en:tipitaka:sltp:thi_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:thi_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:thi_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Thi_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Thi_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.9]\\
 +[PTS Vol Th 2 ] [\z Thī /] [\f I /]    \\
 +<span pts_page #pts.123>[PTS page 123]</span> \\
 +[BJT Vol Th 2 ] [\z Thī /] [\w I /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>  \\
 +Khuddakanikāye\\
 +Therīgāthāpāḷi
 +
 +Namo tassa bhagavato arahato sammāsambuddhassa.
 +
 +Ekakanipāto.
 +
 +1. 1\\
 +<span anchor #v.1>1</span>. Sukhaṃ supāhi therike katvā coḷena pārutā, \\
 +Upasanto hi te rāgo sukkhaḍākaṃ va kumbhiyanti.
 +
 +Itthaṃ sudaṃ aññatarātherī apaññātā bhikkhunī gāthaṃ abhāsitthā'ti.
 +
 +Aññataratherīgāthā.
 +
 +1. 2\\
 +<span anchor #v.2>2</span>. Mutte muccassu yogehi cando rāhuggahā iva, \\
 +Vippamuttena cittena anaṇā bhuñjapiṇḍakanti.
 +
 +Itthaṃ sudaṃ bhagavā muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadatī'ti.
 +
 +Muttātherīgāthā.
 +
 +1. 3\\
 +<span anchor #v.3>3</span>. Puṇṇo pūrassu dhammehi cando paṇṇarasoriva, 1\\
 +Paripuṇṇāya paññāya pamokkhandhaṃ2 padālayāti.
 +
 +Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthā'ti.
 +
 +Puṇṇātherīgāthā.
 +
 +1 Paṇṇaraseriva-machasaṃ. \\
 +2 Tamokhandhaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.4>[BJT page 4]</span>  \\
 +1. 4\\
 +<span anchor #v.4>4</span>. Tasse sikkhassu sikkhāya mā taṃ yogā upaccaguṃ, \\
 +Sabbayogavisaṃyuttā cara loke anāsavā'ti.
 +
 +Itthaṃ sudaṃ tissā therī gāthaṃ abhāsitthā'ti.
 +
 +Tisisātherīgāthā.
 +
 +1. 5\\
 +<span anchor #v.5>5</span>. Tisse yuñjassu dhammehi khaṇo taṃ mā upaccagā, \\
 +Khaṇātītā hi socanti nirayamhi samappitā'ti.
 +
 +Itthaṃ sudaṃ tissā therī gāthaṃ abhāsitthā'ti.
 +
 +Tissātherīgāthā.
 +
 +1. 6\\
 +<span anchor #v.6>6</span>. Dhīre <span pts_page #pts.124>[PTS page 124]</span> nirodhaṃ phussehi1 saññā vūpasamaṃ sukhaṃ, \\
 +Ārādhayāhi nibbānaṃ yogakkhemaṃ anuttaraṃ. 2
 +
 +Itthaṃ sudaṃ dhīrā therī gāthaṃ abhāsitthā'ti.
 +
 +Dhīrātherīgāthā.
 +
 +1. 7\\
 +<span anchor #v.7>7</span>. Vīrā vīrehi dhammehi bhikkhunī bhāvitindriyā, \\
 +Dhārehi antimaṃ dehaṃ chetvā4 māraṃ savāhininti. 3
 +
 +Itthaṃ sudaṃ vīrā therī gāthaṃ abhāsitthā'ti.
 +
 +Vīrātherīgāthā.
 +
 +1. 8\\
 +<span anchor #v.8>8</span>. Saddhāya pabbajitvāna mitte mittaratā bhava, \\
 +Bhāvehi kusale dhamme yogakkhemassa pattiyāti.
 +
 +Itthaṃ sudaṃ mittātherī gāthaṃ abhāsitthā'ti.
 +
 +Mittātherīgāthā.
 +
 +1 Phusehi-machasaṃ. \\
 +2 Yogakkhema manuttaraṃ-machasaṃ. \\
 +3 Savāhananti-machasaṃ. \\
 +4 Chetvā-sī.
 +
 +<span bjt_page #bjt.6>[BJT page 6]</span>  \\
 +1. 9\\
 +<span anchor #v.9>9</span>. Saddhāya pabbajitvāna bhadre bhadraratā bhava, \\
 +Bhāvehi kusale dhamme yogakkhemaṃ anuttaranti.
 +
 +Itthaṃ sudaṃ bhadrā therī gāthaṃ abhāsitthā'ti.
 +
 +Bhadrātherīgāthā.
 +
 +1. 10\\
 +<span anchor #v.10>10</span>. Upasame tare oghaṃ maccudheyyaṃ suduttaraṃ, \\
 +Dhārehi antimaṃ dehaṃ jetvā1 māraṃ savāhininti. 2
 +
 +Itthaṃ sudaṃ upasamā therī gāthaṃ abhāsitthā'ti.
 +
 +Upasamātherīgāthā.
 +
 +1. 11\\
 +<span anchor #v.11>11</span>. Sumuttā sādhu muttāmhi tīhi khujjehi muttiyā, \\
 +Usukkhalena musalena patinā khujjakena ca, \\
 +Muttāmhi jātimaraṇā bhavanetti samūhatāti.
 +
 +Itthaṃ sudaṃ muttā therī gāthaṃ abhāsitthā'ti.
 +
 +Muttātherīgāthā.
 +
 +1. 12\\
 +<span anchor #v.12>12</span>. Chandajātā avasāyī manasā ca phuṭhā3 siyā, \\
 +Kāmesu appaṭibaddhacittā uddhaṃ sotāti vuccatīti. 4
 +
 +Itthaṃ sudaṃ dhammadinnā therī gāthaṃ abhāsitthā'ti.
 +
 +Dhammadinnātherīgāthā.
 +
 +1. 13\\
 +<span anchor #v.13>13</span>. Karotha buddhasāsanaṃ yaṃ katvā nānutappati, \\
 +Khippaṃ pādāni dhovitvā ekamante nisīdathāti.
 +
 +Itthaṃ sudaṃ visākhā therī gāthaṃ abhāsitthā'ti.
 +
 +Visākhātherīgāthā.
 +
 +1 Chetvā-sī. \\
 +2 Svāhananti-machasaṃ. \\
 +3 Phuṭṭhā-machasaṃ. \\
 +4 Uddhaṃsotā vimuccatīti-sī.
 +
 +<span bjt_page #bjt.8>[BJT page 8]</span>  \\
 +1. 14\\
 +<span anchor #v.14>14</span>. Dhātuyo dukkhato disvā mā jātiṃ punarāgami, \\
 +Bhave chandaṃ virājetvā upasantā carissasīti.
 +
 +Itthaṃ sudaṃ sumanā therī gāthaṃ abhāsitthā'ti.
 +
 +Sumanātherīgāthā.
 +
 +1. 15\\
 +<span anchor #v.15>15</span>. Kāyena <span pts_page #pts.125>[PTS page 125]</span> saṃvutā āsiṃ vācāya uda cetasā, \\
 +Samūlaṃ taṇhaṃ abbuyha1 sītibhūtamhi nibbutāti.
 +
 +Itthaṃ sudaṃ uttarā therī gāthaṃ abhāsitthā'ti.
 +
 +Uttarātherīgāthā.
 +
 +1. 16\\
 +<span anchor #v.16>16</span>. Sudhaṃ tvaṃ vuḍḍhake sebhi katvā coḷena pārutā, \\
 +Upasanto hi te rāgo sītibhūtāsi nibbutāti.
 +
 +Itthaṃ sudaṃ sumanā buḍḍhapabbajātā therī gāthaṃ abhāsitthā'ti.
 +
 +Sumanābuḍḍhapabbajitātherīgāthā.
 +
 +1. 17\\
 +<span anchor #v.17>17</span>. Piṇḍapātaṃ caritvāna daṇḍamolubbha dubbalā, \\
 +Vedhamānehi gattehi tattheva nipatiṃ chamā, \\
 +Disvā ādīnavaṃ kāye atha cittaṃ vimucci meti.
 +
 +Itthaṃ sudaṃ dhammā therī gāthaṃ abhāsitthā'ti.
 +
 +Dhammātherīgāthā.
 +
 +1. 18\\
 +<span anchor #v.18>18</span>. Hitvā ghare pabbajitā2 hitvā puttaṃ pasuṃ piyaṃ, \\
 +Hitvā rāgañca dosañca avijjañca virājiya, \\
 +Samūlaṃ taṇhaṃ abbuyha upasantamhi nibbutāti.
 +
 +Itthaṃ sudaṃ saṅghā therī gāthaṃ abhāsitthā'ti.
 +
 +Aṅghātherīgāthā.
 +
 +Ekakanipāto niṭṭhito.
 +
 +1 Taṇahamabbuyha-machasaṃ. \\
 +2 Pabbajitvā-machasaṃ.
 +
 +<span bjt_page #bjt.10>[BJT page 10]</span>  \\
 +2. Dukanipāto.
 +
 +2. 1\\
 +<span anchor #v.19>19</span>. Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ, \\
 +Asubhāya cittaṃ bhavehi ekaggaṃ susamāhitaṃ.
 +
 +<span anchor #v.20>20</span>. Animittañca bhāvehi mānānusayamujjaha, \\
 +Tato mānābhisamayā upasantā carissasīti.
 +
 +Itthaṃ sudaṃ bhagavā abharūpanandaṃ sikkhamānaṃ imāha gāthāhi abhiṇhaṃ ovadatīti.
 +
 +Abhirūpanandātherīgāthā.
 +
 +2. 2\\
 +<span anchor #v.21>21</span>. Ye ime sattabojjhaṅgā maggā nibbānapattiyā, \\
 +Bhāvitā te mayā sabbe yathā buddhena desitā.
 +
 +<span anchor #v.22>22</span>. Diṭṭho hi me so bhagavā antimoyaṃ samussayo, \\
 +Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 +
 +Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthā'ti.
 +
 +Jentātherīgāthā.
 +
 +2. 3\\
 +<span anchor #v.23>23</span>. Sumuttike <span pts_page #pts.126>[PTS page 126]</span> sumuttike1 sādhu muttikāmhi musalassa, \\
 +Ahiriko me chattakaṃ vāpi2 ukkhalikā me deḍḍhabhaṃ vāti.
 +
 +<span anchor #v.24>24</span>. Rāgañca ahaṃ dosañca cicciṭi cicciṭīti vihanāmi, \\
 +Sā rukkhamūlamupagamma ahosukhanti sukhato jhāyāmīti.
 +
 +Itthaṃ sudaṃ sumaṅgalamātā therī gāthāyo abhāsitthā'ti.
 +
 +Sumaṅgalamātātherīgāthā.
 +
 +1 Sumuttikā, sumuttikā-machasaṃ. \\
 +2 Ahitako me vāto vāti-pu.
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>  \\
 +<span anchor #v.25>25</span>. Yāva kāsijanapado suṅko me tattako ahu, \\
 +Taṃ katvā negamā agghaṃ aḍḍhenagghaṃ1 ṭhapesi maṃ.
 +
 +<span anchor #v.26>26</span>. Atha nibbindahaṃ rūpe nibbindaṃ ca virajjahaṃ, \\
 +Mā puna jātisaṃsāraṃ sandhāveyyaṃ punappunaṃ, \\
 +Tisso vijjā acchikatā kataṃ buddhassa sāsanaṃ.
 +
 +Itthaṃ sudaṃ aḍḍhakāsītherī gāthāyo abhāsitthā'ti.
 +
 +Aḍḍhakāsītherīgāthā.
 +
 +2. 5\\
 +<span anchor #v.27>27</span>. Kiñcāpi khomhi kisikā gilānā bāḷhadubbalā, \\
 +Daṇaḍamolubbha gacchāmi pabbataṃ abhirūhiya.
 +
 +<span anchor #v.28>28</span>. Saṅghāṭiṃ nikkhipitvāna pattakaṃ ca nikujjiya, \\
 +Sele khambhesimattānaṃ namokkhandhaṃ2 padāliyāti.
 +
 +Itthaṃ sudaṃ cittā therī gāthāyo abhāsitthā'ti.
 +
 +Cittātherīgāthā.
 +
 +2. 6\\
 +<span anchor #v.29>29</span>. Kiñcāpi khomhi dukkhitā dubbalā gatayobbanā, \\
 +Daṇaḍamolubbha gacchāmi pabbataṃ abhirūhiya.
 +
 +<span anchor #v.30>30</span>. Nikkhipitvāna jaṅghāṭiṃ pattakaṃ ca nikujjiya\\
 +Nisinnā camhi selamhi atha cittaṃ vimucci me, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
 +
 +Itthaṃ sudaṃ mettikā therī gāthāyo abhāsitthā'ti.
 +
 +Mettikātherīgāthā.
 +
 +2. 7\\
 +<span anchor #v.31>31</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī\\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ, \\
 +Uposathaṃ <span pts_page #pts.127>[PTS page 127]</span> upāgañchiṃ devakāyābhinandinī.
 +
 +<span anchor #v.32>32</span>. Sājja ekena bhattena muṇḍā saṅghāṭipārutā\\
 +Devakāyaṃ na patthehaṃ vineyya hadaye daranti.
 +
 +Itthaṃ sudaṃ mettā3 therī gāthāyo abhāsitthā'ti.
 +
 +Mettātherīgāthā.
 +
 +1 Agghenagghaṃ-machasaṃ. \\
 +2 Tamokhandhaṃ-machasaṃ. \\
 +3 Mittā-machasaṃ.
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>  \\
 +2. 8\\
 +<span anchor #v.33>33</span>. Uddhaṃ pādatalā amma adho ve kesamatthakā, \\
 +Paccavekkhassu'maṃ kāyaṃ asuci pūtigandhikaṃ.
 +
 +<span anchor #v.34>34</span>. Evaṃ viharamānāya sabbo rāgo samūhato, \\
 +Pariḷāho samucchinno sītibhūtāmhi nibbutāti.
 +
 +Itthaṃ sudaṃ abhayamātā therī gāthāyo abhāsitthā'ti.
 +
 +Abhayamātātherīgāthā.
 +
 +2. 9\\
 +<span anchor #v.35>35</span>. Abhaye bhiduro kāyo yattha sattā puthujjanā, \\
 +Nikkhipippāmimaṃ dehaṃ sampajānā satīmatī.
 +
 +<span anchor #v.36>36</span>. Bahūhi dikkhadhammehi appamādaratāya me, \\
 +Taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ.
 +
 +Itthaṃ sudaṃ abhayātherī gāthāyo abhāsitthā'ti.
 +
 +Abhayātherīgāthā.
 +
 +2. 10\\
 +<span anchor #v.37>37</span>. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ, \\
 +Aladdhā cetaso santiṃ citte avasavattinī.
 +
 +<span anchor #v.38>38</span>. Tassā me aṭṭhamī ratti yato taṇhā samūhatā, \\
 +Bahūhi dukkhadhammehi appamādaratāya me, \\
 +Taṇhakkhayo anuppatto kataṃ buddhassa sāsananti.
 +
 +Itthaṃ sudaṃ sāmā therī gāthāyo abhāsitthā'ti.
 +
 +Sāmātherīgāthā.
 +
 +Dukanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>  \\
 +3. Tikanipāto.
 +
 +3. 1\\
 +<span anchor #v.39>39</span>. Paṇṇavīsativassāni yato pabbajitāya me\\
 +Nāśijānāmi cittassa samaṃ laddhaṃ kudācanaṃ.
 +
 +<span anchor #v.40>40</span>. Aladdhā cetaso santiṃ citte avasavattinī\\
 +Tato saṃvegamāpādiṃ saritvā jinasāsanaṃ.
 +
 +<span anchor #v.41>41</span>. Bahūhi dukkhadhammehi appamāsaratāya me\\
 +Taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ\\
 +Ajja <span pts_page #pts.128>[PTS page 128]</span> me sattamī ratti yato taṇhā visositāti.
 +
 +Itthaṃ sudaṃ sāmā therī gāthāyo abhāsitthā'ti.
 +
 +Sāmātherīgāthā.
 +
 +3. 2\\
 +<span anchor #v.42>42</span>. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ\\
 +Aladdhā cetaso santiṃ citte avasavattinī.
 +
 +<span anchor #v.43>43</span>. Sā bhikkhunīṃ upagañchiṃ1 yā me saddhāyikā ahu\\
 +Sā me dhammamadesesi khandhāyatanadhatuyo.
 +
 +<span anchor #v.44>44</span>. Tassā dhammaṃ suṇitvāna yathā maṃ anusāsi sā\\
 +Sattāhaṃ ekapallaṅke nisīdiṃ sukhasamappitā\\
 +Aṭṭhamiyā pāde pasāresiṃ tamokkhandhaṃ2 padāliyāti.
 +
 +Itthaṃ sudaṃ uttamā therī gāthāyo abhāsitthā'ti.
 +
 +Uttamātherīgāthā.
 +
 +3. 3\\
 +<span anchor #v.45>45</span>. Ye ime sattabejjhaṅgā maggā nibbānapattiyā\\
 +Bhāvitā te mahā sabbe yathā buddhena desitā.
 +
 +<span anchor #v.46>46</span>. Suññatassānimittassa lābhinīhaṃ yadicchakaṃ\\
 +Orasā dhītā buddassa nibbānābhiratā sadā.
 +
 +<span anchor #v.47>47</span>. Sabbe kāmā samucchinnā ye dibbā ye ca mānusā\\
 +Vikkhīṇo jāti saṃsāro natthidāni punabbhavoti.
 +
 +Itthaṃ sudaṃ aparā uttamā therī gāthāyo abhāsitthā'ti.
 +
 +Uttamātherīgāthā.
 +
 +1 Upagacchiṃ-machasaṃ. \\
 +2 Tamokhandhaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>  \\
 +3. 4\\
 +<span anchor #v.48>48</span>. Divāvihārā nikkhamma gijjhakūṭamhi pabbate\\
 +Nāganamogāhamuttiṇṇaṃ nadītīramhi addasaṃ.
 +
 +<span anchor #v.49>49</span>. Puriso aṅkusamādāya dehi pādanti yācati\\
 +Nāgo pasārayī pādaṃ puriso nāgamāruhi.
 +
 +<span anchor #v.50>50</span>. Disvā adantaṃ damitaṃ manussānaṃ vasaṃ gataṃ, \\
 +Tato cattaṃ samādhesiṃ khalu tāya vanaṃ gatāti.
 +
 +Itthaṃ sudaṃ antikā therī gāthāyo abhāsitthā'ti.
 +
 +Dantikātherīgāthā.
 +
 +3. 5\\
 +<span anchor #v.51>51</span>. Amma jīvatīti1 vanamhi kandasi attānaṃ adhigaccha ubbirī\\
 +Cūḷāsīti sahassāni sabbā jīva sanāmikā\\
 +Etamhāḷāne daḍḍhā tāsaṃ kamanusocasi.
 +
 +<span anchor #v.52>52</span>. Abbahī <span pts_page #pts.129>[PTS page 129]</span> vata me sallaṃ duddasaṃ hadayanissitaṃ2\\
 +Yaṃ me sokaparetāya dhītusokaṃ vyapānudī.
 +
 +<span anchor #v.53>53</span>. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā\\
 +Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muninti.
 +
 +Itthaṃ sudaṃ ubbarī therī gāthāyo abhāsitthā'ti.
 +
 +Ubbirītherīgāthā.
 +
 +3. 6\\
 +<span anchor #v.54>54</span>. Kime3 katā rājagahe mussā madhupītāva4 acchare\\
 +Ye sukkaṃ na upāsanti desentiṃ buddhasāsanaṃ.
 +
 +<span anchor #v.55>55</span>. Tañca appaṭivānīyaṃ asecanakamojavaṃ\\
 +Pivanti maññe sappaññā valāhakamivaddhagu.
 +
 +<span anchor #v.56>56</span>. Sukkā sukkehi dhammehi vītarāgā samāhitā\\
 +Dhāreti antimaṃ dehaṃ chetvā māraṃ savāhaninti. 5
 +
 +Itthaṃ sudaṃ sukkā therī gāthāyo abhāsitthā'ti.
 +
 +Sukkātherīgāthā.
 +
 +1 Jīvāni-katthaci. \\
 +2 Hadayassitaṃ-machasaṃ. \\
 +3 Kiṃ me-machasaṃ\\
 +4 Madhuṃ pītāva-machasaṃ. \\
 +5 Savāhananti-machasaṃ.
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>  \\
 +3. 7\\
 +<span anchor #v.57>57</span>. Natthi nissaraṇaṃ loke kiṃ vivekena kāhasi\\
 +Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.
 +
 +<span anchor #v.58>58</span>. Sattisūlūpamā kāmā khandhasaṃ adhikuṭṭanā\\
 +Yaṃ tvaṃ kāmaratiṃ brūsi aratī dāni sā mama.
 +
 +<span anchor #v.59>59</span>. Sabbattha vihatā nandī tamokkhandho padālito\\
 +Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 +
 +Itthaṃ sudaṃ selā therī gāthāyo abhāsitthā'ti.
 +
 +Selātherīgāthā.
 +
 +3. 8\\
 +<span anchor #v.60>60</span>. Yaṃ taṃ isīhi pattabbaṃ ṭhānaṃ dubisambhavaṃ\\
 +Na taṃ dvaṅgulapaññāya4 sakkā pappotumitthiyā.
 +
 +<span anchor #v.61>61</span>. Itthibhāvo no kiṃ kayirā cittamhi susamāhite\\
 +Ñāṇamhi vattamānamhi sammā dhammaṃ vipassato.
 +
 +<span anchor #v.62>62</span>. Sabbattha <span pts_page #pts.130>[PTS page 130]</span> vihatā nandi tamokkhandho padālito\\
 +Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 +
 +Itthaṃ sudaṃ somā therī gāthāyo abhāsitthā'ti.
 +
 +Somātherīgāthā.
 +
 +Tikanipāto niṭṭhito.
 +
 +1 Dvaṅgulipaññāya-pa.
 +
 +<span bjt_page #bjt.22>[BJT page 22]</span>  \\
 +4. Catukkanipāto.
 +
 +4. 1\\
 +<span anchor #v.63>63</span>. Putto buddhassa dāyādo kassapo susamāhito, \\
 +Pubbenivāsaṃ yo vedī saggāpāyañca passati.
 +
 +<span anchor #v.64>64</span>. Atho jātikkhayaṃ patto abhiññāvosito muni, \\
 +Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo.
 +
 +<span anchor #v.65>65</span>. Tathema bhaddākāpilāni tevijjā maccuhāyinī, \\
 +Dhāreti antimaṃ dehaṃ chetvā1 māraṃ savāhiniṃ. 2
 +
 +<span anchor #v.66>66</span>. Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ, \\
 +Tyamhā khīṇāsavā dantā sītibhūtāmha nibbutāti.
 +
 +Itthaṃ sudaṃ bhaddākāpilānī therī gāthāyo abhāsitthā'ti.
 +
 +Bhaddānāpilānītherīgāthā.
 +
 +Catukkanipāto niṭṭhito.
 +
 +1 Chetvā-sī. \\
 +2 Savāhanaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>  \\
 +5. Pañcakanipāto.
 +
 +5. 1\\
 +<span anchor #v.67>67</span>. Paṇṇavīsativassāni yato pabbajitā ahaṃ\\
 +Naccharāsaṅghatamattampi1 cittassūpasamajjhagaṃ.
 +
 +<span anchor #v.68>68</span>. Aladdhā cetaso santiṃ kāmarāgenamassutā, \\
 +Bāhāpaggayha kandantī vihāraṃ pāvisiṃ ahaṃ.
 +
 +<span anchor #v.69>69</span>. Taṃ bhikkhunīmupāgañjiṃ2 yā me saddhāyikā ahu, \\
 +Sā me dhammamadesesi khandhāyatanadhātuyo.
 +
 +<span anchor #v.70>70</span>. Tassā dhammaṃ suṇitvāna ekamante upāvisiṃ, \\
 +Pubbenivāsaṃ jānāmi sibbacakkhuṃ visodhitaṃ.
 +
 +<span anchor #v.71>71</span>. Cetopariyañāṇañca <span pts_page #pts.131>[PTS page 131]</span> sotadhatu visodhitā, \\
 +Ididhipi me sacchikatā patto me āvakkhayo, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
 +
 +Itthaṃ sudaṃ aññatarā therī gāthāyo abhāsitthā'ti.
 +
 +Aññatarātherīgāthā.
 +
 +5. 2\\
 +<span anchor #v.72>72</span>. Mattā vaṇṇena rūpena sobhaggena yasena ca, \\
 +Yobbanena cūpatthaddhā aññāsamatimaññihaṃ.
 +
 +<span anchor #v.73>73</span>. Vibhūsitvā3 imaṃ kāyaṃ sucittaṃ bālalāpanaṃ, \\
 +Aṭṭhāsiṃ vesidvāramhi luddo pāsamivoḍḍiya.
 +
 +<span anchor #v.74>74</span>. Pilandhanaṃ vidaṃsentī guyhaṃ pakāsikaṃ bahuṃ, \\
 +Akāsiṃ vividhaṃ māyaṃ ujjhagghantī bahuṃ janaṃ.
 +
 +<span anchor #v.75>75</span>. Sājja piṇḍaṃ caritvāna muṇḍā saṅghāṭipārutā, \\
 +Nisinnā rukkhamūlamhi avitakkassa lābhinī.
 +
 +<span anchor #v.76>76</span>. Sabbe yogā samucchinnā ye sibbā ye ca mānusā, \\
 +Khepetvā āsave sabbe sītibhūtāmhi nibbutāti.
 +
 +Itthaṃ sudaṃ vimalātherī gāthāyo abhāsitthā'ti.
 +
 +Vimalātherīgāthā.
 +
 +1 Nāccharāsaṅghatamattampi-machasaṃ. \\
 +2 Sā bhikkhunī upāgañchī-sīmu. 1, 2. Sā bhikkhunīṃ upāgacchīṃ-[PTS.] \\
 +3 Vibhūsetvā-machasaṃ.
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>  \\
 +5. 3\\
 +<span anchor #v.77>77</span>. Ayoniso manasikārā kāmarāgena aṭṭitā, 1\\
 +Ahosaṃ uddhatā pubbe citte avasavattinī.
 +
 +<span anchor #v.78>78</span>. Pariyuṭṭitā kilesehi2 subhasaññānuvattinī, 3\\
 +Samaṃ cittassa nālabhiṃ4 rāgacittavasānugā.
 +
 +<span anchor #v.79>79</span>. Kisā paṇaḍu vivaṇṇā ca sattavassāni cāri'haṃ, \\
 +Nāhaṃ divā vā rattiṃ vā sukhaṃ vindiṃ sudukkhitā.
 +
 +<span anchor #v.80>80</span>. Tato ajjuṃ gahetvāna pāvisaṃ vanamantaraṃ, \\
 +Varaṃ me idha ubbandhaṃ yañca hīnaṃ punācare.
 +
 +<span anchor #v.81>81</span>. Daḷhaṃ pāsaṃ karitvāna rukkhasākhāya bandhiya, \\
 +Pakkhipiṃ <span pts_page #pts.132>[PTS page 132]</span> pāsaṃ gīvāya5 atha cittaṃ vimucci meti.
 +
 +Itthaṃ sudaṃ sīhā therī gāthāyo abhāsitthā'ti.
 +
 +Sīhātherīgāthā.
 +
 +5. 4\\
 +<span anchor #v.82>82</span>. Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ\\
 +Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.
 +
 +<span anchor #v.83>83</span>. Yachā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ\\
 +Duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ.
 +
 +<span anchor #v.84>84</span>. Evametaṃ avekkhantī rattindivamatanditā\\
 +Tato sakāya paññāya abhinibbhijja6 dakkhisaṃ. 7
 +
 +<span anchor #v.85>85</span>. Tassā me appamattāya vicinantiyā yoniso\\
 +Yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro.
 +
 +<span anchor #v.86>86</span>. Atha nibbindahaṃ8 kāye ajjhattañca virajjahaṃ\\
 +Appamattā visaṃ yuttā upasantāmhi nibbutāti.
 +
 +Itthaṃ sudaṃ sundarīnandātherī gāthāyo abhāsitthā'ti.
 +
 +Sundarīnandātherīgāthā.
 +
 +1 Additā-[PTS.] \\
 +2 Klesehi-machasaṃ. \\
 +3 Sukhasaññānuvattinī-[PTS.] \\
 +4 Na lahiṃ-sīmu. \\
 +5 Gīvāyaṃ-[PTS.] \\
 +6 Dahinibbijjha-machasaṃ. Abhinibbijja-sīmu. \\
 +7 Dikkhisiṃ-sīmu. \\
 +8 Nibbindihaṃ-sīmu.
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>  \\
 +5. 5\\
 +<span anchor #v.87>87</span>. Aggiṃ candañca1 devatā ca namassihaṃ\\
 +Nadītitthāni gantvāna udakaṃ oruhāmihaṃ.
 +
 +<span anchor #v.88>88</span>. Bahuvatasamādānā aḍḍhaṃ sīsassa olikhiṃ, \\
 +Chamāya seyyaṃ kappemi rattiṃ bhattaṃ na bhuñjihaṃ2
 +
 +<span anchor #v.89>89</span>. Vibhūsāmaṇḍanaratā nahāpanucchāsanehi ca\\
 +Upākāsiṃ imaṃ kāyaṃ kāmarāgena aṭṭitā.
 +
 +<span anchor #v.90>90</span>. Tato saddhaṃ labhitvāna pabbajiṃ anagāriyaṃ, \\
 +Disvā kāyaṃ yathābhūtaṃ3 kāmarāgo samūhato.
 +
 +<span anchor #v.91>91</span>. Sabbe bhavā samucchinnā icchā ca patthanāpi ca, \\
 +Sabbayogavisaṃyuttā santiṃ pāpuṇi4 cetasoti.
 +
 +Itthaṃ sudaṃ nanduttarā therī gāthāyo abhāsitthā'ti.
 +
 +Nanduttarātherīgāthā.
 +
 +5. 6\\
 +<span anchor #v.92>92</span>. Saddhāya pabbajitvāna agārasmānagāriyaṃ\\
 +Vicarihaṃ tena tena lābhasakkāra ussukā.
 +
 +<span anchor #v.93>93</span>. Riñcitvā <span pts_page #pts.133>[PTS page 133]</span> paramaṃ atthaṃ hīnaṃ atthamasevihaṃ\\
 +Kilesānaṃ vasaṃ gantvā sāmaññatthaṃ na bujjhahaṃ.
 +
 +<span anchor #v.94>94</span>. Tassā me ahu saṃvego nisinnāya vihārake\\
 +Ummaggapaṭipannamhi taṇhāya vasamāgatā.
 +
 +<span anchor #v.95>95</span>. Appakaṃ jīvitaṃ mayhaṃ jarā vyādhi ca maddati, \\
 +Jarāya bhijjate kāyo na me kālo pamajjituṃ.
 +
 +<span anchor #v.96>96</span>. Yathābhūtaṃ avekkhantī khandhānaṃ udayabbayaṃ, \\
 +Vimuttacittā uṭṭhāsiṃ kataṃ buddhassa sāsananti.
 +
 +Itthaṃ sudaṃ mittā kāḷi therī gāthāyo abhāsitthā'ti.
 +
 +Mittākāḷitherīgāthā.
 +
 +1 Sūriyañca-machasaṃ. \\
 +2 Bhuñjahaṃ-machasaṃ. \\
 +3 Tathābhūtaṃ-[PTS.] \\
 +4 Pāpuṇiṃ-[PTS.] \\
 +<span bjt_page #bjt.30>[BJT page 30]</span>
 +
 +<span anchor #v.97>97</span>. Agārasmiṃ vasantīhaṃ dhammaṃ sutvāna bhikkhuno, \\
 +Addasaṃ virajaṃ dhammaṃ nibbānaṃ padamaccutaṃ.
 +
 +<span anchor #v.98>98</span>. Sāhaṃ puttaṃ dhītarañca1 dhanadhaññañca chaḍḍiya\\
 +Kese chedāpayitvāna pabbajiṃ anagāriyaṃ.
 +
 +<span anchor #v.99>99</span>. Sikkhamānā ahaṃ santī bhāventī maggamañjasaṃ, \\
 +Pahāsiṃ rāgadosañca tadekaṭṭhe ca āsave.
 +
 +<span anchor #v.100>100</span>. Bhikkhunī upasampajja pubbe jātimanussariṃ\\
 +Visodhitaṃ dibbacakkhuṃ vimalaṃ sādhubhāvitaṃ.
 +
 +<span anchor #v.101>101</span>. Saṅkhāre parato disvā hetujāte palokite\\
 +Pahāsiṃ āsave sabbe sītibhūtāmhi nibbutāti.
 +
 +Itthaṃ sudaṃ sakulātherī gāthāyo abhāsitthāti.
 +
 +Sakulātherīgāthā.
 +
 +5. 8\\
 +<span anchor #v.102>102</span>. Dasa putte vijāyitvā asmiṃ rūpasamussaye\\
 +Tatohaṃ dubbalā jiṇṇā bhikkhunīṃ upasaṅkamiṃ.
 +
 +<span anchor #v.103>103</span>. Sā me dhammamadesesi khandhayatanadhātuyo\\
 +Tassā dhammaṃ suṇitvāna kese chetvāna pabbajiṃ.
 +
 +<span anchor #v.104>104</span>. Tassā me sikkhamānāya dibbacakkhu visodhitaṃ, \\
 +Pubbenimāsaṃ jānāmi yattha me vustaṃ pure.
 +
 +<span anchor #v.105>105</span>. Animittañca <span pts_page #pts.134>[PTS page 134]</span> bhāvemi ekaggā susamāhitā, \\
 +Anantarā vimokkhāsiṃ anupādāya nibbutā.
 +
 +<span anchor #v.106>106</span>. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā, \\
 +Dhī tavatthu jare chamme2 natthi dāni punabbhavoti.
 +
 +Itthaṃ sudaṃ soṇā therī gāthāyo abhāsitthāti.
 +
 +Soṇatherīgāthā.
 +
 +1 Dhītañca-si. \\
 +2 Ṭhiticata thujanejamahi- [PTS.] \\
 +<span bjt_page #bjt.32>[BJT page 32]</span>
 +
 +5. 9.
 +
 +<span anchor #v.107>107</span>. Lunakesi paṅkadharī vakasāṭī pure cariṃ, \\
 +Avajje vajjamatinī vajje cāvajjadassinī.
 +
 +<span anchor #v.108>108</span>. Divāvihārā nikkhamma gijjhakūṭamhi pabbate\\
 +Addasaṃ virajaṃ buddhaṃ bhikkusaṅghapurakkhataṃ.
 +
 +<span anchor #v.109>109</span>. Nihacca jāṇuṃ vanditvā sammukhā pañjaliṃ akaṃ, \\
 +Ehi bhaddeti maṃ avaca sā me āsūpasampadā.
 +
 +<span anchor #v.110>110</span>. Ciṇṇā aṅgā ca magadhā vajjī kāsī ca kosalā, \\
 +Anaṇā paṇṇāsavassāni raṭṭhapiṇḍamabhañjihaṃ.
 +
 +<span anchor #v.111>111</span>. Puññaṃ vata pasavi bahuṃ sappañño vatāyaṃ upāsako, \\
 +Yo bhaddāya cīvaraṃ adāsi vippamuttāya sabbaganthehīti. \\
 +Itthaṃ sudaṃ bhaddā kuṇḍalakesā therī gāthāyo abhāsitthāti.
 +
 +Bhaddākuṇḍalakesātherīcagāthā. \\
 +5. 10.
 +
 +<span anchor #v.112>112</span>. Naṅgalehi kasaṃ khettaṃ bījāni pavapaṃ chamā, \\
 +Puttadārāni posentā dhanaṃ vindanti mānavā.
 +
 +<span anchor #v.113>113</span>. Kimahaṃ sīlasampannā satthusāsanakārikā, \\
 +Nibbānaṃ nādhigacchāmi akusitā anuddhati.
 +
 +<span anchor #v.114>114</span>. Pade pakkhālayitvāna udakesu karomahaṃ, \\
 +Padodakacca disvāna thalato ninnamāgataṃ.
 +
 +<span anchor #v.115>115</span>. Tato cittaṃ samādhesiṃ assaṃ bhaddaṃ'vajāniyaṃ, \\
 +Tato <span pts_page #pts.135>[PTS page 135]</span> dīpaṃ gahetvāna vihāraṃ pāvisiṃ ahaṃ.
 +
 +<span anchor #v.116>116</span>. Seyyaṃ olokayitvāna mañcakamhi upāvisiṃ, \\
 +Tato sūciṃ gahetvāna vaṭṭiṃ okassayāmahaṃ\\
 +Padipasseva nibbānaṃ vimokkho ahu cetasoti.
 +
 +Itthaṃ sudaṃ pamācārā theri gāthāyo abhāsitthāti. \\
 +Pamācārātherīgāthā.
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>
 +
 +5. 11. \\
 +<span anchor #v.117>117</span>. Mūsalāni gahetvāna dhaññaṃ koṭṭenti mānavā1\\
 +Puttadārāni posentā dhanaṃ vindanti mānavā1:
 +
 +<span anchor #v.118>118</span>. Karotha buddhasāsānaṃ yaṃ tatvā nānutappati, \\
 +Khippaṃ pādāni dhovitvā ekamante nisīdatha, \\
 +Cetosamathamanuyuttā karotha buddhasāsanaṃ.
 +
 +<span anchor #v.119>119</span>. Tassā tā vacanaṃ sutvā paṭācārāya sāsanaṃ, \\
 +Pāde pakkhālayitvāna ekamantaṃ upāvisuṃ, \\
 +Cetosamathamanuyuttā akaṃsu buddhasāsanaṃ.
 +
 +<span anchor #v.120>120</span>. Rattiyā purime yāme pubbajātiṃ anussaruṃ, \\
 +Rattiyā majjhime yāme dibbacakkhuṃ visodhayuṃ, \\
 +Rattiyā pacchime yāme tamokkhandhaṃ padālayuṃ.
 +
 +<span anchor #v.121>121</span>. Uṭṭhāya pāde vandiṃsu katā te anusāsanī, \\
 +Indaṃca tidasā devā saṅgāme aparājitaṃ, \\
 +Purakkhatvā vihariyāma tevijjamha anāsavāti.
 +
 +Itthaṃ sudaṃ tiṃsamattā therī bhikkhunīyo gāthāyo abhāsitthāti.
 +
 +Tiṃsamattātherī bhikkhūnīgāthā.
 +
 +5. 12. \\
 +<span anchor #v.122>122</span>. Duggatāhaṃ pure āsiṃ vidhavā ca aputtikā, \\
 +Vinā mittehi ñātīhi bhattacoḷassa nādhigaṃ.
 +
 +<span anchor #v.123>123</span>. Pattaṃ daṇḍañca gaṇhitvā bhikkhamānā kulākulaṃ, \\
 +Sūtuṇhena ca ḍayhantī sattavassāni cārihaṃ.
 +
 +<span anchor #v.124>124</span>. Bhikkuniṃ puna disvāna annapānassa lābhiniṃ, \\
 +Upasaṅkammāvecaṃ pabbajjaṃ anagāriyaṃ.
 +
 +<span anchor #v.125>125</span>. Sā <span pts_page #pts.136>[PTS page 136]</span> ca maṃ anukampāya pabbajesi paṭicarā, \\
 +Tato maṃ ovaditvāna paramatthe niyajesayī.
 +
 +<span anchor #v.126>126</span>. Tassāhaṃ vacanaṃ sutvā akāsiṃ anusāsaniṃ, \\
 +Amoghoyyāya ovādo tevijjamhi anāsavāti.
 +
 +Itthaṃ sudaṃ candā therī gāthāyo abhāsitthāti.
 +
 +Candatherīgāthā.
 +
 +Pañcakanipāto niṭṭhito.
 +
 +1. Māṇavā- machasaṃ.
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>
 +
 +6. Chakkanipāto.
 +
 +6. 1. \\
 +<span anchor #v.127>127</span>. Yassa maggaṃ na jānāti āgatassa gatassa vā\\
 +Taṃ kuto āgataṃ sattaṃ mama puttoti rodasi.
 +
 +<span anchor #v.128>128</span>. Maggañca khossa jānāsi āgatassa gatassa vā\\
 +Na naṃ samanu socesi evaṃ dhammā hi pāṇīno.
 +
 +<span anchor #v.129>129</span>. Ayācito tatāgacchi ananuññāto1 ito gato\\
 +Kutoci nūna āgantvā vasitvā katipāhakaṃ\\
 +Ito'pi aññena gato tato aññena2 gacchati.
 +
 +<span anchor #v.130>130</span>. Teto manussarūpena sa saranto gamissati, \\
 +Yathāgato tathā gato kā tattha paridevanā.
 +
 +<span anchor #v.131>131</span>. Abbahī vata me sallaṃ duddasaṃ hadayanissitaṃ3\\
 +Yā me sokaparetāya puttasokaṃ vyapānudi.
 +
 +<span anchor #v.132>132</span>. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā\\
 +Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muniṃ.
 +
 +Itthaṃ sudaṃ pañcasatamattā therī bhikkhunīyo gāthāyo abhāsitthāti.
 +
 +Pañcasatamattānaṃ therīnaṃ gāthā.
 +
 +<span anchor #v.133>133</span>. Puttasokenahaṃ aṭṭā khittacittā visaññinī, \\
 +Naggā pakiṇṇakesi ca tena tena vicārihaṃ.
 +
 +<span anchor #v.134>134</span>. Casiṃ4 saṅkārakūṭesu susāne rathiyāsu ca\\
 +Acariṃ tīṇi vassāni khuppipāsā samappitā.
 +
 +<span anchor #v.135>135</span>. Athaddasāsiṃ5 <span pts_page #pts.137>[PTS page 137]</span> sugataṃ nagaraṃ mithilaṃ pati, 6\\
 +Adantānaṃ dametāraṃ samaṃbuddhamakutobhayaṃ.
 +
 +<span anchor #v.136>136</span>. Sacittaṃ7 paṭiladdhāna vanditvāna upāvisiṃ\\
 +So me dhammamadesesi anukampāya gotamo.
 +
 +<span anchor #v.137>137</span>. Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ\\
 +Yuñjantī satthu vacane sacchākāsiṃ padaṃ sivaṃ.
 +
 +<span anchor #v.138>138</span>. Sabbe sokā samucchinnā pahīnā etadantīkā\\
 +Pariññātā hi me vatthu yato sokānasambhavo. \\
 +Itthaṃ sudaṃ vāseṭṭhi therī gāthāyo ahāsiti.
 +
 +Vāseṭṭhitherigāthā.
 +
 +1. Nānuññato- machasaṃ 2. Bhatovaññena-machasaṃ. 3. Bhadayassitaṃ - machasaṃ 4. Vithi-machasaṃ. 5. Athaddassāmi [PTS 6.] Gataṃ -[PTS 7.] Saṃcittaṃ-[PTS]
 +
 +<span bjt_page #bjt.38>[BJT page 38]</span>
 +
 +6. 3. \\
 +<span anchor #v.139>139</span>. Daharā tvaṃ rūpavatī ahampi daharo yuvā, \\
 +Pañcaṅgikena turuyena ehi kheme ramāmase. \\
 +<span anchor #v.140>140</span>. Iminā pūtikāyena āturena pabhaṅgunā\\
 +Ammiyāmi1 harāyāmi kāmataṇhā samūhatā.
 +
 +<span anchor #v.141>141</span>. Sattisūḍūpamākāmā khandhāsaṃ2 adhikuṭṭanā\\
 +Yaṃ nvaṃ kāmaratiṃ brūsi arati dāni sā mama. 3
 +
 +<span anchor #v.142>142</span>. Sabbaṭtha vihatā nandi tamokkhandho padālito\\
 +Evaṃ jānāhi pāpima nihato tvamasi antaka.
 +
 +<span anchor #v.143>143</span>. Nakkhattāni namassantā aggiṃ paricaraṃ vano\\
 +Yathābhuccaṃ ajānantā bālā suddhiṃ amaññatha.
 +
 +<span anchor #v.144>144</span>. Ahañca kho namassantī sambuddhaṃ purusuttamaṃ\\
 +Parimuttā sabbadukkhehi satthusāsanakārikāti.
 +
 +Itthaṃ sudaṃ khemā theri gāthāyo abhāsīti.
 +
 +Khemāthehīgāthā. \\
 +6. 4. \\
 +<span anchor #v.145>145</span>. Alaṅkatā suvasanā mālinī candanukkhitā\\
 +Sabbābharaṇasañchannā dāsigaṇapurakkhatā.
 +
 +<span anchor #v.146>146</span>. Annaṃ pānañca ādāya khajjabhojjamanappakaṃ\\
 +Gehato nikkhamitvāna uyyānamabhihārayiṃ.
 +
 +<span anchor #v.147>147</span>. Tattha <span pts_page #pts.138>[PTS page 138]</span> ramitvā kīḷitvā āgacchanti sakaṃ gharaṃ\\
 +Vihāraṃ daṭṭhuṃ4 pavisiṃ sākete añjanaṃ vanaṃ.
 +
 +<span anchor #v.148>148</span>. Disvāna lokapajjotaṃ vanditvāna upāvisiṃ. \\
 +Se me dhammamadesesi anukampāya cakkhumā.
 +
 +<span anchor #v.149>149</span>. Sutvā ca kho mahesissa saccaṃ appaṭivijjhahaṃ\\
 +Tattheva virajaṃ dhammaṃ phussayiṃ amataṃ padaṃ.
 +
 +<span anchor #v.150>150</span>. Tato viññāta saddhammā pabbajiṃ anagāriyaṃ\\
 +Tisso vijjā anuppattā amoghaṃ buddhasāsanaṃ.
 +
 +Itthaṃ sudaṃ sujātā theri gāthāyo abhāsīti.
 +
 +Sujātātherigāthā.
 +
 +1. Addasāmi- [PTS 2.] Khandhānaṃ - [PTS 3.] Mamaṃ-[PTS 4.] Dakkhiṃ-cae.
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>
 +
 +6. 5.
 +
 +<span anchor #v.151>151</span>. Ucce kule ahaṃ jātā bahuvitte mahaddhane\\
 +Vaṇṇarūpena sampannā dhītā meghassa atrajā.
 +
 +<span anchor #v.152>152</span>. Patthitā rājaputtehi seṭṭhiputtehi bhijjhitā1\\
 +Pitu me pesayī dūtaṃ detha mayhaṃ anopamaṃ. \\
 +<span anchor #v.153>153</span>. Yattakaṃ tulitā esā tuyhaṃ dhītā anūpamā. \\
 +Tato aṭṭhaguṇaṃ dassaṃ hiraññaṃ ratanāni ca.
 +
 +<span anchor #v.154>154</span>. Sāhaṃ disvāna sambuddhaṃ lokajeṭṭhaṃ anuttaraṃ\\
 +Tassa pādāni vanditvā ekamantaṃ upāvisiṃ.
 +
 +<span anchor #v.155>155</span>. So me dhammamadesesi anukampāya gotamo\\
 +Nisinnā āsane tasmiṃ phussayiṃ2 tatiyaṃ phalaṃ.
 +
 +<span anchor #v.156>156</span>. Tato kesāni chetvāna pabbajiṃ anagāriyaṃ\\
 +Ajja me sattami ratti yato taṇhā visositā.
 +
 +Itthaṃ sudaṃ anopamā theri gāthāyo abhāsīti.
 +
 +Anopamātherīgāthā.
 +
 +6. 6
 +
 +<span anchor #v.157>157</span>. Buddhavīra namotyatthu sabbasattānamuttama\\
 +Yo maṃ dukkhā pamocesi aññañca bahukaṃ janaṃ
 +
 +<span anchor #v.158>158</span>. Sabbadukkaṃ pariññātaṃ hetunaṇhā visositā\\
 +Bhivito aṭṭhaṅgiko3 maggo nirodhe pūsito mayā
 +
 +<span anchor #v.159>159</span>. Mātā <span pts_page #pts.139>[PTS page 139]</span> pitto pitā bhātā ayyakā ca pure ahuṃ\\
 +Yathābhuccaṃ ajānantī saṃsarīhaṃ anibbisaṃ.
 +
 +<span anchor #v.160>160</span>. Diṭṭho hi me so bhagavā antime'yaṃ samussayo\\
 +Vikkhiṇo jātisaṃsāro natthi dāni punabbhavo.
 +
 +<span anchor #v.161>161</span>. Āraddhaviriye pahitatte niccaṃ daḷhaparakkame\\
 +Samagge sāvake passe esā buddhāna vandani.
 +
 +<span anchor #v.162>162</span>. Bahunnaṃ4 vata atthāya māyā janayi gotamaṃ\\
 +Vyādhimaraṇatunnānaṃ dukkhakkhandha vyapānudi'ti
 +
 +Itthaṃ sudaṃ mahāpajāpatigotami therī gāthāyo abhāsīti.
 +
 +Mahāpajāpatīgotamītherīgāthā.
 +
 +1. Gijjhitā- [PTS 2.] Phusayaṃ-pa 3. Ariyaṭṭhaṅgiko-sīmu. 4. Bahutaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>
 +
 +6. 7\\
 +<span anchor #v.163>163</span>. Gutte yadatthaṃ pabbajjā bhitvā puttaṃ pasuṃ piyaṃ \\
 +Tameva anubrūhehi mā cittassa vasaṃ gamī.
 +
 +<span anchor #v.164>164</span>. Cittena cañcitā sattā mārassa visaye ratā\\
 +Anekajātisaṃsāraṃ sandhāvanti aviddasu.
 +
 +<span anchor #v.165>165</span>. Kāmacchandañca vyāpādaṃ sakkāyadiṭṭhimeva ca\\
 +Sīlabbataparāmāsaṃ vicikicchañca pañcamaṃ.
 +
 +<span anchor #v.166>166</span>. Saññojanāni etāni pajahitvāna bhikkhunī, \\
 +Oramāgamanīyāni nayidaṃ punarehisi.
 +
 +<span anchor #v.167>167</span>. Rāgaṃ mānaṃ avijjañca uddhaccañca vivajjiya, \\
 +Saññojanāni chetvāna dukkhassantaṃ karissasi.
 +
 +<span anchor #v.168>168</span>. Khepetvā jātisaṃsāraṃ pariññāya punabbhavaṃ\\
 +Diṭṭheva dhamme nicchātā upasantā carissasīti. \\
 +Itthaṃ sudaṃ guttā therī gāthāyo abhasiti. \\
 +Guttātherīgāthā.
 +
 +6. 8
 +
 +<span anchor #v.169>169</span>. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ\\
 +Aladdhā cetaso santiṃ citte avasavattinī.
 +
 +<span anchor #v.170>170</span>. Bhikkhunīṃ upasaṅkamma sakkaccaṃ paripucchahaṃ, \\
 +Sā me dhammamadesesi dhātu āyatanāni ca.
 +
 +<span anchor #v.171>171</span>. Cattāri <span pts_page #pts.140>[PTS page 140]</span> ariyasaccānī indriyāni balāni ca\\
 +Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ uttamatthassa pattiyā. \\
 +<span anchor #v.172>172</span>. Tassāhaṃ vacanaṃ sutva karontī anusāsanīṃ, \\
 +Rattiyā purime yāme pubbajātimanussariṃ.
 +
 +<span anchor #v.173>173</span>. Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ, \\
 +Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ.
 +
 +<span anchor #v.174>174</span>. Pītisukhena ca kāyaṃ eritvā vihariṃ tadā, \\
 +Sattamiyā pāde pasāresiṃ tamokkhandhaṃ padāliyāti.
 +
 +Itthaṃ sudaṃ vijayā theri gāthāyo abhasīti.
 +
 +Vijayātherigāthā.
 +
 +Chakkanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>
 +
 +7. Sattakanipāto
 +
 +7. 1\\
 +<span anchor #v.175>175</span>. Musalāni gahetvāna dhaññaṃ koṭṭenti mānavā, \\
 +Puttadārāni posentā dhanaṃ vindanti mānavā.
 +
 +<span anchor #v.176>176</span>. Ghaṭetha buddhasāsane yaṃ katva nānutappati, \\
 +Khippaṃ pādāni dhovitva ekamantaṃ nisīdatha.
 +
 +<span anchor #v.177>177</span>. Cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ, \\
 +Paccavekkhatha saṅkhāre parato no ca attato.
 +
 +178. Tassāhaṃ vacānaṃ sutvā paṭācārānusāsaniṃ, pāde pakkhālayitvāna ekamante upāvisiṃ.
 +
 +<span anchor #v.179>179</span>. Rattiyā purime yāme pubbajātimanussariṃ. \\
 +Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ.
 +
 +<span anchor #v.180>180</span>. Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ, \\
 +Tevijjā atha vuṭṭhāsiṃ katā te anusāsanī
 +
 +<span anchor #v.181>181</span>. Sakkaṃva devā tidasā saṅgāme aparājitā, \\
 +Purakkhatvā viharāmi tevijjamhi anāsavāti.
 +
 +Itthaṃ sudaṃ uttarā therī gāthāyo abhāsīti.
 +
 +Uttarātherīgāthā.
 +
 +7. 2.
 +
 +<span anchor #v.182>182</span>. Satiṃ <span pts_page #pts.141>[PTS page 141]</span> upaṭṭhapetvāna bhikkhunī bhāvitindriyā, \\
 +Paṭivijjhipadaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ, \\
 +<span anchor #v.183>183</span>. Kannū uddissa muṇasi samaṇi vi. Dissasi, \\
 +Na ca rocesi pāsaṇḍe nimidaṃ carasi momuhā.
 +
 +<span anchor #v.184>184</span>. Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā, \\
 +Na te dhammaṃ vijananti na te dhammassa kovidā.
 +
 +<span anchor #v.185>185</span>. Atthi sakyakule jāto buddho appaṭipuggalo, \\
 +So me dhammavadesesi diṭṭhinaṃ samatikkamaṃ.
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>
 +
 +<span anchor #v.186>186</span>. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ, \\
 +Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 +
 +<span anchor #v.187>187</span>. Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 +
 +<span anchor #v.188>188</span>. Sabbattha vihatā nandi tamokkhandhe padālito. \\
 +Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 +
 +Itthaṃ sudaṃ cālā therī gāthāyo abhāsiti.
 +
 +Cālātherīgāthā.
 +
 +7. 3.
 +
 +<span anchor #v.189>189</span>. Satimatī cakkhumati bhikkhunī bhāvitindriyā, \\
 +Paṭivijjhi padaṃ santaṃ akāpurisasevitaṃ.
 +
 +<span anchor #v.190>190</span>. Kinnu jātiṃ na rocesi jāto kāmāni bhuñjati, \\
 +Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.
 +
 +<span anchor #v.191>191</span>. Jātassa maraṇaṃ hoti hatthapādānachedanaṃ. \\
 +Vadhabandhapariklesaṃ jāto dukkhaṃ nigacchati.
 +
 +<span anchor #v.192>192</span>. Attha sakyakule jāto sambuddho aparājito, \\
 +So me dhammamadesesi jātiyā samatikkamaṃ.
 +
 +<span anchor #v.193>193</span>. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ, \\
 +Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,
 +
 +<span anchor #v.194>194</span>. Tassāhaṃ vacanaṃ sutvā viharaṃ sāsane ratā. \\
 +Sisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.195>195</span>. Sabbattha <span pts_page #pts.142>[PTS page 142]</span> vihatā nandi tamokkhandho padālito, \\
 +Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 +
 +Itthaṃ sudaṃ upacālātheri gāthāyo abhāsīti.
 +
 +Upacālātherigāthā
 +
 +Sattakanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>  \\
 +8. Aṭṭhakanipāto. \\
 +8. 1.
 +
 +<span anchor #v.196>196</span>. Bhikkhunī sūlasampannā indriyesu susaṃvutā, \\
 +Adhigacche padaṃ santaṃ asevanakamojavaṃ.
 +
 +<span anchor #v.197>197</span>. Tāvatiṃsā ca yāmā ca tusitā cāpi devatā. \\
 +Nimmāṇaratino devā ye devā vasavattino, \\
 +Tattha cittaṃ paṇidhehi tattha te vusitaṃ pure.
 +
 +<span anchor #v.198>198</span>. Tāvatiṃsā ca yāmā ca tusitā cāpi devatā, \\
 +Nimmāṇaratino devā ye devā vasavattikano.
 +
 +199. Kālaṃ kālaṃ bhavābhavaṃ sakkāyasmiṃ purakkhatā, avitivattā sakkāyaṃ jātimaraṇasārino.
 +
 +<span anchor #v.200>200</span>. Sabbo ādipito loko sabbo loko padipito, \\
 +Sabbo pajjalito loko sabbo loko pakampito.
 +
 +<span anchor #v.201>201</span>. Akampiyaṃ atuliyaṃ aputhujjanasevitaṃ, \\
 +Buddho ca dhammaṃ desesi tattha me nirato mano.
 +
 +<span anchor #v.202>202</span>. Tassajahaṃ vacanaṃ sutvā vihiṃ sāsane ratā, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.203>203</span>. Sabbattha vihatā nandi tamokkhandho padālito, \\
 +Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 +
 +Itthaṃ sudaṃ sīsūpacālā theri gāthāyo abhāsīti.
 +
 +Sīsūpacālātherigāthā
 +
 +Aṭṭhakanipāto niṭṭhito. \\
 +<span bjt_page #bjt.50>[BJT page 50]</span>
 +
 +9. Navakanipatā\\
 +9. 1.
 +
 +<span anchor #v.204>204</span>. Mā su te vaiḍḍha lokamhi vanatho ahu kudācanaṃ, \\
 +Mā puttaka punappunaṃ ahu dukkhassa bhāgimā,
 +
 +<span anchor #v.205>205</span>. Sukhaṃ <span pts_page #pts.143>[PTS page 143]</span> hi vaḍḍha munayo anejā chinnasaṃsayā, \\
 +Sītibhūtā damappattā viharanti anāsavā.
 +
 +<span anchor #v.206>206</span>. Tehānuviṇṇaṃ isihi maggaṃ dassanapattiyā. \\
 +Dukkhassantakiriyāya tvaṃ vaḍḍha anubrūhaya.
 +
 +<span anchor #v.207>207</span>. Visāradāva bhaṇasi etamatthaṃ janetti me, \\
 +Maññāmi nūna māmike vanatho te na vijjati.
 +
 +<span anchor #v.208>208</span>. Ye keci vaḍḍha saṃkhārā hīnā ukkaṭṭhamajjhimā'\\
 +Aṇūpi aṇumattopi vanatho me na vijjati.
 +
 +<span anchor #v.209>209</span>. Sabbe me āsavā khīṇā appamattasasa jhāyato, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.210>210</span>. Uḷāraṃ vata me mātā pato daṃ samavassarī. \\
 +Paramatthasaṃhitā gāthā yathāpi anukampikā.
 +
 +<span anchor #v.211>211</span>. Tassāhaṃ vacanaṃ sutvā anujuṭṭhiṃ janettiyā, \\
 +Dhammasaṃvegamāpādiṃ yogakkhemassa pattiyā.
 +
 +<span anchor #v.212>212</span>. Sohaṃ padhānapahitatto rattindicamatandito, \\
 +Mātarā codito santo aphusiṃ santimuttamanti.
 +
 +Itthaṃ sudaṃ vaḍḍhamātā therī gāthāyo abhāsiti.
 +
 +Vaḍḍhamātātherigāthā.
 +
 +Navakanipatā niṭṭhito.
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>
 +
 +11. Ekādaisanipāto.
 +
 +11. 1.
 +
 +<span anchor #v.213>213</span>. Kalyāṇamittatā muninā lokaṃ ādissa vaṇṇitā, \\
 +Kalyāṇamitte bhajamāno api bālo paṇḍito assa.
 +
 +<span anchor #v.214>214</span>. Bhajitabbā sappurisā paññā tathā vaḍḍhati1 bhajatonaṃ, \\
 +Bhajamāno sappurise sabbehipi dukkhehi pamucceyya. 2
 +
 +<span anchor #v.215>215</span>. Dukkhañca vijāneyya dukkhassa ca samudayaṃ nirodhaṃ\\
 +Aṭṭhaṅgikañca maggaṃ cattāripi ariyasaccāni.
 +
 +<span anchor #v.216>216</span>. Dukkho <span pts_page #pts.144>[PTS page 144]</span> itthibhāvo akkhāto purisadammasārathinā, \\
 +Sapattikampi dukkhaṃ appekaccā3 sakiṃ vijātāyo.
 +
 +<span anchor #v.217>217</span>. Galake api kantanti sukhumāliniyo visāni khādanti, \\
 +Janamārakamajjhagatā ubhopi vyasanāni anubhonti.
 +
 +<span anchor #v.218>218</span>. Upavijaññā gacchanti addasāhaṃ patiṃ mataṃ\\
 +Panthamhi vijāyitvāna appattāva sakaṃ gharaṃ. \\
 +<span anchor #v.219>219</span>. Dve puttā kālakatā patī ca panthe mato kapaṇikāya, \\
 +Mātā pitā ca bhātā ḍayhanti ca ekacitakāyaṃ.
 +
 +<span anchor #v.220>220</span>. Khīṇakuline kapaṇe anubhūtaṃ te dukkhaṃ aparimāṇaṃ\\
 +Assu ca te pavattaṃ bahūni jātisahassāni,
 +
 +<span anchor #v.221>221</span>. Vasitā susānamajjhe athopi khāditāni puttamaṃsāni\\
 +Hatakulukā sabbagarahitā matapatikā amataṃ adhigacchi.
 +
 +<span anchor #v.222>222</span>. Bhāvito me maggo ariyo aṭṭhaṅgiko asakagāmi. \\
 +Nibbānaṃ sacchikataṃ dhammādāsaṃ apekkhihaṃ.
 +
 +223. Ahamamhi kantasallā ohitabhārā kataṃ hi karaṇiyaṃ, kisajagotami therī vimuttacittā imaṃ abhaṇiti.
 +
 +Itthaṃ sudaṃ kisajagotamī therī gāthāyo abhāsīti.
 +
 +Kisāgotamītherīgāthā.
 +
 +Ekādasanipāto niṭṭhito
 +
 +1. Pavaḍḍhati- [PTS 2.] Mucceyya-[PTS 3.] Appekacce - saumu1. 2
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>
 +
 +12. Dvādasanipāto. \\
 +12. 1
 +
 +<span anchor #v.224>224</span>. Ubho mātā ca dhītā ca mayaṃ āsuṃ1 sapattiyo. \\
 +Tassā me ahu saṃ vego abbhuto lomahaṃsano.
 +
 +<span anchor #v.225>225</span>. Dhiratthu kāmā asuci duggandhā bahu kaṇṭakā, \\
 +Yattha mātā ca dhītā ca sabhariyā mayaṃ ahuṃ.
 +
 +<span anchor #v.226>226</span>. Kāmesvādīnavaṃ <span pts_page #pts.145>[PTS page 145]</span> disvā nekkhammaṃ daṭṭhu khemato, \\
 +Sā pabbaji rājagahe agārasmānagāriyaṃ.
 +
 +<span anchor #v.227>227</span>. Pubbenivāsaṃ jānāmi dibbacakkhuṃ2 visodhitaṃ, \\
 +Cetopariccañāṇañca sotadhātu visodhitā. 228. Iddhīpi me sacchikatā patto me āsavakkheyo, \\
 +Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.229>229</span>. Iddhiyā abhinimmitvā caturassarathaṃ ahaṃ, \\
 +Buddhassa pāde vanditvā lokanāthassa tādino.
 +
 +<span anchor #v.230>230</span>. Supupphitagga upagamma pādapaṃ\\
 +Ekā tuvaṃ tiṭṭhasi sālamūle, \\
 +Na cāpi te dutiyo atthi koci\\
 +Na tvaṃ bāle bhāyasi dhuttakānaṃ.
 +
 +<span anchor #v.231>231</span>. Sataṃ sahassānapi dhuttakānaṃ\\
 +Samāgatā edisakā bhaveyyuṃ\\
 +Lomaṃ na iñje napi sampavedhe\\
 +Kiṃ me tuvaṃ māra karissaseko.
 +
 +<span anchor #v.232>232</span>. Esā antaradhāyāmi kucchiṃ vā pavisāmi te\\
 +Bhamukantare vā tiṭṭhāmi tiṭṭhantiṃ maṃ na dakkhasi.
 +
 +<span anchor #v.233>233</span>. Cittamhi vasībhūtāhaṃ iddhipādā subhāvitā, \\
 +Cha me abhāññā sacchikatā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.234>234</span>. Sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭanā, \\
 +Yaṃ tvaṃ kāmaratiṃ brūsi aratīdāni sā mama.
 +
 +<span anchor #v.235>235</span>. Sabbattha vihatā nandi tamokkhandho padālito, \\
 +Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 +
 +Itthaṃ sudaṃ uppalavaṇṇā therī gāthāyo abhāsīti.
 +
 +Uppalavaṇṇātherīgāthā.
 +
 +Dvādasanipāto niṭṭhito.
 +
 +1 Āhuṃ-sīmu. 1, 2\\
 +2 Dibbacakkhu-machasaṃ.
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>  \\
 +16. Soḷasanipāto.
 +
 +<span pts_page #pts.146>[PTS page 146]</span>     16. 1\\
 +<span anchor #v.236>236</span>. Udakamāhariṃ1 sīte sadā udakamotariṃ, \\
 +Ayyānaṃ daṇḍabhayabhītā vācādosabhayaṭṭitā.
 +
 +<span anchor #v.237>237</span>. Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari, \\
 +Vedhamānehi gattehi sītaṃ vedayase bhūsaṃ.
 +
 +<span anchor #v.238>238</span>. Jānantī vata maṃ hoti puṇṇike paripucchasi, \\
 +Karontaṃ kusalaṃ kammaṃ rundhantaṃ kata pāpakaṃ.
 +
 +<span anchor #v.239>239</span>. Yo ca vuddho daharo vā pāpakamma pakubbatī, \\
 +Dakābhisecanā sopi pāpakammā pamuccati.
 +
 +<span anchor #v.240>240</span>. Konu te idamakkhāsi ajānantassa ajānako, \\
 +Dakābhisecanā nāma pāpakammā pamuccati.
 +
 +<span anchor #v.241>241</span>. Saggaṃ nūna gamissanti sabbe maṇḍukakacchapā, \\
 +Nakkā ca suṃsumārā ca ye caññe udake carā.
 +
 +<span anchor #v.242>242</span>. Orabbhikā sūkarikā macchakā migabandhakā, \\
 +Corā ca vajjhaghātā ca yecaññepāpakammino, \\
 +Dakābhisecanā tepi pāpakammā pamuccare.
 +
 +<span anchor #v.243>243</span>. Sace imā nadiyo te pāpaṃ pubbe kataṃ vahuṃ, \\
 +Puññānimāni vaheyyuṃ tena tvaṃ paribāhiro.
 +
 +<span anchor #v.244>244</span>. Yassa brāhmaṇa tvaṃ bhīto sadā udakamotari, \\
 +Tameva brahme mākāsi mā te sītaṃ chaviṃ hanī.
 +
 +<span anchor #v.245>245</span>. Kummaggaṃ paṭipannaṃ maṃ ariyamaggaṃ samānayi, \\
 +Udakābhisecanā bhoti imaṃ sāṭaṃ dadāmi te.
 +
 +1 Udahāri ahaṃ sīte-machasaṃ.
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>  \\
 +<span anchor #v.246>246</span>. Tuyheva sāṭako hotu nāhaṃ icchāmi sāṭakaṃ, \\
 +Sace bhāyasi dukkhassa sace te dukkhamappiyaṃ.
 +
 +<span anchor #v.247>247</span>. Mākāsi <span pts_page #pts.147>[PTS page 147]</span> pāpakaṃ kammaṃ āvī vā yadi vā raho, \\
 +Sace ca pāpakaṃ kammaṃ karissasi karosi vā.
 +
 +<span anchor #v.248>248</span>. Na te dukkhā pamuttyatthi upeccāpi palāyato, \\
 +Sace bhāsasi dukkhassa sace te dukkhamappiyaṃ.
 +
 +<span anchor #v.249>249</span>. Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ, \\
 +Samādiyāhi sīlāni taṃ te atthāya hehiti.
 +
 +<span anchor #v.250>250</span>. Upemi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ, \\
 +Samādiyāmi sīlāni tamme atthāya hehiti.
 +
 +<span anchor #v.251>251</span>. Brahmabandhu pure āsiṃ ajjamhi sacca brāhmaṇo, \\
 +Tevijjo vedasampanno sotthiyo camhi nahātakoti.
 +
 +Itthaṃ sudaṃ puṇṇā therī gāthāyo abhāsīti.
 +
 +Puṇṇātherīgāthā.
 +
 +Soḷasanipāto niṭṭhito.
 +
 +<span bjt_page #bjt.60>[BJT page 60]</span>  \\
 +20. Vīsati nipāto.
 +
 +20. 1\\
 +<span anchor #v.252>252</span>. Kāḷakā bhamaveṇṇasādisā\\
 +Vellitaggā mama muddhājā ahu, \\
 +Te jarāya sāṇavākasādisā1\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.253>253</span>. Vāsitova surabhīkaraṇḍako\\
 +Pupphapūra2 mama uttamaṅgajo, \\
 +Taṃ jarāya sasalomagandhikaṃ\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.254>254</span>. Kānanaṃ'va sahitaṃ suropitaṃ\\
 +Kocchasūcivicitaggasobhitaṃ, \\
 +Taṃ jarāya viralaṃ tahiṃ tahiṃ\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.255>255</span>. Kaṇhakhandhanasuvaṇṇamaṇḍitaṃ\\
 +Sobhate3 suveṇīhi laṅkataṃ, \\
 +Taṃ <span pts_page #pts.148>[PTS page 148]</span> jarāya khajitaṃ siraṃ kataṃ\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.256>256</span>. Cittakārasukatāva lekhikā\\
 +Sobhare subhamukā pure mama, \\
 +Tā jarāya valībhi palambitā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.257>257</span>. Bhassarā surucirā yathā maṇi\\
 +Nettā'hesuṃ abhinīlamayatā, \\
 +Te jarāya'bhihatā na sobhare\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.258>258</span>. Saṇhatuṅgasadisī ca nāsikā\\
 +Sobhate4 su abhiyobbanaṃ pati\\
 +Sājarāya uppakūlitā viya\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.259>259</span>. Kaṅkaṇaṃ'va sukataṃ suniṭṭhitaṃ\\
 +Sobhare su mama kaṇṇapāliyo\\
 +Tā jarāya valībhi palambitā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.260>260</span>. Pattalīmakulavaṇṇasādisā\\
 +Sobhare sudantā pure mama\\
 +Te jarāya khaṇḍitā ca pītakā5\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.261>261</span>. Kānanamhi vanasaṇḍacārinī\\
 +Kokilāva madhuraṃ nikūjihaṃ\\
 +Taṃ jarāya khalitaṃ tahiṃ tahiṃ\\
 +Saccavādivacanaṃ anaññathā.
 +
 +1 Sāṇavākasadisā-sīmu. \\
 +2 Pupphapūro-sīmu. 1, 2. Pupphapūraṃ-[PTS.] \\
 +3 Sobhatetaṃ-sīmu. \\
 +4 Sohare-sīmu. 1. 2. \\
 +5 Cāhitā-machasaṃ.
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>  \\
 +<span anchor #v.262>262</span>. Saṇhakamburiva suppamajjitā\\
 +Sobhateva sugīvā pure mama\\
 +Sā jarāyaya bhaggā vināmitā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.263>263</span>. Vaṭṭapalighasadisopamā <span pts_page #pts.149>[PTS page 149]</span> ubho\\
 +Susobhare subāhā pure mama\\
 +Tā jarāya yathā pāṭalippalitā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.264>264</span>. Saṇhamuddikasuvaṇṇamaṇḍitā\\
 +Sobhare suhatthā pure mama\\
 +Te jarāya yatha mūlamūlikā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.265>265</span>. Pīnavaṭṭa sahituggatā ubho\\
 +Sobhare suthanakā pure mama\\
 +Thevikīva lambanti nodakā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.266>266</span>. Kañcanassa phalanaṃva sumaṭṭaṃ\\
 +Sobhate sukāyo pure mama\\
 +So valīhi sukhumāhi otato\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.267>267</span>. Nāgabhogasadisopamā ubho\\
 +Sobhare suūru pure mama\\
 +Te jarāya yatha vephanāḷiyo\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.268>268</span>. Saṇhanūpurasuvaṇṇamaṇḍitā\\
 +Sobhare sujaṅghā pure mama\\
 +Tā jarāya tiladaṇḍakāriva\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.269>269</span>. Tūlapuṇṇasadisopamā ubho\\
 +Sobhare supādā pure mama\\
 +Te jarāya phuṭitā valīmatā\\
 +Saccavādivacanaṃ anaññathā.
 +
 +<span anchor #v.270>270</span>. Ediso ahu ayaṃ samussayo\\
 +Jajjaro bahu dukhānamālayo\\
 +Sopalepapatito <span pts_page #pts.150>[PTS page 150]</span> jarāghāro\\
 +Saccavādivacanaṃ anaññathā.
 +
 +Itthaṃ sudaṃ ambapālī therī gāthāyo abhāsīti.
 +
 +Ambapālītherīgāthā.
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>  \\
 +20. 2\\
 +<span anchor #v.271>271</span>. Samaṇāti bhoti tvaṃ sayasi1 samaṇāti paṭibujjhasi2\\
 +Samaṇānameva3 kittesi samaṇīnūna bhavissasi.
 +
 +<span anchor #v.272>272</span>. Vipulaṃ annañca pānañca samaṇānaṃ payacchasi4\\
 +Rohiṇī'dāni pucchāmi kena te samaṇā piyā?
 +
 +<span anchor #v.273>273</span>. Akammakāmā alasā paradattopajīvino\\
 +Āsaṃsukā sādukāmā kena te samaṇā piyā?
 +
 +<span anchor #v.274>274</span>. Cirassaṃ vata maṃ tātaṃ samaṇānaṃ paripucchasi\\
 +Tesaṃ te kittayissāmi paññāsīlaparakkamaṃ.
 +
 +<span anchor #v.275>275</span>. Kammakāmā analasā kammaseṭṭhassa kārakā\\
 +Rāgaṃ dosaṃ pajahanti tena me samaṇā piyā.
 +
 +<span anchor #v.276>276</span>. Tīṇi pāpassa mūlāni dhunanti sucikārino\\
 +Sabbapāpaṃ pahīnesaṃ tena me samaṇā piyā.
 +
 +<span anchor #v.277>277</span>. Kāyakamma suci nesaṃ vacīkammaṃ ca tādisaṃ\\
 +Manokamma suci nesaṃ tena me samaṇā piyā.
 +
 +<span anchor #v.278>278</span>. Vimalā saṅkhamuttā'va suddhā santarabāhirā\\
 +Puṇṇā sukkehi dhammehi tena me samaṇā piyā.
 +
 +<span anchor #v.279>279</span>. Bahussutā dhammadharā ariyā dhammajīvino\\
 +Atthaṃ dhammañca desenti tena me samaṇā piyā.
 +
 +<span anchor #v.280>280</span>. Bahussutā dhammadharā ariyā dhammajīvino\\
 +Ekaggacittā satimanto tena me samaṇā piyā.
 +
 +<span anchor #v.281>281</span>. Dūraṅgamā satimanto mantabhāṇī anuddhatā\\
 +Dukkhassantaṃ pajānanti tena me samaṇā piyā.
 +
 +<span anchor #v.282>282</span>. Yasmā gāmā pakkamanti ne vilokenti niñcanaṃ\\
 +Anapekkhāva gacchanti tena me samaṇā piyā.
 +
 +1 Bhoti supi-machasaṃ. \\
 +2 Pabujjhasi-machasaṃ. \\
 +3 Samaṇāneva-machasaṃ. \\
 +4 Pavecchasi-machasaṃ.
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>  \\
 +<span anchor #v.283>283</span>. Na <span pts_page #pts.151>[PTS page 151]</span> tesaṃ koṭṭhe openti na kumbhiṃ na khalopiyaṃ\\
 +Pariniṭṭhitamesānā tena me samaṇā piyā.
 +
 +<span anchor #v.284>284</span>. Na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ\\
 +Paccuppannena yāpenti tena me samaṇā piyā.
 +
 +<span anchor #v.285>285</span>. Nānākulā pabbajitā nānājanapadehi ca\\
 +Aññamaññaṃ piyāyanti tena me samaṇā piyā.
 +
 +<span anchor #v.286>286</span>. Atthāya vata no bhoti kule jātāsi rohiṇī\\
 +Saddhā buddhe ca dhamme ca saṅghe ca tibbagāravā.
 +
 +<span anchor #v.287>287</span>. Tuvaṃ hetaṃ pajānāsi puññakkhettaṃ anuttaraṃ\\
 +Amhampi ca te samaṇā patigaṇhanti dakkhiṇaṃ\\
 +Patiṭṭhito hettha yañño vipulo no bhavissati.
 +
 +<span anchor #v.288>288</span>. Sace bhāyasi dukkhassa sace te dukkha mappiyaṃ\\
 +Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ, \\
 +Samādiyāhi sīlāni taṃ te atthāya hehiti.
 +
 +<span anchor #v.289>289</span>. Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ, \\
 +Samādiyāhi sīlāni taṃ me atthāya hehiti.
 +
 +<span anchor #v.290>290</span>. Brahmabandhu pure āsiṃ so idānimhi brāhmaṇo\\
 +Tevijjo sotthiyo camhi vedagū camhi nhātakoti.
 +
 +Itthaṃ sudaṃ rohiṇī therī gāthāyo abhāsīti.
 +
 +Rohiṇītherīgāthā.
 +
 +20. 3\\
 +<span anchor #v.291>291</span>. Laṭṭhihattho pure āsī so dāni migaluddako, \\
 +Āsāya palipā ghorā nāsakkhi pārametave.
 +
 +<span anchor #v.292>292</span>. Sumuttaṃ maṃ maññamānā cāpā puttamatosayī, \\
 +Cāpāya bandhanaṃ chetvā pabbajissaṃ punopahaṃ. 1
 +
 +<span anchor #v.293>293</span>. Mā me kujjha mahāvīra mā me kujjha mahāmunī, \\
 +Na hi kodhaparetassa suddhi atthi kuto tapo.
 +
 +<span anchor #v.294>294</span>. Pakkamissaṃ <span pts_page #pts.152>[PTS page 152]</span> ca nālāto kodha nālāya vacchati, \\
 +Bandhantī2 itthi rūpena samaṇe dhammajīvino.
 +
 +1 Punocahaṃ-sīmu. \\
 +2 Bandhati-machasaṃ. Bandhanti-sīmu.
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>  \\
 +<span anchor #v.295>295</span>. Ehi kāḷa nivattassu bhuñjakāme yathā pure\\
 +Ahañca te vasī katā ye ca me santi ñātakā.
 +
 +<span anchor #v.296>296</span>. Etto cāpi catubbhāgaṃ yathā bhāsasi tvaṃ ca me\\
 +Tayi rattassa posassa uḷāraṃ vata taṃ siyā.
 +
 +<span anchor #v.297>297</span>. Kāḷaṅginiṃ va takkāriṃ pupphitaṃ girimuddhanī\\
 +Phullaṃ dāḷimayaṭṭhiṃva anto dīpeva pāṭaḷiṃ.
 +
 +<span anchor #v.298>298</span>. Haricandanalittaṅgiṃ kāsikuttamadhāriṇiṃ\\
 +Taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi.
 +
 +<span anchor #v.299>299</span>. Sākuntikova sakuṇiṃyathā bandhitumicchati, \\
 +Āharimena rūpena na maṃ tvaṃ bādhayissasi.
 +
 +<span anchor #v.300>300</span>. Imaṃ ca me puttaphalaṃ kāḷa uppādi. Ṃ tayā, \\
 +Taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi.
 +
 +<span anchor #v.301>301</span>. Jahanti putte sappaññā tato ñātī tato dhanaṃ, \\
 +Pabbajanti mahāvīrā nāgo chetvāva bandhanaṃ.
 +
 +<span anchor #v.302>302</span>. Idāni te imaṃ puttaṃ daṇḍena churikāya vā, \\
 +Bhūmiyaṃ vā nisumbheyyaṃ puttasokā na gacchasi.
 +
 +<span anchor #v.303>303</span>. Sace putaṃ sigālānaṃ kukkurānaṃ padāhisi, \\
 +Na maṃ puttakate1 jammī, punarāvattayissasi.
 +
 +<span anchor #v.304>304</span>. Handa kho dāni bhassante kuhiṃ kāḷa gamissasi, \\
 +Katamaṃ [PTS P] gāmaṃ nigamaṃ nagaraṃ rājadhāniyo.
 +
 +<span anchor #v.305>305</span>. Ahumha pubbe gaṇino assamaṇā samaṇamānino, \\
 +Gāmena gāmaṃ vicarimha nagare rājadhāniyo.
 +
 +<span anchor #v.306>306</span>. Eso hi bhagavā buddho nadiṃ nerañjaraṃ pati, \\
 +Sabbadukkhappahānāya dhammaṃ deseti pāṇinaṃ\\
 +Tassāhaṃ santike gacchaṃ so me satthā bhavissati.
 +
 +<span anchor #v.307>307</span>. Vandanaṃ dāni vajjāsi lokanāthaṃ anuttaraṃ\\
 +Padakkhiṇaṃ ca katvāna ādiseyyāsi dakkhiṇaṃ.
 +
 +<span anchor #v.308>308</span>. Etaṃ kho labbhamamhehi yathā bhasasi tvaṃ ca me\\
 +Vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ, \\
 +Padakkhiṇaṃ ca katvāna ādisissāmi dakkhiṇaṃ.
 +
 +1 Puttakatte-machasaṃ, sīmu.
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>  \\
 +<span anchor #v.309>309</span>. Tatova kālo pakkāmi nadiṃ nerañjaraṃ pati, \\
 +So addasāsi sambuddhaṃ desentaṃ amataṃ padaṃ.
 +
 +<span anchor #v.310>310</span>. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ, \\
 +Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 +
 +<span anchor #v.311>311</span>. Tassa pādāni vanditvā katvāna taṃ padakkhiṇaṃ, \\
 +Cāpāya ādisitvāna pabbaji anagāriyaṃ\\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
 +
 +Itthaṃ sudaṃ cāpā therī gāthāyo abhāsīti.
 +
 +Cāpātherīgāthā.
 +
 +20. 4\\
 +<span anchor #v.312>312</span>. Petāni bhoti puttāni khādamānā tuvaṃ pure\\
 +Tuvaṃ divā ca ratto ca atīva paritappasi.
 +
 +<span anchor #v.313>313</span>. Sājja sabbāni khāditvā sataputtāni brāhmaṇī, \\
 +Vāseṭṭhi kena vaṇṇena na bāḷhaṃ paritappasi.
 +
 +<span anchor #v.314>314</span>. Bahūni puttasatāni ñātisaṅghasatāni ca\\
 +Khāditāni atītaṃse mama tuyhaṃ ca brāhmaṇa.
 +
 +<span anchor #v.315>315</span>. Sāhaṃ nissaraṇaṃ ñatvā jāniyā maraṇassa ca\\
 +Na socāmi na rodāmi na cāpi paritappayiṃ.
 +
 +<span anchor #v.316>316</span>. Abbhutaṃ vata vāseṭṭhi vācaṃ bhāsasi edisiṃ, \\
 +Kassa tvaṃ dhammamaññāya thiraṃ bhāsasi edisaṃ.
 +
 +<span anchor #v.317>317</span>. Esa brāhmaṇa sambuddho nagaraṃ mithilaṃ pati, \\
 +Sabbadukkhappahānāya dhappaṃ desesi pāṇinaṃ.
 +
 +<span anchor #v.318>318</span>. Tassa brāhmaṇa1 arahato'dhammaṃ sutvā nirūpadhiṃ, \\
 +Tattha viññātasaddhammā puttasokaṃ vyapānudiṃ.
 +
 +<span anchor #v.319>319</span>. So ahampi gamissāmi nagaraṃ mithilaṃ pati, \\
 +Appeva maṃ so bhagavā sabbadukkhā pamocaye, \\
 +Addasa brāhmaṇo buddhaṃ vippamuttaṃ nirūpadhiṃ.
 +
 +<span anchor #v.320>320</span>. Sossa dhammamadesesi muni dukkhassa pāragū, \\
 +Dukkhaṃ dukkhasamuppāsaṃ dukkhassa ca atikkamaṃ, \\
 +Ariyañcaṭṭhaṅginaṃ maggaṃ dukkhūpasamagāminaṃ.
 +
 +<span anchor #v.321>321</span>. Tattha viññātasaddhammo pabbajjaṃ samarocayiṃ, \\
 +Sujāto tīhi rattihi tisso vijjā aphassayī.
 +
 +1 Brahme-machasaṃ.
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>  \\
 +<span anchor #v.322>322</span>. Ehi sārathi gacchāhi rathaṃ nīyādiyāhi'maṃ, \\
 +Ārogyaṃ brāhmaṇiṃ vajjā pabbajitodāni brāhmaṇo, \\
 +Sujāto tīhi rattihi tisso vijjā aphassayī.
 +
 +<span anchor #v.323>323</span>. Tato ca rathamādāya sahassaṃ cāpi sārathi, \\
 +Ārogyaṃ brāhmaṇiṃvoca pabbajitodāni brāhmaṇo, \\
 +Sujāto tīhi rattihi tisso vijjā aphassayī.
 +
 +<span anchor #v.324>324</span>. Etaṃ cāhaṃ assarathaṃ sahassaṃ cāpi sārathi, \\
 +Tevijjaṃ brāhmaṇaṃ ñatvā1 puṇṇapattaṃ dadāmi te.
 +
 +<span anchor #v.325>325</span>. Tuyheva hotvassaratho2 sahassaṃ cāpi brāhmaṇī, \\
 +Ahampi pabbajissāmi varapaññassa santike.
 +
 +<span anchor #v.326>326</span>. Hatthī [PTS] gavassaṃ maṇikuṇḍalañca\\
 +Phītañcimaṃ gahavibhavaṃ pahāya, \\
 +Pitā pabbajito tuyhaṃ\\
 +Bhuñja bhogāni sundarī tuvaṃ dāyādikā kule.
 +
 +<span anchor #v.327>327</span>. Hatthī gavassaṃ maṇikuṇḍalañca\\
 +Rammaṃ cimaṃ gahavibhavaṃ pahāya, \\
 +Pitā pabbajito mayhaṃ puttasokena aṭṭito\\
 +Ahampi pabbajissāmi bhātusokena aṭṭitā.
 +
 +<span anchor #v.328>328</span>. So te ijjhatu saṅkappo yaṃ tvaṃ patthesi sundarī, \\
 +Uttiṭṭhapiṇḍo uñchā ca paṃsukūlaṃ ca cīvaraṃ, \\
 +Etāni abhisambhonti paraloke anāsavā.
 +
 +<span anchor #v.329>329</span>. Sikkhamānāya me ayye dibbacakkhuṃ3 visodhitaṃ, \\
 +Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure.
 +
 +<span anchor #v.330>330</span>. Tuvaṃ nissāya kalyāṇī therī saṅghassa sobhane, \\
 +Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 +
 +<span anchor #v.331>331</span>. Anujānāhi me ayye icche sāvatthi gantave, \\
 +Sīhanādaṃ nadissāmi buddhaseṭṭhassa santike.
 +
 +<span anchor #v.332>332</span>. Passa sundarī satthāraṃ hemavaṇṇaṃ harittacaṃ, \\
 +Adantānaṃ dametāraṃ sambuddhamakutobhāyaṃ.
 +
 +<span anchor #v.333>333</span>. Passa sundarimāyantiṃ vippamuttaṃ sirūpadhiṃ, \\
 +Vītarāgaṃ visaṃyuttaṃ katakiccaṃ anāsavaṃ.
 +
 +<span anchor #v.334>334</span>. Bārāṇasito nikkhamma tava santikamāgatā, \\
 +Sāvikā te mahāvīra pāde vandati sundarī.
 +
 +1 Sutvā-machasaṃ. \\
 +2 Tumheva hotussaratho-sīmu. \\
 +3 Dibbacakkhu-machasaṃ.
 +
 +<span bjt_page #bjt.74>[BJT page 74]</span>  \\
 +<span anchor #v.335>335</span>. Tuvaṃ buddho tuvaṃ satthā tuyhaṃ dhītāmhi brāhmaṇa, \\
 +Orasā mukhato jātā katakiccā nāsavā.
 +
 +<span anchor #v.336>336</span>. Tassā te svāgataṃ bhadde tato te adurāgataṃ, \\
 +Evaṃ hi dantā āyanti satthupādāni vanditā, \\
 +Vītarāgā visaṃ yuttā katakiccā anāsavā'ti.
 +
 +Itthaṃ sudaṃ sundarī therī gāthāyo abhāsīti.
 +
 +Sundarītherīgāthā.
 +
 +20. 5\\
 +<span anchor #v.337>337</span>. Daharā ahaṃ suddhavasanā yaṃ pure dhammamassuṇiṃ, \\
 +Tassā me appamattāya saccābhisamayo ahu.
 +
 +<span anchor #v.338>338</span>. Tatohaṃ sabbakāmesu bhusaṃ aratimajjhagaṃ, \\
 +Sakkāyasmiṃ bhayaṃ disvā nekkhammaññeva1 pīhaye.
 +
 +<span anchor #v.339>339</span>. Hitvānahaṃ ñātigaṇaṃ dāsakammakarāni ca, \\
 +Gāmakkhettāni phītāni ramaṇīye pamodite.
 +
 +<span anchor #v.340>340</span>. Pahāyāhaṃ pabbajitā sāpateyyamanappakaṃ, \\
 +Evaṃ saddhāya nikkhamma saddhamme suppavedite\\
 +Na metaṃ2 assa patirūpaṃ ākiñcaññaṃ hi patthaye.
 +
 +<span anchor #v.341>341</span>. Yo jātarūpaṃ rajataṃ chaḍḍetvā punarāgame\\
 +Rajataṃ jātarūpaṃ vā na bodhāya na santiyā\\
 +Netaṃ samaṇa sāruppaṃ na etaṃ ariyaṃ dhanaṃ. 3
 +
 +<span anchor #v.342>342</span>. Lobhanaṃ madanaṃ cetaṃ mohanaṃ rajavaḍḍhanaṃ, \\
 +Sāsaṅkaṃ bahu āyāsaṃ natthi cettha dhuvaṃ ṭhiti.
 +
 +<span anchor #v.343>343</span>. Ettha rattā pamattā ca saṃkiliṭṭhamanā narā, \\
 +Aññamaññena vyāruddhā puthupubbanti medhagaṃ.
 +
 +<span anchor #v.344>344</span>. Vadho bandho parikleso jāni sokapariddavo, \\
 +Kāmesu adhipannānaṃ dissate vyasanaṃ bahuṃ.
 +
 +<span anchor #v.345>345</span>. Taṃ maṃ ñātī amittāva kiṃ vo kāmesu yuñjatha, \\
 +Jānātha maṃ pabbajitaṃ kāmesu bhayadassaniṃ.
 +
 +1 Nekkhammameva-machasaṃ. \\
 +2 Netaṃ-machasaṃ. \\
 +3 Ariyaddhanaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>  \\
 +<span anchor #v.346>346</span>. Na [PT] hiraññasuvaṇṇena parikkhīyanti āsavā\\
 +Amittā vadhakā kāmā sapattā sallabandhanā.
 +
 +<span anchor #v.347>347</span>. Taṃ maṃ ñātī amittāva kiṃ vo kāmesu yuñjatha, \\
 +Jānātha maṃ pabbajitaṃ muṇḍaṃ saṅghāṭipārutaṃ.
 +
 +<span anchor #v.348>348</span>. Uttiṭṭhapiṇḍo uñcho ca paṃsukūlaṃ ca cīvaraṃ, \\
 +Etaṃ kho mama sāruppaṃ anāgārūpanissayo.
 +
 +<span anchor #v.349>349</span>. Vantā mahesīhi kāmā ye dibbā ye ca mānusā\\
 +Khemaṭṭhāne vimuttā te pattā te acalaṃ sukhaṃ.
 +
 +<span anchor #v.350>350</span>. Sāhaṃ kāmehi saṅgacchiṃ yesu tāṇaṃ na vijjati, \\
 +Amittā vadhakā kāmā aggikkhandhasamā1 dukhā.
 +
 +<span anchor #v.351>351</span>. Paripantho esa bhayo savighāto sakaṇṭako, \\
 +Gedho suvisamo lepo mahanto mohanāmukho.
 +
 +<span anchor #v.352>352</span>. Upasaggo bhīmarūpo kāmā sappasirūpamā, \\
 +Ye bālā abhinandanti andhabhūtā puthujjanā.
 +
 +<span anchor #v.353>353</span>. Kāmapaṅkena sattāhi bahū loke aviddasu, \\
 +Pariyantaṃ nābhijānanti jātiyā maraṇassa ca.
 +
 +<span anchor #v.354>354</span>. Duggatigamanaṃ maggaṃ manussā kāmahetukaṃ, \\
 +Bahuṃ ve paṭipajjanti attano rogamāvahaṃ.
 +
 +<span anchor #v.355>355</span>. Evaṃ amittajananā tāpanā saṃkilesikā, \\
 +Lokāmisā bandhanīyā2 kāmā maraṇabandhanā.
 +
 +<span anchor #v.356>356</span>. Ummādanā ullapanā kāmā cittappamāthino3\\
 +Sattānaṃ saṃkilesāya khipaṃ4 mārena oḍḍitaṃ.
 +
 +<span anchor #v.357>357</span>. Anantādīnavā kāmā bahudukkhā mahāvisā, \\
 +Appassādā <span pts_page #pts.158>[PTS page 158]</span> raṇakarā sukkapakkhavisosanā.
 +
 +<span anchor #v.358>358</span>. Sāhaṃ etādisaṃ katvā vyasanaṃ kāmahetukaṃ, \\
 +Na taṃ paccāgamissāmi nibbānābhiratā sadā.
 +
 +1 Aggikkhandhūpamā-machasaṃ. \\
 +2 Bandhanīyā-\\
 +3 Cittappamaddino-machasaṃ. Pu. \\
 +4 Khippaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>  \\
 +<span anchor #v.359>359</span>. Raṇaṃ taritvā1 kāmānaṃ sītibhāvābhikaṅkhinī, \\
 +Appamattā vihassāmi tesaṃ saṃyojanakkheye.
 +
 +<span anchor #v.360>360</span>. Asokaṃ virajaṃ khemaṃ ariyañcaṭṭhaṅgikaṃ ujuṃ, \\
 +Taṃ maggaṃ anugacchāmi yena tiṇṇā mahesino. \\
 +<span anchor #v.361>361</span>. Imaṃ passatha dhammaṭṭhaṃ subhaṃ kammāradhītaraṃ, \\
 +Anejaṃ upasampajja rukkhamūlamhi jhāyati.
 +
 +<span anchor #v.362>362</span>. Ajjaṭṭhamī pabbajitā saddhā saddhammasobhanā, \\
 +Viṇituppalavaṇṇāya tevijjā maccuhāyinī.
 +
 +<span anchor #v.363>363</span>. Sāyaṃ bhujissā anaṇā bhikkhunī bhāvitindriyā, \\
 +Sabbayogavisaṃyuttā katakiccā anāsavā.
 +
 +<span anchor #v.364>364</span>. Taṃ sakko devasaṅghena upasaṅkamma iddhiyā, \\
 +Namassati bhūtapati subhaṃ kammāradhītaranti.
 +
 +Itthaṃ sudaṃ subhā kammāradhītā therī gāthāyo abhāsīti.
 +
 +Subhākammāradhītutherīgāthā.
 +
 +Vīsatinipāto niṭṭhito.
 +
 +1 Karitvā-machasaṃ.
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>  \\
 +Tiṃsatinipāto.
 +
 +30. 1\\
 +<span anchor #v.365>365</span>. Jīvakambavanaṃ rammaṃ gacchantiṃ bhikkhunīṃ subhaṃ, \\
 +Dhuttako sannivāresi tamenaṃ abravī subhā.
 +
 +<span anchor #v.366>366</span>. Kiṃ te aparādhitaṃ mayā yaṃ maṃ ovariyāna tiṭṭhasi, \\
 +Na hi pabbajitāya āvuso puriso samphusanāya kappati.
 +
 +<span anchor #v.367>367</span>. Garuke mama satthusāsane yā sikkhā sugatena desitā, \\
 +Parisuddhapadaṃ <span pts_page #pts.159>[PTS page 159]</span> anaṅgaṇaṃ kiṃ maṃ ovariyāna tiṭṭhasi.
 +
 +<span anchor #v.368>368</span>. Āvilacitto anāvilaṃ sarajo vītarajaṃ anaṅgaṇaṃ, \\
 +Sabbattha vimuttamānasaṃ kiṃ maṃ ovariyāna tiṭṭhasi.
 +
 +<span anchor #v.369>369</span>. Daharā ca apāpikā casi kiṃ te pabbajjā karissati, \\
 +Nikkhipa kāsāya cīvaraṃ ehi ramāmase pupphite1 vane.
 +
 +<span anchor #v.370>370</span>. Madhurañca pavanti sabbaso kusumarajena samuṭṭhitā dumā, \\
 +Paṭhamavasanto sukho utu ehi ramāmase pupphite1 vane.
 +
 +<span anchor #v.371>371</span>. Kusumitasikharāva pādapā abhigacchantiva māluteritā, \\
 +Kā tuyhaṃ rati bhavissati yadi ekā vanamotarissasi.
 +
 +<span anchor #v.372>372</span>. Vāḷamigasaṅghasevitaṃ kuñjaramattakareṇulolitaṃ, \\
 +Asahāyikā gantumicchasi rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
 +
 +<span anchor #v.373>373</span>. Tapanīyakatāva dhītikā vicarasi cittaratheva2 accharā, \\
 +Kāsikasukhumehi vagguhi sobhasi vasanehi nūpame.
 +
 +<span anchor #v.374>374</span>. Ahaṃ tava vasānugo siyaṃ yadi viharemase kānanantare, \\
 +Na hi catthi tayā piyataro pāṇo kinnarimandalocane.
 +
 +<span anchor #v.375>375</span>. Yadi me vacanaṃ karissasi sukhitā ehi agāramāvasa, \\
 +Pāsādanivātavāsinī parikammaṃ te karonti nāriyo,
 +
 +1 Supupphite-machasaṃ. \\
 +2 Cittalateva-machasaṃ.
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>  \\
 +<span anchor #v.376>376</span>. Kāsikasukhumāsi dhāraya abhirohehi1 ca mālavaṇṇakaṃ, \\
 +Kañcanamaṇimuttakaṃ <span pts_page #pts.160>[PTS page 160]</span> bahuṃ vividhaṃ ābharaṇaṃ karomi te.
 +
 +<span anchor #v.377>377</span>. Sudhotarajapacchadaṃ subhaṃ goṇakatūlita santhataṃ navaṃ, \\
 +Abhiruha sayanaṃ mahārahaṃ candanamaṇḍita sāragandhikaṃ.
 +
 +<span anchor #v.378>378</span>. Uppalañca udakato uggataṃ2 yathā taṃ amanussa sevitaṃ, \\
 +Evaṃ tuvaṃ brahmacārinī sakesu aṅgesu jaraṃ gamissasi.
 +
 +<span anchor #v.379>379</span>. Kiṃ te idha sārasammataṃ kuṇapapūramhi susānavaḍḍhane\\
 +Bhedanadhamme kalebare yaṃ disvā vimano udikkhasi.
 +
 +<span anchor #v.380>380</span>. Akkhīni ca turiyāriva kinnariyāriva pabbatantare\\
 +Tava me nayanānudikkhiya bhiyyo kāmaratī pavaḍḍhati.
 +
 +<span anchor #v.381>381</span>. Uppalasikharoparāni te vimale hāṭakasannibhe mukhe\\
 +Tava me nayanānudikkhiya bhiyyo kāmaguṇo pavaḍḍhati.
 +
 +<span anchor #v.382>382</span>. Api dūragatā saramhase āyatapamhe visuddhadassane\\
 +Na hi catthi tayā piyataro nayanā kinnarimandalocane.
 +
 +<span anchor #v.383>383</span>. Apathena payātumicchasi candaṃ kīḷanakaṃ gavessasi\\
 +Meruṃ laṅghetumicchasi yo tvaṃ buddhasutaṃ maggayase.
 +
 +<span anchor #v.384>384</span>. Natthi <span pts_page #pts.161>[PTS page 161]</span> loke sadevake rāgo yattha'pi'dāni me siyā\\
 +Napi naṃ jānāmi kīriso atha maggena hato samūlako.
 +
 +<span anchor #v.385>385</span>. Iṅgālakuyāva ujjhato visapattoriva aggato kato\\
 +Napi naṃ passāmi kīriso atha maggena hato samūlako,
 +
 +<span anchor #v.386>386</span>. Yassā siyā apaccavekkhitaṃ satthā vā anupāsito siyā, \\
 +Tvaṃ tādisikaṃ palohaya jānantiṃ so imaṃ vihaññasi.
 +
 +<span anchor #v.387>387</span>. Mayhaṃ hi akkuṭṭhavandite sukhasukkhe ca sati upaṭṭhitā, \\
 +Saṅkhatamasubhanti jāniya sabbattheva mano na lippati. 3
 +
 +1 Abhiropehi-machasaṃ. \\
 +2 Uppalaṃ cudakā samuggataṃ-machasaṃ. \\
 +3 Limpati-[PTS.]
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>  \\
 +<span anchor #v.388>388</span>. Sāhaṃ sugatassa sāvikā maggaṭṭhaṅgikayānayāyinī, \\
 +Uddhaṭasallā anāsavā suññāgāragatā ramāmahaṃ.
 +
 +<span anchor #v.389>389</span>. Diṭṭhāhi mayā sucittitā sombhā dārukapillakāni vā\\
 +Tantīhi ca khīlakehi ca vinibaddhā vividhaṃ panaccakā.
 +
 +<span anchor #v.390>390</span>. Tamhuddhaṭe tantikhīlake vissaṭṭhe vikale paripakkhite\\
 +Avinde khaṇḍaso kate kimhi tattha manaṃ nivesaye.
 +
 +<span anchor #v.391>391</span>. Tathūpamā dehakāni maṃ tehi dhammehi vinā na vattanti, \\
 +Dhammehi vinā na vattati kimhi tattha manaṃ nivesaye.
 +
 +<span anchor #v.392>392</span>. Yathā haritālena makkhitaṃ addasa cittikaṃ bhittiyā kataṃ, \\
 +Tamhi <span pts_page #pts.162>[PTS page 162]</span> te viparīta dassanaṃ saññā mānusikā niratthikā.
 +
 +<span anchor #v.393>393</span>. Māyaṃ viya aggato kataṃ supinanteva suvaṇṇapādapaṃ, \\
 +Upagacchasi andharittakaṃ janamajjheriva rupparūpakaṃ,
 +
 +<span anchor #v.394>394</span>. Vaṭṭaniriva koṭarohitā majjhe bubbulakā saassukā\\
 +Piḷakoḷikā ettha jāyati vividhā cakkhuvidhā ca piṇḍitā.
 +
 +<span anchor #v.395>395</span>. Uppāṭiya cārudassanā na ca pajjittha asaṅgamānasā, \\
 +Handa te cakkhuṃ harassu taṃ tassa narassa adāsi tāvade.
 +
 +<span anchor #v.396>396</span>. Tassa ca viramāsi tāvade rāgo tattha khamāpayī ca naṃ, \\
 +Sotthi siyā brahmacāriṇī na puno edisakaṃ bhavissasi,
 +
 +<span anchor #v.397>397</span>. Āsādiya edisaṃ janaṃ aggiṃ pajjalitaṃ va liṅgiya, \\
 +Gaṇhiya āsivisaṃ viya api nu sotthi siyā khamehi no.
 +
 +<span anchor #v.398>398</span>. Muttā ca tato sā bhikkhuṇī agamī buddhavarassa santikaṃ, \\
 +Passiya varapuññalakkhaṇaṃ cakkhu āsi yathā purāṇakanti.
 +
 +Itthaṃ sudaṃ subhā jīvakambavanikā therī gāthāyo abhāsīti.
 +
 +Jīvakambavanikasubhātherīgāthā.
 +
 +Tiṃsati nipāto niṭṭhito.
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>  \\
 +40. Cattālīsatinipāto.
 +
 +40. 1\\
 +<span anchor #v.399>399</span>. Nagaramhi kusumanāme pāṭaliputtamhi puthuviyā1 raṇḍe\\
 +Sakyakulakulīnāyo dve bhikkhunīyo hi guṇavatiyo.
 +
 +<span anchor #v.400>400</span>. Isidāsī <span pts_page #pts.163>[PTS page 163]</span> tattha ekā\\
 +Dutiyā bodhittherī2 sīlasampannā ca, \\
 +Jhānajjhāyanaratā yo\\
 +Bahussutāyo dhutakilesāyo.
 +
 +<span anchor #v.401>401</span>. Tā piṇḍāya caritvā\\
 +Bhattatithaṃ kariya dhotapattāyo, \\
 +Rahitamhi sukhanisinnā\\
 +Imā girā abbhudīresuṃ.
 +
 +<span anchor #v.402>402</span>. Pāsādikāsi ayye\\
 +Isidāsī vayopi te aparihīno, \\
 +Kiṃ disvāna vyākulikaṃ3\\
 +Athāsi nekkhammamanuyuttā.
 +
 +<span anchor #v.403>403</span>. Evaṃ anuyuñjiyamānā sā\\
 +Rahite dhammadesanā kusalā, \\
 +Isidāsī vacanamabravī\\
 +Suṇa bodhi yathamhi pabbajitā.
 +
 +<span anchor #v.404>404</span>. Ujjeniyā puravare\\
 +Mayhaṃ pitā sīlasaṃvuto seṭṭhi, \\
 +Tassamhi ekadhītā\\
 +Piyā manāpā ca dayitā ca.
 +
 +<span anchor #v.405>405</span>. Acha me sāketato varakā4\\
 +Āgavachumuttamakulīkā5\\
 +Seṭṭhīpahūtaratano\\
 +Tassa maṃ suṇhamadāsi tāto.
 +
 +<span anchor #v.406>406</span>. Sassuyā sasurassa ca\\
 +Sāyaṃ pātaṃ paṇāmamupagamma, \\
 +Sirasā karomi pāde\\
 +Vandāmi yathamhi anusiṭṭhā.
 +
 +<span anchor #v.407>407</span>. Yā mayhaṃ sāmikassa\\
 +Bhaginiyo bhātuno paṭijano, \\
 +Tamekavarakampi disvā\\
 +Ubbiggā āsanaṃ dadāmi. 6
 +
 +1 Pathaviyā-machasaṃ, [PTS.] Puthaviyā-a. \\
 +2 Bodhinī-[PTS.] \\
 +3 Vālikaṃ-\\
 +4 Varako-[PTS.] \\
 +5 Kulīno-[PTS.] \\
 +6 Demi-[PTS.]
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>  \\
 +<span anchor #v.408>408</span>. Annena ca pānena ca\\
 +Kajjena ca yaṃ ca tattha sannihataṃ, \\
 +Chādemi upanayāmi\\
 +Demi ca yaṃ yassa patirūpaṃ.
 +
 +<span anchor #v.409>409</span>. Kālena upaṭṭhahitvā\\
 +Gharaṃ sampagamāmi ummāre, \\
 +Dhovanti hatthapāde\\
 +Pañjalikā sāmikaṃ upemi ca.
 +
 +<span anchor #v.410>410</span>. Kocchaṃ pasādamañjaniñca1\\
 +Ādāsakañca gaṇhitvā\\
 +Parikamma <span pts_page #pts.164>[PTS page 164]</span> kārikā viya\\
 +Sayameva patiṃ vibhūsemi.
 +
 +<span anchor #v.411>411</span>. Sayameva odanaṃ sādhayāmi\\
 +Sayameva bhājanaṃ dhovantī, \\
 +Mātāva ekaputtakaṃ\\
 +Tadā2 bhattāraṃ paricarāmi.
 +
 +<span anchor #v.412>412</span>. Evaṃ maṃ bhatikaṃ3 anurattaṃ\\
 +Kārikaṃ nihatamānaṃ\\
 +Uṭṭhāyikaṃ analasaṃ\\
 +Sīlavatiṃ dussate bhattā.
 +
 +<span anchor #v.413>413</span>. So mātarañca pitarañca\\
 +Bhaṇati āpucchāhaṃ gamissāmi, \\
 +Isidāsiyā na vacchaṃ\\
 +Ekāgārehaṃ sahavatthuṃ.
 +
 +<span anchor #v.414>414</span>. Mā evaṃ putta avaca\\
 +Isidāsī vaṇḍitā parivyattā, \\
 +Uṭṭhāyikā analasā\\
 +Kiṃ tuyhaṃ na rocate putta.
 +
 +<span anchor #v.415>415</span>. Na ca me hiṃsati kiñci\\
 +Na cāhaṃ isidāsiyā saha vacchaṃ\\
 +Dessāva me alaṃ me\\
 +Apucchāhaṃ gamissāmi.
 +
 +<span anchor #v.416>416</span>. Tassa vacanaṃ suṇītvā\\
 +Sassu sasuro ca maṃ apucchiṃsu, \\
 +Kissa tayā aparaddhaṃ\\
 +Bhaṇa vissatthā yathā bhūtaṃ.
 +
 +<span anchor #v.417>417</span>. Napihaṃ aparajjhaṃ4 kiñci\\
 +Napi hiṃsemi na bhaṇāmi dubbacanaṃ, \\
 +Kiṃ sakkā kātuyye\\
 +Yaṃ maṃ viddessate5 bhattā.
 +
 +1 Pasādamañjanañca-sīmu. Pasādaṃ añjanā-[PTS.] \\
 +2 Tathā-machasaṃ, [PTS.] \\
 +3 Bhattikataṃ-machasaṃ, [PTS.] \\
 +4 Aparajjhaṃ-sīmu, dhū. \\
 +5 Videssate-[PTS.]
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>  \\
 +<span anchor #v.418>418</span>. Te maṃ pitu gharaṃ pati\\
 +Nayiṃsu vimanā dukhena adhibhūtā, 1\\
 +Puttaṃ anurakkhamānā\\
 +Jitamhase rūpiniṃ lakkhiṃ.
 +
 +<span anchor #v.419>419</span>. Atha maṃ adāsi tāto\\
 +Aḍḍhassa saramhi dutiyakulikassa, \\
 +Tato upaḍḍhasuṅkena\\
 +Yena maṃ vindatha seṭṭhi.
 +
 +<span anchor #v.420>420</span>. Tassapi gharamhi māsaṃ\\
 +Avasī atha sopi maṃ paṭicchasi, \\
 +Dāsīva <span pts_page #pts.165>[PTS page 165]</span> upaṭṭhahanti\\
 +Adūlikaṃ sīlasampannaṃ.
 +
 +<span anchor #v.421>421</span>. Bhikkhāya ca vicarantaṃ\\
 +Damakaṃ dantaṃ me pitā bhaṇati, \\
 +Hohisi me jāmātā\\
 +Nikkhipa pontiñca2 ghaṭikañca.
 +
 +<span anchor #v.422>422</span>. Sopi vasitvā pakkhamatha3\\
 +Tātaṃ bhaṇati dehi me pontiṃ2\\
 +Ghaṭikañca mallakañca\\
 +Punapi bhakkhaṃ carissāmi.
 +
 +<span anchor #v.423>423</span>. Atha naṃ bhaṇati tāto\\
 +Ammā sabbo ca me ñātagaṇavaggo, \\
 +Kiṃ te na kirati idha\\
 +Bhaṇa khippaṃ taṃ te karihiti.
 +
 +<span anchor #v.424>424</span>. Evaṃ bhaṇito bhaṇati\\
 +Yadi me attā sakkoti alaṃ mayhaṃ, \\
 +Isidāsiyā na saha vacchaṃ\\
 +Ekagharehaṃ saha vatthuṃ.
 +
 +<span anchor #v.425>425</span>. Vissajjito gato so\\
 +Ahampi ekākinī vicintemi, \\
 +Apucchitūna gacchaṃ\\
 +Marikāye4 vā pabbajissaṃ vā.
 +
 +<span anchor #v.426>426</span>. Atha ayyā jinadattā\\
 +Āgacchi gocarāya caramānā, \\
 +Tātakulaṃ vinayadharī\\
 +Bahussutā sīlasampannā.
 +
 +<span anchor #v.427>427</span>. Taṃ disvānamhākaṃ\\
 +Uṭṭhāyāsanaṃ tassā paññāpayiṃ, \\
 +Nisinnāya ca pāde\\
 +Vanditvā bhojanaṃ adāsiṃ.
 +
 +1 Avibhūtā-sīmu. 12, Pa, [PTS.] \\
 +2 Poṭhiṃ-machasaṃ. \\
 +3 Pakkhaṃ atha-machasaṃ. Pakkamutha-sīmu, [PTS.] \\
 +4 Marituye-machasaṃ.
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>  \\
 +<span anchor #v.428>428</span>. Annena ca pānena ca\\
 +Khajjena ca yaṃ ca tattha sannihitaṃ, \\
 +Santappayitvāvocaṃ\\
 +Ayye icchāmi pabbajitunti.
 +
 +<span anchor #v.429>429</span>. Atha maṃ bhaṇati tāto\\
 +Idheva puttaka carāhi tvaṃ dhammaṃ\\
 +Annena ca pānena va\\
 +Santappaya samaṇe dvijātī ca.
 +
 +<span anchor #v.430>430</span>. Athāhaṃ bhaṇāmi tātaṃ\\
 +Rodantī añjaliṃ paṇāmetvā, \\
 +Pāpaṃ hi mayā pakataṃ\\
 +Kammaṃ naṃ nijjarissāmi.
 +
 +<span anchor #v.431>431</span>. Atha <span pts_page #pts.166>[PTS page 166]</span> maṃ bhaṇati tāto\\
 +Pāpuṇa bodhiṃ ca aggadhammaṃ ca, \\
 +Nibbānaṃ ca labhassu\\
 +Yaṃ sacchikari dvipadaseṭṭho.
 +
 +<span anchor #v.432>432</span>. Mātāpitū abhivāsayitvā\\
 +Sabbaṃ ca ñātigaṇavaggaṃ, \\
 +Sattāhaṃ pabbajitā\\
 +Tisso vijjā aphassayiṃ.
 +
 +<span anchor #v.433>433</span>. Jānāmi attano satta\\
 +Jātiyo yassāyaṃ phalaṃ vipāko, \\
 +Taṃ tava ācikkhissaṃ\\
 +Taṃ ekamanā nisāmehi.
 +
 +<span anchor #v.434>434</span>. Nagaramhi erakacche\\
 +Suvaṇṇakāro ahaṃ pahūkadhano, \\
 +Yobbanamadena matto\\
 +So paradāramasevihaṃ.
 +
 +<span anchor #v.435>435</span>. Sohaṃ tato cavitvā\\
 +Nirayamhi apaccisaṃ ciraṃ, \\
 +Pakko tato ca uṭṭhahitivā\\
 +Makkaṭiyā kucchamhi okkamiṃ.
 +
 +<span anchor #v.436>436</span>. Sattāhajātakaṃ maṃ\\
 +Mahākapiyūthapo nillacchesi, \\
 +Tassetaṃ kammaphalaṃ\\
 +Yathāpi gantvāna paradāraṃ.
 +
 +<span anchor #v.437>437</span>. Sohaṃ tato cavitvā\\
 +Kālaṃ karitvā sindhavāraññe, \\
 +Kāṇāya ca khañjāya ca\\
 +Eḷakiyā kucchamokkamiṃ.
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>  \\
 +<span anchor #v.438>438</span>. Dvādasavassāni ahaṃ\\
 +Nillacchito dārake parivahitvā, \\
 +Kimināvaṭṭā akallo\\
 +Yathāpi gantvāna paradāraṃ.
 +
 +<span anchor #v.439>439</span>. Sohaṃ tato cavitvā\\
 +Govāṇijakassa gāviyā jāto, \\
 +Vaccho lākhā tambo\\
 +Nillacchito dvādase māse.
 +
 +<span anchor #v.440>440</span>. Voḍhana naṅgalamahaṃ\\
 +Sakaṭañca dhārayāmi, \\
 +Andho vaṭṭo akallo\\
 +Yathāpi gantvāna paradāraṃ.
 +
 +<span anchor #v.441>441</span>. Sohaṃ tato cavitvā\\
 +Vithiyā dāsiyā ghare jāto, \\
 +Neva mahilā na puriso\\
 +Yathāpi gantvāna paradāraṃ.
 +
 +<span anchor #v.442>442</span>. Tiṃsati <span pts_page #pts.167>[PTS page 167]</span> vassamhi mato\\
 +Sākaṭikakulamhi dārikā jātā, \\
 +Kapaṇamhi appabhoge\\
 +Dhanikapurisapātabahulamhi.
 +
 +<span anchor #v.443>443</span>. Taṃ maṃ tato satthavāho\\
 +Ussannāya vipulāya vaḍḍhayā, \\
 +Vikaḍḍhati vilapantiṃ\\
 +Acchinditvā kulagharassa.
 +
 +<span anchor #v.444>444</span>. Atha soḷasame vasse\\
 +Disvāna maṃ patta yobbanaṃ, \\
 +Kaññamorundhatassa putto\\
 +Giridāso nāma nāmena.
 +
 +<span anchor #v.445>445</span>. Tassapi aññā bhariyā\\
 +Sīlavatī guṇavatī yasavatī ca, \\
 +Anurattaṃ bhattāraṃ\\
 +Tassāhaṃ viddesanamakāsiṃ.
 +
 +<span anchor #v.446>446</span>. Tassetaṃ kammaphalaṃ\\
 +Yaṃ maṃ apakiritūna gacchantī, \\
 +Dāsīva upaṭṭhahantiṃ\\
 +Tassapi anto kato mayāti.
 +
 +Itthaṃ sudaṃ isidāsī therī gāthāyo abhāsīti.
 +
 +Isidāsitherīgāthā.
 +
 +Cattālīsatinipāto samatto.
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>  \\
 +Mahānipāto.
 +
 +1
 +<span anchor #v.447>447</span>. Mantāvatiyā nagare\\
 +Rañño koñcassa aggamahesiyā, \\
 +Dhītā āsi1 sumedhā\\
 +Pasāditā2 sāsanakarehi.
 +
 +<span anchor #v.448>448</span>. Sīlavatī cittakathā\\
 +Bahussutā buddhasāsane vinītā, \\
 +Mātāpitaro upagamma\\
 +Bhaṇati ubhayo nisāmetha.
 +
 +<span anchor #v.449>449</span>. Nibbānābhiratāhaṃ\\
 +Asassataṃ bhavagataṃ yadipi dibbaṃ, \\
 +Kimaṅga pana tucchā kāmā\\
 +Appassādā bahuvighātā.
 +
 +<span anchor #v.450>450</span>. Kāmā kaṭukā āsī-\\
 +Visūpamā yesu mucchitā bālā, \\
 +Te dīgharattaṃ niraye\\
 +Samappitā haññante dukkhitā.
 +
 +<span anchor #v.451>451</span>. Socanti pāpakammā\\
 +Vinipāte pāpabuddhito, \\
 +Sadā kāyena vācāya\\
 +Manasā ca asaṃvutā.
 +
 +<span anchor #v.452>452</span>. Bālā te duppaññā\\
 +Acetanā dukkhasamudayo ruddhā\\
 +Desente ajānantā\\
 +Na bujjhate ariyasaccāni.
 +
 +<span anchor #v.453>453</span>. Saccāni <span pts_page #pts.168>[PTS page 168]</span> amma buddhavara-\\
 +Desitāni te bahutarā ajānantā, \\
 +Ye abhanandanti bhavagataṃ\\
 +Pihenti4 devesu upapattiṃ.
 +
 +<span anchor #v.454>454</span>. Devesupi upapatti\\
 +Asassatā bhavagate aniccamhi, \\
 +Na ca santasanti bālā\\
 +Punappunaṃ jāyitabbassa.
 +
 +<span anchor #v.455>455</span>. Cattāro vinipātā\\
 +Dve ca gatiyo kathañci labbhanti\\
 +Na ca vinipātagatānaṃ\\
 +Pabbajjā atthi nirayesu.
 +
 +1 Siṃ-sīmu. 1, 2, A. \\
 +2 Pāsādikā-sīmu. 1, A. \\
 +3 Pāpāvuddhino-sīmu. 1, 2, A. \\
 +4 Pihanti-[PTS.]
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>  \\
 +<span anchor #v.456>456</span>. Anujānātha maṃ ubhayo\\
 +Pabbajituṃ dasabalassa pāvacane\\
 +Appossukkā ghaṭissaṃ\\
 +Jātimaraṇappahānāya.
 +
 +<span anchor #v.457>457</span>. Kiṃ bhavagatena1 abhinanditena\\
 +Kāyakalinā asārena, \\
 +Bhavataṇhāya nirodhā\\
 +Anujānātha pabbajissāmi.
 +
 +<span anchor #v.458>458</span>. Buddhānaṃ uppādo\\
 +Vivajjito akkhaṇo khaṇo laddho, \\
 +Sīlāni brahmacariyaṃ\\
 +Yāvajīvaṃ na dūseyyaṃ.
 +
 +<span anchor #v.459>459</span>. Evaṃ bhanati suredhā\\
 +Mātāpitaro na tāva āhāraṃ, \\
 +Āhariyāmi2 gahaṭṭhā\\
 +Maraṇavasaṃ gatāva hessāmi.
 +
 +<span anchor #v.460>460</span>. Mātā dukkhitā rodati\\
 +Pitā ca assā sabbaso samabhigato, 3\\
 +Ghaṭenti saññāpetuṃ4\\
 +Pāsādatale chamāpatitaṃ.
 +
 +<span anchor #v.461>461</span>. Uṭṭhehi puttaka kiṃ socitena\\
 +Dinnāsi vāraṇavatimhi\\
 +Rājā aṇīkadatto5\\
 +Abhirūpo tassa tvaṃ dinnā.
 +
 +<span anchor #v.462>462</span>. Aggamahesī bhavissasi\\
 +Aṇīkadattassa rājino bhariyā, \\
 +Sīlāni brahmacariyaṃ\\
 +Pabbajjā dukkarā puttaka.
 +
 +<span anchor #v.463>463</span>. Rajje āṇā dhanamissariyaṃ\\
 +Bhogā sukhā daharikāsi, 6\\
 +Bhuñjāhi kāmabhoge\\
 +Vāreyyaṃ hotu te putta.
 +
 +<span anchor #v.464>464</span>. Atha ne bhaṇati sumedhā\\
 +Mā īdisikānaṃ bhavagataṃ asāraṃ, \\
 +Pabbajjā vā hehiti, \\
 +Maraṇaṃ vā me naceva vāreyyaṃ.
 +
 +<span anchor #v.465>465</span>. Kimiva <span pts_page #pts.169>[PTS page 169]</span> pūtikāyamasuciṃ\\
 +Savanagandhaṃ bhayānakaṃ kuṇapaṃ\\
 +Abhisaṃviseyyaṃ bhastaṃ\\
 +Asakiṃ paggharaṇaṃ7 asucipuṇṇaṃ.
 +
 +1 Bhavagate-sīmu. 1, 2. \\
 +2 Āhariyā-[PTS.] \\
 +3 Samabhighāto-\\
 +4 Vāyamanti-pu. \\
 +5 Aṇikaratta-machasaṃ. \\
 +6 Daharikāpi-[PTS.] \\
 +7 Paggharitaṃ-machasaṃ.
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>  \\
 +<span anchor #v.466>466</span>. Kimiva tāhaṃ jānantī\\
 +Vikūlakaṃ maṃsasoṇitupalittaṃ, 1\\
 +Kimikulālayaṃ sakuṇabhattaṃ\\
 +Kalebaraṃ kissa dīyatīti.
 +
 +<span anchor #v.467>467</span>. Nibbuyhati susānaṃ\\
 +Aciraṃ kāyo apetaviññāṇo\\
 +Chuddho2 kaliṅgaraṃ viya\\
 +Jigucchamānehi ñātīhi.
 +
 +<span anchor #v.468>468</span>. Chuddhunaṃ taṃ susāne\\
 +Parabhattaṃ nahāyanti jigucchantā, \\
 +Niyakā mātāpitaro\\
 +Kiṃ pana sādhāraṇā janatā.
 +
 +<span anchor #v.469>469</span>. Ajjhositā asāre\\
 +Kalebare aṭṭhinahārusaṅghāte, \\
 +Khelassuccārapassava\\
 +Paripuṇṇe pūtikāyamhi.
 +
 +<span anchor #v.470>470</span>. Yo na vinibbhujitvā\\
 +Abbhantaramassa bāhiraṃ kayirā, \\
 +Gandhassa asahamānā\\
 +Sakāpi mātā jiguccheyya.
 +
 +<span anchor #v.471>471</span>. Khandhadātuāyatanaṃ\\
 +Saṅkhataṃ jātimūlakaṃ dukkhaṃ, \\
 +Yoniso anuvicinantī3\\
 +Vāreyyaṃ kissa iccheyyaṃ.
 +
 +<span anchor #v.472>472</span>. Divase divase tisatti\\
 +Satāni nava navā pateyyuṃ kāyamhi, \\
 +Vassasatampi ca ghāto\\
 +Seyyo dukkhassa cevaṃ4 khayo.
 +
 +<span anchor #v.473>473</span>. Ajjhapagacche ghātaṃ\\
 +Yo viññāyevaṃ5 satthuno vacanaṃ, \\
 +Dīgho tesaṃ saṃsāro\\
 +Punappunaṃ haññamānānaṃ.
 +
 +<span anchor #v.474>474</span>. Devesu manussesu ca\\
 +Tracchānayoniyā asurakāye, \\
 +Petesu <span pts_page #pts.170>[PTS page 170]</span> ca nirayesu ca\\
 +Aparimitā dissare6 ghātā.
 +
 +<span anchor #v.475>475</span>. Ghātā nirayesu bahū\\
 +Vinipātagatassa pīḷiyamānassa7\\
 +Devesupi attāṇaṃ\\
 +Nibbānasukhā paraṃ natthi.
 +
 +1 Soṇitapalittaṃ-[PTS.] \\
 +2 Chuṭṭho-[PTS.] \\
 +3 Aruciṃ bhaṇantī-[PTS.] \\
 +4 Ceva-[PTS.] \\
 +5 Viññu evaṃ-[PTS.] \\
 +6 Dissante-sīmu. Dīyante-[PTS.] \\
 +7 Kilissamānassa-[PTS.]
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>  \\
 +<span anchor #v.476>476</span>. Pattā te nibbānaṃ\\
 +Ye yuttā dasabalassa pāvacane, \\
 +Appossukkā ghaṭenti\\
 +Jātimaraṇappahānāya.
 +
 +<span anchor #v.477>477</span>. Ajjeva tātabhinikkhamissaṃ\\
 +Bhogehi kiṃ asārehi, \\
 +Nibbinnā me kāmā\\
 +Vantasamā tālāvatthukatā.
 +
 +<span anchor #v.478>478</span>. Sācevaṃ bhaṇati pitaraṃ\\
 +Aṇīkadatto ca yassa sādinnā1\\
 +Upayāsa vāraṇavate\\
 +Vāreyyaṃ upaṭṭhite kāle.
 +
 +<span anchor #v.479>479</span>. Atha asita nicitamuduke\\
 +Kede khaggena chindiya sumedhā, \\
 +Pāsādaṃ ca pidhetvā2\\
 +Paṭhamajjhānaṃ samāpajji.
 +
 +<span anchor #v.480>480</span>. Sā ca tahiṃ samāpannā\\
 +Aṇīkadatto3 ca āgato nagaraṃ, \\
 +Pāsādeva sumedhā\\
 +Aniccasaññā subhāveti. \\
 +<span anchor #v.481>481</span>. Sā ca manasikaroti\\
 +Aṇīkadatto3 ca āruhi turitaṃ\\
 +Maṇikanakabhūsitaṅgo\\
 +Katañjalī yācati sumedhaṃ.
 +
 +<span anchor #v.482>482</span>. Ajje āṇādhanamissariyaṃ\\
 +Bhogā sukhā daharikāsi, 4\\
 +Bhuñjāhi kāmabhoge\\
 +Kāmasukhā sudullabhā loke.
 +
 +<span anchor #v.483>483</span>. Nissaṭṭhaṃ te rajjaṃ\\
 +Bhoge bhuñjassu dehi dānāni, \\
 +Mā dummanā ahosi\\
 +Mātāpitaro te dukkhitā.
 +
 +<span anchor #v.484>484</span>. Taṃ taṃ bhaṇati suredha\\
 +Kāmehi anatthikā vigatamohā, \\
 +Mā kāre abhinandi\\
 +Kāmesvādīkamaṃ passa.
 +
 +<span anchor #v.485>485</span>. Cātuddīpo rājā\\
 +Mandhātā āsi kāmabhogīnamaggo\\
 +Atitto <span pts_page #pts.171>[PTS page 171]</span> kālaṃ kato\\
 +Na cassa paripūritā icchā.
 +
 +1 Yassa dinnā-[PTS.] \\
 +2 Pidahitvā-machasaṃ. \\
 +3 Aṇīkaratto-[PTS.] \\
 +4 Daharikāpi-[PTS.]
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>  \\
 +<span anchor #v.486>486</span>. Sattaratanāni vasseyya\\
 +Vuṭṭhimā dasadisā samantena\\
 +Na cattha titti kāmānaṃ\\
 +Atittāva maranti narā.
 +
 +<span anchor #v.487>487</span>. Asisūnūpamā kāmā kāmā sappasirūpamā, \\
 +Ukkūpamā anudahanti aṭṭhikaṅkala sannibhā.
 +
 +<span anchor #v.488>488</span>. Aniccā addhuvā kāmā bahudukkhā mahāvidā, \\
 +Ayogulova santatto saghamūlā dumapphalā. 1
 +
 +<span anchor #v.489>489</span>. Rukkhaphalūpamā kāmā maṃsapesūpamā dukhā, \\
 +Supinopamā vañcaniyā kāmā yācitakūpamā.
 +
 +<span anchor #v.490>490</span>. Sattisūlūpamā kāmā rogo gaṇḍo aghaṃ nighaṃ, \\
 +Aṅgārakāsusadisā aghamūlaṃ bhayaṃ vadho.
 +
 +<span anchor #v.491>491</span>. Evaṃ bahudukhā kāmā akkhātā antarāyikā, \\
 +Gacchatha na me bhavagate vissāso atthi attano.
 +
 +<span anchor #v.492>492</span>. Kiṃ mama paro karissati attano sīsamhi ḍayhamānamhi, \\
 +Anubandhe jarāmaraṇe tassa ghātāya ghaṭitabbaṃ.
 +
 +<span anchor #v.493>493</span>. Dvāraṃ avāpuritavāhaṃ mātāpitaro anīkadattañca\\
 +Disvāna chamaṃ nisinne rodante idamavocaṃ.
 +
 +<span anchor #v.494>494</span>. Dīgho bālānaṃ saṃsāro punappunañca rodataṃ, \\
 +Anamatagge pitu maraṇe bhātu vadhe attano ca vadhe.
 +
 +<span anchor #v.495>495</span>. Assu thaññaṃ rudhiraṃ\\
 +Saṃsāraṃ anamataggato sarataṃ, 2\\
 +Sattānaṃ saṃsarataṃ\\
 +Sarāhi aṭṭhīnañca sannicayaṃ.
 +
 +<span anchor #v.496>496</span>. Sara caturodadhi upanīte\\
 +Assu thañña rudharamhi\\
 +Sara ekakappamaṭṭhīnaṃ\\
 +Sañcayaṃ vipulena samaṃ.
 +
 +<span anchor #v.497>497</span>. Anamatagge <span pts_page #pts.172>[PTS page 172]</span> saṃsarato mahiṃ jambudīpamupanītaṃ, \\
 +Ke ḷaṭṭhimattagulikā mātāmātusveva nappahonti.
 +
 +1 Dukhapphalā-bahūsu, dukkhapphala-[PTS.] \\
 +2 Saratha-sīmu.
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>  \\
 +<span anchor #v.498>498</span>. Sara tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato, 1\\
 +Caturaṅgulikā ghaṭikā pitupitusveva nappahonti.
 +
 +<span anchor #v.499>499</span>. Sara2 kāṇakacchapaṃ pubbasamudde aparato ca yugacchiddaṃ\\
 +Sara tassa ca paṭimukkaṃ manussalābhamhi opammaṃ.
 +
 +<span anchor #v.500>500</span>. Sara rūpaṃ pheṇapiṇḍopamassa kāyakaliko asārassa\\
 +Khandhe passa anicce sarāhi niraye bahuvighāte. 3
 +
 +<span anchor #v.501>501</span>. Sara kaṭasīvaḍḍhante punappunaṃ tāsu tāsu jātisu, \\
 +Sara kumbhīgabhayāni ca sarāhi cattāri saccāni.
 +
 +<span anchor #v.502>502</span>. Amatamhi vijjamāne kiṃ tava pañcakaṭukena pītena, \\
 +Sabbā hi kāmaratiyo kaṭukatarā pañcakaṭukena.
 +
 +<span anchor #v.503>503</span>. Amatamhi vijjamāne kiṃ tava kāmehi ye sapariḷāhā4\\
 +Sabbā hi kāmaratiyo jalitā kuthitā kampitā santapitā.
 +
 +<span anchor #v.504>504</span>. Asapattamhi samāne kiṃ tava kāmehi ye bahusapattā, \\
 +Rājaggicoraudakappiyehi sādhāraṇā kāmā bahūsapattā.
 +
 +<span anchor #v.505>505</span>. Mokkhamhi vijjamāne kiṃ tava kāmehi yesu5 vadhabandho, \\
 +Kāmesu hi asatā kāmā6 vadhabandhanadukkhāni7 anubhonti.
 +
 +<span anchor #v.506>506</span>. Ādīpitā <span pts_page #pts.173>[PTS page 173]</span> tiṇukkā gaṇhantaṃ dahanti neva muñcantaṃ, \\
 +Ukkopamā hi kāmā dahanti ye te na muñcanti.
 +
 +<span anchor #v.507>507</span>. Mā appakassa hetu kāmasukhassa vipulaṃ jahī sukhaṃ, \\
 +Mā puthulomova balisaṃ gilitvā pacchā vihaññasi.
 +
 +<span anchor #v.508>508</span>. Kāmaṃ kāmesu damassu tāva sunakhova saṅkhalābaddho\\
 +Kāhinti khu taṃ kāmā chātā sunakhaṃ va caṇḍālā.
 +
 +1 Tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato sara-machasaṃ. \\
 +2 Saraṃ-machasaṃ. \\
 +3 Bahuvighāto-sīmu. \\
 +4 Piriḷāhā-machasaṃ, [PTS.] \\
 +5 Yesuhi-sīmu, pa. \\
 +6 Asakāmā-machasaṃ. \\
 +7 Vadhabandhadukhāni-machasaṃ.
 +
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +<span anchor #v.509>509</span>. Aparimitaṃ ca dukkha bahūni ca cittadomanassāni, \\
 +Anubhohisi kāmesu yutto paṭinissaja addhuve kāme.
 +
 +<span anchor #v.510>510</span>. Ajaramhi vijjamāne kiṃ tava kāmehi yesu\\
 +Jarāmaraṇavyādhagahitā sabbā sabbattha jātiyo.
 +
 +<span anchor #v.511>511</span>. Idamajaramidamamaraṃ idamajarāmarapadamasokaṃ, \\
 +Asapattamasambādhaṃ akhalitamabhayaṃ nirupatāpaṃ.
 +
 +<span anchor #v.512>512</span>. Adhagatamidaṃ bahūhi amatamajjāpi ca labhanīyamidaṃ, \\
 +Yo yoniso payuñjati na ca sakkā aghaṭamānena.
 +
 +<span anchor #v.513>513</span>. Evaṃ bhaṇati sumedha saṅkharagate ratimalabhamānā, \\
 +Anunennyaṇīkadattaṃ kese ca chamaṃ khipi sumedhā.
 +
 +<span anchor #v.514>514</span>. Uṭṭhāya aṇīkadatto pañjaliko yāci tassā pitaraṃ so, \\
 +Vissajjetha sumedhaṃ pabbajituṃ vimokkhasaccadassā.
 +
 +<span anchor #v.515>515</span>. Vissajjitā mātāpitūhi pabbaji sokabhayabhītā, \\
 +Cha abhiññā sacchikatā aggaphalaṃ sikkhamānāya.
 +
 +<span anchor #v.516>516</span>. Acchariyaṃ <span pts_page #pts.174>[PTS page 174]</span> abbhutaṃ taṃ nibbānaṃ āsi rājataññāya, \\
 +Pubbenimāsacaritaṃ yathā byākari pacchime kāle.
 +
 +<span anchor #v.517>517</span>. Bhagavati koṇāgamane saṅghārāmamhi navanivesamhi\\
 +Sakhiyo tisso janiyo vihāradānaṃ adāsimhāse. 1
 +
 +<span anchor #v.518>518</span>. Dasakkhattūṃ sanakkhattuṃ dasasatakkhattuṃ satāni ca satakkhattuṃ, \\
 +Devesu upapajjimha ko pana vādo manussesu.
 +
 +<span anchor #v.519>519</span>. Devesu mahiddhikā ahumha mānusakamhi ko pana vādo, \\
 +Sattaratanassa mahesī itthīratanaṃ ahaṃ āsiṃ.
 +
 +<span anchor #v.520>520</span>. So hetu so pabhavo taṃ mūlaṃ sāva sāsane khanti, \\
 +Taṃ paṭhamaṃ samodhānaṃ taṃ dhammaratāya nibbānaṃ.
 +
 +1 Adāsimha-machasaṃ.
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>  \\
 +<span anchor #v.521>521</span>. Evaṃ karonti ye saddahanti vacanaṃ anomapaññassa\\
 +Nibbindanti bhavagate nibbinditvā virajjantīti.
 +
 +Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.
 +
 +Sumedhātherīgāthā.
 +
 +Mahānipāto niṭṭhito.
 +
 +Gāthāsatāni cattāri asīti puna cuddasa\\
 +Theriyekuttarasatā sabbā tā āsavakkhayāti.
 +
 +Therīgāthā samattā.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Thi_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 21 Februar 2011, [[http://www.accesstoinsight.org/tipitaka/sltp/Thi_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Thi_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>