en:tipitaka:sltp:vv_utf8

Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
en:tipitaka:sltp:vv_utf8 [2019/09/03 09:26] – div at end removed Johannen:tipitaka:sltp:vv_utf8 [2019/10/30 14:53] (current) – corr line break Johann
Line 1: Line 1:
 +<div center round todo 60%>**Preperation of htmls into ATI.eu currently in progress.** Please visite the corresponding page at [[http://zugangzureinsicht.org/html/index_en.html|ZzE]]. If inspired to get involved in this merits here, one may feel invited to join best here: [[http://sangham.net/index.php/topic,8657.0.html|[ATI.eu] ATI/ZzE Content-style]]</div>
  
 +====== Vv_utf8 ======
 +
 +Title:
 +
 +Summary:
 +
 +<div #h_meta>
 +
 +<div #h_tipitakalinks></div>
 +
 +
 +<div #h_doctitle>Vv_utf8</div>
 +
 +<div #h_docauthortransinfo></div>
 +
 +<div #h_docauthortrans></div>
 +
 +<div #h_docauthortransalt></div>
 +
 +<div #h_copyright>[[#f_termsofuse|{{en:img:d2.png?16x18}}]][[#f_termsofuse| 2010-2014]]</div>
 +
 +<div #h_altformat></div>
 +
 +</div>
 +
 +<div #h_homage>
 +
 +<div #homagetext>[[de:homage|-  Namo tassa bhagavato arahato sammā-sambuddhassa  -]]</div>
 +
 +</div>
 +
 +<span #h_content></span>
 +
 +[CPD Classification 2.5.6]\\
 +[PTS Vol Vv - ] [\z Vv /] [\f I /]    \\
 +<span pts_page #pts.001>[PTS page 001]</span> \\
 +[BJT Vol Vv - ] [\z Vv /] [\w I /]    \\
 +<span bjt_page #bjt.002>[BJT page 002]</span>
 +
 +Suttantapiṭake
 +
 +Vimānavatthupāḷi
 +
 +Namo tassa bhagavato arahato sammā sambuddhassa.
 +
 +1. Pīṭhavaggo
 +
 +1. 1\\
 +<span anchor #v.1>1</span>. Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ\\
 +Manojavaṃ gacchati yena kāmaṃ, \\
 +Alaṅkate mālyadhare1 suvatthe\\
 +Obhāsasi vijjurivabbhakūṭaṃ.
 +
 +<span anchor #v.2>2</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.3>3</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.4>4</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.5>5</span>. Ahaṃ manussesu manussabhūtā\\
 +Abbhāgatānāsanakaṃ2 adāsiṃ, \\
 +Abhivādayiṃ añjalikaṃ akāsiṃ\\
 +Yathānubhāvañca adāsi dānaṃ.
 +
 +<span anchor #v.6>6</span>. Tena me tādiso vaṇṇo tena me idhamijjhati\\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.7>7</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Paṭhamapīṭhavimānaṃ.
 +
 +1. 2\\
 +<span pts_page #pts.002>[PTS page 002]</span> \\
 +<span anchor #v.8>8</span>. Pīṭhaṃ te vephariyamayaṃ uḷāraṃ\\
 +Manojavaṃ gacchati yena kāmaṃ, \\
 +Alaṅkate mālyadhare suvatthe\\
 +Obhāsasi vijjurivabbhakūṭaṃ.
 +
 +1. Malyadhare - sīmu. \\
 +2. Abbhāgatānaṃ āsanakaṃ - sīmu.
 +
 +<span bjt_page #bjt.4>[BJT page 4]</span>
 +
 +<span anchor #v.9>9</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.10>10</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.11>11</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.12>12</span>. Ahaṃ manussesu manussabhūtā\\
 +Abbhāgatānāsanakaṃ adāsiṃ, \\
 +Abhivādayiṃ añjalikaṃ akāsiṃ\\
 +Yathānubhāvañca adāsi dānaṃ.
 +
 +<span anchor #v.13>13</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.14>14</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenambhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiyapīṭhavimānaṃ.
 +
 +1. 3
 +
 +<span anchor #v.15>15</span>. Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ\\
 +Manojavaṃ gacchati yena kāmaṃ, \\
 +Alaṅkate mālyadhare suvatthe\\
 +Obhāsasi vijjurivabbhakūṭaṃ
 +
 +<span anchor #v.16>16</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.17>17</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.18>18</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span bjt_page #bjt.6>[BJT page 6]</span>  \\
 +<span pts_page #pts.003>[PTS page 003]</span> \\
 +<span anchor #v.19>19</span>. Appassa kammassa phalaṃ mamedaṃ1\\
 +Yenamhi2 evaṃ jalitānubhāvā, \\
 +Ahaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke
 +
 +<span anchor #v.20>20</span>. Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ, \\
 +Tassa adāsahaṃ piṭhaṃ pasannā sehi pāṇihi
 +
 +<span anchor #v.21>21</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.22>22</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbādisā pabhāsatīti.
 +
 +Tatiyapīṭhavimānaṃ.
 +
 +1. 4
 +
 +<span anchor #v.23>23</span>. Pīṭhaṃ te vephariyamayaṃ uḷāraṃ\\
 +Manojavaṃ gacchati yena kāmaṃ, \\
 +Alaṅkate mālyadhare suvatthe\\
 +Obhāsasi vijjurivabbhakūṭaṃ.
 +
 +<span anchor #v.24>24</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.25>25</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.26>26</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.27>27</span>. Appassa kammassa phalaṃ mamedaṃ\\
 +Yenamhi evaṃ jalitānubhāvā\\
 +Ayaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke.
 +
 +<span anchor #v.28>28</span>. Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ, \\
 +Tassa adāsahaṃ pīṭhaṃ pasannā sehi pāṇāhi.
 +
 +1. Mametaṃ - katthavi\\
 +2. Tenamhi - katthavi
 +
 +<span bjt_page #bjt.8>[BJT page 8]</span>
 +
 +<span anchor #v.29>29</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.30>30</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Catutthapīṭhavimānaṃ.
 +
 +1. 5\\
 +<span pts_page #pts.004>[PTS page 004]</span> \\
 +<span anchor #v.31>31</span>. Kuñjaro te varārogo nānā ratanakappano, \\
 +Ruciro thāmavā javasampanno1 ākāsamhi samīhati.
 +
 +<span anchor #v.32>32</span>. Padumī padumapattakkhī2 padumuppalajutindharo, 3\\
 +Padumacuṇṇābhikiṇṇaṅgo soṇṇapokkharamālavā4
 +
 +<span anchor #v.33>33</span>. Padumānusaṭaṃ maggaṃ padumapattavibhūsitaṃ, \\
 +Ṭhītaṃ vaggumanugghāti mitaṃ gacchati vāraṇo
 +
 +<span anchor #v.34>34</span>. Tassa pakkamamānassa soṇṇakaṃsā ratissarā, \\
 +Tesaṃ sūyyati nigghoso turiye pañcaṅgike yathā
 +
 +<span anchor #v.35>35</span>. Tassa nāgassa khandhasmiṃ sucivatthā alaṅkatā, \\
 +Mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi5
 +
 +<span anchor #v.36>36</span>. Dānassa te idaṃ phalaṃ atho sīlassa vā pana, \\
 +Atho añjalikammassa taṃ me akkhāhi pucchitāti.
 +
 +<span anchor #v.37>37</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalanti.
 +
 +<span anchor #v.38>38</span>. Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ, \\
 +Adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ.
 +
 +<span anchor #v.39>39</span>. Upaḍḍhapadumamālāhaṃ āsanassa samantato, \\
 +Abbhokirissaṃ pattehi pasannā sehi pāṇīhi.
 +
 +1. Thāmasampanno - katthavi\\
 +2. Padamapattakkhī - machasaṃ. \\
 +3. Padamuppalajutindharo - machasaṃ. \\
 +4. Soṇṇapokkharamālamā - machasaṃ. \\
 +5. Atirocati - katthacī
 +
 +<span bjt_page #bjt.10>[BJT page 10]</span>
 +
 +<span anchor #v.40>40</span>. Tassa kammassa kusalassa1 idaṃ me īdisaṃ phalaṃ, \\
 +Sakkāro garukāro ca devānaṃ apacitā ahaṃ.
 +
 +<span anchor #v.41>41</span>. Yo ce sammāvimuttānaṃ sattānaṃ brahmacārinaṃ, \\
 +Pasanno āsanaṃ dajjā evaṃ nando yathā ahaṃ.
 +
 +<span anchor #v.42>42</span>. Tasmāhi atthakāmena mahantambhikaṅkhatā, \\
 +Āsanaṃ dātabbaṃ hoti sarīranti madhārinanti.
 +
 +Kuñjaravimānaṃ.
 +
 +1. 6
 +
 +<span anchor #v.43>43</span>. Suvaṇṇacchadanaṃ nāvaṃ nārī āruyha tiṭṭhasi, \\
 +Ogāhasi pokkharaṇiṃ padumaṃ chindasi pāṇinā.
 +
 +<span anchor #v.44>44</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.45>45</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti,
 +
 +<span anchor #v.46>46</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalantī.
 +
 +<span anchor #v.47>47</span>. Ahaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke, \\
 +Disvāna bhikkhū tasite kilante\\
 +Uṭṭhāya pātuṃ udakaṃ adāsiṃ.
 +
 +<span anchor #v.48>48</span>. Yo ve kilantāna pipāsitānaṃ\\
 +Uṭṭhāya pātuṃ udakaṃ dadāti, \\
 +Sītodakā tassa bhavanti najjo\\
 +Pahūtamālyā bahupuṇḍarīkā.
 +
 +<span anchor #v.49>49</span>. Tamāpagā anupariyanti sabbadā\\
 +Sītodīkā vālukasanthatā nadī, \\
 +Ambā ca sālā tilakā ca jambuyo\\
 +Uddālakā pāṭaliyo ca phullā.
 +
 +1. Kammakusalassa - machasaṃ.
 +
 +<span bjt_page #bjt.12>[BJT page 12]</span>
 +
 +<span anchor #v.50>50</span>. Taṃ bhūmibhāgehi upetarūpaṃ\\
 +Vimānaseṭṭhaṃ bhūsasobhamānaṃ, \\
 +Tassīdha1 kammassa ayaṃ vipāko\\
 +Etādisaṃ katapuññā2 labhanti.
 +
 +<span anchor #v.51>51</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.52>52</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Paṭhamanāvāvimānaṃ.
 +
 +1. 7
 +
 +<span anchor #v.53>53</span>. Suvaṇṇacchadanaṃ nāvaṃ nārī āruyha tiṭṭhasi, \\
 +Ogāhasi pokkharaṇiṃ padumaṃ chindasi pāṇinā.
 +
 +<span anchor #v.54>54</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.55>55</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.56>56</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.57>57</span>. Ahaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke, \\
 +Disvāna bhikkhuṃ tasitaṃ kilantaṃ\\
 +Uṭṭhāya pātuṃ udakaṃ adāsiṃ.
 +
 +<span anchor #v.58>58</span>. Yo ce kilantassa pipāsitassa\\
 +Uṭṭhāya pātuṃ udakaṃ dadāti, \\
 +Sītodakā tassa bhavanti najjo\\
 +Pahūtamālyā bahupuṇḍarīkā.
 +
 +<span anchor #v.59>59</span>. Tamāpagā anupariyanti sabbadā\\
 +Sītodakā vālukasanthatā nadī, \\
 +Ambā ca sālā tilakā ca jambuyo\\
 +Uddālakā pāṭaliyo ca phullā.
 +
 +1. Tasseva - syā. \\
 +2. Puññakatā - machasaṃ.
 +
 +<span bjt_page #bjt.14>[BJT page 14]</span>
 +
 +<span anchor #v.60>60</span>. Taṃ bhūmibhāgehi upetarūpaṃ\\
 +Vimānaseṭṭhaṃ bhusasobhamānaṃ, \\
 +Tassīdha kammassa ayaṃ vipāko\\
 +Etādisaṃ katapuññā labhanti.
 +
 +<span anchor #v.61>61</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.62>62</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, *\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiyanāvāvimānaṃ.
 +
 +1. 8
 +
 +<span anchor #v.63>63</span>. Suvaṇṇacchadanaṃ nāvaṃ nārī āruyha tiṭṭhasi, \\
 +Ogāhasi pokkharaṇiṃ padumaṃ chindasi pāṇinā.
 +
 +<span anchor #v.64>64</span>. Kūṭāgārā nivesā te vibhattā bhāgaso mitā, \\
 +Daddallamānā ābhanti samantā caturo disā.
 +
 +<span anchor #v.65>65</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.66>66</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.005>[PTS page 005]</span> \\
 +<span anchor #v.67>67</span>. Sā devatā attamanā sambuddheneva pucchitā\\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalanti.\\
 +<span pts_page #pts.007>[PTS page 007]</span> \\
 +<span anchor #v.68>68</span>. Ahaṃmanussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke, \\
 +Disvāna bhikkhū tasite kilante\\
 +Uṭṭhāya pātuṃ udakaṃ adāsiṃ.
 +
 +<span anchor #v.69>69</span>. Yo ve kilantāna pipāsitānaṃ\\
 +Uṭṭhāya pātuṃ udakaṃ dadāti, \\
 +Sītodakā tassa bhavanti najjo\\
 +Pahūtamālyā bahu puṇḍarīkā.
 +
 +* Ettha dissate marammachaṭṭha saṅgīti potthake ‘‘akkhāmi te buddha mahānubhāva manussabhūtā yamakāsi puññāpi pādantidvayaṃ.
 +
 +<span bjt_page #bjt.16>[BJT page 16]</span>
 +
 +<span anchor #v.70>70</span>. Tamāpagā anupariyanti sabbadā\\
 +Sītodakā vālukasanthatā nadī, \\
 +Ambā ca sālā tilakā ca jambuyo\\
 +Uddālakā pāṭaliyo ca phullā.
 +
 +<span anchor #v.71>71</span>. Taṃ bhūmibhāgehi upetarūpaṃ\\
 +Vimānaseṭṭhaṃ bhusasobhamānaṃ, \\
 +Tassīdha kammassa ayaṃ vipāko\\
 +Etādisaṃ katapuññā labhanti.
 +
 +<span anchor #v.72>72</span>. Kūṭāgārā nivesā me vibhattā bhāgaso mitā, \\
 +Daddallamānā ābhanti samantā caturo disā.
 +
 +<span anchor #v.73>73</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.74>74</span>. Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsati, \\
 +Etassa kammassa phalaṃ mamedaṃ\\
 +Atthāya buddho udakaṃ apāyīti1.
 +
 +Tatiyanāvā vimānaṃ.
 +
 +1. 9
 +
 +<span anchor #v.75>75</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.76>76</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.77>77</span>. Kena tvaṃ vimalobhāsā atirocasi devate2, \\
 +Kena te sabbagattehi sabbā obhāsare3 disā.
 +
 +<span anchor #v.78>78</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.006>[PTS page 006]</span> \\
 +<span anchor #v.79>79</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +1. Apāsīti - sī, syā, [PTS.] \\
 +2. Devatā - machasaṃ. \\
 +3. Obhāsate - machasaṃ.
 +
 +<span bjt_page #bjt.18>[BJT page 18]</span>
 +
 +<span pts_page #pts.008>[PTS page 008]</span> \\
 +<span anchor #v.80>80</span>. Ahaṃ manussesu manussabhūtā\\
 +Pūrimāya jātiyā manussaloke, \\
 +Tamandhakāramhi timīsikāyaṃ\\
 +Padīpakālamhi adaṃ padīpaṃ1
 +
 +<span anchor #v.81>81</span>. Yo andhakāramhi timīsikāyaṃ\\
 +Padīpakālamhi dadāti dīpaṃ, \\
 +Uppajjati jotirasaṃ vimānaṃ\\
 +Pahūtamālyaṃ bahupuṇḍarīkaṃ.
 +
 +<span anchor #v.82>82</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.83>83</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.84>84</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +Dīpavimānaṃ.
 +
 +1. 10
 +
 +<span anchor #v.85>85</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.86>86</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.87>87</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.88>88</span>. Sā devatā attamanā moggallānena pucchitā. \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.89>89</span>. Ahaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke. \\
 +Addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ
 +
 +1. Adāya dīpaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.20>[BJT page 20]</span>
 +
 +<span anchor #v.90>90</span>. Āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ\\
 +Dakkhiṇeyyassa buddhassa pasannā sehi pāṇihi.
 +
 +<span anchor #v.91>91</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.92>92</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.009>[PTS page 009]</span> \\
 +Tiladakkhiṇāvimānaṃ.
 +
 +1. 11
 +
 +<span anchor #v.93>93</span>. Koñcā mayūrā diviyā ca haṃsā\\
 +Vaggussarā kokilā sampatanti, \\
 +Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ\\
 +Anekacittaṃ naranārisevitaṃ.
 +
 +<span anchor #v.94>94</span>. Tatthacchasi devi mahānubhāve\\
 +Iddhi1 vikubbantī anekarūpā, \\
 +Imā ca te accharāyo samantato\\
 +Naccanti gāyanti pamodayanti2.
 +
 +<span anchor #v.95>95</span>. Devidadhipattāsi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.96>96</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.97>97</span>. Ahaṃ manussesu manussabhūtā\\
 +Patibbatā nāññamanā3 ahosiṃ, \\
 +Mātāva puttaṃ anurakkhamānā\\
 +Kuddhapahaṃ4 nappharusaṃ avocaṃ.
 +
 +<span anchor #v.98>98</span>. Sacce ṭhitā mosavajjaṃ pahāya\\
 +Dāne ratā saṅgahitattabhāvā, \\
 +Annaṃ ca pānaṃ ca pasannacittā\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ.
 +
 +1. Iddhiṃ - katthaci\\
 +2. Pamodayanti ca - machasaṃ. \\
 +3. Patibbatā naññamanā - machasaṃ. \\
 +4. Kuddhāpihaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.22>[BJT page 22]</span>
 +
 +<span anchor #v.99>99</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.100>100</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Patibbatāvimānaṃ.
 +
 +1. 12
 +
 +<span anchor #v.101>101</span>. Vepharīyatthambhaṃ ruciraṃ pabhassaraṃ\\
 +Vimānamāruyha anekacittaṃ\\
 +Tatthacchasi devi mahānubhāve\\
 +Uccāvacā iddhivikubbamānā\\
 +Imā ca te accharāyo samantato\\
 +Naccanti gāyanti pamodayanti1\\
 +<span pts_page #pts.010>[PTS page 010]</span> \\
 +<span anchor #v.102>102</span>. Deviddhipattāsi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.103>103</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.104>104</span>. Ahaṃ manussesu manussabhūtā\\
 +Upāsikā cakkhumato abhosiṃ\\
 +Pāṇātipātā viratā ahosiṃ\\
 +Loke adinnaṃ parīvajjayissaṃ
 +
 +<span anchor #v.105>105</span>. Amajjapā no ca2 musā abhāsiṃ3\\
 +Sakena sāmināva4 ahosiṃ tuṭṭhā\\
 +Annañca pānañca pasannacittā\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.106>106</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.107>107</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti
 +
 +Dutiya patibbatāvimānaṃ.
 +
 +1. Pamodayanti ca - machasaṃ, \\
 +2. Nāpi - syā. \\
 +3. Abhāṇiṃ - machasaṃ. \\
 +4. Sāmitā - machasaṃ.
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>
 +
 +01. 13
 +
 +<span anchor #v.108>108</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.109>109</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.110>110</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.111>111</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.112>112</span>. Ahaṃ manussesu manussabhūtā\\
 +Suṇisā ahosiṃ sasurassa gehe1\\
 +Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
 +
 +<span anchor #v.113>113</span>. Tassa adāsahaṃ pūvaṃ pasannā sehi pāṇihi\\
 +Bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane
 +
 +<span pts_page #pts.011>[PTS page 011]</span> \\
 +<span anchor #v.114>114</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.115>115</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Suṇisāvimānaṃ.
 +
 +<span bjt_page #bjt.24>[BJT page 24]</span>
 +
 +1. 14
 +
 +<span anchor #v.116>116</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.117>117</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +1. Ghare, - syā.
 +
 +<span bjt_page #bjt.26>[BJT page 26]</span>
 +
 +<span anchor #v.118>118</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.119>119</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.120>120</span>. Ahaṃ manussesu manussabhūtā\\
 +Suṇisā ahosiṃ sasurassa gehe\\
 +Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
 +
 +<span anchor #v.121>121</span>. Tassa adāsahaṃ pūvaṃ pasannā sehi pāṇihi\\
 +Bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane
 +
 +<span anchor #v.122>122</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.123>123</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiya suṇisāvimānaṃ.
 +
 +1. 15
 +
 +<span anchor #v.124>124</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.125>125</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.126>126</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.127>127</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span bjt_page #bjt.28>[BJT page 28]</span>
 +
 +<span pts_page #pts.012>[PTS page 012]</span> \\
 +<span anchor #v.128>128</span>. Issā ca maccheramatho paḷāso, \\
 +Nāhosi mayhaṃ gharamāvasantiyā\\
 +Akkodhanā bhattuvasānuvattinī\\
 +Uposathe niccahamappamattā.
 +
 +<span anchor #v.129>129</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
 +
 +<span anchor #v.130>130</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saṃyamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ1
 +
 +<span anchor #v.131>131</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.132>132</span>. Pañca sikkhaṃ pade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino.
 +
 +<span anchor #v.133>133</span>. Sāhaṃ sakena sīlena yasasā ca yasassinī, \\
 +Anubhomi sakaṃ puññaṃ sukhitā camhi anāmayā.
 +
 +<span anchor #v.134>134</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.135>135</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi, uttarā nāma bhante upāsikā bhagavato pāde sirasā vandatīti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya. Taṃ bhagavā sakadāmiphale viyākāsīti.
 +
 +Uttarāvimānaṃ.
 +
 +1. 16
 +
 +<span anchor #v.136>136</span>. Yuttā ca te parama alaṅkatā hayā\\
 +Adhomukhā aghasigamā balī javā\\
 +Abhinimmitā pañcarathā satā ca te\\
 +Anventi taṃ sārathicoditā hayā.
 +
 +<span anchor #v.137>137</span>. Sā tiṭṭhasi rathavare alaṅkatā\\
 +Obhāsayaṃ jalamiva jotipāvako\\
 +Pucchāmi taṃ varatanu2 anomadassane\\
 +Kasmā nu kāyā anadhivaraṃ upāgamīti.
 +
 +1. Āvasāmimaṃ - sī. \\
 +2. Varacāru - katthavi.
 +
 +<span bjt_page #bjt.30>[BJT page 30]</span>
 +
 +<span anchor #v.138>138</span>. Kāmaggapattānaṃ yamāhunuttaraṃ1\\
 +Nimmāya nimmāya ramanti devatā\\
 +Tasmā kāyā accharā kāmavaṇṇīnī\\
 +Idhāgatā anadhivaraṃ namassitunti. \\
 +<span pts_page #pts.013>[PTS page 013]</span> \\
 +<span anchor #v.139>139</span>. Kiṃ tvaṃ pure sucaritamācarīdha\\
 +Kenacchasi tvaṃ amitayasā sukhedhitā\\
 +Iddhī ca te anadhivarā vihaṅgamā\\
 +Vaṇṇo ca te dasadisā virocati.
 +
 +<span anchor #v.140>140</span>. Devehi taṃ parivutā sakkatā casi\\
 +Kuto cutā sugatigatāsi devate\\
 +Kassa vā tvaṃ vacanakarānusāsaniṃ\\
 +Ācikkha me tvaṃ yadi buddhasāvikāti.
 +
 +<span anchor #v.141>141</span>. Nagantare nagaravare sumāpite\\
 +Paricārikā rājavarassa sirīmato\\
 +Nacce gīte paramasusikkhitā ahuṃ\\
 +Sirimāti maṃ rājagahe avedisuṃ. 2
 +
 +<span anchor #v.142>142</span>. Buddho ca me isinisabho vināyako\\
 +Adesayī samuyadadukkhaniccataṃ\\
 +Asaṅkhataṃ dukkhanirodhasassataṃ\\
 +Maggañcimaṃ akuṭilamañjasaṃ sivaṃ.
 +
 +<span anchor #v.143>143</span>. Sutvānahaṃ amatapadaṃ asaṅkhataṃ\\
 +Tathāgatassanadhivarassa sāsanaṃ\\
 +Sīlesavahaṃ paramasusaṃvutā ahuṃ\\
 +Dhamme ṭhitā naravarabuddhabhāsite. 3
 +
 +<span anchor #v.144>144</span>. Ñatvānahaṃ virajapadaṃ asaṅkhataṃ\\
 +Tathāgatena nadhivarena desitaṃ\\
 +Tatthevahaṃ samathasamādhimāphusiṃ\\
 +Sā yeva me paramaniyāmatā ahu.
 +
 +<span anchor #v.145>145</span>. Laddhānahaṃ amatavaraṃ visesanaṃ\\
 +Ekaṃsikā abhisamaye visesiya\\
 +Asaṃsayā bahujanapūjitā ahaṃ\\
 +Khiḍḍhāratiṃ4 paccanubhomanappakaṃ.
 +
 +<span anchor #v.146>146</span>. Evaṃ ahaṃ amatadassamhi devatā\\
 +Tathāgatassanadhivarassa sāvikā\\
 +Dhammaddasā paṭhamaphale patiṭṭhitā\\
 +Sotāpannā na ca pana matthiduggati.
 +
 +1. Yamāhunuttārā - syā. \\
 +2. Avediṃsu - sīmu. Pa. \\
 +3. Naravarabuddhadesite - machasaṃ. \\
 +4. Khiḍḍaṃratiṃ - syā.
 +
 +<span bjt_page #bjt.32>[BJT page 32]</span>
 +
 +<span anchor #v.147>147</span>. Sā vandituṃ anadhivaraṃ upāgamiṃ\\
 +Pāsādike kusalarathe ca bhikkhavo\\
 +Namassituṃ samaṇasamāgamaṃ sivaṃ\\
 +Sagāravā sirimato dhammarājino. \\
 +<span pts_page #pts.014>[PTS page 014]</span> \\
 +<span anchor #v.148>148</span>. Disvā muniṃ muditamanamhi pīṇitā\\
 +Tathāgataṃ naravaradammasārathiṃ\\
 +Taṇhacchidaṃ kusalarataṃ vināyakaṃ\\
 +Vandāmahaṃ parahitānukampakanti.
 +
 +Sirimāvimānaṃ.
 +
 +1. 17
 +
 +<span anchor #v.149>149</span>. Idaṃ vimānaṃ ruciraṃ pabhassaraṃ\\
 +Vephariyatthamhaṃ satataṃ sunimmitaṃ\\
 +Sovaṇṇarukkhehi1 samantamotthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ.
 +
 +<span anchor #v.150>150</span>. Patrūpapannā purimaccharā imā\\
 +Sataṃ sahassāni sakena kammunā\\
 +Tuvaṃsi ajjhapagatā yasassinī\\
 +Obhāsayaṃ tiṭṭhasi pubbadevatā.
 +
 +<span anchor #v.151>151</span>. Sasī adhiggayha yathā virocati\\
 +Nakkhattarājāriva tārakāgaṇaṃ\\
 +Tatheva tvaṃ accharāsaṅgamaṃ2 imaṃ\\
 +Daddallamānā yasasā virocasi.
 +
 +<span anchor #v.152>152</span>. Kuto nu āgamma anomadassane\\
 +Uppannā tvaṃ bhavanaṃ mamaṃ idaṃ\\
 +Brahmaṃva devā tidasā saindakā\\
 +Sabbe na tappāmase dassanena tanti. 3
 +
 +<span anchor #v.153>153</span>. Yametaṃ sakka anupucchase mamaṃ\\
 +Kuto vutā tvaṃ idha āgatāti4\\
 +Bārāṇasī nāma puratthi kāsinaṃ\\
 +Tattha pure ahosiṃ kesakārikā.
 +
 +<span anchor #v.154>154</span>. Buddhe ca dhamme ca pasannamānasā\\
 +Saṅgheca ekantagatā asaṃsayā\\
 +Akhaṇḍasikkhāpadā āgatapphalā\\
 +Sambodhidhamme niyatā anāmayāti.
 +
 +1. Suvaṇṇarukkhehi - machasaṃ\\
 +2. Accharāsaṅganaṃ - machasaṃ\\
 +3. Dassanātanti - sī. \\
 +4. Āgatā tuvaṃ - syā. \\
 +Kuto vutāya āgatikava [PTS.]
 +
 +<span bjt_page #bjt.34>[BJT page 34]</span>
 +
 +<span anchor #v.155>155</span>. Tantyābhinandamase sāgatañca1 te\\
 +Dhammena ca tvaṃ yassā virocasi\\
 +Buddhe ca dhamme ca pasannamānase\\
 +Saṅghe ca ekantagate asaṃsaye\\
 +Akhaṇḍa sikkhāpade āgatapphale\\
 +Sambodhidhamme niyate anāmayeti.
 +
 +Kesakārīvimānaṃ.
 +
 +Pīṭhavaggo paṭhamo.
 +
 +Tassuddānaṃ: -
 +
 +Pañcapīṭhā tayo nāvā dīpatiladakkhiṇā duve\\
 +Pati dve suṇisā uttarā sirimā kesakārikā\\
 +Vaggo tena pavuccatīti. \\
 +<span pts_page #pts.015>[PTS page 015]</span> \\
 +1. Svāgatañca - machasaṃ.
 +
 +<span bjt_page #bjt.36>[BJT page 36]</span>
 +
 +2. Cittalatāvaggo
 +
 +2. 1\\
 +<span pts_page #pts.016>[PTS page 016]</span> \\
 +<span anchor #v.156>156</span>. Api sakko'va devindo ramme cittalatā vane\\
 +Samantā anuppiyāsi nārīgaṇapurakkhatā\\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.157>157</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.158>158</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.159>159</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.160>160</span>. Ahaṃ manussesu manussabhūtā dāsī ahosiṃ parapessiyā kule\\
 +Upāsikā cakkhumato gotamassa yasassino\\
 +Tassā me nikkhamo āsi sāsane tassa tādino.
 +
 +<span anchor #v.161>161</span>. Kāmaṃ bhijjatu'yaṃ kāyo neva atthettha santhanaṃ1\\
 +Sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo.
 +
 +<span anchor #v.162>162</span>. Akaṇṭako agahano uju sabbhi pavedito\\
 +Nikkhamassa phalaṃ passa yathidaṃ pāpuṇitthikā.
 +
 +<span anchor #v.163>163</span>. Āmantanikā raññomhi sakkassa vasavattino\\
 +Saṭṭhituriyasahassāni paṭibodhaṃ karonti me.
 +
 +<span anchor #v.164>164</span>. Ālambo gaggaro2 bhīmo sādhuvādī ca saṃsayo, \\
 +Pokkharo ca suphasso ca vīṇāmokkhā ca nāriyo.
 +
 +<span anchor #v.165>165</span>. Nandā ceva sunandā ca soṇadinnā sucimbhitā3\\
 +Alambusā missakesī ca puṇḍarīkātidāruṇī.
 +
 +<span anchor #v.166>166</span>. Eṇiphassā suphassā ca subhaddā muduvādinī, \\
 +Etā caññā ca seyyasā4 accharānaṃ pabodhikā.
 +
 +1. Saṇaṭhanaṃ - machasaṃ. \\
 +2. Gaggamo - syā. \\
 +3. Sucimbhikā - syā. \\
 +4. Seyyāse - sīmu. Pa.
 +
 +<span bjt_page #bjt.38>[BJT page 38]</span>
 +
 +<span anchor #v.167>167</span>. Kāmaṃ kālenupāgantvā abhibhāsanti devatā, \\
 +Handa naccāma gāyāma handa taṃ ramayāmase.
 +
 +<span anchor #v.168>168</span>. Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ\\
 +Asokaṃ nandānaṃ rammaṃ tidasanaṃ mahāvanaṃ.
 +
 +<span anchor #v.169>169</span>. Sukhaṃ akatapuññātaṃ idha natthi parattha ca, \\
 +Sukhañce katapuññānaṃ idha ceva paratthe ca.
 +
 +<span anchor #v.170>170</span>. Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ\\
 +Katapuññā hi modanti sagge bhosasamaṅginoti.
 +
 +Dāsīvimānaṃ.
 +
 +2. 2
 +
 +<span anchor #v.171>171</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārākā.
 +
 +<span anchor #v.172>172</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.173>173</span>. Pucchāmi taṃ mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.174>174</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.175>175</span>. Kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ, \\
 +Tattha sañcaramānānaṃ sāvakānaṃ mahesinaṃ.
 +
 +<span anchor #v.176>176</span>. Odanaṃ kummāsaṃ sākaṃ1 loṇasovīrakañcahaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetaso.
 +
 +<span anchor #v.177>177</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
 +
 +<span anchor #v.178>178</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ
 +
 +1. Ḍākaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.40>[BJT page 40]</span>
 +
 +<span anchor #v.179>179</span>. Pāṇātipātā vīratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā
 +
 +<span anchor #v.180>180</span>. Pañcasikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino
 +
 +<span anchor #v.181>181</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.182>182</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi, lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatīti. Anacchariyaṃ kho panekaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya taṃ bhagavā sakadāgāmiphale vyākāsīti.
 +
 +Lakhumāvimānaṃ.
 +
 +2. 3
 +
 +<span anchor #v.183>183</span>. Piṇḍāya te carantassa tuṇhībhūtassa tiṭṭhato, \\
 +Daḷiddā kapaṇā nārī parāgāraṃ avassitā1
 +
 +<span anchor #v.184>184</span>. Yā te adāsi ācāmaṃ pasantā sehi pāṇihi, \\
 +Sā hitvā mānusaṃ dehaṃ kannu sā disataṃ gatā
 +
 +<span anchor #v.185>185</span>. Piṇḍāya me carantassa tuṇhībhūtassa tiṭṭhato, \\
 +Daḷiddā kapaṇā nārī parāgāraṃ avassitā
 +
 +<span anchor #v.186>186</span>. Yā me adāsi ācāmaṃ pasantā sehi pāṇihi, \\
 +Sā hitvā mānusaṃ dehaṃ vippamuttā ito cutā
 +
 +<span anchor #v.187>187</span>. Nimmāṇaratino nāma santi devā mahiddhikā, \\
 +Tattha sā sukhitā nārī modatācāmadāyikāti
 +
 +<span anchor #v.188>188</span>. Abho dānaṃ varākiyā kassape supatiṭṭhitaṃ, \\
 +Parābhatena dānena ijjhittha vata dakkhiṇā
 +
 +<span anchor #v.189>189</span>. Yā mahesittaṃ kāreyya cakkavattissa rājino\\
 +Nārī sabbaṅgakalyāṇī bhattu cānomadassikā\\
 +Etassācāmadānassa kalaṃ nāgghati soḷasiṃ.
 +
 +1. Apassitā - machasaṃ
 +
 +<span bjt_page #bjt.42>[BJT page 42]</span>
 +
 +<span anchor #v.190>190</span>. Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā\\
 +Sataṃ kaññā sahassāni āmuttamaṇīkuṇḍalā\\
 +Etassācāmadānassa kalaṃ nāgghanti soḷasiṃ
 +
 +<span anchor #v.191>191</span>. Sataṃ hemavatā nāgā īsā dantā urūḷhavā\\
 +Suvaṇṇakacchā mātaṅgā hemakappanavāsasā1\\
 +Etassācāmadānassa kalaṃ nāgghanti soḷasiṃ
 +
 +<span anchor #v.192>192</span>. Catunnampi2ca dīpānaṃ issaraṃ yodha kāraye, \\
 +Etassācāmadānassa kalaṃ nāgghati soḷasinti
 +
 +Ācāmadāyikāvimānaṃ.
 +
 +2. 4
 +
 +<span anchor #v.193>193</span>. Caṇḍālī vanda pādāni gotamassa yasassino, \\
 +Taveva3 anukampāya aṭṭhāsi isisattamo4
 +
 +<span anchor #v.194>194</span>. Abhippasādehi manaṃ arahattamhi tādinī5, \\
 +Khippaṃ pañjalikā vanda parittaṃ tava jīvitanti
 +
 +<span anchor #v.195>195</span>. Coditā bhāvitattena sarīrantimadhārinā, \\
 +Caṇḍālī vandi pādāni gotamassa yasassino
 +
 +<span anchor #v.196>196</span>. Tamenamavadhī gāvī caṇḍāliṃ pañjaliṃ ṭhitaṃ, \\
 +Namassamānaṃ sambuddhaṃ andhakāre pabhaṅkaranti
 +
 +<span anchor #v.197>197</span>. Khīṇāsavaṃ vigatarajaṃ anejaṃ\\
 +Ekaṃ araññamhi raho nisinnaṃ\\
 +Deviddhipattā upasaṅkamitvā\\
 +Vandāmi taṃ vīra mahānubhāvāti6
 +
 +<span anchor #v.198>198</span>. Suvaṇṇavaṇṇā jalitā mahāyasā\\
 +Vimānamoruyha anekacittā\\
 +Parivāritā accharānaṃ gaṇena7\\
 +Kā tvaṃ subhe devate vandase mamanti.
 +
 +1. Hemakappanivāsasā - syā, \\
 +2. Catunnampi - machasaṃ. \\
 +3. Tameva - machasaṃ. \\
 +4. Isisuttamo - sīmu. \\
 +5. Tādine, - syā, \\
 +6. Mahānubhāvanti - machasaṃ, katthaci\\
 +7. Accharāsaṃgaṇena - machasaṃ.
 +
 +<span bjt_page #bjt.44>[BJT page 44]</span>
 +
 +<span anchor #v.199>199</span>. Ahaṃ bhadante1 caṇḍālī tayā vīrena pesitā, \\
 +Vandiṃ arahato pāde gotamassa yasassino
 +
 +<span anchor #v.200>200</span>. Sāhaṃ vanditva2 pādāni cutā caṇḍālayoniyā, \\
 +Vimānaṃ sabbato bhaddaṃ upapannambhi nandanaṃ3
 +
 +<span anchor #v.201>201</span>. Accharānaṃ satasahassaṃ purakkhatvāna4 tiṭṭhati, \\
 +Tāsāhaṃ pavarā seṭṭhā vaṇṇena yassa yutā.
 +
 +<span anchor #v.202>202</span>. Pahūtakatakalyāṇā sampajānā patissatā, \\
 +Muniṃ kāruṇikaṃ loke taṃ bhante vanditumāgatāti.
 +
 +<span anchor #v.203>203</span>. Idaṃ vatvāna caṇḍālī kataññū katavedinī, \\
 +Vanditvā arahato pāde tatthevantaradhāyathāti. 5
 +
 +Caṇḍālīvimānaṃ.
 +
 +2. 5
 +
 +<span anchor #v.204>204</span>. Nīlā pītā ca kāḷā ca mañjeṭṭhā6 atha lohitā, \\
 +Uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritā.
 +
 +<span anchor #v.205>205</span>. Mandāravānaṃ pupphānaṃ mālaṃ dhāresi muddhani, \\
 +Nayime aññesu kāyesu rukkhā santi sumedhase.
 +
 +<span anchor #v.206>206</span>. Kena kāyaṃ upapannā tāvatiṃsaṃ yasassinī, \\
 +Devate pucchitācikkha kissa kammassidaṃ phala'nti
 +
 +<span anchor #v.207>207</span>. Bhadditthiti7 maṃ aññiṃsu kimbilāyaṃ upāsikā, \\
 +Saddhā sīlena sampannā saṃvibhāgaratā sadā.
 +
 +<span anchor #v.208>208</span>. Acchādanañca bhattañca senāsanaṃ padīpiyaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetasā
 +
 +<span anchor #v.209>209</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.210>210</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ.
 +
 +1. Bhaddante - machasaṃ. \\
 +2. Vanditvā - machasaṃ. \\
 +3. Nandane - machasaṃ\\
 +4. Purakkhitvā - syā, \\
 +5. Tatthevantaradhāyatīti - syā, \\
 +6. Mañjiṭṭhā - machasaṃ\\
 +Mañjiṭṭhā - [PTS]\\
 +7. Bhadditthikāti maṃ aññasu - machasaṃ.
 +
 +<span bjt_page #bjt.46>[BJT page 46]</span>
 +
 +<span anchor #v.211>211</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.212>212</span>. Pañca sikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato appamādavihāriṇī.
 +
 +<span anchor #v.213>213</span>. Bhikkhu cahaṃ paramahitānukampake\\
 +Abhojayaṃ tapassiyugaṃ mahāmuniṃ\\
 +Katāvāsā katakusalā tato cutā\\
 +Sayaṃpabhā anuvicarāmi nandanaṃ.
 +
 +<span anchor #v.214>214</span>. Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ\\
 +Uposathaṃ sattamupāvasiṃ ahaṃ\\
 +Katāvāsā katakusalā tato cutā\\
 +Sayaṃpabhā anuvicarāmi nandananti. \\
 +<span pts_page #pts.021a>[PTS page 021a]</span> \\
 +Bhadditthivimānaṃ.
 +
 +
 +
 +2. 6
 +
 +<span anchor #v.215>215</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.216>216</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.217>217</span>. Kena tvaṃ vimalobhāsā atirocasi devate, \\
 +Kena te sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.218>218</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti.
 +
 +<span anchor #v.219>219</span>. *Sā devatā attamanā moggallānena pucchatā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassakammassidaṃ phalaṃ.
 +
 +* Nāgatāpyayaṃ gāthā sīhalakkharavimānavatthumhi, tassaṃ aṭṭhakathāyaṃ āgatā, tasmā sā idha pakkhittā.
 +
 +<span bjt_page #bjt.48>[BJT page 48]</span>
 +
 +<span anchor #v.220>220</span>. Soṇadinnāti maṃ aññiṃsu1 nālandāyaṃ upāsikā, \\
 +Saddhā sīlena sampannā saṃvibhāgaratā sadā.
 +
 +<span anchor #v.221>221</span>. Acchādanañca bhattañca senāsanaṃ padīpiyaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetasā
 +
 +<span anchor #v.222>222</span>. Cātuddasiṃ pañcadusiṃ yā ca pakkhassa aṭṭhamī, \\
 +Pāṭihāriya pakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.223>223</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ.
 +
 +<span anchor #v.224>224</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.225>225</span>. Pañcasikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino.
 +
 +<span anchor #v.226>226</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.227>227</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti.
 +
 +Soṇadinnā vimānaṃ.
 +
 +2. 7
 +
 +<span anchor #v.228>228</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.229>229</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.230>230</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti.
 +
 +<span anchor #v.231>231</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +1. Aññaṃsu, - machasaṃ.
 +
 +<span bjt_page #bjt.50>[BJT page 50]</span>
 +
 +<span anchor #v.232>232</span>. Uposathāti maṃ aññiṃsu sāketāyaṃ upāsikā, \\
 +Saddhā sīlena sampannā saṃvibhāgaratā sadā.
 +
 +<span anchor #v.233>233</span>. Acchādanaṃ ca bhattañca senāsanaṃ padīpiyaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetasā. \\
 +<span pts_page #pts.021b>[PTS page 021b]</span> \\
 +<span anchor #v.234>234</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa \\
 +Aṭṭhami, pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.235>235</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ.
 +
 +<span anchor #v.236>236</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.237>237</span>. Pañca sikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino.
 +
 +<span anchor #v.238>238</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.239>239</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.240>240</span>. Abhikkhaṇaṃ nandanaṃ sutvā chando me udapajjatha1\\
 +Tattha cittaṃ paṇidhāya upapannamhi nandanaṃ.
 +
 +<span anchor #v.241>241</span>. Nākāsiṃ santhuvacanaṃ buddhassādiccabandhuno, \\
 +Hīne cittaṃ paṇidhāya sāmhi pacchānutāpinīti.
 +
 +<span anchor #v.242>242</span>. Kīva ciraṃ vimānasmiṃ idha vacchasuposathe, \\
 +Devate pucchitācikkha yadi jānāsi āyunoti.
 +
 +<span anchor #v.243>243</span>. Saṭṭhivassasahassāni tisso ca vassakoṭiyo\\
 +Idha ṭhatvā mahāmuni ito cutā gamissāmi\\
 +Manussānaṃ sahavyatanti.
 +
 +<span anchor #v.244>244</span>. Mā tvaṃ uposathe bhāyi sambuddhenāpi vyākatā\\
 +Sotāpannā visesayi pahīnā tava duggatīti.
 +
 +Uposathā vimānaṃ.
 +
 +1. Uppajjatha - sīmu, pa. Uppajjati - katthaci
 +
 +<span bjt_page #bjt.52>[BJT page 52]</span>
 +
 +2. 8
 +
 +<span anchor #v.245>245</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.246>246</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.247>247</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.248>248</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.249>249</span>. Saddhāti maṃ aññiṃsu rājagahasmiṃ upāsikā, \\
 +Saddhāsīlena sampannā saṃvibhāgaratā sadā.
 +
 +<span anchor #v.250>250</span>. Acchādanañca bhattañca senāsanaṃ padīpiyaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetasā.
 +
 +<span anchor #v.251>251</span>. Cātuddasiṃ pañcasiṃ yā ca pakkhassa aṭṭhami, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.252>252</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ.
 +
 +<span anchor #v.253>253</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.254>254</span>. Pañca sikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino.
 +
 +<span anchor #v.255>255</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.256>256</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.022>[PTS page 022]</span> \\
 +Saddhāvimānaṃ. 1
 +
 +1. Niddāvimānaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.54>[BJT page 54]</span>
 +
 +2. 9
 +
 +<span anchor #v.257>257</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.258>258</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.259>259</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.260>260</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.261>261</span>. Sunandāti maṃ aññiṃsu1 rājagahasmiṃ upāsikā, \\
 +Saddhāsīlena sampannā saṃvibhāgaratā sadā.
 +
 +<span anchor #v.262>262</span>. Acchādanañca bhattañca senāsanaṃ padīpiyaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetasā.
 +
 +<span anchor #v.263>263</span>. Cātuddasiṃ pañcasiṃ yā ca pakkhassa aṭṭhami, \\
 +Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.264>264</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ.
 +
 +<span anchor #v.265>265</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.266>266</span>. Pañca sikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino.
 +
 +<span anchor #v.267>267</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.268>268</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Sunandā vimānaṃ. 2
 +
 +1. Suniddāti maṃ aññaṃsu - machasaṃ. \\
 +2. Suniddā vimānaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.56>[BJT page 56]</span>
 +
 +2. 10
 +
 +<span anchor #v.269>269</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.270>270</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.271>271</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.272>272</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.273>273</span>. Ahaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke\\
 +Addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ\\
 +Tassa adāsahaṃ bhikkhaṃ pasannā sehi pāṇihi
 +
 +<span anchor #v.274>274</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.275>275</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.023>[PTS page 023]</span> \\
 +Bhikkhādāyikā vimānaṃ.
 +
 +2. 11
 +
 +<span anchor #v.276>276</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.277>277</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.278>278</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span bjt_page #bjt.58>[BJT page 58]</span>
 +
 +<span anchor #v.279>279</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.280>280</span>. Ahaṃ manussesu manussabhūtā\\
 +Purimāya jātiyā manussaloke\\
 +Addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ\\
 +Tassa adāsahaṃ bhikkhaṃ pasannā sehi pāṇihi
 +
 +<span anchor #v.281>281</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.282>282</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiyabhikkhādāyikā vimānaṃ.
 +
 +Cittalatāvaggo dutiyo
 +
 +Tassuddānaṃ: -
 +
 +Dāsī ceva lakhumā ca atha ācāmadāyikā\\
 +Caṇḍālī bhadditthi ceva1 soṇadinnā uposathā\\
 +Nandā ceva sunandā ca2 deva ca bhikkhāya dāyikā\\
 +Vaggo tena pavuccatīti.
 +
 +Bhāṇavāraṃ paṭhamaṃ.
 +
 +1. Bhadditthikā ca - syā\\
 +2. Niddāceva suniddā ca - machasaṃ.
 +
 +<span bjt_page #bjt.60>[BJT page 60]</span>
 +
 +3. Pāricchattakavaggo
 +
 +3. 1\\
 +<span pts_page #pts.024>[PTS page 024]</span> \\
 +<span anchor #v.283>283</span>. Uḷāro te yaso vaṇṇo sabbā obhāsate disā, \\
 +Nāriyo naccanti gāyanti devaputtā alaṅkatā.
 +
 +<span anchor #v.284>284</span>. Modenti parivārenti tava pūjāya devate, \\
 +Sovaṇṇāni vimānāni tavimāni sudassane.
 +
 +<span anchor #v.285>285</span>. Tuvaṃsi issarā tesaṃ sabbakāmasamiddhinī, \\
 +Abhijātā mahantāsi devakāye pamodasi, \\
 +Devate pucchitācikkha kissa kammassidaṃ phalanti.
 +
 +<span anchor #v.286>286</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.287>287</span>. Pucchāmi taṃ devi mahānubhāve, \\
 +Manussaloke kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā, \\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.288>288</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.289>289</span>. Ayaṃ manussesu masussabhūtā\\
 +Purimāya jātiyā manussaloke\\
 +Dussīlakule suṇisā ahosiṃ\\
 +Assaddhesu kadariyesu ahaṃ.
 +
 +<span anchor #v.290>290</span>. Saddhā sīlena sampannā saṃvibhāgaratā sadā, \\
 +Piṇḍāya caramānassa apūvaṃ te adāsahaṃ.
 +
 +<span anchor #v.291>291</span>. Tadāhaṃ sassuyācikkhiṃ samaṇo āgato idha, \\
 +Tassa adāsahaṃ pūvaṃ pasannā sehi pāṇihi.
 +
 +<span anchor #v.292>292</span>. Iti sā sassu paribhāsi avinītā1 tuvaṃ vadhū, \\
 +Na maṃ sampucchituṃ icchi samaṇassa dadāmahaṃ.
 +
 +<span anchor #v.293>293</span>. Tato me sassu kupitā pahāsi musalena maṃ, \\
 +Kūṭaṅgacchi avadhi maṃ nāsakkhiṃ jīvituṃ ciraṃ
 +
 +1. Avinītāsi tvaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.62>[BJT page 62]</span>
 +
 +<span anchor #v.294>294</span>. Sā ahaṃ kāyassa bhedā vippamuttā tato cutā, \\
 +Devānaṃ tāvatiṃsānaṃ uppannā sahavyataṃ.
 +
 +<span anchor #v.295>295</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.296>296</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Uḷāra vimānaṃ.
 +
 +3. 2
 +
 +<span anchor #v.297>297</span>. Obhāsayitvā paṭhaviṃ sadevakaṃ\\
 +Atirocasi candimasūriyā viya\\
 +Siriyā ca vaṇṇena yasena tejasā\\
 +Brahmā ca deve tidase saindake. 1
 +
 +<span anchor #v.298>298</span>. Pucchāmi taṃ uppalamāladhāriṇī\\
 +Āveḷinī kañcanasannibhattave\\
 +Alaṅkate uttamavatthadhāriṇī\\
 +Kā tvaṃ suhe devate vandase mamaṃ. \\
 +<span pts_page #pts.025>[PTS page 025]</span> \\
 +<span anchor #v.299>299</span>. Kiṃ tvaṃ pure kammamakāsi attanā\\
 +Manussabhūtā purimāya jātiyā\\
 +Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ\\
 +Kenūpapannā sugatiṃ yasassinī. \\
 +Devate pucchitācikkha kissa kammassidaṃ phalanti.
 +
 +<span anchor #v.300>300</span>. Idāni bhante imameva gāmaṃ2\\
 +Piṇḍāya amhāka gharaṃ upāgami\\
 +Tato te ucchussa adāsi khaṇḍikaṃ\\
 +Pasannacittā atulāya pītiyā.
 +
 +<span anchor #v.301>301</span>. Sassu ca pacchā anuyuñjate mamaṃ\\
 +Kahannu3 ucchuṃ vadhuke avākirī4\\
 +Nacchaḍḍhitaṃ na ca pana khāditaṃ5 mayā\\
 +Santassa bhikkhussa sayaṃ adāsahaṃ.
 +
 +1. Sabhindake - machasaṃ. \\
 +2. Gāme - syā. \\
 +3. Kahaṃ me - [PTS]\\
 +4. Avākarī - syā, \\
 +5. No pana khāditaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.64>[BJT page 64]</span>
 +
 +<span anchor #v.302>302</span>. Tuyhaṃ nacidaṃ1 issariyaṃ atho mama\\
 +Itissā sassū paribhāsate mamaṃ, \\
 +Pīṭhaṃ gahetvā pahāraṃ adāsi me\\
 +Tato cutā kālakatāmhi devatā.
 +
 +<span anchor #v.303>303</span>. Tadeva kammaṃ kusalaṃ kataṃ mayā\\
 +Sukhañca kammaṃ anubhomi attanā, \\
 +Devehi saddhiṃ paricārayāmahaṃ\\
 +Modāmahaṃ kāmaguṇehi pañcahi.
 +
 +<span anchor #v.304>304</span>. Tadeva kammaṃ kusalaṃ kataṃ mayā\\
 +Sukhañca kammaṃ anubhomi attanā\\
 +Devindaguttā tidasehi rakkhitā\\
 +Sampapitā kāmaguṇehi pañcahi.
 +
 +<span anchor #v.305>305</span>. Etādisaṃ puññaphalaṃ anappakaṃ\\
 +Mahāvipākā mama ucchudakkhiṇā, \\
 +Devehi saddhiṃ paricārayāmahaṃ\\
 +Modāmahaṃ kāmaguṇehi pañcahi.
 +
 +<span anchor #v.306>306</span>. Etādisaṃ puñcaphalaṃ anappakaṃ\\
 +Mahājutīkā mama ucchudakkhiṇā, \\
 +Devindaguttā tidasehi rakkhitā\\
 +Sahassanetto iva nandane vane.
 +
 +<span anchor #v.307>307</span>. Tuvañca bhante anukampakaṃ viduṃ\\
 +Upecca vandiṃ kusalañca pucchisaṃ\\
 +Tato te ucchussa adāsiṃ khaṇḍikaṃ\\
 +Pasannacittā atulāya pītiyāti.
 +
 +Ucchudāyikāvimānaṃ.
 +
 +3. 3\\
 +<span pts_page #pts.026>[PTS page 026]</span> \\
 +<span anchor #v.308>308</span>. Pallaṅkaseṭṭhe maṇisoṇṇacitte\\
 +Pupphābhikiṇṇe sayane uḷāre\\
 +Tatthacchasi devi mahānubhāve\\
 +Uccāvacā iddhi vikubbamānā.
 +
 +<span anchor #v.309>309</span>. Imā ca te accharāyo samannato\\
 +Naccanti gāyanti pamodayanti\\
 +Deviddhipattāsi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +1. Tuyha nu idhaṃ - syā,
 +
 +<span bjt_page #bjt.66>[BJT page 66]</span>
 +
 +<span anchor #v.310>310</span>. Ahaṃ manussesu manussabhūtā\\
 +Aḍḍhe kule suṇisā ahosiṃ\\
 +Akkodhanā bhattuvasānuvattinī\\
 +Ahosiṃ appamattā uposathe.
 +
 +<span anchor #v.311>311</span>. Manussabhūtā daharāsa' pāpikā1\\
 +Pasannacittā patimābhirādhayiṃ\\
 +Divā ca ratto ca manāpacāriṇī\\
 +Ahaṃ pure sīlavatī ahosiṃ.
 +
 +<span anchor #v.312>312</span>. Pāṇātipātā viratā acorikā\\
 +Saṃsuddhakāyā sucibrahmacāriṇī\\
 +Amajjapā no ca musā abhāṇiṃ\\
 +Sikkhāpadesu paripūrakāriṇī.
 +
 +<span anchor #v.313>313</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī\\
 +Pāṭihāriyapakkhañca pasannamanasā ahaṃ\\
 +Aṭṭhaṅgupetaṃ anudhammacāriṇī\\
 +Uposathaṃ pītimanā upāvasiṃ.
 +
 +<span anchor #v.314>314</span>. Imañcāriyaṭṭhaṅgavarehupetaṃ2\\
 +Samādiyitvā kusalaṃ sukhudrayaṃ\\
 +Patimhi kalyāṇi vasānuvattinī\\
 +Ahosiṃ pubbe sugatassa sāvikā
 +
 +<span anchor #v.315>315</span>. Etādisaṃ kusalaṃ jīvaloke\\
 +Kammaṃ karitvāna visesabhāginī\\
 +Kāyassa bhedā abhisamparāyaṃ\\
 +Deviddhipattā sugatimhi āgatā.
 +
 +<span anchor #v.316>316</span>. Vimāna pāsādavare manorame\\
 +Parivāritā accharāsaṅgaṇena\\
 +Sayaṃpabhā devagaṇā ramenti maṃ\\
 +Dīghāyukiṃ devavimānamāgatanti. \\
 +<span pts_page #pts.027>[PTS page 027]</span> \\
 +Pallaṅkavimānaṃ.
 +
 +3. 4
 +
 +<span anchor #v.317>317</span>. Latā ca sajjā pavarā ca devatā\\
 +Accimukhī3 rājavarassa sirīmato\\
 +Sutā ca rañño vessavaṇassa dhītā\\
 +Rājīmatī dhammaguṇehi sobhatha.
 +
 +<span anchor #v.318>318</span>. Pañcettha nāriyo agamaṃsu nahāyituṃ\\
 +Sītodikaṃ uppaliniṃ sivaṃ nadiṃ\\
 +Tā tattha nahāyitva rametva devatā\\
 +Naccitva4 gāyitva5 sutā lataṃ bruvī.
 +
 +1. Daharā apāpikā - machasaṃ. \\
 +2. Imañca ariyaṃ aṭṭhaṅga varehupetaṃ, - machasaṃ. \\
 +3. Accimatī - machasaṃ. \\
 +Acchimukhī - syā. \\
 +4. Naccitvā - machasaṃ. \\
 +5. Gāyitvā - machasaṃ.
 +
 +<span bjt_page #bjt.68>[BJT page 68]</span>
 +
 +<span anchor #v.319>319</span>. Pucchāmi taṃ uppalamāladhāriṇi\\
 +Āveḷinī kañcanasannibhattace\\
 +Timīratamabakkhi nabheva sobhane\\
 +Dīghāyukī kena kato yaso tava.
 +
 +<span anchor #v.320>320</span>. Kenāsi bhadde patino piyatarā\\
 +Visiṭṭhakalyāṇitarassu rūpato\\
 +Padakkhiṇā naccanagītavādite\\
 +Ācikkha ne tvaṃ naranāripucchitā ti.
 +
 +<span anchor #v.321>321</span>. Ahaṃ manussesu manussabhūtā\\
 +Uḷārabhoge kule suṇisā ahosiṃ\\
 +Akkodhānā bhattuvasānuvattinī\\
 +Uposathe appamattā ahosiṃ.
 +
 +<span anchor #v.322>322</span>. Manussabhūtā daharāsa'pāpikā\\
 +Pasannacittā patimābhirādhayiṃ\\
 +Sadevaraṃ sassasuraṃ sadāsakaṃ\\
 +Abhirādhayiṃ tamhi kato yaso mama.
 +
 +<span anchor #v.323>323</span>. Sāhaṃ tena kusalena kammunā\\
 +Catubbhi ṭhānehi visesamajjhagā\\
 +Āyuñca vaṇṇañca sukhaṃ balañca\\
 +Khiḍḍāratiṃ paccanubhomanappakaṃ.
 +
 +<span anchor #v.324>324</span>. Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā\\
 +Yaṃ no apucchimha akittayī no\\
 +Patino kiramhākaṃ visiṭṭhanārinaṃ\\
 +Gatī ca tāsaṃ pavarā ca devatā.
 +
 +<span anchor #v.325>325</span>. Patīsu dhammaṃ pacarāma sabbā\\
 +Patibbatā yattha bhavanti itthiyo\\
 +Patīsu dhammā pacarittha sabbā\\
 +Lacchāmase bhāsati yaṃ ayaṃ latā. \\
 +<span pts_page #pts.028>[PTS page 028]</span> \\
 +<span anchor #v.326>326</span>. Sīho yathā pabbatasānu gocaro\\
 +Mahindharaṃ pabbatamāvasitvā\\
 +Pasayha hanatvā itare catuppade\\
 +Khudde mige khādati maṃsabhojano.
 +
 +<span anchor #v.327>327</span>. Tatheva saddhā idha ariyasāvikā\\
 +Bhattāraṃ nissāyaṃ patiṃ anubbatā\\
 +Kodhaṃ vadhitvā abhibhuyha maccharaṃ\\
 +Saggamhi sā modati dhammacārinīti.
 +
 +Latāvimānaṃ.
 +
 +<span bjt_page #bjt.70>[BJT page 70]</span>
 +
 +3. 5
 +
 +<span anchor #v.328>328</span>. Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ, \\
 +So maṃ raṅgamhi avheti saraṇaṃ me hoti kosiyāti.
 +
 +<span anchor #v.329>329</span>. Ahaṃ te saraṇaṃ homi ahamācariyapūjako, \\
 +Na taṃ jayissati sisso sissamācariya jessasīti.
 +
 +<span anchor #v.330>330</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.331>331</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.332>332</span>. Pucchāmi taṃ devi mahānubhāve, \\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.333>333</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.334>334</span>. Vatthuttamadāyikā nārī\\
 +Pavarā hoti naresu nārīsu\\
 +Evaṃ piyarūpadāyikā manāpaṃ\\
 +Dibbaṃ sā labhate upecca ṭhānaṃ.
 +
 +<span anchor #v.335>335</span>. Tassā me passa vimānaṃ\\
 +Accharā kāmavaṇṇinīhamasmi\\
 +Accharā sahassassāhaṃ1\\
 +Pavarā passa puññanaṃ2 vipākaṃ.
 +
 +<span anchor #v.336>336</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.337>337</span>. Akkhami te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +1. Accharāsahassāhaṃ pavarā - syā. \\
 +2. Puññassa - katthaci.
 +
 +<span bjt_page #bjt.72>[BJT page 72]</span>
 +
 +<span pts_page #pts.029>[PTS page 029]</span> \\
 +<span anchor #v.338>338</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.339>339</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.340>340</span>. Kena tvaṃ vimalobhāsā atirocasi devate, \\
 +Kena te sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.341>341</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ, \\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +. 0342. Pupphuttamadāyikā nārī\\
 +Pavarā hoti naresu nārīsu\\
 +Evaṃ piyarūpadāyikā manāpaṃ\\
 +Dibbaṃ sā labhate upecca ṭhānaṃ
 +
 +<span anchor #v.343>343</span>. Tassā me passa vimānaṃ\\
 +Accharā kāmavaṇṇinīhamasmi\\
 +Accharā sahassassāhaṃ\\
 +Pavarā passa puññānaṃ vipākaṃ.
 +
 +<span anchor #v.344>344</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.345>345</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.346>346</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.347>347</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.348>348</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.349>349</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +. 0\\
 +<span anchor #v.350>350</span>. Gandhuttamadāyikā nārī\\
 +Pavarā hoti naresu nārīsu\\
 +Evaṃ piyarūpadāyikā manāpaṃ\\
 +Dibbaṃ sā labhate upecca ṭhānaṃ
 +
 +<span anchor #v.351>351</span>. Tassā me passa vimānaṃ\\
 +Accharā kāmavaṇṇinīhamasmi\\
 +Accharā sahassassāhaṃ\\
 +Pavarā passa puññānaṃ vipākaṃ.
 +
 +<span anchor #v.352>352</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.353>353</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.354>354</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.355>355</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.356>356</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.357>357</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.358>358</span>. Phaluttamadāyikā nārī\\
 +Pavarā hoti naresu nārīsu\\
 +Evaṃ piyarūpadāyikā manāpaṃ\\
 +Dibbaṃ sā labhate upecca ṭhānaṃ
 +
 +<span anchor #v.359>359</span>. Tassā me passa vimānaṃ\\
 +Accharā kāmavaṇṇinīhamasmi\\
 +Accharā sahassassāhaṃ\\
 +Pavarā passa puññānaṃ vipākaṃ.
 +
 +<span anchor #v.360>360</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.361>361</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.362>362</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.363>363</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.364>364</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.365>365</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.366>366</span>. Pupphuttamadāyikā nārī\\
 +Pavarā hoti naresu nārīsu\\
 +Evaṃ piyarūpadāyikā manāpaṃ\\
 +Dibbaṃ sā labhate upecca ṭhānaṃ
 +
 +<span anchor #v.367>367</span>. Tassā me passa vimānaṃ\\
 +Accharā kāmavaṇṇinīhamasmi\\
 +Accharā sahassassāhaṃ\\
 +Pavarā passa puññānaṃ vipākaṃ.
 +
 +<span anchor #v.368>368</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.369>369</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.370>370</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.371>371</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.372>372</span>. Tenāhaṃ vimalobhāsā atirocāmi devatā, \\
 +Tena me sabbagattehi sabbā obhāsare disā.
 +
 +<span anchor #v.373>373</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +374-381. Gandhapañcaṅgulikaṃ ahamadāsiṃ\\
 +Kassapassa bhagavato thūpasmiṃ1 -pe-\\
 +Tassā mama passa vimānaṃ -pe-\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti.
 +
 +382-389. Bhikkhū cahaṃ bhikkhunīyo ca\\
 +Addāsāsiṃ panthapaṭipanne\\
 +Tesāhaṃ dhammaṃ sutvāna \\
 +Ekūposathaṃ upavasissaṃ\\
 +Tassā me passa vimānaṃ -pe-\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti. \\
 +390-397. Udake ṭhitā udakamadāsiṃ \\
 +Bhikkhuno cittena vippasannena\\
 +Tassā me passa vimānaṃ -pe-\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti.
 +
 +398-405. Sassuñcā'haṃ sasurañca \\
 +Caṇḍike kodhane ca pharuse ca\\
 +Anussūyikā sūpaṭṭhāsiṃ appamattā sakena sīlena -pe\\
 +406-413. Parakammakarī2 āsiṃ \\
 +Atthenātanditā dāsī\\
 +Sakkodhanā anatimānī3\\
 +Saṃvibhāginī sakassa bhāgassa -pe-
 +
 +1. Thūpamhi - machasaṃ. \\
 +2. Parakammakārī - sīmu. Parakammakārinī - syā. 3. Anatimāninī - machasaṃ. \\
 +<span bjt_page #bjt.74>[BJT page 74]</span>
 +
 +414-421. Khīrodanaṃ ahamadāsiṃ\\
 +Bhikkhuno piṇḍāya carantassa \\
 +Evaṃ karitvā kammaṃ\\
 +Sugatiṃ uppajja modāmi -pe-\\
 +<span pts_page #pts.030>[PTS page 030]</span> \\
 +422-609. Phāṇitaṃ ahamadāsiṃ -pe-\\
 +Ucchukhaṇḍakaṃ ahamadāsiṃ -pe-\\
 +Timbarūsakaṃ ahamadāsiṃ -pe-\\
 +Kakkārikaṃ ahamadāsiṃ -pe-\\
 +Eḷālukaṃ ahamadāsiṃ -pe-\\
 +Vallīphalaṃ ahamadāsiṃ -pe-\\
 +Phārusakaṃ ahamadāsiṃ -pe-\\
 +Hatthappatāpakaṃ ahamadāsiṃ -pe-\\
 +Sākamuṭṭhiṃ ahamadāsiṃ -pe-\\
 +Pupphakamuṭṭhiṃ ahamadāsiṃ -pe-\\
 +Mūlakaṃ ahamadāsiṃ -pe-\\
 +Nimbamuṭṭhiṃ ahamadāsiṃ -pe-\\
 +Ambakañjikaṃ ahamadāsiṃ -pe-\\
 +Doṇinimmajjaniṃ ahamadāsiṃ -pe kāyabandhanaṃ ahamadāsiṃ -pe-\\
 +Aṃsamaṭṭakaṃ ahamadāsiṃ -pe-\\
 +Āyogapaṭṭaṃ ahamadāsiṃ -pe-\\
 +Vidhūpanaṃ ahamadāsiṃ -pe-\\
 +Tālavaṇṭaṃ ahamadāsiṃ -pe-\\
 +Morahatthaṃ ahamadāsiṃ -pe-\\
 +Chattaṃ ahamadāsiṃ -pe-\\
 +Upāhanaṃ ahamadāsiṃ -pe-\\
 +Pūvaṃ ahamadāsiṃ -pe-\\
 +Modakaṃ ahamadāsiṃ -pe-\\
 +<span anchor #v.610>610</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.611>611</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.612>612</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.613>613</span>. Sā devatā attamanā moggallānena pucchitā\\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.614>614</span>. Sakkhaliraṃ ahamadāsiṃ\\
 +Bhikkhuno piṇḍāya carantassa\\
 +Evaṃ karitvā kammaṃ\\
 +Sugatiṃ upapajja modāmi.
 +
 +<span bjt_page #bjt.76>[BJT page 76]</span>
 +
 +<span anchor #v.615>615</span>. Tassā me passa vimānaṃ\\
 +Accharā kāmavaṇṇinīyasmi\\
 +Accharā sahassassāhaṃ\\
 +Pavarā passa puññānaṃ vipākaṃ.
 +
 +. 0616. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.617>617</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.031>[PTS page 031]</span> \\
 +<span anchor #v.618>618</span>. Svāgataṃ vata me ajja suppabhātaṃ suvuṭṭhitaṃ1\\
 +Yaṃ addasaṃ2 devatāso accharā kāmavaṇṇiyo
 +
 +<span anchor #v.619>619</span>. Imāhaṃ3 dhammaṃ sutvā4 kāhāmi kusalaṃ bahuṃ\\
 +Dānena samacarīyāyaṃ saññamena damena svāhaṃ tattha gamissāmi5 yattha gantvā na socareti.
 +
 +Guttila vimānaṃ pañcamaṃ.
 +
 +3. 6
 +
 +<span anchor #v.620>620</span>. Daddallamānā vaṇṇena yassā ca yassasinī, \\
 +Sabbe deve tāvatiṃse vaṇṇena atirocasi.
 +
 +<span anchor #v.621>621</span>. Dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ, \\
 +Kasmā kāyā nu āgamma nāmena bhāsase mamanti.
 +
 +<span anchor #v.622>622</span>. Ahaṃ bhadde subhaddasiṃ pubbe mānusake bhave, \\
 +Saha bhariyā ca te āsiṃ bhaginī ca kaṇiṭṭhikā.
 +
 +<span anchor #v.623>623</span>. Sā ahaṃ kāyassa bhedā vippamuttā tatocutā, \\
 +Nimmānaratīnaṃ devānaṃ upapannā sahavyatantī.
 +
 +<span anchor #v.624>624</span>. Pahūtakatakalyāṇā te deve yantī pāṇino, \\
 +Yesaṃ tvaṃ kittayissasi subhadde jātimattano.
 +
 +<span anchor #v.625>625</span>. Kathaṃ6 tvaṃ kena vaṇṇena kena vā anusāsitā, \\
 +Kīdiseneva dānena subbatena yasassinī.
 +
 +<span anchor #v.626>626</span>. Yasaṃ etādisaṃ pattā visesaṃ vipulamajjhagā, \\
 +Devate pucchitācikkha kissa kammassidaṃ phalanti.
 +
 +1. Suhuṭṭhitaṃ - machasaṃ. \\
 +2. Addasāmi - machasaṃ. \\
 +Addasāsiṃ [PTS]\\
 +3. Tāsāhaṃ - syā. \\
 +4. Sutvāna - syā. \\
 +5. Tattheva gacchāmi - katthaci. \\
 +6. Atha - machasaṃ.
 +
 +<span bjt_page #bjt.78>[BJT page 78]</span>
 +
 +<span anchor #v.627>627</span>. Aṭṭheva piṇḍapātāni yaṃ dānaṃ addaṃ pure, \\
 +Dakkhiṇeyyassa saṅghassa pasannā sehi pāṇihi.
 +
 +<span anchor #v.628>628</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.629>629</span>. Akkhāmi te devi mahānubhāve\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +<span anchor #v.630>630</span>. Ahaṃ tayā bahutare bhikkhū saññate brahmacārino1\\
 +Kappesiṃ annapānena pasannā sehi pāṇihi\\
 +Tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ2
 +
 +<span anchor #v.631>631</span>. Kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulamajjhagā, \\
 +Devate pucchitācikkha yassakammassidaṃ phalanti.
 +
 +<span anchor #v.632>632</span>. Manobhāvanīyo bhikkhu sandiṭṭho me pure ahu, \\
 +Tāhaṃ bhattena nimantesiṃ revataṃ attanaṭṭhamaṃ.
 +
 +<span anchor #v.633>633</span>. So me atthapurekkhāro anukampāya revato, \\
 +Saṅghe dehīti maṃ avoca3 tassāhaṃ vacanaṃ kariṃ.
 +
 +<span anchor #v.634>634</span>. Sā dakkhiṇā saṅghagatā appameyye patiṭṭhitā, \\
 +Puggalesu tayā dinnaṃ na taṃ tava pabhapphalanti.
 +
 +<span anchor #v.635>635</span>. Idānevāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ\\
 +Sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā\\
 +Saṅghe dānāni dassāmi4 appamattā punappunanti. \\
 +<span pts_page #pts.032>[PTS page 032]</span> \\
 +<span anchor #v.636>636</span>. Kā esā devatā bhadde tayā mantayate saha, \\
 +Sabbe deve tāvatiṃse vaṇṇena atirocatīti.
 +
 +<span anchor #v.637>637</span>. Manussabhūtā devinda pubbe mānusake bhave\\
 +Sahabhariyā ca me āsi bhaginī ca kaniṭṭhikā\\
 +Saṅghe dānāni datvāna katapuññā virocatīti.
 +
 +1. Brahmacārayo - machasaṃ. \\
 +Brahmacāriye, - [PTS.] \\
 +2. Ahuṃ - katthaci, \\
 +3. Maṃvova - machasaṃ. \\
 +4. Dānaṃ dassāmihaṃ - syā,
 +
 +<span bjt_page #bjt.80>[BJT page 80]</span>
 +
 +<span anchor #v.638>638</span>. Dhammena pubbe bhaginī tayā bhadde virocati, \\
 +Yaṃ saṅghasmiṃ appameyye patiṭṭhāpesi dakkhiṇaṃ.
 +
 +<span anchor #v.639>639</span>. Pucchito hi mayā buddho gijjhakūṭamhi pabbate, \\
 +Vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ.
 +
 +<span anchor #v.640>640</span>. Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ, \\
 +Karotaṃ opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ.
 +
 +<span anchor #v.641>641</span>. Taṃ me buddho viyākāsi cattāro ca phale ṭhitā, \\
 +Vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ.
 +
 +<span anchor #v.642>642</span>. Cattāro ca paṭipannā cattāro ca phale ṭhitā, \\
 +Esa saṅghe ujubhūto paññasīlasamāhito.
 +
 +<span anchor #v.643>643</span>. Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ, \\
 +Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ.
 +
 +<span anchor #v.644>644</span>. Eso hi saṅgho vipulo mahaggato\\
 +Esappameyyo uddhīva sāgaro\\
 +Etehi seṭṭhā naravīrasāvakā\\
 +Pabhaṅkarā dhammamudīrayanti1.
 +
 +<span anchor #v.645>645</span>. Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, \\
 +Ye saṅghamuddissa dadanti dānaṃ\\
 +Sā dakkhiṇā saṅghagatā patiṭṭhitā\\
 +Mahapphalā lokavidūhi vaṇṇitā.
 +
 +<span anchor #v.646>646</span>. Etādisaṃ yaññamanussarantā2\\
 +Ye vedajātā vicaranti loke\\
 +Vineyya maccheramalaṃ samūlaṃ\\
 +Aninditā saggamupentī ṭhānanti.
 +
 +Daddalla vimānaṃ.
 +
 +3. 7
 +
 +<span anchor #v.647>647</span>. Phalikarajatahemajālacchannaṃ\\
 +Vividhavicitratalamaddasaṃ surammaṃ\\
 +Vyamhaṃ sunimmitaṃ toraṇūpapannaṃ\\
 +Rucakupakiṇṇamidaṃ subhaṃ vimānaṃ. \\
 +<span pts_page #pts.033>[PTS page 033]</span> \\
 +<span anchor #v.648>648</span>. Bhāti ca dasasisā nabheva suriyo\\
 +Sarade tamonudo sahassaraṃsi\\
 +Tathā tapatimidaṃ tava vimānaṃ\\
 +Jalamiva dhūmasikho nise nabhagge.
 +
 +1. Dhammakathaṃ udīrayanti - syā. \\
 +2. Puññamanussarantā - syā.
 +
 +<span bjt_page #bjt.82>[BJT page 82]</span>
 +
 +<span anchor #v.649>649</span>. Musatīva nayanaṃ sateratāva1\\
 +Ākāse ṭhapitamidaṃ manuññaṃ\\
 +Vīṇāmurajasammatālaghuṭṭhaṃ\\
 +Iddhaṃ indapuraṃ tathā tavedaṃ.
 +
 +<span anchor #v.650>650</span>. Paduma kumuduppala kuvalayaṃ\\
 +Yūdhika2 bandhukanojakā ca santi\\
 +Sālakusumuta pupphitā asokā\\
 +Vividha dumagga sugandha sevitamidaṃ.
 +
 +<span anchor #v.651>651</span>. Saḷala labuja bhujaka3 saññatā4\\
 +Kusakasuphullita latāvalambinīhi\\
 +Maṇijāla sadisā yasassinī\\
 +Rammā pokkharaṇī upaṭṭhitā te.
 +
 +<span anchor #v.652>652</span>. Udakaruhā ca yetthi pupphajātā\\
 +Thalajā ye ca santi rukkhajātā\\
 +Mānusakāmānusakā ca dibbā\\
 +Sabbe tuyhaṃ nivesanamhi jātā.
 +
 +<span anchor #v.653>653</span>. Kissa saṃyamadamassayaṃ5 vipāko\\
 +Kenāsi kammaphalenidhūpapannā\\
 +Yathā ca te adhigatamidaṃ vimānaṃ\\
 +Tadanupadaṃ avacāsu'ḷārapakhumeti. 6
 +
 +<span anchor #v.654>654</span>. Yathā ca me adhigatamidaṃ vimānaṃ\\
 +Koñcamayūracakora saṅghacaritaṃ\\
 +Dibbapilavahaṃsarājaciṇṇaṃ\\
 +Divijakāraṇḍava kokilābhinaditaṃ.
 +
 +<span anchor #v.655>655</span>. Nānā santānaka puppharukkhavividhā\\
 +Pāṭali jambu asoka rukkhavantaṃ\\
 +Yathā ca me adhigatamidaṃ vimānaṃ\\
 +Tante pavadissāmi7 suṇohi bhante.
 +
 +<span anchor #v.656>656</span>. Magadhavarapuratthimena\\
 +Nāḷakagāmo nāma atthi bhante\\
 +Tattha ahosiṃ pure suṇisā\\
 +Senasavatī8 tattha jāniṃsu mamaṃ.
 +
 +1. Sateritā - syā. \\
 +2. Yodhika - machasaṃ. \\
 +Yothikā bhaṇḍikā nojakā - syā\\
 +3. Sujaka - si, syā, \\
 +4. Saṃyuttā - machasaṃ. \\
 +5. Simadamassayaṃ - sīmu. \\
 +6. Avacāsiḷārapamehāti - machasaṃ. \\
 +7. Pavedayāmi - machasaṃ. \\
 +8. Pevasatī iti - machasaṃ
 +
 +<span bjt_page #bjt.84>[BJT page 84]</span>
 +
 +<span anchor #v.657>657</span>. Sāhaṃ apacitatthadhammakusalaṃ\\
 +Devamanussapūjitaṃ mahantaṃ\\
 +Upatissaṃ nibbutaṃ appameyyaṃ\\
 +Mudītamanā kusumehi abbhokiriṃ1. \\
 +<span pts_page #pts.034>[PTS page 034]</span> \\
 +<span anchor #v.658>658</span>. Paramagatigatañca pūjayitvā\\
 +Antimadehadharaṃ isiṃ uḷāraṃ, \\
 +Pahāya mānusakaṃ samusasyaṃ\\
 +Tidasagatā idhamāvasāmi ṭhānanti.
 +
 +Sesavatī vimānaṃ.
 +
 +3. 8
 +
 +<span anchor #v.659>659</span>. Pītavatthe pītadhaje pītālaṅkārabhūsite, \\
 +Pītantarāhi vagguhi apiḷandhāva sohasi.
 +
 +<span anchor #v.660>660</span>. Kā kambukeyūradhare2 kañcanāveḷabhūsite, \\
 +Hemajālaka pacchanne3 nānāratanamālini.
 +
 +<span anchor #v.661>661</span>. Sovaṇṇamahā lohitaṅkamayā ca4\\
 +Muttāmayā vephariyamayā ca\\
 +Masāragallā saha lohitaṅkā\\
 +Pārāvatakkhīhi5 maṇīhi cittitā.
 +
 +<span anchor #v.662>662</span>. Koci koci ettha mayūrasussaro\\
 +Haṃsassarañño karavīkasussaro\\
 +Tesaṃ saro sūyati vaggurūpo\\
 +Pañcaṅgikaṃ turiyamivappavāditaṃ.
 +
 +<span anchor #v.663>663</span>. Ratho ca te suho vaggu nānāratanacittito6\\
 +Nānāvaṇṇābhi dhātūhi sucibhatto ca sobhati.
 +
 +<span anchor #v.664>664</span>. Tasmiṃ rathe kañcanabimbavaṇṇe\\
 +Yā tvaṃ ṭhitā7 bhāsasimaṃ padesaṃ\\
 +Devate pucchitācikkha kissa kammassidaṃ phalanti.
 +
 +1. Abbhūkiriṃ - machasaṃ. \\
 +2. Kākambukāyūradhare - machasaṃ. \\
 +Kākambukāyūradhare - syā. \\
 +3. Hemajālakasañchanne - machasaṃ. \\
 +4. Lohitaggamayāca - machasaṃ. \\
 +5. Pārekakkhīhi - machasaṃ. \\
 +Pārāvaṭakkhīhi - aṭṭhakathā. \\
 +6. Nā nā ratana cittago - syā. \\
 +7. Yatthaṭṭhitā - sī.
 +
 +<span bjt_page #bjt.86>[BJT page 86]</span>
 +
 +<span anchor #v.665>665</span>. Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ1\\
 +Muttācitaṃ hemajālena channaṃ2\\
 +Parinibbute gotame appameyye\\
 +Pasannacittā ahamābhiropayiṃ.
 +
 +<span anchor #v.666>666</span>. Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ, \\
 +Apetasokā sukhitā sampamodāmanāmayā'ti.
 +
 +Mallikā vimānaṃ.
 +
 +3. 9
 +
 +<span anchor #v.667>667</span>. Kā nāma tvaṃ visālakkhi ramme cittalatāvane, \\
 +Samantā anupariyāsi nārīgaṇapurakkhatā. 3
 +
 +<span anchor #v.668>668</span>. Yadā devā tāvatiṃsā pavisanti imaṃ vanaṃ, \\
 +Sayoggā sarathā sabbe citrā hontī idhāgatā.
 +
 +<span pts_page #pts.035>[PTS page 035]</span> \\
 +<span anchor #v.669>669</span>. Tuyhañca idha pattāya uyyāne vicarantiyā, \\
 +Kāye na dissati cittaṃ kenarūpaṃ tavedisaṃ\\
 +Devate pucchitācikkha kissa kammassidaṃ phalanti.
 +
 +<span anchor #v.670>670</span>. Yena kammena devinda rūpaṃ mayhaṃ gatī ca me, \\
 +Iddhi ca anubhāvo ca taṃ suṇohi purīndada.
 +
 +<span anchor #v.671>671</span>. Ahaṃ rājagahe ramme sunandānāmupāsikā, \\
 +Saddhā sīlena sampannā saṃvibhāgaratā sadā.
 +
 +<span anchor #v.672>672</span>. Acchādanañca bhattañca senāsanaṃ padīpiyaṃ, \\
 +Adāsiṃ ujubhūtesu vippasannena cetasā.
 +
 +<span anchor #v.673>673</span>. Cātuddasiṃ pañcadasiṃ yāca pakkhassa aṭṭhamī, \\
 +Pāṭihāriya pakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.674>674</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ
 +
 +<span anchor #v.675>675</span>. Pāṇātipātā viratā musāvādā ca saññatā, \\
 +Theyyā ca aticārā ca majjapānā ca ārakā.
 +
 +<span anchor #v.676>676</span>. Pañcasikkhāpade ratā ariyasaccāna kovidā, \\
 +Upāsikā cakkhumato gotamassa yasassino.
 +
 +<span anchor #v.677>677</span>. Tassā me ñātikulā dāsī4 sadā mālābhihāratī, \\
 +Tāhaṃ bhagavato thūpe sabbamevābhiropayiṃ.
 +
 +1. Maṇisoṇṇacittaṃ - sī, syā. \\
 +2. Bhemajālakasañjannaṃ - syā. \\
 +3. Purakkhitā - syā. \\
 +4. Ñātikulaṃ āsi - syā.
 +
 +<span bjt_page #bjt.88>[BJT page 88]</span>
 +
 +<span anchor #v.678>678</span>. Uposathe cahaṃ gantvā mālāgandhavilepanaṃ, \\
 +Thūpasmiṃ abhiropesiṃ pasannā sehi pāṇihi.
 +
 +<span anchor #v.679>679</span>. Tena kammena devinda rūpaṃ mayhaṃ gatī ca me, \\
 +Iddhi ca anubhāvo ca yaṃ mālaṃ abhiropayiṃ.
 +
 +<span anchor #v.680>680</span>. Yañca sīlavatī āsiṃ na taṃ tāva vipaccatī, \\
 +Āsā ca pana me devinda sakadāgāminī siyanti.
 +
 +Visālakkhī vimānaṃ.
 +
 +3. 10
 +
 +<span anchor #v.681>681</span>. Pāricchattake koviḷāre ramaṇīye manorame, \\
 +Dibbaṃ mālaṃ ganthamānā gāyantī sampamodasī.
 +
 +<span anchor #v.682>682</span>. Tassā te naccamānāya aṅgamaṅgehi sabbaso, \\
 +Dibbā saddā niccharanti savaṇīyā manoramā.
 +
 +<span anchor #v.683>683</span>. Tassā te naccamānāya aṅgamaṅgehi sabbaso, \\
 +Dibbā gandhā pavāyanti sucigandhā manoramā.
 +
 +<span anchor #v.684>684</span>. Vivattamānā kāyena yā veṇīsu piḷandhanā, \\
 +Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā.
 +
 +<span anchor #v.685>685</span>. Vaṭaṃsakā vātadhūtā vātena sampakampitā, \\
 +Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā.
 +
 +<span anchor #v.686>686</span>. Yāpi te sirasmiṃ mālā sucigandhā manoramā, \\
 +Vāti gandho disā sabbā rukkho mañjussako1 yathā. \\
 +<span pts_page #pts.036>[PTS page 036]</span> \\
 +<span anchor #v.687>687</span>. Ghāyase taṃ suciṃ gandhaṃ rūpaṃ passasi amānusaṃ, \\
 +Devate pucchiticikkha kissa kammassidaṃ phalanti.
 +
 +<span anchor #v.688>688</span>. Pabhassaraṃ accimantaṃ vaṇṇagandhena saññutaṃ2, \\
 +Asokapupphamālāhaṃ buddhassa upanāmayiṃ.
 +
 +<span anchor #v.689>689</span>. Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ, \\
 +Apetasokā sukhitā sampamodāmanāmayāti.
 +
 +Pāricchattaka vimānaṃ.
 +
 +Pāricchattakavaggo tatiyo.
 +
 +Tassuddānaṃ: -
 +
 +Uḷāraṃ3 ucchupallaṅkaṃ4 latā ca guttilena ca\\
 +Daddalla sesavatī mallī5 visālakkhi pāricchattako\\
 +Vaggo tena pavuccatīti.
 +
 +1. Mañjusako - machasaṃ. \\
 +2. Saṃyutaṃ - machasaṃ. \\
 +3. Uḷāro - machasaṃ. \\
 +4. Ucchupallaṅko - machasaṃ. \\
 +5. Sesmallikā - machasaṃ.
 +
 +<span bjt_page #bjt.90>[BJT page 90]</span>
 +
 +4. 1\\
 +<span pts_page #pts.037>[PTS page 037]</span> \\
 +<span anchor #v.690>690</span>. Mañjeṭṭhake1 vimānasmiṃ soṇṇa vāluka santhate, \\
 +Pañcaṅgikena turiyena ramasi suppavādite.
 +
 +<span anchor #v.691>691</span>. Tasmā vimānā oruyha nimmitā ratanāmayā, \\
 +Ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ
 +
 +<span anchor #v.692>692</span>. Yassa yasseva sālassa mūle tiṭṭhasi devate, \\
 +So so muñcati pupphāni onamitvā dumuttamo
 +
 +<span anchor #v.693>693</span>. Vāteritaṃ sālavanaṃ ādhūtaṃ dijasevitaṃ, \\
 +Vāti gandho disā sabbā rukkho mañajūsako yathā
 +
 +<span anchor #v.694>694</span>. Ghāyase taṃ suciṃ gandhaṃ rūpaṃ passasi amānusaṃ, \\
 +Devate pucchitācikkha kissa kammassidaṃ phalanti
 +
 +<span anchor #v.695>695</span>. Ahaṃ manussesu manussabhūtā dāsī ayirakule ahuṃ, \\
 +Buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ
 +
 +<span anchor #v.696>696</span>. Vaṭaṃsakaṃ ca sukataṃ sālapupphamayaṃ ahaṃ, \\
 +Buddhassa upanāmesi pasannā sehi pāṇihi.
 +
 +<span anchor #v.697>697</span>. Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ, \\
 +Apetasokā sukhitā sampamodāmanāmayāti.
 +
 +Mañjeṭṭhaka vimānaṃ.
 +
 +4. 2
 +
 +<span anchor #v.698>698</span>. Sabhassara varavaṇṇanibhe\\
 +Surattavattha nivāsane2\\
 +Mahiddhike candanaruciragatte\\
 +Kā tvaṃ subhe devate vandase mamaṃ
 +
 +<span anchor #v.699>699</span>. Pallaṅko ca te mahaggho\\
 +Nānāratanacittito ruciro\\
 +Yattha tvaṃ nisinnā virocasi\\
 +Devarājāriva3 nandane vane
 +
 +<span anchor #v.700>700</span>. Kiṃ tvaṃ pure sucaritamācari bhadde\\
 +Kissa kammassa vipākaṃ anubhosi devalokasmiṃ\\
 +Devate pucchitācikkha kissakammassidaṃ phalanti
 +
 +1. Mañjiṭṭhake - machasaṃ. \\
 +2. Surattavatthavasane - machasaṃ. \\
 +3. Devarājāva - sī.
 +
 +<span bjt_page #bjt.92>[BJT page 92]</span>
 +
 +<span anchor #v.701>701</span>. Piṇḍāya te carantassa\\
 +Mālaṃ phāṇitañca addaṃ bhante\\
 +Tassa kammassidaṃ vipākaṃ\\
 +Anubhomi devalokasmiṃ\\
 +<span pts_page #pts.038>[PTS page 038]</span> \\
 +<span anchor #v.702>702</span>. Hoti ca me anutāpo\\
 +Aparaddhaṃ1 dukkatañca me bhante\\
 +Sāhaṃ dhammaṃ nāssosiṃ\\
 +Sudesitaṃ dhammarājena
 +
 +<span anchor #v.703>703</span>. Taṃ taṃ vadāmi bhaddante\\
 +Yassa me anukampiyo\\
 +Koci dhammesu taṃ samādapetha2\\
 +Sudesitaṃ dhammarājena
 +
 +<span anchor #v.704>704</span>. Yesaṃ atthi saddhā buddhe dhamme ca saṅgharatane ca, \\
 +Taṃ3 te maṃ ativirocanti āyunā yassā siriyā
 +
 +<span anchor #v.705>705</span>. Patāpena vaṇṇena uttarītarā\\
 +Aññe mahiddhikatarā mayā devāti
 +
 +Pabhassara vimānaṃ.
 +
 +4. 3
 +
 +<span anchor #v.706>706</span>. Alaṅkatā maṇikañcanācitaṃ\\
 +Suvaṇṇajāla cittaṃ4 mahantaṃ\\
 +Abhiruyha gajavaraṃ sukappitaṃ\\
 +Idhāgamā vehāsayaṃ5 antaḷikkhe
 +
 +<span anchor #v.707>707</span>. Nāgassa dantesu duvesu nimmitā\\
 +Acchodikā paduminiyo suphullā\\
 +Padumesu ca turiyagaṇā pabhijjare\\
 +Imā ca naccanti manoharāyo
 +
 +<span anchor #v.708>708</span>. Deviddhipattāsi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +1. Aparādhaṃ - syā. \\
 +2. Samādapettha - syā. \\
 +3. Taṃ itipadaṃ marammachaṭṭhaṅgītipiṭake na dīssate. \\
 +4. Sovaṇṇajālacitaṃ - machasaṃ. \\
 +5. Vehāyasaṃ machasaṃ.
 +
 +<span bjt_page #bjt.94>[BJT page 94]</span>
 +
 +<span anchor #v.709>709</span>. Bārāṇasiyaṃ upasaṅkamitvā\\
 +Buddhassahaṃ vatthayugaṃ adāsiṃ\\
 +Pādāni vanditva chamā nisīdiṃ\\
 +Cittā cahaṃ añjalikaṃ akāsiṃ
 +
 +<span anchor #v.710>710</span>. Buddho ca me kañcanasannibhattavo\\
 +Adesayī samudayadukkhaniccataṃ\\
 +Asaṅkhataṃ dukkhanirodhasassataṃ\\
 +Maggaṃ adesesi1 yato vijāniyaṃ
 +
 +<span anchor #v.711>711</span>. Appāyukī kālakatā tato cutā\\
 +Upapannā tidasagaṇaṃ yassasinī\\
 +Sakkassāhaṃ2 aññatarā pajāpatī\\
 +Yasuttarā nāma disāsu vissutā'ti. \\
 +<span pts_page #pts.039>[PTS page 039]</span> \\
 +Nāga vimānaṃ.
 +
 +4. 4
 +
 +<span anchor #v.712>712</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā
 +
 +<span anchor #v.713>713</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.714>714</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span anchor #v.715>715</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phala'nti
 +
 +<span anchor #v.716>716</span>. Ahaṃ ca bārāṇasiyaṃ buddhassādiccabandhuno, \\
 +Adāsiṃ sukkhakummāsaṃ pasannā sehi3 pāṇihi
 +
 +<span anchor #v.717>717</span>. Sukkhāya aloṇikāya ca passa phalaṃ kumāmāsapiṇḍiyā, \\
 +Alomaṃ sukhitaṃ disvā ko puññaṃ na karissati
 +
 +1. Adesasī - machasaṃ. \\
 +2. Sakkassahaṃ - machasaṃ. \\
 +3. Sakehi - [PTS.]
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>
 +
 +<span anchor #v.718>718</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.719>719</span>. Akkhāmi te bhikkhu mahānubhāve\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Alomā vimānaṃ1.
 +
 +<span bjt_page #bjt.96>[BJT page 96]</span>
 +
 +4. 5
 +
 +. 0720. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā
 +
 +<span anchor #v.721>721</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.722>722</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span anchor #v.723>723</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ\\
 +. 0\\
 +<span anchor #v.724>724</span>. Ahaṃ andhakavindasmiṃ buddhassadiccabandhuno, \\
 +Adāsiṃ kolasampākaṃ kañjikaṃ2 teladhūpitaṃ
 +
 +<span anchor #v.725>725</span>. Pipphalyā lasunena ca missaṃ lāmañjakena ca, \\
 +Adāsiṃ ujubhūtasmiṃ3 vippasannena cetasā
 +
 +<span anchor #v.726>726</span>. Yā mahesittaṃ kāreyya cakkavattissa rājino\\
 +Nārī sabbaṅgakalyāṇī bhattucānomadassikā\\
 +Etassa kañjikadānassa kalaṃ nāgghati soḷasiṃ
 +
 +<span anchor #v.727>727</span>. Sataṃ nikkhā sataṃ assā sataṃ assatarī rathā\\
 +Sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā\\
 +Etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ
 +
 +1. Aloma vimānaṃ - machasaṃ. \\
 +2. Kañjiyaṃ - katthaci\\
 +3. Ujubhūtesu - katthaci
 +
 +<span bjt_page #bjt.98>[BJT page 98]</span>
 +
 +<span anchor #v.728>728</span>. Sataṃ hemavatā nāgā īsā dantā urūḷhavā\\
 +Suvaṇṇakacchā mātaṅgā hemakappana vāsasā1\\
 +Etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ
 +
 +<span anchor #v.729>729</span>. Catunnampi2 dīpānaṃ issaraṃ yodha kāraye, \\
 +Etassa kañjikadānassa kalaṃ nāgghati soḷasi'nti. \\
 +<span pts_page #pts.040>[PTS page 040]</span> \\
 +Kañjikadāyikā vimānaṃ.
 +
 +4. 6
 +
 +<span anchor #v.730>730</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī3 disā sabbā osadhī viya tārakā
 +
 +<span anchor #v.731>731</span>. Tassā te naccamānāya aṅgamaṅgehi sabbaso, \\
 +Dibbā saddā niccharanti savaṇīyā manoramā
 +
 +<span anchor #v.732>732</span>. Tassa te naccamānāya aṅgamaṅgehi sabbaso, \\
 +Dibbā gandhā pavāyanti sucigandhā manoramā
 +
 +<span anchor #v.733>733</span>. Vivattamānā kāyena yā veṇīsu piḷandhanā, \\
 +Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā
 +
 +<span anchor #v.734>734</span>. Vaṭaṃsakā vātadhūtā vātena sampakampitā, \\
 +Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā
 +
 +<span anchor #v.735>735</span>. Yāpi te sirasmiṃ mālā sucigandhā manoramā, \\
 +Vāti gandho disā sabbā rukkho mañjusako yathā
 +
 +<span anchor #v.736>736</span>. Ghāyase taṃ suciṃ gandhaṃ rūpaṃ passasi amānusaṃ, \\
 +Devate pucchitācikkha kissa kammassidaṃ phala'nti
 +
 +<span anchor #v.737>737</span>. Sāvatthiyaṃ mayhaṃ sakhī bhadante\\
 +Saṅghassa kāresi mahāvihāraṃ\\
 +Tatthappasannā ahamanumodiṃ\\
 +Disvā agārañca piyañca metaṃ
 +
 +<span anchor #v.738>738</span>. Tāyeva me suddhanumodanāya\\
 +Laddhaṃ vimānaṃ abbhutaṃ dassaneyyaṃ\\
 +Samantato soḷasa yojanāni\\
 +Vehāsayaṃ gacchati iddhiyā mama
 +
 +<span anchor #v.739>739</span>. Kūṭāgārā nivesā me vibhattā bhāgaso mitā, \\
 +Daddallamānā ābhanti samantā satayojanaṃ
 +
 +1. Hemakappa nivāsasā - [PTS]\\
 +2. Catunnampi ca - katthaci.
 +
 +<span bjt_page #bjt.100>[BJT page 100]</span>
 +
 +<span anchor #v.740>740</span>. Pokkharañño ca me ettha puthulomanisevitā, \\
 +Acchodikā vippasannā soṇṇavālukasanthatā
 +
 +<span anchor #v.741>741</span>. Nānāpadumasañchannā puṇḍarīkasamotatā, \\
 +Surabhī sampavāyantī manuññā māphateritā
 +
 +<span anchor #v.742>742</span>. Jambuyo panasā tālā nāḷikeravanāni ca, \\
 +Anto nivesane jātā nānā rukkhā aropimā
 +
 +<span anchor #v.743>743</span>. Nānā turiyasaṅghuṭṭhaṃ accharāgaṇaghositaṃ, \\
 +Yo'pi maṃ supine passe so'pi citto siyā naro
 +
 +<span anchor #v.744>744</span>. Etādisaṃ abbhutaṃ dassanīyaṃ1 vimānaṃ sabbato pabhaṃ, \\
 +Mama kammehi nibbattaṃ alaṃ puññāni kātaveti\\
 +<span pts_page #pts.041>[PTS page 041]</span> \\
 +<span anchor #v.745>745</span>. Tāyeva te suddhanumodanāya\\
 +Laddhaṃ vimānaṃ abbhutaṃ dassanīyaṃ\\
 +Yā ceva sā dānamadāsi nārī\\
 +Tassā gatiṃ brūhi kuhiṃ upapannā sā ti
 +
 +<span anchor #v.746>746</span>. Yā sā ahu mayhaṃ sakhī bhadante\\
 +Saṅghassa kāresi mahāvihāraṃ\\
 +Viññātadhammā sā adāsi dānaṃ\\
 +Uppannā2 nimmāṇaratīsu devesu
 +
 +<span anchor #v.747>747</span>. Pajāpatī tassa sunimmitassa\\
 +Acintiyo kammavipāko tassā\\
 +Yametaṃ pucchasi kuhiṃ upapannā sā'ti\\
 +Taṃ te viyākāsiṃ anaññathā ahaṃ
 +
 +<span anchor #v.748>748</span>. Tenahi aññepi3 samādapetha\\
 +Saṅghassa dānāni dadātha vittā\\
 +Dhammañca suṇātha pasannamānasā\\
 +Sudullabho laddho manussalābho
 +
 +<span anchor #v.749>749</span>. Yaṃ maggaṃ maggādhipantyadesayī4\\
 +Brahmassaro kañcana sannibhattavo\\
 +Saṅghassa dānāni dadātha vittā\\
 +Mahapphalā yattha bhavanti dakkhīṇā
 +
 +1. Abbhūta dassaneyyaṃ - machasaṃ. \\
 +2. Uppannā - sīmu\\
 +3. Tenahaññepi - machasaṃ. \\
 +4. Maggādhipatī adesayī - machasaṃ.
 +
 +<span bjt_page #bjt.102>[BJT page 102]</span>
 +
 +<span anchor #v.750>750</span>. Ye puggalā aṭṭha sataṃ pasatthā\\
 +Cattāri etāni yugāni honti\\
 +Te dakkhiṇeyyā sugatassa sāvakā\\
 +Etesu dinnāni mahapphalāni
 +
 +<span anchor #v.751>751</span>. Cattaro ca paṭipannā cattāro ca phale ṭhitā, \\
 +Esa saṅgho ujubhūto paññāsīlasamāhito
 +
 +<span anchor #v.752>752</span>. Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ, \\
 +Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ
 +
 +<span anchor #v.753>753</span>. Eso hi saṅgho vipulo mahaggato\\
 +Esappameyyo uddhīva sāgaro\\
 +Etehi seṭṭhā naravīrasāvakā\\
 +Pahaṅkarā dhammamudīrayanti
 +
 +<span anchor #v.754>754</span>. Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ\\
 +Ye saṅghamuddissa dadanti dānaṃ\\
 +Sā dakkhīṇā saṅghagatā patiṭṭhitā\\
 +Pahapphalā lokavidūna vaṇṇitā
 +
 +<span anchor #v.755>755</span>. Etādisaṃ yaññamanussarannā\\
 +Ye vedajātā vicaranti loke\\
 +Vineyya maccheramalaṃ samūlaṃ\\
 +Aninditā saggamupenti ṭhānanti\\
 +<span pts_page #pts.042>[PTS page 042]</span> \\
 +Vihāravimānaṃ.
 +
 +Bhāṇavāraṃ dutiyaṃ.
 +
 +4. 7
 +
 +<span anchor #v.756>756</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā
 +
 +<span anchor #v.757>757</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.758>758</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span bjt_page #bjt.104>[BJT page 104]</span>
 +
 +<span anchor #v.759>759</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.760>760</span>. Indīvarānaṃ hatthakaṃ ahamadāsiṃ\\
 +Bhikkhuno piṇḍāya carantassa\\
 +Esikānaṃ unnatasmiṃ\\
 +Nagaravare paṇṇakate ramme
 +
 +<span anchor #v.761>761</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.762>762</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ, \\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. (Indīvaradāyikā)
 +
 +<span anchor #v.763a>763</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā
 +
 +<span anchor #v.763b>763</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.764>764</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span anchor #v.766>766</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.767>767</span>. Nīluppalahatthakaṃ ahamadāsiṃ\\
 +Bhikkhuno piṇḍāya carantassa\\
 +Esikānaṃ unnatasmiṃ\\
 +Nagaravare paṇṇakate ramme
 +
 +<span anchor #v.768>768</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.769>769</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti. (Nīlluppaladāyikā)
 +
 +<span anchor #v.770>770</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā
 +
 +<span bjt_page #bjt.106>[BJT page 106]</span>
 +
 +<span anchor #v.771>771</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.772>772</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span anchor #v.773>773</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.774>774</span>. Odātamūlakaṃ haritapattaṃ\\
 +Udakasmiṃ sare jātaṃ ahamadāsiṃ\\
 +Bhikkhuno piṇḍāya carantassa\\
 +Esikānaṃ unnatasmiṃ\\
 +Nagaravare paṇṇakate ramme
 +
 +<span anchor #v.775>775</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.776>776</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti. \\
 +<span pts_page #pts.043>[PTS page 043]</span> \\
 +(odātamūladāyikā)
 +
 +<span anchor #v.777>777</span>. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsenti disā sabbā osadhī viya tārakā
 +
 +<span anchor #v.778>778</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.779>779</span>. Pucchāmi taṃ devi mahānubhāve\\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span anchor #v.780>780</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phala'nti
 +
 +<span anchor #v.781>781</span>. Ahaṃ sumanā sumanassa sumanamakuḷāni\\
 +Dantavaṇṇāni ahamadāsiṃ\\
 +Bhikkhuno piṇḍāya carantassa\\
 +Esikānaṃ unnatasmiṃ\\
 +Nagaravare paṇṇakate ramme\\
 +<span bjt_page #bjt.108>[BJT page 108]</span>  \\
 +<span anchor #v.782>782</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.783>783</span>. Akkhāmi te bhikakhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti (suvanamakuḷadāyikā)
 +
 +Caturitthivimānaṃ.
 +
 +4. 8
 +
 +<span anchor #v.784>784</span>. Dibbaṃte ambavanaṃ rammaṃ pāsādettha mahallako, \\
 +Nānā turiyasaṅghuṭṭho accharāgaṇa ghosito
 +
 +<span anchor #v.785>785</span>. Padīpo cettha jalati niccaṃ sovaṇṇamayo mahā, \\
 +Dussaphalehi rukkhehi samantā parivārito
 +
 +<span anchor #v.786>786</span>. Kena te tādiso vaṇṇo te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.787>787</span>. Pucchāmi taṃ devi mahānubhāve \\
 +Manussabhūtā kimakāsi puññaṃ \\
 +Kenāsi evaṃ jalitānubhāvā \\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti
 +
 +<span anchor #v.788>788</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phala'nti
 +
 +<span anchor #v.789>789</span>. Ahaṃ manussesu manussabhūtā \\
 +Purīmāya jātiyā manussaloke vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ
 +
 +<span anchor #v.790>790</span>. Pariyosite vihāre kārente niṭṭhīte mahe, \\
 +Ambe acchādayitvāna1 katvā dussamaye phale
 +
 +<span anchor #v.792>792</span>. Tena me ambavanaṃ rammaṃ pāsādettha mahallako, \\
 +Nānāturiya saṅghuṭṭho accharāgaṇa ghosito
 +
 +1. Ambehi chadayitvāna - machasaṃ.
 +
 +<span bjt_page #bjt.110>[BJT page 110]</span>
 +
 +<span anchor #v.793>793</span>. Padīpo cettha jalati niccaṃ sovaṇṇamayo mayhaṃ, \\
 +Dussaphalehi rukkhehi samantā parivārito
 +
 +<span anchor #v.794>794</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.795>795</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti
 +
 +Ambavimānaṃ.
 +
 +4. 9\\
 +<span pts_page #pts.044>[PTS page 044]</span> \\
 +<span anchor #v.796>796</span>. Pītavatthe pītadhaje pītālaṅkārabhūsite, \\
 +Pītacandanalittaṅge pītauppalamālini1
 +
 +<span anchor #v.797>797</span>. Pītapāsādasayane pītāsane pītabhājane, \\
 +Pītachatte pītarathe pītasse pītavījane.
 +
 +<span anchor #v.798>798</span>. Kiṃ kammamakarī bhadde pubbe mānusake bhave, \\
 +Devate pucchitācikkhi kissa kammassidaṃ phala'nti.
 +
 +<span anchor #v.799>799</span>. Kosātakī nāma latatthi bhante kittitā anabhijjhitā, 2\\
 +Tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ.
 +
 +<span anchor #v.800>800</span>. Satthu sarīramuddissa vippasannena cetasā, \\
 +Nāssa maggaṃ avekkhissaṃ tadaggamanasā3 sati.
 +
 +<span anchor #v.801>801</span>. Tato maṃ avadhī gāvī thūpaṃ appattamānasaṃ, \\
 +Tañcāhaṃ abhisañceyyaṃ bhīyo nūna ito siyā.
 +
 +<span anchor #v.802>802</span>. Tena kammena devinda maghavā devakuñjara, \\
 +Pabhāya mānusaṃ dehaṃ tava sahavyatamāgatā, ti4
 +
 +<span anchor #v.803>803</span>. Idaṃ sutvā tidasādhipati maghavā devakuñjaro, \\
 +Tāvatiṃse pasādento mātaliṃ etadabravī, ti.
 +
 +1. Pītuppalamadhārinī, - syā, \\
 +Pītuppalamālinī - [PTS.] \\
 +2. Titthikā anabhivacchitā - machasaṃ. \\
 +3. Tataggamanasā - ma cha saṃ. \\
 +Tadaṅgamanasā - syā, \\
 +4. Sahabyamāgatāni - machasaṃ.
 +
 +<span bjt_page #bjt.112>[BJT page 112]</span>
 +
 +<span anchor #v.804>804</span>. Passa mātali accheraṃ cittaṃ kammaphalaṃ idaṃ, \\
 +Appakampi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ
 +
 +<span anchor #v.805>805</span>. Natthi citte pasannamhi appikā1nāma dakkhiṇā, \\
 +Tathāgate vā sambuddhe athavā tassa sāvake.
 +
 +<span anchor #v.806>806</span>. Ehi mātali amhepi bhiyyo bhiyyo mahemase, \\
 +Tathāgatassa dhātuyo sukho puññānamuccayo.
 +
 +<span anchor #v.807>807</span>. Tiṭṭhante nibbute cāpi same citte samaṃ phalaṃ, \\
 +Cetopaṇidhihetūhi sattā gacchanti suggatiṃ.
 +
 +<span anchor #v.808>808</span>. Bahunnaṃ2 vata atthāya uppajjanti tathāgatā, \\
 +Yattha kāraṃ karitvāna saggaṃ gacchanti dāyakā, ti.
 +
 +Pīta vimānaṃ.
 +
 +4. 10
 +
 +<span anchor #v.809>809</span>. Obhāsayitvā paṭhaviṃ sadevakaṃ\\
 +Atirocasi candimasuriyā viya \\
 +Siriyā ca vaṇṇena yasena tejasā \\
 +Brahmā va deve tidase vandase mamaṃ
 +
 +<span anchor #v.811>811</span>. Kiṃ tvaṃ pure kammamakāsi attanā \\
 +Manussabhūtā purimāya jātiyā\\
 +Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ \\
 +Kenūpapannā sugatiṃ yasassinī. \\
 +Devate pucchitācikkha kissa kammasidaṃ phala'nti. \\
 +<span pts_page #pts.045>[PTS page 045]</span> \\
 +<span anchor #v.812>812</span>. Idāni bhante imameva gāmaṃ\\
 +Piṇḍāya amhāka gharaṃ upāgami\\
 +Tato te ucchussa adāsiṃ khaṇḍikaṃ\\
 +Pasannacittā atulāya pītiyā.
 +
 +1. Appakā - machasaṃ. \\
 +2. Bahūnaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.114>[BJT page 114]</span>
 +
 +<span anchor #v.813>813</span>. Sassu ca pacchā anuyuñjate mamaṃ\\
 +Kahaṃ nu ucchu vadhake avākiri\\
 +Nacchaḍḍhitaṃ no pana khāditaṃ mayā\\
 +Santassa bhikkhussa sayaṃ adāsahaṃ.
 +
 +<span anchor #v.814>814</span>. Tuyhaṃnavidaṃ issariyaṃ atho mama\\
 +Itissā1 sassu parihāsate mamaṃ\\
 +Leḍḍhuṃ gabhetvā pahāraṃ adāsi me\\
 +Tato vutā kālakatāmbhi devatā.
 +
 +<span anchor #v.815>815</span>. Tadeva kammaṃ kusalaṃ kataṃ mayā\\
 +Sukhañca kammaṃ anubhomi attanā \\
 +Devehi saddhiṃ paricārayāmahaṃ\\
 +Modāmahaṃ kāmaguṇehi pañcahi.
 +
 +<span anchor #v.816>816</span>. Tadeva kammaṃ kusalaṃ kataṃ mayā\\
 +Sukhañca kammaṃ anubhomi attanā \\
 +Devinda guttā tidasehi rakkhitā \\
 +Sampapitā kāmaguṇehi pañcahi
 +
 +817. Etādisaṃ puññaphalaṃ anappakaṃ
 +
 +Mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayāmahaṃ\\
 +Modāmahaṃ kāmaguṇehi pañcahi. 818. Etādisaṃ puññaphalaṃ anappakaṃ \\
 +Mahājutīkā mama ucchudakkhiṇā devindaguttā tidasehi rakkhitā\\
 +Sahassanettoriva2 nandane vane.
 +
 +<span anchor #v.819>819</span>. Tuvañca bhante anukampakaṃ viduṃ \\
 +Upecca vandiṃ kusalañca pucchisaṃ \\
 +Tato te ucchussa adāsiṃ khaṇḍikaṃ\\
 +Pasannacittā atulāya pītiyāti.
 +
 +Ucchu vimānaṃ.
 +
 +4. 11
 +
 +<span anchor #v.820>820</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Obhāsentī disā sabbā osadhī viya tārakā.
 +
 +<span anchor #v.821>821</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā. \\
 +<span pts_page #pts.046>[PTS page 046]</span> \\
 +1. Itissa - [PTS]\\
 +2. Sahassanettoviya - katthavi
 +
 +<span bjt_page #bjt.116>[BJT page 116]</span>
 +
 +<span anchor #v.822>822</span>. Pucchāmi taṃ devi mahānubhāve, \\
 +Manussabhūtā kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca te sabbadisā pabhāsatī'ti.
 +
 +<span anchor #v.823>823</span>. Sā devatā attamanā moggallānena pucchitā, \\
 +Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.824>824</span>. Ahaṃ manussesu manussabhutā\\
 +Disvāna samaṇe sīlavante \\
 +Pādāni vanditva manaṃ pāsādayiṃ\\
 +Cittāmahaṃ añjalikaṃ akāsiṃ.
 +
 +<span anchor #v.825>825</span>. Tena me tadiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.826>826</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūtā yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvā\\
 +Vaṇṇo ca me sabbadisā pabhāsatī'ti.
 +
 +Candana vimānaṃ.
 +
 +4. 12
 +
 +<span anchor #v.827>827</span>. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate, \\
 +Hatthe pāde ca1 viggayha naccasi suppavādite.
 +
 +<span anchor #v.828>828</span>. Tassā te naccamānāya aṅgamaṅgehi sabbaso, \\
 +Dibbā saddā niccharantī savanīyā manoramā.
 +
 +<span anchor #v.829>829</span>. Tassā te naccamānāya aṅgamaṅgehi sabbaso, \\
 +Dibbā gandhā pavāyantī pucigandhā manoramā.
 +
 +<span anchor #v.830>830</span>. Vivattamānā kāyena yā veṇīsu piḷandhanā, \\
 +Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā.
 +
 +<span anchor #v.831>831</span>. Vaṭaṃsakā vātadhūtā vātena sampakampitā, \\
 +Tesaṃ sūyati nigghoso turiye pañcaṅgiko yathā.
 +
 +<span anchor #v.832>832</span>. Yāpi te sirasmiṃ mālā sucigandhā manoramā, \\
 +Vāti gandho disā sabbā rukkho mañjusako yathā.
 +
 +<span anchor #v.833>833</span>. Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ, \\
 +Devate pucchikācikkha kissa kammassidaṃ phalanti.
 +
 +1. Hatthapāde ca - machasaṃ.
 +
 +<span bjt_page #bjt.118>[BJT page 118]</span>
 +
 +<span anchor #v.834>834</span>. Dāsī ahaṃ pure āsiṃ gayāyaṃ brāhmaṇassahaṃ, \\
 +Appapuññā alakkhikā rajjumālāti maṃ viduṃ1.
 +
 +<span anchor #v.835>835</span>. Akkosānaṃ vadhānaṃ ca tajjanāya ca ukkatā, 2\\
 +Kūṭaṃ gahetvā nikkhamma gacchiṃ3 udakahāriyā.
 +
 +<span anchor #v.836>836</span>. Vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ, \\
 +Idhemāhaṃ marissāmi ko attho4 jīvitena me.
 +
 +<span anchor #v.837>837</span>. Daḷhaṃ pāsaṃ karitvāna āsumhitvāna5 pādape, \\
 +Tato disā vilokesiṃ ko nu kho vanamassito.
 +
 +<span anchor #v.838>838</span>. Tatthaddasāsiṃ sambuddhaṃ sabbalokahitaṃ muniṃ, \\
 +Nisinnaṃ rukkhamūlasmiṃ jhāyattamakukobhayaṃ.
 +
 +<span anchor #v.839>839</span>. Tassā me ahu saṃvego abbhuto lomahaṃsano, \\
 +Ko nu kho vanamassito manusso udāhu devatā. \\
 +<span pts_page #pts.047>[PTS page 047]</span> \\
 +<span anchor #v.840>840</span>. Pāsādikaṃ pasādanīyaṃ vanā nibbānamāgataṃ, \\
 +Disvā mano me pasīdi nāyaṃ yādisa kīdiso.
 +
 +<span anchor #v.841>841</span>. Guttindriyo jhānarato abbhiggatamānaso, \\
 +Hito sabbassa dassanāya pupphaṃ odumbaraṃ yathā.
 +
 +<span anchor #v.842>842</span>. Bhayabheravo durāsado sīhova guhamassito, \\
 +Dullabhāyaṃ dassanāya pupphaṃ odumbaraṃ yathā.
 +
 +<span anchor #v.843>843</span>. So maṃ mudūhi vācāhi ālapitvā tathāgato, \\
 +Rajjumāleti maṃ avoca7 saraṇaṃ gaccha tathāgataṃ.
 +
 +<span anchor #v.844>844</span>. Tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ, \\
 +Saṇhaṃ muduṃ ca magguṃ ca sabbasokā panūdanaṃ.
 +
 +<span anchor #v.845>845</span>. Kallacittaṃ ca maṃ ñatvā pasannaṃ suddhamānasaṃ, \\
 +Hito sabbassa lokassa anusāsi tathāgato.
 +
 +<span anchor #v.846>846</span>. Idaṃ dukkhanti maṃ avoca ayaṃ dukkhassa sambhavo, \\
 +Ayaṃ nirodho8 maggo ca añjaso amatogadho.
 +
 +<span anchor #v.847>847</span>. Anukampakassa kusalassa ovādamhi ahaṃ ṭhitā, \\
 +Ajjhagā amataṃ santiṃ nibbāna9 adamaccutaṃ.
 +
 +1. Maṃ vidū - syā, [PTS]\\
 +2. Uggatā - machasaṃ. \\
 +3. Agacchiṃ - machasaṃ. \\
 +Āgacchiṃ - syā. \\
 +4. Kīvatthopi - syā. \\
 +5. Ālambitvāna - machasaṃ. 6. Buddho ayaṃ - machasaṃ. \\
 +7. Maṃ voca - machasaṃ. \\
 +8. Dukkhanirodho - machasaṃ. \\
 +Dukkhanirodho ca, - syā. \\
 +9. Nibbānaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.120>[BJT page 120]</span>
 +
 +<span anchor #v.848>848</span>. Sāhaṃ avaṭṭhitā pemā dassane avikampinī, \\
 +Mūlajātāya saddhāya dhītā buddhassa orasā.
 +
 +<span anchor #v.849>849</span>. Sāhaṃ ramāmi kīḷāmi modāmi akukobhayā, \\
 +Dibbaṃ mālaṃ dhārayāmi pivāmi madhumaddavaṃ.
 +
 +<span anchor #v.850>850</span>. Saṭṭhīṃ turiyasahassāni1 paṭibodhaṃ karonti me, \\
 +Āḷambo gaggaro hīmo sādhuvādī ca saṃsayo.
 +
 +<span anchor #v.851>851</span>. Pokkharo ca suphasso ca vīṇā mokkhā ca nāriyo, \\
 +Nandā ceva sunandā ca soṇadinnā suvimhitā.
 +
 +<span anchor #v.852>852</span>. Aḷambusā missakesī ca puṇḍarīkāticāruṇī, 2\\
 +Eṇiphassā suphassā ca subhaddā3 muduvādinī.
 +
 +<span anchor #v.853>853</span>. Etā ca caññā ca seyyasā accharānaṃ pabodhikā, \\
 +Tā maṃ kālenupāgantvā abhibhāsanti devatā.
 +
 +<span anchor #v.854>854</span>. Handa naccāma gāyāma handa taṃ ramayāmase \\
 +Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ\\
 +Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ
 +
 +<span anchor #v.855>855</span>. Sukhaṃ akatapuññānaṃ idha natthi parattha ca, \\
 +Sukhaṃ ca katapuññānaṃ idha ceva parattha ca.
 +
 +<span anchor #v.856>856</span>. Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ, \\
 +Katapuññā hi modanti sagge bhogasamaṅgino.
 +
 +<span anchor #v.857>857</span>. Bahunnaṃ vata atthāya uppajjanti tathāgatā\\
 +Dakkhiṇeyyā manussānaṃ puññakkhettānamākarā\\
 +Yattha kāraṃ karitvāna sagge modanti dāyakāti.
 +
 +Rajjumālā vimānaṃ.
 +
 +Mañjeṭṭhaka vaggo catuttho.
 +
 +Tassuddānaṃ: -
 +
 +Mañjeṭṭhā pabhassarā nāgā alomā kañjikadāyikā\\
 +Vihāracaturitthambā pītucchu vandanarajjumālā\\
 +Vaggo tena pavuccatīti.
 +
 +Itthivimānaṃ samattaṃ.
 +
 +1. Saṭṭhituriyasahassāni - machasaṃ. \\
 +2. Puṇarīkātidāruṇī - machasaṃ. \\
 +3. Samasāddā - syā. [PTS.] \\
 +4. Seyyāse - sī.
 +
 +<span bjt_page #bjt.122>[BJT page 122]</span>
 +
 +5. 1\\
 +<span pts_page #pts.049>[PTS page 049]</span> \\
 +<span anchor #v.858>858</span>. Ko me vandati pādāni iddhiyā yasasā jalaṃ, \\
 +Abhikkantena vaṇṇena sabbā obhāsayaṃ disāti.
 +
 +<span anchor #v.859>859</span>. Maṇḍukohaṃ pure āsiṃ udake vārigocaro, \\
 +Tava dhammaṃ suṇantassa avadhī vacchapālako.
 +
 +<span anchor #v.860>860</span>. Muhuttaṃ cittappāsādassa iddhiṃ passa yasañca me, \\
 +Anubhāvaṃ ca me passa vaṇṇaṃ passa jutiñca me.
 +
 +<span anchor #v.861>861</span>. Ye ca te dīghamaddhāna dhammaṃ assosuṃ gotama, \\
 +Pattā te acalaṭṭhānaṃ yattha gantvā na socareti.
 +
 +Maṇḍukadevaputtavimānaṃ.
 +
 +5. 2
 +
 +<span anchor #v.862>862</span>. Cirappavāsiṃ purisaṃ durato sotthimāgataṃ, \\
 +Ñātimittā suhajjā ca abhinandanti āgataṃ.
 +
 +<span anchor #v.863>863</span>. Tatheva katapuññampi asmā lokā paraṃ gataṃ, \\
 +Puññāni patigaṇhanti piyaṃ ñātiṃ va1 āgatanti.
 +
 +<span anchor #v.864>864</span>. Uṭṭhehi revate supāpadhamme \\
 +Apārutaṃ dvāraṃ2 adānasīle \\
 +Nessāma taṃ yattha thunanti duggatā\\
 +Samajjatā3 nerayikā dukhena.
 +
 +<span anchor #v.865>865</span>. Ivecca4 vatvāna yamassa dutā\\
 +Te dve yakkhā lohitakkhā brahantā\\
 +Paccekabāhāsu gahetvāna revataṃ\\
 +Pakkāmayuṃ devagaṇassa santiketi.
 +
 +<span anchor #v.866>866</span>. Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ\\
 +Vyamhaṃ subhaṃ kañcanajālachannaṃ \\
 +Kassetamāṇikiṇṇajanaṃ vimānaṃ\\
 +Suriyassa raṃsīriva jotamānaṃ
 +
 +<span anchor #v.867>867</span>. Nārīgaṇā candanasāralittaṃ5 \\
 +Ubhato vimānaṃ upasobhayanti \\
 +Taṃ dissati suriyasamānavaṇṇaṃ\\
 +Ko modati saggappatto vimāneti.
 +
 +1. Ñātīva - machasaṃ. \\
 +2. Apāruka dvāre - machasaṃ. \\
 +Apāruka dvāraṃ - [PTS]\\
 +3. Samappitā - sī. \\
 +4. Icchevaṃ - syā, \\
 +5. Candanasārānulittā - syā.
 +
 +<span bjt_page #bjt.124>[BJT page 124]</span>
 +
 +<span anchor #v.868>868</span>. Bārāṇasiyaṃ nandiyo nāmāsi upāsako amaccharī dānapatī vadaññū \\
 +Tassetamākiṇṇajanaṃ vimānaṃ\\
 +Suriyassa raṃsīriva jotamānaṃ.
 +
 +<span anchor #v.869>869</span>. Nārīgaṇā candanasāralittā\\
 +Ubhato vimānaṃ upasobhayantī\\
 +Taṃ dissati suriyasamānavaṇṇaṃ \\
 +So modati saggappatto vimāneti.
 +
 +<span anchor #v.870>870</span>. Nandiyassāhaṃ bhariyā\\
 +Agārini sabbakulassa issarā\\
 +Bhattuvimāne ramissāmi dānahaṃ\\
 +Na patthaye nirayaṃ dassanāyāti.
 +
 +<span anchor #v.871>871</span>. Eso te nirayo supāpadhamme\\
 +Puññaṃ tayā akataṃ jīvaloke na hi maccharī rosako pāpadhammo\\
 +Saggūpagānaṃ labhati sahavyatantī.
 +
 +<span anchor #v.872>872</span>. Kinnu gūthañca muttañca asuci1 patidissati, \\
 +Duggandhaṃ kimidaṃ mīḷhaṃ kimetaṃ upavāyatīti.
 +
 +<span anchor #v.873>873</span>. Esa saṃsavako nāma gambhīro sataporiso, \\
 +Yattha vassasahassāni tuvaṃ paccasi revateti.
 +
 +<span anchor #v.874>874</span>. Kinnu kāyena vācāya manasā dukkataṃ kataṃ. \\
 +Kena saṃsavako laddho gambhīro sataporisoti.
 +
 +<span anchor #v.875>875</span>. Samaṇe brāhmaṇecāpi aññovāpi vaṇibbake, \\
 +Musāvādena vañacesi taṃ pāpaṃ pakataṃ tayā.
 +
 +<span anchor #v.876>876</span>. Tena saṃsavako laddho gambhīro sataporiso, \\
 +Tattha vassasahassāni tuvaṃ paccasi revate.
 +
 +<span anchor #v.877>877</span>. Hatthepi chindanti athopi pāde\\
 +Kaṇṇepi chindanti athopi nāsaṃ\\
 +Athopi kākoḷagaṇā samecca \\
 +Saṅgamma khādanti viphandamānanti.
 +
 +<span anchor #v.878>878</span>. Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ\\
 +Dānena samacariyāya saññamena damena ca \\
 +Yaṃ katvā sukhitā honti na ca pacchānutappareti.
 +
 +1. Asuciṃ - sīmu.
 +
 +<span bjt_page #bjt.126>[BJT page 126]</span>
 +
 +<span anchor #v.879>879</span>. Pure tuvaṃ pamajjitvā idāni paridevasi, \\
 +Sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasīti.
 +
 +<span anchor #v.880>880</span>. Ko devalokato manussalokaṃ, \\
 +Gantvāna puṭṭho me evaṃ vadeyya\\
 +Nikkhittadaṇḍesu dadātha dānaṃ\\
 +Acchādanaṃ sayana1mathannapānaṃ\\
 +Na hi maccharī rosako pāpadhammo\\
 +Saggupagānaṃ labhati sahavyataṃ. \\
 +<span pts_page #pts.051>[PTS page 051]</span> \\
 +<span anchor #v.881>881</span>. Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ\\
 +Vadaññu sīlasampannā kāhāmi kusalaṃ bahuṃ\\
 +Dānena samacariyāya saññamena damena ca.
 +
 +<span anchor #v.882>882</span>. Ārāmāni ca ropissaṃ dugge saṅkamanāti ca, \\
 +Papañca udapānañca vippasannena cetasā.
 +
 +<span anchor #v.883>883</span>. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī, \\
 +Pāṭibhāriyapakkhañca aṭṭhaṅgasusamāgataṃ.
 +
 +<span anchor #v.884>884</span>. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā, \\
 +Na ca dāne pamajjīssaṃ sāmaṃ diṭṭhamidaṃ mayāti.
 +
 +<span anchor #v.885>885</span>. Iccevaṃ vippalapantiṃ phandamānaṃ tato tato, \\
 +Khipiṃsu niraye ghore uddhapādaṃ avaṃsiranti.
 +
 +<span anchor #v.886>886</span>. Ahaṃ pure maccharinī ahosiṃ\\
 +Paribhāsikā samaṇabrāhmaṇānaṃ \\
 +Vitathena ca sāmikaṃ vañcayitvā\\
 +Paccāmahaṃ niraye ghorarūpeti.
 +
 +Revatīvimānaṃ.
 +
 +5. 3
 +
 +<span anchor #v.887>887</span>. Yo vadataṃ pavaro manujesu\\
 +Sakyamunī bhagavā katakicco\\
 +Pāragato balaviriyasamaṅgī\\
 +Taṃ sugataṃ saraṇatthamupehi.
 +
 +<span anchor #v.888>888</span>. Rāgavirāgamanejamasokaṃ\\
 +Dhammamasaṅkhatamappaṭikūlaṃ\\
 +Madhuramimaṃ paguṇaṃ suvibhattaṃ \\
 +Dhammamimaṃ saraṇatthamupehi
 +
 +1. Seyya - machasaṃ.
 +
 +<span bjt_page #bjt.128>[BJT page 128]</span>
 +
 +<span anchor #v.889>889</span>. Yattha ca dinnamahapphalamāhu\\
 +Catusu sucīsu purisayugesu\\
 +Aṭṭha ca puggala dhammadasā te\\
 +Saṅghamimaṃ saraṇatthamupehīti.
 +
 +<span anchor #v.890>890</span>. Na tathā napati nabhasmiṃ1 suriyo\\
 +Cando ca na bhāsati na phusso\\
 +Yathā atulamidaṃ mahappabhāsaṃ\\
 +Ko nu tvaṃ mahiṃ upagā.
 +
 +<span anchor #v.891>891</span>. Chindati ca2 raṃsi pabhaṅkarassa \\
 +Sādhikaṃ3 vīsati yojanāni ābhā\\
 +Rattimpi ca yathā divaṃ karoti\\
 +Parisuddhaṃ vimalaṃ subhaṃ vimānaṃ. \\
 +<span pts_page #pts.052>[PTS page 052]</span> \\
 +<span anchor #v.892>892</span>. Bahu paduma vicitta puṇḍarīkaṃ\\
 +Vokiṇṇaṃ kusumehi nekacittaṃ\\
 +Arajavirajahemajālacchannaṃ\\
 +Ākāse napati yathāpi suriyo.
 +
 +<span anchor #v.893>893</span>. Rattambarapītavāsasāhi\\
 +Agarupiyaṅgucandanussadāhi\\
 +Kañcanatanusannibhattacāhi\\
 +Paripūraṃ gaganaṃva tārakāhi
 +
 +<span anchor #v.894>894</span>. Naranāriyo bahuketthanekavaṇṇā\\
 +Kusumavibhūsitā bharaṇettha sumanā\\
 +Anilapamuñcikā pavanti surabhiṃ\\
 +Tapanīyavitatā suvaṇṇanacchadanā4.
 +
 +<span anchor #v.895>895</span>. Kissa samadamassa5 ayaṃ vipāko\\
 +Kenāsi kammaphalenidhūpapanno\\
 +Yathā ca te adhigatamidaṃ vimānaṃ\\
 +Tadanupadaṃ avacāsi iṅgha puṭṭhoti
 +
 +<span anchor #v.896>896</span>. Yamidhapathe6 samecca māṇavena\\
 +Satthānusāsi anukampamāno\\
 +Tava ratanavarassa dhammaṃ sutvā\\
 +Karissāmīti ca bravittha chatto.
 +
 +1. Nabhe - machasaṃ. \\
 +2. Chindati - machasaṃ, \\
 +3. Sādhika - machasaṃ, \\
 +4. Suvaṇṇachannā - machasaṃ. \\
 +5. Saṃyamassa - machasaṃ. \\
 +6. Sayamidhapathe - machasaṃ. \\
 +[K-6-08]
 +
 +<span bjt_page #bjt.130>[BJT page 130]</span>
 +
 +<span anchor #v.897>897</span>. Jinavarapavaraṃ1 upehi2 saraṇaṃ\\
 +Dhammañcāpi tatheva bhikkhusaṅghaṃ\\
 +Noti paṭhamaṃ avocāhaṃ3 bhante\\
 +Pacchā te vacanaṃ tathevakāsiṃ.
 +
 +<span anchor #v.898>898</span>. Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ\\
 +Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā\\
 +Noti padhamaṃ avocāhaṃ bhante\\
 +Pacchā te vacanaṃ tathevakāsiṃ.
 +
 +<span anchor #v.899>899</span>. Mā ca parajanassa rakkhitampi \\
 +Ādātabbamamaññidittha4 adinnaṃ\\
 +Noti paṭhamaṃ avocāhaṃ bhante\\
 +Pacchā te vacanaṃ tathevakāsiṃ.
 +
 +<span anchor #v.900>900</span>. Mā ca parajanassa rakkhitāyo\\
 +Paribhariyā agamā anariyametaṃ\\
 +Noti paṭhamaṃ avocāhaṃ bhante \\
 +Pacchā te vacanaṃ tathevakāsiṃ. \\
 +<span pts_page #pts.053>[PTS page 053]</span> \\
 +<span anchor #v.901>901</span>. Mā ca vitathaṃ aññathā abhāṇī\\
 +Nahi musāvādaṃ avaṇṇayiṃsu sappaññā\\
 +Noti paṭhamaṃ avocāhaṃ bhante \\
 +Pacchā te vacanaṃ tathevakāsiṃ.
 +
 +<span anchor #v.902>902</span>. Yena ca puriyassa apeti saññā\\
 +Taṃ majjaṃ parivajjayassu sabbaṃ\\
 +No ca paṭhamaṃ avocāhaṃ bhante \\
 +Pacchā te vacanaṃ tathevakāsiṃ.
 +
 +<span anchor #v.903>903</span>. Sāhaṃ idha pañcasikkhā karitvā\\
 +Paṭipajjitvā tathāgatassa dhamme \\
 +Dvepathamagamāsiṃ coramajjhe\\
 +Te maṃ tattha vadhiṃsu bhogahetu.
 +
 +<span anchor #v.904>904</span>. Ettakamiṃdaṃ anussarāmi kusalaṃ \\
 +Tato paraṃ na me vijjati aññaṃ\\
 +Tena sucaritena kammunāhaṃ\\
 +Uppanno5 tidivesu kāmakāmī.
 +
 +<span anchor #v.905>905</span>. Passa khaṇamuhuttaṃ saññamassa \\
 +Anudhammapaṭipattiyā vipākaṃ\\
 +Jalamiva yasasā samekkhamānā\\
 +Bahukā maṃ pihayanti hīnakammā.
 +
 +1. Jita pavaraṃ - syā. \\
 +2. Upemi - bahūsu. \\
 +3. Ādātabbamamaññiko - machasaṃ. \\
 +5. Uppanno - bahūsu.
 +
 +<span bjt_page #bjt.132>[BJT page 132]</span>
 +
 +<span anchor #v.906>906</span>. Passa katipayāya desanāya\\
 +Sugatiṃ camhi gato sukhañca patto\\
 +Ye ca te satataṃ suṇanti dhammaṃ\\
 +Maññe te amataṃ phusanti khemaṃ
 +
 +<span anchor #v.907>907</span>. Appampi1 kataṃ kimācarema\\
 +Vipulaṃ hoti kathāgatassa dhamme\\
 +Passa katapuññatāya chatto\\
 +Obhāseti paṭhaviṃ yathāpi suriyo
 +
 +<span anchor #v.908>908</span>. Kimidaṃ kusalaṃ kimācarema\\
 +Iccekehi samecca mantayanti \\
 +Te mayaṃ punareva laddhamānusattaṃ\\
 +Paṭipannā vibharemu sīlavanto. \\
 +<span anchor #v.909>909</span>. Bahukāro manukampako ca satthā\\
 +Iti me sati agamā divādivassa \\
 +Svāhaṃ upagatomhi saccanāmaṃ\\
 +Anukampassu punapi suṇoma2 dhammaṃ
 +
 +<span anchor #v.910>910</span>. Ye vidha3 pajahanti kāmarāgaṃ\\
 +Bhavarāgānusayaṃ pahāya mohaṃ\\
 +Na ca te puna upenti4 gabbhaseyyaṃ\\
 +Parinibbānagatā hi sītibhūtāti. \\
 +<span pts_page #pts.054>[PTS page 054]</span> \\
 +Chattamāṇavakavimānaṃ.
 +
 +5. 4
 +
 +<span anchor #v.911>911</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthamhā rucakatthatā5 suhā.
 +
 +<span anchor #v.912>912</span>. Tatthacchasi pivasi khādasi ca \\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇachantā.
 +
 +<span anchor #v.913>913</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +1. Appakampi - katthaci. \\
 +2. Suṇomu - machasaṃ. \\
 +3. Yedha - su. Syā. [PTS]\\
 +4. Punamupenti - machasaṃ. \\
 +5. Ruciratthatā - syā, rucikatthatā, [PTS]
 +
 +<span bjt_page #bjt.134>[BJT page 134]</span>
 +
 +<span anchor #v.914>914</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.915>915</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.916>916</span>. Satiṃ samuppādakaro1 dvāre kakkaṭako ṭhito, \\
 +Niṭṭhito jātārūpassa sobhati dasapādako.
 +
 +<span anchor #v.917>917</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.918>918</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Kakkaṭakarasadāyakavimānaṃ.
 +
 +5. 5
 +
 +<span anchor #v.919>919</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthambhā rucakatthatā subhā.
 +
 +<span anchor #v.920>920</span>. Tatthacchasi pivasi khādasi ca\\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇachannā. \\
 +<span anchor #v.921>921</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.922>922</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.923>923</span>. So devaputtā attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassakammassidaṃ phalaṃ.
 +
 +1. Sati samuppādakaro - machasaṃ.
 +
 +<span bjt_page #bjt.136>[BJT page 136]</span>
 +
 +<span anchor #v.924>924</span>. Dibbaṃ mamaṃ vassasahassamāyu\\
 +Vācābhigītaṃ manasā pavantitaṃ\\
 +Ettāvatā ṭhassati puññakammo\\
 +Dibbehi kāmehi samaṅgibhūto.
 +
 +<span anchor #v.925>925</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.926>926</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇeṇā ca me sabbadisā pabhāsatīti.
 +
 +Dvārapālakavimānaṃ.
 +
 +5. 6
 +
 +<span anchor #v.927>927</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthambhā rucakatthatā subhā.
 +
 +<span anchor #v.928>928</span>. Tatthacchasi pivasi khādasi ca \\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇachattā.
 +
 +<span anchor #v.929>929</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.930>930</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.931>931</span>. So devaputto attamano moggallānena pucchito, pañhaṃ puṭṭho viyākāsi yassakammassidaṃ phalaṃ\\
 +<span anchor #v.932>932</span>. Kariṇīyāni puññāni paṇḍitena vijānatā, \\
 +Sammaggatesu buddhesi yattha dinnaṃ mahapphalaṃ.
 +
 +<span bjt_page #bjt.138>[BJT page 138]</span>
 +
 +<span anchor #v.933>933</span>. Atthāya vata me buddho araññā gāmamāgato, \\
 +Tattha cittaṃ pasādetvā tāvatisūpago ahaṃ1
 +
 +<span anchor #v.934>934</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.935>935</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.055>[PTS page 055]</span> \\
 +karaṇīyavimānaṃ.
 +
 +5. 7
 +
 +<span anchor #v.936>936</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthamhā rucakatthatā subhā.
 +
 +<span anchor #v.937>937</span>. Tatthacchasi pivasi khādasi ca\\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇachattā.
 +
 +<span anchor #v.938>938</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.939>939</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.940>940</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassakammassidaṃ phalaṃ.
 +
 +<span anchor #v.941>941</span>. Karaṇīyāni puññāni paṇḍitena vijānatā, \\
 +Sammaggatesu bhikkhūsū yattha dinnaṃ mahapphalaṃ.
 +
 +1. Ahuṃ - sīmu.
 +
 +<span bjt_page #bjt.140>[BJT page 140]</span>
 +
 +<span anchor #v.942>942</span>. Atthāya vata me bhikkhu araññā gāmamāgato, \\
 +Ttha cittaṃ pasādetvā tāvatiṃsopago ahaṃ.
 +
 +<span anchor #v.943>943</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.944>944</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhasatīti.
 +
 +Dutiyakaraṇīyavimānaṃ.
 +
 +5. 8
 +
 +<span anchor #v.945>945</span>. Uccamidaṃ maṇuthūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthamhā rucakatthatā subhā.
 +
 +<span anchor #v.946>946</span>. Tatthacchasi pivasi khādasi ca \\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca\\
 +Nāriyo ca naccanti suvaṇṇa chattā.
 +
 +<span anchor #v.947>947</span>. Kena te tādiso vaṇṇo\\
 +Kena te idhamijjhati\\
 +Uppajjanti ca bhogā\\
 +Ye keci manaso piyā.
 +
 +<span anchor #v.948>948</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ \\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.949>949</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.950>950</span>. Yaṃ dadāti na taṃ hoti\\
 +Yañceva dajjā tañceva seyyo\\
 +Sūci dinnā sucimeva seyyo.
 +
 +<span bjt_page #bjt.142>[BJT page 142]</span>
 +
 +<span anchor #v.951>951</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.952>952</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Sūcīvimānaṃ.
 +
 +5. 9
 +
 +<span anchor #v.953>953</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthambhā rucakatthatā subhā.
 +
 +<span anchor #v.954>954</span>. Tatthacchasi pivasi khādasi ca \\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇa channā.
 +
 +<span anchor #v.955>955</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.956>956</span>. Pucchāmi taṃ deva mahānubhāva \\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.957>957</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti.
 +
 +<span anchor #v.958>958</span>. Ahaṃ manussesu manussabhūto. \\
 +Purimāya jātiyā manussaloke.
 +
 +<span anchor #v.959>959</span>. Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ, \\
 +Tassa adāsahaṃ sūciṃ pasanno sehi pāṇihi.
 +
 +<span bjt_page #bjt.144>[BJT page 144]</span>
 +
 +<span anchor #v.960>960</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.961>961</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiyasūcivimānaṃ.
 +
 +5. 10
 +
 +<span anchor #v.962>962</span>. Susukkakhandhaṃ abhiruyhaṃ nāgaṃ \\
 +Akācitaṃ dantiṃ baliṃ mahājavaṃ\\
 +Abhiruyha gajavaraṃ1 sukappitaṃ\\
 +Idhāgamā vehāsayamantaḷikkhe. \\
 +<span pts_page #pts.056>[PTS page 056]</span> \\
 +<span anchor #v.963>963</span>. Nāgassa dantesu duvesu nimmitā \\
 +Acchodikā2 paduminiyo suphullā\\
 +Padumesu ca turiyagaṇā pavajjare\\
 +Imā ca naccanti manobharāyo.
 +
 +<span anchor #v.964>964</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.965>965</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.966>966</span>. Aṭṭheva muttapupphāni kassapassa mahesino3\\
 +Thūpasmiṃ abhiropesiṃ pasanno sehi pāṇihi.
 +
 +<span anchor #v.967>967</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manāso piyā.
 +
 +<span anchor #v.968>968</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pyāsatīti.
 +
 +Nāgavimānaṃ.
 +
 +1. Gajaṃvaraṃ - syā. \\
 +2. Acchodakā - machasaṃ. \\
 +3. Bhagavato - syā.
 +
 +<span bjt_page #bjt.146>[BJT page 146]</span>
 +
 +5. 11
 +
 +<span anchor #v.969>969</span>. Mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ \\
 +Vanāvanaṃ anupariyāsi nārīgaṇapurakkhato\\
 +Obhāsento disā sabbā osadhī viya kārakā.
 +
 +<span anchor #v.970>970</span>. Kena te tādiso vaṇṇo kena te idha mijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā.
 +
 +<span anchor #v.971>971</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ \\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.972>972</span>. So devaputto attamano vaṅgīseneva pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.973>973</span>. Ahaṃ manussesu manussabhūto. \\
 +Upāsako cakkhumato ahosiṃ\\
 +Pāṇātipātā virato ahosiṃ\\
 +Loke adinnaṃ parivajjayissaṃ.
 +
 +<span anchor #v.974>974</span>. Amajjapo no ca musā abhāṇiṃ \\
 +Sakena dārena ca tuṭṭho ahosiṃ. \\
 +Annaṃ ca pānaṃ ca pasannacitto\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ.
 +
 +<span anchor #v.975>975</span>. Tena me tādiso vaṇṇo tena me idha mijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā.
 +
 +<span anchor #v.976>976</span>. Akkhāmi te bhikkhu manāhubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiyanāgavimānaṃ.
 +
 +5. 12
 +
 +<span anchor #v.977>977</span>. Konu dibbena yānena sabbasetena hatthinā, \\
 +Turiyatāḷita nigghoso antaḷikkhe mahīyati.
 +
 +<span anchor #v.978>978</span>. Devatānusi gandhabbo ādu1 sakko purindado, \\
 +Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti. \\
 +<span pts_page #pts.057>[PTS page 057]</span> \\
 +1. Adu - machasaṃ.
 +
 +<span bjt_page #bjt.148>[BJT page 148]</span>
 +
 +<span anchor #v.979>979</span>. Namhi devo na gandhabbo nāpi sakko purindado, \\
 +Sudhammā nāma ye devā tesaṃ aññataro ahanti.
 +
 +<span anchor #v.980>980</span>. Pucchāma devaṃ sudhammaṃ1 puthuṃ katvāna añjaliṃ, \\
 +Kiṃ katvā mānuse sudhammaṃ upapajjatīti.
 +
 +<span anchor #v.981>981</span>. Ucchāgāraṃ tiṇāgāraṃ vatthāgārañca yo dado, \\
 +Tiṇṇamaññataraṃ datvā sudhammaṃ upapajjatiti.
 +
 +Tatiyanāgavimānaṃ
 +
 +5. 13
 +
 +<span anchor #v.982>982</span>. Daḷahadhammā nisārassa dhanuṃ olubbha tiṭṭhasi, \\
 +Khattiyo nu si rājañño ādu luddo vane caroti. 2
 +
 +<span anchor #v.983>983</span>. Assakādhipassāhaṃ bhante putto vane caro, \\
 +Nāmaṃ me bhikkhu te brūmi sujāto iti maṃ viduṃ. 3
 +
 +<span anchor #v.984>984</span>. Mige gavesavānohaṃ ogāhanto brahāvanaṃ, \\
 +Migaṃ kañceva4 nāddakkhiṃ tañca disvā ṭhito ahanti.
 +
 +<span anchor #v.985>985</span>. Svāgataṃ te mahāpuñña atho te adurāgataṃ, \\
 +Etto udakamādāya pāde pakkhālayassu te.
 +
 +986. Idampi pānīyaṃ sītaṃ ābhataṃ girigabbharā,  rājaputta tato pitvā satthatasmiṃ upāvisāti.
 +
 +<span anchor #v.987>987</span>. Kalyāṇī vata te vācā savaṇīyā mahāmuni, \\
 +Nelā catthavatī5 vaggu manatvā6 atthaṃca bhāsase7
 +
 +<span anchor #v.988>988</span>. Kā te rati vane viharato\\
 +Isinisabha vadehi puṭṭho\\
 +Tava vacanapathaṃ nisāmayitvā \\
 +Atthadhammapadaṃ samācaremaseti.
 +
 +1. Devasudhammaṃ - syā. \\
 +2. Vanācaroti, - syā, \\
 +3. Vidū, - machasaṃ. \\
 +4. Migaṃgantveva - syā, \\
 +5. Nelā atthavatī, - machasaṃ\\
 +6. Mantā, - syā tra, ka. \\
 +7. Bhāsasi - machasaṃ.
 +
 +<span bjt_page #bjt.150>[BJT page 150]</span>
 +
 +<span anchor #v.989>989</span>. Ahiṃsā sabbapāṇīnaṃ kumāramhāka ruccati. \\
 +Theyyā ca aticārāva majjapānā ca ārati.
 +
 +<span anchor #v.990>990</span>. Ārati samacariyā ca bāhusaccaṃ kataññutā, \\
 +Diṭṭheva dhamme pāsaṃsā dhammā ete pasaṃsiyāti.
 +
 +<span anchor #v.991>991</span>. Santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi, \\
 +Rājaputta vijānāhi attānaṃ parimocayāti.
 +
 +<span anchor #v.992>992</span>. Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñca porisaṃ, \\
 +Kāya vā pana vijjāya bhaveyyaṃ ajarāmaroti.
 +
 +<span anchor #v.993>993</span>. Na vijjate so padeso kammaṃ vijjāca porisaṃ, \\
 +Yattha gantvā bhave macco rājaputtājarāmaro.
 +
 +<span anchor #v.994>994</span>. Mahaddhanā mahābhogā raṭṭhavantopi khattiyā, \\
 +Pahūtadhanadhaññāse na tepi ajarāmarā. 1
 +
 +<span pts_page #pts.058>[PTS page 058]</span> \\
 +995] Yadi te sutā andhaka veṇhuputtā, 2\\
 +Surā virā vikkattappahārino. \\
 +Tepi āyukkhayaṃ pattā\\
 +Viddhastā sassatīsamā.
 +
 +<span anchor #v.996>996</span>. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā, \\
 +Ye kecaññe ca jātiyā tepino ajarāmarā.
 +
 +<span anchor #v.997>997</span>. Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacittītaṃ, \\
 +Ete caññe ca vijjāya tepi no ajarāmarā.
 +
 +<span anchor #v.998>998</span>. Isayo cāpi ye sattā saññatattā tapassino, \\
 +Sarīraṃ tepi kālena vijahanti tapassino.
 +
 +<span anchor #v.999>999</span>. Bhāvitattāpi arahatto katakiccā anāsavā, \\
 +Nikkhipanti imaṃ dehaṃ puññapāpaparikkhayāti.
 +
 +<span anchor #v.1000>1000</span>. Subhāsitā atthavatī gāthāyo te mahāmuni, \\
 +Nijjhattomhi3 subhaṭṭhena tvañca me saraṇaṃ bhavāti.
 +
 +1. Tepi no ajarāmarā - machasaṃ. \\
 +2. Veṇvu puttā - machasaṃ. \\
 +Aṇṇakaveṇṇa puttā - syā, \\
 +3. Nijjhuttomhi - machasaṃ.
 +
 +<span bjt_page #bjt.152>[BJT page 152]</span>
 +
 +<span anchor #v.1001>1001</span>. Mā maṃ tvaṃ saraṇaṃ gaccha tameva saraṇaṃ vaja, \\
 +Sakyaputtaṃ mahā vīraṃ yamahaṃ saraṇaṃ gatoti.
 +
 +<span anchor #v.1002>1002</span>. Katarasmiṃ so janapade satthā tumhāka mārisa, \\
 +Ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalanti.
 +
 +<span anchor #v.1003>1003</span>. Puratthimasmiṃ janapade okkākakulasambhavo. \\
 +Tatthāsi purisājañño so ca kho parinubbutoti.
 +
 +<span anchor #v.1004>1004</span>. Sace hi buddho tiṭṭheyya satvā tumhāka mārisa, \\
 +Yojanāni sahassāni gaccheyyaṃ1 payirupāsituṃ.
 +
 +<span anchor #v.1005>1005</span>. Yato ca kho2 parinibbuto satthā tumhāka mārisa, \\
 +Nibbūtampi3 mahāvīraṃ gacchāmi saraṇaṃ ahaṃ. \\
 +<span anchor #v.1006>1006</span>. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ, \\
 +Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.
 +
 +<span anchor #v.1007>1007</span>. Pāṇātipātā viramāmi khippaṃ\\
 +Loke adinnaṃ parivajjayāmi\\
 +Amajjapo nova musā bhaṇāmī\\
 +Sakena dārena ca homi tuṭṭhoti
 +
 +<span anchor #v.1008>1008</span>. Sahassaraṃsīva yathā mahappabho\\
 +Disaṃ yathābhāti nabhe anukkamaṃ tathappakāro4 tavayaṃ5 mahāratho. \\
 +Samantato yojanasattamāyato.
 +
 +<span anchor #v.1009>1009</span>. Suvaṇṇapaṭṭehi samantamottaṭo\\
 +Urassa muttahi maṇīhi cittito\\
 +Lekhā suvaṇṇassa ca rūpiyassa ca \\
 +Sobhenti veḷuriyamayā sunimmitā.
 +
 +<span pts_page #pts.059>[PTS page 059]</span> \\
 +<span anchor #v.1010>1010</span>. Sisañcidaṃ veḷuriyassa nimmitaṃ\\
 +Yugañcidaṃ lohitakāya cittitaṃ\\
 +Yuttā suvaṇṇassa ca rūpiyassa ca \\
 +Sobhanti assā ca pime manojavā6.
 +
 +1. Gacche - syā, i, \\
 +Gaccheyyuṃ - machasaṃ. \\
 +2. Yato kho - [PTS]\\
 +3. Parinibbutaṃ - syā. \\
 +4. Tathāpakāro - machasaṃ. \\
 +5. Tvāyaṃ - machasaṃ. \\
 +6. Assā ca ime manojavā - machasaṃ.
 +
 +<span bjt_page #bjt.154>[BJT page 154]</span>
 +
 +<span anchor #v.1011>1011</span>. So tiṭṭhasi hemarathe adhiṭṭhito\\
 +Devānamindova sahassavāhano\\
 +Pucchāmi tāhaṃ yasavanta kovidaṃ\\
 +Kathaṃ tayā laddho ayaṃ uḷāroti.
 +
 +<span anchor #v.1012>1012</span>. Sujāto nāmahaṃ bhatte rājaputto pure ahuṃ, \\
 +Tvañca maṃ anukampāya saññamasmiṃ nivesayi.
 +
 +<span anchor #v.1013>1013</span>. Khīṇāyukañca maṃ ñatvā sarīraṃ pādāsi satthuno, \\
 +Imaṃ sujāta pūjehi taṃ te atthāya hebhīti.
 +
 +<span anchor #v.1014>1014</span>. Tāhaṃ gandhehi mālehi pūjayatvā samuyyuto, \\
 +Pahāya mānusaṃ dehaṃ upapannomhi nandanaṃ.
 +
 +<span anchor #v.1015>1015</span>. Nandanopavane1 ramme nānādijagaṇāyute, \\
 +Ramāmi naccagītehi accharāhi purakkhatoti.
 +
 +Cūḷarathavimānaṃ.
 +
 +5. 14
 +
 +<span anchor #v.1016>1016</span>. Sahassayuttaṃ hayavāhanaṃ subhaṃ\\
 +Āruyhi maṃ sandanaṃ nekacittaṃ\\
 +Uyyānabhūmiṃ abhito anukkamaṃ\\
 +Purindado bhūtapatīva vāsavo 1017. Sovaṇṇamayā te rathakubbarā ubho\\
 +Thalehi2 aṃsehi atīva saṅgatā3 \\
 +Sujātagumbā naravīra niṭṭhitā\\
 +Virocati paṇṇaraseva cando.
 +
 +<span anchor #v.1018>1018</span>. Suvaṇṇajālāvatato4 ratho ayaṃ\\
 +Bahūti nā nā ratanehi cittito\\
 +Sunanidighoso ca subhassaro ca virocati cāmarahattha bāhuhi
 +
 +<span anchor #v.1019>1019</span>. Imā ca nābhyo manasābhinimmitā\\
 +Rathassa pādantara majjhabhūsitā\\
 +Imā ca nābheyyā5 satarāji cittitā\\
 +Sateratā vijjurivappabhāsare
 +
 +1. Nandane ca vane, - machasaṃ. \\
 +Nandanā pavane, - syā. \\
 +2. Phalehi - machasaṃ. [PTS]\\
 +3. Saṅgato - sīmu. \\
 +4. Suvaṇṇajālā citto - katthaci. \\
 +5. Nahyo - [PTS]
 +
 +<span bjt_page #bjt.156>[BJT page 156]</span>
 +
 +<span anchor #v.1020>1020</span>. Anekacittāvatato ratho ayaṃ\\
 +Puthū ca nemī ca sahassaraṃsiko\\
 +Tesaṃ saro sūyati1 vaggurūpo\\
 +Pañcaṅgikaṃ turiyamivappavāditaṃ
 +
 +<span pts_page #pts.060>[PTS page 060]</span> \\
 +<span anchor #v.1021>1021</span>. Sirasmiṃ cittaṃ maṇicandakappitaṃ\\
 +Sadā visuddhaṃ ruciraṃ pabhassaraṃ\\
 +Suvaṇṇarājīhi atīva saṅgataṃ \\
 +Veḷuriyarājīva atīva sobhati
 +
 +<span anchor #v.1022>1022</span>. Ime ca vāḷī maṇicandakappitā \\
 +Ārohakambu sujavā bahupamā\\
 +Brahā mahantā balino mahājavā\\
 +Mano tavaññāya tatheva siṃsare
 +
 +<span anchor #v.1023>1023</span>. Ime ca sabbe sahitā catukkamā\\
 +Mano tavaññāya tatheva siṃsare \\
 +Samaṃ vahanti mudukā anuddhatā\\
 +Amodamānā turagānamuttamā\\
 +<span anchor #v.1024>1024</span>. Dhunanti vagganti patanti2 cambare\\
 +Abbhuddhunantā sukate piḷandhane \\
 +Tesaṃ saro sūyati vaggurūpo\\
 +Pañcaṅgikaṃ turiyamivappavāditaṃ \\
 +<span anchor #v.1025>1025</span>. Rathassa ghoso apiḷandhanāna ca3\\
 +Khurassa nādo abhihiṃsanāya4 ca \\
 +Ghoso suvaggu samitassa sūyati\\
 +Gandhabbaturiyāni vicitrasaṃvane5
 +
 +<span anchor #v.1026>1026</span>. Rathe ṭhitā tā migamandalocanā\\
 +Āḷārapamhā hasitā piyaṃvadā\\
 +Veḷuriyajālāvatatā tanucchavā\\
 +Sadeva gandhabba suraggapūjitā
 +
 +<span anchor #v.1027>1027</span>. Tā rattarattambara pītavāsasā\\
 +Visālanettā abhirattalocanā\\
 +Kule sujātā sutanu sucimhitā\\
 +Rathe ṭhītā pañjalikā upaṭṭhitā
 +
 +1. Suyyati - machasaṃ. \\
 +2. Pavatatanti [PTS.] \\
 +3. Apiḷandhanānica - sīmu\\
 +4. Abhisaṃsanāmaca - [PTS]\\
 +Abhihesanāyava - katthaci. \\
 +5. Gandhabbaturiyāna ca citrasaṃvane - katthaci
 +
 +<span bjt_page #bjt.158>[BJT page 158]</span>
 +
 +<span anchor #v.1028>1028</span>. Tā kambukeyūradharā suvāsasā\\
 +Sumajjhimā ūruthanūpapannā\\
 +Vaṭṭaṅguliyo sumukhā sudassanā\\
 +Rathe ṭhitā pañjalikā upaṭṭhitā \\
 +<span anchor #v.1029>1029</span>. Aññā suveṇī susu missakesiyo\\
 +Samaṃ viśattatāhi pabhassarāhi ca \\
 +Anubbatā tā tava mānase ratā\\
 +Rathe ṭhitā pañjalikā upaṭṭhitā
 +
 +<span anchor #v.1030>1030</span>. Āveḷīniyo padumuppalacchadā\\
 +Alaṅkatā candanasāravāsitā1\\
 +Anubbatā tā tava mānase ratā\\
 +Rathe ṭhītā pañjalikā upaṭṭhitā\\
 +<span pts_page #pts.061>[PTS page 061]</span> \\
 +<span anchor #v.1031>1031</span>. Tā māliniyo padumuppalacchadā\\
 +Alaṅkatā candanasāravāsitā\\
 +Anubbatā tā tava mānase ratā\\
 +Rathe ṭhitā pañjalikā upaṭṭhitā
 +
 +<span anchor #v.1032>1032</span>. Kaṇṭhesu te yāni piḷandhanāni\\
 +Hatthesu pādesu tatheva sīse \\
 +Ohāsayantī dasa sabbaso disā\\
 +Abbhuddayaṃ sāradikova bhānumā
 +
 +<span anchor #v.1033>1033</span>. Vātassa vegena ca sampakampitā\\
 +Bhujesu mālā apiḷandhanāni ca \\
 +Muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ\\
 +Sabbehi viññūhi sutabbarūpaṃ
 +
 +<span anchor #v.1034>1034</span>. Uyyānabhūmyā ca duvaddhato2 ṭhitā\\
 +Rathā ca nāgā turiyāni cassaro\\
 +Tameva devinda pamodayanti\\
 +Vīṇā yathā pokkharapattabāhuhi
 +
 +<span anchor #v.1035>1035</span>. Imāsu vīṇāsu bahūsi vaggusu\\
 +Manuññarūpāsu yadayerītaṃ pati3\\
 +Pavajjamānāsu atīva accharā\\
 +Bhamanti kaññā padumesu sikkhitā
 +
 +1. Candanasāracositā - syā [PTS.] \\
 +2. Duhatthato - [PTS.] \\
 +3. Pītiṃ - machasaṃ\\
 +Hadayeritaṃpitaṃ - syā
 +
 +<span bjt_page #bjt.160>[BJT page 160]</span>
 +
 +<span anchor #v.1036>1036</span>. Yadā ca gītāni ca vāditāni ca \\
 +Naccāni cemāni1 samenti ekato\\
 +Athettha naccanti athettha accharā\\
 +Obhāyasayanti ubhato varitthiyo
 +
 +<span anchor #v.1037>1037</span>. So modasi turiyagaṇappabodhano\\
 +Mahīyamāno vajirāvudhoriva2\\
 +Imāsu vīṇāsu bahusū vaggusu\\
 +Manuññarūpāsu hadayeritaṃ pati
 +
 +<span anchor #v.1038>1038</span>. Kiṃ tvaṃ pure kammamakāsi attanā\\
 +Manussabhūto purimāya jātiyā\\
 +Uposathaṃ kaṃ3 tuvaṃ upāvasi\\
 +Kaṃ dhammacariyaṃ vatamābhirocayi4
 +
 +<span anchor #v.1039>1039</span>. Nayidaṃ appassa5 katassa kammuno\\
 +Pubbe suciṇṇassa uposathassa vā\\
 +Iddhānubhāvo vipulo ayaṃ tava\\
 +Yaṃ devasaṅghaṃ abhirocase bhusaṃ
 +
 +<span pts_page #pts.062>[PTS page 062]</span> \\
 +<span anchor #v.1040>1040</span>. Dānassa te idaṃ phalaṃ atho sīlassa vā pana, \\
 +Atho añjalikammassa taṃ me akkhāhi pucchitoti
 +
 +<span anchor #v.1041>1041</span>. So devaputto attamano moggallānena pucchito, pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ \\
 +<span anchor #v.1042>1042</span>. Jitindiyaṃ buddhamanomanikkamaṃ\\
 +Naruttamaṃ kassapamaggapuggalaṃ\\
 +Avāpuraṃ taṃ amatassa dvāraṃ\\
 +Devātidevaṃ satapuññalakkhaṇaṃ
 +
 +<span anchor #v.1043>1043</span>. Tamaddasaṃ kuñjaramoghatitiṇṇaṃ \\
 +Suvaṇṇasiṅgīnadabimbasādisaṃ\\
 +Disvāna taṃ khippamahuṃ sucīmano\\
 +Tameva disvāna subhāsitaddhajaṃ
 +
 +<span anchor #v.1044>1044</span>. Tambhannapānaṃ6 athavāpi cīvaraṃ\\
 +Suciṃ paṇītaṃ rasasā upetaṃ\\
 +Pupphābhikiṇṇamhi sake nivesane\\
 +Patiṭṭhapesiṃ sa asaṅgamānaso
 +
 +1. Naccāni vimāni - machasaṃ. \\
 +2. Vajirāvudhova - sīmu. \\
 +3. Kiṃva - syā\\
 +4. Abhirādadhayi - katthaci\\
 +5. Nayidamappassa - machasaṃ. \\
 +6. Namannapānaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.162>[BJT page 162]</span>
 +
 +<span anchor #v.1045>1045</span>. Tamannapānena ca cīvarena ca \\
 +Khajjena bhojjena ca sāyanena ca \\
 +Sattappayitvā dvipadānamuttamaṃ\\
 +So saggaso devapure ramāmahaṃ
 +
 +<span anchor #v.1046>1046</span>. Etenupāyena imaṃ niraggaḷaṃ\\
 +Yaññaṃ yajitvā tividhaṃ visuddhaṃ\\
 +Pahāyahaṃ mānusakaṃ samussayaṃ\\
 +Indūpamo1 devapure ramāmahaṃ
 +
 +<span anchor #v.1047>1047</span>. Āyuñca vaṇṇañca sukhaṃ balañca \\
 +Paṇītarūpaṃ abhikaṅkhatā muni\\
 +Annañca pānañca bahuṃ susaṅkhatā\\
 +Patiṭṭhapetabbamasaṅgamānase
 +
 +<span anchor #v.1048>1048</span>. Nayimasmiṃ loke parasmiṃ2 vā pana \\
 +Buddhena seṭṭhova samova vijjati āhuneyyataṃ paramāhutiṃ gato\\
 +Puññatthikānaṃ vipulaphale ṭhitanti
 +
 +Mahārathavimānaṃ.
 +
 +Mahārathavaggo pañcamo.
 +
 +Tassuddānaṃ: -
 +
 +Maṇḍuko revatī chatto kakkaṭo dvārapālako\\
 +Dve karaṇīyā dve sūci tayo nāgā ca dve rathā\\
 +Purisānaṃ paṭhamo vaggo pavuccatī ti.
 +
 +Bhāṇavāro tatiyo.
 +
 +1. Indassamo - syā, \\
 +2. Nayimasmiṃ vā loke parasmiṃ - katthaci
 +
 +<span bjt_page #bjt.164>[BJT page 164]</span>
 +
 +6. Pāyāsi vaggo
 +
 +6. 1
 +
 +<span pts_page #pts.063>[PTS page 063]</span> \\
 +<span anchor #v.1049>1049</span>. Yathā vanaṃ cittalataṃ pabhāsati\\
 +Uyyānaseṭṭhaṃ tidasānamuttamaṃ\\
 +Tathūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe
 +
 +<span anchor #v.1050>1050</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1051>1051</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃphalanti
 +
 +<span anchor #v.1052>1052</span>. Ahañca bhariyā ca manussaloke\\
 +Opānabhūtā gharamāvasimbha\\
 +Annañca pānañca pasannacittā\\
 +Sakkacca dānaṃ vipulaṃ adamha
 +
 +<span anchor #v.1053>1053</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1054>1054</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā sabhāsatīti
 +
 +Agāriyavimānaṃ.
 +
 +6. 2
 +
 +<span anchor #v.1055>1055</span>. Yathā vanaṃ cittalataṃ pabhāsati\\
 +Uyyānaseṭṭhaṃ tidasānamuttamaṃ\\
 +Tathūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe
 +
 +<span anchor #v.1056>1056</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>
 +
 +<span anchor #v.1057>1057</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1058>1058</span>. Ahañca bhariyā ca manussaloke\\
 +Opānabhūtā gharamāvasimbha\\
 +Annañca pānañca pasannacittā\\
 +Sakkacca dānaṃ vipulaṃ adamha
 +
 +<span anchor #v.1059>1059</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1060>1060</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā sabhāsatīti\\
 +<span pts_page #pts.064>[PTS page 064]</span> \\
 +Dutiya agāriyavimānaṃ.
 +
 +6. 3
 +
 +<span anchor #v.1061>1061</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato soḷasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthamhā rucakatthatā subhā
 +
 +<span anchor #v.1062>1062</span>. Tatthacchasi pivasi khādasi ca\\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Aṭṭhaṭṭhakā sikkhasitā sādhurūpā \\
 +Dibbā ca kaññā tidasacarā uḷārā\\
 +Naccanti gāyanti pamodayantī
 +
 +<span anchor #v.1063>1063</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1064>1064</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1065>1065</span>. Phaladāyī phalaṃ vipulaṃ labhati\\
 +Dadamujjugatesu1 pasannamānaso\\
 +So hi modati2 saggagato tidive\\
 +Anubhoti ca puññaphalaṃ vipulaṃ\\
 +Tathevāhaṃ1 mahāmuni adāsiṃ caturo phale
 +
 +1. Dadamujugatesu - machasaṃ. \\
 +2. Pamodati - machasaṃ. \\
 +3. Tavevāhaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.168>[BJT page 168]</span>
 +
 +<span anchor #v.1066>1066</span>. Tasmāhi phalaṃ alameva dātuṃ\\
 +Niccaṃ manussena sukhatthikena \\
 +Dibbāni vā patthayatā sukhāni \\
 +manussasobhaggatamicchatā vā
 +
 +<span anchor #v.1067>1067</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1068>1068</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo \\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Phaladāyakavimānaṃ
 +
 +6. 4
 +
 +<span anchor #v.1069>1069</span>. Cando yathā vigatavalāhake nabhe\\
 +Obhāsayaṃ gacchati antaḷikkhe\\
 +Tathūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe
 +
 +<span anchor #v.1070>1070</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti\\
 +<span pts_page #pts.065>[PTS page 065]</span> \\
 +<span anchor #v.1071>1071</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1072>1072</span>. Ahañca bhariyā ca manussaloke\\
 +Upassayaṃ arahato adamha\\
 +Annañca pānañca pasannacittā\\
 +Sakkacca dānaṃ vipulaṃ adamha\\
 +<span anchor #v.1073>1073</span>. Tena me tādiso vaṇṇo\\
 +Tena me idhamijjhati\\
 +Uppajjanti ca me bhogā\\
 +Ye keci manaso piyā
 +
 +<span anchor #v.1074>1074</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti
 +
 +Paṭhamaupassayadāyakavimānaṃ.
 +
 +<span bjt_page #bjt.170>[BJT page 170]</span>
 +
 +6. 5
 +
 +<span anchor #v.1075>1075</span>. Suriyo yathā vigatavalāhake nabhe\\
 +Obhāsayaṃ gacchati antaḷikkhe\\
 +Tathūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe
 +
 +<span anchor #v.1076>1076</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1077>1077</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1078>1078</span>. Ahañca bhariyā ca manussaloke\\
 +Upassayaṃ arahato adamha\\
 +Annañca pānañca pasannacittā\\
 +Sakkacca dānaṃ vipulaṃ adamha\\
 +<span anchor #v.1079>1079</span>. Tena me tādiso vaṇṇo\\
 +Tena me idhamijjhati\\
 +Uppajjanti ca me bhogā\\
 +Ye keci manaso piyā
 +
 +<span anchor #v.1080>1080</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti
 +
 +Dutiya upassayadāyakavimānaṃ.
 +
 +6. 6
 +
 +<span anchor #v.1081>1081</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā subhā\\
 +Veḷuriyatthambhā rucakatthatā subhā
 +
 +<span anchor #v.1082>1082</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1083>1083</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span bjt_page #bjt.172>[BJT page 172]</span>
 +
 +<span anchor #v.1084>1084</span>. Ahaṃ manussesu manussabhūto\\
 +Disvāna bhikkhuṃ tasitaṃ kilantaṃ \\
 +Ekāhaṃ bhikkhuṃ paṭipādayissaṃ\\
 +Samaṅgibhattena tadā akāsiṃ 1085. Tena me tādiso vaṇṇo tena me idhamijjhati\\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1086>1086</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānibhāvo vaṇṇo ca me sabbadisā pabhāsatīti
 +
 +Bhikkhādāyakavimānaṃ.
 +
 +6. 7
 +
 +<span anchor #v.1087>1087</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ \\
 +Samannato soḷasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthambhā rucakatthatā subhā
 +
 +<span anchor #v.1088>1088</span>. Tatthacchasi pivasi khādasi ca\\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Aṭṭhaṭṭhakā sikkhitā sādhurūpā \\
 +Dibbā ca kaññā tidasavarā uḷārā\\
 +Naccanti gāyanti pamodayanti
 +
 +<span anchor #v.1089>1089</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti\\
 +<span pts_page #pts.066>[PTS page 066]</span> \\
 +<span anchor #v.1090>1090</span>. So devaputtā attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.1091>1091</span>. Ahaṃ manussesu manussabhūto\\
 +Ahosiṃ yavapālako\\
 +Addasaṃ virajaṃ bhikkhuṃ\\
 +Vippasannamanāvilaṃ
 +
 +<span anchor #v.1092>1092</span>. Tassa adāsahaṃ bhāgaṃ pasanno sehi pāṇihi, \\
 +Kummāsapiṇḍaṃ datvāna modāmi nandane vane
 +
 +<span bjt_page #bjt.174>[BJT page 174]</span>
 +
 +<span anchor #v.1093>1093</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1094>1094</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti
 +
 +Yavapālakavimānaṃ.
 +
 +6. 8
 +
 +<span anchor #v.1095>1095</span>. Alaṅkato malyadharo suvattho\\
 +Sukuṇḍalī kappitakesamassu\\
 +Āmuttahatthābharaṇo yasassī\\
 +Dibbe vimānamhi yathāsi1 candimā
 +
 +<span anchor #v.1096>1096</span>. Dibbā ca vīṇā pavadanti vagguṃ\\
 +Aṭṭhaṭṭhakā sikkhitā sādhurūpā\\
 +Dibbā ca kaññā tidasacarā uḷārā\\
 +Naccanti gāyanti pamodayanti
 +
 +<span anchor #v.1097>1097</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1098>1098</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1099>1099</span>. Ahaṃ manussesu manussabhūto\\
 +Disvāna samaṇe sīlavante\\
 +Sampannavijjācaraṇe yasassī\\
 +Bahussute taṇhakkhayūpapanne \\
 +Annañca pānañca pasannacitto\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.1100>1100</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1101>1101</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Paṭhamakuṇḍalivimānaṃ
 +
 +1. Yathāpi - machasaṃ,
 +
 +<span bjt_page #bjt.176>[BJT page 176]</span>
 +
 +6. 9
 +
 +<span anchor #v.1102>1102</span>. Alaṅkato malyadharo suvattho\\
 +Sukuṇḍalī kappitakesamassu\\
 +Āmuttahatthābharaṇo yasassī\\
 +Dibbe vimānamhi yathāsi candimā\\
 +<span pts_page #pts.067>[PTS page 067]</span> \\
 +<span anchor #v.1103>1103</span>. Dibbā ca vīṇā pavadanti vagguṃ\\
 +Aṭṭhaṭṭhakā sikkhitā sādhurūpā\\
 +Dibbā ca kaññā tidasacarā uḷārā\\
 +Naccanti gāyanti pamodayanti
 +
 +<span anchor #v.1104>1104</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1105>1105</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1106>1106</span>. Ahaṃ manussesu manussabhūto\\
 +Disvāna samaṇe sīlavante\\
 +Sampannavijjācaraṇe yasassī\\
 +Bahussute sīlavatūpapanne1 \\
 +Annañca pānañca pasannacitto\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.1107>1107</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1108>1108</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Dutiya paṭhamakuṇḍalivimānaṃ.
 +
 +1. Sīlavante pasanne - sīmu\\
 +Taṇhakkhayūpapanne - syā
 +
 +<span bjt_page #bjt.178>[BJT page 178]</span>
 +
 +6. 10
 +
 +<span anchor #v.1109>1109</span>. Yā devarājassa sabhā sudhammā\\
 +Yatthacchati devasaṅgho samaggo \\
 +Tathūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe
 +
 +<span anchor #v.1110>1110</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1111>1111</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1112>1112</span>. Ahaṃ manussesu manussabhūto\\
 +Rañño pāyāsissa ahosiṃ māṇavo\\
 +Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ\\
 +Piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.1113>1113</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1114>1114</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti. \\
 +<span pts_page #pts.068>[PTS page 068]</span> \\
 +Uttaravimānaṃ1.
 +
 +Pāyāsi vaggo chaṭṭho.
 +
 +Tassuddānaṃ: -
 +
 +Dve agārino phaladāyī dve upassayadāyī bhikkhādāyi\\
 +Yavapālako ceva dve kuṇḍalino pāyāsīti\\
 +Purisānaṃ dutiyo vaggo pavuccatīti. \\
 +1. Pāyāsa vimānaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.180>[BJT page 180]</span>
 +
 +7. Sunikkhittavaggo
 +
 +7. 1\\
 +<span pts_page #pts.069>[PTS page 069]</span> \\
 +<span anchor #v.1115>1115</span>. Yathā vanaṃ cittalataṃ pabhāsati\\
 +Uyyānaseṭṭhaṃ tidasānamuttamaṃ\\
 +Tadūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe\\
 +<span anchor #v.1116>1116</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1117>1117</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti
 +
 +<span anchor #v.1118>1118</span>. Ahaṃ manussesu manussabhūto\\
 +Daḷiddo atāṇo kapaṇo kammakaro ahosiṃ\\
 +Jiṇṇo ca mātāpitaro abhariṃ1\\
 +Piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.1119>1119</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1120>1120</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Cittalatāvimānaṃ
 +
 +7. 2
 +
 +<span anchor #v.1121>1121</span>. Yathā vanaṃ nandanaṃ cittalataṃ2 pabhāsati\\
 +Uyyānaseṭṭhaṃ tidasānamuttamaṃ\\
 +Tadūpamaṃ tuyhamidaṃ vimānaṃ\\
 +Obhāsayaṃ tiṭṭhati antaḷikkhe\\
 +<span anchor #v.1122>1122</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +1. Abhāriṃ - machasaṃ. \\
 +2. Nandanaṃ - machasaṃ.
 +
 +<span bjt_page #bjt.182>[BJT page 182]</span>
 +
 +<span anchor #v.1123>1123</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.1124>1124</span>. Ahaṃ manussesu manussabhūto\\
 +Daḷiddo atāṇo kapaṇo kammakaro ahosiṃ\\
 +Jiṇṇo ca mātāpitaro abhariṃ\\
 +Piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto\\
 +Sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.1125>1125</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā
 +
 +<span anchor #v.1126>1126</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Nandanavimānaṃ.
 +
 +7. 3
 +
 +<span anchor #v.1127>1127</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samannato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthambhā rucakatthatā subhā
 +
 +<span anchor #v.1128>1128</span>. Tatthacchasi pivasi khādasi ca \\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇa channā\\
 +<span pts_page #pts.070>[PTS page 070]</span> \\
 +<span anchor #v.1129>1129</span>. Kena te tādiso vaṇṇo kena te idhamijjhati, \\
 +Uppajjanti ca te bhogā ye keci manaso piyā
 +
 +<span anchor #v.1130>1130</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti
 +
 +<span anchor #v.1131>1131</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span bjt_page #bjt.184>[BJT page 184]</span>
 +
 +<span anchor #v.1132>1132</span>. Ahaṃ manussesu manussabhūto\\
 +Vivane pathe caṅkamanaṃ1 akāsiṃ\\
 +Ārāmarukkhāni ca ropayissaṃ\\
 +Piyā ca me sīlavanto ahesuṃ\\
 +Annaṃ ca pānaṃ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ
 +
 +<span anchor #v.1133>1133</span>. Tena me tādiso vaṇṇo \\
 +Tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā \\
 +Ye keci manaso piyā
 +
 +<span anchor #v.1134>1134</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamakāsi puññaṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Maṇithūṇavimānaṃ
 +
 +7. 4
 +
 +<span anchor #v.1135>1135</span>. Sovaṇṇamaye pabbatasmiṃ vimānaṃ sabbato pahaṃ\\
 +Hemajālakapacchannaṃ2 kiṅkīṇijāla3kappitaṃ
 +
 +<span anchor #v.1136>1136</span>. Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā\\
 +Ekamekāya aṃsiyā ratanā satta nimmitā
 +
 +<span anchor #v.1137>1137</span>. Veḷuriyasuvaṇṇassa phaḷikā rūpiyassa ca \\
 +Masāragallamuttāhi lohitaṅkamaṇīhi ca
 +
 +<span anchor #v.1138>1138</span>. Citrā manoramā bhūmi na tatthuddhaṃsatī rajo\\
 +Gopāṇasīgaṇā pītā kūṭaṃ dhārenti nimmitā
 +
 +<span anchor #v.1139>1139</span>. Sopānāni ca cattāri nimmitā caturo disā\\
 +Nānā ratanagabbhehi ādiccova virocati
 +
 +<span anchor #v.1140>1140</span>. Vediyā4 catasso tattha vibhattā bhāgaso mitā, \\
 +Daddallamānā ābhanti samantā caturo disā
 +
 +<span anchor #v.1141>1141</span>. Tasmiṃ vimāne pavare devaputto mahappabho\\
 +Atirocati vaṇṇena udayantova bhānumā5
 +
 +1. Saṃkamanaṃ - machasaṃ. \\
 +2. Hemajāla paṭicchannaṃ - machasaṃ. \\
 +3. Kiṃkiṇikajāla - [P. T. S]\\
 +Kiṃkaṇikajāla - syā. 4. Vedikā, - [P. T. S]\\
 +5. Bhāṇumā - machasaṃ, sīmu.
 +
 +<span bjt_page #bjt.188>[BJT page 188]</span>
 +
 +<span anchor #v.1152>1152</span>. Gimhānaṃ pacchime māse patapante1 divākare2 \\
 +Paresaṃ bhatako poso ambārāmamasiñcati3
 +
 +<span anchor #v.1153>1153</span>. Atha tenāgamā bhikkhu sāriputtoti vissuto\\
 +Kilantarūpo kāyena akilannova cetasā
 +
 +<span anchor #v.1154>1154</span>. Tañca disvāna āyantaṃ avocaṃ ambasiñcako, \\
 +Sādhu taṃ bhante nahāpeyyaṃ yaṃ mamassa sukhāvahaṃ
 +
 +<span anchor #v.1155>1155</span>. Tassa me anukampāya nikkhipi pattacīvaraṃ\\
 +Nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro
 +
 +<span anchor #v.1156>1156</span>. Tañca acchena vārinā pasannamānaso naro\\
 +Nahāpayī rukkhamūlasmiṃ chāyāya ekacīvaraṃ
 +
 +<span anchor #v.1157>1157</span>. Ambo ca sitto samaṇo ca nahāpito\\
 +Mayā ca puññaṃ pasutaṃ anappakaṃ\\
 +Iti so pītiyā kāyaṃ sabbaṃ pharati attano
 +
 +<span anchor #v.1158>1158</span>. Tadeva ettakaṃ kammaṃ akāsiṃ tāya jātiyā\\
 +Pahāya mānusaṃ dehaṃ upapannonamhi nandanaṃ
 +
 +<span anchor #v.1159>1159</span>. Nandane pavane ramme nānādijagaṇāyute\\
 +Ramāmi naccagītehi accharāhi purakkhatoti.
 +
 +Ambavimānaṃ.
 +
 +7. 6\\
 +<span pts_page #pts.072>[PTS page 072]</span> \\
 +<span anchor #v.1160>1160</span>. Disvāna devaṃ paṭipucchi bhikkhu \\
 +Ucce vimānamhi ciraṭṭhitike\\
 +Āmuttahatthābharaṇaṃ yasassiṃ4\\
 +Dibbe vimānamhi yathāpi candimā.
 +
 +<span anchor #v.1161>1161</span>. Alaṅkato mālabhārī5 suvattho\\
 +Sukuṇḍalī kappitakesamassu\\
 +Āmuttahatthābharaṇo yasassī\\
 +Dibbe vimānamhi yathāpi candimā.
 +
 +1. Patāpante - syā. \\
 +2. Divaṃkare - machasaṃ, syā. \\
 +3. Asiñcatha - pu. \\
 +4. Āvuttahatthobharaṇe yassasi - syā. \\
 +5. Malyadhare - machasaṃ.
 +
 +<span bjt_page #bjt.190>[BJT page 190]</span>
 +
 +<span anchor #v.1162>1162</span>. Dibbā ca vīṇā pavadanti vagguṃ\\
 +Aṭṭhaṭṭhakā sikkhitā sādhurūpā \\
 +Dibbā ca kaññā tidasacarā uḷārā\\
 +Naccanti gāyanti pamodayanti
 +
 +<span anchor #v.1163>1163</span>. Deviddhipattosi mahānubhāvo\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.1164>1164</span>. So devaputto attamano moggallānena pucchito\\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
 +
 +<span anchor #v.1165>1165</span>. Ahaṃ manussesu manussabhūto\\
 +Saṅgamma rakkhissaṃ paresaṃ dhenuyo\\
 +Tato ca āgā samaṇo mamantike\\
 +Gāvo ca māse agamaṃsu khādituṃ
 +
 +<span anchor #v.1166>1166</span>. Dvayajja kiccaṃ ubhayañca kāriyaṃ\\
 +Iccevahaṃ bhante tadā vicintayiṃ\\
 +Tato ca saññaṃ paṭiladdha yoniso\\
 +Dadāmi bhanteti khipiṃ anantakaṃ
 +
 +<span anchor #v.1167>1167</span>. So māsakhettaṃ turito avāsariṃ\\
 +Purā ayaṃ bhañjati1 yassidaṃ dhanaṃ \\
 +Tato ca kaṇho urago mahāviso\\
 +Adaṃsi pāde turitassa me sato
 +
 +<span anchor #v.1168>1168</span>. Svāhaṃ aṭṭomhi dukkhena pīḷito\\
 +Bhikkhu ca taṃ sāmaṃ muñcitvā nantakaṃ2\\
 +Ahāsi kummāsaṃ mamānukampayā3\\
 +Tato cuto kālakatomhi devatā
 +
 +<span anchor #v.1169>1169</span>. Tadeva kammaṃ kusalaṃ kataṃ mayā\\
 +Sukhañca kammaṃ anubhomi attanā\\
 +Tayā hi bhante anukampito bhusaṃ\\
 +Kataññutāya abhivādayāmi taṃ\\
 +<span pts_page #pts.073>[PTS page 073]</span> \\
 +1. Bhuñjati - sīmu. \\
 +2. Muñcitvā ananatakā - syā. \\
 +3. Mamānukampiyā - ika. \\
 +Manānukampāya - syā.
 +
 +<span bjt_page #bjt.192>[BJT page 192]</span>
 +
 +<span anchor #v.1170>1170</span>. Sadevake loke samārake ca \\
 +Añño munī natthi tayānukampako\\
 +Tayā hi bhante anukampito bhusaṃ\\
 +Kataññutāyā abhivādayāmi taṃ
 +
 +<span anchor #v.1171>1171</span>. Imasmiṃ loke parasmiṃ vā pana \\
 +Añño munī natthi tayānukampako\\
 +Tayā hi bhante anukampito bhusaṃ\\
 +Kataññutāya abhivādayāmi tanti.
 +
 +Gopāla vimānaṃ.
 +
 +7. 7
 +
 +<span anchor #v.1172>1172</span>. Puṇṇamāse yathā cando nakkhattaparivārito, \\
 +Samantā anupariyāti tārakādhipati sasī.
 +
 +<span anchor #v.1173>1173</span>. Tathūpamaṃ idaṃ vyamhaṃ dibbaṃ devapurambhi ca. \\
 +Atirocati vaṇṇena udayantova raṃsimā.
 +
 +<span anchor #v.1174>1174</span>. Veḷuriyasuvaṇṇassa phalikā rūpiyassa ca. \\
 +Masāragallamuttāhi lohitaṅkamaṇīhi ca.
 +
 +<span anchor #v.1175>1175</span>. Citrā manoramā bhūmi veḷuriyassa satthatā, \\
 +Kūṭāgārā subhā rammā pāsādo te sumupito.
 +
 +<span anchor #v.1176>1176</span>. Rammā ca te pokkharaṇī puthulomanisevitā, \\
 +Acchodikā vippasannā soṇṇavālukasanthatā.
 +
 +<span anchor #v.1177>1177</span>. Nānāpaduma sañchannā puṇḍarīkasamotatā1 \\
 +Surabhiṃ sampavāyanti manuññā māḷuteritā.
 +
 +<span anchor #v.1178>1178</span>. Tassā te ubhato passe vanagumbā sumāpitā, \\
 +Upetā puppharukkhehi phalarukkhehi cūhayaṃ.
 +
 +<span anchor #v.1179>1179</span>. Sovaṇṇapāde pallaṅke muduke colasanthate, 2\\
 +Nisinnaṃ devarājaṃva upatiṭṭhanti accharā.
 +
 +1180. Sabbābharaṇasañchannā nānāmālā vibhūsasitā, ramanti taṃ mahiddhikaṃ vasavattīva modasi.
 +
 +<span anchor #v.1181>1181</span>. Bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca, \\
 +Ramasi ratisampanno naccagīte suvādite.
 +
 +1. Puṇḍarīka samogatā - syā, \\
 +2. Goṇakatthate, - machasaṃ.
 +
 +<span bjt_page #bjt.194>[BJT page 194]</span>
 +
 +<span anchor #v.1182>1182</span>. Dibbā te vividhā rūpā dibbā saddā atho rasā, \\
 +Gandhā ca te adhippetā phoṭṭhabbā ca manoramā.
 +
 +<span anchor #v.1183>1183</span>. Tasmiṃ vimāne pavare devaputta mahappabho, \\
 +Atirocasi vaṇṇena udayantova bhānumā.
 +
 +<span anchor #v.1184>1184</span>. Dānassa te idaṃ phalaṃ atho sīlassa vā pana, \\
 +Atho añjalikammassa taṃ me akkhāhi pucchitoti. \\
 +<span pts_page #pts.074>[PTS page 074]</span> \\
 +<span anchor #v.1185>1185</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.1186>1186</span>. Ahaṃ kapilavatthusmiṃ sākiyānaṃ puruttame, \\
 +Suddhodanassa puttassa kanthako sahajo ahaṃ.
 +
 +<span anchor #v.1187>1187</span>. Satthiṃ ākoṭayitvāna vaha sammāti ca bravī, \\
 +Ahaṃ lokaṃ tārayissaṃ patto sambodhimuttamaṃ.
 +
 +<span anchor #v.1188>1188</span>. Satthiṃ ākoṭayitvāna vaha sammāti ca bravī, \\
 +Ahaṃ lokaṃ tārayissaṃ patto sambodhimuttamaṃ.
 +
 +<span anchor #v.1189>1189</span>. Taṃ me giraṃ suṇantassa hāso me vipulo ahu, \\
 +Udaggacitto sumano abhisaṃsiṃ2 tadā ahaṃ.
 +
 +<span anchor #v.1190>1190</span>. Abhirūḷahañca maṃ ñatvā sakyaputtaṃ mahāyasaṃ, \\
 +Udaggacitto mudito vahissaṃ purisuttamaṃ
 +
 +<span anchor #v.1191>1191</span>. Paresaṃ vijitaṃ gantvā uggatasmiṃ divākare, \\
 +Mamaṃ channañca ohāya anapekkho so apakkami. \\
 +<span anchor #v.1192>1192</span>. Tassa tambanakhe pāde jivhāya parilehisaṃ, gacchantañca mahāvīraṃ rudamāno udikkhisaṃ. \\
 +<span anchor #v.1193>1193</span>. Adassanenahaṃ tassa sakyaputtassa sirīmato, \\
 +Alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu.
 +
 +<span anchor #v.1194>1194</span>. Tasseva anubhāvena vimānaṃ āvasāmidaṃ, \\
 +Sabbakāmaguṇopetaṃ dibbaṃ devapuramhi ca
 +
 +<span anchor #v.1195>1195</span>. Yañca me ahuvā hāso saddaṃ sutvāna bodhiyā, \\
 +Teneva kusalamūlena phusissaṃ āsavakkhayaṃ.
 +
 +1. Jālitambanakkhehi - machasaṃ. \\
 +2. Abhisīsiṃ - machasaṃ.
 +
 +<span bjt_page #bjt.196>[BJT page 196]</span>
 +
 +<span anchor #v.1196>1196</span>. Sace hi bhante gaccheyyāsi satthu buddhassa santike, \\
 +Mamā pi naṃ vacanena sirasā vajjāsi vandanaṃ.
 +
 +<span anchor #v.1197>1197</span>. Ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ, \\
 +Dullaśaṃ dassanaṃ hoti lokanāthāna tādinanti.
 +
 +<span anchor #v.1198>1198</span>. So kataññu katavedī satthāraṃ upasaṅkami, \\
 +Sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi.
 +
 +<span anchor #v.1199>1199</span>. Visodhetvā diṭṭhigataṃ vicikicchaṃ vatāni ca \\
 +Vanditvā satthuno pāde tatthevantaradhāyathāti.
 +
 +Kanthaka vimānaṃ.
 +
 +7. 8
 +
 +<span anchor #v.1200>1200</span>. Anekavaṇṇaṃ darasokanāsanaṃ\\
 +Vimānamāruyha anekacittaṃ\\
 +Parivārino accharāsaṃgaṇena\\
 +Sunimmito bhūtapatīva modasi.
 +
 +<span anchor #v.1201>1201</span>. Samassamo natthi kutopanuttaro, \\
 +Yasena puññena ca iddhiyā ca. \\
 +<span pts_page #pts.075>[PTS page 075]</span> \\
 +<span anchor #v.1202>1202</span>. Sabbe ca devā tidasagaṇā samecca\\
 +Taṃ taṃ namassanti sasiṃva devā\\
 +Imā ca te accharāyo samannato\\
 +Naccanti gāyanti pamodayanti.
 +
 +<span anchor #v.1203>1203</span>. Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +<span anchor #v.1204>1204</span>. So devaputto attamano moggallānena puccito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.1205>1205</span>. Ahaṃ bhadante ahuvāsiṃ1 pubbe \\
 +Sumedhanāmassa jinassa sāvako\\
 +Puthujjano anavabodhohamasmiṃ2 \\
 +So sattavassāni paribbajissahaṃ. 3
 +
 +1. Ahuvāsi, - machasaṃ. \\
 +2. Anānubodho hamaṃsmi, - machasaṃ. \\
 +3. Pabbajissaṃ - sya, \\
 +Pabbajissāhaṃ [PTS]
 +
 +<span bjt_page #bjt.198>[BJT page 198]</span>
 +
 +<span anchor #v.1206>1206</span>. Svāhaṃ sumedhassa jinassa satthuno\\
 +Parinibbutassoghatiṇṇassa tādino\\
 +Ratanuccayaṃ hemajālena channaṃ\\
 +Vanditvā thūpasmiṃ manaṃ pasādayiṃ.
 +
 +<span anchor #v.1207>1207</span>. Na māsi dānaṃ na ca matthi dātuṃ\\
 +Pare ca kho tattha samādapesiṃ\\
 +Pūjetha naṃ pūjanīyassa dhātuṃ\\
 +Evaṃ kira saggamito gamissatha.
 +
 +<span anchor #v.1208>1208</span>. Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca dibbaṃ anubhomi attanā\\
 +Modāmahaṃ tidasagaṇassa majjhe\\
 +Na tassa puññassa khayampi ajjhaganti. 1
 +
 +Aneka vaṇṇa vimānaṃ.
 +
 +7. 9
 +
 +<span anchor #v.1209>1209</span>. Alaṅkato vaṭṭakuṇḍalī\\
 +Mālādhārī haricandanussado\\
 +Bāhāpaggayha kandasi\\
 +Vanamajjhe kiṃ dukkhito tuvanti.
 +
 +<span anchor #v.1210>1210</span>. Sovaṇṇamayo pabhassaro\\
 +Uppanno rathapañjaro mama\\
 +Tassa cakkayugaṃ na vindāmi\\
 +Tena dukkhena jahissaṃ2 jīvitanti.
 +
 +<span anchor #v.1211>1211</span>. Sovaṇṇamayaṃ maṇimayaṃ \\
 +Lohitaṅkamayaṃ3 atha rūpiyāmayaṃ\\
 +Ācikkha me bhadda māṇava\\
 +Cakkayugaṃ paṭilābhayāmi4 teti. \\
 +<span pts_page #pts.076>[PTS page 076]</span> \\
 +<span anchor #v.1212>1212</span>. So māṇavo tassa pāvadi\\
 +Candasuriyā ubhayettha dissare\\
 +Sovaṇṇamayo ratho mama\\
 +Tena cakkayugena sobhatīti.
 +
 +1. Ajjhagunti, - machasaṃ. \\
 +Ajjhagāti, - [PTS.] \\
 +2. Jahāmi - machasaṃ, \\
 +Jahissāmi - syā - [PTS.] \\
 +3. Lohitakamayaṃ - machasaṃ. \\
 +Lohitaṅgamayaṃ - syā. \\
 +Lohamayaṃ - katthavi. \\
 +4. Paṭipādayāmi - machasaṃ.
 +
 +<span bjt_page #bjt.200>[BJT page 200]</span>
 +
 +<span anchor #v.1213>1213</span>. Bālo kho tvampi māṇava \\
 +Yo tvaṃ patthayase apatthiyaṃ maññāmi tuvaṃ marissasi\\
 +Nahi tvaṃ lacchasi candasuriyeti.
 +
 +<span anchor #v.1214>1214</span>. Gamanāgamanampi dissati\\
 +Vaṇṇadhātu ubhayattha vīthiyā\\
 +Peto pana kālakato na dissati\\
 +Konidha kandhataṃ bālyataroti.
 +
 +<span anchor #v.1215>1215</span>. Saccaṃ kho vadesi māṇava \\
 +Ahameva kandataṃ bālyataro\\
 +Candaṃ viya dārako rudaṃ \\
 +Petaṃ kālakatābhipatthayanti.
 +
 +<span anchor #v.1216>1216</span>. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ, \\
 +Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 +
 +<span anchor #v.1217>1217</span>. Abbahī1 vata me sallaṃ sokaṃ hadayanissitaṃ, \\
 +Yo me sokaparetassa puttasokaṃ apānudi.
 +
 +<span anchor #v.1218>1218</span>. Svāhaṃ abbūḷha sallosmi sītibhūtosmi nibbuto, \\
 +Na socāmi na rodāmi tava sutvāna māṇavāti. \\
 +<span anchor #v.1219>1219</span>. Devatānusi gandhabbo ādu sakko purindado, \\
 +Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayanti.
 +
 +<span anchor #v.1220>1220</span>. Yañca kandasi yañca rodasi\\
 +Puttaṃ āḷāhane sayaṃ dahitvā\\
 +Svāhaṃ kusalaṃ karitvā kammaṃ\\
 +Tidasānaṃ sahavyataṃ pattoti. 2
 +
 +<span anchor #v.1221>1221</span>. Appaṃ vā bahuṃ vā nāddasāma\\
 +Dānaṃ dadantassa sake agāre\\
 +Uposathakammaṃ vā tādisaṃ \\
 +Kena kammena gatosi devalokanti.
 +
 +<span anchor #v.1222>1222</span>. Ābādhikohaṃ dukkhito gilāno\\
 +Āturarūpomhi sake nivesane\\
 +Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ\\
 +Addakkhiṃ sugataṃ anomapaññaṃ. \\
 +1. Abbūḷhaṃ - syā, \\
 +2. Gatoti - machasaṃ.
 +
 +<span bjt_page #bjt.202>[BJT page 202]</span>
 +
 +<span pts_page #pts.077>[PTS page 077]</span> \\
 +<span anchor #v.1223>1223</span>. Svāhaṃ muditamano pasannacitto\\
 +Añjaliṃ akariṃ tathāgatassa \\
 +Tāhaṃ kusalaṃ karitvāna kammaṃ\\
 +Tidasānaṃ sahavyataṃ pattoti.
 +
 +<span anchor #v.1224>1224</span>. Acchariyaṃ vata abbhutaṃ \\
 +Añjalikammassa ayamīdiso vipāko\\
 +Ahampi muditamano pasannacitto\\
 +Ajjema buddhaṃ saraṇaṃ vajāmīti.
 +
 +<span anchor #v.1225>1225</span>. Ajjava buddhaṃ saraṇaṃ vajāhi\\
 +Dhammañca saṅghañca pasannacitto \\
 +Tatheva sikkhāya padāni pañca \\
 +Akhaṇḍaphullāni samādiyassu.
 +
 +<span anchor #v.1226>1226</span>. Pāṇātipātā viramassu khippaṃ\\
 +Loke adinnaṃ parivajjayassu\\
 +Amajjapo mā ca musā bhaṇāhi\\
 +Sakena dārena ca hohi tuṭṭhoti.
 +
 +<span anchor #v.1227>1227</span>. Atthakāmosi me yakkha hitakāmosi devate, \\
 +Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mamāti.
 +
 +<span anchor #v.1228>1228</span>. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ, \\
 +Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.
 +
 +<span anchor #v.1229>1229</span>. Pāṇātipātā viramāmi khippaṃ\\
 +Loke adinnaṃ parivajjayāmi\\
 +Amajjapo no ca musā bhaṇāmi\\
 +Sakena dārena ca homi tuṭṭhoti.
 +
 +Maṭṭakuṇḍali vimānaṃ.
 +
 +7. 10
 +
 +<span anchor #v.1230>1230</span>. Suṇotha yakkhassa ca vāṇijāna naca \\
 +Samāgamo yattha tadā ahosi\\
 +Yathā kathaṃ itarītarena cāpī\\
 +Subhāsitaṃ kañca suṇātha sabbe.
 +
 +<span anchor #v.1231>1231</span>. Yo so ahū rājā pāyāsi nāmo1\\
 +Bhummānaṃ sahavyagato yasassī\\
 +So modamānova sake vimāne\\
 +Amānuso mānuse ajjhabhāsīti. \\
 +1. Pāyāsi nāma - machasaṃ.
 +
 +<span bjt_page #bjt.204>[BJT page 204]</span>
 +
 +<span anchor #v.1232>1232</span>. Vaṅke araññe amanussaṭṭhāne\\
 +Kantāre appodake appabhakkhe\\
 +Suduggame vaṇṇupathassa majjhe\\
 +Vaṅkaṃ bhayaṃ naṭṭhamanā manussā.
 +
 +<span pts_page #pts.078>[PTS page 078]</span> \\
 +1233.] Nayidha phalā mūnamayā ca santi\\
 +Upādānaṃ natthi kuto idha bhakkho\\
 +Aññataṃ paṃsūhi ca vālukāhi ca\\
 +Tattāhi1 uṇhāhi ca dāruṇāhi ca.
 +
 +<span anchor #v.1234>1234</span>. Ujjaṅgalaṃ tattamivaṃ kapālaṃ \\
 +Anāyasaṃ paralokena tulyaṃ\\
 +Luddānamāvāsasamidaṃ purāṇaṃ\\
 +Bhumippadeso abhisattarūpo. \\
 +<span anchor #v.1235>1235</span>. Atha tumhe kena2 vaṇṇena \\
 +Kimāsamānā imaṃ padesaṃ hi\\
 +Anuppaviṭṭhā sahasā samecca \\
 +Lobhā bhayā athavā sampamūḷhāti.
 +
 +<span anchor #v.1236>1236</span>. Magadhesu aṅgesu ca satthavāhā\\
 +Āropayitvā3 paṇiyaṃ puthunnaṃ \\
 +Te yāmase sindhusovīrabhūmiṃ\\
 +Dhanatthikā uddayaṃ patthayānā.
 +
 +<span anchor #v.1237>1237</span>. Divā pipāsaṃ nadhivāsayantā\\
 +Yoggānukampañca samekkhamānā\\
 +Etena vegena āyāma sabbe \\
 +Rattiṃ maggaṃ paṭipannā vikāle.
 +
 +<span anchor #v.1238>1238</span>. Te duppayātā aparaddhamaggā\\
 +Andhākulā vippanaṭṭhā araññe\\
 +Suduggame vaṇṇupathassa majjha\\
 +Disaṃ na jānāma pamūḷahacittā.
 +
 +<span anchor #v.1239>1239</span>. Idañca disvāna adiṭṭhapubbaṃ\\
 +Vimānaseṭṭhañca tavañca yakkha\\
 +Tatuttariṃ jīvitamāsamānā\\
 +Disvā patītā sumanā udaggāti.
 +
 +1. Tathāhi - machasaṃ. \\
 +2. Kenu - syā. \\
 +3. Āropayissaṃ - sīmu.
 +
 +<span bjt_page #bjt.206>[BJT page 206]</span>
 +
 +<span anchor #v.1240>1240</span>. Pāraṃ samuddassa idañca vaṇṇuṃ1\\
 +Vettācaraṃ2 saṅkupathañca maggaṃ\\
 +Nadiyo pana pabbatānañca duggā\\
 +Puthuddisā gacchatha bhogahetu.
 +
 +<span anchor #v.1241>1241</span>. Pakkhandiyāna vijitaṃ paresaṃ\\
 +Verajjake mānuse pekkhamānā\\
 +Yaṃ vo sutaṃ vā athavāpi diṭṭhaṃ\\
 +Accherakaṃ taṃ vo suṇoma tātāti.
 +
 +<span anchor #v.1242>1242</span>. Itopi accherataraṃ kumāra\\
 +Na no sutaṃ vā athavāpi diṭṭhaṃ\\
 +Atītamānussakameva sabbaṃ\\
 +Disvā na tappāma anomavaṇṇaṃ \\
 +<span pts_page #pts.079>[PTS page 079]</span>
 +
 +<span anchor #v.1243>1243</span>. Vehāsayaṃ pokkharañño bhavanti\\
 +Pahūtamālyā3 bahu puṇḍarīkā\\
 +Dumā cime4 niccathalūpapannā\\
 +Atīva gandhā surabhiṃ pavāyanti.
 +
 +<span anchor #v.1244>1244</span>. Veḷuriyatthambhā satamussitāse\\
 +Silāpavāḷassa ca āyataṃsā\\
 +Masāragallā sahalohitaṅkā\\
 +Thamhā cime5 jotirasāmayāse.
 +
 +<span anchor #v.1245>1245</span>. Sahassatthamhaṃ atulānubhāvaṃ\\
 +Tesūpari sādhumidaṃ vimānaṃ \\
 +Ratanantaraṃ kañcanavedimissaṃ\\
 +Tapanīyapaṭṭehi ca sādhu channaṃ.
 +
 +<span anchor #v.1246>1246</span>. Jambonaduttattamidaṃ sumaṭṭho\\
 +Pāsādasopāna phalupapanno\\
 +Daḷho ca vaggu sumukho susaṃgato6\\
 +Atīva nijjhānakhamo manuñño.
 +
 +<span anchor #v.1247>1247</span>. Ratanantarasmiṃ bahu annapānaṃ\\
 +Parivārito accharāsaṃgaṇena\\
 +Murajja7 āḷambara turiyaghuṭṭho \\
 +Abhivanditosi thutivandanāya.
 +
 +1. Imañcavaṇṇuṃ - machasaṃ, syā. \\
 +2. Vettaṃ paraṃ - syā. \\
 +3. Pahutamalyā - syā. \\
 +4. Dumā ca te - syā. \\
 +5. Thambhā ime - machasaṃ. \\
 +6. Daḷho ca maggu ca susaṃgapatā - machasaṃ. \\
 +7. Muraja - machasaṃ.
 +
 +<span bjt_page #bjt.208>[BJT page 208]</span>
 +
 +<span anchor #v.1248>1248</span>. So modasi nārigaṇappabodhato\\
 +Vimānapāsādavare manorame\\
 +Acintiyo sabbaguṇūpapanno\\
 +Rājā yathā vessavaṇo nalinyā \\
 +<span anchor #v.1249>1249</span>. Devo nu āsi udavāsi yakkho\\
 +Udāhu devindo manussabhūto\\
 +Pucchanti taṃ vāṇijā satthavāhā\\
 +Ācikkha ko nāma tuvaṃsi yakkhāti.
 +
 +<span anchor #v.1250>1250</span>. Serissako1 nāma ahampi yakkho\\
 +Kantāriyo vaṇṇupathamhi gutto\\
 +Imaṃ padesaṃ abhipālayāmi\\
 +Vācaṅkaro2 vessavaṇassa raññoti.
 +
 +<span anchor #v.1251>1251</span>. Adhicca laddhaṃ pariṇāmajaṃ te\\
 +Sayaṃ kataṃ udāhu devehi dinnaṃ\\
 +Pucchanti taṃ vāṇijā satthavāhā\\
 +Kathaṃ tayā laddhamidaṃ manuññanti, \\
 +<span pts_page #pts.080>[PTS page 080]</span> \\
 +<span anchor #v.1252>1252</span>. Nādhiccaladdhaṃ na pariṇāmajaṃ me \\
 +Na sayaṃ kataṃ na hi devehi dinnaṃ\\
 +Sakehi kammehi apāpakehi\\
 +Puññehi me laddhamidaṃ manuññanti.
 +
 +<span anchor #v.1253>1253</span>. Kiṃ te vataṃ kiṃ pana brahmacariyaṃ\\
 +Kissa suciṇṇassa ayaṃ vipāko\\
 +Pucchanti taṃ vāṇijā satthavāhā \\
 +Kathaṃ tayā laddhamidaṃ vimānanti.
 +
 +<span anchor #v.1254>1254</span>. Mama3 pāyāsīti ahu samaññā\\
 +Rajjaṃ yadā kārayiṃ kosalānaṃ\\
 +Natthikadiṭṭhi kadariyo pāpadhammo\\
 +Ucchedavādī ca tadā ahosiṃ.
 +
 +<span anchor #v.1255>1255</span>. Samaṇo ca kho āsi kumārakassapo\\
 +Bahussuto cittakathi uḷāro\\
 +So me tadā dhammakathaṃ akāsi4\\
 +Diṭṭhīvisūkāti vinodayī me.
 +
 +1. Serīsako - machasaṃ. \\
 +2. Vacanakaro - machasaṃ. \\
 +3. Mamaṃ - machasaṃ. \\
 +4. Abhāsi - machasaṃ.
 +
 +<span bjt_page #bjt.210>[BJT page 210]</span>
 +
 +<span anchor #v.1256>1256</span>. Tāhaṃ tassa dhammakathaṃ suṇitvā\\
 +Upāsakattaṃ paṭivedayissaṃ\\
 +Pāṇātipātā virato ahosiṃ\\
 +Loke adinnaṃ parivajjayissu. \\
 +Amajjapo no ca musā abhāṇiṃ\\
 +Sakena dārena ca ahosiṃ1 tuṭṭho.
 +
 +<span anchor #v.1257>1257</span>. Taṃ me vataṃ taṃ pana brahmacariyaṃ\\
 +Tassa suciṇṇassa ayaṃ vipāko\\
 +Teheva kammehi apāpakehi\\
 +Puññehi me laddhamidaṃ vimānanti.
 +
 +<span anchor #v.1258>1258</span>. Saccaṃ kirāhaṃsu narā sapaññā\\
 +Anaññathā vacanaṃ paṇḍitānaṃ\\
 +Yahiṃ yahiṃ gacchati puññakammo\\
 +Tahiṃ tahiṃ modati kāmakāmi.
 +
 +<span anchor #v.1259>1259</span>. Yahiṃ yahiṃ sokapariddavo ca \\
 +Vadho ca bandho ca parikkileso\\
 +Tahiṃ tahiṃ gacchati pāpakammo \\
 +Na muccati duggatiyā kadāciti. \\
 +<span anchor #v.1260>1260</span>. Sammūḷharūpova jano ahosi\\
 +Asmiṃ muhutte kalalikatova \\
 +Janassimassa tuyhañca kumāra\\
 +Appaccayo kena nu kho ahosīti.
 +
 +<span pts_page #pts.081>[PTS page 081]</span> \\
 +<span anchor #v.1261>1261</span>. Ime sirīsūpavanā ca2 tātā\\
 +Dibbā3 gandhā surabhiṃ4 sampavanti\\
 +Te sampavāyanti imaṃ vimānaṃ\\
 +Divā ca ratto ca tamaṃ nihantvā. \\
 +<span anchor #v.1262>1262</span>. Imesaṃ ca kho vassasataccayena \\
 +Sipāṭikā phalati ekamekā\\
 +Mānussakaṃ vassasatā atītaṃ\\
 +Yadagge kāyamhi idhūpapanto.
 +
 +<span anchor #v.1263>1263</span>. Disvānahaṃ vassasatāni pañca\\
 +Asmiṃ vimāne ṭhatvāna tātā\\
 +Āyukkhayā puññakhayā cavissaṃ\\
 +Teneva sokena pamucchitosmīti5. \\
 +1. Ahosi - machasaṃ. \\
 +2. Ime ca sirīyavanā - machasaṃ. \\
 +Imehi sirīsavanā ca - [PTS]\\
 +3. Dibbā ca - [PTS]\\
 +4. Surabhī - machasaṃ\\
 +5. Samucchitosmiti - [PTS]
 +
 +<span bjt_page #bjt.212>[BJT page 212]</span>
 +
 +<span anchor #v.1264>1264</span>. Kathaṃ nu soceyya tathāvidho so \\
 +Laddhā vimānaṃ atulaṃ cirāya \\
 +Ye cāpi kho ittaramupapannā\\
 +Te nūna soveyyuṃ parittapuññāti.
 +
 +<span anchor #v.1265>1265</span>. Anucchaviṃ ovadiyañca me taṃ \\
 +Yaṃ maṃ tumhe peyyavācaṃ vadetha\\
 +Tumhe ca kho tātā mayānuguttā\\
 +Yenicchakā tena paletha sotthinti.
 +
 +<span anchor #v.1266>1266</span>. Gantvā mayaṃ sindhu sovīrabhūmiṃ\\
 +Dhanatthikā uddayaṃ patthayānā \\
 +Yathā payogā paripuṇṇacāgā\\
 +Kāhāma serissamahaṃ uḷāranti.
 +
 +<span anchor #v.1267>1267</span>. Mā ceva serissamahaṃ akattha\\
 +Sabbañca vo bhavissati yaṃ vadetha\\
 +Pāpāni kammāni vivajjayātha\\
 +Dhammānuyogañca adhiṭṭhāhāthāti.
 +
 +<span anchor #v.1268>1268</span>. Upāsako atthi imamhi saṅghe\\
 +Bahussuto sīlavatūpapanno\\
 +Saddho ca cāgī ca supesalo ca \\
 +Vicakkhaṇo santusito mutīmā.
 +
 +<span anchor #v.1269>1269</span>. Sañjānamāno na musā bhaṇeyya\\
 +Parūpaghātāya na cetayeyya\\
 +Vebhūtikaṃ pesutaṃ no kareyya\\
 +Saṇhañca vācaṃ sakhilaṃ bhaṇeyya.
 +
 +<span anchor #v.1270>1270</span>. Sagāravo sappatisso vinīto\\
 +Apāpako adhisīle visuddho\\
 +So mātaraṃ pitaraṃ cāpi cantu dhammena poseti ariyavutti. \\
 +<span pts_page #pts.082>[PTS page 082]</span> \\
 +<span anchor #v.1271>1271</span>. Maññe so mātāpitunnaṃ kāraṇā\\
 +Bhogāni pariyesati na attahetu\\
 +Mātāpitunnañca yo accayena \\
 +Nekkhammapoṇo carissati brahmacariyaṃ.
 +
 +<span anchor #v.1272>1272</span>. Uju avaṅko asaṭho amāyo\\
 +Na lesakappena ca vohāreyya\\
 +So tādiso sukkatakammakāri1 \\
 +Dhamme ṭhito kinti labhetha dukkhaṃ.
 +
 +1. Sukatakammakārī - machasaṃ.
 +
 +Piṭava: 214
 +
 +<span anchor #v.1273>1273</span>. Taṃ kāraṇā pātukatomhi attanā\\
 +Tasmā dhammaṃ passatha vāṇijāse\\
 +Aññatra tenīha bhasmi1 bhavetha\\
 +Andhākulā vippanaṭṭhā araññe\\
 +Taṃ khippamānena lahuṃ parena \\
 +Sukho bhave sappurisena saṅgamoti.
 +
 +<span anchor #v.1274>1274</span>. Kiṃ nāma so kiñci karoti kammaṃ\\
 +Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ\\
 +Mayampi naṃ daṭṭhukāmamha yakkha\\
 +Yassānukampāya idhāgatosi\\
 +Lābhā hi tassa yassa tuvaṃ pihesīti.
 +
 +<span anchor #v.1275>1275</span>. Yo kappako sambhava nāmadheyyo\\
 +Upāsako kocchaphalupajīvi2\\
 +Jānātha naṃ tumhākaṃ pesiyo so\\
 +Mā kho naṃ hīḷittha supesalo soti.
 +
 +<span anchor #v.1276>1276</span>. Jānamase yaṃ tvaṃ vadesi yakkha \\
 +Na kho naṃ jānāma sa īdisoti\\
 +Mayampi taṃ pūjayissāma yakkha\\
 +Sutvā3 tuyhaṃ vacanaṃ uḷāranti.
 +
 +<span anchor #v.1277>1277</span>. Ye kecimasmiṃ satthe manussā\\
 +Daharā mahantā athavāpi majjhimā\\
 +Sabbeva te ālambantu vimānaṃ\\
 +Passantu puññāna phalaṃ kadarīyāti.
 +
 +<span anchor #v.1278>1278</span>. Te tattha sabbeva ahaṃ pureti\\
 +Taṃ kappakaṃ tattha purakkhipitvā4\\
 +Sabbeva te ālambiṃsu vimānaṃ\\
 +Masakkasāraṃ viya vāsavassa.
 +
 +<span anchor #v.1279>1279</span>. Te tattha sabbeva ahaṃ pureti\\
 +Upāsakattaṃ paṭivedayiṃsu\\
 +Pāṇātipātā viratā ahesuṃ\\
 +Loke adinnaṃ parivajjayiṃsu. \\
 +<span pts_page #pts.083>[PTS page 083]</span> \\
 +<span anchor #v.1280>1280</span>. Amajjā no ca musā bhaṇiṃsu\\
 +Sakena dārena ca ahesuṃ tuṭṭhā\\
 +Te tattha sabbeva ahaṃ pureti\\
 +Upāsakattaṃ paṭivedayitvā\\
 +Pakkāmi sattho anumodamāno\\
 +Yakkhiddhiyā anumato punappunaṃ.
 +
 +1. Bhasmi - syā. \\
 +2. Kocchabhaṇḍupajīvi - si. \\
 +3. Sutvāna - machasaṃ. \\
 +4. Purakkhatvā - machasaṃ.
 +
 +<span bjt_page #bjt.216>[BJT page 216]</span>
 +
 +<span anchor #v.1281>1281</span>. Gantvāna te sindhusovīrabhūmiṃ\\
 +Dhanatthikā uddayaṃ1 patthayānā\\
 +Yathā payogā paripuṇṇalābhā\\
 +Paccāgamuṃ pāṭaliputtamakkhataṃ.
 +
 +<span anchor #v.1282>1282</span>. Gantvāna te saṅgharaṃ sotthivanto\\
 +Puttehi dārehi samaṅgibhūtā\\
 +Ānandi cittā2 sumanā patītā\\
 +Akaṃsu serissamahaṃ uḷāraṃ.
 +
 +<span anchor #v.1283>1283</span>. Serīssakā te pariveṇaṃ māpayiṃsu\\
 +Etādisā sappurisāna sevanā \\
 +Mahatthikā dhammaguṇāna sevanā\\
 +Ekassa atthāya upāsakassa\\
 +Sabbeva sattā sukhitā3 ahesunti.
 +
 +Serissakavimānaṃ.
 +
 +7. 11
 +
 +<span anchor #v.1284>1284</span>. Uccamidaṃ maṇithūṇaṃ vimānaṃ\\
 +Samantato dvādasa yojanāni\\
 +Kūṭāgārā sattasatā uḷārā\\
 +Veḷuriyatthamhā rucakatthatā subhā
 +
 +<span anchor #v.1285>1285</span>. Tatthacchasi pivasi khādasi ca\\
 +Dibbā ca vīṇā pavadanti vagguṃ\\
 +Dibbā rasā kāmaguṇettha pañca \\
 +Nāriyo ca naccanti suvaṇṇachannā.
 +
 +<span anchor #v.1286>1286</span>. Kena te tādiso vaṇṇo\\
 +Kena te idhamijjhati\\
 +Uppajjanti ca te bhogā\\
 +Ye keci manaso piyā\\
 +<span anchor #v.1287>1287</span>. Pucchāmi taṃ deva mahānubhāva\\
 +Manussabhūto kimakāsi puññaṃ\\
 +Kenāsi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca te sabbadisā pabhāsatīti.
 +
 +1. Udayaṃ - [PTS.] \\
 +2. Ānandacittā - syā\\
 +3. Sukhino - [PTS]
 +
 +<span bjt_page #bjt.218>[BJT page 218]</span>  \\
 +<span pts_page #pts.084>[PTS page 084]</span> \\
 +<span anchor #v.1288>1288</span>. So devaputto attamano moggallānena pucchito, \\
 +Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.
 +
 +<span anchor #v.1289>1289</span>. Dunnikkhittaṃ mālaṃ sunikkhipitvā\\
 +Patiṭṭhapetvā sugatassa thūpe\\
 +Mahiddhiko camhi mahānubhāvo\\
 +Dibbehi kāmehi samaṅgibhūto.
 +
 +<span anchor #v.1290>1290</span>. Tena me tādiso vaṇṇo tena me idhamijjhati, \\
 +Uppajjanti ca me bhogā ye keci manaso piyā. \\
 +<span anchor #v.1291>1291</span>. Akkhāmi te bhikkhu mahānubhāva\\
 +Manussabhūto yamahaṃ akāsiṃ\\
 +Tenamhi evaṃ jalitānubhāvo\\
 +Vaṇṇo ca me sabbadisā pabhāsatīti.
 +
 +Sunikkhittavimānaṃ.
 +
 +Sunikkhittavaggo sattamo.
 +
 +Tassuddānaṃ: -
 +
 +Dve daḷiddā dve vihārā1 hatako gopālakanthakā2\\
 +Anekavaṇṇā maṭṭakuṇḍalī serissako sunikkhittaṃ\\
 +Purisānaṃ tatiyo vaggoti. 3
 +
 +Bhāṇavāraṃ catutthaṃ.
 +
 +Vimānavatthu niṭṭhitaṃ
 +
 +1. Vana vihārā - machasaṃ. \\
 +2. Gopālakaṇḍako - machasaṃ. \\
 +3. Tatiyo vaggo pavuccatīti - machasaṃ.
 +
 +<span #h_content_end></span>
 +
 +<div #f_footer>
 +
 +<div showmore>
 +<div #f_colophon>
 +<div #f_newcopyrightsymbol>[[#top| ]]</div>
 +<div #f_provenance>**Herkunft:**
 +<div #f_sourcecopy>Quelle dieser Arbeit ist die Gabe mit der Access to Insight "Offline Edition 2012.09.10.14", letztmaliger Abgleich 12. März 2013, großzügig geteilt von John Bullitt und angeführt als: ©2010 Public domain.</div>
 +<div #f_sourcecopy_translation></div>
 +<div #f_sourceedition></div>
 +<div #f_sourcetitle>Aus the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics.</div>
 +<div #f_aticopy>Diese Zugang zur Einsicht Ausgabe ist {{:en:img:d2.png?8}}2013 (ATI 2010-2012).</div>
 +<div #f_zzecopy>Übersetzungen, Publizierungen, Änderungen und Ergänzungen liegen im Verantwortungsbereich von //Zugang zur Einsicht//.</div>
 +
 +</div>
 +<div #f_termsofuse>**Scope of this Dhamma-Gift:**  For additional information about this license, see the [[:en:faq#copyright|FAQ]].</div>
 +<div #f_citation>**Wie das Dokument anzuführen ist** (ein Vorschlag): "Vv_utf8", zusammengestellt von  John T. Bullitt. //Access to Insight//, 8 Februar 2012, [[http://www.accesstoinsight.org/tipitaka/sltp/Vv_utf8.html|http://www.accesstoinsight.org/tipitaka/sltp/Vv_utf8.html]] . Übernommen am 10 September 2012 (Offline Edition 2012.09.10.14), wiederveröffentlicht von //Zugang zur Einsicht// auf: <script  type="text/javascript">document.write(location.href);</script> Zitat entnommen am: "date"</div>
 +<div #f_alt-formats>****</div>
 +
 +</div>
 +</div>
 +</div>
 +
 +----
 +
 +<div #f_toenail>[[en:help|Help]] | [[en:faq#whatis|About]] | [[en:faq#contact|Contact]] | [[en:dhamma-dana|Scope of the Dhamma gift]] | [[en:cowork|Collaboration]]\\ Anumodana puñña kusala!</div>