User Tools

Site Tools


Translations of this page?:
en:tipitaka:vin:mv:mv08:mv.08.01.khem_enpi

Preperation of htmls into ATI.eu currently in progress. Please visit the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

Jīvakavatthu: The Story of Jīvaka 'line by line'

Jīvakavatthu

Summary:

Mv VIII 01 PTS: Mv VIII 1 | CS: vin.mv.08.01

Jīvakavatthu

'Line by Line'

The Story of Jīvaka

by

Ven. Khematto Bhikkhu

Alternate translations/layout: Ven. Thanissaro | 'read-friendly' layout

VIII cīvarakkhandhako - The Robe-cloth Khandhaka

202. jīvakavatthu (Mv.VIII.1.1) The Story of Jīvaka

<table class=“maha”>

[128] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe.Now on that occasion the Buddha, the Blessed One, was staying near Rājagaha, in the Bamboo Grove, the Squirrels’ Feeding Ground.
tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyoAnd at that time Vesālī was powerful, both prosperous and populous, filled with people, with plenty of food, with 7, 707 palaces, 7,707 peaked-roofed buildings, 7,707 parks, and 7,707 water tanks.
Ambapālī ca gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhā nacce ca gīte ca vādite ca abhisaṭā atthikānaṁ atthikānaṁ manussānaṁ paññāsāya ca rattiṁ gacchati.And Ambapālī the courtesan — beautiful, inspiring, endowed with the foremost beauty of complexion, skilled in dancing, singing, and instrumental music, visited by men filled with desire — went for fifty a night.
tāya ca vesālī bhiyyoso mattāya upasobhati.And Vesālī was even more resplendent because of her.
(Mv.VIII.1.2) athakho rājagahako negamo vesāliṁ agamāsi kenacideva karaṇīyena.Then the City Council of Rājagaha went to Vesālī on some business.
addasā kho rājagahako negamo vesāliṁ iddhañca phītañca bahujanaṁ ākiṇṇamanussaṁ subhikkhañca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca Pokkharaṇiyo ambapāliñca gaṇikaṁ abhirūpaṁ dassanīyaṁ pāsādikaṁ paramāya vaṇṇapokkharatāya samannāgataṁ padakkhaṁ nacce ca gīte ca vādite ca abhisaṭaṁ atthikānaṁ atthikānaṁ manussānaṁ paññāsāya ca rattiṁ gacchantiṁ tāya ca vesāliṁ bhiyyoso mattāya upasobhantiṁ.They saw Vesālī — powerful, both prosperous and populous, filled with people, with plenty of food, with 7, 707 palaces, 7,707 peaked-roofed buildings, 7,707 parks, and 7,707 water tanks, and Ambapālī the courtesan — beautiful, inspiring, endowed with the foremost beauty of complexion, and skilled in dancing, singing, and instrumental music, visited by men filled with desire, going for fifty a night — making Vesālī even more resplendent.
athakho rājagahako negamo vesāliyaṁ taṁ karaṇīyaṁ tīretvā punadeva rājagahaṁ pacchāgacchi yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ etadavocaThen the City Council of Rājagaha, having finished their business in Vesālī, returned to Rājagaha, went to King Seniya Bimbisāra of Magadha, and on arrival, said to him,
Vesālī deva iddhā ceva phītā ca bahujanā ākiṇṇamanussā subhikkhā ca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārā satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo“Your Majesty, Vesālī is powerful, both prosperous and populous, filled with people, with plenty of food, with 7, 707 palaces, 7,707 peaked-roofed buildings, 7,707 parks, and 7,707 water tanks.
ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhā nacce ca gīte ca vādite ca abhisaṭā atthikānaṁ atthikānaṁ manussānaṁ paññāsāya ca rattiṁ gacchati“And Ambapālī the courtesan — beautiful, inspiring, endowed with the foremost beauty of complexion, skilled in dancing, singing, and instrumental music, visited by men filled with desire — goes for fifty a night.
tāya ca vesālī bhiyyoso mattāya upasobhati“And Vesālī is even more resplendent because of her.
sādhu deva mayaṁpi gaṇikaṁ vuṭṭhāpeyyāmāti.“It would be good, your Majesty, if we would set up a courtesan as well.”
tenahi bhaṇe tādisiṁ kumāriṁ jānātha yaṁ tumhe gaṇikaṁ vuṭṭhāpeyyāthāti.“I say, in that case, find the kind of girl you would set up as courtesan.”
(Mv.VIII.1.3) tena kho pana samayena rājagahe sālavatī Nāma kumārī abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā.Now at that time there was a girl in Rājagaha named Sālavatī — beautiful, inspiring, endowed with the foremost beauty of complexion.
athakho rājagahako negamo sālavatiṁ kumāriṁ gaṇikaṁ vuṭṭhāpesi.So the City Council set up the girl Sālavatī as courtesan.
athakho sālavatī gaṇikā nacirasseva padakkhā ahosi nacce ca gīte ca vādite ca abhisaṭā atthikānaṁ atthikānaṁ manussānaṁ paṭisatena ca rattiṁ gacchati.In no long time, Sālavatī the courtesan became skilled in dancing, singing, and instrumental music. Visited by men filled with desire, she went for a hundred a night.
athakho sālavatī gaṇikā nacirasseva gabbhinī ahosi.Then, in no long time, she became pregnant.
athakho sālavatiyā gaṇikāya etadahosi itthī kho gabbhinī purisānaṁ amanāpā sace maṁ koci jānissati sālavatī gaṇikā gabbhinīti sabbo me sakkāro parihāyissati yannūnāhaṁ gilānaṁ paṭivedeyyanti.The thought occurred to her, “Pregnant women are unappealing to men. If anyone finds out that I’m pregnant, all my income will be lost. Why don’t I tell people I’m sick?”
athakho sālavatī gaṇikā dovārikaṁ āṇāpesi mā bhaṇe dovārika koci puriso pāvisi yo ca maṁ pucchati gilānāti paṭivedehīti.So she commanded the doorkeeper, “I say, doorkeeper, don’t let any man come in, and if any asks for me, tell him I’m sick.”
evaṁ ayyeti kho so dovāriko sālavatiyā gaṇikāya paccassosi.“As you say, Lady,” the doorkeeper responded to her.
(Mv.VIII.1.4) athakho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṁ vijāyi.Then, when the fetus had matured, Sālavatī the courtesan gave birth to a son.
athakho sālavatī gaṇikā dāsiṁ āṇāpesi handa je imaṁ dārakaṁ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehīti.So she commanded a female slave, “Hey, having put this baby in a winnowing basket, take him out and throw him on the garbage pile.”
evaṁ ayyeti kho sā dāsī sālavatiyā gaṇikāya paṭissuṇitvā taṁ dārakaṁ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.Responding, “As you say, Lady,” to Sālavatī, the female slave put the baby in a winnowing basket, took him out, and threw him on the garbage pile.
tena kho pana samayena abhayo nāma rājakumāro kālasseva rājupaṭṭhānaṁ gacchanto addasa taṁ dārakaṁ kākehi SamparikiṇṇaṁAnd on that occasion a prince named Abhaya, going early to have an audience with the king, saw the baby, surrounded by crows.
disvāna manusse pucchi kimetaṁ bhaṇe kākehi samparikiṇṇanti.On seeing him, he asked people, “I say, what’s that surrounded by crows?”
Dārako devāti.“A baby, your highness.”
Jīvati bhaṇeti.“I say, is he alive?”
Jīvati devāti.“He’s alive, your highness.”
tenahi bhaṇe taṁ dārakaṁ amhākaṁ antepuraṁ netvā dhātīnaṁ detha posetunti.“I say, in that case, bring him into our palace and give him to the nurses to raise him.”
evaṁ devāti kho te manussā abhayassa rājakumārassa paṭissuṇitvā taṁ dārakaṁ abhayassa rājakumārassa antepuraṁ netvā dhātīnaṁ adaṁsu posethāti.Responding, “As you say, your highness,” to Prince Abhaya, the people brought him into his palace and gave him to the nurses, (saying,) “Raise him.”
Tassa jīvatīti jīvakoti nāmaṁ akaṁsu kumārena posāpitoti komārabhaccoti nāmaṁ akaṁsu.Because it was said of him, “He’s alive,” [jīvati] they gave him the name ‘Jīvaka’ [One who is alive]. Because the prince [kumāra] had him looked after, they gave him the name ‘Komārabhacca’ [fed by a prince].
(Mv.VIII.1.5) athakho jīvako komārabhacco nacirasseva viññutaṁ pāpuṇi.Then in no long time, Jīvaka Komārabhacca reached the age of self-awareness.
athakho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami upasaṅkamitvā abhayaṁ rājakumāraṁ etadavoca kā me deva mātā ko pitāti.He went to Prince Abhaya and said to him, “Your highness, who is my mother? Who is my father?”
Ahaṁpi kho te bhaṇe jīvaka mātaraṁ na jānāmi apicāhaṁ te pitā tvaṁ mayāpi posāpitoti.“I say, Jīvaka, even I don’t know who your mother is. But I’m your father — you were looked after by me.”
athakho jīvakassa komārabhaccassa etadahosi imāni kho rājakulāni na sukarāni asippena upajīvituṁ yannūnāhaṁ sippaṁ sikkheyyanti.Then the thought occurred to Jīvaka Komārabhacca, “It’s not easy for one without a craft to survive in these royal families. Why don’t I learn a craft?”
[129] tena kho pana samayena takkasilāyaṁ disāpāmokkho vejjo paṭivasati.At that time there was a doctor living in Takkasilā — renowned in all the lands.
(Mv.VIII.1.6) athakho jīvako komārabhacco abhayaṁ rājakumāraṁ anāpucchā yena takkasilā tena pakkāmi anupubbena yena takkasilā yena so vejjo tenupasaṅkami upasaṅkamitvā taṁ vejjaṁ etadavoca icchāmahaṁ ācariya sippaṁ sikkhitunti.So Jīvaka Komārabhacca, without taking leave of Prince Abhaya, set out wandering toward Takkasilā. Wandering by stages, he arrived at Takkasilā, went to the doctor, and said to him, “Teacher, I want to study this craft.”
tenahi Bhaṇe jīvaka sikkhassūti.“In that case, Jīvaka, you may study it.”
athakho jīvako komārabhacco bahuñca gaṇhāti lahuñca gaṇhāti suṭṭhu ca upadhāreti gahitañcassa na pamussati.Then Jīvaka Komārabhacca learned much, learned quickly, understood it well, and didn’t forget what he had learned.
athakho jīvakassa komārabhaccassa sattannaṁ vassānaṁ accayena etadahosi ahaṁ kho bahuñca gaṇhāmi lahuñca gaṇhāmi suṭṭhu ca upadhāremi gahitañca me na pamussati satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati kadā imassa sippassa anto paññāyissatīti.After seven years had passed, the thought occurred to him, “I have learned much, learned quickly, understood it well, and haven’t forgotten what I’ve learned. But after studying for seven years, the end of this craft is not apparent. When will the end of this craft become apparent?”
(Mv.VIII.1.7) athakho jīvako komārabhacco yena so vejjo tenupasaṅkami upasaṅkamitvā taṁ vejjaṁ etadavoca ahaṁ kho ācariya bahuñca gaṇhāmi lahuñca gaṇhāmi suṭṭhu ca upadhāremi gahitañca me na pamussati satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati kadā imassa sippassa anto paññāyissatīti.So he went to the doctor and, on arrival, said to him, “Teacher, I have learned much, learned quickly, understood it well, and haven’t forgotten what I’ve learned. But after studying for seven years, the end of this craft is not apparent. When will the end of this craft become apparent?”
tenahi bhaṇe jīvaka khanittiṁ ādāya takkasilāya samantā yojanaṁ āhiṇḍitvā yaṅkiñci abhesajjaṁ passeyyāsi taṁ āharāti.“I say, Jīvaka, in that case, taking a spade, wander around the area within a league of Takkasilā and bring back anything you see that’s not medicinal.”
evaṁ ācariyāti kho jīvako komārabhacco tassa vejjassa paṭissuṇitvā khanittiṁ ādāya takkasilāya samantā yojanaṁ āhiṇḍanto na kiñci abhesajjaṁ addasa.Responding, “As you say, teacher,” to the doctor, taking a spade, wandering around the area within a league of Takkasilā, he saw nothing that was not medicinal.
athakho jīvako komārabhacco yena so vejjo tenupasaṅkami upasaṅkamitvā taṁ vejjaṁ etadavoca āhiṇḍantomhi ācariya takkasilāya samanatā yojanaṁ na kiñci abhesajjaṁ addasanti.Then he went to the doctor and, on arrival, said to him, “Teacher, wandering around the area within a league of Takkasilā, I saw nothing that was not medicinal.”
Sikkhitosi bhaṇe jīvaka alante ettakaṁ jīvikāyāti jīvakassa komārabhaccassa parittaṁ pātheyyaṁ pādāsi.(Saying,) “I say, Jīvaka, you have finished your studies. This much should be enough for your livelihood.” he gave him a small amount of provisions for the road.
(Mv.VIII.1.8) athakho jīvako komārabhacco taṁ parittaṁ pātheyyaṁ ādāya yena rājagahaṁ tena pakkāmi.Then Jīvaka Komārabhacca, taking the small amount of provisions for the road, set out for Rājagaha.
athakho jīvakassa komārabhaccassa taṁ parittaṁ pātheyyaṁ antarāmagge sākete parikkhayaṁ agamāsi.Along the road, at Sāketa, the small amount of provisions for the road ran out.
athakho jīvakassa komārabhaccassa etadahosi ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṁ yannūnāhaṁ pātheyyaṁ pariyeseyyanti.It occurred to him, “These are badland roads with little water, little food. It is not easy to go along them without provisions for a journey. Why don’t I search for provisions?”

</table>

go back to MV VII 15 go to MV VIII 02


Help | About | Contact | Scope of the Dhamma gift | Collaboration
Anumodana puñña kusala!

en/tipitaka/vin/mv/mv08/mv.08.01.khem_enpi.txt · Last modified: 2023/02/06 05:07 by Johann