 Muhutte-[PTS.] \\
 +3 Nimmiṇe-sīmu. 1, 2. \\
 +4 Vasīpāramīgato-[PTS.]
 +
 +<span bjt_page #bjt.270>[BJT page 270]</span>  \\
 +. 4 1200. Yo etamabhijānāti bhikkhu buddhassa sāvako\\
 +. 4 Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1201>1201</span>. Majjhesarassa1 <span pts_page #pts.107>[PTS page 107]</span> tiṭṭhanti vimānā kappaṭṭhāyino2\\
 +Vephariyavaṇṇā rucirā accimanto pabhassarā\\
 +Accharā tattha naccanti puthu nānattavaṇṇiyo.
 +
 +<span anchor #v.1202>1202</span>. Yo etamabhijānāti bhikkhu buddhassa sāvako\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1203>1203</span>. Yo ve buddhena codito bhikkhusaṅghassa pekkhato\\
 +Migāramātupāsādaṃ pādaṅguṭṭhena kampisaṃ. 3
 +
 +<span anchor #v.1204>1204</span>. Yo etamabhijānāti bhikkhu buddhassa sāvako\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1205>1205</span>. Yo vejayanta pāsādaṃ pādaṅguṭṭhena kampayi\\
 +Iddhi balenupatthaddho saṃvejesi ca devatā.
 +
 +<span anchor #v.1206>1206</span>. Yo etamabhijānāti bhikkhu buddhassa sāvako\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1207>1207</span>. Yo vejayantapāsāde sakkaṃ so paripucchati\\
 +Api āvuso jānāsi taṇhakkhayavimuttiyo\\
 +Tassa sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ.
 +
 +<span anchor #v.1208>1208</span>. Yo etamabhijānāti bhikkhu buddhassa sāvako\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1209>1209</span>. Yo brahmānaṃ paripucchati sudhammāyaṃ ṭhito4 sabhaṃ\\
 +Ajjā'pi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu\\
 +Passasi vītivattantaṃ brahmaloke pabhassaraṃ.
 +
 +<span anchor #v.1210>1210</span>. Tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ\\
 +Na me mārisa sādiṭṭhi yā me diṭṭhi pure ahu.
 +
 +<span anchor #v.1211>1211</span>. Passāmi vītivattantaṃ brahumaloke pabhassaraṃ\\
 +So'haṃ ajja kataṃ vajjaṃ ahaṃ niccomhi sassato.
 +
 +<span anchor #v.1212>1212</span>. Yo etamabhijānāti bhikkhu buddhassa sāvako\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1213>1213</span>. . Yo mahāneruno kūṭaṃ vimokkhena aphassasi\\
 +Vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā.
 +
 +1 Majjhesāgarasmiṃ-syā, [PTS.] \\
 +2 Kappaṭhāyine-sīmu. 1, 2. \\
 +3 Kampayiṃ-sīmu. 1, 2. \\
 +4 Abhito-[PTS.]
 +
 +<span bjt_page #bjt.272>[BJT page 272]</span>  \\
 +<span anchor #v.1214>1214</span>. Yo etambhijānāti bhikkhu buddhassa sāvako\\
 +Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 +
 +<span anchor #v.1215>1215</span>. Na ve aggi cetayati ahaṃ bālaṃ ḍahāmīti, \\
 +Bālo'va1 jalitaṃ aggiṃ āsajjana padayhati.
 +
 +<span anchor #v.1216>1216</span>. Evameva tuvaṃ māra āsajjana3 tathāgataṃ\\
 +Sayaṃ dahissasi attānaṃ bālo aggiṃ'va samphusaṃ.
 +
 +<span anchor #v.1217>1217</span>. Apuññaṃ pasavī māpo āsajjana tathāgataṃ\\
 +Kinnu haññasi pānima na me pāpaṃ vipaccati.
 +
 +<span anchor #v.1218>1218</span>. Karato te cīyate4 pāpaṃ cirarattāya antakaka\\
 +Māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.
 +
 +<span anchor #v.1219>1219</span>. Iti <span pts_page #pts.108>[PTS page 108]</span> māraṃ atajjesi bhikkhu bhesakalāvane\\
 +Tato so dummano yakkho tatthevantaradhāyathā'ti. 5
 +
 +Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthā'ti.
 +
 +Mahā moggallānattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Saṭṭhikamhi nipātamhi moggallāno mahiddhiko\\
 +Eko'va thero gāthāyo2 aṭṭhasaṭṭhi bhavanti tā'ti.
 +
 +Saṭṭhinipāto niṭṭhito.
 +
 +1 Bālo ca-sya, [PTS.] \\
 +2 Paḍayhati-pa. \\
 +3 Asajjānaṃ-[PTS.] \\
 +4 Miyyate-sīmu. 1, 2, Syā, [PTS.] \\
 +5 Tatthevantaradhāyatīti-[PTS.] \\
 +<span bjt_page #bjt.274>[BJT page 274]</span>  \\
 +70. Mahā nipāto.
 +
 +<span pts_page #pts.109>[PTS page 109]</span>     70. 1. 1\\
 +<span anchor #v.1220>1220</span>. Nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ1\\
 +Vitakkā upadhāvanti pagabbhā kaṇha to ime.
 +
 +<span anchor #v.1221>1221</span>. Uggaputtā mahissāsā sikkhitā daḷhadhammino2\\
 +Samantā parikimeyyuṃ sahassaṃ apalāyinaṃ.
 +
 +<span anchor #v.1222>1222</span>. Sace'pi ettakā bhiyyo āgamissanti itthiyo\\
 +Neva maṃ byādhayissanti dhamme samhi patiṭṭhitaṃ. 3
 +
 +<span anchor #v.1223>1223</span>. Sakkhīhi me sutaṃ etaṃ4 buddhassādiccabandhuno\\
 +Nibbānagamanaṃ maggaṃ tattha me nirato mano.
 +
 +<span anchor #v.1224>1224</span>. Evaṃ ce maṃ5 viharantaṃ pāpima upagacchasi\\
 +Tathā maccu karissāmi na me maggampi dakkhasi. 6
 +
 +<span anchor #v.1225>1225</span>. Aratiṃ ratiṃ ca pahāya sabbaso gehesitaṃ ca vitakkaṃ\\
 +Vanathaṃ na kareyya kuhiñci nibbanatho7 avanatho sa bhikkhu. 8
 +
 +<span anchor #v.1226>1226</span>. Yamidha paṭhaviṃ ca vehāsaṃ rūpagataṃ jagatogadhaṃ kiñci\\
 +Parijīyati sabbamaniccaṃ evaṃ samecca caranti mutattā. 9
 +
 +<span anchor #v.1227>1227</span>. Upadhīsu janā gadhitāse diṭṭhe sute10 paṭighe ca mute ca\\
 +Ettha vinodaya chandamanejo yo hettha na lippati muni tamāhu.
 +
 +<span anchor #v.1228>1228</span>. Aṭṭha saṭṭhisitā savitakkā puthujjanatāyaṃ11 sadhammā niviṭṭhā\\
 +Na ca vaggagatassa12 kuhiñci no pana duṭṭhullagāhī13 sa bhikkhu.
 +
 +1 Agārasmā anagāriyaṃ-[PTS.] \\
 +2
 +3 Svamhi patiṭṭhito-[PTS.] \\
 +4 Sakiṃbhi-syā, [PTS.] \\
 +5 Evamevaṃ-[PTS.] \\
 +6 Maggaṃ udikkhasi-syā, [PTS.] \\
 +7 Nibbanathā-[PTS.] \\
 +8 Sa hi bhikkhu-[PTS.] \\
 +9 Muttantā-syā, [PTS.] \\
 +10 Diṭṭhasute-[PTS.] \\
 +11 Puthujjanakāya-[PTS.] \\
 +12 Vaggagatissa-syā, [PTS.] \\
 +13 Duṭṭhullābhāṇi-syā. Padullagāhī-[PTS.]
 +
 +<span bjt_page #bjt.276>[BJT page 276]</span>  \\
 +<span anchor #v.1229>1229</span>. Dabbo <span pts_page #pts.110>[PTS page 110]</span> cirarattasamāhito1 akuhako nipako apihālu, \\
 +Santaṃ padaṃ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālaṃ.
 +
 +<span anchor #v.1230>1230</span>. Mānaṃ pajahassu gotama manapathaṃ ca jahassu asesaṃ\\
 +Mānapathamhi2 sa mucchito vippaṭisārī huvā cirarattaṃ.
 +
 +<span anchor #v.1231>1231</span>. Makkhena makkhitā pajā mānahatā nirayaṃ papatanti3\\
 +Socanti janā cirarattaṃ mānahatā nirayaṃ upapannā.
 +
 +<span anchor #v.1232>1232</span>. Na hi socati bhikkhu kadāci maggajino sammā paṭipanno\\
 +Kittiṃ ca sukhaṃ cānubhoti dhammadaso'ti tamāhu tathattaṃ.
 +
 +<span anchor #v.1233>1233</span>. Tasmā akhilo padhānavā4 nīvaraṇāni pahāya visuddho\\
 +Mānaṃ ca pahāya asesaṃ vijjāyantakaro samitāvī.
 +
 +<span anchor #v.1234>1234</span>. Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati\\
 +Sādhu nibbāpanaṃ brūhi anukampāya gotama.
 +
 +<span anchor #v.1235>1235</span>. Saññāya vipariyesā cittaṃ tepariḍayhati\\
 +Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ.
 +
 +<span anchor #v.1236>1236</span>. Saṅkhāre parato passa dukkhato mā ca attato\\
 +Nibbāpehi mahārāgaṃ mā ḍayihittho punappunaṃ. *
 +
 +<span anchor #v.1237>1237</span>. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ\\
 +Sati kāyagatātyatthu nibbidābahulo bhava.
 +
 +<span anchor #v.1238>1238</span>. Animittañca bhāvehi mānānusayamujjaha\\
 +Tato mānābhisamayā upasanto carissasi.
 +
 +<span anchor #v.1239>1239</span>. Tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye\\
 +Pare ca na vihiṃseyya sā ve vācā subhāsitā.
 +
 +<span anchor #v.1240>1240</span>. Piyavācameva bhaseyya yā vācā paṭinanditā\\
 +Yaṃ anādāya pāpāni paresaṃ bhasate piyaṃ.
 +
 +<span anchor #v.1241>1241</span>. Saccaṃ ve amatā vācā esa dhammo sanantano\\
 +Sacce atthe ca ṣamme ca āhu satto patiṭṭhitā.
 +
 +<span anchor #v.1242>1242</span>. Yaṃ buddho bhāsati vācaṃ khemaṃ nibbānapattiyā\\
 +Dukkhassantakiriyāya sā ve vācānamuttamā.
 +
 +1 Cirarattaṃ samāhito-syā, [PTS.] \\
 +2 Mānapathasmiṃ-syā. \\
 +3 Patanti-syā, [PTS.] \\
 +4 Idhamamānavā-syā, [PTS.] \\
 +* [PTS] potthake natthi.
 +
 +<span bjt_page #bjt.278>[BJT page 278]</span>  \\
 +<span anchor #v.1243>1243</span>. Gambhīrapañño medhāvī maggāmaggassa kovido\\
 +Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ.
 +
 +<span anchor #v.1244>1244</span>. Saṅkhittena'pi deseti vitthārena'pi bhāsati\\
 +Sālikāyiva1 nigghoso paṭibhānaṃ udīrayī. 2
 +
 +<span anchor #v.1245>1245</span>. Tassa <span pts_page #pts.111>[PTS page 111]</span> taṃ desayantassa suṇanti3 madhuraṃ giraṃ\\
 +Sarena rajanīyena savanīyena vaggunā, \\
 +Udaggacittā muditā sotaṃ odhenti bhikkhavo.
 +
 +<span anchor #v.1246>1246</span>. Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā\\
 +Saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī.
 +
 +<span anchor #v.1247>1247</span>. Cakkavattī yathā rājā amaccaparivārito\\
 +Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.
 +
 +<span anchor #v.1248>1248</span>. Evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ\\
 +Sāvakā payirupāsanti tevijjā maccuhāyino.
 +
 +<span anchor #v.1249>1249</span>. Sabbe bhagavato puttā palāsettha4 na vijjati\\
 +Taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ.
 +
 +<span anchor #v.1250>1250</span>. Parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati\\
 +Desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ.
 +
 +<span anchor #v.1251>1251</span>. Suṇanti dhammaṃ vimalaṃ5 sammāsambuddhadesitaṃ\\
 +Sobhati vata sambuddho bhikkhusaṅghapurakkhato.
 +
 +<span anchor #v.1252>1252</span>. Nāganāmosi bhagavā isīnaṃ isisattamo, \\
 +Mahāmeghova hutvāna sāvake abhivassati. 6
 +
 +<span anchor #v.1253>1253</span>. Divāvihārā nikkhamma satthussanakamyatā\\
 +Sāvako te mahāvīra pāde vandati vaṅgiso.
 +
 +<span anchor #v.1254>1254</span>. Ummaggapathaṃ mārassa abhibhuyya carati pabhijja khilāni\\
 +Taṃ passatha pandhanapamuñcakaraṃ asitaṃ'va bhāgaso paṭibhajja. 7
 +
 +<span anchor #v.1255>1255</span>. Oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi\\
 +Tasmiñca amate akkhāte dhammadasā ṭhitā asaṃhīrā.
 +
 +<span anchor #v.1256>1256</span>. Pajjotakaro ativijjha dhammaṃ8 sabbaṭṭhitīnaṃ atikkamamaddā9\\
 +Ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddhānaṃ.
 +
 +1 Sālikāyeva-syā, [PTS.] \\
 +2 Udīyyati-syā, [PTS.] \\
 +3 Suṇantā-[PTS.] \\
 +4 Palāpo ettha-[PTS.] \\
 +5 Vipulaṃ-syā, [PTS.] \\
 +6 Abhivassasi-[PTS.] \\
 +7 Pavibhajjātipipāṭho-\\
 +8 Ativijjha-[PTS.] \\
 +9 Atikkamamadda-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.280>[BJT page 280]</span>  \\
 +<span anchor #v.1257>1257</span>. Evaṃ sudesite dhamme\\
 +Ko pamādo vijānataṃ dhammaṃ\\
 +Tasmā hi tassa bhagavato sāsane\\
 +Appamatto sadā namassamanusikkhe.
 +
 +<span anchor #v.1258>1258</span>. Buddhānubuddho yo thero koṇḍañño tibbanikkhamo1\\
 +Lāśī sukhavihārānaṃ vivekānaṃ abhiṇhaso.
 +
 +<span anchor #v.1259>1259</span>. Yaṃ <span pts_page #pts.112>[PTS page 112]</span> sāvakena pattabbaṃ satthusāsanakārinā\\
 +Sabbassa taṃ anuppattaṃ appamattassa sikkhato. 2
 +
 +<span anchor #v.1260>1260</span>. Mahānubhāvo tevijjo cetopariyakovido\\
 +Koṇḍañño buddhadāyādo pāde vandati satthuno.
 +
 +<span anchor #v.1261>1261</span>. Nagassa3 passe āsīnaṃ muniṃ dukkhassa pāraguṃ\\
 +Sāvakā payirupāsanti tevijjā maccuhāyino.
 +
 +<span anchor #v.1262>1262</span>. Cetasā anupariyeti moggallāno mahiddhiko\\
 +Cittaṃ nesaṃ samanvesaṃ vippamuttaṃ nirūpadhiṃ.
 +
 +<span anchor #v.1263>1263</span>. Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ\\
 +Anekākārasampannaṃ payirupāsanti gotamaṃ.
 +
 +<span anchor #v.1264>1264</span>. Cando yathā vigatavalāhake nabhe\\
 +Virocati vītamalo'va bhānumā\\
 +Evaṃ'pi aṅgīrasa tvaṃ mahāmuni\\
 +Atirocasi yasasā sabbalokaṃ.
 +
 +<span anchor #v.1265>1265</span>. Kāvyemattā vicarimha pubbe gāmā gāmaṃ purā puraṃ\\
 +Athaddasāma4 sambuddhaṃ sabbadhammāna pāraguṃ.
 +
 +<span anchor #v.1266>1266</span>. So me dhammamadesesi muni dukkhassa pāragū\\
 +Dhammaṃ sutvā pasīdimha addhā5 no udapajjatha.
 +
 +<span anchor #v.1267>1267</span>. Tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca\\
 +Dhātuyo ca viditvāna pabbajiṃ anagāriyaṃ.
 +
 +<span anchor #v.1268>1268</span>. Bahunnaṃ6 vata atthāya uppajjanti tathāgatā\\
 +Itthīnaṃ purisānaṃ ca ye te sāsanakārakā.
 +
 +<span anchor #v.1269>1269</span>. Tesaṃ kho vata atthāya bodhimajjhagamā muni\\
 +Bhikkhūnaṃ bhikkhunīnaṃ ca ye niyāmagataddasā. 7
 +
 +1 Tibbatikkamo-sīmu. 1, 2, Pa. \\
 +2 Bhikkhuno-machasaṃ. \\
 +3 Nāgassa-syā, [PTS.] \\
 +4 Athaddasāmi-sya. [PTS.] \\
 +5 Saddhā-[PTS.] \\
 +6 Bahunaṃ-sabbattha. \\
 +7 Niyāmagataṃ dasā-syā, [PTS.]
 +
 +<span bjt_page #bjt.282>[BJT page 282]</span>  \\
 +<span anchor #v.1270>1270</span>. Sudesitā cakkhumatā buddhenādiccabandhunā\\
 +Cattāri ariyasaccāni anukampāya pāṇinaṃ.
 +
 +<span anchor #v.1271>1271</span>. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ\\
 +Ariyaṃ caṭṭhaṅgikaṃ1 maggaṃ dukkhūpasamagāminaṃ.
 +
 +<span anchor #v.1272>1272</span>. Evamete tathā vuttā diṭṭhā me te yathā tathā\\
 +Sadattho me anuppatto kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.1273>1273</span>. Svāgataṃ vata me āsi mama buddhassa santike\\
 +Saṃvibhattesu2 dhammesu yaṃ seṭṭhaṃ tadupāgamiṃ.
 +
 +<span anchor #v.1274>1274</span>. Abhiññāpāramippatto sotadhātu visodhitā3\\
 +Tevijjo iddhipattomhi cetopariyakovido.
 +
 +<span anchor #v.1275>1275</span>. Pucchāmi <span pts_page #pts.113>[PTS page 113]</span> satthāramanomapaññaṃ\\
 +Diṭṭho'va dhamme yo vicikicchānaṃ chetvā\\
 +Aggāḷave kālamakāsi bhikkhu\\
 +Ñāto yasassī abhinibbutatto.
 +
 +<span anchor #v.1276>1276</span>. Nigrodhakappo iti tassa nāmaṃ, \\
 +Tayā kataṃ bhagavā brāhmaṇassa\\
 +So'haṃ4 namassaṃ acariṃ muttyapekho5\\
 +Āraddhaviriyo daḷhadhammadassī.
 +
 +<span anchor #v.1277>1277</span>. Taṃ sāvakaṃ sakka mayaṃ'pi sabbe\\
 +Aññātumicchāma samantacakkhu\\
 +Samavaṭṭhitā6 no savanāya sotā7\\
 +Tuvaṃ no9 satthā tvamanuttarosi.
 +
 +<span anchor #v.1278>1278</span>. Chinda no10 vicikicchaṃ brūhi metaṃ\\
 +Parinibbutaṃ vedaya bhūripañña\\
 +Majjhe'va no bhāsa samantacakkhu\\
 +Satto'va devāna sahassanetto.
 +
 +<span anchor #v.1279>1279</span>. Ye keci ganthā11 idha mohamaggā\\
 +Aññāṇapakkhā vicikicchaṭhānā12\\
 +Tathāgataṃ patvā na te bhavanti\\
 +Cakkhuṃ hi etaṃ paramaṃ narānaṃ.
 +
 +<span anchor #v.1280>1280</span>. No ce hi jātu puriso kilese\\
 +Vāto yathā abbhaghanaṃ vihāne13\\
 +Tamovassa nivuto14 sabbaloko\\
 +Jotimanto'pi na pabhāseyyuṃ. 15
 +
 +1 Ariyaṭṭhaṅgikaṃ-[PTS.] \\
 +2 Savibhattesu-sīmu. 1, 2, Pa. \\
 +3 Visodhito-syā, [PTS.] \\
 +4 So taṃ-[PTS.] \\
 +5 Muttyapekkho-syā. \\
 +6 Samavuṭṭhitā-syā. \\
 +7 Hetuṃ-sīmu, pa. \\
 +8 Sotaṃ-[PTS.] \\
 +9 Nu-syā, [PTS.] \\
 +10 Chinde'va-syā, [PTS.] \\
 +11 Gandho-syā, [PTS.] \\
 +12 Vicikicchaṭṭhānā-[PTS.] \\
 +13 Vihane-sīmu. 1, 2. \\
 +14 Nibbuto-syā, [PTS.] \\
 +15 Nappabhāseyyuṃ-sīmu. 1, 2.
 +
 +<span bjt_page #bjt.284>[BJT page 284]</span>  \\
 +<span anchor #v.1281>1281</span>. Dhīrā ca pajjotakarā bhavanti\\
 +Taṃ taṃ ahaṃ vīra1 tatheva maññe\\
 +Vipassinaṃ jānamupāgamimhā\\
 +Parisāsu2 no āvikarohi kappaṃ.
 +
 +<span anchor #v.1282>1282</span>. Khippaṃ giraṃ eraya vaggu vagguṃ\\
 +Haṃso'va paggayha sanikaṃ nikūja\\
 +Bandussarena <span pts_page #pts.114>[PTS page 114]</span> suvikappitena\\
 +Sabbe' te ujjugatā suṇoma.
 +
 +<span anchor #v.1283>1283</span>. Pahīnajātimaraṇaṃ asesaṃ\\
 +Niggayha dhonaṃ3 paṭivediyāmi4\\
 +Na kāmakāro hi5 puthujjanānaṃ\\
 +Saṅkheyyakāro'va tathāgatānaṃ.
 +
 +<span anchor #v.1284>1284</span>. Sampannaveyyākaraṇaṃ tavedaṃ\\
 +Samujjupaññassa6 samuggahītaṃ\\
 +Ayamañjali pacchimo suppaṇāmito\\
 +Mā mohayī jānamanomapañña.
 +
 +<span anchor #v.1285>1285</span>. Parovaraṃ7 ariyadhammaṃ viditvā\\
 +Mā mohayī jānamanomavīra8\\
 +Vāriṃ yathā ghammani ghammatatto\\
 +Vācābhikaṅkhāmi sutaṃ pavassa. 9
 +
 +<span anchor #v.1286>1286</span>. Yasatthikaṃ10 brahmacariyaṃ acāri\\
 +Kappāyano kacci sataṃ amoghaṃ\\
 +Nibbāyi so ādu saupadiseso11\\
 +Yathā vimutto ahu taṃ suṇoma.
 +
 +<span anchor #v.1287>1287</span>. Acchecchi taṇhaṃ idha nāmarūpe(iti bhagavā)\\
 +Taṇhāya sotaṃ dīgharattānusayitaṃ\\
 +Atāri jātiṃ maraṇaṃ12 asesaṃ\\
 +Iccabravī bhagavā pañcaseṭṭho.
 +
 +<span anchor #v.1288>1288</span>. Esa sutvā pasīdāmi vaco te isisattama\\
 +Amoghaṃ kira me puṭṭhaṃ na maṃ vañcesi brāhmaṇo.
 +
 +<span anchor #v.1289>1289</span>. Yathāvādī tathākārī ahu buddhassa sāvako\\
 +Acchecchi vaccuno jālaṃ tataṃ māyāvino daḷhaṃ.
 +
 +1 Dhīra-syā, [PTS.] \\
 +2 Parisāya-syā, [PTS.] \\
 +3 Dhotaṃ-sīmu. 1, 2, Pa. \\
 +4 Vadessāmi-[PTS.] \\
 +5 Hoti-sīmu. 1, 2, Pa. \\
 +6 Samujjapaññassa-syā, [PTS.] \\
 +7 Paroparaṃ-sīmu. 1, Pa. \\
 +8 Jānamanomaviriya-[PTS.] \\
 +9 Sutassavassātipi pāḷi\\
 +10 Yadatthiyaṃ-[PTS.] \\
 +11 Nibbāyi so anupādisesā-sīmu. 1, 2. Nibbāyi so anupādiseso-machasaṃ. \\
 +12 Jātimaraṇaṃ-[PTS.]
 +
 +<span bjt_page #bjt.286>[BJT page 286]</span>  \\
 +<span anchor #v.1290>1290</span>. Addasa bhagavā ādiṃ upādānassa kappiyo\\
 +Accagā <span pts_page #pts.115>[PTS page 115]</span> vata kappāno1 maccudheyyaṃ suduttaraṃ.
 +
 +<span anchor #v.1291>1291</span>. Taṃ devadevaṃ vandāmi puttaṃ te dvipaduttama\\
 +Anujātaṃ mahāvīraṃ nāgaṃ nāgassa orasa'nti.
 +
 +Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthā'ti.
 +
 +Vaṅgīsattheragāthā.
 +
 +Tassuddānaṃ: \\
 +Sahassaṃ honti tā gāthā tīṇi saṭṭhi satāni ca\\
 +Therā ca dve satā saṭṭhi cattāro ca pakāsitā. \\
 +Sīhanādaṃ naditvāna buddhaputtā anāsavā\\
 +Khemantaṃ pāpuṇitvāna aggikkhandhā'va nibbutā'ti.
 +
 +Theragāthāpāḷi niṭṭhitā.
 +
 +1 Kappāyato-syā.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Th_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 21 Februar 2011, [[http://www.accesstoinsight.org/tipitaka/sltp/Th_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Th_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>
en/tipitaka/sltp/th_utf8.txt · Last modified: 2019/10/30 14:53 by Johann